DANDIN: DASAKUMARACARITA Ucchvasas 3, 5 & 6 Text analysis adapted to BHELA conventions: Sandhi markers: (. =short vowel, - =long vowel) in word-sandhi: 1: . . e.g.: veda+anta = vedÃ1nta 2: - . 3: . - 4: - - in sentence-sandhi: 7: . . e.g.: ca+api = cÃ7pi 8: . - 9: - . 0: - - ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Ronald E. Emmerick's encoding for ³ ³ WordPerfect 5.1 DOS and related utility programmes ³ ³ BHELA, CARAKA etc. (DOS versions): ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 195 ³ ³ long A ù 249 ³ ³ long i Å 197 ³ ³ long I ý 253 ³ ³ long u Æ 198 ³ ³ long U ô 244 ³ ³ vocalic r ­ 173 ³ ³ vocalic R ã 227 ³ ³ long vocalic r Ì 204 ³ ³ vocalic l Ê 202 ³ ³ long vocalic l Ë 203 ³ ³ velar n Ç 199 ³ ³ velar N § 167 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t  194 ³ ³ retroflex T è 232 ³ ³ retroflex d ¬ 172 ³ ³ retroflex D Ö 214 ³ ³ retroflex n ï 239 ³ ³ retroflex N × 215 ³ ³ palatal s Ó 211 ³ ³ palatal S Á 193 ³ ³ retroflex s « 171 ³ ³ retroflex S å 229 ³ ³ anusvara æ 230 ³ ³ capital anusvara õ 245 ³ ³ visarga ÷ 247 ³ ³ capital visarga ê 234 ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ / दश-कुमार-चरितम् - तृतीयो1च्छ्वासः । एषो ऽस्मि पर्यटन्न् एकदा गतो विदेहेषु । मिथिलाम् a-प्रविश्यै7व बहिः क्व=चिन् मठि काया विश्रमितुम् एत्य कया अपि वृद्ध-तापस्या दत्त-पाद्यः क्षणम् अलिन्द-भूमाव् अवास्थिषि । तस्यास् तु मद्-दर्शनाद् एव किम् अप्य् आबद्ध-धारम् अश्रु प्रावर्तत । ' किम् एतद् अम्ब कथय कारणम् ' इति पृष्टा स-करुणम् आचष्ट - 'जैवातृक ननु श्रूयते पतिर् अस्या मिथिलायाः प्रहार-वर्मा नामा8सीत् । तस्य खलु मगध-राजो राज-हम्सः परं मित्रम् आसीत् । तयोश् च वल्लभे बल-शम्बलयोर् इव वसुमती-प्रियम्वदे सख्यम् a-प्रतिमम् अधत्ताम् । अथ प्रथम-गर्भा1भिनन्दितां तां च प्रिय-सखीं दिदृक्षुः प्रियम्वदा वसुमतीं सह भर्त्रा पुष्प-पुरम् अगमत् । तस्मिन्न् एव च समये मालवेन मगध-राजस्य महज् जन्यम् अजनि । तत्र लेशतो ऽपि दुर्-लक्षां गतिम् अगमन् मगध-राजः । मैथिले1न्द्रस् तु मालवे1न्द्र-प्रयत्न-प्राणितः स्व-विषयं प्रति निवृत्तो ज्येष्ठस्य सम्हार-वर्मणः सुतैर् विकट-वर्म-प्रभृतिभिर् व्याप्तं राज्यम् आकर्ण्य स्वस्रीयात् सुह्म-पतेर् दण्डा1वयवम् आदित्सुर् अटवी-पथम् अवगाह्य लुब्धक-लुप्त-सर्व-स्वो ऽभूत् । तत्-सुतेन च कनीयसा हस्त-वर्तिना सहै7काकिनी वन-चर-शर-वर्ष-भय-पलायिता वनम् अगाहिषि । तत्र च मे शार्दूल-नखा1valŬha-निपतितायाः पाणि-भ्रष्टः स बालकः कस्य अपि कपिला-शवस्य क्रोडम् अभ्यलीयत । तच्-छवा3कर्षिणश् च व्याघ्रस्य असून् इषुर् इष्व्-असन-यन्त्र-मुक्तः क्षणाद् अलिक्षत् । भिल्ल-दारकैः स बालो ऽपाहारि । सा त्व् अहं मोह-सुप्ता केन अपि वृष्णि-पालेनो7पनीय स्वं कुटीरम् आवेश्य कृपयो9पक्रान्त-व्रणा स्वस्थीभूय स्व-भर्तुर् अन्ति कम् उपतिष्ठासुर् a-सहायतया यावद् व्याकुलीभवामि तावन् ममै7व दुहिता सह यूना केन अपि तम् evo7द्देशम् आगमत् । सा भृशं रुरोद । रुदिता1न्ते च सा सार्थ-घाते स्व-हस्त-गतस्य राज-पुत्रस्य किरात-भर्तृ-हस्त-गमनम् आत्मनश् च केन अपि वन-चरेण व्रण-विरोपणम् स्वस्थायाश् च पुनस् तेनो7पयन्तुं चिन्तिता या निकृष्ट-जाति-सम्सर्ग-वैक्लव्यात् प्रत्याख्यान-पारुष्यम् तद् a-क्षमेण च अमुना विविक्ते विपिने स्व-शिरः कर्तनो1द्यमम् अनेन यूना यद्-ऋच्छया दृष्टेन तस्य दुर्-आत्मनो हननम् आत्मनश् co7पयमनम् इत्य् अकथयत् । स तु पृष्टो मैथिले1न्द्रस्यै7व को ऽपि सेवकः कारण-विलम्बी तन्-मार्गा1नुसारी जातः । सह तेन भर्तुर् अन्तिकम् उपसृत्य पुत्र-वृत्ता न्तेन श्रोत्रम् अस्य देव्याः प्रियम्वदायाश् च अदहाव । स च राजा दिष्ट-दोषाज् ज्येष्ठ-पुत्रैश् चिरं विगृह्य पुनर् a-सहिष्णुतया अतिमात्रं चिरं प्रयुध्य बद्धः । देवी च बन्धनं गमिता । दग्धा पुनर् अहम् अस्मिन्न् अपि वार्द्धके हत-जीवितम् a-पारयन्ती हातुं प्रव्रज्यां किल अग्रहीषम् । दुहिता तु मम हत-जीविता3कृष्टा विकट-वर्म-महा-देवीं कल्प-सुन्दरीं किल अशिश्रियत् । तौ चेद् राज-पुत्रौ निर्-उपद्रवाव् एव अवर्धिष्येताम् इयता कालेन तवे7मां वयो-अवस्थाम् अस्प्रक्ष्येताम् । तयोश् च सतोर् न दायादा नरे1न्द्रस्य प्रसह्य-कारिणो भवेयुः ' इति प्र-मन्युर् अभिरुरोद । श्रुत्वा च तापसी-गिरम् अहम् अपि प्रवृद्ध-bëpo nigƬham अभ्यधाम् -- 'यद्य् एवम् अम्ब समाश्वसिहि । नन्व् अस्ति कश् चिन् मुनिस् त्वया तद्-अवस्थया पुत्रा1भ्युपपादना1र्थं याचितस् तेन स लब्धो वर्धितश् च । वार्ते9यम् अतिमहती । किम् अनया । सो ऽहम् अस्मि । शक्यश् च मया असौ विकट-वर्मा यथा-कथं-चिद् उपश्लिष्य व्यापादयितुम् । अनुजाः पुनर् अतिबहवः तैर् अपि घटन्ते पौर-जानपदाः । मां तु न कश्=चिद् इहत्य ईदृक्तया जनो जानाति । पितराव् अपि तावन् मां न सम्विदाते किम् ute7तरे । तद् एनम् अर्थम् उपायेन साधयिष्यामि ' इत्य् अगादिषम् । सा तु वृद्धा स-रुदितं परिष्वज्य मुहुः शिरस्य् उपाघ्राय प्रस्नुत-स्तनी स-गद्गदम् अगदत् - 'वत्स चिरं जीव । भद्रं तव । प्रसन्नो ऽद्य भगवान् विधिः । अद्यै7व प्रहार-वर्मण्य् अधि विदेहा जाताः यतः प्रलम्बमान-पीन-बाहुर् भवान् अपारम् एतच् छोक-सागरम् अद्यो7त्तारयितुं स्थितः । अहो महद् भागधेयं देव्याः प्रियम्वदायाः ' इति हर्ष-निर्भरा स्नान-भोजना3दिना माम् उपाचरत् । अशिश्रियं च अस्मिन् मठइ1कदेशे निशि कट-शय्याम् । अचिन्तयं च - 'विनो9पधिना अयम् अर्थो न साध्यः । स्त्रियश् co7पधीनाम् उद्भव-क्षेत्रम् । अतो ऽन्तः-पुर-वृत्तान्तम् अस्या अवगम्य तद्-द्वारेण किञ्=चिज् जालम् आचरेयम् ' इति चिन्तयत्य् एव मयि महा2र्णवो1न्मग्न-मार्तण्ड-तुरङ्गम-श्वास-रया1वधूते9व व्यावर्तत त्रि-यामा । समुग्र-गर्भ-वास-जडीकृत इव मन्द-प्रतापो दिवस-करः प्रादुर् आसीत् । उत्थाय अवसायित-दिन-मुख-नियम-विधिस् तां मे मातरम् अवादिषम् -- ' अम्ब जाल्मस्य विकट-वर्मणः कच्=चिद् अन्तः-पुर-वृत्तान्तम् अभिजानासि ' इत्य् अन्-अवसित-वचनए एव मयि का=चिद् अङ्गना प्रत्यदृश्यत । तां च अवेक्ष्य सा मे धात्री हर्षा1श्रु-कुण्ठित-कण्ठम् आचष्ट -- 'पुत्रि पुष्करिके पश्य भर्तृ-दारकम् । अयम् असाव् a-कृपया मया वने परित्यक्तः पुनर् अप्य् एवम् आगतः ' इति । सा तु हर्ष-निर्भर-nipŬità चिरं प्ररुद्य बहु विलप्य शान्ता पुनः स्व-मात्रा राजा1न्तः-पुर-वृत्तान्ता3ख्याने न्ययुज्यत । उक्तं च तया -- 'कुमार काम-रूपे3श्वरस्य कलिन्द-वर्म-नाम्नः कन्या कल्प-सुन्दरी कलासु रूपे च अप्सरसो ऽप्य् अतिक्रान्ता पतिम् अभिभूय वर्तते । तद्-एक-वल्लभः स तु बह्व्-अवरोधो ऽपि विकट-वर्मा ' इति । ताम् अवोचम् -- ' उपसर्पइ7नां मत्-प्रयुक्तैर् गन्ध-माल्यैः । उपजनय च a-समान-दोष-निन्दा4दिना स्व-भर्तरि द्वेषम् । अनुरूप-भ र्तृ-गामिनीनां च वासव-दत्ता4दीनां वर्णनेन ग्राहय अनुशयम् । अवरोधा1न्तरेषु च राज्ञो विलसितानि सु=gƬhÃny अपि प्रयत्नेन अन्विष्य प्रकाशयन्ती मानम् अस्या वर्धय ' इति । पुनर् इदम् अम्बाम् अवोचम् -- ' इत्थम् एव त्वया अप्य् अन्=अन्य-व्यापारया नृपा1ङ्गना असाव् उपस्थातव्या । प्रत्य्-अहं च यद् यत् तत्र वृत्तं तद् अस्मि त्वयै9व बोध्यः । मद्-उक्ता पुनर् इयम् उदर्क-स्वादुनो ऽस्मत्-कर्मणः प्रसाधनाय च्छाये9व अन्=अपायिनी कल्प-सुन्दरीम् अनुवर्तताम् ' इति । ते च तम् अर्थं तथै9व अन्वतिष्ठताम् । केषु-चिद् दिनेषु गतेष्व् आचष्ट मां मद्-अम्बा -- 'वत्स माधवी9व पिचुमन्दा3श्लेषिणी यथा असौ शोच्यम् आत्मानं मन्येत तथो9पपाद्य स्थापिता । किं भूयः कृत्यम् ' इति । पुनर् अहम् अभिलिख्या8त्मनः प्रतिकृतिम् ' इयम् अमुष्मै नेया । नीतां cai7नां निर्वर्ण्य सा नियतम् एवं वक्ष्यति -- ' नन्व् अस्ति कश् चिद् ईदृशा3कारः पुमान् ' इति । प्रतिब्रूह्य् एनाम् -- ' यदि स्यात् ततः किम् ' इति । तस्य यद् उत्तरं सा दास्यति तद् अहम् अस्मि प्रतिबोधनीयः ' इति । सा ' तथा ' इति राज-कुलम् उपसङ्क्रम्य प्रतिनिवृत्ता माम् एकान्ते न्यवेदयत् -- 'वत्स दर्शितो ऽसौ चित्र-पटस् तस्यै मत्त-काशिन्यै । चित्रीयमाणा च असौ ' भुवनम् इदं स-नाथीकृतं यद् देवे ऽपि कुसुम-धन्वनि ne8दृशी वपुः-श्रीः सम्निधत्ते । चित्रम् एतच् चित्रतरम् । न च तम् अवैमि य ईदृशम् इहत्यो निर्मिमीते । केने7दम् आलिखितम् ' इत्य् आदृतवती व्याहृतवती च । मया च स्मेरयो9दीरितम् -- ' देवि सदृशम् आज्ञापयसि । भगवान् मकर-केतुर् अप्य् एवं सुन्दर इति न शक्यम् एव सम्भावयितुम् । अथ च विस्तीर्णे9यम् अर्णव-नेमिः । क्वचिद् ईदृ शम् अपि रूपं दैव-शक्त्या सम्भवेत् । अथ तु यद्य् एवं-रूपो रूपा1नुरूप-शिल्प-शील-विद्या-ज्ञान-कौशलो युवा महा-कुलीनश् च कश्=चित् सम्निहितः स्यात् स किं लप्स्यते ' इति । तयो9क्तम् -- ' अम्ब किं ब्रवीमि । शरीरं दृदयं जीवितम् इति सर्वम् इदम् अल्पम् अन्-अर्हं च । ततो न किञ्=चिल् लप्स्यते । न चेद् अयं विप्रलम्भस् तस्य अमुष्य दर्शना1नुभवेन यथे9दं चक्षुश् चरिता1र्थं भवेत् तथा अनुग्रहः कार्यः ' इति । भूयो ऽपि मया दृढतरीकर्तुम् उपन्यस्तम् - ' अस्ति को ऽपि राज-सूनुर् nigƬhaæ चरन् । अमुष्य वसन्तो1त्सवे सह सखीभिर् नगरो1पवन-विहारिणी रतिर् इव विग्रहिणी यद्-ऋच्छया दर्शन-पथं गता असि । गतश् च असौ काम-शरै1क-लक्ष्य तां माम् अन्ववर्तिष्ट । मया च वाम् अन्यो-अन्या1नुरूपैर् दुर्-लभैर् आकारा3दिभिर् गुणा1तिशयैश् च प्रेर्यमाणया तद्-रचितैर् एव कुसुम-शेखर-स्रग्-अनुलेपना3दिभिश् चिरम् उपासिता असि । सादृश्यं च स्वम् अनेन स्वयम् एव अभिलिख्य त्वत्-समाधि-gìhatva-दर्शनाय प्रेषि तम् । एष चेद् अर्थो निश्चितस् तस्य अमुष्य अतिमानुष-प्राण-सत्त्व-प्रज्ञा-प्रकर्षस्य न किञ्=चिद् दुष्करं नाम । तम् अद्यै7व दर्शयेयम् । सङ्केतो देयः ' इति । तया तु किञ्=चिद् इव ध्यात्वा पुनर् अभिहितम् - ' अम्ब तव nai7तद् इदानीं गोप्य-तमम् । अतः कथयामि । मम तातस्य राज्ञा प्रहार-वर्मणा सह महती प्रीतिर् आसीत् । मातुश् च मे मानवत्याः प्रिय-वयस्या देवी प्रियम्वदा0सीत् । ताभ्यां पुनर् a-जाता1पत्याभ्याम् एव कृतः समयो अभूत् -- ' आवयोः पुत्रवत्याः पुत्राय दुहितृमत्या दुहिता देया ' इति । तातस् तु मां जातां प्रनष्टा1पत्या प्रियम्वदे9ति प्रार्थयमानाय विकट-वर्मणे दैवाद् दत्तवान् । अयं च निष्ठुरः पितृ-द्रोही न अत्युपसन्न-संस्थानः कामो1पचारेष्व् a-लब्ध-वैचक्षण्यः कलासु काव्य-नाटका3दिषु मन्दा1भिनिवेशः शौर्यो1न्मादी दुर्-विकत्थनो अन्-ऋत-वादी च a-स्थान-वर्षी । न अतिरोचते मे एष भर्ता विशेषतश् cai7षु वासरेषु । यद् अयम् उद्याने मद्-अन्तरङ्ग-भूतां पुष्करिकाम् अप्य् उपान्त-वर्तिनीम् अन्-आदृत्य मयि बद्ध-सापत्न्य-मत्सराम् अन्-आत्म-ज्ञाम् आत्म-नाटकीयां रमयन्तिका नाम अपत्य-निर्=विशेषं मत्-सम्वर्धितायाश् चम्पक-लतायाः स्वयम् अवचिताभिः सु=मनोभिर् अलम् अकार्षीत् । मद्-उपभुक्त-मुक्ते चित्र-कूट-गर्भ-वेदिका-गते रत्न-तल्पे तया सह व्यहार्षीत् । a-योग्यश् च पुमान् अवज्ञातुं च प्रवृत्तः । तत् किम् इत्य् अपेक्ष्यते । पर-लोक-भयं च ऐहिकेन दुःखेन अन्तरितम् । a=विषह्यं हि योषिताम् अन्=अङ्ग-शर-निषङ्गी भूत-चेतसाम् अन्=इष्ट-जन-सम्वास-यन्त्रणा-दुःखम् । अतो ऽमुना पुरुषेण माम् अद्यो7द्यान-माधवी-गृहे समागमय । तद्-वार्ता-श्रवण-मात्रेणै7व हि मम अतिमात्रं मनो ऽनुरक्तम् । अस्ति च अयम् अर्थ-राशिः । अनेन अमुष्य पदे प्रतिष्ठाप्य तम् एव अत्यन्तम् उपचर्य जीविष्यामि ' इति । मया अपि तद् अभ्युपेत्य प्रत्यागतम् । अतः परं भर्तृ-दारकः प्रमाणम् ' इति । ततस् तस्या एव सकाशाद् अन्तः-पुर-निवेशम् अन्तर्-वम्शिक-पुरुष-स्थानानि प्रमद-वन-प्रदेशान् अपि विभागेन अवगम्य अस्त-गिरि-कूट-पात-क्षुभित-शोणित इव शोणीभवति भानु-बिम्बे पश्चिमा1म्बुधि-पयः-पात-निर्वापित-पतङ्गा1ङ्गार-धूम-सम्भार इव भरित-नभसि तमसि विजृम्भिते पर-दार-परामर्शो1न्मुखस्य ममा8चार्यकम् इव कर्तुम् उत्थिते गुरु-परिग्रह-श्लाघिनि ग्रहा1ग्रे-सरे क्षपा-करे कल्प-सुन्दरी-वदन-पुण्डरीकेणे7व मद्-दर्शना1तिराग-प्रथमो1पनतेन स्मयमानेन चन्द्र-मण्डलेन सन्धुक्षमाण-तेजसि भुवन-विजिगीषो2द्यते देवे कुसुम-धन्वनि यथो2चितं शयनीयम् अभजे । व्यचीतरं च - ' सिद्ध-प्राय एव अयम् अर्थः । किं तु पर-कलत्र-लङ्घनाद् धर्म-pŬà भवेत् । सा अप्य् अर्थ-कामयोर् द्वयोर् उपलम्भे शास्त्र-कारैर् अनुमतै9ve7ति । गुरु-जन-बन्ध-मोक्षो1पाय-सन्धिना मया cai7ष व्यतिक्रमः कृतस् तद् अपि पापं निर्हृत्य कियत्या अपि धर्म-कलया मां समग्रयेद् इति । अपि त्व् एतद् आकर्ण्य देवो राज-वाहनः सु-हृदो वा किं नु वक्ष्यन्ति ' इति चिन्ता-परा1धीन एव निद्रया परामृश्ये । अदृश्यत च स्वप्ने हस्ति-वक्त्रो भगवान् । आह स्म च - ' सौम्य उपहार-वर्मन् मा स्म ते दुर्-विकल्पो भूत् । यतस् त्वम् असि मद्-अम्शः । शङ्कर-जटा-भार-लालनो1चिता सुर-सरिद् असौ वर-वर्णिनी । सा च कदा=चिन् मद्-विलोडना1=सहिष्णुर् माम् अशपत् - - ' एहि मर्त्यत्वम् ' इति । अशप्यत मया च - ' यथे9ह बहु-भोग्या तथा प्राप्य अपि मानुष्यकम् अन्=एक-साधारणी भव ' इति । अभ्यर्थितश् च अनया ' एक-पूर्वां पुनस् त्वाम् evo7पचर्य यावज्-जीवं रमेयम् ' इति । तद् अयम् अर्थो भव्य एव भवता निर्=आशङ्क्यः ' इति । प्रतिबुध्य च प्रीति-युक्तस् तद्-अहर् अपि प्रिया-सङ्केत-व्यतिकरा3दि-स्मरणेन अहम् अनैषम् । अन्ये-द्युर् अन्-अन्यथा-वृत्तिर् अन्-अङ्गो मय्य् eve7षु-वर्षम् अवर्षत् । अशुष्यच् च ज्योतिष्मतः प्रभा-मयं सरः । प्रासरच् च तिमिर-मयः कर्दमः । कार्दमिक-निवसनश् च दृढतर-परिकरः खड्ग-पाणिर् उपहृतो1पस्करः स्मरन् मातृ-दत्तान्य् अभिज्ञानानि राज-मन्दिर-परिखाम् उद्-अम्भसम् उपातिष्ठम् । अथो7प खातं मातृ-गृह-द्वारे पुष्करिकया प्रथम-सम्निधापितां वेणु-यष्टिम् आदाय तया शायितया च परिखां स्थापितया च प्राकार-भित्तिम् अलङ्घयम् । अधिरुह्य पक्वे1ष्टक-चितेन गोपुरो1परि-तला1धिरोहिणा सोपान-पथेन भुवम् अवातरम् । अवतीर्णश् च वकुल-वीथीम् अतिक्रम्य चम्पका3वलि-वर्त्मना मनाग् ivo7पसृत्यो7त्तराहि करुणं चक्र-वाक-मिथुन-रवम् अशृणवम् । पुनर् उदीचा पाटलि-पथेन स्पर्श-लभ्य-विशाल-सौध-कुड्यो1दरेण शर-क्षेपम् इव गत्वा पुनः प्राचा पिण्डी-भाण्डीर-खण्ड-मण्डितो1भय-पार्श्वेन सैकत-पथेन किञ्=चिद् उत्तरम् अतिक्रम्य पुनर् अवाचीं चूत-वीथीम् अगाहिषि । ततश् च गहनतरम् उदरो1परचित-रत्न-वेदिकं माधवी-लता-मण्डपम् ईषद्-विवृत-समुद्गको1न्मिषित-भासा दीप-वर्त्या न्यरूपयम् । प्रविश्य cai7क-पा र्श्वे फुल्ल-पुष्प-निरन्तर-कुरण्ट-पोत-पङ्क्ति-भित्ति-परिगतं गर्भ-गृहम् अवनि-पतिता1रुणा1शोक-लता-मयम् अभिनव-कुसुम-कोरक-पुलक-lächitaæ प्रत्यग्र-प्रवाल-पटल-पाटलं कपाटम् उद्घाट्य प्राविक्षम् । तत्र cÃ8सीत् स्व्-आस्तीर्णं कुसुम-शयनम् सुरतो1पकरण-वस्तु-गर्भाश् च कमलिनी-पलाश-सम्पुटाः दन्त-मयस् ताल-वृन्तः सुरभि-सलिल-भरितश् च भृङ्गारकः । समुपविश्य मुहूर्तं विश्रान्तः परिमलम् अतिशयवन्तम् आघ्रासिषम् । अश्रौषं च मन्द-मन्दं पद-शब्दम् । श्रुत्वै9व सङ्केत-गृहान् निर्गत्य रक्ता1शोक-स्कन्ध-पार्श्व-व्यवहिता1ङ्ग-यष्टिः स्थितो ऽस्मि । सा च सु-भ्रूर् a=सुषीम-कामा शनैर् उपेत्य तत्र माम् a-दृष्ट्वा बलवद् अव्यथिष्ट । व्यसृजच् च मत्त-राज-हम्सी9व कण्ठ-राग-वल्गु-गद्गदां गिरम् -- ' व्यक्तम् अस्मि विप्रलब्धा । न अस्त्य् उपायः प्राणितुम् । अयि हृदय किम् इदम् a=कार्यं कार्यवद् अध्यस्य तद्-a=सम्भवेन किम् एवम् उत्ताम्यसि । भगवन् पञ्च-बाणकस् तव अपराधः कृतो मया यद् एवं दहसि न च भस्मीकरोषि ' इति । अथ अहम् आविर्भूय विवृत-दीप-भाजनः ' भामिनि ननु बह्व् अपराद्धं भवत्या चित्त-जन्मनो यद् अमुष्य जीवित-भूता रतिर् आकृत्या कदर्थिता धनुर्-यष्टिर् भ्रू-लताभ्याम् भ्रमर-माला-मयी ज्या नीला1लक-द्युतिभिः अस्त्राण्य् अपाङ्ग-वीक्षित-वृष्टिभिः महा-रजन-ध्वज-पटा1म्शुकं दन्त-च्छद-मयूख-जालैः प्रथम-सुहृन् मलय-मारुतः परिमल-पटीयसा निःश्वास-पवनेन परभृत-रुतम् अति-मञ्जुलैः प्रलापैः पुष्प-मयी पताका भुज-यष्टिभ्याम् दिग्-विजया3रम्भ-पूर्ण-कुम्भ-मिथुनम् उरोज-कुम्भ-युगलेन krŬÃ-सरो नाभि-मण्डलेन सम्नाह्य-रथः श्रोणि-मण्डलेन भव-रत्न-तोरण-स्त म्भ-युगलम् ऊरु-युगलेन लीला-कर्ण-किसलयं चरण-तल-प्रभाभिः । अतः स्थानए एव त्वां दुनोति मीन-केतुः । मां पुनर् अन्=अपराधम् अधिकम् आयासयती7त्य् एष एव तस्य दोषः । तत् प्रसीद सुन्दरि जीवय मां जीवनौ3षधिभिर् इव अपाङ्गैर् अन्=अङ्ग-भुजङ्ग-दष्टम् । ' इत्य् आश्लिष्टवान् । अरीरमं च अन्=अङ्ग-राग-पेशल-विशाल-लोचनाम् । अवसिता1र्थां cÃ8रक्त-वलिते3क्षणाम् ईषत्-स्वेद-रेखो2द्भेद-जर्जरित-कपोल-मूलाम् अन्=अर्गल-कल-प्रलापिनीम् अरुण-दशन-कर-रुहा1र्पण-व्यतिकराम् अत्यर्थ-परिश्लथा1ङ्गीम् आर्ताम् इव लक्षयित्वा मानसीं शारीरीं च धारणां शिथिलयन्न् आत्मानम् अपि तया समाना1र्थम् आपादयम् । तत्-क्षण-विमुक्त-सङ्गतौ रता1वसानिकं विधिम् अनुभवन्तौ चिर-परिचिताव् इव atigƬha-विश्रम्भौ क्षणम् अवातिष्ठावहि । पुनर् अहम् उष्णम् आयतं च निःश्वस्य किञ्=चिद्-दीन-दृष्टिः स-चकित-प्रसारिताभ्यां भुजाभ्याम् एनाम् अन्=atipŬaæ परिष्वज्य न अतिविशदम् अचुम्बिषम् । अश्रु-मुखी तु सा ' यदि प्रयासि नाथ प्रयातम् एष मे जीवितं गणय । नय माम् अपि । न चेद् असौ दास-जनो निष्-प्रयोजनः । ' इत्य् अञ्जलिम् अवतम्सताम् अनैषीत् । अवादिषं च ताम् -- ' अयि मुग्धे कः स-चेतनः स्त्रियम् अभिकामयमानां न अभिनन्दति । यदि मद्-अनुग्रह-निश्चलस् तव अभिसन्धिर् आचर a=विचारं मद्-उपदिष्टम् । आदर्शय रहसि राज्ञे मत्-सादृश्य-गर्भं चित्र-पटम् । आचक्ष्व च - ' किम् इयम् आकृ तिः पुरुष-सौन्दर्यस्य पारम् ÃrƬhà न वा ' इति । ' bìham ÃrƬhà ' इति नूनम् असौ वक्ष्यति । ब्रूहि भूयः -- ' यद्य् एवम् अस्ति का अपि तापसी देशा1न्तर-भ्रमण-लब्ध-प्रागल्भ्या मम च मातृ-भूता । तये9दम् आलेख्य-रूपं पुरस्कृत्य अहम् उक्ता -- ' सो ऽस्ति तादृशो मन्त्रो येन त्वम् उपोषिता पर्वणि विविक्तायां भूमौ पुरो-हितैर् हुत-मुक्ते सप्ता1र्चिषि नक्तम् एकाकिनी शतं चन्दन-समिधः कर्पूर-मुष्टीः पट्ट-वस्त्राणि च प्रभूतानि हुत्वा भविष्यस्य् एवम्-आकृतिः । अथ चालयिष्यसि घण्टाम् । घण्टा-पुट-क्वणिता3हूतश् च भर्ता भवत्यै सर्व-रहस्यम् आख्याय निमीलिता1क्षो यदि त्वाम् आलिङ्गेत् इयम् आकृ तिर् अमुम् उपसङ्क्रामेत् । त्वं तु भविष्यसि यथा पुरा4कारै9व । यदि भवत्यै भवत्-प्रियाय cai7वं रोचेत न च अस्मिन् विधौ विसम्वादः कार्यः ' इति । वपुश् चेद् इदं तव अभिमतं सह सुहृन्-मन्त्रिभिर् अनुजैः पौर-जानपदैश् च संप्रधार्य तेषाम् अप्य् अनुमते कर्मण्य् अभिमुखेन स्थेयम् ' इति । स नियतम् अभ्युपैष्यति । पुनर् अस्याम् एव प्रमद-वन-वाटी-शृङ्गाटिकायाम् आथर्वणिकेन विधिना सञ्ज्ञपित-पशुना अभिहुत्य मुक्ते हिरण्य-रेतसि तद्-धूम-शमलेन सम्प्रविष्टेन मया अस्मिन्न् एव लता-मण्डपे स्थातव्यम् । त्वं पुनः pragìhÃyÃæ प्रदोष-वेलायाम् आलपिष्यसि कर्णे कृत-नर्म-स्मिता विकट-वर्माणम् -- ' धूर्तो ऽसि त्वम् a=कृत-ज्ञश् च । मद्-अनुग्रह-लब्धेन अपि रूपेण लोक-लोचनो1त्सवायमानेन मत्-सपत्नीर् अभिरमयिष्यसि । न अहम् आत्म-विनाशाय वेतालो1त्थापनम् आचरेयम् ' इति । श्रुत्वे9दं त्वद्-वचः स यद् वदिष्यति तन् मह्यम् एकाकिन्य् उपागत्य निवेदयिष्यसि । ततः परम् अहम् एव ज्ञास्यामि । मत्-पद-चिह्नानि co7पवने पुष्करिकया प्रमार्जय ' इति । सा ' तथा ' इति शास्त्रो1पदेशम् इव मद्-उक्तम् आदृत्य a=तृप्त-सुरत-रागै9व कथं=कथम् अप्य् अगाद् अन्तः-पुरम् । अहम् अपि यथा-प्रवेशं निर्गत्य स्वम् evÃ8वासम् अयासिषम् । अथ सा मत्त-काशिनी तथा तम् अर्थम् अन्वतिष्ठत् । अतिष्ठच् च तन्-मते स दुर्-मतिः । अभ्रमच् च पौर-जानपदेष्व् इयम् अद्भुतायमाना वार्ता -- ' राजा किल विकट-वर्मा देवी-मन्त्र-बलेन देव-योग्यं वपुर् आसादयिष्यति । नूनम् एष विप्रलम्भो न अति-कल्याणः । kai9व कथा प्रमादस्य । स्वस्मिन्न् एव अन्तः-पुरो1पवने svÃ1ग्र-महिष्यै9व सम्पाद्यः किल अयम् अर्थः । तथा हि बृहस्पति-प्रतिम-बुद्धिभिर् मन्त्रिभिर् अप्य् अभ्यूह्य अनुमतः । यद्य् एवं भावि न अन्यद् अतः परम् अस्ति किञ्=चिद् अद्भुतम् । a=चिन्त्यो हि मणि-मन्त्रौ3षधीनां प्रभावः । ' इति प्रसृतेषु लोक-प्रवादेषु प्राप्ते पर्व-दिवसे pragìhÃyÃæ प्रौढ-तमसि प्रदोष-वेलायाम् अन्तः-पुरो1द्यानाद् उदैरयद् धूर्जटि-कण्ठ-धूम्रो धूमो1द्गमः । क्षीरा3ज्य-दधि-तिल-गौर-सर्षप-वसा-माम्स-रुधिर -आहुतीनां च परिमलः पवना1नुसारी दिशि दिशि प्रावात्सीत् । प्रशान्ते च सहसा धूमो1द्गमे तस्मिन्न् अहम् अविशम् । निशान्तो1द्यानम् आगमच् च गज-गामिनी । आलिङ्ग्य च मां स-स्मितं समभ्यधत्त -- ' धूर्त सिद्धं ते समीहितम् । अवसितश् च पशुर् असौ । अमुष्य प्रलोभनाय त्वद्-आदिष्टया दिशा मयो9क्तम् -- ' कितव न साधयामि ते सौन्दर्यम् । एवं सुन्दरो हि त्वम् अप्सरसाम् अपि स्पृहणीयो भविष्यसि किम् उत मानुषीणाम् । मधु-कर इव निसर्ग-चपलो यत्र क्व=चिद् आसज्जति भवादृशो नृ-शम्सः ' इति । तेन तु मे पादयोर् निपत्य अभिहितम् -- ' रम्भो4रु सहस्व मत्-कृतानि दुश्-चरितानि । मनसा अपि न चिन्तयेयम् इतः परम् इतर-नारीम् । त्वरस्व प्रस्तुते कर्मणि ' इति । तद् अहम् ईदृशेन वैवाहिकेन नेपथ्येन त्वाम् अभिसृतवती । प्राग् अपि रागा1ग्नि-साक्षिकम् अन्-अङ्गेन गुरुणा दत्तै9व तुभ्यम् एषा जाया । पुनर् apÅ7मं जात-वेदसं साक्षीकृत्य स्व-हृदयेन दत्ता ' इति प्रपदेन चरण-पृष्ठे ni«pŬyo7त्क्षिप्त-पाद-पार्ष्णिर् इतरे1तर-व्यतिषक्त-कोमला1ङ्गुलि-दलेन भुज-लता-द्वयेन कन्धरां ममा8वेष्ट्य स-लीलम् आननम् आनमय्य स्वयम् उन्नमित-मुख-कमला1-विभ्रान्त-विशाल-दृष्टिर् a-सकृद् अभ्यचुम्बत् । अथै7नाम् ' इहै7व कुरण्टक-गुल्म-गर्भे तिष्ठ यावद् अहं निर्गत्य साधयेयं साध्यं सम्यक् इति विसृज्य ताम् उपसृत्य होमा1नल-प्रदेशम् अशोक-शाखा2वलम्बिनीं घण्टाम् अचालयम् । अकूजच् च सा तं जनं कृतान्त-दूती9vÃ8ह्वयन्ती । प्रावर्तिषि च अहम् a-गुरु-चन्दन-प्रमुखानि होतुम् । आयासीच् च राजा यथो2क्तम् देशम् । शङ्का4पन्नम् इव किञ्-चित् स-विस्मयं विचार्य तिष्ठन्तम् अब्रवम् - ' ब्रूहि सत्यं भूयो ऽपि मे भगवन्तं चित्र-भानुम् एव साक्षीकृत्य । न चेद् अनेन रूपेण मत्-सपत्नीर् अभिरमयिष्यसि ततस् त्वयी7दं रूपं सङ्क्रामयेयम् ' इति । स तदै9व देव्य् eve7यम् no7पधिः इति स्फुटो1पजात-सम्प्रत्ययः प्रावर्तत शपथाय । स्मित्वा पुनर् मयो9क्तम् - ' किं वा शपथेन । kai9व हि मानुषी मां परिभविष्यति । यद्य् अप्सरोभिः सङ्गच्छसे सङ्गच्छस्व कामम् । कथय कानि ते रहस्यानि । तत्-कथना1न्ते हि त्वत्-स्व-रूप-भ्रंशः ' इति । सो ऽब्रवीत् - ' अस्ति बद्धो मत्-पितुः कनीयान् भ्राता प्रहार-वर्मा । तं विषा1न्नेन व्यापाद्य a-जीर्ण-दोषं ख्यापयेयम् इति मन्त्रिभिः सह अध्यवसितम् । अनुजाय विशाल-वर्मणे दण्ड-चक्रं पुण्ड्र-देशा1भिक्रमणाय दित्सितम् । पौर-वृद्धश् च päcÃlika÷ परित्रातश् च सार्थ-वाहः खनति-नाम्नो यवनाद् वज्रम् एकं वसुन्धरा-मूल्यं लघीयसा अर्घेण लभ्यम् इति ममै7कान्ते अमन्त्रयेताम् । गृह-पतिश् च मम अन्तरङ्ग-भूतो जनपद-महत्तरः शत-हलिर् अलीक-वाद-शीलम् अवलेपवन्तं दुष्ट-ग्रामण्यम् अनन्त-सीरं जनपद-कोपेन घातयेयम् इति दण्ड-धरान् उद्धार-कर्मणि मत्-प्रयोगान् नियोक्तुम् अभ्युपागमत् । इत्थम् इदम् a-चिर-प्रस्तुतं रहस्यम् इत्य् आकर्ण्य तम् ' इयत् तवा8युः । उपपद्यस्व स्व-कर्मो1चितां गतिम् ' इति च्छुरिकया द्विधा कृत्य कृत्त-मात्रं तस्मिन्न् एव प्रवृत्त-स्फीत-सर्पिषि हिरण्य-रेतस्य् अजुहवम् । अभूच् च असौ भस्मसात् । अथ स्त्री-स्वभावाद् ईषद्-विह्वलां हृदय-वल्लभां समाश्वास्य हस्त-किसलये अवलम्ब्य गत्वा तद्-गृहम् अनुज्ञया अस्याः सर्वाण्य् अन्तः-पुराण्य् आहूय सद्य एव सेवां दत्तवान् । स-विस्मित-विलासिनी-सार्थ-मध्ये कञ्-चिद् विहृत्य कालं विसृष्टा1वरोध-मण्डलस् ताम् एव सम्हतो3रूम् ÆrÆ1papŬaæ भुजो1papŬaæ co7पगूह्य तल्पे ऽभिरमयन्न् अल्पाम् इव तां निशाम् अत्यनैषम् । अलभे च तन्-मुखात् तद्-राज-कुलस्य शीलम् । उषसि स्नात्वा कृत-मङ्गलो मन्त्रिभिः सह समगच्छे । ताम्श् च अब्रवम् -- ' आर्याः रूपेणै7व सह परिवृत्तो मम स्वभावः । य एष विषा1न्नेन हन्तुं चिन्तितः पिता मे स मुक्त्वा स्वम् एतद् राज्यं भूय एव ग्राहयितव्यः । पितृवद् अमुष्मिन् वयं शुश्रूषयै9व वर्तामहे । न ह्य् अस्ति पितृ-वधात् परं पातकम् ' इति । भ्रातरं च विशाल-वर्माणम् आहूयो7क्तवान् -- ' वत्स न सु-भिक्षाः साम्प्रतं पुण्ड्राः । ते दुःख-मोहो1पहतास् त्यक्ता3त्मानो rëÂraæ नः समृद्धम् अभिद्रवेयुः । अतो मुष्टि-वधः सस्य-वधो वा यदो9त्पद्यते तदा अभियास्यसि । न अद्य यात्रा युक्ता ' इति । नगर-वृद्धाव् अप्य् अलापिषम् -- ' अल्पीयसा मूल्येन महा2र्हं वज्र-वस्तु मा अस्तु मे लभ्यं धर्म-रक्षायै तद्-अनुगुणेनै7व मूल्येन अदः क्रीयताम् ' इति । शत-हलिं च rëÂra-मुख्यम् आहूय आख्यातवान् -- ' यो ऽसाव् अनन्त-सीरः प्रहार-वर्मणः पक्ष इति निनाशयिषितः सो ऽपि पितरि मे प्रकृति-स्थे किम् इति नाश्येत तत् त्वया अपि तस्मिन् सम्रम्भो न कार्यः ' इति । तए इमे सर्वम् आभिज्ञानिकम् उपलभ्य ' स एव अयम् इति निश्चिन्वाना विस्मयमानाश् च तां महा-देवीं च प्रशम्सन्तो मन्त्र-बलानि co7द्घोषयन्तो बन्धनात् पितरौ निष्क्रामय्य स्वं राज्यं प्रत्य पादयन् । अहं च तया मे धात्र्या सर्वम् इदं मम चेष्टितं रहसि पित्रोर् अवगमय्य प्रहर्ष-këÂhÃ2dhirƬhayos तयोः पाद-मूलम् अभजे । अभज्ये च यौवराज्य-लक्ष्म्या तद्-अनुज्ञातया । प्रसाधिता3त्मा देव-पाद-विरह-दुःख-दुर्भगान् भोगान् निर्विशन् भूयो ऽस्य पितृ-सखस्य सिम्ह-वर्मणो लेख्याच् चण्ड-वर्मणश् चम्पा2भियोगम् अवगम्य ' शत्रु-वधो मित्र-रक्षा co7भयम् अपि करणीयम् एव ' इत्य् a-लघुना लघु-समुत्थानेन सैन्य-चक्रेण अभ्यसरम् । अभूवं च भूमिस् त्वत्-पाद-लक्ष्मी-साक्षात्-क्रिया-महो2त्सवा3नन्द-राशेः ' इति । श्रुत्वै9तद् देवो राज-वाहनः स-स्मितम् अवादीत् -- ' पश्यत पार-तल्पिकम् उपधि-युक्तम् अपि गुरु-जन-बन्ध-व्यसन-मुक्ति-हेतुतया दुष्टा1-मित्र-प्रमापणा1भ्युपायतया राज्यो1पलब्धि-मूलतया च पुष्कलाव् अर्थ-धर्माव् अप्य् अरीरधत् । किं हि बुद्धिमत्-प्रयुक्तं न अभ्युपैति शोभाम् ' इति । अर्थ-पाल-मुखे निधाय स्निग्ध-दीर्घां दृष्टिम् ' आचष्टां भवान् आत्मीय-चरितम् ' इत्य् आदिदेश । सो ऽपि बद्धा1ञ्जलिर् अभिदधे -- / इति श्रीदण्डिनः कृतौ दश-कुमार-चरितए उपहार-वर्म चरितं नाम तृतीय उच्छ्वासः । / पञ्चम उच्छ्वासः । सो ऽपि प्रणम्य विज्ञापयामास - ' देव देवस्य अन्वेषणाय दिक्षु भ्रमन्न् अभ्रं-कषस्य अपि विन्ध्य-पार्श्व-rƬhasya वनस्पतेर् अधः परिणत-पतङ्ग-बाल-पल्लवा1वतम्सिते पश्चिम-दिग्-अङ्गना-मुखे पल्वला1म्भस्य् उपस्पृश्यो7पास्य सन्ध्यां तमः-समीकृतेषु निम्नो1न्नतेषु गन्तुम् a-क्षमः क्षमा-तले किसलयैर् उपरचय्य शय्यां शिशयिषमाणः शिरसि कुर्वन्न् अञ्जलिम् ' या अस्मिन् वनस्पतौ वसति देवता sai9व मे शरणम् अस्तु शरारु-चक्र-चार-भीषणायां शर्व-गल-श्याम-शार्वरा1न्धकार-पूरा3ध्मात-गभीर-गह्वरायाम् अस्यां महा2टव्याम् एककस्य मे प्रसुप्तस्य ' इत्य् उपधाय वाम-भुजम् अशयिषि । ततः क्षणाद् एव अवनि-दुर्लभेन स्पर्शेन असु खायिषत किम् आप गात्राणि आह्लादयिषते7न्द्रियाणि अभ्यमनायिष्ट च अन्तर्-आत्मा विशेषतश् च हृषितास् तनू-रुहाः पर्यस्फुरन् मे दक्षिण-भुजः । ' कथं न्व् इदम् ' इति मन्द-मन्दम् उन्मिषन्न् उपर्य् अच्छ-चन्द्रा3तप-च्छेद-कल्पं शुक्ला1म्शुक-वितानम् ऐक्षिषि । वामतो वलित-दृष्टिः समया सौध-भित्तिं चित्रा3स्तरण-शायिनम् अति-विश्रब्ध-प्रसुप्तम् अङ्गना-जनम् अलक्षयम् । दक्षिणतो दत्त-चक्षुर् आगलित-स्तना1म्शुकाम् अमृत-फेन-पटल-पाण्डुर-शयन-शायिनीम् आदि-वराह-दम्ष्ट्रा2म्शु-जाल-लग्नाम् अम्स-स्रस्त-दुग्ध-सागर-दुकूलो1त्तरीयां भय-साध्वस-मूर्छिताम् इव धरणीम् अरुणा1धर-किरण-बाल-किसलय-लास्य-हेतुभिर् आनना1रविन्द-परिमलो1द्वाहिभिर् निःश्वास-मातरिश्वभिर् ईश्वरे3क्षण-दहन-दग्धं स्फुलिङ्ग-शेषम् अन्-अङ्गम् इव सन्धुक्षयन्तीम् अन्तः-सुप्त-षट्-पदम् अम्बुजम् इव जात-निद्रं स-रसम् आमीलित-लोचने1न्दीवरम् आननं दधानाम् ऐरावत-मदा1वलेप-लूना1पविद्धाम् इव नन्दन-वन-कल्प-वृक्ष-रत्न-वल्लरीम् काम् अपि तरुणीम् आलोकयम् । अतर्कयं च - ' क्व गता सा महा2टवी कुत इदम् ऊर्ध्वा1ण्ड-कपाल-सं पुटो1दरो1ल्लेखि शक्ति-ध्वज-शिखर-शूलो1त्सेधं सौधम् आगतम् क्व च तद्-अरण्य-स्थली-समास्तीर्णं पल्लव-शयनम् कुतस्त्यं ce7दम् इन्दु-गभस्ति-सम्भार-भासुरं हम्स-तूल-दुकूल-शयनम् । एष च को नु शीत-रश्मि-किरण-रज्जु-दोला-परिभ्रष्ट-मूर्छित इव अप्सरो-गणः स्वैर-सुप्तः सुन्दरी-जनः का ce7यं देवी9व अरविन्द-हस्ता शारद-शशा1ङ्क-मण्डला1मल-दुकूलो1त्तर-च्छदम् अधिशेते शयन-तलम् । न तावद् एषा देव-योषा यतो मन्द-मन्दम् इन्दु-किरणैः सम्वाह्यमाना कमलिनी9व सङ्कुचति । भग्न-वृन्त-च्युत-रस-बिन्दु-शबलितं पाक-पाण्डु-चूत-फलम् ivo7द्भिन्न-स्वेद-रेखम् आलक्ष्यते गण्ड-स्थलम् । अभिनव-यौवन-विदाह-निर्भरो3ष्मणि कुच-तटे वैवर्ण्यम् उपैति वर्णकम् । वाससी च परिभोगा1नुरूपं धूसरिमाणम् आदर्शयतः । तद् एषा मानुष्य्- एव । दिष्ट्या च अन्-उच्छिष्ट-यौवना यतः सौकुमार्यम् आगताः सम्हता इव अवयवाः प्रस्निग्धतमा अपि पाण्डुता2नुविद्धे9व देह-च्छविः दन्त-pŬÃ2n-अभिज्ञतया न अति-विशद-रागो मुखे विद्रुम-द्युतिर् अधर-मणिः अन्-अत्य्-आपूर्णम् आरक्त-मूलं चम्पक-कुड्मल-दलम् इव कठोरं कपोल-तलम् अन्-अङ्ग-बाण-पात-मुक्ता3शङ्कं च विश्रब्ध-मधुरं सुप्यते न cai7तद्-वक्षः-स्थलं निर्-दय-विमर्द-विस्तारित-मुख-स्तन-युगलम् अस्ति च अन्-अति क्रान्त-शिष्ट-मर्याद-चेतसो मम अस्याम् आसक्तिः । आसक्त्य्-अनुरूपं पुनर् आश्लिष्टा यदि स्पष्टम् आर्त-रवेणै7व सह निद्रां मोक्ष्यति । अथ अहं न शक्ष्यामि च अन्-उपश्लिष्य शयितुम् । अतो यद् भावि तद् भवतु । भाग्यम् अत्र परीक्षिष्ये । ' इति स्पृष्टा1-स्पृष्टम् एव किम् अप्य् आविद्ध-राग-साध्वसं लक्ष्य-सुप्तः स्थितो ऽस्मि । सा अपि किम् अप्य् उत्कम्पिना रोमो1द्भेदवता वाम-पार्श्वेन सुखायमानेन मन्द-मन्द-जृम्भित-कारम्भ-मन्थरा1ङ्गी त्वङ्गद्-अग्र-पक्ष्मणोश् चक्षुषोर् अलस-तान्त-तारकेण अन्-अतिपक्व-निद्रा-कषायिता1पाङ्ग-पर-भागेण युगलेने8षद् उन्मिलन्ती त्रास-विस्मय-हर्ष-राग-शङ्का-विलास-विभ्रम-व्यवहितानि vrŬÃ2न्तराणि कानि कान्य् अपि कामेन अद्भुता1नुभावेन अवस्था2न्तराणि कार्यमाणा परिजन-प्रबोधनो1द्यता गिरं कामा3वेग-पर-वशं हृदयम् अङ्गानि च साध्वसा3यास-सम्बध्यमान-स्वेद-पुलकानि कथं कथम् अपि निगृह्य स-स्पृहेण मधुर-कूणित-त्रि-भागेण मन्द-मन्द-प्रचारितेन चक्षुषा मद्-अङ्गानि निर्वर्ण्य दूरो1त्सर्पित-पूर्व-काया अपि तस्मिन्न् एव शयने स-चकितम् अशयिष्ट । अजनिष्ट मे रागा3विष्ट-चेतसो ऽपि किम् अपि निद्रा । पुनर् अन्-अनुकूल-स्पर्श-दुःखा3यत्त-गात्रः प्राबुध्ये । प्रबुद्धस्य च मे sai9व महा2टवी तद् एव तरु-तलं स एव पत्रा3स्तरो ऽभूत् । विभावरी च व्यभासीत् । अभूच् च मे मनसि - ' किम् अयं स्वप्नः किं विप्रलम्भो वा किम् इयम् आसुरी दैवी वा का अपि माया । यद् भावि तद् भवतु । न अहम् इदं तत्वतो न अवबुध्य मोक्ष्यामि भूमि-शय्याम् । यावद्-आयुर् अत्रत्यायै देवतायै प्रतिशयितो भवामि ' इति निश्चित-मतिर् अतिष्ठम् । अथा8विर्भूय का अपि रवि-करा1भितप्त-कुवलय-दाम-तान्ता1ङ्ग-यष्टिः क्लिष्ट-निवसनो1त्तरीया निर्-अलक्तक-रूक्ष-पाटलेन निःश्वासो3ष्म-जर्जरित-त्विषा दन्त-च्छदेन वमन्ती9व विरहा1नलम् अन्-अवरत-सलिल-धारा-विसर्जनाद् रुधिरा1वशेषम् इव लोहिततरं द्वितयम् अक्ष्णोर् उद्वहन्ती कुल-चारित्र-बन्धन-पाश-विभ्रमेणै7क-वेणीभूतेन केश-पाशेन नीला1म्शुक-चीर-cƬikÃ-परिवृता पति-व्रता-पताके9व सञ्चरन्ती क्षाम-क्षामा अपि देवता2नुभावाद् अन्-अतिक्षीण-वर्णा1वकाशा सीमन्तिनी प्रणिपतन्तं मां प्रहर्षो1त्कम्पितेन भुज-लता-द्वयेनो7त्थाप्य पुत्र-वत् परिष्वज्य शिरस्य् उपाघ्राय वात्सल्यम् इव स्तन-युगलेन स्तन्य-च्छलात् प्रक्षरन्ती शिशिरेण अश्रुणा निरुद्ध-कण्ठी स्नेह-गद्गदं व्याहार्षीत् -- ' वत्स यदि वः कथितवती मगध-राज-महिषी वसुमती मम हस्ते बालम् अर्थ-पालं निधाय कथां च kä-चिद् आत्म-भर्तृ-पुत्र-सखी-जना1नुबद्धां राज-राज-प्रवर्तितां कृत्वा अन्तर्-धानम् अगाद् आत्मजा मणि-भद्रस्ये7ति सा अहम् अस्मि वो जननी । पितुर् वो धर्म-पाल-सूनोः सुमित्रा2नुजस्य काम-पालस्य पाद-मूलान् निष्-कारण-कोप-कलुषिता3शया प्रोष्य अनुशय-विधुरा स्वप्ने केन अपि रक्षो-रूपेणो7पेत्य शप्ता अस्मि -- ' चण्डिकायां त्वयि वर्ष-मात्रं वसामि प्रवास-दुःखाय ' इति ब्रुवतै9व अहम् आविष्टा प्राबुध्ये । गतं च तद् वर्षं वर्ष-सहस्र-दीर्घम् । अतीतायां तु यामिन्यां देव-देवस्य त्र्य्-अम्बकस्य श्रावस्त्याम् उत्सव-समाजम् अनुभूय बन्धु-जनं च स्थान-स्थानेभ्यः सम्निपतितम् अभिसमीक्ष्य मुक्त-शापा पत्युः पार्श्वम् अभिसरामी7ति प्रस्थितायाम् एव मयि त्वम् अत्र अभ्युपेत्य ' प्रपन्नो अस्मि शरणम् इहत्यां देवताम् ' इति प्रसुप्तोअसि । एवं शाप-दुःखा3विष्टया तु मया तदा न तत्वतः परिच्छिन्नो भवान् । अपि तु शरणा3गतम् a-विरल-प्रमादायाम् अस्यां महा2टव्याम् a-युक्तं परित्यज्य गन्तुम् इति मया त्वम् अपि स्वपन्न् एव असि नीतः । प्रत्यासन्ने च तस्मिन् देव-गृहे पुनर् अचिन्तयम् -- ' कथम् इह तरुणेन अनेन सह समाजं गमिष्यामि ' इति । अथ राज्ञः श्रावस्ती4श्वरस्य यथा2र्थ-नाम्नो धर्म-वर्धनस्य कन्यां नव-मालिकां घर्म-काल-सुभगे कन्या-पुर-विमान-हर्म्य-तले विशाल-कोमलं शय्या-तलम् अधिशयानां यद्-ऋच्छयो9पलभ्य ' दिष्ट्ये9यं सुप्ता परिजनश् च gìha-निद्रः । शेताम् अयम् अत्र मुहूर्त-मात्रं ब्राह्मण-कुमारो यावत् कृत-कृत्या निवर्तेय ' इति त्वां तत्र शाययित्वा तम् उद्देशम् अगमम् । दृष्ट्वा co7त्सव-श्रियम् निर्विश्य च स्व-जन-दर्शन-सुखम् अभिवाद्य च त्रि-भुवने3श्वरम् आत्मा1लीक-प्रत्याकलनो1pÃrƬha-साध्वसं च नमस्कृत्य भक्ति-प्रणत-हृदया भगवतीम् अम्बिकां तया गिरि-दुहित्रा देव्या स-स्मितम् ' अयि भद्रे मा भैषीः । भवे7दानीं भर्तृ-पार्श्व-गामिनी । गतस् ते शापः इत्य् अनुगृहीता सद्य एव प्रत्यापन्न-महिमा प्रतिनिवृत्य दृष्ट्वै9व त्वां यथावद् अभ्यजानाम् - ' कथं मत्-सुत एव अयं वत्सस्य अर्थ-पालस्य प्राण-भूतः सखा प्रमतिर् इति । पापया मया अस्मिन्न् a-ज्ञानाद् औदासीन्यम् आचरितम् अपि च अयम् अस्याम् आसक्त-भावः । कन्या cai7नं कामयते युवानम् । उभौ ce7मौ लक्ष्य-सुप्तौ त्रपया साध्वसेन वा अन्यो-अन्यम् आत्मानं न विवृण्वाते । गन्तव्यं च मया । कामा3घ्रातया अप्य् अनया कन्यया रहस्य-रक्षणाय न samÃbhëita÷ सखी-जनः परिजनो वा । नयामि तावत् कुमारम् । पुनर् apÅ7मम् अर्थं लब्ध-लक्षो यथो9पपन्नैर् उपायैः साधयिष्यति ' इति मत्-प्रभाव-प्रस्वापितं भवन्तम् एतद् एव पत्र-शयनम् प्रत्यनैषम् । एवम् इदं वृत्तम् । एषा च अहं पितुस् ते पाद-मूलं प्रत्युपसर्पेयम् ' इति präjaliæ मां भूयो भूयः परिष्वज्य शिरस्य् उपाघ्राय कपोलयोश् चुम्बित्वा स्नेह-विह्वला गता0सीत् । अहं च पञ्च-बाण-वश्यः श्रावस्तीम् अभ्यवर्तिषि । मार्गे च महति निगमे नैगमानां ताम्र-cƬa-युद्ध-कोलाहलो महान् आसीत् । अहं च तत्र सम्निहितः किञ्-चिद् अस्मेषि । सम्निधि-निषण्णस् तु मे वृद्ध-विटः को ऽपि ब्राह्मणः शनैः स्मित-हेतुम् अपृच्छत् । अब्रवं च - ' कथम् इव नारिकेल-जातेः प्राच्य-वाट-कुक्कुटस्य प्रतीच्य-वाटः पुरुषैर् a-समीक्ष्य बलाका-जातिस् ताम्र-cƬo बल-प्रमाणा1धिकस्यै7व प्रतिविसृष्टः इति । सो ऽपि तज्-ज्ञः ' किम् a-ज्ञैर् एभिर् व्युत्पादितैः । तूष्णीम् आस्स्व ' इत्य् उपहस्तिकायास् ताम्बूलं कर्पूर-सहितम् उद्धृत्य मह्यं दत्वा चित्राः कथाः कथयन् क्षणम् अतिष्ठत् । प्रायुध्यत च अति-सम्रब्धम् अनुप्रहार-प्रवृत्त-स्व-पक्ष-मुक्त-कण्ठीरव-रवं विहङ्गम-द्वयम् । जितश् च असौ प्रतीच्य-वाट-कुक्कुटः । सो ऽपि विट-ब्राह्मणः स्व-वाट-कुक्कुट-विजय-हृष्टो मयि वयो-विरुद्धं सख्यम् उपेत्य तद्-अहः स्व-गृहए एव स्नान-भोजना3दि कारयित्वो9त्तरे-द्युः श्रावस्तीं प्रति यान्तं माम् अनुगम्य ' स्मर्तव्यो ऽसि सत्य् अर्थे इति मित्रवद् विसृज्य प्रत्ययासीत् । अहं च गत्वा श्रावस्तीम् अध्व-श्रान्तो बाह्यो1द्याने लता-मण्डपे शयितो ऽस्मि । हम्सक-रव-प्रबोधितश् co7त्थाय काम् अपि क्वणित-नूपुर-मुखराभ्यां चरणाभ्यां मद्-अन्तिकम् उपसरन्तीं युवतीम् अद्राक्षम् । सा त्व् आगत्य स्व-हस्त-वर्तिनि चित्र-पटे लिखितं मत्-सदृशं किम् अपि पुं-रूपं मां च पर्यायेण निर्वर्णयन्ती स-विस्मयं स-वितर्कं स-हर्षं च क्षणम् अवातिष्ठत । मया अपि तत्र चित्र-पटे मत्-सादृश्यं पश्यता तद्-दृष्टि-चेष्टितम् अन्-आकस्मिकं मन्यमानेन ' ननु सर्व-साधारणो ऽयं रमणीयः पुण्या3राम-भूमि-भागः । किम् इति चिर-स्थिति-क्लेशोअनुभूयते । ननू7पवेष्टव्यम् ' इत्य् अभिहिता सा स-स्मितम् ' अनुगृहीता अस्मि ' इति न्यषीदत् । सङ्कथा च देश-वार्ता2नुबद्धा काचना8वयोर् अभूत् । कथा-सम्श्रिता च सा ' देशा1तिथिर् असि । दृश्यन्ते च ते ऽध्व-श्रान्तानी7व गात्राणि । यदि न दोषो मद्-गृहे ऽद्य विश्रमितुम् अनुग्रहः क्रियताम् ' इत्य् अशम्सत् । अहं च ' अयि मुग्धे nai7ष दोषो गुण एव ' इति तद्-अनु-मार्ग-गामी तद्-गृह-गतो राजा1र्हेण स्नान-भोजना3दिनो9पचरितः सुखं निषण्णो रहसि पर्यपृच्छ्ये -- ' महा-भाग दिग्-अन्तराणि भ्रमता कच्-चिद् अस्ति किञ्-चिद् अद्भुतं भवतो9पलब्धम् ' इति । मम अभवन् मनसि -- ' महद् इदम् ÃÓÃ4स्पदम् । एषा खलु निखिल-परिजन-सम्बाध-सम्लक्षितायाः सखी राज-दारिकायाः चित्र-पटे च अस्मिन्न् अपि तद्-उपरि-विरचित-सित-वितानं हर्म्य-तलम् तद्-गतं च प्रकाम-विस्तीर्णं शरद्-अभ्र-पटल-पाण्डुरं शयनम् तद्-अधिशायिनी च निद्रा4lŬha-लोचना ममै7ve7यं प्रतिकृतिः । अतो नूनम् अन्-अङ्गेन सा अपि राज-कन्या तावतीं भूमिम् आरोपिता यस्याम् a-सह्य-मदन-ज्वर-व्यथितो1न्मादिता सती सखी-निर्बन्ध-पृष्ट-विक्रिया-निमित्ता चातुर्येणै7तद्-रूप-निर्माणेनै7व समर्थम् उत्तरं दत्तवती । रूप-सम्वादाच् च सम्शयानया अनया पृष्टो भिन्द्याम् अस्याः सम्शयं यथा2नुभव-कथनेन ' इति जात-निश्चयो ऽब्रवम् -- ' भद्रे देहि चित्र-पटम् ' इति । सा त्व् अर्पितवती मद्-धस्ते । पुनस् तम् आदाय ताम् अपि व्याज-सुप्ताम् उल्लसन्-मदन-राग-विह्वलां वल्लभाम् एकत्रै7व अभिलिख्य ' का-चिद् एवं-भूता युवतिर् ईदृशस्य पुम्सः पार्श्व-शायिन्य्- अरण्यानी-प्रसुप्तेन मयो9पलब्धा । किलै7ष स्वप्नः ' इत्य् आलपं च । हृष्टया तु तया विस्तरतः पृष्टः सर्वम् एव वृत्तान्तम् अकथयम् । असौ च सख्या मन्-निमित्तान्य् अवस्था2न्तराण्य् अवर्णयत् । तद् आकर्ण्य च ' यदि तव सख्या मद्-अनुग्रहो1न्मुखं मानसम् गमय कानि-चिद् अहानि । कम् अपि कन्या-पुरे निर्-आशङ्क-निवास-करणम् उपायम् आरचय्या8गमिष्यामि ' इति कथञ्-चिद् एनाम् अभ्युपगमय्य गत्वा तद् एव खर्वटं वृद्ध-विटेन समगंसि । सो ऽपि स-सम्भ्रमं विश्रमय्य तथै9व स्नान-भोजना3दि कारयित्वा रहस्य् अपृच्छत् -- ' आर्य कस्य हेतोर् a-चिरेणै7व प्रत्यागतो ऽसि । ' प्रत्यवादिषम् एनम् - ' स्थानए एव अहम् आर्येण अस्मि पृष्टः । श्रूयताम् । अस्ति हि श्रावस्ती नाम नगरी । तस्याः पतिर् अपर इव धर्म-पुत्रो धर्म-वर्धनो नाम राजा । तस्य दुहिता प्रत्यादेश इव श्रियः प्राणा इव कुसुम-धन्वनः सौकुमार्य-विडम्बित-नव-मालिका वन-मालिका नाम कन्या । सा मया समापत्ति-दृष्टा काम-नाराच-पङ्क्तिम् इव कटाक्ष-मालां मम मर्मणि व्यकिरत् । तच्-छल्यो1द्धरण-क्षमश् च धन्वन्तरि-सदृशस् त्वद् ऋते ne7तरो ऽस्ति वैद्य इति प्रत्यागतो ऽस्मि । तत् प्रसीद कञ्-चिद् उपायम् आचरितुम् । अयम् अहं परिवर्तित-स्त्री-वेषस् ते कन्या नाम भवेयम् । अनुगतश् च मया त्वम् उपगम्य धर्मा3सन-गतं धर्म-वर्धनं वक्ष्यसि -- ' ममे7यम् एकै9व दुहिता । जात-मात्रायां त्व् अस्यां जनन्य् अस्याः संस्थिता । माता च पिता च भूत्वा अहम् एव व्यवर्धयम् । एतद्-अर्थम् एव विद्या-मयं शुल्कम् अर्जितुं गतो अभूद् अवन्ति-नगरीम् उज्जयिनीम् अस्मद्-वैवाह्य-कुलजः को ऽपि विप्र-दारकः । तस्मै ce7यम् अनुमता दातुम् इतरस्मै न योग्या । तरुणी भूता ce7यम् । स च विलम्बितः । तेन तम् आनीय पाणिम् अस्या ग्राहयित्वा तस्मिन् न्यस्त-भारः सम्न्यसिष्ये । दुर्-अभिरक्षतया तु दुहित्-र्णां मुक्त-शैशवानां विशेषतश् च a-मातृकाणाम् इह देवं मातृ-पितृ-स्थानीयं प्रजानाम् आपन्न-शरणम् आगतो ऽस्मि । यदि वृद्धं ब्राह्मणम् अधीतिनम् a-गतिम् अतिथिं च माम् अनुग्राह्य-पक्षे गणयत्य् आदि-राज-चरित-धुर्यो देवः sai9षा भवद्-भुज-च्छायाम् a-खण्डित-चारित्रा तावद् अध्यास्तां यावद् अस्याः पाणि-ग्राहकम् आनयेयम् ' इति । स एवम् उक्तो नियतम् अभिमनायमानः स्व-दुहितृ-सम्निधौ मां वासयिष्यति । गतस् तु भवान् आगामिनि मासि फाल्गुने फल्गुनीषू7त्तरासु भाविनि राजा1न्तः-पुर-जनस्य तीर्थ-यात्रो2त्सवे तीर्थ-स्नानात् प्राच्यां दिशि गो-रुता1न्तरम् अतिक्रम्य वानीर-वलय-मध्य-वर्तिनि कार्त्तिकेय-गृहे कर-तल-गतेन शुक्ला1म्बर-युगलेन स्थास्यसि । स खल्व् अहम् अन्-अभिशङ्क एवै7तावन्तं कालं सह अभिविहृत्य राज-कन्यया भूयस् तस्मिन्न् उत्सवे गङ्गा2म्भसि विहरन् विहार-व्याकुले कन्यका-समाजे मग्नो1पसृतस् त्वद्-अभ्यासए evo7न्मङ्क्ष्यामि । पुनस् त्वद्-उपहृते वाससी परिधाय अपनीत-दारिका-वेषो जामाता नाम भूत्वा त्वाम् एव अनुगच्छेयम् । नृपा3त्मजा तु माम् इतस्-ततो ऽन्विष्य अन्-आसादयन्ती ' तया विना न भोक्ष्ये ' इति रुदत्य् एव अवरोधने स्थास्यति । तन्-मूले च महति कोलाहले क्रन्दत्सु परिजनेषु रुदत्सु सखी-जनेषु शोचत्सु पौर-जनेषु किङ्कर्तव्यता-mƬhe sÃ1मात्ये पार्थिवे त्वम् आस्थानीम् एत्य मां स्थापयित्वा वक्ष्यसि - ' देव स एष मे जामाता तव अर्हति श्री-भुजा3राधनम् । अधीती चतुर्ष्व् आम्नायेषु गृहीती षट्स्व् अङ्गेषु आन्वीक्षिकी-विचक्षणः चतुः-षष्टि-कला4गम-प्रयोग-चतुरः विशेषेण गज-रथ-तुरङ्ग-तन्त्र-वित् इष्व्-असना1स्त्र-कर्मणि गदा-युद्धे च निर्-उपमः पुराणे1तिहास-कुशलः कर्ता काव्य-नाटका3ख्यायिकानाम् वेत्ता so1पनिषदो ऽर्थ-शास्त्रस्य निर्-मत्सरो गुणेषु विश्रम्भी सु-हृत्सु शक्यः सम्विभाग-शीलः श्रुत-धरो गत-स्मयश् च । न अस्य दोषम् अणीयांसम् अप्य् उपलभे । न च गुणेष्व् a-विद्यमानम् । तन् मादृशस्य ब्राह्मण-मात्रस्य न लभ्य एष सम्बन्धी । दुहितरम् अस्मै समर्प्य वार्द्धको1चितम् अन्त्यम् आश्रमं सङ्क्रमेयम् यदि देवः साधु मन्यते ' इति । स इदम् आकर्ण्य वैवर्ण्या3क्रान्त-वक्त्रः परम् उपेतो वैलक्ष्यम् आरप्स्यते ऽनुनेतुम् a-नित्यता4दि-सङ्कीर्तनेन अत्र-भवन्तं मन्त्रिभिः सह । त्वं तु तेषाम् a-दत्त-श्रोत्रो मुक्त-कण्ठं रुदित्वा चिरस्य bëpa-कुण्ठ-कण्ठः këÂhÃny आहृत्य अग्निं सन्धुक्ष्य राज-मन्दिर-द्वारे चिता2धिरोहणायो7पक्रमिष्यसे । स तावद् एव त्वत्-पादयोर् निपत्य sÃ1मात्यो नर-पतिर् a-नूनैर् अर्थैस् त्वाम् उपच्छन्द्य दुहितरं मह्यं दत्वा मद्-योग्यता-समाराधितः समस्तम् एव राज्य-भारं मयि समर्पयिष्यति । सो ऽयम् अभ्युपायो ऽनुष्ठेयः यदि तुभ्यं रोचते ' इति । सो ऽपि पटु-विटानाम् अग्र-णीर् a-सकृद्-अभ्यस्त-कपट-प्रपञ्चः päcÃla-शर्मा यथो2क्तम् अभ्यधिकं च निपुणम् उपक्रान्तवान् । आसीच् च मम समीहितानाम् a-हीन-काल-सिद्धिः । अन्वभवं च मधु-कर इव नव-मालिकाम् आर्द्र-सुमनसम् । अस्य राज्ञः सिम्ह-वर्मणः साहाय्य-दानं सु-हृत्-सङ्केत-भूमि-गमनम् इत्य् उभयम् अपेक्ष्य सर्व-बल-सन्दोहेन चम्पाम् इमाम् उपगतो दैवाद् देव-दर्शन-सुखम् अनुभवामि ' इति । श्रुत्वै9तत्-प्रमति-चरितं स्मित-मुकुलित-मुख-नलिनः ' विलास-प्रायम् ऊर्जितम् मृदु-प्रायं चेष्टितम् इष्ट एष मार्गः प्रज्ञावताम् । अथे7दानीम् अत्र भवान् प्रविशतु इति मित्र-गुप्तम् ऐक्षत क्षिती3श-पुत्रः । / इति श्री दण्डिनः कृतौ दश-कुमार-चरिते प्रमति-चरितं नाम पञ्चम उच्छ्वासः । / / षष्ठ उच्छ्वासः । सो ऽप्य् आचचक्षे -- ' देव सो ऽहम् अपि सु-हृत्-साधारण-भ्रमण-कारणः सुह्मेषु दाम-लिप्ता3ह्वयस्य नगरस्य बाह्यो1द्याने महान्तम् उत्सव-समाजम् आलोकयम् । तत्र क्व-चिद् अतिमुक्त-लता-मण्डपे कम्=अपि वीणा-वादेना8त्मानं विनोदयन्तम् उत्कण्ठितं युवानम् अद्राक्षम् । अप्रा क्षं च -- ' भद्र को नाम अयम् उत्सवः किम् अर्थं वा समारब्धः केन वा निमित्तेनो7त्सवम् अन्-आदृत्यै7कान्ते भवान् उत्कण्ठित इव परिवादिनी-द्वितीयस् तिष्ठति ' इति । सो ऽभ्यधत्त - ' सौम्य सुह्म-पतिस् तुङ्ग-धन्वा नाम अन्-अपत्यः प्रार्थितवान् अमुष्मिन्न् आयतने विस्मृत-विन्ध्य-वास-रागं वसन्त्या विन्ध्य-वासिन्याः पाद-मूलाद् अपत्य-द्वयम् । अनया च किल अस्मै प्रतिशयिताय स्वप्ने समादिष्टम् -- ' समुत्पत्स्यते तवै7कः पुत्रः जनिष्यते cai7का दुहिता । स तु तस्याः पाणि-ग्राहकम् अनुजीविष्यति । सा तु सप्तमाद् वर्षाद् आरभ्या8परिणयनात् प्रति-मासं कृत्तिकासु कन्दुक-नृत्येन गुणवद्-भर्तृ-लाभाय मां समाराधयतु । यं च अभिलषेत् सा अमुष्मै देया । स co7त्सवः कन्दुको1त्सव-नामा अस्तु ' इति । ततो ऽल्पीयसा कालेन राज्ञः प्रिय-महिषी मेदिनी नामै7कं पुत्रम् असूत । समुत्पन्ना cai7का दुहिता । सा अद्य कन्या कन्दुकावती नाम सोमा3pŬÃæ देवीं कन्दुक-विहारेणा3राधयितुम् आगमिष्यति । तस्यास् तु सखी चन्द्र-सेना नाम धात्रेयिका मम प्रिया0सीत् । सा cai7षु दिवसेषु राज-पुत्रेण भीम-धन्वना बलवद् अनुरुद्धा । तद् अहम् उत्कण्ठितो मन्मथ-शर-शल्य-दुःखो1द्विग्न-चेताः कलेन वीणा-रवेणा8त्मानं किञ्=चिद् आश्वासयन् विविक्तम् अध्यासे इति । अस्मिन्न् एव क्षणे किम् अपि नूपुर-क्वणितम् उपातिष्ठत् । आगता च का-चिद् अङ्गना । दृष्ट्वै9व स एनाम् उत्फुल्ल-दृष्टिर् उत्थायो7पगूह्य gìham upagƬha-कण्ठश् च तया तत्रै7vo7पाविशत् । अशम्सच् च -- ' sai9षा मे प्राण-समा यद्-विरहो दहन इव दहति माम् । इदं च मे जीवितम् अपहरता राज-पुत्रेण मृत्युने9व निर्-उष्मतां नीतः । न च शक्ष्यामि राज-सूनुर् इत्य् अमुष्मिन् पापम् आचरितुम् । अतो ऽनया0त्मानं सु-दृष्टं कारयित्वा त्यक्ष्यामि निष्-प्रतिक्रियान् प्राणान् ' इति । सा तु पर्यश्रु-मुखी समभ्यधात् -- ' मा स्म नाथ मत्-कृते ऽध्यवस्यः साहसम् । यस् त्वम् उत्तमात् सार्थ-वाहाद् अर्थ-दासाद् उत्पद्य कोश-दास इति गुरुभिर् अभिहित-नामधेयः पुनर् मद्-अत्यासङ्गाद् वेश-दास इति द्विषद्भिः प्रख्यापितो ऽसि तस्मिम्स् त्वय्य् उपरते यद्य् अहं जीवेयं नृशम्सो वेश इति समर्थयेयं लोक-वादम् । अतो ऽद्यै7व नय माम् ईप्सितं देशम् ' इति । स तु माम् अभ्यधत्त -- ' भद्र भवद्-दृष्टेषु rëÂre«u कतमत् समृद्धं सम्पन्न-सस्यं सत्-पुरुष-भूयिष्ठं च ' इति । तम् अहम् ईषद्-विहस्य अब्रवम् -- ' भद्र विस्तीर्णे9यम् अर्णवा1म्बरा । न पर्यन्तो ऽस्ति स्थान-स्थानेषु रम्याणाम् जनपदानाम् । अपि तु न चेद् इह युवयोः सुख-निवास-कारणं कम्=अप्य् उपायम् उत्पादयितुं शक्नुयां ततो ऽहम् एव भवेयम् अध्व-दर्शी इति । तावतो9दैरत रणितानि मणि-नूपुराणाम् । अथ असौ जात-सम्भ्रमा ' प्राप्तै9ve7यं भर्तृ-दारिका कन्दुकावती कन्दुक-krŬitena देवीं विन्ध्य-वासिनीम् आराधयितुम् । a-निषिद्ध-दर्शना ce7यम् अस्मिन् कन्दुको1त्सवे । स-फलम् अस्तु युष्मच्-चक्षुः । आगच्छतं द्रष्टुम् । अहम् अस्याः सकाश-वर्तिनी भवेयम् ' इत्य् अयासीत् । ताम् अन्वयाव cÃ8वाम् । महति रत्न-रङ्ग-पीठे स्थितां प्रथमं ताम्रौ1ष्ठीम् अपश्यम् । अतिष्ठच् च सा सद्य एव मम हृदये । न मया अन्येन वा अन्तराले दृष्टा । चित्रीया4विष्ट-चित् तश् च अचिन्तयम् -- ' किम् इयं लक्ष्मीः । न हि न हि । तस्याः किल हस्ते विन्यस्तं कमलम् अस्यास् तु हस्त एव कमलम् । भुक्त-पूर्वा तु सा पुरातनेन पुम्सा पूर्व-राजैश् च अस्याः पुनर् अन्-अवद्यम् a-यात-यामं च यौवनम् ' इति चिन्तयत्य् एव मयि सा अन्-अघ-सर्व-गात्री व्यत्यस्त-हस्त-पल्लवा1ग्र-स्पृष्ट-भूमिर् आलोल-नील-कुटिला1लका स-विभ्रमं भगवतीम् अभिवन्द्य कन्दुकम् a-मन्द-राग-रूषिता1क्षम् अन्-अङ्गम् ivÃ8लम्बत । लीला-शिथिलं च भूमौ मुक्तवती । मन्दो1त्थितं च किञ्=चित्-कुञ्चिता1ङ्गुष्ठेन प्रसृत-कोमला1ङ्गुलिना पाणि-पल्लवेन समाहत्य हस्त-पृष्ठेन co7न्नीय चटुल-दृष्टि-lächitaæ स्तबकम् इव भ्रमर-माला2नुविद्धम् अवपतन्तम् आकाशए एव अग्रहीत् । अमुञ्चच् च । मध्य-विलम्बित-लये द्रुत-लये मृदु-मृदु च प्रहरन्ती तत्-क्षणं चूर्ण-पदम् अदर्शयत् । प्रशान्तं च तं निर्-दय-प्रहारैर् उदपादयत् । विपर्ययेण च प्राशमयत् । पक्षम् ऋज्व्-आगतं च वाम-दक्षिणाभ्यां कराभ्यां पर्यायेण अभिघ्नती शकुन्तम् ivo7दस्थापयत् । दूरो1त्थितं च प्रपतन्तम् आहत्य गीत-मार्गम् आरचयत् । प्रति-दिशं च गमयित्वा प्रत्यागमयत् । एवम् अन्-एक-करण-मधुरं विहरन्ती रङ्ग-गतस्य रक्त-चेतसो जनस्य प्रति-क्षणम् उच्चा1वचाः प्रशम्सा-वाचः प्रतिगृह्णती तत्-क्षणा3rƬha-विश्रम्भं कोश-दासम् अम्से अवलम्ब्य कण्टकित-गण्डम् उत्फुल्ले3क्षणं च मय्य् अभिमुखीभूय तिष्ठति तत्-प्रथमा1वतीर्ण-कन्दर्प-कारित-कटाक्ष-दृष्टिस् तद्-अनुमार्ग-विलसित-लीला2ञ्चित-भ्रू-लता श्वासा1निल-वेगा3न्दोलितैर् दन्त-च्छद-रश्मि-जालैर् लीला-पल्लवैर् इव मुख-कमल-परिमल-ग्रहण-लोलान् आलिनस् tìayantÅ मण्डल-भ्रमणेषु कन्दुकस्य अति-शीघ्र-प्रचारितया विशन्ती9व मद्-दर्शन-लज्जया पुष्प-मयं पञ्जरम् पञ्च-बिन्दु-प्रसृतेषु पञ्च अपि पञ्च-बाण-बाणान् युगपद् इव अभिपततस् त्रासेन अवघट्टयन्ती गोमूत्रिका-प्रचारेषु घन-दर्शित-राग-विभ्रमा विद्युल्-लताम् इव विडम्बयन्ती भूषण-मणि-रणित-दत्त-लय-सम्वादि-पाद-चारम् अपदेश-स्मित-प्रभा-निषिक्त-बिम्बा1धरम् अपस्रम्सित-प्रतिसमाहित-शिखण्ड-भारम् समाघट्टित-क्वणित-रत्न-मेखला-गुणम् अञ्चितो1त्थित-पृथु-नितम्ब-लम्बि-विचलद्-अम्शुको1ज्ज्वलम् आकुञ्चित-प्रसृत-वेल्लित-भुज-लता2भिहत-ललित-कन्दुकम् आवर्जित-बाहु-पाशम् परिवर्तित-त्रिक-विलग्न-लोल-कुन्तलम् अवगलित-कर्ण-पूर-कनक-पत्र-प्रति समाधान-शीघ्रता2n-अतिक्रमित-प्रकृत-krŬam a-सकृद्-उत्क्षिप्यमाण-हस्त-पाद-बाह्या3भ्यन्तर-भ्रान्त-कन्दुकम् अवनमनो1न्नमन-नैरन्तर्य-नष्ट-दृष्ट-मध्य-यष्टिकम् अवपतनो1त्पतन-विपर्यस्त-मुक्ता-हारम् अङ्कुरित-घर्म-सलिल-दूषित-कपोल-पत्र-भङ्ग-शोषणा1धिकृत-श्रवण-पल्लवा1नि लम् आगलित-स्तन-तटा1म्शुक-नियमन-व्यापृतै1क-पाणि-पल्लवं च निषद्यो7त्थाय निमील्यो7न्मील्य स्थित्वा गत्वा cai7व अति-चित्रं paryakrŬata राज-कन्या । अभिहत्य भू-तला3काशयोर् अपि krŬÃ2न्तराणि दर्शनीयान्य् एकेनै7व अन्-एकेने7व कन्दुकेन अदर्शयत् । चन्द्र-सेना4दिभिश् च प्रिय-सखीभिः सह विहृत्य विहृता1न्ते च अभिवन्द्य देवीं मनसा मे sÃ1नुरागेणे7व परिजनेन च अनुगम्यमाना कुवलय-शरम् इव कुसुम-शरस्य मय्य् अपाङ्गं समर्पयन्ती sÃ1पदेशम् a-सकृद्-आवर्त्यमान-वदन-चन्द्र-मण्डलतया स्व-हृदयम् इव मत्-समीपे प्रेरितं प्रतिनिवृत्तं न ve9त्य् आलोकयन्ती सह सखीभिः कुमारी-पुरम् अगमत् । अहं च अन्-अङ्ग-विह्वलः स्व-वेश्म गत्वा कोश-दासेन यत्नवद् अत्य्-उदारं स्नान-भोजना3दिकम् अनुभावितो ऽस्मि । सायं co7पसृत्य चन्द्र-सेना रहसि मां प्रणिपत्य पत्युर् अम्सम् अम्सेन प्रणय-पेशलम् आघट्टयन्त्य् उपादिशत् । आचष्ट च हृष्टः कोश-दासः -- ' भूयासम् एवम् यावद्-आयुर् आयता1क्षि त्वत्-प्रसादस्य पात्रम् इति । मया तु स-स्मितम् अभिहितम् -- ' सखे किम् एतद् आशास्यम् । अस्ति किञ्=चिद् अञ्जनम् । अनया तद्-अक्त-नेत्रया राज-सूनुर् उपस्थितो वानरीम् इवै7नां द्रक्ष्यति विरक्तश् cai7नां पुनस् त्यक्ष्यति ' इति । तया तु स्मेरया अस्मि कथितः -- ' सो ऽयम् आर्येणा8ज्ञा-करो जनो ऽत्यर्थम् अनुगृहीतः यद् अस्मिन्न् एव जन्मनि मानुषं वपुर् अपनीय वानरीकरिष्यते । तद् आस्ताम् इदम् । अन्यथा अपि सिद्धं नः समीहितम् । अद्य खलु कन्दुको1त्सवे भवन्तम् अवहसित-मनो-भवा3कारम् अभिलषन्ती रोषाद् इव शम्बर-द्विषा अतिमात्रम् आयास्यते राज-पुत्री । सो ऽयम् अर्थो विदित-भावया मया स्व-मात्रे तया च तन्-मात्रे महिष्या च मनुजे1न्द्राय निवेदयिष्यते । विदिता1र्थस् तु पार्थिवस् त्वया दुहितुः पाणिं ग्राहयिष्यति । ततश् च त्वद्-अनुजीविना राज-पुत्रेण भवितव्यम् । एष हि देवता-समादिष्टो विधिः । त्वद्-आयत्ते च राज्ये न अलम् एव त्वाम् अतिक्रम्य माम् अवरोद्धुम् भीम-धन्वा । तत् सहताम् अयं त्रि-चतुराणि दिनानि । ' इति माम् आमन्त्र्य प्रियं co7पगूह्य प्रत्ययासीत् । मम कोश-दासस्य च तद्-उक्ता1नुसारेण बहु विकल्पयतोः कथञ्=चिद् अक्षीयत क्षपा । क्षपा2न्ते च कृत-यथो2चित-नियमस् तम् एव प्रिया-दर्शन-सुभगम् उद्यानो1द्देशम् उपगतो ऽस्मि । तत्रै7व co7पसृत्य राज-पुत्रो निर्-अभिमानम् अनुकूलाभिः कथाभिर् माम् अनुवर्तमानो मुहूर्तम् आस्त । नीत्वा co7पकार्याम् आत्म-समेन स्नान-भोजन-शयना3दि-व्यतिकरेणो7पाचरत् । तल्प-गतं च स्वप्नेन अनुभूयमान-प्रिया-दर्शना3लिङ्गन-सुखम् आयसेन निगडेन अति-बलवद्-बहु-पुरुषैः पीवर-भुज-दण्डो1परुद्धम् अबन्धयन् माम् । प्रतिबुद्धं च सहसा समभ्यधात् -- ' अयि दुर्-मते श्रुतम् आलपितं हतायाश् चन्द्र-सेनाया जाल-रन्ध्र-निःसृतं तद्-ekÃ1वबोध-प्रयुक्तया अनया कुब्जया । त्वं किल अभिलषितो वराक्या कन्दुकवत्या तव किल अनुजीविना मया स्थेयम् त्वद्-वचः किल अन्-अतिक्रमता मया चन्द्र-सेना कोश-दासाय दास्यते इत्य् उक्त्वा पार्श्व-चरं पुरुषम् एकम् आलोक्य अकथयत् -- ' प्रक्षिपइ7नं सागरे ' इति । स तु लब्ध-राज्य इव अति-हृष्टः ' देव यद् आज्ञापयसि ' इति यथा4दिष्टम् अकरोत् । अहं तु निर्-आलम्बनो भुजाभ्याम् इतस्-ततः स्पन्दमानः किम्=अपि këÂhaæ दैव-दत्तम् उरसो9पश्लिष्य तावद् अप्लोषि यावद् अपासरद् वासरः शर्वरी च सर्वा । प्रत्युषस्य् अदृश्यत किम्=अपि वहित्रम् । अमुत्रा8सन् यवनाः । ते माम् उद्धृत्य रामे1षु-नाम्ने नाविक-नायकाय कथितवन्तः -- ' को ऽप्य् अयम् आयस-निगड-बद्ध एव जले लब्धः पुरुषः । सो ऽयम् अपि सिञ्चेत् सहस्रं द्राक्षाणां क्षणेनै7केन इति । अस्मिन्न् एव क्षणे nai1क-नौका-परिवृतः को ऽपि मद्गुर् अभ्यधावत् । अबिभयुर् यवनाः । तावद् अति-जवा नौकाः श्वान इव वराहम् अस्मत्-पोतं पर्यरुत्सत । प्रावर्तत च सम्प्रहारः । पराजायिषत यवनाः । तान् अहम् a-गतीन् अवसीदतः समाश्वास्य अलपिषम् -- ' अपनयत मे निगड-बन्धनम् । अयम् अहम् अवसादयामि वः सपत्नान् ' इति । अमी तथा अकुर्वन् । सर्वाम्श् च तान् प्रतिभटान् भल्ल-वर्षिणा भीम-टङ्कृतेन शार्ङ्गेण लव-लवीकृता1ङ्गान् अकार्षम् । अवप्लुत्य हत-विध्वस्त-योधम् अस्मत्-पोत-सम्सक्त-पोतम् अमुत्र नाविक-नायकम् अन्-अभिसरम् अभिपत्य जीव-ग्राहम् अग्रहीषम् । असौ cÃ8सीत् स एव भीम-धन्वा । तं च अहम् अवबुध्य जात-vrŬam अब्रवम् -- ' तात किं दृष्टानि कृतान्त-विलसितानि ' इति । ते तु साम्यात्रिका मदीयेनै7व शृङ्खलेन तम् अति-gìhaæ बद्ध्वा हर्ष-किलकिला-रवम् अकुर्वन् मां च अप्य् अपूजयन् । दुर्-वारा तु सा नौर् अन्-अनुकाल-वात-नुन्ना दूरम् अभिपत्य कम् अपि द्वीपं निबिडम् आश्लिष्टवती । तत्र च स्वादु पानीयम् एधाम्सि कन्द-मूल-फलानि च सञ्जिघृक्षवो gìha-पातित-शिला-वलयम् अवातराम । तत्र cÃ8सीन् महा-शैलः । सो ऽहम् -- ' अहो रमणीयो ऽयं पर्वत-नितम्ब-भागः कान्ततरे9यं गन्ध-pëÃïavaty उपत्यका शिशिरम् इदम् इन्दीवरा1रविन्द-मकरन्द-बिन्दु-चन्द्रको1त्तरं गोत्र-वारि रम्यो ऽयम् अन्-एक-वर्ण-कुसुम-मञ्जरी-मञ्जुलतरस् तरु-वना3भोगः इत्य् a-तृप्ततरया दृशा बहु बहु पश्यन्न् a-लक्षिता1dhyÃrƬha-क्षोणी-धर-शिखरः शोणीभूतम् उत्प्रभाभिः पद्म-राग-सोपान-शिलाभिः किम् अपि नालीक-पराग-धूसरं सरः समध्यगमम् । तत्र स्नातश् च काम्श्=चिद् अमृत-स्वादून् बिस-भङ्गान् आस्वाद्य अम्स-लग्न-कल्हारस् तार-वर्तिना केन अपि भीम-रूपेण ब्रह्म-राक्षसेन अभिपत्य ' को ऽसि कुतस्त्यो ऽसि ' इति निर्भर्त्सयता अभ्यधीये । निर्-भयेन च मया सो ऽभ्यधीयत -- ' सौम्य सो अहम् अस्मि द्वि-जन्मा । शत्रु-हस्ताद् अर्णवम् अर्णवाद् यवन-नावम् यवन-नावश् चित्र-ग्रावाणम् एनं पर्वत-प्रवरं गतो यद्-ऋच्छया अस्मिन् सरसि विश्रान्तः । भद्रं तव ' इति । सो ऽब्रूत -- ' न चेद् ब्रवीषि प्रश्नान् अश्नामि त्वाम् ' इति । मयो9क्तम् -- ' पृच्छा तावद् भवतु ' इति । अथा8वयोर् एकया0र्यया0सीत् सम्लापः -- किं क्रूरं स्त्री-हृदयं किं गृहिणः प्रिय-हिताय दार-गुणाः । कः कामः सङ्कल्पः किं दुष्-कर-साधनं प्रज्ञा ॥ ' तत्र धूमिनी-गोमिनी-निम्बवती-नितम्बवत्यः प्रमाणम् । ' इत्य् उपदिष्टो मया सो ऽब्रूत -- ' कथय कीदृश्यस् ताः ' इति । अत्रो7दाहरम् -- ' अस्ति त्रि-गर्तो नाम जनपदः । तत्रा8सन् गृहिणस् त्रयः स्फीत-सार-धनाः सोदर्या धनक-धान्यक-धन्यका3ख्याः । तेषु जीवत्सु न ववर्ष वर्षाणि द्वादश दश-शता1क्षः । क्षीण-सारं सस्यम् ओषध्यो वन्ध्याः न फलवन्तो वनस्पतयः क्लीबा मेघाः क्षीण-स्रोतसः स्रवन्त्यः पङ्क-शेषाणि पल्वलानि निर्-निस्यन्दान्य् उत्स-मण्डलानि विरलीभूतं कन्द-मूल-फलम् अवहीनाः कथाः गलिताः कल्याणो1त्सव-क्रियाः बहुलीभूतानि तस्कर-कुलानि अन्यो-अन्यम् अभक्षयन् प्रजाः पर्यलुठन्न् इतस्-ततो बलाका-पाण्डुराणि नर-शिरः-कपालानि पर्यहिण्डन्त शुष्काः काक-मण्डल्यः शून्यीभूतानि नगर-ग्राम-खर्वट-पुट-भेदना3दीनि । तए एते गृह-पतयः सर्व-धान्य-निचयम् उपयुज्य ajÃ1विकं गवल-गणं गवां यूथं दासी-दास-जनम् अपत्यानि ज्येष्ठ-मध्यम-भार्ये च क्रमेण भक्षयित्वा ' कनिष्ठ-भार्या धूमिनी श्वो भक्षणीया ' इति समकल्पयन् । अयं कनिष्ठो धन्यकः प्रियां स्वाम् अत्तुम् a-क्षमस् तया सह तस्याम् एव निश्य् अपासरत् । मार्ग-क्लान्तां co7द्वहन् वनं जगाहे । स्व-माम्सा1सृग्-अप नीत-क्षुत्-पिपासां तां नयन्न् अन्तरे कम् अपि निकृत्त-पाणि-पाद-कर्ण-नासिकम् अवनि-पृष्ठे विचेष्टमानं पुरुषम् अद्राक्षीत् । तम् अप्य् आर्द्रा3शयः स्कन्धेनो7द्वहन् कन्द-मूल-मृग-बहुले गहनो1द्देशे यत्न-रचित-पर्ण-शालश् चिरम् अवसत् । अमुं च रोपित-व्रणम् इङ्गुदी-तैला3दिभिर् आमिषेण शाकेना8त्म-निर्-विशेषं पुपोष । पुष्टं च तम् उद्रिक्त-धातुम् एकदा मृगा1न्वेषणाय च प्रयाते धन्यके सा धूमिनी रिरम्सयो9पातिष्ठत् । भर्त्सिता अपि तेन बलात्कारम् अरीरमत् । निवृत्तं च पतिम् उदका1भ्यर्थिनम् ' उद्धृत्य कूपात् पिब रुजति मे शिरः शिरो-रोगः ' इत्य् उदञ्चनं स-रज्जुं पुरश् चिक्षेप । उदञ्चन्तं च तं कूपाद् अपः क्षणात् पृष्ठतो गत्वा प्रणुनोद । तं च विकलं स्कन्धेनो7दुह्य देशाद् देशा1न्तरं परिभ्रमन्ती पति-व्रता-प्रतीतिं लेभे बहु-विधाश् च पूजाः । पुनर् अवन्ति-राजा1नुग्रहाद् अति-महत्या भूत्या न्यवसत् । अथ पानीया1र्थि-सार्थ-जन-समापत्ति-दृष्टो1द्धृतम् अवन्तिषु भ्रमन्तम् आहारा1र्थिनं भर्तारम् उपलभ्य सा धूमिनी ' येन मे पतिर् विकलीकृतः स दुर्-आत्मा अयम् ' इति तस्य साधोश् चित्र-वधम् a-ज्ञेन राज्ञा समादेशयां चकार । धन्यकस् तु दत्त-पश्चाद्-बन्धः वध्य-भूमिं नीयमानः स-शेषत्वाद् आयुषः ' यो मया विकली कृतो ऽभिमतो भिक्षुः स चेन् मे पापम् आचक्षीत युक्तो मे दण्डः ' इत्य् a-दीनम् अधिकृतं जगाद । ' को दोषः ' इत्य् उपनीय दर्शिते ऽमुष्मिन् स विकलः पर्यश्रुः पाद-पतितस् तस्य साधोस् तत्-सुकृतम् a-सत्याश् च तस्यास् तथा-भूतं दुश्-चरितम् आर्य-बुद्धिर् आचचक्षे । कुपितेन राज्ञा विरूपित-मुखी सा दुष्कृत-कारिणी कृता श्वभ्यः पाचिका । कृतश् च धन्यकः प्रसाद-भूमिः । तद् ब्रवीमि -- ' स्त्री हृदयं क्रूरम् ' इति । पुनर् अनुयुक्तो गोमिनी-वृत्तान्तम् आख्यातवान् - ' अस्ति द्रविडेषु käcÅ नाम नगरी । तस्याम् अन्-एक-कोटि-सारः श्रेष्ठि-पुत्रः शक्ति-कुमारो नामा8सीत् । सो ऽष्टादश-वर्ष-देशी यश् चिन्ताम् आपेदे -- ' न अस्त्य् a-दाराणाम् अन्-अनुगुण-दाराणां वा सुखं नाम । तत् कथं नु गुणवद् विन्देयं कलत्रम् ' इति । अथ पर-प्रत्यया3हृतेषु दारेषु यादृच्छिकीं सम्पत्तिम् अन्-अभिसमीक्ष्य कार्तान्तिको नाम भूत्वा वस्त्रा1न्त-पिनद्ध-शालि-प्रस्थो भुवं बभ्राम । ' लक्षण-ज्ञो ऽयम् ' इत्य् अमुष्मै कन्याः कन्यावन्तः प्रदर्शयां बभूवुः । यां kä=चिल् लक्षणवतीं स-वर्णां कन्यां दृष्ट्वा स किल स्म ब्रवीति -- ' भद्रे शक्नोषि किम् अनेन शालि-प्रस्थेन गुणवद् अन्नम् अस्मान् अभ्यवहारयितुम् ' इति । स हसिता1वधूतो गृहाद् गृहं प्रविश्य अभ्रमत् । एकदा तु शिबिषु कावेरी-तीर-पत्तने सह पितृभ्याम् अवसित-महर्2द्धिम् अवशीर्ण-भवन-सारां धात्र्या प्रदर्श्यमानां kä=चन विरल-भूषणां कुमारीं ददर्श । अस्यां सम्सक्त-चक्षुश् च अतर्कयत् -- ' अस्याः खलु कन्यकायाः सर्वए एव अवयवा न अति-स्थूला न अति-कृशा न अति-ह्रस्वा न अति-दीर्घा न विकटा मृजावन्तश् च । रक्त-तला1ङ्गुली यव-मत्स्य-कमल-कलशा3द्य्-अन्-एक-पुण्य-लेखा-läch इतौ करौ सम-गुल्फ-सन्धी माम्सलाव् a-शिरालौ च अङ्घ्री जङ्घे च अनु पूर्व-वृत्ते पीवरो3रु-ग्रस्ते इव दुर्-उपलक्ष्ये जानुनी सकृद्-विभक्तश् चतुर्-अस्रः ककुन्दर-विभाग-शोभी रथा1ÇgÃ3कार-सम्स्थितश् च नितम्ब-भागः तनु-तरम् ईषन्-निम्नं गम्भीरं नाभि-मण्डलं वलि-त्रयेण च अलं-कृतम् उदरम् उरो-भाग-व्यापिनाव् उन्मग्न-चूचुकौ विशाला3रम्भ-शोभिनौ पयो-धरौ धन-धान्य-पुत्र-भूयस्त्व-चिह्न-लेखा-lächita-तले स्निग्धो1दग्र-कोमल-नख-मणी ऋज्व्-अनुपूर्व-वृत्त-ताम्रा1ङ्गुली-सम्नता1म्स-देशे सौकुमार्यवत्यौ निमग्न-पर्व-सन्धी च बाहु-लते तन्वी कम्बु-वृत्त-बन्धुरा च कन्धरा वृत्त-मध्य-विभक्त-रागा1धरम् a-सङ्क्षिप्त-चारु-चिबुकम् आपूर्ण-कठिन-गण्ड-मण्डलम् a-सङ्गता1नुवक्र-नील-स्निग्ध-भ्रू-लतम् अन्-अति-प्रौढ-तिल-कुसुम-सदृश-नासिकम् असित-धवल-रक्त-त्रि-भाग-भासुर-मधुरा1धीर- सञ्चार-मन्थरा3यते3क्षणम् इन्दु-शकल-सुन्दर-ललाटम् इन्द्र-नील-शिला4कार-रम्या1लक-पङ्क्ति-द्वि-गुण-कुण्डलित- म्लान-नालीक-नाल-ललित-लम्ब-श्रवण-पाश-युगलम् आनन-कमलम् अन्-अति-भङ्गुरो बहुलः पर्यन्ते ऽप्य् a-कपिल-रुचिर् आयाम-वान् एकै1क-निसर्ग-सम-स्निग्ध-नीलो गन्ध-ग्राही च मूर्धज-कलापः । se9यम् आकृतिर् न व्यभिचरति शीलम् । आसज्जति च मे हृदयम् अस्याम् एव । तत् परीक्ष्यै7नाम् उद्वहेयम् । a-विमृश्य-कारिणा हि नियतम् अन्-एकाः पतन्त्य् अनुशय-परम्पराः ' इति स्निग्ध-दृष्टिर् आचष्ट -- ' भद्रे कच्=चिद् अस्ति कौशलं शालि-प्रस्थेन अनेन सम्पन्नम् आहारम् अस्मान् अभ्यवहारयितुम् ' इति । ततस् तया वृद्ध-दासी sÃ3कूतम् आलोकिता । तस्य हस्तात् प्रस्थ-मात्रं धान्यम् आदाय क्व=चिद् अलिन्दो1द्देशे सु-सिक्त-सम्मृष्टे दत्त-पाद-शौचम् उपावेशयत् । सा कन्या तान् गन्ध-शालीन् सङ्क्षुद्य मात्रया विशोष्या8तपे मुहुर् मुहुः परिवर्त्य स्थिर-समायां भूमौ नाली-पृष्ठेन मृदु-मृदु घट्टयन्ती तुषैर् a-खण्डैस् तण्डुलान् पृथक् चकार । जगाद च धात्रीम् -- ' मातः एभिस् तुषैर् अर्थिनो भूषण-मृजा-क्रिया-क्षमैः स्वर्ण-काराः । तेभ्य इमान् दत्वा लब्धाभिः काकिणीभिः स्थिर-तराण्य् अन्-अत्य्-आर्द्राणि न अति-शुष्काणि këÂhÃni मितं-पचां स्थालीम् उभे शरावे cÃ8हर ' इति । तथा-कृते तया ताम्स् तण्डुलान् अन्-अति-निम्नो1त्तान-विस्तीर्ण-कुक्षौ ककुभो1लूखले लोह-पत्र-वेष्टित-मुखेन सम-शरीरेण विभाव्यमान-मध्य-तानवेन व्यायतेन गुरुणा खादिरेण मुसलेन चतुर-ललितो1त्क्षेपणा1वक्षेपणा3यासित-भुजम् a-सकृद्-अङ्गुलीभिर् उद्धृत्यो7द्धृत्य अवहत्य शूर्प-शोधित-कण-किं शारुकाम्स् तण्डुलान् a-सकृद् अद्भिः प्रक्षाल्य क्वथित-पञ्च-गुणे जले दत्त-चुल्ली-पूजा प्राक्षिपत् । प्रश्लथा1वयवेषु प्रस्फुरत्सु तण्डुलेषु मुकुला1वस्थाम् अति-वर्तमानेषु सङ्क्षिप्य अनलम् उपहित-मुख-पिधानया स्थाल्या अन्न-मण्डम् अगालयत् । दर्व्या च अवघट्ट्य मात्रया परिवर्त्य सम-पक्वेषु सिक्थेषु तां स्थालीम् अधो-मुखीम् अवातिष्ठिपत् । इन्धनान्य् अन्तः-साराण्य् अम्भसा समभ्युक्ष्य प्रशमिता1ग्नीनि कृष्णा1ङ्गारीकृत्य तद्-अर्थिभ्यः प्राहिणोत् -- ' एभिर् लब्धाः काकिणीर् दत्वा शाकं घृतं दधि तैलम् आमलकं चिञ्चा-फलं च यथा-लाभम् आनय ' इति । तथा अनुष्ठिते च तया द्वि-त्रान् उप-दम्शान् उपपाद्य तद्-अन्न-मण्डम् आर्द्र-वालुको2पहित-नव-शराव-गतम् अति-मृदुना ताल-वृन्ता1निलेन शीतलीकृत्य स-लवण-सम्भारं दत्ता1ङ्गार-धूप-वासं च सम्पाद्य तद् अप्य् आमलकं श्लक्ष्ण-पिष्टम् उत्पल-गन्धि कृत्वा धात्री-मुखेन स्ना नाय तम् अचोदयत् । तया च स्नान-शुद्धया दत्त-तैला3मलकः क्रमेण सस्नौ । स्नातः सिक्त-मृष्टे कुट्टिमे फलकम् आरुह्य पाण्डु-हरितस्य त्रि-भाग-शेष-लूनस्य अङ्गण-कदली-पलाशस्यो7परि शराव-द्वयं दत्तम् आर्द्रम् अभिमृशन्न् अतिष्ठत् । सा तु तां पेयाम् एव अग्रे समुपाहरत् । पीत्वा च अपनता1ध्व-क्लमः प्रहृष्टः प्रक्लिन्न-सकल-गात्रः स्थितो ऽभूत् । ततस् तस्य शाल्य्-ओदनस्य दर्वी-द्वयं दत्वा सर्पिर्-मा त्रां सूपम् उप-दम्शं co7पजहार । इमं च दध्ना च त्रि-जातका1वचूर्णितेन सुरभि-शीतलाभ्यां च कालशेय-käjikÃbhyÃæ शेषम् अन्नम् अभोजयत् । स-शेषए एव अन्धस्य् असाव् अतृप्यत् । अयाचत च पानीयम् । अथ नव-भृङ्गार-सम्भृतम् अगुरु-धूप-धूपितम् अभिनव-पाटली-कुसुम-वासितम् उत्फुल्लो1त्पल-ग्रथित-सौरभं वारि नाली-धारा4त्मना पातयां बभूव । सो ऽपि मुखो1पहित-शरावेण हिम-शिशिर-कण-करालिता1रुणायमाना1क्षि-पक्ष्मा धारा-रवा1भिनन्दित-श्रवणः स्पर्श-सुखो1द्भिन्न-romäca-कर्कश-कपोलः परिमल-प्रवालो1tpŬa-फुल्ल-घ्राण-रन्ध्रो माधुर्य-प्रकर्षा3वर्जित-रसने2न्द्रियस् तद् अच्छं पानीयम् Ã-कण्ठं पपौ । शिरः-कम्प-संज्ञा-वारिता च पुनर् अपर-करकेणा8चमनम् अदत्त कन्या । वृद्धया तु तद्-उच्छिष्टम् अपोह्य हरित-गोमयो1पलिप्ते कुट्टिमे स्वम् evo7त्तरीय-कर्पटं व्यवधाय क्षणम् अशेत । परितुष्टश् च विधिवद् उपयम्य कन्यां निन्ये । नीत्वै9तद्-अन्-अपेक्षः काम्=अपि गणिकाम् अवरोधम् अकरोत् । ताम् अप्य् असौ प्रिय-सखीम् ivo7पाचरत् । पतिं च दैवतम् इव मुक्त-तन्द्रा पर्यचरत् । गृह-कार्याणि च a-हीनम् अन्वतिष्ठत् । परिजनं च दाक्षिण्य-निधिर् आत्मा1धीनम् अकरोत् । तद्-गुण-वशीकृतश् च भर्ता सर्वम् एव कुटुम्बं तद्-आयत्तम् एव कृत्वा तद्-ekÃ1धीन-जीवित-शरीरस् त्रि-वर्गं निर्विवेश । तद् ब्रवीमि --' गृहिणः प्रिय-हिताय दार-गुणाः ' इति । ततस् तेन अनुयुक्तो निम्बवती-वृत्तम् आख्यातवान् -- ' अस्ति saurëÂre«u वलभी नाम नगरी । तस्यां गृह-गुप्त-नाम्नो गुह्यके1न्द्र-तुल्य-विभवस्य नाविक-पतेर् दुहिता रत्नवती नाम । तां किल मधुमत्याः समुपागम्य बल-भद्रो नाम सार्थ-वाह-पुत्रः पर्यणैषीत् । तया अपि नव-वध्वा रहसि रभस-विघ्नित-सुरत-सुखो झटिति द्वेषम् अल्पे1तरं बबन्ध । न तां पुनर् द्रष्टुम् इष्टवान् । तद्-गृहा3गमनम् अपि सुहृद्-वाक्य-शता1तिवर्ती लज्जया परिजहार । तां च दुर्-भगां तदा-प्रभृत्य् एव ' ne7यं रत्नवती निम्बवती ce7यम् इति स्व-जनः पर-जनश् च परिबभूव । गते च कस्मिम्श्=चित् काले सा त्व् अनुतप्यमाना ' का मे गतिः इति विमृशन्ती काम् अपि वृद्ध-प्रव्राजिकां मातृ-स्थानीयां देव-शेष-कुसुमैर् उपस्थिताम् अपश्यत् । तस्याः पुरो रहसि स-करुणं रुरोद । तया अप्य् उदश्रु-मुख्या बहु-प्रकारम् अनुनीय रुदित-कारणं पृष्टा त्रपमाणा अपि कार्य-गौरवात् कथञ्=चिद् अब्रवीत् -- ' अम्ब किं ब्रवीमि । दौर्भाग्यं नाम जीवन्-मरणम् एव अङ्गनानाम् विशेषतश् च कुल-वधूनाम् । तस्य अहम् अस्म्य् उदाहरणभूता । मातृ-प्रमुखो ऽपि ज्ञाति-वर्गो माम् अवज्ञयै9व पश्यति । तेन सु-दृष्टां मां कुरु । न चेत् त्यजेयम् अद्यै7व निष्-प्रयोजनान् प्राणान् । आ विरामाच् च मे रहस्यं nÃ8श्राव्यम् ' इति पादयोः पपात । sai9नाम् उत्थाप्यो7dbëpo9वाच -- ' वत्से मा अध्यवस्यः साहसम् । इयम् अस्मि त्वन्-निदेश-वर्तिनी । यावति ममो7पयोगस् तव तावति भवाम्य् अन्-अन्या1धीना । यद्य् एव असि निर्विण्णा तपश् चर त्वं मद्-अधिष्ठिता पारलौकिकाय कल्याणाय । नन्व् अयम् उदर्कः प्राक्तनस्य दुष्कृतस्य यदनेना8कारेणे8दृशेन शीलेन जात्या cai7वं-भूतया समनुगता सत्य् a-कस्माद् एव भर्तृ-द्वेष्यतां गता असि । यदि कश्=चिद् अस्त्य् उपायः पति-द्रोह-प्रति-क्रियायै दर्शय अमुम् । मतिर् हि ते पटीयसी ' इति । अथ असौ कथञ्=चित् क्षणम् अधो-मुखी ध्यात्वा दीर्घो1ष्ण-श्वास-पूर्वम् अवोचत् -- ' भगवति पतिर् एव दैवतं वनितानाम् विशेषतश् च कुल-जानाम् । अतस् तच्-छुश्रूषणा1भ्युपाय-हेतु-भूतं किञ्=चिद् आचरणीयम् । अस्त्य् अस्मत्-प्रातिवेश्यो वणिक् । अभिजनेन विभवेन राजा1न्तरङ्ग-भावेन च सर्व-पौरान् अतीत्य वर्तते । तस्य कन्या कनकवती नाम मत्-समान-रूपा1वयवा मम अति-स्निग्धा सखी । तया सह तद्-विमान-हर्म्य-तले ततो ऽपि द्वि-गुण-मण्डिता विहरिष्यामि । त्वया तु तन्-मातृ-प्रार्थनं स-करुणम् अभिधाय मत्-पतिर् एतद्-गृहं कथञ्=चना8नेयः । समीप-गतेषु च युष्मासु krŬÃ-मत्ता नाम कन्दुकं भ्रम्शयेयम् । अथ तम् आदाय तस्य हस्ते दत्वा वक्ष्यसि -- ' पुत्र तवे7यं भार्या-सखी निधि-पति-दत्तस्य सर्व-श्रेष्ठि-मुख्यस्य कन्या कनकवती नाम । त्वाम् इयम् अन्-अवस्थो निष्-करुणश् ce7ति रत्नवती-निमित्तम् अत्यर्थं निन्दति । तद् एष कन्दुको वि-पक्ष-धनं प्रत्यर्पणीयम् ' इति । स तथो9क्तो नियतम् उन्मुखीभूय ताम् एव प्रिय-सखीं मन्यमानो माम् बद्धा1ञ्जलि याचमानायै मह्यं भूयस् त्वत्-प्रार्थितः sÃ1bhilëam अर्पयिष्यति । तेन रन्ध्रेणो7पश्लिष्य रागम् उज्ज्वलीकृत्य यथा असौ कृत-सङ्केतो देशा1न्तरम् आदाय मां गमिष्यति तथो9पपादनीयम् ' इति । हर्षा1भ्युपेतया च अनया तथै9व सम्पादितम् । अथै7ताम् कनकवती9ति वृद्ध-तापसी-प्रलब्धो बल-भद्रः स-रत्न-सारा3भरणाम् आदाय निशि नी-रन्ध्रे तमसि प्रावसत् । सा तु तापसी वार्ताम् आपादयत् -- ' मन्देन मया निर्-निमित्तम् उपेक्षिता रत्नवती श्वशुरौ च परिभूतौ सु-हृदश् च अति-वर्तिताः । तद् अत्रै7व सम्सृष्टो जीवितुं जिह्रेमी7ति बल-भद्रः पूर्वे-द्युर् माम् अकथयत् । नूनम् असौ तेन नीता व्यक्तिश् च a-चिराद् भविष्यति इति । तच् छ्रुत्वा तद्-बान्धवास् तद्-अन्वेषणं प्रति शिथिल-यत्नास् तस्थुः । रत्नवती तु मार्गे kä=चित् पण्य-दासीं सङ्गृह्य तयो9ह्यमान-पाथेया3द्य्-उपस्करा खेटक-पुरम् अगमत् । अमुत्र च व्यवहार-कुशलो बल-भद्रः स्वल्पेनै7व मूलेन महद्-धनम् उपार्जयत् । पौरा1ग्र-गण्यश् cÃ8सीत् । परिजनश् च भूयान् अर्थ-वशात् समाजगाम । ततस् तां प्रथम-दासीं ' न कर्म करोषि दृष्टं मुष्णासि a-प्रियं ब्रवीषि ' इति परुषम् उक्त्वा बह्व् atìayat । चेटी तु प्रसाद-कालो1पख्यात-रहस्यस्य वृत्तान्तै1कदेशम् आत्त-रोषा निर्बिभेद । तच् छ्रुत्वा तु लुब्धेन दण्ड-वाहिना पौर-वृद्ध-सम्निधौ ' निधि-पति-दत्तस्य कन्यां कनकवतीं मोषेण अपहृत्य अस्मत्-पुरे निवसत्य् एष दुर्-मतिर् बल-भद्रः । तस्य सर्व-स्व-हरणं भवद्भिर् न प्रतिबन्धनीयम् ' इति नितराम् अभर्त्सयत । भीतं च बल-भद्रम् अधिजगाद रत्नवती -- ' न भेतव्यम् । ब्रूहि -- ne7यं निधि-पति-दत्त-कन्या कनकवती । वलभ्याम् एव गृह-गुप्त-दुहिता रत्नवती नामे7यं दत्ता पितृभ्यां मया च न्यायो8ढा । न चेत् प्रतीथ प्रणिधिं प्रहिणुत अस्या बन्धु-पार्श्वम् ' इति । बल-भद्रस् तु तथो9क्त्वा श्रेणी-प्रातिभाव्येन तावद् एव अतिष्ठद् यावत् तत्-पुर-लेख्य-लब्ध-वृत्तान्तो गृह-गुप्तः खेटक-पुरम् आगत्य सह जामात्रा दुहितरम् अति-प्रीतः प्रत्यनैषीत् । तथा दृष्ट्वा रत्नवती कनकवती9ति भावयतस् तस्यै7व भल-भद्रस्य अति-वल्लभा जाता । तद् ब्रवीमि -- ' कामो नाम सङ्कल्पः ' इति । तद्-अनन्तरम् असौ नितम्बवती-वृत्तान्तम् अप्राक्षीत् । सो ऽहम् अब्रवम् -- ' अस्ति शूर-सेनेषु मथुरा नाम नगरी । तत्र कश्=चित् कुल-पुत्रः कलासु गणिकासु च अति-रक्तः मित्रा1र्थं स्व-भुज-मात्र-nirvyƬhÃ1n-एक-कलहः कलह-कण्टक इति कर्कशैर् अभिख्यापिता3ख्यः प्रत्यवात्सीत् । स cai7कदा कस्य=चिद् आगन्तोश् चित्र-करस्य हस्ते चित्र-पटं ददर्श । तत्र का=चिद् आलेख्य-गता युवतिर् आलोक-मात्रेणै7व कलह-कण्टकस्य कामा3तुरं चेतश् चकार । स च तम् अब्रवीत् -- ' भद्र विरुद्धम् इवै7तत् प्रतिभाति । यतः कुल-जा-दुर्-लभं वपुः आभिजात्य-शम्सिनी च नम्रता पाण्डुरा च मुख-च्छविः अन्-अति-परिभुक्त-सुभगा च तनुः प्रौढता2नुविद्धा च दृष्टिः । न cai7षा प्रोषित-भर्तृका प्रवास-चिह्नस्यै7क-वेणी-आदेर् a-दर्शनात् । लक्ष्म cai7तद्-दक्षिण-पार्श्व-वर्ति । तद् इयं वृद्धस्य कस्य=चिद् वणिजो न अति-पुम्स्त्वस्य यथा2र्ह-सम्भोगा1-लाभ-pŬità गृहिणी त्वया अति-कौशलाद् यथा-दृष्टम् आलिखिता भवितुम् अर्हति ' इति । स तम् अभिप्रशस्य अशम्सत् -- ' सत्यम् इदम् । अवन्ति-पुर्याम् उज्जयिन्याम् अनन्त-कीर्ति-नाम्नः सार्थ-वाहस्य भार्या यथा2र्थ-नामा नितम्बवती नामै7षा सौन्दर्य-विस्मितेन मयै9वम् आलिखिता ' इति । स तदै9vo7न्मनायमानस् तद्-दर्शनाय परिवव्राजो7ज्जयिनीम् । भार्गवो नाम भूत्वा भिक्षा-निभेन तद्-गृहं प्रविश्य तां ददर्श । दृष्ट्वा च अत्य्-ÃrƬha-मन्मथो निर्गत्य पौर-मुख्येभ्यः श्मशान-रक्षाम् अयाचत । अलभत च । तत्र लब्धैश् च शवा1वगुण्ठन-पटा3दिभिः काम् अप्य् अर्हन्तिकां नाम श्रमणिकाम् upÃsä चक्रे । तन्-मुखेन च निम्बवतीम् उपाम्शु मन्त्रयाम् आस । सा cai7नां निर्भर्त्सयन्ती प्रत्याचचक्षे । श्रमणिका-मुखाच् च दुष्-कर-शील-भ्रम्शां कुल-स्त्रियम् उपलभ्य रहसि दूतिकाम् अशिक्षयत् -- ' भूयो ऽप्य् उपतिष्ठ सार्थ-वाह-भार्याम् । ब्रूहि co7पह्वरे सम्सार-दोष-दर्शनात् समाधिम् आस्थाय मुमुक्षमाणो मादृशो जनः कुल-वधूनां शील-पातने घटतए इति क्व घटते । एतद् अपि त्वम् अत्य्-उदारया समृद्ध्या रूपेण अति-मानुषेण प्रथमेन वयसो9पपन्नां किम् इतर-नारी-सुलभं चापलं स्पृष्टं न ve9ति परीक्षा कृता । तुष्टा अस्मि तवै7वम् a-दुष्ट-भावतया । त्वाम् इदानीम् उत्पन्ना1पत्यां द्रष्टुम् इच्छामि । भर्ता तु भवत्याः केन=चिद् ग्रहेण अधिष्ठितः पाण्डु-रोग-दुर्-बलो भोगे च a-समर्थः स्थितो अभूत् । न च शक्यं तस्य विघ्नम् a-प्रति-कृत्य अपत्यम् अस्माल् लब्धुम् । अतः प्रसीद । वृक्ष-वाटिकाम् एकाकिनी प्रविश्य मद्-उपनीतस्य कस्य=चिन् मन्त्र-वादिनश् छन्नम् एव हस्ते चरणम् अर्पयित्वा तद्-अभिमन्त्रितेन प्रणय-कुपिता नाम भूत्वा भर्तारम् उरसि प्रहर्तुम् अर्हसि । उपर्य् असाव् उत्तम-धातु-पुष्टिम् ऊर्जिता1पत्यो1त्पादन-क्षमाम् आसादयिष्यति । अनुवर्तिष्यते देवीम् इव अत्र भवतीम् । न अत्र शङ्का कार्या इति । सा तथो9क्ता व्यक्तम् अभ्युपैष्यति । नक्तं मां वृक्ष-वाटिकां प्रवेश्य ताम् अपि प्रवेशयिष्यसि । तावतै9व त्वया अहम् अनुगृहीतो भवे यम् ' इति । सा तथै9vo7पपादितवती । सो ऽति-प्रीतस् तस्याम् एव क्षपायां वृक्ष-वाटिकां गतो नितम्बवतीं निर्-ग्रन्थिका-प्रयत्नेनो7पनीतां पादे परामृशन्न् इव हेम-नूपुरम् एकम् आक्षिप्य च्छुरिकयो0रु-मूले किञ्=चिद् आलिख्य द्रुत-तरम् अपासरत् । सा तु सान्द्र-त्रासा स्वम् एव दुर्-नयं गर्हमाणा जिघाम्सन्ती9व श्रमणिकां तद्-व्रणं भवन-दीर्घिकायां प्रक्षाल्य दत्वा पट-बन्धनं sÃ3मया1पदेशाद् अपरं च अपनीय नूपुरं शयन-परा त्रि-चतुराणि दिनान्य् एकान्ते निन्ये । स धूर्तः ' विक्रेष्ये ' इति तेन नूपुरेण तम् अनन्त-कीर्तिम् उपाससाद । स दृष्ट्वा मम गृहिण्या एवै7ष नूपुरः कथम् अयम् उपलब्धस् त्वया ' इति तम् a-ब्रुवाणं निर्बन्धेन पप्रच्छ । स तु ' वणिग्-ग्रामस्य अग्रे वक्ष्यामि ' इति स्थितो अभूत् । पुनर् असौ गृहिण्यै ' स्व-नूपुर-युगलं प्रेषय ' इति सन्दिदेश । सा च स-लज्जं स-साध्वसं च ' अद्य रात्रौ विश्राम-प्रविष्टायां वृक्ष-वाटिकायां प्रभ्रष्टो ममै7कः प्रशिथिल-बन्धो नूपुरः । सो ऽद्य अप्य् अन्विष्टो न दृष्टः । स पुनर् अयं द्वितीयः ' इत्य् अपरं प्रा हिणोत् । अनया च वार्तया अमुं पुरस्कृत्य स वणिग् वणिग्-जन-समाजम् आजगाम । स च अनुयुक्तो धूर्तः स-विनयम् आवेदयत् -- ' विदितम् एव खलु वो यथा अहं युष्मद्-आज्ञया पितृ-वनम् अभि रक्ष्य तद्-उपजीवी प्रतिवसामि । लुब्धाश् च कदा=चिन् मद्-दर्शन-भीरवो निशि दहेयुर् अपि शवानी7ति निशास्व् अपि श्मशानम् अधिशये । अपरे-द्युर् दग्धा1-दग्धं मृतकं चितायाः प्रसभम् आकर्षन्तीं श्यामा3कारां नारीम् अपश्यम् । अर्थ-लोभात् तु निगृह्य भयं सा सङ्गृहीता । शस्त्रिकयो0रु-मूले यद्-ऋच्छया किञ्=चिद् उल्लिखितम् । एष च नूपुरश् चरणाद् आक्षिप्तः । तावत्य् एव द्रुत-गतिः सा पलायिष्ट । सो ऽयम् अस्या8गमः । परं भवन्तः प्रमाणम् ' इति । विमर्शे च तस्याः शाकिनी त्वम् ऐकमत्येन पौराणाम् अभिमतम् आसीत् । भर्त्रा च परित्यक्ता तस्मिन्न् एव श्मशाने बहु विलप्य पाशेनो7द्बध्य मर्तु-कामा तेन धूर्तेन नक्तम् अगृह्यत । अनुनीता च -- ' सुन्दरि त्वद्-आकारो1न्मादितेन मया त्वद्-आवर्जने बहून् उपायान् भिक्षुकी-मुखेनो7पन्यस्य तेष्व् a-सिद्धेषु पुनर् अयम् उपायो यावज्-जीवम् a-साधारणीकृत्य रन्तुम् आचरितः । तत् प्रसीद अन्-अन्य-शरणाय अस्मै दास-जनाय ' इति मुहुर् मुहुश् चरणयोर् निपत्य प्रयुज्य सान्त्व-शतानि ताम् a-गत्य्-अन्तराम् आत्म-वश्याम् अकरोत् । तद् इदम् उक्तम् -- ' दुष्-कर-साधनं प्रज्ञा ' इति । स ce7दम् आकर्ण्य ब्रह्म-राक्षसो माम् अपूपुजत् । अस्मिन्न् एव क्षणे न अति-प्रौढ-पुम्नाग-मुकुल-स्थूलानि मुक्ता-फलानि सह सलिल-बिन्दुभिर् अम्बर-तलाद् अपतन् । अहं तु ' किं न्व् इदम् ' इत्य् उच्-चक्षुर् आलोकयन् कम्=अपि राक्षसं kä=चिद् अङ्गनां विचेष्टमान-गात्राम् आकर्षन्तम् अपश्यम् । कथम् अपहरत्य् a-कामाम् अपि स्त्रियम् अन्-आचारो नैरृत इति गगन-गमन-मन्द-शक्तिर् a-शस्त्रश् च अतप्ये । स तु मत्-सम्बन्धी ब्रह्म-राक्षसः ' तिष्ठ तिष्ठ पाप क्व अपहरसि ' इति भर्त्सयन्न् उत्थाय राक्षसेन सम सृज्यत । तां तु रोषाद् अन्-अपेक्षा2पविद्धाम् अमर-वृक्ष-मञ्जरीम् इव अन्तरिक्षाद् आपतन्तीम् उन्मुख-प्रसारितो1भय-करः कराभ्याम् अग्रहीषम् । उपगृह्य च वेपमानां सम्मीलिता1क्षीं मद्-अङ्ग-स्पर्श-सुखेनो7द्भिन्न-romäcÃæ तादृशीम् एव ताम् अन्-अवतारयन्न् अतिष्ठम् । तावत् ताव् उभाव् अपि शैल-शृङ्ग-भङ्गैः पादपैश् च रभसो1न्मूलितैर् मुष्टि-पाद-प्रहारैश् च परस्-परम् अक्षपयेताम् । पुनर् अहम् अति-मृदुनि पुलिनवति कुसुम-लव-lächite सरस्-तीरे ऽवरोप्य स-स्पृहं निर्वर्णयम्स् तां मत्-प्राणइ1क-वल्लभां राज-कन्यां कन्दुकवतीम् अलक्ष्यम् । सा हि मया समाश्वास्यमाना तिर्यङ् माम् अभिनिरूप्य जात-प्रत्यभिज्ञा स-करुणम् अरोदीत् । अवादीच् च -- ' नाथ त्वद्-दर्शनाद् उपोढ-रागा तस्मिन् कन्दुको1त्सवे पुनः सख्या चन्द्र-सेनया त्वत्-कथाभिर् एव समाश्वासिता अस्मि । त्वं किल समुद्र-मध्ये मज्जितः पापेन मद्-भ्रात्रा भीम-धन्वना इति श्रुत्वा सखी-जनं परिजनं च वञ्चयित्वा जीवितं जिहासुर् एकाकिनी krŬÃ-वनम् उपागमम् । तत्र च माम् अचकमत काम-रूप एष राक्षसा1धमः । सो ऽयं मया भीतया अवधूत-प्रार्थनः स्फुरन्तीं मां निगृह्य अभ्यधावत् । अत्रै7वम् अवसितो ऽभूत् । अहं च दैवात् तवै7व जीवित ईशस्य हस्ते पतिता । भद्रं तव ' इति । श्रुत्वा च तया सह अवरुह्य नावम् अध्यारोहम् । मुक्ता च नौः प्रति-वात-प्रेरिता ताम् एव दाम-लिप्तां प्रत्युपा तिष्ठत् । avarƬhÃÓ च वयम् a-श्रमेण । ' तनयस्य च तनयायाश् च नाशाद् अन्-अन्या1पत्यस् तुङ्ग-धन्वा सुह्म-पतिर् निष्-कलः स्वयं स-कलत्र एव निष्-कलङ्क-गङ्गा-रोधस्य् अन्-अशनेनो7परन्तुं प्रतिष्ठते । सह तेन मर्तुम् इच्छत्य् अन्-अन्य-नाथो ऽनुरक्तः पौर-वृद्ध-लोकः । ' इत्य् अश्रु-मुखीनां प्रजानाम् आक्रन्दम् अशृणुम । अथ अहम् अस्मै राज्ञे यथा-वृत्तम् आख्याय तद्-अपत्य-द्वयं प्रत्यर्पितवान् । प्रीतेन तेन जामाता कृतो ऽस्मि दाम-लिप्ते3श्वरेण । तत्-पुत्रो मद्-अनुजीवी जातः । मद्-आज्ञप्तेन च अमुना प्राणवद् उज्झिता चन्द्र-सेना कोश-दासम् अभजत् । ततश् च सिम्ह-वर्म-साहाय्या1र्थम् अत्रा8गत्य भर्तुस् तव दर्शनो1त्सव-सुखम् अनुभवामि ' इति । श्रुत्वा ' चित्रे9यं दैव-गतिः । अवसरेषु पुष्कलः पुरुष-कारः । ' इत्य् अभिधाय भूयः स्मिता1भिषिक्त-दन्त-च्छदो मन्त्र-गुप्ते हर्षो1त्फुल्लं चक्षुः पातयामास देवो राज-वाहनः । स किल कर-कमलेन किञ्=चित्-सम्वृता3ननो ललित-वल्लभा-रभस-दत्त-दन्त-क्षत-व्यसन-विह्वला1धर-मणिर् निर्-ओष्ठ्य-वर्णम् आत्म-चरितम् आचचक्षे -- / इति श्री दण्डिनः कृतौ दश-कुमार-चरिते मित्र-गुप्त-चरितं नाम षष्ठ उच्छ्वासः ।