Kusalamisra's Gudharthadipika on Ghatakharparakavya KuÓalamiÓra: GƬhÃrthadÅpikÃ, commentary on GhaÂakharparakÃvya Transcribed and critically edited from Ms. Cod.Sanskrit 23 in the Austrian National Library Vienna. [Uncorrected preprint of the edition published by W. Slaje in 1993] 1. 1 oæ svasti || || श्रीगणेशाय नमः ॥ ॥ ओं इष्टदेवं नम[=] 2 स्कृत्य प्रणवं च विनायकम् ॥ क्षेमङ्करं तथैवाद्यं कुर्वे 3 [']हं घटखर्परी[[m]] ॥ 1 ॥ क्षेमङ्करप्रपौत्रेण बालकृष्ण[=] 4 सुतेन च ॥ कुशलाख्येन टीकेयं तन्यते GƬhadÅpikà ॥ 2 || 5 एकदा श्रीभोजराजसूनुर् देशान्तरं गतः कुतश्चिद् धे[=] 6 तवे (?). ततो [']नन्तरं श्रीकालिदासस् तत्पत्नीम् अवलोकितवान् ॥ 7 एतदन्तरे वर्षर्तुर् अप्य् आगतः ॥ तदा सा च प्रोषितप्रेय[=] 8 सी मेघान् वीक्ष्य वाक्यानि सखीं प्रति निजगाद ॥ 9 महाकविः श्रीकालिदासस् तम् एव प्रस्तावं निरूप्य 10 वर्षर्तुं वर्ण्<Å>[i]तुकामः यमकैर् महाकाव्यं घटख[=] 11 र्पराख्यं निबबन्ध ॥ तावत् प्रोषितप्रेयसीलक्षण[=] 12 m आह ॥ कुतश्चित् कारणाद् यस्याः पतिर् देशान्तरं गतः ॥ 13 दत्त्वावधिं, कृताशा सा प्रोषितप्रेयसी मता [श्त् 81] ॥ 1 ॥ सा च 14 मेघान् वीक्ष्य, षड्भिः श्लोकैः प्रथमं सखीं प्रत्य् अवादीत् ॥ 15 ननु वृत्तीनां सर्गबन्धो हि महाकाव्यस्य लक्षणम् i[=] 16 त्य् उक्तत्वात्, कथं घटखर्परस्या<'>ल्पवृत्तिमात्रस्य महा[=] 17 काव्यत्वं ॥ ***************************************************************************** 2. 1 तत्राह ॥ महाकविकृतत्वाद्, gƬhÃrthatvÃt, श्लोके श्लोके नूतन[=] 2 छन्दोभिर् निर्मितत्वाच् च, महाकाव्यत्वं ॥ ननु ग्रन्थादौ ग्रन्थम[=] 3 ध्ये ग्रन्थान्ते मङ्गलम् <'>आचरणीयम् इति शिष्टाचारः. अतः 4 मङ्गलाचरणं विहाय प्रथमम् एव किमर्थं निचितं ख[=] 5 m उपेत्येत्य्[घ्ख्.1]आदि वर्षर्तुवर्णनम् ॥ तत्राह ॥ ननु मङ्गलकरणं कि[=] 6 मर्थम् इति सिद्धान्तिप्रश्नं श्रुत्वा, वादी वदति । मङ्गलकरणं 7 विघ्नविनाशपूर्वकग्रन्थपरिसमाप्त्यर्थं । ततः सिद्धा[=] 8 न्ती वदति ॥ किं मङ्गलाद् एव विघ्नविनाशपूर्व[[क]]ग्रन्थपरि[=] 9 समाप्तिर्, अन्यस्माद् उत वा ॥ यद्य् आद्यः पक्षस्, तर्हि किं यत्र 10 यत्र मङ्गलं, तत्र [[तत्र]] विघ्नविनाशपूर्वकग्रन्थसमाप्तिः, 11 किं वा यत्र यत्र विघ्नविनाशपूर्वकग्रन्थसमाप्तिस्, तत्र 12 तत्र मङ्गलम् इति ॥ तत्र नाद्यः प्रमाणं ॥ किरणावल्ल्यादौ 13 मङ्गले सत्य् अपि अपरिसमाप्तिदर्शनात् ॥ तदनुपप[=] 14 न्ने न द्वितीयः ॥ कादम्बर्यादौ विघ्नविनाशपूर्वकग्रन्थ[=] 15 समाप्तौ सत्याम् अपि तत्प्रारम्भे मङ्गलस्याना<'>विष्कारात्. 16 अतो न मङ्गलस्य तत्समाप्तौ निर्णीयत्वात् ॥ यत् तावत् त्वयोक्तं 17 ग्रन्थादौ ग्रन्थमध्ये [[ग्रन्थान्ते]] मङ्गलम् एव कार्यं [22-3], किमर्थम् [24] इत्यादि, ***************************************************************************** 3. 1 तद् एतत् समस्तं तवाप्रामाणिकत्वम् एव प्रमाणयामि ॥ न 2 खलु प्रमाणिकीभूय कश्चिद् विपश्चिच् छास्त्रप्रारम्भ[=] 3 सम्भावितं मङ्गलं तिरस्कुर्यात्, शास्त्रप्रारम्भे विद्वद्भि[=] 4 s तस्यैव प्राक्कृतत्वात् ॥ मङ्गलं त्रिविधं । नमस्क्रियावस्तु[=] 5 निर्देशा<'>शीरूपं ॥ तेभ्यो मेघैर् <'>आकाशाच्छादनरूपवस्तु[=] 6 निर्देशकं मङ्गलं कृतम् एवातो न दोषः ॥ किं वाप्य् अन्यस्माद् a[=] 7 पीति [29] पक्षस्य कविभिर् उपेक्षितत्वात् ॥ सर्वव्यापिनि[=] 8 यमेन तदुपपत्तेर् एव विलोक्यमानत्वात् ॥ किरणावल्ल्या[=] 9 दौ तु विघ्नबाहुल्येन मङ्गलाल्पत्वेन च ग्रन्थसमाप्त्यभावः ॥ 10 यावन् मङ्गलं, तावद् विघ्नाभाव इति न्यायात् ॥ कादम्बर्या[=] 11 दौ च ग्रन्थाद् बहिर् मङ्गलकृतत्वेन विघ्नाल्पत्वेन च समाप्तिः॥ 12 अतो ऽदूषणम् एव जातं ॥ अधुना प्रकरणम् एव पुनर् वदति ॥ 13 प्रोषितप्रेयसी मेघान् वीक्ष्य षड्भिः श्लोकैः प्रथमं 14 सखीं प्रत्य् अवादीद् इत्य् [114] उक्तं ॥ तद्वाक्यानि कविः कुल[क=] 15 तिलकेन प्रकटयति ॥ प्रोषितप्रमदया इदं वचः 16 उद्यते इत्य् उत्तरेण षष्ठ<>श्लोकेन सम्बन्धः. इदं किं - हे 17 कुमुदसमानदन्ति इति द्वितीयेन सम्बन्धः इति प्रस्तावः ॥ ***************************************************************************** 4. 1 ओं निचितं खम् उपेत्य नीरदैः प्रियहीनाहृदयावनीरदैः [|] 2 सलिलैर् निहतं रजः क्षितौ रविचन्द्राव् अपि नोपलक्षि[=] 3 तौ ॥ 1 ॥ प्रोषितप्रमदया इदं वच उद्यते । इति षष्ठेना[=] 4 न्वयः ॥ इदं किं - हे कुमुदसमानदन्ति इति द्वितीयात् (?) स[=] 5 म्बद्ध्यते ॥ सलिलैर् जलैः, क्षितौ पृथिव्यां, रजो धूलिः, 6 निहतं शान्तीकृतं ॥ तृतीयान्तकर्तृत्वात् प्रथमान्तकर्म प्रति[=] 7 पादितं [व्ग्ल्. SV 150,1], कृदन्तक्रिया । क्षितौ विषयार्थे सप्तमी । रजो रजो[=] 8 गुणे धूल्[[औ]] परागे स्त्रीरजस्य् अपि इति विश्वः ॥ किं कृत्वा शान्ती[=] 9 कृतं - खम् आकाशम्, उपेत्य प्राप्य । खम् आकाशम् उदाहृतम् इत्य् E[=] 10 काक्षर्यां [?] ॥ मेघैर् आकाशं प्राप्यते यदा, जलं तदा रजः[=] 11 शान्त्यै समर्थं भवति । अतः खम् उपेत्येत्य् उक्तं ॥ यद् वा - कृति योगः 12 क्वचित् कर्मणि पञ्चमीति BhëyakÃravacanÃt पञ्चम्यर्थे 13 द्वितीया. कीदृशं खं - नीरं दद्[[Ã]]तीति नीरदास्, तैर् निचित[=] 14 m <'>आच्छादितं । कीदृशैर् नीरदैः । प्रियेन हीना या स्त्री, तस्या 15 हृदयम् एवा<'>वनी मही, तां रद<>न्ति pŬayanti - तैः । रद 16 विलेखने [SV 229,8] | अपीति निश्चयेन । रविश् च चन्द्रश् च, तौ रवि[=] 17 चन्द्रौ नोपलक्षितौ । अदर्शनं गतौ इत्य् अर्थः । हे प्रिये. Å[=] 18 दृशे समये स मां प्रति कथं न समागच्छतीति भावः ॥ ***************************************************************************** 5. 1 अस्य श्लोकस्य त्रयोदशपदानि ज्ञेयानि । काव्यरूपान् न 2 छेदितानि । एषां रूपा वा । मोहनमन्त्रश् छन्दः । तल्लक्षणम् । 3 ससजा गुरुर् आदिके [']ग्रिमे । सभरा मोहनमन्त्रकं ल[g]Æ ॥ 4 अस्यैव वैतालीयम् अपि वदन्ति ॥~॥ 1 ॥~॥ हंसा नद[=] 5 न्मेघभयाद् द्रवन्ति निशामुखान्य् अद्य न चन्द्रवन्ति ॥ नवा[=] 6 म्बुमत्ताः शिखिनो नदन्ति मेघागमे कुन्दसमानदन्ति ॥ 2 ॥ 7 हे कुन्दसमानदन्ति । कुन्दानां मुकुलेनेति शेषः, समाना 8 दन्ता यस्याः, सा. तस्याः सम्बोधनं. अद्य मेघागमे हंसाः 9 द्रवन्ति गच्छन्ति. द्रु गतौ [SV 216,10]. कस्मात् - नदन्मेघभयात् णद 10 वण व्यक्ताव्यक्तशब्दे [SV 229,29] | नदन्तीति नदन्तः. अव्यक्तशब्दं कुर्व[=] 11 न्तो ये मेघास्, ते नदन्मेघास्. तेभ्यो यद् भयं - तस्माद्, भयहेत्[[औ]] पंचमी. 12 हंसा हि मेघागमेन सम्प्रति गच्छन्तीति प्रसिद्धं ॥ न के[=] 13 वलं हंसा द्रवन्ति ॥ अपि तु अद्य निशामुखान्य् अपि सन्ध्या[=] 14 प्रभृतीनि, न चन्द्रवन्ति । चन्द्रो विद्यते येषां, येषु वा [व्ग्ल्. SV 189,21-190,19], तानि एता[=] 15 दृशानि, नेत्य् अर्थः ॥ पुनर् अद्य समये, शिखिनः मयूरा, नदन्ति । 16 व्यक्तशब्दं कुर्वन्तीति ॥ कथंभूताः शिखिनः - नवाम्बुमत्ताः । 17 नवं यद् अम्बु, तेन मत्ताः । मत्तानां स्वभाव एव व्यक्तशब्दः. मत्ताः 18 सन्तो व्यक्तशब्दं कुर्वन्तीति भावः ॥ अयं भावः - हंससादृश्या[=] ***************************************************************************** 6. 1 n नदन्मेघाद् अहम् अपि कथं न बिभ्<Å>[[e]]मि । इष्टसंयोगवत्यः 2 मयूरसादृश्यात् कथं न हर्षिता भवेयुः । हंसानाम् अनिष्ट[=] 3 संयोगः ॥ मयूराणाम् इष्टसंयोगः । उक्तं च ॥ इष्टा प्रावृट् 4 मयूराणां हंसानाम् अन्यथा मता इति । अस्य द्वादशपदानि 5 सन्ति । इन्द्रवज्रा छन्दः । तल्लक्षणम् । सा चेन्द्रवज्रा ततजास्, ततो 6 गू ॥~॥ 2 ॥~॥ मेघावृतं निशि न भाति नभो वितारं नि[=] 7 द्राभ्युपैति च हरिं सुखसेवितारं ॥ सेन्द्रायुधश् च जलदो 8 [']द्य रसन्न् इभानां संरम्भम् आवहति भूधरसन्निभानाम् ॥ 3 ॥ 9 हे प्रिये. निशि रात्रौ, नभ आकाशं । नभो [']न्तरिक्षं गगनम् इत्य् A[=] 10 मरः [1.2.1]. न भाति न शोभते. भा दीप्तौ [SV 272,8]. अत्र निशि विषयार्थे 11 सप्तमी । भातीति वर्तमाने. अकर्मकत्वात् <॥> नपुंसकवाची 12 प्रथमान्त एव कर्ता प्रतिपादितः । अकर्मकाश् चोक्ता लज्जा[=] 13 दि [SV 388,7-8] | दीप्त्यर्थाद् [SV 388,8] अकर्म[[क]]धातुः । किंविशिष्टं नभो द्यौर् - आवृत[=] 14 m आच्छादितं । पुनः कीदृशं - वितारं विगता तारा यत्र, यस्मा[=] 15 d वा, तत् । च पुनः । अद्य मेघागमे । निद्रा हरिं श्रीकृष्णम् a[=] 16 भ्युपैति । प्राप्नोति । इण् गतौ [SV 276,30] | अभि-उपोपसर्गाभ्यां [SV 123,23-25] प्राप्त्य[=] 17 र्थं धातुर् असौ । यद् वा - ये गत्यर्थास्, ते प्रश्नार्थाः क्वचित्. कीदृ[=] 18 शं हरिं - सुखं सेवितुं शीलं यस्य, सस् - तं । शीलेत्य् [[तृ]]न्प्रत्ययः [SV 434,6]. ***************************************************************************** 7. 1 सुखम् अनुभवन्तम् इत्य् अर्थः । च पुनः । अद्य मेघागमे, जल[=] 2 दो मेघ, इभानां हस्तिनां, संरम्भं कोपम्, आवहति उत्पा[=] 3 दयति. आङुपसर्गाद् उत्पादने [']र्थे. किं कुर्वन् - रसन् शब्दं 4 कुर्वन् सन्. रस शब्दे [SV ?; ध्प् I 745]. कथम्भूतानाम् इभानां - भुवं धरन्ति 5 भूधरास्, तेषां सन्निभास् तुल्यास् - तेषां. कीदृशो मेघः - सेन्द्रा[=] 6 युधः. इन्द्रायुधेन सह वर्तमानः. इन्द्रायुधं शक्रधनु[=] 7 r इत्य् अमरः [1.2.11] | विंशतिपदान्य् अस्य. वसन्ततिलका वृत्त्[[i]]÷ | व[=] 8 सन्ततिलका तभजा जगौ गः ॥~॥ 3 ॥~॥ सतडिज्जल[=] 9 दार्पितं नगेषु स्वनदम्भोधरभीतपन्नगेषु ॥ परिधीररवं 10 जलं दरीषु प्रपतत्य् अद्भुतरूपसुन्दरीषु ॥ 4 ॥ च पुनः । 11 अद्यास्मिन् समये. जलं दरीषु कन्दरासु प्रपतति. पतॢ पतने [SV 250,15] | 12 अत्रापि मया अकर्मकत्वात् कर्तृ[[क्रि]]ये च प्रतिपादिते, कर्ता 13 च क्रिया, [[ते]] [[d]]वे निरूपिते ॥ अकर्मकाश् च विद्वद्भिर् उक्ताः - सन्तापे 14 क्षरणे चैव शोषे च पतने तथेत्यादि बहव उक्ताः, मयाल्पा 15 दर्शिता विस्तारभयात्. कीदृशं जलं - नगेषु पर्वतेषु, त[=] 16 डिता विद्युता सह वर्तमानो यो जलदस्, तेनार्पितं दत्तं. 17 कथंभूतेषु नगेषु - स्वनेति । स्वन [SV 251,13] ध्वन [ध्प् I 854; 881] शब्दे । स्वनन्तीति स्वनन्तः। 18 शब्दं कुर्वन्तो ये ऽम्भोधरा मेघास्, तेभ्यो भीताः पन्नगाः भोगिनो, 19 येषु, तेषु । अम्भो धरन्तीति अम्भोधराः । उरगः पन्नगो भोगीत्य् अमरः [1.7.8] ॥ ***************************************************************************** 8. 1 पुनः कीदृशं - परि समन्ताद्, धीरो गम्भीरो, रवः शब्दो यस्य - 2 तत् । कथंभूतासु दरीषु ॥ अद्भुतं यद् रूपं, तेन सुन्दर्यो मनो[=] 3 हरास् - तासु ॥ अथ वा<'>द्भुतं रूपं यासाम्, ईदृश्यः सुन्दर्यो 4 यासु, तासु । अद्भुतरूपसुन्दरीषु । अष्टपदो ऽयं ज्ञेयः ॥~ 4 ~॥ 5 क्षिप्रं प्रसादयति सम्प्रति को [']पि तानि कान्तामुखानि र[=] 6 तिविभ्रमकोपितानि ॥ उत्कण्ठयन्ति जलदाः पथिका[=] 7 n स्वनन्तः शोकः समुद्भवति तद्वनितास्व् अनन्तः ॥ 5 ॥ पुनः 8 तस्यागमनं व्य[[र्थ्]]अम् ईक्ष्य गृहस्थानां कामिनाम् अन्यतां कथ[=] 9 यति ॥ अर्धेन मेघपक्षपातं च ॥ अपीति निश्चयेन, कः कामी 10 पुरुषः । सम्प्रतीदानीं वर्षाकाले, तानि कान्तामुखानि, 11 क्षिप्रं शीघ्रं, प्रसादयति । आनन्दम् उत्पादयति । षदॢ वि[=] 12 शरणगत्यवसादनेषु [SV 246,18] ॥ उपसर्गाद् अन्यार्थे सकर्मकधातुः [SV 389,26-29]. 13 कथंभूतानि मुखानि । रतीति रतौ रतिसमये, विभ्रमो 14 विलासस्, तस्मिन्न् अतीव कोपितानि वक्रीभूतानि । विशेषे[=] 15 ण भ्रमयति चित्तम् इति विभ्रमः ॥ विभ्रमः संशये भ्रान्तौ 16 शोभायां चेति वैजयन्ती [2.2(puæø).69] | जलदाः मेघाः, स्वनन्तः श[=] 17 ब्दं कुर्वन्तः सन्तः । पथिकान् पथिकम् इति पाठो वा, 18 उत्कण्ठयन्ति [[आनंदयंति]] | मेघागमे पान्था यत्र तत्रैव तिष्ठन्ति । अतो 19 मार्गगमनादिदुःखनिवारणे ना<'>नन्दयन्तीति भावः. ***************************************************************************** 9. 1 अथ वा - उत्कण्ठयन्ति । उत्कण्ठ्[[Ã]]वतः कुर्वन्ति । मार्गे गमना[=] 2 दिव्यापारेणा<'>नुत्कण्ठ एव, पुनर् मेघागमे स्थितित्वात् 3 व्यापाराभावाच् च । पान्थानां गृहेषूत्कण्ठा जायते ॥ तदा 4 तद्वनितासु । तेषां पथिकानां वनितास् - तास्व्, अनन्तो ऽपारः शोकः । 5 समुद्भवति । सम्-उद्-उपसर्गाभ्याम् अन्यार्थे भू<<÷>> [व्ग्ल्.SV 389, 26-29] || अस्य षोडशप[=] 6 दानि ज्ञेयानि । अत्रापि वसन्ततिलका च्छन्दः ॥~॥ 5 ॥~॥ 7 छादिते दिनकरस्य भावने खाज् जले पतति शोकभावने ॥ 8 मन्मथे हृदि च हन्तुम् उद्यते प्रोषितप्रमदयेदम् उद्यते ॥ 6 ॥ 9 अथ वा - सुन्दरी प्रियवियोगेना<'>नुरागकातरा सती मेघा[=] 10 गमे घनान् उपलभ्य, सन्देशान् वक्ष्यति । प्रोषितप्रमदया 11 प्रोषितस्य पथिकस्य प्रमदा ॥ प्रकर्षेण मद्यते पुरुषो [']नये[=] 12 ति प्रमदा. तया इदं पूर्वदर्शितं वचः [घ्ख् 1-5], उद्यते कथ्यते ॥ 13 कुलकत्वात् पौनरुक्तेर् न दोषः. क्व सति वच उद्यते - <> दिन[=] 14 करस्य दिनं करोतीति, तस्य भावने द्युतिसमूहे, भानां द्युतीनां 15 वनं समूहं - तस्मिन्. स्युः प्रभा रुक् रुचिस् त्विड् भा भाश् छवि द्युति 16 दीप्तय इत्य् अमरः [1.2.35] | छादिते सति छन्ने सतीत्य् अर्थः । तथा खा[=] 17 d आकाशात् । खं खगेन्द्रियनाकेष्व् इति धरणिः । जले 18 पतति सति । किंविशिष्टे जले - शोकभावने. शोकं सन्तापं, 19 भावयति वारयति इति । यद् वा - शोकं भावय<>ति प्रकाशय<>ति <॥> ***************************************************************************** 10. 1 प्रोषितभर्तृकानां इति शोकभावनः । उणादिकत्वाद् युण्प्रत्ययः. 2 तस्मिन् शोकोत्पादने इत्य् अर्थः । यमकत्वाद् व[[ब]]योर् न भेदः । बका[=] 3 रस्थान्[e] वकार एव पठनीयः । इत्य् अर्थः । उक्तं च वाग्भटाल[=] 4 ङ्कारे [1.20ab] | यमक<श्लोकव्यङ्गेषु>[øÓle«acitre«u] बवयोर् डलयोर् न [[bh]]इत् । पुनः क्व 5 सति । हृदि अन्तः, मन्मथे कामदेवे, हन्तुं घातयितुम् उद्यते ॥ 6 सति । मथ्नातीति मथः ॥ मनोमथः मन्मथः आकृतिगण[=] 7 त्वात् साधुः । तस्मिन्. मदनो मन्मथो मार इत्य् अमरः [1.1.25] | कलापकं 8 चतुर्भिस् स्यात्, तदूर्ध्वं कुलकं स्मृतम् ॥ सप्तसु रथोद्धता च्छं[[दः]] ~6~ 9 सर्वकालम् अवलम्ब्य तोयदा आगतास् स्थ दयितो गतो यदा [|] 10 निर्घृणेन परदेशसेविना मारयिष्यथ हि तेन मां विना 7 11 तावन् मेघं प्रति प्रोषितप्रमदोपालम्भं प्रकटयन्न् आह । 12 भो तोयदाः. यदा दयितः मम प्रियः देशान्तरं गतः, तदा 13 पूर्वं सर्वकालं वसन्तग्रीष्मादिकम्, अवलम्ब्य शीघ्रं त्यक्त्वा, 14 आगतास् स्थ । अस्<> भुवि [SV 278,29] | मध्यमपुरुषस्य बहुवचनान्तः यूय[=] 15 m इति कर्ता <|> प्रत्ययाद् अङ्गीकृतः । अकर्मकत्वात् कर्माभावः ॥ 16 हि निश्चयेन । पूर्वं तेन प्रियेण विना मां मारयिष्यथ 17 घातयिष्यथ ॥ विनादियोगे तृतीयापञ्चम्याव् अपि क्व[=] 18 चिद् वक्तव्याव् इति कथनाद् [व्ग्ल्. SV 142,22-23] विनायोगे तृतीया ॥ कीदृशेन 19 प्रियेण - निर्घृणेन निर्गता घृणा<'>नुकम्पा यस्मात्, स - तेन. ***************************************************************************** 11. 1 कृपा दयानुकम्पा स्यात् कारुण्यं करुणा घृणा इत्य् अमरः [1.6.18] ॥ 2 घृणा कृपा जुगुप्सा चेति धरणिः [627] ॥ पुनः कथंभूते[=] 3 न - परस्यान्यजनस्य देशः परदेशः, तं सेवितुं शीलं 4 यस्य, स - तेन । अस्यापि पञ्चदशानि पदानि ज्ञेयानि ~7~ 5 ब्रूत तं पथिकपांसुलङ् घना यूयम् एव पथि शीघ्र[=] 6 लङ्घनाः ॥ अन्यदेशरतिर् अद्य मुच्यतां साथ वा तव वधूः कि[=] 7 m उच्यताम् ॥ 8 ॥ अथ सन्देशान् आह ॥ भो घना मेघा. 8 यूयम् एव तं प्रियं, ब्रूत कथ[[य]]त. कीदृशं - पथिकपांसुलं 9 p[[Ã]]न्थान् उद्धं । यद् वा । पथिभवः पथिकः । समासे क्वचिद् वि[=] 10 भक्त्[[e]]r अलुक् ॥ पथिकश् चासौ पांसुरेणुश् च, तं लाति गृ[=] 11 ह्णाति - तं ॥ अथ वा । पथिकानां पांसुं लातीति - तं । रेणुर् द्वयोः 12 स्त्रियां धूलि[[÷ पांशुर् ना न द्वयो रजः]]] इत्य् अमरः [2.8.100] ॥ अथ वा । पथिकनिर्दयं. पांसुलो 13 निर्दये [']धमे इति धरणिः ॥ ननु प्रियाया भर्तारं प्रति 14 एतद् वाक्यम् अकथनीयं. सत्यं । कोपोक्तित्वान् न दोषः. कुत्र - यूयं 15 तत्र गताः सन्तः पांसुनिवारणं, मत्सन्देशैः तच्चित्ताक[=] 16 र्षणं च, करिष्यथ इत्य् उपकारे कृते भवत्कायः प्रकाशः 17 कामोद्दीपनं च भविष्यतीति भावः ॥ उक्तं च ॥ विभाति 18 कायः करुणापराणां परोपकारेण, na candaneneti [NÁ 63cd] || 19 कथंभूता यूयं - पथि मार्गे, शीघ्रं लङ्घयन्तः शीघ्रगामिन 20 इत्य् अर्थः ॥ ***************************************************************************** 12. 1 क्वचिद् अतिशीघ्रलङ्घना इत्य् अपि समीचीनः । किं ब्रूम[÷]. 2 तद् आह - भो पथिक । अद्य वर्षाकाले ॥ त्वया<'>न्यदेशे रतिः, a[=] 3 थ वा<'>न्यदेशं प्रति रतिर्, मुच्यतां त्यज्यतां । अथ वा पक्षान्तरे । नो 4 चेन् मुञ्चसि, तर्हि सा तव वधूः त्वया वा<'>स्माभिः किं पुरुषा[=] 5 न्तरं वाक्यं उच्यतां कथ्यतां इति भावः । asyëÂÃdaÓapadÃni ~ 8 ~ 6 हंसपङ्क्तिर् अपि नाथ सम्प्रति प्रस्थिता वियति मानस[=] 7 m प्रति ॥ चातको [']पि तृषितो [']म्बु याचते दुःखिता पथिक 8 सापि या च ते ॥ 9 ॥ हे नाथ. सम्प्रतीदानीं वर्षाकाले. 9 एतर्हि सम्प्रतीदानीम् अधुना साम्प्रतं तथा इत्य् अमरः [3.4.24]. हंसा[=] 10 नां पङ्क्तिर् अपि श्रेण्य् अपि, वियति आकाशे, मानसं मानसा[=] 11 ख्यं सरः प्रति, प्रस्थिता प्रचलिता । वियद् विष्णुपदं वा त्व् i[=] 12 त्य् अमरः [1.2.2] | ननु पृथिव्यां हंसाः कथं न krŬanti. तद् उक्तं - अस्ति 13 यद्य् अपि सर्वत्र नीरं नीरज[[मण्डितम् । रमते न]] मरालस्य मानसं [[मानसं]] विना [SBh 231,4]. चात[=] 14 को [']पि तृषितः सन्. तृषा जाता<'>स्येति तृषितः. [[अंबु जलं याचते प्रार्थ्यते च पुनः. हे पथिक. सा प्रिया दुःखिता सती ते तव याचते. वयं कथं ददाम<÷>. अथ वा सा ते प्रिया दुःखितास्ति]]. एकोनविं[=] 15 शतिपदो [']यं ~ 9 ~ नीलशष्पम् अतिभाति कोमलं 16 वारि विन्दति हि चातको [']मलम् ॥ अम्बुदैः शिखिगणो 17 विनाद्यते का रतिः प्रिय विना मयाद्य ते ॥ 10 ॥ हे प्रिय. 18 नीलशष्पं बालतृणं, अतिभाति अतिशोभते ॥ नीलं च 19 तच् छष्पं च ॥ तन् नीलशष्पं ॥ कर्मधारय उक्तः उभयपद[=] 20 प्रधानत्वात् [SV 152,3]. [Randglosse:] उन्मादनस् तापनश् च <«>[Ó]ओषणस् [s]तम्ब्[h]अनस् तथा सम्मोहनश् च कामस्य पञ्चबाणाः मे स्मृत्[Ã]÷ [व्ग्ल्. TKÁ 1.1.40] ***************************************************************************** 13. 1 किंभूतं शष्पं - कोमलं मृदु । हि निश्चितं. चातकस् [s]तोककः 2 सम्[Ã] इत्य् अमरः [2.5.17] | अमलं मलवर्जितं, वारि जलं, विन्दति 3 प्राप्नोति ॥ वृञ् आवरणे [ध्प् X 271] | वृणोत्य् आच्छादयति भूमिम् इति 4 वारि ॥ तथा अम्बुदैः मेघैः, शिखिगणो मयूरसमूहः, 5 विनाद्यते विशेषेण शब्दायते ॥ णद शब्दे [SV 229,29] ॥ हे प्रिय. 6 अद्य ( वर्षा-)काले, मया विना, ते तव, रतिः का ॥ न कापीत्य् अर्थः ॥ 7 रतिः काम<÷>स्त्रियां रग्[[e]] [सुरते ']पि रतिः स्मृत्[Ã] इति धरणिः [869] ॥ 8 asyëÂÃdaÓapadÃni ज्ञेयानि ॥~॥ 10 ॥~॥ मेघ[=] 9 शब्दमुदिताः कलापिनः प्रोषिताहृदयशोकलापिनः ॥ 10 तोयदागमकृशा च साद्य ते दुर्ध्[[a]]रेण मदनेन साद्यते ॥ 11 ॥ 11 कलापो वर्हं विद्यते येषाम् इति कलापिनः । यद् वा - कं 12 सुखं, लापितुं paribhëituæ शीलं येषां, ते [SV 419,5] | क<÷>शब्द इष्टा[=] 13 र्थवाचकश् चोक्तः [?] | मयूरा मेघानां शब्देन मुदिता आसन् । 14 यद्य् अपि कुत्रचिच् छ्लोके साक्षात् क्रिया नास्ति ॥ तथापि कर्तुः 15 सकाशात् क्रिया <॥> योज्या मनीषिभिः । कीदृशाः कलापिनः - 16 प्रोषितानां पथिकवनितानां हृदये, शोकं सन्तापं, लापि[=] 17 तुं paribhëituæ शीलं येषां, ते । अथ वा - प्रोषितानां हृदये 18 शोकाय लपितुं शीलं येषां, ते । यद् वा - प्रोषितानां [[पथिकवनितानां]] हृदयं 19 शोकाय लपितुं शीलं येषां, ते <|> तथोक्ताः । च पुनर्, अद्य (अस्मिन्) समये ***************************************************************************** 14. 1 सा ते प्रिया, मदनेन कामेन, साद्यते pŬyate । षदॢ अवसा[=] 2 दने [SV 246,18] | कर्मणि यक्प्रत्ययात् तृतीयान्तकर्ता<'>त्र [SV 388, 21] | किंविशि[=] 3 ष्टेन मदनेन - दुर्ध्[[a]]रेण सोढुम् अशक्येन, तोयदानां मेघा[=] 4 नां आगमः, तेन कृशा दुर्बला । अस्यैकादशपदानि ज्ञेयानि ~ 5 किं कृपापि न तवास्ति कान्तया पाण्डुगण्डपतितालका[=] 6 न्तया ॥ शोकसागरजले [']द्य पातितां त्वद्गुणस्मरणम् एव 7 पाति ताम् ॥ 12 ॥ पुनर् यूयं प्रबोधयत ॥ हे पथिक. a[=] 8 पीति निश्चये, तव किं कृपा, कान्तया हेतुना, नास्ति ॥ 9 कान्तया सह ( किं) नास्तीति वा । n[[Ã]]दाव् [SV 119,29] अत्रादिशब्दाद् वाक्यादाव् a[=] 10 पि t[e]-वस्-आदयो [SV 118,6-7] न भवन्ति [SV 120,6] इत्य् अनेन तवैव स्यात्. 11 कथंभूतया कान्तया - पाण्डुगण्ड्[[औ]] पीतकपोल्[[औ, तयोः]] 12 पतिता विलग्ना, अलकानाम् अन्तः कुन्तलानाम् अग्रं यस्याः, 13 सा - तथा ॥ गण्ड्[[औ]] कपोलाव् इत्य् अमरः [2.6.90]. समे कुन्तलालके i[=] 14 त्य् अमरः ॥ न च कुर्यात् संस्कृताङ्गान् एकवेणीधरा यतः ॥ एकवा[=] 15 सा वेषहीना हारोपान्तविलोकिनी ॥ व्रतदेवादिपूजार्हा 16 व्यग्रा तच्चिन्तन्<आद्>[अत्]अनु[÷] ॥ नाशनादिस्पृहां धत्ते प्रोषिता नायि[=] 17 काकृतिर् इति ॥ अन्यच् च ॥ देवतापूजनं कुर्याद्, देयाद् बलि[=] 18 भुजे बलिम् ॥ लिखेत् कान्तप्रतिकृतीन्, पाठयेच् छुक[[s]]आर्[i][=] 19 काः ॥ गणयेद् आवधिदिनं, गीतं गायेत d[Ã]न्तिकम् । एवंवि[=] ***************************************************************************** 15. 1 धेन नोदेन नयेत् कालं वियोगिनी ॥ अद्य वर्षाकाले । तव गु[=] 2 णानां स्मरणम् एव, तां आतुरां, पाति रक्षति । कीदृशीं - शोक 3 एव सागरः, तस्य जलं [[अश्रुपातं]], तस्मिन् पातितां क्ष्[e]पितां. 4 पञ्चदशपदान्य् अस्य । रथोद्धता वृत्तिः । रो नरौ लघुगुरू 5 रथोद्धता इति लक्षणं ॥~॥ 12 ॥~॥ पुनर् दीनम् इदं 6 वाक्यं प्रकटयति ॥~॥ कुसुमितकुटजेषु काननेषु 7 प्रियरहितेषु समुत्सुकाननेषु ॥ वहति च कलुषं जलं 8 नदीनां किम् इति च मां समवेक्षसे न दीनां ॥ 13 ॥ a<>[=] 9 स्मिन् मेघागमे, कलुषम् आबिलं. कलुषो [']नच्छ Ã[v]इल इत्य् अमरः [1.9.14] ॥ 10 जलं पानीयं नदीनां, वहति प्रापयति । च पुनस्. t<आं>[[वं]] मां, 11 न समवेक्षसे न विलोकयसि इति किं. महदाश्चर्यम् इत्य् अर्थः ॥ 12 यद्य् अपि जलं कलुषं, तथापि नदीनां प्राप्नोति । त्वम् उज्ज्वलो 13 [']पि मत्तः पराङ्मुख इति भावः । कीदृशीं मां - दीनां दुःखितां, 14 विरहविधुरां वा. केषु सत्स्व् अपि न समवेक्षसे ॥ वनेषु कु[=] 15 सुमित्[[अकुटज्]]एषु सत्सु । गहनं काननम् इत्य् अमरः [2.4.1] | कुसुमितानि सञ्जा[=] 16 तकुसुमानि प्रफुल्तानि, कुटजानि शक्ताख्यवृक्षविशे[=] 17 षाणि येषु, तेषु. कुटजः सक्[r]o वत्सको गिरिमल्ल्[i]k[[Ã]] 18 इत्य् अमरः [2.4.66] ॥ पुनः प्रियरहितेषु - प्रियाभिः रहिता हीना ***************************************************************************** 16. 1 ये पुरुषास्, तेषु [[समुत्सु]]काननेषु सत्सु ॥ समुत्सुका आननेभ्यः समुत्सु[=] 2 काननास्, तेषु. क्वचिद् आमाद्यंतस्य परत्वं वक्तव्यम् इति [SV 158,21] ॥ 13 || 3 मार्गेषु मेघसलिलेन विनाशितेषु कामो धनुः स्पृशति 4 तेन विना शितेषु ॥ गम्भीरमेघरसितव्यथिता कदाहं 5 जह्यां सखे प्रियवियोगजशोकदाहम् ॥ 14 ॥ कामः 6 पञ्चशरः, तेन भर्त्रा विना. विनादियोगे तृतीया [SV 142,22-23] | धनुः चापं 7 स्पृशति । अधिरोप[य]ति । केषु सत्सु - मार्गेषु, मेघानां सलि[=] 8 लेन पयोदकमलेन । सलिलं कमलं जलम् इत्य् अमरः [1.9.3] ॥ 9 विनाशितेषु निवृत्तेषु, भग्नेषु वा, सत्सु । कीदृशं धनुः - शि[=] 10 t<Å>[[e]]षु । शितास् तीक्ष्णा, इषवः पञ्च बाणाः । उत्सादनमदन[=] 11 mohanatìana-उच्च्[[Ã]]टना यस्य, तत् [व्ग्ल्. TKÁ 1.1.40] ॥ स्पृश स्पर्शने [SV 332,12], तुदादे[=] 12 r a[÷]प्रत्ययः [SV 326,32]. हे सखे. प्रिय[÷] सखा मित्र<÷>[æ] सहचर इति धरणिः. 13 प्रियस्य वियोगः, तस्माज् जातो यः शोकस्, तस्य दाहः सन्ताप[=] 14 s, तं । गम्भीरं यन् मेघरसितं मेघगर्जितं, तेन व्यथिताहं 15 कदा जह्यां त्यजेयं । ओहाक् त्यागे <|> ह्वादिगणे साध्यते [SV 297, 30] ॥ 16 स्तनितं गर्जितं मेघनिर्घोषे रसितादि चेत्य् अमरः [1.2.9] ॥ पञ्चद[=] 17 शप्<Ã>[[a]]दो [']यं. वसन्ततिलका वृत्तिः. अत्रापि पादान्तस्थं विक[=] 18 ल्पेनेत्य् उक्तत्वात् द्विप्[Ã]दयो<'>r अन्तस्य «[u]कार[स्य] न h[[r]]अस्वत्वम् ॥~॥ 14 ~ ***************************************************************************** 17. 1 कोकिलास्व् अनवकोककूजिते मन्मथेन सकले [']पि कू जिते [|] 2 निर्गतो [']सि शठ मासि माधवे नोपयासि शयिते [']द्य माधवे ॥ 15 ॥ 3 हे शठ । प्रियं वक्ति पुरो, [']न्यत्र विप्रियं कुरुते भृशं ॥ युक्त्[[y]]आप[=] 4 राधचेष्टस् तु शठो [']सौ कथितो बुधैः [vgl. ÁT 27] | त्वं माधवे मासि, वैशा[=] 5 खे माधवो राध इत्य् अमरः [1.3.16] | निर्गतो [']सि । अकर्मकत्वात् कर्माभावः ॥ 6 क्व सति - मन्मथेन कामेन, सकले सम्पूर्णे [']पि जनैर् इति शेषः ॥ 7 कू इति पादपूरणे, 'वधारणे वा, जिते सति. कूहकार[=] 8 चकाराद्या॥ पादपूर्णे प्रकीर्तिताः इति धरणिः. एवं kÆ[=] 9 Ó ca तथा नूनं हि स्याद् अवधारणे खलु इति वैजयन्ती [?]. सक[=] 10 ले जने जिते इत्य् अपि पाठो ऽदोषः ॥ कथंभूते माधवे - कोकि[=] 11 लेति कोकिलासु [[सतीषु]] अन्यभृतासु सतीषु, अनवमं श्लाघ्यं, जीर्णं 12 वा, कोकानां चक्रवाकानां, कूजित<÷>[æ] शब्दो यत्र, तत् - तस्मिन्. 13 अथ वा - कोकिलाभिः हेतुभिः, सु [[सु]]तराम् <'>अनवमश्लाघ्यकोक[=] 14 कूजिते यत्रेति. कोकिलाश्[v] अनव[m]एति पाठे कोकिलाभि[=] 15 r आशु शीघ्रं, अनवमकोककूजितं यत्रेति, तस्मिन् । अद्य मेघा[=] 16 गमे, माधवे कृष्णे, शयिते सति । त्वं नोपयासि नागच्छसि ॥ 17 माया लक्ष्म्या, धवः पतिः माधवः - तस्मिन्. इन्दिरा लोक[=] 18 माता मा इत्य् अमरः [1.1.28]. षोडशपदो [']यं. अत्रापि रथोद्धता च्छन्दः ॥ 15 ॥ 19 सुसुगन्धितया वने [']जितानां स्वनदम्भोधरवातवीजितानाम् [|] ***************************************************************************** 18. 1 मदनस्य कृते निकेतनानां प्रतिभांत्य् अद्य वनानि केतनानाम् 16 2 अद्य वर्षर्तौ, केतनानां केत[[न]]वृक्षविशेषाणां, वनानि समूहानि, 3 प्रतिभान्ति अतिशोभन्ते. भा दीप्तौ [SV 272,8] प्र अति उपसर्गौ [SV 123,23-25] प्र अग्रे अति. 4 ह[l]आदेर् इत्य् [SV 21,10] अकारलोपः, स्वरहीनं [परेण संयोज्यं] [SV 16,24], यद् वा यस्य लोपः [SV 127,29; 128,7;16-22]. अथ वा केचि[=] 5 t प्रत्य् उपसर्ग एव वदन्ति. कथंभूतानां केतनानां - वने कानने, 'जितानां 6 प्राप्तानां. अज गतौ [SV 234,1]. वनवासिनाम् इत्य् अर्थः. स्वनन्तीति स्वनन्तः, शब्दं 7 कुर्वन्तः ये ऽम्भोधरा मेघास्, तद्वातेन वीजिताः कम्पितास्, तेषां. तथा 8 मदनस्य कामदेवस्य, कृते निमित्ते, निमित्तात् कर्मयोगे [च सप्तमी वक्तव्या] [SV 148,5]]. निके[=] 9 तनानां गृहाणां. कया - सु सुष्ठु, सुगन्धो यस्यासौ सुसुगन्धिस्, तस्य 10 भावः [व्ग्ल्. SV 187,12-25] - तया. अस्य श्लोकस्यैकादशपदानि ~ 16 ~ तत् साधु 11 यत् त्वां सुतरां ससर्ज प्रजापतिः कामनिवास सर्ज [|] त्वं मञ्जरी[=] 12 भिः प्रवरो वनानां नेत्रोत्सवश् चासि सयौवनानाम् 17 अथ 13 कामार्ता सुतरून् आह ॥ हे कामनिवास. कामस्य निवासो यस्मिन्, स. 14 तस्य सम्बोधनं. पुनः - हे सर्ज शालतरो<<÷>>. <Ó>[s]आले [[t]]u सर्जक्[आर्श्याश्वकर्णक्]एत्य् अमरः [2.4.44] ॥ 15 प्रजापतिर् ब्रह्मा यत् त्वां सुतरां अतिशयेन, ससर्ज सृजति स्म, तत् साधु 16 हितं. सुतरुम् इति वा पाठः. अत्र [[द्वितीय]]विशेषणं - त्वं मञ्जरीभिः कृत्वा, 17 वनानां समूहानां, काननानां वा मध्ये, प्रवरो [']सि. च पुनः, सयौव[=] 18 नानां पुंसां, स्त्रीणां वा, नेत्रोत्सवः नेत्रानन्ददायकः असि । अस्य 19 श्लोकस्य सप्त्<Ã>[[a]]दशपदानि. इन्द्रवज्रा वृत्तिः ~ 17 ~ नव[=] 20 कदम्ब शिरो[']वनतास्मि ते वसति ते मदनः कुसुमस्मिते [|] कुटज ***************************************************************************** 19. 1 किं कुसुमैर् उपहास्यते प्रण्[i][p]अतामि सुदुष्प्रसहस्य ते ॥ 18 ॥ 2 हे नवकदम्ब. नवश् चासौ कदम्बश् च, तत्सम्बोधनं. प्रत्यग्रो [']भिनवो नव्यो 3 नवीनो नूतनो नवः इत्य् अमरः [3.1.78]. अहं ते तुभ्यं, शिरो[']वनतास्मि शिरसा<'>[=] 4 वनता नम्रीभूता. विनतेति पाठे विशेषेण नतास्मीत्य् अर्थः. हेतुम् आह - 5 मदनः कामः, ते तव, कुसुमस्मिते कुसुम एव ईषद्धास्यं - तस्मिन्, व[=] 6 सति निवासं करोति. हे कुटज. ते कुसुमैः किम् उपहास्यते, सपुष्पैः 7 किं प्रहस्यते, हासं क्रियते. हस्[e] हसने [Dh I 757; SV?]. अहं ते तुभ्यं, प्रणयतामि (!) 8 प्रणामं करोमि. कथंभूतस्य ते [[तव]] - सुदुष्प्रसहस्य. कामालयत्वात् 9 प्रियरहितत्वात् सुतरां दुर्द्धरस्येति नवकदम्बविशेषणम् ॥ 10 विरहिणाम् अतिदुष्प्रसहस्य ते इत्य् अपि पाठो [']स्ति । कुटजो [']पि 11 कदम्बके इति केचित् [?]. अस्य श्लोकस्य पञ्चदशपदानि. द्रुतवि[=] 12 लम्बितश् छन्दः. द्रुतविलम्बितम् आह नभौ भराव् इति लक्षणं । 18 | 13 तरुवर v[[i]]नतास्मि ते सदाहं हृदयं मे प्रकरोषि किं सदाहं ॥ 14 तव कुसुमम् उदीक्ष्य चापदे [']हं विसृजेयं सहसैव नीप देहम् । 19 | 15 हे तरुवर, तरुषु वरः, तत्सम्बोधनं. यद् वा - तरूणां मध्ये वरः श्रेष्ठः [[तत्संबोधनं]]. 16 वरः श्रेष्ठे त्रिषु, क्लीब्[[अं]] मनाक्प्रिय इत्य् अमरः [3.3.173]. अहं सदा विनतास्मि 17 विशेषेण नम्रास्मि. त्वं मे मम, हृदयं सदाहं दाहयुक्तं किं क[=] 18 स्मात्, प्रकरोषि. चित्तं तु चेतो हृदयम् इत्य् अमरः [1.3.31]. यद् वा - मम हृदयं 19 सदाहं प्रकरोषि इति किं. महदाश्चर्यम् इत्य् अर्थः । हे नीप, हे क[=] 20 दम्ब । कदम्बम् आहुः सिद्ध्यर्थे नीपे चैव कदमबके इति विश्वः ॥ 21 अहं सहसैव शीघ्रम् एव, देहं विसृजेयं जह्यां. किं कृत्वा - ***************************************************************************** 20. 1 ते तव, कुसुमं पुष्पं, च आपदे आपन्निमित्ताय उत्थितं, वीक्ष्य 2 दृष्ट्वा, पुष्पजं त्वां वीक्ष्य, ममा<'>न्यपुरुषेच्छा भविष्यतीति भावः । 3 उक्तं च ॥ पुष्पैः कामो हि पद्यते इति. [कुसुम][[m उदीक्ष्य तापदेहम् इति पाठे तव कुसुमं उदीक्ष्य तापसंयुक्तदेहं विसृजेयम् इत्य् अर्थः]]. द्वाविंशतिप्<Ã>[[a]]दो [']सौ ॥ 19 ॥ 4 कुसुमैर् उपशोभितां सितैः घनमुक्ताम्बुलवप्रभासितैः [|] म[=] 5 धुनः समव्<Å>[[e]]क्ष्य कालतां भ्रमरश् चुम्बति यूथ्[i]कालताम् ॥ 20 ॥ 6 भ्रमु चलने [SV 250,21]. शतृप्रत्ययः, नुमागमः, भ्रमन् सन् [SV 430,26-29] अतिशयेन 7 रौति इति, नाम्नि च [SV 406,30], स्वरहीनं [परेण संयोज्यं] [SV 16,24]. अत्र वर्णस्य नकारस्य नाशः, भ्र[=] 8 मरः. यूथ्[i]कालतां - यूथ(!)का वृक्षवल्ली, चुम्बति जिघ्रति ॥ 9 किं कृत्वा - मधुनः वसन्तस्य, चैत्त्रस्य वा. मधु मद्ये, मधु क्षौद्रे, मधु 10 पुष्परसे विदुः । मधु चैत्त्रे, मधुश् चैत्त्रे, मधुको [']पि मधु स्मृतः ॥ 11 कालतां नाशतां समवेक्ष्य । समये च नाशे कालः कीनाशे 12 काल इत्य् अपि अमरः. समवेक्ष्य सम्यग् ज्ञात्वा. कीदृशीं लतां - कु[=] 13 सुमैः पुष्पैर्, उपशोभितां रमणीयां । कीदृशैः कुसुमैः - सितैः 14 श्वेतैः ॥ पुनः कीदृशैः । घनैर् मेघैर्, मुक्ता ये [']म्बुलवा जलक[=] 15 णास्, तैः, प्रभासितानि शोभितानि, तैः. दशपदान्य् अस्य. अत्रापि 16 मोहनमन्त्रश् छन्दः ॥ 20 ॥ एतन् निशम्य विरहानल[=] 17 pŬitÃyÃs तस्या वचः खलु दयालुर् apŬitÃyÃ÷ [|] सा[=] 18 ध्वीभिर् एवम् उदितं जलदैर् अमोघैः प्रत्याययौ सदनम् ऊन[=] 19 दिनैर् अमोघैः 21 खलु निश्चयेन दयालुर् अपि स पुरु[=] 20 षो पि, ***************************************************************************** 21. 1 अमोघैः सफलै<÷>r ऊनदिनैर् <'>अल्पदिनैः, सदनं गृहं, प्रत्या<'>[=] 2 ययौ आजगामेत्य् अर्थः । किं कृत्वा - तस्याः प्रियायाः, एतत् पू[=] 3 र्वोक्तं वचो, निशम्याङ्गीकृत्य । श्रुत्वेत्य् अर्थः । किंभूतं - अमोघैस् सफलैः, 4 जलदैर् मेघैः, साध्वीभिस् सखीभिश् च कृत्वा, एवम् उदितं वदि[=] 5 तम् इत्य् अर्थः ॥ किंविशिष्टायाः विरहेति. विरहाद् उत्पन्नो यो 6 [']नलः पावकः, कृशा<ï>[n]उः पावको [']नल इत्य् अमरः [1.1.55], तेन pŬi[=] 7 तायाः दुःखितायाः. यद् वा - विरह एव्<'>आनलस्, तेन pŬitÃyÃ÷. 8 पुनः कीदृश्याः - ŬitÃyÃ÷. Ŭyate स्तूयते भर्ता अनेनेति, तस्याः. 9 क्तप्रत्यय्[a i] च [व्ग्ल्. SV 286,19-20]. एकोनविंशतिपदो [']यम् । एतन् निशम्येत्यादित्रिषु 10 वसन्ततिलका च्छन्दः ॥ 21 ॥ तासाम् ऋतुः सफल एव 11 हि या दिनेषु सेन्द्रायुधाम्बुधरगर्जितदुर्दिनेषु [|] रत्युत्सवं प्रि[=] 12 यतमैः सह मानयन्ति मेघागमे प्रियसखीश् च समानयन्ति ॥ 22 ॥ 13 हि निश्चयेन. याः स्त्रियः, सेन्द्रायुधाम्बुधरगर्जितदुर्दिनेषु 14 इन्द्रायुधेन सह वर्तते सेन्द्रायुध, एतादृशो ऽम्बुधरस्, तस्य गर्जितेन 15 दुर्दिनेषु. प्रियतमैः सह रत्युत्सवं मानयन्ति कुर्वन्ति. तासां स्त्रीणां, 16 ऋतुः वर्षाकालः सफल एव इति. [[चकारात् मेघागमे ये पुंसः प्रियसखीः समानयंति अनुभवंति, तेषाम् अपि ऋतुः सफल एव इति शेषः]]. षोडशपदो [']यम् ॥ 22 ॥ 17 आलभ्य चाम्बु तृषितः करकोशपेयं भावानुरक्तवनितासु[=] 18 रतैः शपेयम् [|] जीयेय येन कविना यमकैः परेण 19 तस्मै वहेयम् उदकं घटखर्परेण ॥ 23 ॥ अथ कविः 20 काव्यकाठिन्याद् आत्मगर्वं प्रकटयन् शपथयति - येन परेणा[=] 21 न्येन कविना, ***************************************************************************** 22. 1 मदधिकेनेत्य् अर्थः । अहं यमकैः श्लोकैः कृत्वा, जीयेय श्लोका[=] 2 र्थव्याख्यानेनैव जितः. जि जये [SV 240,21] लिङि उत्तमपुरुषैक[=] 3 वचन ईयविभक्तिश् चाग्रे, कर्मणि यक् दीर्घश् च, k[a]त्वाद् गु[=] 4 णप्रतिषेधः [SV 388,2-3], अकार्[[e]]कारयोर् [[e]]त्वं, जीयेयेति सिद्धम्. अहं 5 न केवलं जित, अपि तु अहं तस्मै कवये, उदकं जलं, व[=] 6 हेयं उपढौकयामीत्य् अर्थः ॥ वह प्रापणे [SV 228,31] | याम् इयं [SV 211,21] एत्वं च. 7 केन - घटखर्परेण कुम्भार्धभागेन । किं कृत्वा । तृषितस् सन् ॥ 8 अम्बु <'आ>[[a]]म्भः [[आलभ्य]] प्राप्येत्य् अर्थः ॥ तृषितो [']पि, घटखर्परेण तस्मै <॥> 9 जलम् <'>आदाय, पश्चात् स्वयं पिबामीति काठिन्यं । अल्पमात्रं <|> 10 जलं द्रवणावशेषं आनयिष्यसीति चेत्, तत्राह ॥ किंभूतं <|> 11 अम्बु - करकोशपेयं. करकोशेन हस्तपात्रेण. कोशस् तु कु<Â>[¬]म[=] 12 ले पात्रे (!) इति यादवः । पेयं पीयते इति [पेयम्], Å[c] चात[÷] [SV 451,32], अनेन य[=] 13 प्रत्यय[s] स्याद्, आकारस्य c[[e]]कारः [SV 451,32]. अञ्जलिं पूर्य जलं पिबेत् ॥ 14 ईदृशम् <'>आनयेयं, न त्व् अल्पम् इति भावः ॥ यदि नो<'>पढौकया[=] 15 मि <॥> तदाहं, भावेनानुरक्ता या वनिता योषित्, तस्याः सुर[=] 16 तानि सम्भोगानि - तैः, शपेयं शपथं कुर्यां ॥ शपनं शपथः 17 पुमान् इत्य् अमरः [1.5.9] ॥ इष्टस्य हि शपथः क्रियते. अतः श्री[=] 18 कालिदासस्य भावानुरक्तवनितासुरतम् एवेष्टम् इति ज्ञायते ॥ 23 ॥ 19 आत्मबुद्ध्यनुसारेण टीकेयं कल्पिता मया ॥ कविश्रीका[=] 20 l[[i]]दासस्याशय्[o] नैव प्रकाश्यते ॥ पाठं विना. मया टीका पद्यानां ***************************************************************************** 23. 1 द्विशतानि च ॥ निर्मिता भूमिदेवानां वृन्दं नत्वा गुरून् अपि ॥ 2 क्षेमङ्करप्रपौत्रेण पङ्क्तोवंशोद्भवेन च । बालकृष्णस्य पुत्रेण । 3 कुशलाख्येन धीमता ॥ 3 ॥ युग्मं ॥ श्रीपतिर् ज्योतिषां मध्ये यो 4 [']भूच् छ्रेष्ठो हि शर्मभाक् ॥ तस्य पौत्रेण टिकेयं कृता श्रेष्ठाति[=] 5 भावदा ॥ 4 अतिभावदा<'>तिज्ञानदा ॥ भाद्रके वा sitëÂamyÃ[=] 6 m इन्दुर्क्षे चाद्ययोगके ॥ नागवेदाचलाब्जे [1748] तु चाब्दे [']भूद् GƬhadÅpikà ॥ 5 || 7 इति श्रीमच्छ्रीमहाकविकालिदासकृतघटखर्परोपरि 8 कुशलमिश्रविरचिता GƬhadÅpikà समाप्ता ॥ संवत् 72 | 9 ëìha वति 12 पारितेयं मया राजानानन्दरामेणेति शुभम् ओं ॥ ~ ॥