Kusalamisra: Gudharthadipika
on
Ghatakharparakavya

Kuśalamiśra: Gūḍhārthadīpikā, commentary on Ghaṭakharparakāvya

Transcribed and critically edited from Ms. Cod.Sanskrit 23 in the Austrian National Library Vienna.
[Uncorrected preprint of the edition published by W. Slaje in 1993]




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








1.

1 oṃ svasti || || śrīgaṇeśāya nama|| || || oṃ iṣṭadevaṃ nama[=]
2 skṛtya praṇavaṃ ca vināyakam || Kṣemaṅkaraṃ tathaivādyaṃ kurve
3 [']haṃ Ghaṭakharparī[[m]] || 1 || Kṣemaṅkaraprapautreṇa Bālakṛṣṇa[=]
4 sutena ca || Kuśalākhyena ṭīkeyaṃ tanyate Gūḍhadīpikā || 2 ||
5 ekadā Śrībhojarājasūnur deśāntaraṃ gata|| kutaścid dhe[=]
6 tave (?). tato [']nantaraṃ Śrīkālidāsas tatpatnīm avalokitavān ||
7 etadantare varṣartur apy āgata|| || tadā sā ca proṣitapreya[=]
8 sī meghān vīkṣya vākyāni sakhīṃ prati nijagāda ||
9 mahākavi|| Śrīkālidāsas tam eva prastāvaṃ nirūpya
10 varṣartuṃ varṇ<ī>[i]tukāma|| yamakair mahākāvyaṃ Ghaṭakha[=]
11 rparākhyaṃ nibabandha || tāvat proṣitapreyasīlakṣaṇa[=]
12 m āha || kutaścit kāraṇād yasyā|| patir deśāntaraṃ gata|| ||
13 dattvāvadhiṃ, kṛtāśā sā proṣitapreyasī matā [ŚT 81] || 1 || sā ca
14 meghān vīkṣya, ṣaḍbhi|| ślokai|| prathamaṃ sakhīṃ praty avādīt ||
15 nanu vṛttīnāṃ sargabandho hi mahākāvyasya lakṣaṇam i[=]
16 ty uktatvāt, kathaṃ Ghaṭakharparasyā<'>lpavṛttimātrasya mahā[=]
17 kāvyatvaṃ ||
2.

1 tatrāha || mahākavikṛtatvād, gūḍhārthatvāt, śloke śloke nūtana[=]
2 chandobhir nirmitatvāc ca, mahākāvyatvaṃ || nanu granthādau granthama[=]
3 dhye granthānte maṅgalam <'>ācaraṇīyam iti śiṣṭācāra||. ata||
4 maṅgalācaraṇaṃ vihāya prathamam eva kimarthaṃ nicitaṃ kha[=]
5 m upetyety[GhKh.1]ādi varṣartuvarṇanam || tatrāha || nanu maṅgalakaraṇaṃ ki[=]
6 martham iti siddhāntipraśnaṃ śrutvā, vādī vadati | maṅgalakaraṇaṃ
7 vighnavināśapūrvakagranthaparisamāptyarthaṃ | tata|| siddhā[=]
8 ntī vadati || kiṃ maṅgalād eva vighnavināśapūrva[[ka]]granthapari[=]
9 samāptir, anyasmād uta vā || yady ādya|| pakṣas, tarhi kiṃ yatra
10 yatra maṅgalaṃ, tatra [[tatra]] vighnavināśapūrvakagranthasamāpti||,
11 kiṃ vā yatra yatra vighnavināśapūrvakagranthasamāptis, tatra
12 tatra maṅgalam iti || tatra nādya|| pramāṇaṃ || Kiraṇāvallyādau
13 maṅgale saty api aparisamāptidarśanāt || tadanupapa[=]
14 nne na dvitīya|| || Kādambaryādau vighnavināśapūrvakagrantha[=]
15 samāptau satyām api tatprārambhe maṅgalasyānā<'>viṣkārāt. *
16 ato na maṅgalasya tatsamāptau nirṇīyatvāt || yat tāvat tvayoktaṃ
17 granthādau granthamadhye [[granthānte]] maṅgalam eva kāryaṃ [22-3], kimartham [24] ityādi, 3.

1 tad etat samastaṃ tavāprāmāṇikatvam eva pramāṇayāmi || na
2 khalu pramāṇikībhūya kaścid vipaścic chāstraprārambha[=]
3 sambhāvitaṃ maṅgalaṃ tiraskuryāt, śāstraprārambhe vidvadbhi[=]
4 s tasyaiva prākkṛtatvāt || maṅgalaṃ trividhaṃ | namaskriyāvastu[=]
5 nirdeśā<'>śīrūpaṃ || tebhyo meghair <'>ākāśācchādanarūpavastu[=]
6 nirdeśakaṃ maṅgalaṃ kṛtam evāto na doṣa|| || kiṃ vāpy anyasmād a[=]
7 pīti [29] pakṣasya kavibhir upekṣitatvāt || sarvavyāpini[=]
8 yamena tadupapatter eva vilokyamānatvāt || Kiraṇāvallyā[=]
9 dau tu vighnabāhulyena maṅgalālpatvena ca granthasamāptyabhāva|| ||
10 yāvan maṅgalaṃ, tāvad vighnābhāva iti nyāyāt || Kādambaryā[=]
11 dau ca granthād bahir maṅgalakṛtatvena vighnālpatvena ca samāpti||||
12 ato 'dūṣaṇam eva jātaṃ || adhunā prakaraṇam eva punar vadati ||
13 proṣitapreyasī meghān vīkṣya ṣaḍbhi|| ślokai|| prathamaṃ
14 sakhīṃ praty avādīd ity [114] uktaṃ || tadvākyāni kavi|| kula[ka=]
15 tilakena prakaṭayati || proṣitapramadayā idaṃ vaca||
16 udyate ity uttareṇa ṣaṣṭha<>ślokena sambandha||. idaṃ kiṃ - he
17 kumudasamānadanti iti dvitīyena sambandha|| iti prastāva|| ||
4.

1 oṃ nicitaṃ kham upetya nīradai|| priyahīnāhṛdayāvanīradai|| [|]
2 salilair nihataṃ raja|| kṣitau ravicandrāv api nopalakṣi[=]
3 tau || 1 || proṣitapramadayā idaṃ vaca udyate | iti ṣaṣṭhenā[=]
4 nvaya|| || idaṃ kiṃ - he kumudasamānadanti iti dvitīyāt (?) sa[=]
5 mbaddhyate || salilair jalai||, kṣitau pṛthivyāṃ, rajo dhūli||,
6 nihataṃ śāntīkṛtaṃ || tṛtīyāntakartṛtvāt prathamāntakarma prati[=]
7 pāditaṃ [vgl. SV 150,1], kṛdantakriyā | kṣitau viṣayārthe saptamī | rajo rajo[=]
8 guṇe dhūl[[au]] parāge strīrajasy api iti Viśva|| || kiṃ kṛtvā śāntī[=]
9 kṛtaṃ - kham ākāśam, upetya prāpya | kham ākāśam udāhṛtam ity E[=]
10 kākṣaryāṃ [?] || meghair ākāśaṃ prāpyate yadā, jalaṃ tadā raja||[=]
11 śāntyai samarthaṃ bhavati | ata|| kham upetyety uktaṃ || yad vā - kṛti yoga||
12 kvacit karmaṇi pañcamīti Bhāṣyakāravacanāt pañcamyarthe
13 dvitīyā. kīdṛśaṃ khaṃ - nīraṃ dad[[ā]]tīti nīradās, tair nicita[=]
14 m <'>ācchāditaṃ | kīdṛśair nīradai|| | priyena hīnā yā strī, tasyā
15 hṛdayam evā<'>vanī mahī, tāṃ rada<>nti pīḍayanti - tai|| | rada
16 vilekhane [SV 229,8] | apīti niścayena | raviś ca candraś ca, tau ravi[=]
17 candrau nopalakṣitau | adarśanaṃ gatau ity artha|| | he priye. ī[=]
18 dṛśe samaye sa māṃ prati kathaṃ na samāgacchatīti bhāva|| ||
5.

1 asya ślokasya trayodaśapadāni jñeyāni | kāvyarūpān na
2 cheditāni | eṣāṃ rūpā vā | mohanamantraś chanda|| | tallakṣaṇam |
3 sasajā gurur ādike [']grime | sabharā mohanamantrakaṃ la[g]ū ||
4 asyaiva vaitālīyam api vadanti ||~|| 1 ||~|| haṃsā nada[=]
5 nmeghabhayād dravanti niśāmukhāny adya na candravanti || navā[=]
6 mbumattā|| śikhino nadanti meghāgame kundasamānadanti || 2 ||
7 he kundasamānadanti | kundānāṃ mukuleneti śeṣa||, samānā
8 dantā yasyā||, sā. tasyā|| sambodhanaṃ. adya meghāgame haṃsā||
9 dravanti gacchanti. dru gatau [SV 216,10]. kasmāt - nadanmeghabhayāt ṇada
10 vaṇa vyaktāvyaktaśabde [SV 229,29] | nadantīti nadanta||. avyaktaśabdaṃ kurva[=]
11 nto ye meghās, te nadanmeghās. tebhyo yad bhayaṃ - tasmād, bhayahet[[au]] paṃcamī.
12 haṃsā hi meghāgamena samprati gacchantīti prasiddhaṃ || na ke[=]
13 valaṃ haṃsā dravanti || api tu adya niśāmukhāny api sandhyā[=]
14 prabhṛtīni, na candravanti | candro vidyate yeṣāṃ, yeṣu vā [vgl. SV 189,21-190,19], tāni etā[=]
15 dṛśāni, nety artha|| || punar adya samaye, śikhina|| mayūrā, nadanti |
16 vyaktaśabdaṃ kurvantīti || kathaṃbhūtā|| śikhina|| - navāmbumattā|| |
17 navaṃ yad ambu, tena mattā|| | mattānāṃ svabhāva eva vyaktaśabda||. mattā||
18 santo vyaktaśabdaṃ kurvantīti bhāva|| || ayaṃ bhāva|| - haṃsasādṛśyā[=] 6.

1 n nadanmeghād aham api kathaṃ na bibh<ī>[[e]]mi | iṣṭasaṃyogavatya||
2 mayūrasādṛśyāt kathaṃ na harṣitā bhaveyu|| | haṃsānām aniṣṭa[=]
3 saṃyoga|| || mayūrāṇām iṣṭasaṃyoga|| | uktaṃ ca || iṣṭā prāvṛṭ
4 mayūrāṇāṃ haṃsānām anyathā matā iti | asya dvādaśapadāni
5 santi | indravajrā chanda|| | tallakṣaṇam | sā cendravajrā tatajās, tato
6 gū ||~|| 2 ||~|| meghāvṛtaṃ niśi na bhāti nabho vitāraṃ ni[=]
7 drābhyupaiti ca hariṃ sukhasevitāraṃ || sendrāyudhaś ca jalado
8 [']dya rasann ibhānāṃ saṃrambham āvahati bhūdharasannibhānām || 3 ||
9 he priye. niśi rātrau, nabha ākāśaṃ | nabho [']ntarikṣaṃ gaganam ity A[=]
10 mara|| [1.2.1]. na bhāti na śobhate. bhā dīptau [SV 272,8]. atra niśi viṣayārthe
11 saptamī | bhātīti vartamāne. akarmakatvāt <||> napuṃsakavācī
12 prathamānta eva kartā pratipādita|| | akarmakāś coktā lajjā[=]
13 di [SV 388,7-8] | dīptyarthād [SV 388,8] akarma[[ka]]dhātu|| | kiṃviśiṣṭaṃ nabho dyaur - āvṛta[=]
14 m ācchāditaṃ | puna|| kīdṛśaṃ - vitāraṃ vigatā tārā yatra, yasmā[=]
15 d vā, tat | ca puna|| | adya meghāgame | nidrā hariṃ śrīkṛṣṇam a[=]
16 bhyupaiti | prāpnoti | iṇ gatau [SV 276,30] | abhi-upopasargābhyāṃ [SV 123,23-25] prāptya[=]
17 rthaṃ dhātur asau | yad vā - ye gatyarthās, te praśnārthā|| kvacit. kīdṛ[=]
18 śaṃ hariṃ - sukhaṃ sevituṃ śīlaṃ yasya, sas - taṃ | śīlety
[[tṛ]]npratyaya|| [SV 434,6]. 7.

1 sukham anubhavantam ity artha|| | ca puna|| | adya meghāgame, jala[=]
2 do megha, ibhānāṃ hastināṃ, saṃrambhaṃ kopam, āvahati utpā[=]
3 dayati. āṅupasargād utpādane [']rthe. kiṃ kurvan - rasan śabdaṃ
4 kurvan san. rasa śabde [SV ?; DhP I 745]. kathambhūtānām ibhānāṃ - bhuvaṃ dharanti
5 bhūdharās, teṣāṃ sannibhās tulyās - teṣāṃ. kīdṛśo megha|| - sendrā[=]
6 yudha||. indrāyudhena saha vartamāna||. indrāyudhaṃ śakradhanu[=]
7 r ity Amara|| [1.2.11] | viṃśatipadāny asya. vasantatilakā vṛtt
[[i]]|| | va[=]
8 santatilakā tabhajā jagau ga|| ||~|| 3 ||~|| sataḍijjala[=]
9 dārpitaṃ nageṣu svanadambhodharabhītapannageṣu || paridhīraravaṃ
10 jalaṃ darīṣu prapataty adbhutarūpasundarīṣu || 4 || ca puna|| |
11 adyāsmin samaye. jalaṃ darīṣu kandarāsu prapatati. patḷ patane [SV 250,15] |
12 atrāpi mayā akarmakatvāt kartṛ[[kri]]ye ca pratipādite, kartā
13 ca kriyā, [[te]] [[d]]ve nirūpite || akarmakāś ca vidvadbhir uktā|| - santāpe
14 kṣaraṇe caiva śoṣe ca patane tathetyādi bahava uktā||, mayālpā
15 darśitā vistārabhayāt. kīdṛśaṃ jalaṃ - nageṣu parvateṣu, ta[=]
16 ḍitā vidyutā saha vartamāno yo jaladas, tenārpitaṃ dattaṃ.
17 kathaṃbhūteṣu nageṣu - svaneti | svana [SV 251,13] dhvana [DhP I 854; 881] śabde | svanantīti svananta|||
18 śabdaṃ kurvanto ye 'mbhodharā meghās, tebhyo bhītā|| pannagā|| bhogino,
19 yeṣu, teṣu | ambho dharantīti ambhodharā|| | uraga|| pannago bhogīty Amara|| [1.7.8] ||
8.

1 puna|| kīdṛśaṃ - pari samantād, dhīro gambhīro, rava|| śabdo yasya -
2 tat | kathaṃbhūtāsu darīṣu || adbhutaṃ yad rūpaṃ, tena sundaryo mano[=]
3 harās - tāsu || atha vā<'>dbhutaṃ rūpaṃ yāsām, īdṛśya|| sundaryo
4 yāsu, tāsu | adbhutarūpasundarīṣu | aṣṭapado 'yaṃ jñeya|| ||~ 4 ~||
5 kṣipraṃ prasādayati samprati ko [']pi tāni kāntāmukhāni ra[=]
6 tivibhramakopitāni || utkaṇṭhayanti jaladā|| pathikā[=]
7 n svananta|| śoka|| samudbhavati tadvanitāsv ananta|| || 5 || puna||
8 tasyāgamanaṃ vya[[rth]]am īkṣya gṛhasthānāṃ kāminām anyatāṃ katha[=]
9 yati || ardhena meghapakṣapātaṃ ca || apīti niścayena, ka|| kāmī
10 puruṣa|| | sampratīdānīṃ varṣākāle, tāni kāntāmukhāni,
11 kṣipraṃ śīghraṃ, prasādayati | ānandam utpādayati | ṣadḷ vi[=]
12 śaraṇagatyavasādaneṣu [SV 246,18] || upasargād anyārthe sakarmakadhātu|| [SV 389,26-29].
13 kathaṃbhūtāni mukhāni | ratīti ratau ratisamaye, vibhramo
14 vilāsas, tasminn atīva kopitāni vakrībhūtāni | viśeṣe[=]
15 ṇa bhramayati cittam iti vibhrama|| || vibhrama|| saṃśaye bhrāntau
16 śobhāyāṃ ceti Vaijayantī [2.2(puṃŚ).69] | jaladā|| meghā||, svananta|| śa[=]
17 bdaṃ kurvanta|| santa|| | pathikān pathikam iti pāṭho vā,
18 utkaṇṭhayanti [[ānaṃdayaṃti]] | meghāgame pānthā yatra tatraiva tiṣṭhanti | ato
19 mārgagamanādidu||khanivāraṇe nā<'>nandayantīti bhāva||.
9.

1 atha vā - utkaṇṭhayanti | utkaṇṭh
[[ā]]vata|| kurvanti | mārge gamanā[=]
2 divyāpāreṇā<'>nutkaṇṭha eva, punar meghāgame sthititvāt
3 vyāpārābhāvāc ca | pānthānāṃ gṛheṣūtkaṇṭhā jāyate || tadā
4 tadvanitāsu | teṣāṃ pathikānāṃ vanitās - tāsv, ananto 'pāra|| śoka|| |
5 samudbhavati | sam-ud-upasargābhyām anyārthe bhū<<||>> [Vgl.SV 389, 26-29] || asya ṣoḍaśapa[=]
6 dāni jñeyāni | atrāpi vasantatilakā cchanda|| ||~|| 5 ||~||
7 chādite dinakarasya bhāvane khāj jale patati śokabhāvane ||
8 manmathe hṛdi ca hantum udyate proṣitapramadayedam udyate || 6 ||
9 atha vā - sundarī priyaviyogenā<'>nurāgakātarā satī meghā[=]
10 game ghanān upalabhya, sandeśān vakṣyati | proṣitapramadayā
11 proṣitasya pathikasya pramadā || prakarṣeṇa madyate puruṣo [']naye[=]
12 ti pramadā. tayā idaṃ pūrvadarśitaṃ vaca|| [GhKh 1-5], udyate kathyate ||
13 kulakatvāt paunarukter na doṣa||. kva sati vaca udyate - <> dina[=]
14 karasya dinaṃ karotīti, tasya bhāvane dyutisamūhe, bhānāṃ dyutīnāṃ
15 vanaṃ samūhaṃ - tasmin. syu|| prabhā ruk rucis tviḍ bhā bhāś chavi dyuti
16 dīptaya ity Amara|| [1.2.35] | chādite sati channe satīty artha|| | tathā khā[=]
17 d ākāśāt | khaṃ khagendriyanākeṣv iti Dharaṇi|| | jale
18 patati sati | kiṃviśiṣṭe jale - śokabhāvane. śokaṃ santāpaṃ,
19 bhāvayati vārayati iti | yad vā - śokaṃ bhāvaya<>ti prakāśaya<>ti <||> 10.
1 proṣitabhartṛkānāṃ iti śokabhāvana|| | uṇādikatvād yuṇpratyaya||.
2 tasmin śokotpādane ity artha|| | yamakatvād va[[ba]]yor na bheda|| | bakā[=]
3 rasthān
[e] vakāra eva paṭhanīya|| | ity artha|| | uktaṃ ca Vāgbhaṭāla[=]
4 ṅkāre [1.20ab] | yamaka<ślokavyaṅgeṣu>[Śśleṣacitreṣu] bavayor ḍalayor na [[bh]]it | puna|| kva
5 sati | hṛdi anta||, manmathe kāmadeve, hantuṃ ghātayitum udyate ||
6 sati | mathnātīti matha|| || manomatha|| manmatha|| ākṛtigaṇa[=]
7 tvāt sādhu|| | tasmin. madano manmatho māra ity Amara|| [1.1.25] | kalāpakaṃ
8 caturbhis syāt, tadūrdhvaṃ kulakaṃ smṛtam || saptasu rathoddhatā cchaṃ[[da||]] ~6~
9 sarvakālam avalambya toyadā āgatās stha dayito gato yadā [|]
10 nirghṛṇena paradeśasevinā mārayiṣyatha hi tena māṃ vinā 7
11 tāvan meghaṃ prati proṣitapramadopālambhaṃ prakaṭayann āha |
12 bho toyadā||. yadā dayita|| mama priya|| deśāntaraṃ gata||, tadā
13 pūrvaṃ sarvakālaṃ vasantagrīṣmādikam, avalambya śīghraṃ tyaktvā,
14 āgatās stha | as<
> bhuvi [SV 278,29] | madhyamapuruṣasya bahuvacanānta|| yūya[=]
15 m iti kartā <|> pratyayād aṅgīkṛta|| | akarmakatvāt karmābhāva|| ||
16 hi niścayena | pūrvaṃ tena priyeṇa vinā māṃ mārayiṣyatha
17 ghātayiṣyatha || vinādiyoge tṛtīyāpañcamyāv api kva[=]
18 cid vaktavyāv iti kathanād [vgl. SV 142,22-23] vināyoge tṛtīyā || kīdṛśena
19 priyeṇa - nirghṛṇena nirgatā ghṛṇā<'>nukampā yasmāt, sa - tena. 11.

1 kṛpā dayānukampā syāt kāruṇyaṃ karuṇā ghṛṇā ity Amara|| [1.6.18] ||
2 ghṛṇā kṛpā jugupsā ceti Dharaṇi|| [627] || puna|| kathaṃbhūte[=]
3 na - parasyānyajanasya deśa|| paradeśa||, taṃ sevituṃ śīlaṃ
4 yasya, sa - tena | asyāpi pañcadaśāni padāni jñeyāni ~7~
5 brūta taṃ pathikapāṃsulaṅ ghanā yūyam eva pathi śīghra[=]
6 laṅghanā|| || anyadeśaratir adya mucyatāṃ sātha vā tava vadhū|| ki[=]
7 m ucyatām || 8 || atha sandeśān āha || bho ghanā meghā.
8 yūyam eva taṃ priyaṃ, brūta katha[[ya]]ta. kīdṛśaṃ - pathikapāṃsulaṃ
9 p
[[ā]]nthān uddhaṃ | yad vā | pathibhava|| pathika|| | samāse kvacid vi[=]
10 bhakt[[e]]r aluk || pathikaś cāsau pāṃsureṇuś ca, taṃ lāti gṛ[=]
11 hṇāti - taṃ || atha vā | pathikānāṃ pāṃsuṃ lātīti - taṃ | reṇur dvayo||
12 striyāṃ dhūli[[|| pāṃśur nā na dvayo raja||]]] ity Amara|| [2.8.100] || atha vā | pathikanirdayaṃ. pāṃsulo
13 nirdaye [']dhame iti Dharaṇi|| || nanu priyāyā bhartāraṃ prati
14 etad vākyam akathanīyaṃ. satyaṃ | kopoktitvān na doṣa||. kutra - yūyaṃ
15 tatra gatā|| santa|| pāṃsunivāraṇaṃ, matsandeśai|| taccittāka[=]
16 rṣaṇaṃ ca, kariṣyatha ity upakāre kṛte bhavatkāya|| prakāśa||
17 kāmoddīpanaṃ ca bhaviṣyatīti bhāva|| || uktaṃ ca || vibhāti
18 kāya|| karuṇāparāṇāṃ paropakāreṇa, na candaneneti [NŚ 63cd] ||
19 kathaṃbhūtā yūyaṃ - pathi mārge, śīghraṃ laṅghayanta|| śīghragāmina
20 ity artha|| || 12.

1 kvacid atiśīghralaṅghanā ity api samīcīna|| | kiṃ brūma[||].
2 tad āha - bho pathika | adya varṣākāle || tvayā<'>nyadeśe rati||, a[=]
3 tha vā<'>nyadeśaṃ prati ratir, mucyatāṃ tyajyatāṃ | atha vā pakṣāntare | no
4 cen muñcasi, tarhi sā tava vadhū|| tvayā vā<'>smābhi|| kiṃ puruṣā[=]
5 ntaraṃ vākyaṃ ucyatāṃ kathyatāṃ iti bhāva|| | asyāṣṭādaśapadāni ~ 8 ~
6 haṃsapaṅktir api nātha samprati prasthitā viyati mānasa[=]
7 m prati || cātako [']pi tṛṣito [']mbu yācate du||khitā pathika
8 sāpi yā ca te || 9 || he nātha. sampratīdānīṃ varṣākāle.
9 etarhi sampratīdānīm adhunā sāmprataṃ tathā ity Amara|| [3.4.24]. haṃsā[=]
10 nāṃ paṅktir api śreṇy api, viyati ākāśe, mānasaṃ mānasā[=]
11 khyaṃ sara|| prati, prasthitā pracalitā | viyad viṣṇupadaṃ vā tv i[=]
12 ty Amara|| [1.2.2] | nanu pṛthivyāṃ haṃsā|| kathaṃ na krīḍanti. tad uktaṃ - asti
13 yady api sarvatra nīraṃ nīraja[[maṇḍitam | ramate na]] marālasya mānasaṃ [[mānasaṃ]] vinā [SBh 231,4]. cāta[=]
14 ko [']pi tṛṣita|| san. tṛṣā jātā<'>syeti tṛṣita||. [[aṃbu jalaṃ yācate prārthyate ca puna||. he pathika. sā priyā du||khitā satī te tava yācate. vayaṃ kathaṃ dadāma<||>. atha vā sā te priyā du||khitāsti]]. ekonaviṃ[=]
15 śatipado [']yaṃ ~ 9 ~ nīlaśaṣpam atibhāti komalaṃ
16 vāri vindati hi cātako [']malam || ambudai|| śikhigaṇo
17 vinādyate kā rati|| priya vinā mayādya te || 10 || he priya.
18 nīlaśaṣpaṃ bālatṛṇaṃ, atibhāti atiśobhate || nīlaṃ ca
19 tac chaṣpaṃ ca || tan nīlaśaṣpaṃ || karmadhāraya ukta|| ubhayapada[=]
20 pradhānatvāt [SV 152,3].

[Randglosse:] unmādanas tāpanaś ca <ṣ>[ś]oṣaṇas [s]tamb[h]anas tathā
sammohanaś ca kāmasya pañcabāṇā|| me smṛt
[ā]|| [vgl. TKŚ 1.1.40] 13.

1 kiṃbhūtaṃ śaṣpaṃ - komalaṃ mṛdu | hi niścitaṃ. cātakas [s]tokaka||
2 sam
[ā] ity Amara|| [2.5.17] | amalaṃ malavarjitaṃ, vāri jalaṃ, vindati
3 prāpnoti || vṛñ āvaraṇe [DhP X 271] | vṛṇoty ācchādayati bhūmim iti
4 vāri || tathā ambudai|| meghai||, śikhigaṇo mayūrasamūha||,
5 vinādyate viśeṣeṇa śabdāyate || ṇada śabde [SV 229,29] || he priya.
6 adya (*varṣā-)kāle, mayā vinā, te tava, rati|| kā || na kāpīty artha|| ||
7 rati|| kāma<||>striyāṃ rag[[e]] [surate ']pi rati|| smṛt
[ā] iti Dharaṇi|| [869] ||
8 asyāṣṭādaśapadāni jñeyāni ||~|| 10 ||~|| megha[=]
9 śabdamuditā|| kalāpina|| proṣitāhṛdayaśokalāpina|| ||
10 toyadāgamakṛśā ca sādya te durdh[[a]]reṇa madanena sādyate || 11 ||
11 kalāpo varhaṃ vidyate yeṣām iti kalāpina|| | yad vā - kaṃ
12 sukhaṃ, lāpituṃ paribhāṣituṃ śīlaṃ yeṣāṃ, te [SV 419,5] | ka<||>śabda iṣṭā[=]
13 rthavācakaś cokta|| [?] | mayūrā meghānāṃ śabdena muditā āsan |
14 yady api kutracic chloke sākṣāt kriyā nāsti || tathāpi kartu||
15 sakāśāt kriyā <||> yojyā manīṣibhi|| | kīdṛśā|| kalāpina|| -
16 proṣitānāṃ pathikavanitānāṃ hṛdaye, śokaṃ santāpaṃ, lāpi[=]
17 tuṃ paribhāṣituṃ śīlaṃ yeṣāṃ, te | atha vā - proṣitānāṃ hṛdaye
18 śokāya lapituṃ śīlaṃ yeṣāṃ, te | yad vā - proṣitānāṃ [[pathikavanitānāṃ]] hṛdayaṃ
19 śokāya lapituṃ śīlaṃ yeṣāṃ, te <|> tathoktā|| | ca punar, adya (*asmin) samaye 14.

1 sā te priyā, madanena kāmena, sādyate pīḍyate | ṣadḷ avasā[=]
2 dane [SV 246,18] | karmaṇi yakpratyayāt tṛtīyāntakartā<'>tra [SV 388, 21] | kiṃviśi[=]
3 ṣṭena madanena - durdh[[a]]reṇa soḍhum aśakyena, toyadānāṃ meghā[=]
4 nāṃ āgama||, tena kṛśā durbalā | asyaikādaśapadāni jñeyāni ~
5 kiṃ kṛpāpi na tavāsti kāntayā pāṇḍugaṇḍapatitālakā[=]
6 ntayā || śokasāgarajale [']dya pātitāṃ tvadguṇasmaraṇam eva
7 pāti tām || 12 || punar yūyaṃ prabodhayata || he pathika. a[=]
8 pīti niścaye, tava kiṃ kṛpā, kāntayā hetunā, nāsti ||
9 kāntayā saha (*kiṃ) nāstīti vā | n
[[ā]]dāv [SV 119,29] atrādiśabdād vākyādāv a[=]
10 pi t[e]-vas-ādayo [SV 118,6-7] na bhavanti [SV 120,6] ity anena tavaiva syāt.
11 kathaṃbhūtayā kāntayā - pāṇḍugaṇḍ[[au]] pītakapol[[au, tayo||]]
12 patitā vilagnā, alakānām anta|| kuntalānām agraṃ yasyā||,
13 sā - tathā || gaṇḍ
[[au]] kapolāv ity Amara|| [2.6.90]. same kuntalālake i[=]
14 ty Amara|| || na ca kuryāt saṃskṛtāṅgān ekaveṇīdharā yata|| || ekavā[=]
15 sā veṣahīnā hāropāntavilokinī || vratadevādipūjārhā
16 vyagrā taccintan<ād>[at]anu[||] || nāśanādispṛhāṃ dhatte proṣitā nāyi[=]
17 kākṛtir iti || anyac ca || devatāpūjanaṃ kuryād, deyād bali[=]
18 bhuje balim || likhet kāntapratikṛtīn, pāṭhayec chuka[[s]]ār
[i][=]
19 kā|| || gaṇayed āvadhidinaṃ, gītaṃ gāyeta d
[ā]ntikam | evaṃvi[=] 15.

1 dhena nodena nayet kālaṃ viyoginī || adya varṣākāle | tava gu[=]
2 ṇānāṃ smaraṇam eva, tāṃ āturāṃ, pāti rakṣati | kīdṛśīṃ - śoka
3 eva sāgara||, tasya jalaṃ [[aśrupātaṃ]], tasmin pātitāṃ kṣ[e]pitāṃ.
4 pañcadaśapadāny asya | rathoddhatā vṛtti|| | ro narau laghugurū
5 rathoddhatā iti lakṣaṇaṃ ||~|| 12 ||~|| punar dīnam idaṃ
6 vākyaṃ prakaṭayati ||~|| kusumitakuṭajeṣu kānaneṣu
7 priyarahiteṣu samutsukānaneṣu || vahati ca kaluṣaṃ jalaṃ
8 nadīnāṃ kim iti ca māṃ samavekṣase na dīnāṃ || 13 || a<>[=]
9 smin meghāgame, kaluṣam ābilaṃ. kaluṣo [']naccha ā[v]ila ity Amara|| [1.9.14] ||
10 jalaṃ pānīyaṃ nadīnāṃ, vahati prāpayati | ca punas. t<āṃ>[[vaṃ]] māṃ,
11 na samavekṣase na vilokayasi iti kiṃ. mahadāścaryam ity artha|| ||
12 yady api jalaṃ kaluṣaṃ, tathāpi nadīnāṃ prāpnoti | tvam ujjvalo
13 [']pi matta|| parāṅmukha iti bhāva|| | kīdṛśīṃ māṃ - dīnāṃ du||khitāṃ,
14 virahavidhurāṃ vā. keṣu satsv api na samavekṣase || vaneṣu ku[=]
15 sumit[[akuṭaj]]eṣu satsu | gahanaṃ kānanam ity Amara|| [2.4.1] | kusumitāni sañjā[=]
16 takusumāni praphultāni, kuṭajāni śaktākhyavṛkṣaviśe[=]
17 ṣāṇi yeṣu, teṣu. kuṭaja|| sak[r]o vatsako girimall
[i]k[[ā]]
18 ity Amara|| [2.4.66] || puna|| priyarahiteṣu - priyābhi|| rahitā hīnā 16.

1 ye puruṣās, teṣu [[samutsu]]kānaneṣu satsu || samutsukā ānanebhya|| samutsu[=]
2 kānanās, teṣu. kvacid āmādyaṃtasya paratvaṃ vaktavyam iti [SV 158,21] || 13 ||
3 mārgeṣu meghasalilena vināśiteṣu kāmo dhanu|| spṛśati
4 tena vinā śiteṣu || gambhīramegharasitavyathitā kadāhaṃ
5 jahyāṃ sakhe priyaviyogajaśokadāham || 14 || kāma||
6 pañcaśara||, tena bhartrā vinā. vinādiyoge tṛtīyā [SV 142,22-23] | dhanu|| cāpaṃ
7 spṛśati | adhiropa[ya]ti | keṣu satsu - mārgeṣu, meghānāṃ sali[=]
8 lena payodakamalena | salilaṃ kamalaṃ jalam ity Amara|| [1.9.3] ||
9 vināśiteṣu nivṛtteṣu, bhagneṣu vā, satsu | kīdṛśaṃ dhanu|| - śi[=]
10 t<ī>[[e]]ṣu | śitās tīkṣṇā, iṣava|| pañca bāṇā|| | utsādanamadana[=]
11 mohanatāḍana-ucc
[[ā]]ṭanā yasya, tat [vgl. TKŚ 1.1.40] || spṛśa sparśane [SV 332,12], tudāde[=]
12 r a[||]pratyaya|| [SV 326,32]. he sakhe. priya[||] sakhā mitra<||>[ṃ] sahacara iti Dharaṇi||.
13 priyasya viyoga||, tasmāj jāto ya|| śokas, tasya dāha|| santāpa[=]
14 s, taṃ | gambhīraṃ yan megharasitaṃ meghagarjitaṃ, tena vyathitāhaṃ
15 kadā jahyāṃ tyajeyaṃ | ohāk tyāge <|> hvādigaṇe sādhyate [SV 297, 30] ||
16 stanitaṃ garjitaṃ meghanirghoṣe rasitādi cety Amara|| [1.2.9] || pañcada[=]
17 śap<ā>[[a]]do [']yaṃ. vasantatilakā vṛtti||. atrāpi pādāntasthaṃ vika[=]
18 lpenety uktatvāt dvip
[ā]dayo<'>r antasya ṣ[u]kāra[sya] na h[[r]]asvatvam ||~|| 14 ~ 17.

1 kokilāsv anavakokakūjite manmathena sakale [']pi kū jite [|]
2 nirgato [']si śaṭha māsi mādhave nopayāsi śayite [']dya mādhave || 15 ||
3 he śaṭha | priyaṃ vakti puro, [']nyatra vipriyaṃ kurute bhṛśaṃ || yukt[[y]]āpa[=]
4 rādhaceṣṭas tu śaṭho [']sau kathito budhai|| [vgl. ŚT 27] | tvaṃ mādhave māsi, vaiśā[=]
5 khe mādhavo rādha ity Amara|| [1.3.16] | nirgato [']si | akarmakatvāt karmābhāva|| ||
6 kva sati - manmathena kāmena, sakale sampūrṇe [']pi janair iti śeṣa|| ||
7 kū iti pādapūraṇe, 'vadhāraṇe vā, jite sati. kūhakāra[=]
8 cakārādyā|| pādapūrṇe prakīrtitā|| iti Dharaṇi||. evaṃ kū[=]
9 ś ca tathā nūnaṃ hi syād avadhāraṇe khalu iti Vaijayantī [?]. saka[=]
10 le jane jite ity api pāṭho 'doṣa|| || kathaṃbhūte mādhave - koki[=]
11 leti kokilāsu [[satīṣu]] anyabhṛtāsu satīṣu, anavamaṃ ślāghyaṃ, jīrṇaṃ
12 vā, kokānāṃ cakravākānāṃ, kūjita<||>[ṃ] śabdo yatra, tat - tasmin.
13 atha vā - kokilābhi|| hetubhi||, su [[su]]tarām <'>anavamaślāghyakoka[=]
14 kūjite yatreti. kokilāś[v] anava[m]eti pāṭhe kokilābhi[=]
15 r āśu śīghraṃ, anavamakokakūjitaṃ yatreti, tasmin | adya meghā[=]
16 game, mādhave kṛṣṇe, śayite sati | tvaṃ nopayāsi nāgacchasi ||
17 māyā lakṣmyā, dhava|| pati|| mādhava|| - tasmin. indirā loka[=]
18 mātā mā ity Amara|| [1.1.28]. ṣoḍaśapado [']yaṃ. atrāpi rathoddhatā cchanda|| || 15 ||
19 susugandhitayā vane [']jitānāṃ svanadambhodharavātavījitānām [|] 18.

1 madanasya kṛte niketanānāṃ pratibhāṃty adya vanāni ketanānām 16
2 adya varṣartau, ketanānāṃ keta[[na]]vṛkṣaviśeṣāṇāṃ, vanāni samūhāni,
3 pratibhānti atiśobhante. bhā dīptau [SV 272,8] pra ati upasargau [SV 123,23-25] pra agre ati.
4 ha[l]āder ity [SV 21,10] akāralopa||, svarahīnaṃ [pareṇa saṃyojyaṃ] [SV 16,24], yad vā yasya lopa|| [SV 127,29; 128,7;16-22]. atha vā keci[=]
5 t praty upasarga eva vadanti. kathaṃbhūtānāṃ ketanānāṃ - vane kānane, 'jitānāṃ
6 prāptānāṃ. aja gatau [SV 234,1]. vanavāsinām ity artha||. svanantīti svananta||, śabdaṃ
7 kurvanta|| ye 'mbhodharā meghās, tadvātena vījitā|| kampitās, teṣāṃ. tathā
8 madanasya kāmadevasya, kṛte nimitte, nimittāt karmayoge [ca saptamī vaktavyā] [SV 148,5]]. nike[=]
9 tanānāṃ gṛhāṇāṃ. kayā - su suṣṭhu, sugandho yasyāsau susugandhis, tasya
10 bhāva|| [vgl. SV 187,12-25] - tayā. asya ślokasyaikādaśapadāni ~ 16 ~ tat sādhu
11 yat tvāṃ sutarāṃ sasarja prajāpati|| kāmanivāsa sarja [|] tvaṃ mañjarī[=]
12 bhi|| pravaro vanānāṃ netrotsavaś cāsi sayauvanānām 17 atha
13 kāmārtā sutarūn āha || he kāmanivāsa. kāmasya nivāso yasmin, sa.
14 tasya sambodhanaṃ. puna|| - he sarja śālataro<<||>>. <ś>[s]āle [[t]]u sarjak[ārśyāśvakarṇak]ety Amara|| [2.4.44] ||
15 prajāpatir brahmā yat tvāṃ sutarāṃ atiśayena, sasarja sṛjati sma, tat sādhu
16 hitaṃ. sutarum iti vā pāṭha||. atra [[dvitīya]]viśeṣaṇaṃ - tvaṃ mañjarībhi|| kṛtvā,
17 vanānāṃ samūhānāṃ, kānanānāṃ vā madhye, pravaro [']si. ca puna||, sayauva[=]
18 nānāṃ puṃsāṃ, strīṇāṃ vā, netrotsava|| netrānandadāyaka|| asi | asya
19 ślokasya sapt<ā>[[a]]daśapadāni. indravajrā vṛtti|| ~ 17 ~ nava[=]
20 kadamba śiro[']vanatāsmi te vasati te madana|| kusumasmite [|] kuṭaja 19.

1 kiṃ kusumair upahāsyate praṇ
[i][p]atāmi suduṣprasahasya te || 18 ||
2 he navakadamba. navaś cāsau kadambaś ca, tatsambodhanaṃ. pratyagro [']bhinavo navyo
3 navīno nūtano nava|| ity Amara|| [3.1.78]. ahaṃ te tubhyaṃ, śiro[']vanatāsmi śirasā<'>[=]
4 vanatā namrībhūtā. vinateti pāṭhe viśeṣeṇa natāsmīty artha||. hetum āha -
5 madana|| kāma||, te tava, kusumasmite kusuma eva īṣaddhāsyaṃ - tasmin, va[=]
6 sati nivāsaṃ karoti. he kuṭaja. te kusumai|| kim upahāsyate, sapuṣpai||
7 kiṃ prahasyate, hāsaṃ kriyate. has
[e] hasane [Dh I 757; SV?]. ahaṃ te tubhyaṃ, praṇayatāmi (!)
8 praṇāmaṃ karomi. kathaṃbhūtasya te [[tava]] - suduṣprasahasya. kāmālayatvāt
9 priyarahitatvāt sutarāṃ durddharasyeti navakadambaviśeṣaṇam ||
10 virahiṇām atiduṣprasahasya te ity api pāṭho [']sti | kuṭajo [']pi
11 kadambake iti kecit [?]. asya ślokasya pañcadaśapadāni. drutavi[=]
12 lambitaś chanda||. drutavilambitam āha nabhau bharāv iti lakṣaṇaṃ | 18 |
13 taruvara v
[[i]]natāsmi te sadāhaṃ hṛdayaṃ me prakaroṣi kiṃ sadāhaṃ ||
14 tava kusumam udīkṣya cāpade [']haṃ visṛjeyaṃ sahasaiva nīpa deham | 19 |
15 he taruvara, taruṣu vara||, tatsambodhanaṃ. yad vā - tarūṇāṃ madhye vara|| śreṣṭha|| [[tatsaṃbodhanaṃ]].
16 vara|| śreṣṭhe triṣu, klīb[[aṃ]] manākpriya ity Amara|| [3.3.173]. ahaṃ sadā vinatāsmi
17 viśeṣeṇa namrāsmi. tvaṃ me mama, hṛdayaṃ sadāhaṃ dāhayuktaṃ kiṃ ka[=]
18 smāt, prakaroṣi. cittaṃ tu ceto hṛdayam ity Amara|| [1.3.31]. yad vā - mama hṛdayaṃ
19 sadāhaṃ prakaroṣi iti kiṃ. mahadāścaryam ity artha|| | he nīpa, he ka[=]
20 damba | kadambam āhu|| siddhyarthe nīpe caiva kadamabake iti Viśva|| ||
21 ahaṃ sahasaiva śīghram eva, dehaṃ visṛjeyaṃ jahyāṃ. kiṃ kṛtvā - 20.

1 te tava, kusumaṃ puṣpaṃ, ca āpade āpannimittāya utthitaṃ, vīkṣya
2 dṛṣṭvā, puṣpajaṃ tvāṃ vīkṣya, mamā<'>nyapuruṣecchā bhaviṣyatīti bhāva|| |
3 uktaṃ ca || puṣpai|| kāmo hi padyate iti. [kusuma][[m udīkṣya tāpadeham iti pāṭhe tava kusumaṃ udīkṣya tāpasaṃyuktadehaṃ visṛjeyam ity artha||]]. dvāviṃśatip<ā>[[a]]do [']sau || 19 ||
4 kusumair upaśobhitāṃ sitai|| ghanamuktāmbulavaprabhāsitai|| [|] ma[=]
5 dhuna|| samav<ī>[[e]]kṣya kālatāṃ bhramaraś cumbati yūth
[i]kālatām || 20 ||
6 bhramu calane [SV 250,21]. śatṛpratyaya||, numāgama||, bhraman san [SV 430,26-29] atiśayena
7 rauti iti, nāmni ca [SV 406,30], svarahīnaṃ [pareṇa saṃyojyaṃ] [SV 16,24]. atra varṇasya nakārasya nāśa||, bhra[=]
8 mara||. yūth
[i]kālatāṃ - yūtha(!)kā vṛkṣavallī, cumbati jighrati ||
9 kiṃ kṛtvā - madhuna|| vasantasya, caittrasya vā. madhu madye, madhu kṣaudre, madhu
10 puṣparase vidu|| | madhu caittre, madhuś caittre, madhuko [']pi madhu smṛta|| ||
11 kālatāṃ nāśatāṃ samavekṣya | samaye ca nāśe kāla|| kīnāśe
12 kāla ity api Amara||. samavekṣya samyag jñātvā. kīdṛśīṃ latāṃ - ku[=]
13 sumai|| puṣpair, upaśobhitāṃ ramaṇīyāṃ | kīdṛśai|| kusumai|| - sitai||
14 śvetai|| || puna|| kīdṛśai|| | ghanair meghair, muktā ye [']mbulavā jalaka[=]
15 ṇās, tai||, prabhāsitāni śobhitāni, tai||. daśapadāny asya. atrāpi
16 mohanamantraś chanda|| || 20 || etan niśamya virahānala[=]
17 pīḍitāyās tasyā vaca|| khalu dayālur apīḍitāyā|| [|] sā[=]
18 dhvībhir evam uditaṃ jaladair amoghai|| pratyāyayau sadanam ūna[=]
19 dinair amoghai|| 21 khalu niścayena dayālur api sa puru[=]
20 ṣo pi, 21.

1 amoghai|| saphalai<||>r ūnadinair <'>alpadinai||, sadanaṃ gṛhaṃ, pratyā<'>[=]
2 yayau ājagāmety artha|| | kiṃ kṛtvā - tasyā|| priyāyā||, etat pū[=]
3 rvoktaṃ vaco, niśamyāṅgīkṛtya | śrutvety artha|| | kiṃbhūtaṃ - amoghais saphalai||,
4 jaladair meghai||, sādhvībhis sakhībhiś ca kṛtvā, evam uditaṃ vadi[=]
5 tam ity artha|| || kiṃviśiṣṭāyā|| viraheti. virahād utpanno yo
6 [']nala|| pāvaka||, kṛśā<ṇ>[n]u|| pāvako [']nala ity Amara|| [1.1.55], tena pīḍi[=]
7 tāyā|| du||khitāyā||. yad vā - viraha ev<'>ānalas, tena pīḍitāyā||.
8 puna|| kīdṛśyā|| - īḍitāyā||. īḍyate stūyate bhartā aneneti, tasyā||.
9 ktapratyay[a i]ṭ
ca [vgl. SV 286,19-20]. ekonaviṃśatipado [']yam | etan niśamyetyāditriṣu
10 vasantatilakā cchanda|| || 21 || tāsām ṛtu|| saphala eva
11 hi yā dineṣu sendrāyudhāmbudharagarjitadurdineṣu [|] ratyutsavaṃ pri[=]
12 yatamai|| saha mānayanti meghāgame priyasakhīś ca samānayanti || 22 ||
13 hi niścayena. yā|| striya||, sendrāyudhāmbudharagarjitadurdineṣu
14 indrāyudhena saha vartate sendrāyudha, etādṛśo 'mbudharas, tasya garjitena
15 durdineṣu. priyatamai|| saha ratyutsavaṃ mānayanti kurvanti. tāsāṃ strīṇāṃ,
16 ṛtu|| varṣākāla|| saphala eva iti. [[cakārāt meghāgame ye puṃsa|| priyasakhī|| samānayaṃti anubhavaṃti, teṣām api ṛtu|| saphala eva iti śeṣa||]]. ṣoḍaśapado [']yam || 22 ||
17 ālabhya cāmbu tṛṣita|| karakośapeyaṃ bhāvānuraktavanitāsu[=]
18 ratai|| śapeyam [|] jīyeya yena kavinā yamakai|| pareṇa
19 tasmai vaheyam udakaṃ ghaṭakharpareṇa || 23 || atha kavi||
20 kāvyakāṭhinyād ātmagarvaṃ prakaṭayan śapathayati - yena pareṇā[=]
21 nyena kavinā, 22.

1 madadhikenety artha|| | ahaṃ yamakai|| ślokai|| kṛtvā, jīyeya ślokā[=]
2 rthavyākhyānenaiva jita||. ji jaye [SV 240,21] liṅi uttamapuruṣaika[=]
3 vacana īyavibhaktiś cāgre, karmaṇi yak dīrghaś ca, k[a]tvād gu[=]
4 ṇapratiṣedha|| [SV 388,2-3], akār[[e]]kārayor [[e]]tvaṃ, jīyeyeti siddham. ahaṃ
5 na kevalaṃ jita, api tu ahaṃ tasmai kavaye, udakaṃ jalaṃ, va[=]
6 heyaṃ upaḍhaukayāmīty artha|| || vaha prāpaṇe [SV 228,31] | yām iyaṃ [SV 211,21] etvaṃ ca.
7 kena - ghaṭakharpareṇa kumbhārdhabhāgena | kiṃ kṛtvā | tṛṣitas san ||
8 ambu <'ā>[[a]]mbha|| [[ālabhya]] prāpyety artha|| || tṛṣito [']pi, ghaṭakharpareṇa tasmai <||>
9 jalam <'>ādāya, paścāt svayaṃ pibāmīti kāṭhinyaṃ | alpamātraṃ <|>
10 jalaṃ dravaṇāvaśeṣaṃ ānayiṣyasīti cet, tatrāha || kiṃbhūtaṃ <|>
11 ambu - karakośapeyaṃ. karakośena hastapātreṇa. kośas tu ku<ṭ>[ḍ]ma[=]
12 le pātre (!) iti Yādava|| | peyaṃ pīyate iti [peyam], ī[c] cāta[||] [SV 451,32], anena ya[=]
13 pratyaya[s] syād, ākārasya c[[e]]kāra|| [SV 451,32]. añjaliṃ pūrya jalaṃ pibet ||
14 īdṛśam <'>ānayeyaṃ, na tv alpam iti bhāva|| || yadi no<'>paḍhaukayā[=]
15 mi <||> tadāhaṃ, bhāvenānuraktā yā vanitā yoṣit, tasyā|| sura[=]
16 tāni sambhogāni - tai||, śapeyaṃ śapathaṃ kuryāṃ || śapanaṃ śapatha||
17 pumān ity Amara|| [1.5.9] || iṣṭasya hi śapatha|| kriyate. ata|| Śrī[=]
18 kālidāsasya bhāvānuraktavanitāsuratam eveṣṭam iti jñāyate || 23 ||
19 ātmabuddhyanusāreṇa ṭīkeyaṃ kalpitā mayā || kaviŚrīkā[=]
20 l
[[i]]dāsasyāśay[o] naiva prakāśyate || pāṭhaṃ vinā. mayā ṭīkā padyānāṃ 23.

1 dviśatāni ca || nirmitā bhūmidevānāṃ vṛndaṃ natvā gurūn api ||
2 Kṣemaṅkaraprapautreṇa Paṅktovaṃśodbhavena ca | Bālakṛṣṇasya putreṇa |
3 Kuśalākhyena dhīmatā || 3 || yugmaṃ || Śrīpatir jyotiṣāṃ madhye yo
4 [']bhūc chreṣṭho hi śarmabhāk || tasya pautreṇa ṭikeyaṃ kṛtā śreṣṭhāti[=]
5 bhāvadā || 4 atibhāvadā<'>tijñānadā || bhādrake vā sitāṣṭamyā[=]
6 m indurkṣe cādyayogake || nāgavedācalābje [1748] tu cābde [']bhūd Gūḍhadīpikā || 5 ||
7 iti Śrīmacchrīmahākavikālidāsakṛtaghaṭakharparopari
8 Kuśalamiśraviracitā Gūḍhadīpikā samāptā || saṃvat 72 |
9 āṣāḍha vati 12 pāriteyaṃ mayā Rājānānandarāmeṇeti śubham oṃ || ~ || 2.1. Noten zum Text