DANDIN: DASAKUMARACARITA
Ucchvasas 3, 5 & 6

Input by ...

Plain text version (no analysis of compounds, sandhis etc.)




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







/ daśakumāracaritam - tṛtīyocchvāsaḥ /

eṣo 'smi paryaṭann ekadā gato videheṣu |
mithilām apraviśyaiva bahiḥ kva=cin maṭhi kāyā
viśramitum etya kayā api vṛddhatāpasyā
dattapādyaḥ kṣaṇam alindabhūmāv avāsthiṣi |
tasyās tu maddarśanād eva kim apy ābaddhadhāram
aśru prāvartata |
' kim etad amba kathaya kāraṇam ' iti pṛṣṭā
sakaruṇam ācaṣṭa - 'jaivātṛka nanu śrūyate patir
asyā mithilāyāḥ prahāravarmā nāmāsīt |
tasya khalu magadharājo rājahamsaḥ paraṃ mitram
āsīt |
tayoś ca vallabhe balaśambalayor iva
vasumatīpriyamvade sakhyam apratimam adhattām |
atha prathamagarbhābhinanditāṃ tāṃ ca
priyasakhīṃ didṛkṣuḥ priyamvadā vasumatīṃ saha
bhartrā puṣpapuram agamat |
tasminn eva ca samaye mālavena magadharājasya mahaj
janyam ajani |
tatra leśato 'pi durlakṣāṃ gatim agaman
magadharājaḥ |
maithilendras tu mālavendraprayatnaprāṇitaḥ
svaviṣayaṃ prati nivṛtto jyeṣṭhasya
samhāravarmaṇaḥ sutair vikaṭavarmaprabhṛtibhir
vyāptaṃ rājyam ākarṇya svasrīyāt suhmapater
daṇḍāvayavam āditsur aṭavīpatham avagāhya
lubdhakaluptasarvasvo 'bhūt |
tatsutena ca kanīyasā hastavartinā sahaikākinī
vanacaraśaravarṣabhayapalāyitā vanam agāhiṣi |
tatra ca me śārdūlanakhāvalīḍhanipatitāyāḥ
pāṇibhraṣṭaḥ sa bālakaḥ kasya api
kapilāśavasya kroḍam abhyalīyata |
tacchavākarṣiṇaś ca vyāghrasya asūn iṣur
iṣvasanayantramuktaḥ kṣaṇād alikṣat |
bhilladārakaiḥ sa bālo 'pāhāri |
sā tv ahaṃ mohasuptā kena api
vṛṣṇipālenopanīya svaṃ kuṭīram āveśya
kṛpayopakrāntavraṇā svasthībhūya svabhartur anti
kam upatiṣṭhāsur asahāyatayā yāvad
vyākulībhavāmi tāvan mamaiva duhitā saha yūnā kena
api tam evoddeśam āgamat |
sā bhṛśaṃ ruroda |
ruditānte ca sā sārthaghāte svahastagatasya
rājaputrasya kirātabhartṛhastagamanam ātmanaś ca
kena api vanacareṇa vraṇaviropaṇam svasthāyāś ca
punas tenopayantuṃ cintitā yā
nikṛṣṭajātisamsargavaiklavyāt
pratyākhyānapāruṣyam tad akṣameṇa ca amunā
vivikte vipine svaśiraḥ kartanodyamam anena yūnā
yadṛcchayā dṛṣṭena tasya durātmano hananam
ātmanaś copayamanam ity akathayat |
sa tu pṛṣṭo maithilendrasyaiva ko 'pi sevakaḥ
kāraṇavilambī tanmārgānusārī jātaḥ |
saha tena bhartur antikam upasṛtya putravṛttā ntena
śrotram asya devyāḥ priyamvadāyāś ca
adahāva |

sa ca rājā diṣṭadoṣāj jyeṣṭhaputraiś ciraṃ
vigṛhya punar asahiṣṇutayā atimātraṃ ciraṃ
prayudhya baddhaḥ |
devī ca bandhanaṃ gamitā |
dagdhā punar aham asminn api vārddhake hatajīvitam
apārayantī hātuṃ pravrajyāṃ kila agrahīṣam |
duhitā tu mama hatajīvitākṛṣṭā
vikaṭavarmamahādevīṃ kalpasundarīṃ kila
aśiśriyat |
tau ced rājaputrau nirupadravāv eva avardhiṣyetām
iyatā kālena tavemāṃ vayoavasthām asprakṣyetām |
tayoś ca sator na dāyādā narendrasya
prasahyakāriṇo bhaveyuḥ ' iti pramanyur abhiruroda |
śrutvā ca tāpasīgiram aham api pravṛddhabāṣpo
nigūḍham abhyadhām -- 'yady evam amba samāśvasihi |
nanv asti kaś cin munis tvayā tadavasthayā
putrābhyupapādanārthaṃ yācitas tena sa labdho
vardhitaś ca |
vārteyam atimahatī |
kim anayā |
so 'ham asmi |
śakyaś ca mayā
asau vikaṭavarmā yathākathaṃcid upaśliṣya
vyāpādayitum |
anujāḥ punar atibahavaḥ tair api ghaṭante
paurajānapadāḥ |
māṃ tu na kaś=cid ihatya īdṛktayā jano jānāti |
pitarāv api tāvan māṃ na samvidāte kim utetare |
tad enam artham upāyena sādhayiṣyāmi ' ity agādiṣam |
sā tu vṛddhā saruditaṃ pariṣvajya muhuḥ śirasy
upāghrāya prasnutastanī sagadgadam agadat - 'vatsa
ciraṃ jīva |
bhadraṃ tava |
prasanno 'dya bhagavān vidhiḥ |
adyaiva prahāravarmaṇy adhi videhā jātāḥ yataḥ
pralambamānapīnabāhur bhavān apāram etac
chokasāgaram adyottārayituṃ sthitaḥ |
aho mahad bhāgadheyaṃ devyāḥ priyamvadāyāḥ ' iti
harṣanirbharā snānabhojanādinā mām upācarat |
aśiśriyaṃ ca asmin maṭhaikadeśe niśi
kaṭaśayyām |
acintayaṃ ca - 'vinopadhinā ayam artho na sādhyaḥ |
striyaś copadhīnām udbhavakṣetram |
ato 'ntaḥpuravṛttāntam asyā avagamya taddvāreṇa
kiñ=cij jālam ācareyam ' iti cintayaty eva mayi
mahārṇavonmagnamārtaṇḍaturaṅgamaśvāsarayāvadhūteva
vyāvartata triyāmā |
samugragarbhavāsajaḍīkṛta iva mandapratāpo
divasakaraḥ prādur āsīt |

utthāya avasāyitadinamukhaniyamavidhis tāṃ me
mātaram avādiṣam -- ' amba jālmasya vikaṭavarmaṇaḥ
kac=cid antaḥpuravṛttāntam abhijānāsi ' ity
anavasitavacanae eva mayi kā=cid aṅganā
pratyadṛśyata |
tāṃ ca avekṣya sā me dhātrī
harṣāśrukuṇṭhitakaṇṭham ācaṣṭa -- 'putri
puṣkarike paśya bhartṛdārakam |
ayam asāv akṛpayā mayā vane parityaktaḥ punar apy
evam āgataḥ ' iti |
sā tu harṣanirbharanipīḍitā ciraṃ prarudya bahu
vilapya śāntā punaḥ svamātrā
rājāntaḥpuravṛttāntākhyāne nyayujyata |
uktaṃ ca tayā -- 'kumāra kāmarūpeśvarasya
kalindavarmanāmnaḥ kanyā kalpasundarī kalāsu rūpe
ca apsaraso 'py atikrāntā patim abhibhūya vartate |
tadekavallabhaḥ sa tu bahvavarodho 'pi vikaṭavarmā
' iti |
tām avocam -- ' upasarpaināṃ matprayuktair
gandhamālyaiḥ |
upajanaya ca asamānadoṣanindādinā svabhartari
dveṣam |
anurūpabha rtṛgāminīnāṃ ca
vāsavadattādīnāṃ varṇanena grāhaya anuśayam |
avarodhāntareṣu ca rājño vilasitāni su=gūḍhāny
api prayatnena anviṣya prakāśayantī mānam asyā
vardhaya ' iti |
punar idam ambām avocam -- ' ittham eva tvayā apy
an=anyavyāpārayā nṛpāṅganā asāv upasthātavyā |
pratyahaṃ ca yad yat tatra vṛttaṃ tad asmi
tvayaiva bodhyaḥ |
maduktā punar iyam udarkasvāduno 'smatkarmaṇaḥ
prasādhanāya cchāyeva an=apāyinī kalpasundarīm
anuvartatām ' iti |
te ca tam arthaṃ tathaiva anvatiṣṭhatām |
keṣucid dineṣu gateṣv ācaṣṭa māṃ madambā --
'vatsa mādhavīva picumandāśleṣiṇī yathā asau
śocyam ātmānaṃ manyeta tathopapādya sthāpitā |
kiṃ bhūyaḥ kṛtyam ' iti |
punar aham abhilikhyātmanaḥ pratikṛtim ' iyam amuṣmai
neyā |
nītāṃ caināṃ nirvarṇya sā niyatam evaṃ vakṣyati
-- ' nanv asti kaś cid īdṛśākāraḥ pumān ' iti |
pratibrūhy enām -- ' yadi syāt tataḥ kim ' iti |
tasya yad uttaraṃ sā dāsyati tad aham asmi
pratibodhanīyaḥ ' iti |
sā ' tathā ' iti rājakulam upasaṅkramya pratinivṛttā
mām ekānte nyavedayat -- 'vatsa darśito 'sau
citrapaṭas tasyai mattakāśinyai |
citrīyamāṇā ca asau ' bhuvanam idaṃ
sanāthīkṛtaṃ yad deve 'pi kusumadhanvani
nedṛśī vapuḥśrīḥ samnidhatte |
citram etac citrataram |
na ca tam avaimi ya īdṛśam ihatyo nirmimīte |
kenedam ālikhitam ' ity ādṛtavatī vyāhṛtavatī ca |
mayā ca smerayodīritam -- ' devi sadṛśam
ājñāpayasi |
bhagavān makaraketur apy evaṃ sundara iti na śakyam
eva sambhāvayitum |
atha ca vistīrṇeyam arṇavanemiḥ |
kvacid īdṛ śam api rūpaṃ daivaśaktyā sambhavet |
atha tu yady evaṃrūpo
rūpānurūpaśilpaśīlavidyājñānakauśalo yuvā
mahākulīnaś ca kaś=cit samnihitaḥ syāt sa kiṃ
lapsyate ' iti |
tayoktam -- ' amba kiṃ bravīmi |
śarīraṃ dṛdayaṃ jīvitam iti sarvam idam alpam
anarhaṃ ca |
tato na kiñ=cil lapsyate |
na ced ayaṃ vipralambhas tasya amuṣya
darśanānubhavena yathedaṃ cakṣuś caritārthaṃ
bhavet tathā anugrahaḥ kāryaḥ ' iti |
bhūyo 'pi mayā dṛḍhatarīkartum upanyastam - ' asti
ko 'pi rājasūnur nigūḍhaṃ caran |
amuṣya vasantotsave saha sakhībhir
nagaropavanavihāriṇī ratir iva vigrahiṇī
yadṛcchayā darśanapathaṃ gatā asi |
gataś ca asau kāmaśaraikalakṣya tāṃ mām
anvavartiṣṭa |
mayā ca vām anyoanyānurūpair durlabhair
ākārādibhir guṇātiśayaiś ca preryamāṇayā
tadracitair eva kusumaśekharasraganulepanādibhiś
ciram upāsitā asi |
sādṛśyaṃ ca svam anena svayam eva abhilikhya
tvatsamādhigāḍhatvadarśanāya preṣi tam |
eṣa ced artho niścitas tasya amuṣya
atimānuṣaprāṇasattvaprajñāprakarṣasya na
kiñ=cid duṣkaraṃ nāma |
tam adyaiva darśayeyam |
saṅketo deyaḥ ' iti |
tayā tu kiñ=cid iva dhyātvā punar abhihitam - ' amba
tava naitad idānīṃ gopyatamam |
ataḥ kathayāmi |
mama tātasya rājñā prahāravarmaṇā saha mahatī
prītir āsīt |
mātuś ca me mānavatyāḥ priyavayasyā devī
priyamvadāsīt |
tābhyāṃ punar ajātāpatyābhyām eva kṛtaḥ samayo
abhūt -- ' āvayoḥ putravatyāḥ putrāya duhitṛmatyā
duhitā deyā ' iti |
tātas tu māṃ jātāṃ pranaṣṭāpatyā
priyamvadeti prārthayamānāya vikaṭavarmaṇe daivād
dattavān |
ayaṃ ca niṣṭhuraḥ pitṛdrohī na
atyupasannasaṃsthānaḥ kāmopacāreṣv
alabdhavaicakṣaṇyaḥ kalāsu kāvyanāṭakādiṣu
mandābhiniveśaḥ śauryonmādī durvikatthano
anṛtavādī ca asthānavarṣī |
na atirocate me eṣa bhartā viśeṣataś caiṣu
vāsareṣu |
yad ayam udyāne madantaraṅgabhūtāṃ puṣkarikām
apy upāntavartinīm anādṛtya mayi
baddhasāpatnyamatsarām anātmajñām
ātmanāṭakīyāṃ ramayantikā nāma
apatyanir=viśeṣaṃ matsamvardhitāyāś
campakalatāyāḥ svayam avacitābhiḥ su=manobhir alam
akārṣīt |
madupabhuktamukte citrakūṭagarbhavedikāgate
ratnatalpe tayā saha vyahārṣīt |
ayogyaś ca pumān avajñātuṃ ca pravṛttaḥ |
tat kim ity apekṣyate |
paralokabhayaṃ ca aihikena duḥkhena antaritam |
a=viṣahyaṃ hi yoṣitām an=aṅgaśaraniṣaṅgī
bhūtacetasām an=iṣṭajanasamvāsayantraṇāduḥkham |
ato 'munā puruṣeṇa mām adyodyānamādhavīgṛhe
samāgamaya |
tadvārtāśravaṇamātreṇaiva hi mama atimātraṃ
mano 'nuraktam |
asti ca ayam artharāśiḥ |
anena amuṣya pade pratiṣṭhāpya tam eva atyantam
upacarya jīviṣyāmi ' iti |
mayā api tad abhyupetya pratyāgatam |
ataḥ paraṃ bhartṛdārakaḥ pramāṇam ' iti |
tatas tasyā eva sakāśād antaḥpuraniveśam
antarvamśikapuruṣasthānāni pramadavanapradeśān
api vibhāgena avagamya
astagirikūṭapātakṣubhitaśoṇita iva
śoṇībhavati bhānubimbe
paścimāmbudhipayaḥpātanirvāpitapataṅgāṅgāradhūmasambhāra
iva bharitanabhasi tamasi vijṛmbhite paradāraparāmarśonmukhasya
mamācāryakam iva kartum utthite
guruparigrahaślāghini grahāgresare kṣapākare
kalpasundarīvadanapuṇḍarīkeṇeva
maddarśanātirāgaprathamopanatena smayamānena
candramaṇḍalena sandhukṣamāṇatejasi
bhuvanavijigīṣodyate deve kusumadhanvani
yathocitaṃ śayanīyam abhaje |
vyacītaraṃ ca - ' siddhaprāya eva ayam arthaḥ |
kiṃ tu parakalatralaṅghanād dharmapīḍā bhavet |
sā apy arthakāmayor dvayor upalambhe
śāstrakārair anumataiveti |
gurujanabandhamokṣopāyasandhinā mayā caiṣa
vyatikramaḥ kṛtas tad api pāpaṃ nirhṛtya kiyatyā
api dharmakalayā māṃ samagrayed iti |
api tv etad ākarṇya devo rājavāhanaḥ suhṛdo vā
kiṃ nu vakṣyanti ' iti cintāparādhīna eva nidrayā
parāmṛśye |
adṛśyata ca svapne hastivaktro bhagavān |
āha sma ca - ' saumya upahāravarman mā sma te
durvikalpo bhūt |
yatas tvam asi madamśaḥ |
śaṅkarajaṭābhāralālanocitā surasarid asau
varavarṇinī |
sā ca kadā=cin madviloḍanā=sahiṣṇur mām aśapat -
- ' ehi martyatvam ' iti |
aśapyata mayā ca - ' yatheha bahubhogyā tathā
prāpya api mānuṣyakam an=ekasādhāraṇī bhava ' iti |
abhyarthitaś ca anayā ' ekapūrvāṃ punas tvām
evopacarya yāvajjīvaṃ rameyam ' iti |
tad ayam artho bhavya eva bhavatā nir=āśaṅkyaḥ ' iti |
pratibudhya ca prītiyuktas tadahar api
priyāsaṅketavyatikarādismaraṇena aham anaiṣam |
anyedyur ananyathāvṛttir anaṅgo mayy
eveṣuvarṣam avarṣat |
aśuṣyac ca jyotiṣmataḥ prabhāmayaṃ saraḥ |
prāsarac ca timiramayaḥ kardamaḥ |
kārdamikanivasanaś ca dṛḍhataraparikaraḥ
khaḍgapāṇir upahṛtopaskaraḥ smaran mātṛdattāny
abhijñānāni rājamandiraparikhām udambhasam
upātiṣṭham |
athopa khātaṃ mātṛgṛhadvāre puṣkarikayā
prathamasamnidhāpitāṃ veṇuyaṣṭim ādāya tayā
śāyitayā ca parikhāṃ sthāpitayā ca prākārabhittim
alaṅghayam |
adhiruhya pakveṣṭakacitena
gopuroparitalādhirohiṇā sopānapathena bhuvam
avātaram |
avatīrṇaś ca vakulavīthīm atikramya
campakāvalivartmanā manāg ivopasṛtyottarāhi
karuṇaṃ cakravākamithunaravam aśṛṇavam |
punar udīcā pāṭalipathena
sparśalabhyaviśālasaudhakuḍyodareṇa śarakṣepam
iva gatvā punaḥ prācā
piṇḍībhāṇḍīrakhaṇḍamaṇḍitobhayapārśvena
saikatapathena kiñ=cid uttaram atikramya punar
avācīṃ cūtavīthīm agāhiṣi |
tataś ca gahanataram udaroparacitaratnavedikaṃ
mādhavīlatāmaṇḍapam
īṣadvivṛtasamudgakonmiṣitabhāsā dīpavartyā
nyarūpayam |
praviśya caikapā rśve
phullapuṣpanirantarakuraṇṭapotapaṅktibhittiparigataṃ garbhagṛham
avanipatitāruṇāśokalatāmayam
abhinavakusumakorakapulakalāñchitaṃ
pratyagrapravālapaṭalapāṭalaṃ kapāṭam udghāṭya
prāvikṣam |
tatra cāsīt svāstīrṇaṃ kusumaśayanam
suratopakaraṇavastugarbhāś ca
kamalinīpalāśasampuṭāḥ dantamayas tālavṛntaḥ
surabhisalilabharitaś ca bhṛṅgārakaḥ |
samupaviśya muhūrtaṃ viśrāntaḥ parimalam
atiśayavantam āghrāsiṣam |
aśrauṣaṃ ca mandamandaṃ padaśabdam |
śrutvaiva saṅketagṛhān nirgatya
raktāśokaskandhapārśvavyavahitāṅgayaṣṭiḥ
sthito 'smi |
sā ca subhrūr a=suṣīmakāmā śanair upetya tatra
mām adṛṣṭvā balavad avyathiṣṭa |
vyasṛjac ca mattarājahamsīva
kaṇṭharāgavalgugadgadāṃ giram -- ' vyaktam asmi
vipralabdhā |
na asty upāyaḥ prāṇitum |
ayi hṛdaya kim idam a=kāryaṃ kāryavad adhyasya
tada=sambhavena kim evam uttāmyasi |
bhagavan pañcabāṇakas tava aparādhaḥ kṛto mayā
yad evaṃ dahasi na ca bhasmīkaroṣi ' iti |
atha aham āvirbhūya vivṛtadīpabhājanaḥ ' bhāmini
nanu bahv aparāddhaṃ bhavatyā cittajanmano yad
amuṣya jīvitabhūtā ratir ākṛtyā kadarthitā
dhanuryaṣṭir bhrūlatābhyām bhramaramālāmayī
jyā nīlālakadyutibhiḥ astrāṇy
apāṅgavīkṣitavṛṣṭibhiḥ
mahārajanadhvajapaṭāmśukaṃ
dantacchadamayūkhajālaiḥ prathamasuhṛn
malayamārutaḥ parimalapaṭīyasā niḥśvāsapavanena
parabhṛtarutam atimañjulaiḥ pralāpaiḥ puṣpamayī
patākā bhujayaṣṭibhyām
digvijayārambhapūrṇakumbhamithunam
urojakumbhayugalena krīḍāsaro nābhimaṇḍalena
samnāhyarathaḥ śroṇimaṇḍalena
bhavaratnatoraṇasta mbhayugalam ūruyugalena
līlākarṇakisalayaṃ caraṇatalaprabhābhiḥ |
ataḥ sthānae eva tvāṃ dunoti mīnaketuḥ |
māṃ punar an=aparādham adhikam āyāsayatīty eṣa
eva tasya doṣaḥ |
tat prasīda sundari jīvaya māṃ jīvanauṣadhibhir
iva apāṅgair an=aṅgabhujaṅgadaṣṭam |
' ity āśliṣṭavān |
arīramaṃ ca an=aṅgarāgapeśalaviśālalocanām |
avasitārthāṃ cāraktavalitekṣaṇām
īṣatsvedarekhodbhedajarjaritakapolamūlām
an=argalakalapralāpinīm
aruṇadaśanakararuhārpaṇavyatikarām
atyarthapariślathāṅgīm ārtām iva lakṣayitvā
mānasīṃ śārīrīṃ ca dhāraṇāṃ śithilayann
ātmānam api tayā samānārtham āpādayam |
tatkṣaṇavimuktasaṅgatau ratāvasānikaṃ vidhim
anubhavantau ciraparicitāv iva atigūḍhaviśrambhau
kṣaṇam avātiṣṭhāvahi |
punar aham uṣṇam āyataṃ ca niḥśvasya
kiñ=ciddīnadṛṣṭiḥ sacakitaprasāritābhyāṃ
bhujābhyām enām an=atipīḍaṃ pariṣvajya na
ativiśadam acumbiṣam |
aśrumukhī tu sā ' yadi prayāsi nātha prayātam eṣa
me jīvitaṃ gaṇaya |
naya mām api |
na ced asau dāsajano niṣprayojanaḥ | ' ity añjalim
avatamsatām anaiṣīt |
avādiṣaṃ ca tām -- ' ayi mugdhe kaḥ sacetanaḥ
striyam abhikāmayamānāṃ na abhinandati |
yadi madanugrahaniścalas tava abhisandhir ācara
a=vicāraṃ madupadiṣṭam |
ādarśaya rahasi rājñe matsādṛśyagarbhaṃ
citrapaṭam |
ācakṣva ca - ' kim iyam ākṛ tiḥ puruṣasaundaryasya
pāram ārūḍhā na vā ' iti |
' bāḍham ārūḍhā ' iti nūnam asau vakṣyati |
brūhi bhūyaḥ -- ' yady evam asti kā api tāpasī
deśāntarabhramaṇalabdhaprāgalbhyā mama ca
mātṛbhūtā |
tayedam ālekhyarūpaṃ puraskṛtya aham uktā -- '
so 'sti tādṛśo mantro yena tvam upoṣitā parvaṇi
viviktāyāṃ bhūmau purohitair hutamukte saptārciṣi
naktam ekākinī śataṃ candanasamidhaḥ
karpūramuṣṭīḥ paṭṭavastrāṇi ca prabhūtāni
hutvā bhaviṣyasy evamākṛtiḥ |
atha cālayiṣyasi ghaṇṭām |
ghaṇṭāpuṭakvaṇitāhūtaś ca bhartā bhavatyai
sarvarahasyam ākhyāya nimīlitākṣo yadi tvām
āliṅget iyam ākṛ tir amum upasaṅkrāmet |
tvaṃ tu bhaviṣyasi yathā purākāraiva |
yadi bhavatyai bhavatpriyāya caivaṃ roceta na ca
asmin vidhau visamvādaḥ kāryaḥ ' iti |
vapuś ced idaṃ tava abhimataṃ saha
suhṛnmantribhir anujaiḥ paurajānapadaiś ca
saṃpradhārya teṣām apy anumate karmaṇy abhimukhena
stheyam ' iti |
sa niyatam abhyupaiṣyati |
punar asyām eva pramadavanavāṭīśṛṅgāṭikāyām
ātharvaṇikena vidhinā sañjñapitapaśunā abhihutya
mukte hiraṇyaretasi taddhūmaśamalena sampraviṣṭena
mayā asminn eva latāmaṇḍape sthātavyam |
tvaṃ punaḥ pragāḍhāyāṃ pradoṣavelāyām
ālapiṣyasi karṇe kṛtanarmasmitā vikaṭavarmāṇam --
' dhūrto 'si tvam a=kṛtajñaś ca |
madanugrahalabdhena api rūpeṇa
lokalocanotsavāyamānena matsapatnīr abhiramayiṣyasi |
na aham ātmavināśāya vetālotthāpanam ācareyam '
iti |
śrutvedaṃ tvadvacaḥ sa yad vadiṣyati tan mahyam
ekākiny upāgatya nivedayiṣyasi |
tataḥ param aham eva jñāsyāmi |
matpadacihnāni copavane puṣkarikayā pramārjaya ' iti |
sā ' tathā ' iti śāstropadeśam iva maduktam ādṛtya
a=tṛptasuratarāgaiva kathaṃ=katham apy agād
antaḥpuram |
aham api yathāpraveśaṃ nirgatya svam evāvāsam
ayāsiṣam |

atha sā mattakāśinī tathā tam artham anvatiṣṭhat |
atiṣṭhac ca tanmate sa durmatiḥ |
abhramac ca paurajānapadeṣv iyam adbhutāyamānā
vārtā -- ' rājā kila vikaṭavarmā devīmantrabalena
devayogyaṃ vapur āsādayiṣyati |
nūnam eṣa vipralambho na atikalyāṇaḥ |
kaiva kathā pramādasya |
svasminn eva antaḥpuropavane svāgramahiṣyaiva
sampādyaḥ kila ayam arthaḥ |
tathā hi bṛhaspatipratimabuddhibhir mantribhir apy
abhyūhya anumataḥ |
yady evaṃ bhāvi na anyad ataḥ param asti kiñ=cid
adbhutam |
a=cintyo hi maṇimantrauṣadhīnāṃ prabhāvaḥ |
' iti prasṛteṣu lokapravādeṣu prāpte parvadivase
pragāḍhāyāṃ prauḍhatamasi pradoṣavelāyām
antaḥpurodyānād udairayad
dhūrjaṭikaṇṭhadhūmro dhūmodgamaḥ |
kṣīrājyadadhitilagaurasarṣapavasāmāmsarudhira
āhutīnāṃ ca parimalaḥ pavanānusārī diśi diśi
prāvātsīt |
praśānte ca sahasā dhūmodgame tasminn aham aviśam |
niśāntodyānam āgamac ca gajagāminī |
āliṅgya ca māṃ sasmitaṃ samabhyadhatta -- ' dhūrta
siddhaṃ te samīhitam |
avasitaś ca paśur asau |
amuṣya pralobhanāya tvadādiṣṭayā diśā mayoktam
-- ' kitava na sādhayāmi te saundaryam |
evaṃ sundaro hi tvam apsarasām api spṛhaṇīyo
bhaviṣyasi kim uta mānuṣīṇām |
madhukara iva nisargacapalo yatra kva=cid āsajjati
bhavādṛśo nṛśamsaḥ ' iti |

tena tu me pādayor nipatya abhihitam -- ' rambhoru
sahasva matkṛtāni duścaritāni |
manasā api na cintayeyam itaḥ param itaranārīm |
tvarasva prastute karmaṇi ' iti |
tad aham īdṛśena vaivāhikena nepathyena tvām
abhisṛtavatī |
prāg api rāgāgnisākṣikam anaṅgena guruṇā
dattaiva tubhyam eṣā jāyā |
punar apīmaṃ jātavedasaṃ sākṣīkṛtya
svahṛdayena dattā ' iti prapadena caraṇapṛṣṭhe
niṣpīḍyotkṣiptapādapārṣṇir
itaretaravyatiṣaktakomalāṅgulidalena
bhujalatādvayena kandharāṃ mamāveṣṭya salīlam
ānanam ānamayya svayam
unnamitamukhakamalāvibhrāntaviśāladṛṣṭir
asakṛd abhyacumbat |

athainām ' ihaiva kuraṇṭakagulmagarbhe tiṣṭha
yāvad ahaṃ nirgatya sādhayeyaṃ sādhyaṃ samyak iti
visṛjya tām upasṛtya homānalapradeśam
aśokaśākhāvalambinīṃ ghaṇṭām acālayam |
akūjac ca sā taṃ janaṃ
kṛtāntadūtīvāhvayantī |
prāvartiṣi ca aham agurucandanapramukhāni hotum |
āyāsīc ca rājā yathoktam deśam |
śaṅkāpannam iva kiñcit savismayaṃ vicārya
tiṣṭhantam abravam - ' brūhi satyaṃ bhūyo 'pi me
bhagavantaṃ citrabhānum eva sākṣīkṛtya |
na ced anena rūpeṇa matsapatnīr abhiramayiṣyasi
tatas tvayīdaṃ rūpaṃ saṅkrāmayeyam ' iti |
sa tadaiva devy eveyam nopadhiḥ iti
sphuṭopajātasampratyayaḥ prāvartata śapathāya |
smitvā punar mayoktam - ' kiṃ vā śapathena |
kaiva hi mānuṣī māṃ paribhaviṣyati |
yady apsarobhiḥ saṅgacchase saṅgacchasva kāmam |
kathaya kāni te rahasyāni |
tatkathanānte hi tvatsvarūpabhraṃśaḥ ' iti |
so 'bravīt - ' asti baddho matpituḥ kanīyān bhrātā
prahāravarmā |
taṃ viṣānnena vyāpādya ajīrṇadoṣaṃ
khyāpayeyam iti mantribhiḥ saha adhyavasitam |
anujāya viśālavarmaṇe daṇḍacakraṃ
puṇḍradeśābhikramaṇāya ditsitam |
pauravṛddhaś ca pāñcālikaḥ paritrātaś ca
sārthavāhaḥ khanatināmno yavanād vajram ekaṃ
vasundharāmūlyaṃ laghīyasā argheṇa labhyam iti
mamaikānte amantrayetām |
gṛhapatiś ca mama antaraṅgabhūto
janapadamahattaraḥ śatahalir alīkavādaśīlam
avalepavantaṃ duṣṭagrāmaṇyam anantasīraṃ
janapadakopena ghātayeyam iti daṇḍadharān
uddhārakarmaṇi matprayogān niyoktum abhyupāgamat |
ittham idam aciraprastutaṃ rahasyam ity ākarṇya tam '
iyat tavāyuḥ |
upapadyasva svakarmocitāṃ gatim ' iti cchurikayā
dvidhā kṛtya kṛttamātraṃ tasminn eva
pravṛttasphītasarpiṣi hiraṇyaretasy ajuhavam |
abhūc ca asau bhasmasāt |
atha strīsvabhāvād īṣadvihvalāṃ
hṛdayavallabhāṃ samāśvāsya hastakisalaye
avalambya gatvā tadgṛham anujñayā asyāḥ sarvāṇy
antaḥpurāṇy āhūya sadya eva sevāṃ dattavān |
savismitavilāsinīsārthamadhye kañcid vihṛtya
kālaṃ visṛṣṭāvarodhamaṇḍalas tām eva
samhatorūm ūrūpapīḍaṃ bhujopapīḍaṃ
copagūhya talpe 'bhiramayann alpām iva tāṃ niśām
atyanaiṣam |
alabhe ca tanmukhāt tadrājakulasya śīlam |
uṣasi snātvā kṛtamaṅgalo mantribhiḥ saha samagacche |
tāmś ca abravam -- ' āryāḥ rūpeṇaiva saha
parivṛtto mama svabhāvaḥ |
ya eṣa viṣānnena hantuṃ cintitaḥ pitā me sa
muktvā svam etad rājyaṃ bhūya eva grāhayitavyaḥ |
pitṛvad amuṣmin vayaṃ śuśrūṣayaiva vartāmahe |
na hy asti pitṛvadhāt paraṃ pātakam ' iti |
bhrātaraṃ ca viśālavarmāṇam āhūyoktavān -- '
vatsa na subhikṣāḥ sāmprataṃ puṇḍrāḥ |
te duḥkhamohopahatās tyaktātmāno rāṣṭraṃ
naḥ samṛddham abhidraveyuḥ |
ato muṣṭivadhaḥ sasyavadho vā yadotpadyate tadā
abhiyāsyasi |
na adya yātrā yuktā ' iti |
nagaravṛddhāv apy alāpiṣam -- ' alpīyasā mūlyena
mahārhaṃ vajravastu mā astu me labhyaṃ
dharmarakṣāyai tadanuguṇenaiva mūlyena adaḥ
krīyatām ' iti |
śatahaliṃ ca rāṣṭramukhyam āhūya ākhyātavān --
' yo 'sāv anantasīraḥ prahāravarmaṇaḥ pakṣa iti
nināśayiṣitaḥ so 'pi pitari me prakṛtisthe kim iti
nāśyeta tat tvayā api tasmin samrambho na kāryaḥ '
iti |
tae ime sarvam ābhijñānikam upalabhya ' sa eva ayam
iti niścinvānā vismayamānāś ca tāṃ mahādevīṃ
ca praśamsanto mantrabalāni codghoṣayanto bandhanāt
pitarau niṣkrāmayya svaṃ rājyaṃ pratya pādayan |
ahaṃ ca tayā me dhātryā sarvam idaṃ mama ceṣṭitaṃ
rahasi pitror avagamayya
praharṣakāṣṭhādhirūḍhayos tayoḥ pādamūlam
abhaje |
abhajye ca yauvarājyalakṣmyā tadanujñātayā |
prasādhitātmā devapādavirahaduḥkhadurbhagān
bhogān nirviśan bhūyo 'sya pitṛsakhasya
simhavarmaṇo lekhyāc caṇḍavarmaṇaś
campābhiyogam avagamya ' śatruvadho mitrarakṣā
cobhayam api karaṇīyam eva ' ity alaghunā
laghusamutthānena sainyacakreṇa abhyasaram |
abhūvaṃ ca bhūmis
tvatpādalakṣmīsākṣātkriyāmahotsavānandarāśeḥ ' iti |
śrutvaitad devo rājavāhanaḥ sasmitam avādīt -- '
paśyata pāratalpikam upadhiyuktam api
gurujanabandhavyasanamuktihetutayā
duṣṭāmitrapramāpaṇābhyupāyatayā
rājyopalabdhimūlatayā ca puṣkalāv arthadharmāv
apy arīradhat |
kiṃ hi buddhimatprayuktaṃ na abhyupaiti śobhām '
iti |
arthapālamukhe nidhāya snigdhadīrghāṃ dṛṣṭim '
ācaṣṭāṃ bhavān ātmīyacaritam ' ity ādideśa |
so 'pi baddhāñjalir abhidadhe --

/ iti śrīdaṇḍinaḥ kṛtau daśakumāracaritae
upahāravarma caritaṃ nāma tṛtīya ucchvāsaḥ /

/ pañcama ucchvāsaḥ /

so 'pi praṇamya vijñāpayāmāsa - ' deva devasya
anveṣaṇāya dikṣu bhramann abhraṃkaṣasya api
vindhyapārśvarūḍhasya vanaspater adhaḥ pariṇatapataṅgabālapallavāvatamsite
paścimadigaṅganāmukhe palvalāmbhasy
upaspṛśyopāsya sandhyāṃ tamaḥsamīkṛteṣu
nimnonnateṣu gantum akṣamaḥ kṣamātale kisalayair
uparacayya śayyāṃ śiśayiṣamāṇaḥ śirasi kurvann
añjalim ' yā asmin vanaspatau vasati devatā saiva me
śaraṇam astu śarārucakracārabhīṣaṇāyāṃ
śarvagalaśyāmaśārvarāndhakārapūrādhmātagabhīragahvarāyām
asyāṃ mahāṭavyām ekakasya me
prasuptasya ' ity upadhāya vāmabhujam aśayiṣi |
tataḥ kṣaṇād eva avanidurlabhena sparśena asu
khāyiṣata kim āpa gātrāṇi āhlādayiṣatendriyāṇi
abhyamanāyiṣṭa ca antarātmā viśeṣataś ca
hṛṣitās tanūruhāḥ paryasphuran me dakṣiṇabhujaḥ |
' kathaṃ nv idam ' iti mandamandam unmiṣann upary
acchacandrātapacchedakalpaṃ śuklāmśukavitānam
aikṣiṣi |
vāmato valitadṛṣṭiḥ samayā saudhabhittiṃ
citrāstaraṇaśāyinam ativiśrabdhaprasuptam
aṅganājanam alakṣayam |
dakṣiṇato dattacakṣur āgalitastanāmśukām
amṛtaphenapaṭalapāṇḍuraśayanaśāyinīm
ādivarāhadamṣṭrāmśujālalagnām
amsasrastadugdhasāgaradukūlottarīyāṃ
bhayasādhvasamūrchitām iva dharaṇīm
aruṇādharakiraṇabālakisalayalāsyahetubhir
ānanāravindaparimalodvāhibhir
niḥśvāsamātariśvabhir
īśvarekṣaṇadahanadagdhaṃ sphuliṅgaśeṣam
anaṅgam iva sandhukṣayantīm antaḥsuptaṣaṭpadam
ambujam iva jātanidraṃ sarasam
āmīlitalocanendīvaram ānanaṃ dadhānām
airāvatamadāvalepalūnāpaviddhām iva
nandanavanakalpavṛkṣaratnavallarīm kām api
taruṇīm ālokayam |
atarkayaṃ ca - ' kva gatā sā mahāṭavī kuta idam
ūrdhvāṇḍakapālasaṃ puṭodarollekhi
śaktidhvajaśikharaśūlotsedhaṃ saudham āgatam kva
ca tadaraṇyasthalīsamāstīrṇaṃ pallavaśayanam
kutastyaṃ cedam indugabhastisambhārabhāsuraṃ
hamsatūladukūlaśayanam |
eṣa ca ko nu
śītaraśmikiraṇarajjudolāparibhraṣṭamūrchita
iva apsarogaṇaḥ svairasuptaḥ sundarījanaḥ kā
ceyaṃ devīva aravindahastā
śāradaśaśāṅkamaṇḍalāmaladukūlottaracchadam
adhiśete śayanatalam |
na tāvad eṣā devayoṣā yato mandamandam
indukiraṇaiḥ samvāhyamānā kamalinīva saṅkucati |
bhagnavṛntacyutarasabinduśabalitaṃ
pākapāṇḍucūtaphalam ivodbhinnasvedarekham
ālakṣyate gaṇḍasthalam |
abhinavayauvanavidāhanirbharoṣmaṇi kucataṭe
vaivarṇyam upaiti varṇakam |
vāsasī ca paribhogānurūpaṃ dhūsarimāṇam
ādarśayataḥ |
tad eṣā mānuṣy- eva |
diṣṭyā ca anucchiṣṭayauvanā yataḥ saukumāryam
āgatāḥ samhatā iva avayavāḥ prasnigdhatamā api
pāṇḍutānuviddheva dehacchaviḥ dantapīḍānabhijñatayā
na ativiśadarāgo mukhe vidrumadyutir adharamaṇiḥ
anatyāpūrṇam āraktamūlaṃ campakakuḍmaladalam iva kaṭhoraṃ
kapolatalam anaṅgabāṇapātamuktāśaṅkaṃ ca
viśrabdhamadhuraṃ supyate na caitadvakṣaḥsthalaṃ
nirdayavimardavistāritamukhastanayugalam asti ca
anati krāntaśiṣṭamaryādacetaso mama asyām
āsaktiḥ |
āsaktyanurūpaṃ punar āśliṣṭā yadi spaṣṭam
ārtaraveṇaiva saha nidrāṃ mokṣyati |
atha ahaṃ na śakṣyāmi ca anupaśliṣya śayitum |
ato yad bhāvi tad bhavatu |
bhāgyam atra parīkṣiṣye |
' iti spṛṣṭāspṛṣṭam eva kim apy
āviddharāgasādhvasaṃ lakṣyasuptaḥ sthito 'smi |
sā api kim apy utkampinā romodbhedavatā
vāmapārśvena sukhāyamānena
mandamandajṛmbhitakārambhamantharāṅgī
tvaṅgadagrapakṣmaṇoś cakṣuṣor
alasatāntatārakeṇa
anatipakvanidrākaṣāyitāpāṅgaparabhāgeṇa
yugaleneṣad unmilantī
trāsavismayaharṣarāgaśaṅkāvilāsavibhramavyavahitāni
vrīḍāntarāṇi kāni kāny api kāmena
adbhutānubhāvena avasthāntarāṇi kāryamāṇā
parijanaprabodhanodyatā giraṃ
kāmāvegaparavaśaṃ hṛdayam aṅgāni ca
sādhvasāyāsasambadhyamānasvedapulakāni kathaṃ
katham api nigṛhya saspṛheṇa
madhurakūṇitatribhāgeṇa mandamandapracāritena
cakṣuṣā madaṅgāni nirvarṇya
dūrotsarpitapūrvakāyā api tasminn eva śayane
sacakitam aśayiṣṭa |
ajaniṣṭa me rāgāviṣṭacetaso 'pi kim api nidrā |
punar ananukūlasparśaduḥkhāyattagātraḥ
prābudhye |
prabuddhasya ca me saiva mahāṭavī tad eva
tarutalaṃ sa eva patrāstaro 'bhūt |
vibhāvarī ca vyabhāsīt |
abhūc ca me manasi
- ' kim ayaṃ svapnaḥ kiṃ vipralambho vā kim iyam
āsurī daivī vā kā api māyā |
yad bhāvi tad bhavatu |
na aham idaṃ tatvato na avabudhya mokṣyāmi
bhūmiśayyām |
yāvadāyur atratyāyai devatāyai pratiśayito bhavāmi
' iti niścitamatir atiṣṭham |

athāvirbhūya kā api
ravikarābhitaptakuvalayadāmatāntāṅgayaṣṭiḥ
kliṣṭanivasanottarīyā niralaktakarūkṣapāṭalena
niḥśvāsoṣmajarjaritatviṣā dantacchadena
vamantīva virahānalam
anavaratasaliladhārāvisarjanād rudhirāvaśeṣam
iva lohitataraṃ dvitayam akṣṇor udvahantī
kulacāritrabandhanapāśavibhrameṇaikaveṇībhūtena
keśapāśena nīlāmśukacīracūḍikāparivṛtā
pativratāpatākeva sañcarantī kṣāmakṣāmā api
devatānubhāvād anatikṣīṇavarṇāvakāśā
sīmantinī praṇipatantaṃ māṃ praharṣotkampitena
bhujalatādvayenotthāpya putravat pariṣvajya śirasy
upāghrāya vātsalyam iva stanayugalena stanyacchalāt
prakṣarantī śiśireṇa aśruṇā niruddhakaṇṭhī
snehagadgadaṃ vyāhārṣīt -- ' vatsa yadi vaḥ
kathitavatī magadharājamahiṣī vasumatī mama haste
bālam arthapālaṃ nidhāya kathāṃ ca kāñcid
ātmabhartṛputrasakhījanānubaddhāṃ
rājarājapravartitāṃ kṛtvā antardhānam agād
ātmajā maṇibhadrasyeti sā aham asmi vo jananī |
pitur vo dharmapālasūnoḥ sumitrānujasya
kāmapālasya pādamūlān
niṣkāraṇakopakaluṣitāśayā proṣya
anuśayavidhurā svapne kena api rakṣorūpeṇopetya
śaptā asmi -- ' caṇḍikāyāṃ tvayi varṣamātraṃ
vasāmi pravāsaduḥkhāya ' iti bruvataiva aham
āviṣṭā prābudhye |
gataṃ ca tad varṣaṃ varṣasahasradīrgham |
atītāyāṃ tu yāminyāṃ devadevasya tryambakasya
śrāvastyām utsavasamājam anubhūya bandhujanaṃ ca
sthānasthānebhyaḥ samnipatitam abhisamīkṣya
muktaśāpā patyuḥ pārśvam abhisarāmīti
prasthitāyām eva mayi tvam atra abhyupetya ' prapanno
asmi śaraṇam ihatyāṃ devatām ' iti prasuptoasi |
evaṃ śāpaduḥkhāviṣṭayā tu mayā tadā na
tatvataḥ paricchinno bhavān |
api tu śaraṇāgatam aviralapramādāyām asyāṃ
mahāṭavyām ayuktaṃ parityajya gantum iti mayā tvam
api svapann eva asi nītaḥ |
pratyāsanne ca tasmin devagṛhe punar acintayam -- '
katham iha taruṇena anena saha samājaṃ gamiṣyāmi '
iti |
atha rājñaḥ śrāvastīśvarasya yathārthanāmno
dharmavardhanasya kanyāṃ navamālikāṃ
gharmakālasubhage kanyāpuravimānaharmyatale
viśālakomalaṃ śayyātalam adhiśayānāṃ
yadṛcchayopalabhya ' diṣṭyeyaṃ suptā
parijanaś ca gāḍhanidraḥ |
śetām ayam atra muhūrtamātraṃ brāhmaṇakumāro
yāvat kṛtakṛtyā nivarteya ' iti tvāṃ tatra
śāyayitvā tam uddeśam agamam |
dṛṣṭvā cotsavaśriyam nirviśya ca
svajanadarśanasukham abhivādya ca tribhuvaneśvaram
ātmālīkapratyākalanopārūḍhasādhvasaṃ ca
namaskṛtya bhaktipraṇatahṛdayā bhagavatīm ambikāṃ
tayā giriduhitrā devyā sasmitam ' ayi bhadre mā
bhaiṣīḥ |
bhavedānīṃ bhartṛpārśvagāminī |
gatas te śāpaḥ ity anugṛhītā sadya eva
pratyāpannamahimā pratinivṛtya dṛṣṭvaiva tvāṃ
yathāvad abhyajānām - ' kathaṃ matsuta eva ayaṃ
vatsasya arthapālasya prāṇabhūtaḥ sakhā pramatir
iti |
pāpayā mayā asminn ajñānād audāsīnyam ācaritam
api ca ayam asyām āsaktabhāvaḥ |
kanyā cainaṃ kāmayate yuvānam |
ubhau cemau lakṣyasuptau trapayā sādhvasena vā
anyoanyam ātmānaṃ na vivṛṇvāte |
gantavyaṃ ca mayā |
kāmāghrātayā apy anayā kanyayā
rahasyarakṣaṇāya na samābhāṣitaḥ sakhījanaḥ
parijano vā |
nayāmi tāvat kumāram |
punar apīmam arthaṃ labdhalakṣo yathopapannair
upāyaiḥ sādhayiṣyati ' iti matprabhāvaprasvāpitaṃ
bhavantam etad eva patraśayanam pratyanaiṣam |
evam idaṃ vṛttam |
eṣā ca ahaṃ pitus te pādamūlaṃ pratyupasarpeyam
' iti prāñjaliṃ māṃ bhūyo bhūyaḥ pariṣvajya
śirasy upāghrāya kapolayoś cumbitvā snehavihvalā
gatāsīt |

ahaṃ ca pañcabāṇavaśyaḥ śrāvastīm abhyavartiṣi |
mārge ca mahati nigame naigamānāṃ
tāmracūḍayuddhakolāhalo mahān āsīt |
ahaṃ ca tatra samnihitaḥ kiñcid asmeṣi |
samnidhiniṣaṇṇas tu me vṛddhaviṭaḥ ko 'pi
brāhmaṇaḥ śanaiḥ smitahetum apṛcchat |
abravaṃ ca - ' katham iva nārikelajāteḥ
prācyavāṭakukkuṭasya pratīcyavāṭaḥ puruṣair
asamīkṣya balākājātis tāmracūḍo
balapramāṇādhikasyaiva prativisṛṣṭaḥ iti |
so 'pi tajjñaḥ ' kim ajñair ebhir vyutpāditaiḥ |
tūṣṇīm āssva ' ity upahastikāyās tāmbūlaṃ
karpūrasahitam uddhṛtya mahyaṃ datvā citrāḥ kathāḥ
kathayan kṣaṇam atiṣṭhat |
prāyudhyata ca atisamrabdham
anuprahārapravṛttasvapakṣamuktakaṇṭhīravaravaṃ
vihaṅgamadvayam |
jitaś ca asau pratīcyavāṭakukkuṭaḥ |
so 'pi viṭabrāhmaṇaḥ
svavāṭakukkuṭavijayahṛṣṭo mayi vayoviruddhaṃ
sakhyam upetya tadahaḥ svagṛhae eva snānabhojanādi
kārayitvottaredyuḥ śrāvastīṃ prati yāntaṃ mām
anugamya ' smartavyo 'si saty arthe iti mitravad
visṛjya pratyayāsīt |

ahaṃ ca gatvā śrāvastīm adhvaśrānto bāhyodyāne
latāmaṇḍape śayito 'smi |
hamsakaravaprabodhitaś cotthāya kām api
kvaṇitanūpuramukharābhyāṃ caraṇābhyāṃ
madantikam upasarantīṃ yuvatīm adrākṣam |
sā tv āgatya svahastavartini citrapaṭe likhitaṃ
matsadṛśaṃ kim api puṃrūpaṃ māṃ ca paryāyeṇa
nirvarṇayantī savismayaṃ savitarkaṃ saharṣaṃ ca
kṣaṇam avātiṣṭhata |
mayā api tatra citrapaṭe matsādṛśyaṃ paśyatā
taddṛṣṭiceṣṭitam anākasmikaṃ manyamānena ' nanu
sarvasādhāraṇo 'yaṃ ramaṇīyaḥ
puṇyārāmabhūmibhāgaḥ |
kim iti cirasthitikleśoanubhūyate |
nanūpaveṣṭavyam ' ity abhihitā sā sasmitam '
anugṛhītā asmi ' iti nyaṣīdat |
saṅkathā ca deśavārtānubaddhā kācanāvayor
abhūt |
kathāsamśritā ca sā ' deśātithir asi |
dṛśyante ca te 'dhvaśrāntānīva gātrāṇi |
yadi na doṣo madgṛhe 'dya viśramitum anugrahaḥ
kriyatām ' ity aśamsat |
ahaṃ ca ' ayi mugdhe naiṣa doṣo guṇa eva ' iti
tadanumārgagāmī tadgṛhagato rājārheṇa
snānabhojanādinopacaritaḥ sukhaṃ niṣaṇṇo
rahasi paryapṛcchye -- ' mahābhāga digantarāṇi
bhramatā kaccid asti kiñcid adbhutaṃ
bhavatopalabdham ' iti |
mama abhavan manasi -- ' mahad idam āśāspadam |
eṣā khalu nikhilaparijanasambādhasamlakṣitāyāḥ
sakhī rājadārikāyāḥ citrapaṭe ca asminn api
tadupariviracitasitavitānaṃ harmyatalam tadgataṃ
ca prakāmavistīrṇaṃ śaradabhrapaṭalapāṇḍuraṃ
śayanam tadadhiśāyinī ca nidrālīḍhalocanā
mamaiveyaṃ pratikṛtiḥ |
ato nūnam anaṅgena sā api rājakanyā tāvatīṃ
bhūmim āropitā yasyām
asahyamadanajvaravyathitonmāditā satī
sakhīnirbandhapṛṣṭavikriyānimittā
cāturyeṇaitadrūpanirmāṇenaiva samartham uttaraṃ
dattavatī |
rūpasamvādāc ca samśayānayā anayā pṛṣṭo
bhindyām asyāḥ samśayaṃ yathānubhavakathanena '
iti jātaniścayo 'bravam -- ' bhadre dehi citrapaṭam '
iti |
sā tv arpitavatī maddhaste |
punas tam ādāya tām api vyājasuptām
ullasanmadanarāgavihvalāṃ vallabhām ekatraiva
abhilikhya ' kācid evaṃbhūtā yuvatir īdṛśasya
pumsaḥ pārśvaśāyiny- araṇyānīprasuptena
mayopalabdhā |
kilaiṣa svapnaḥ ' ity ālapaṃ ca |
hṛṣṭayā tu tayā vistarataḥ pṛṣṭaḥ sarvam eva
vṛttāntam akathayam |
asau ca sakhyā mannimittāny avasthāntarāṇy
avarṇayat |
tad ākarṇya ca ' yadi tava sakhyā
madanugrahonmukhaṃ mānasam gamaya kānicid ahāni |
kam api kanyāpure nirāśaṅkanivāsakaraṇam upāyam
āracayyāgamiṣyāmi ' iti kathañcid enām
abhyupagamayya gatvā tad eva kharvaṭaṃ vṛddhaviṭena
samagaṃsi |

so 'pi sasambhramaṃ viśramayya tathaiva
snānabhojanādi kārayitvā rahasy apṛcchat -- ' ārya
kasya hetor acireṇaiva pratyāgato 'si | '
pratyavādiṣam enam - ' sthānae eva aham āryeṇa
asmi pṛṣṭaḥ |
śrūyatām |
asti hi śrāvastī nāma nagarī |
tasyāḥ patir apara iva dharmaputro dharmavardhano
nāma rājā |
tasya duhitā pratyādeśa iva śriyaḥ prāṇā iva
kusumadhanvanaḥ saukumāryaviḍambitanavamālikā
vanamālikā nāma kanyā |
sā mayā samāpattidṛṣṭā kāmanārācapaṅktim iva
kaṭākṣamālāṃ mama marmaṇi vyakirat |
tacchalyoddharaṇakṣamaś ca dhanvantarisadṛśas
tvad ṛte netaro 'sti vaidya iti pratyāgato 'smi |
tat prasīda kañcid upāyam ācaritum |
ayam ahaṃ parivartitastrīveṣas te kanyā nāma
bhaveyam |
anugataś ca mayā tvam upagamya dharmāsanagataṃ
dharmavardhanaṃ vakṣyasi -- ' mameyam ekaiva duhitā |
jātamātrāyāṃ tv asyāṃ janany asyāḥ saṃsthitā |
mātā ca pitā ca bhūtvā aham eva vyavardhayam |
etadartham eva vidyāmayaṃ śulkam arjituṃ gato
abhūd avantinagarīm ujjayinīm asmadvaivāhyakulajaḥ
ko 'pi vipradārakaḥ |
tasmai ceyam anumatā dātum itarasmai na yogyā |
taruṇī bhūtā ceyam |
sa ca vilambitaḥ |
tena tam ānīya pāṇim asyā grāhayitvā tasmin
nyastabhāraḥ samnyasiṣye |
durabhirakṣatayā tu duhit-rṇāṃ muktaśaiśavānāṃ
viśeṣataś ca amātṛkāṇām iha devaṃ
mātṛpitṛsthānīyaṃ prajānām āpannaśaraṇam
āgato 'smi |
yadi vṛddhaṃ brāhmaṇam adhītinam agatim atithiṃ ca
mām anugrāhyapakṣe gaṇayaty ādirājacaritadhuryo
devaḥ saiṣā bhavadbhujacchāyām
akhaṇḍitacāritrā tāvad adhyāstāṃ yāvad asyāḥ
pāṇigrāhakam ānayeyam ' iti |
sa evam ukto niyatam abhimanāyamānaḥ
svaduhitṛsamnidhau māṃ vāsayiṣyati |
gatas tu bhavān āgāmini māsi phālgune
phalgunīṣūttarāsu bhāvini rājāntaḥpurajanasya
tīrthayātrotsave tīrthasnānāt prācyāṃ diśi
gorutāntaram atikramya vānīravalayamadhyavartini
kārttikeyagṛhe karatalagatena śuklāmbarayugalena
sthāsyasi |
sa khalv aham anabhiśaṅka evaitāvantaṃ kālaṃ
saha abhivihṛtya rājakanyayā bhūyas tasminn utsave
gaṅgāmbhasi viharan vihāravyākule kanyakāsamāje
magnopasṛtas tvadabhyāsae evonmaṅkṣyāmi |
punas tvadupahṛte vāsasī paridhāya
apanītadārikāveṣo jāmātā nāma bhūtvā tvām eva
anugaccheyam |
nṛpātmajā tu mām itastato 'nviṣya
anāsādayantī ' tayā vinā na bhokṣye ' iti rudaty
eva avarodhane sthāsyati |
tanmūle ca mahati kolāhale krandatsu parijaneṣu rudatsu
sakhījaneṣu śocatsu paurajaneṣu
kiṅkartavyatāmūḍhe sāmātye pārthive tvam
āsthānīm etya māṃ sthāpayitvā vakṣyasi - ' deva sa
eṣa me jāmātā tava arhati śrībhujārādhanam |
adhītī caturṣv āmnāyeṣu gṛhītī ṣaṭsv aṅgeṣu
ānvīkṣikīvicakṣaṇaḥ
catuḥṣaṣṭikalāgamaprayogacaturaḥ viśeṣeṇa
gajarathaturaṅgatantravit iṣvasanāstrakarmaṇi
gadāyuddhe ca nirupamaḥ purāṇetihāsakuśalaḥ
kartā kāvyanāṭakākhyāyikānām vettā
sopaniṣado 'rthaśāstrasya nirmatsaro guṇeṣu
viśrambhī suhṛtsu śakyaḥ samvibhāgaśīlaḥ
śrutadharo gatasmayaś ca |
na asya doṣam aṇīyāṃsam apy upalabhe |
na ca guṇeṣv avidyamānam |
tan mādṛśasya brāhmaṇamātrasya na labhya eṣa
sambandhī |
duhitaram asmai samarpya vārddhakocitam antyam
āśramaṃ saṅkrameyam yadi devaḥ sādhu manyate ' iti |
sa idam ākarṇya vaivarṇyākrāntavaktraḥ param
upeto vailakṣyam ārapsyate 'nunetum
anityatādisaṅkīrtanena atrabhavantaṃ
mantribhiḥ saha |
tvaṃ tu teṣām adattaśrotro muktakaṇṭhaṃ
ruditvā cirasya bāṣpakuṇṭhakaṇṭhaḥ kāṣṭhāny
āhṛtya agniṃ sandhukṣya rājamandiradvāre
citādhirohaṇāyopakramiṣyase |
sa tāvad eva tvatpādayor nipatya sāmātyo
narapatir anūnair arthais tvām upacchandya
duhitaraṃ mahyaṃ datvā madyogyatāsamārādhitaḥ
samastam eva rājyabhāraṃ mayi samarpayiṣyati |
so 'yam abhyupāyo 'nuṣṭheyaḥ yadi tubhyaṃ rocate '
iti |
so 'pi paṭuviṭānām agraṇīr
asakṛdabhyastakapaṭaprapañcaḥ pāñcālaśarmā
yathoktam abhyadhikaṃ ca nipuṇam upakrāntavān |
āsīc ca mama samīhitānām ahīnakālasiddhiḥ |
anvabhavaṃ ca madhukara iva navamālikām
ārdrasumanasam |
asya rājñaḥ simhavarmaṇaḥ sāhāyyadānaṃ
suhṛtsaṅketabhūmigamanam ity ubhayam apekṣya
sarvabalasandohena campām imām upagato daivād
devadarśanasukham anubhavāmi ' iti |
śrutvaitatpramaticaritaṃ
smitamukulitamukhanalinaḥ ' vilāsaprāyam ūrjitam
mṛduprāyaṃ ceṣṭitam iṣṭa eṣa mārgaḥ
prajñāvatām |
athedānīm atra bhavān praviśatu iti mitraguptam
aikṣata kṣitīśaputraḥ |


/ iti śrī daṇḍinaḥ kṛtau daśakumāracarite
pramaticaritaṃ nāma pañcama ucchvāsaḥ |
/

/ ṣaṣṭha ucchvāsaḥ /

so 'py ācacakṣe -- ' deva so 'ham api
suhṛtsādhāraṇabhramaṇakāraṇaḥ suhmeṣu
dāmaliptāhvayasya nagarasya bāhyodyāne mahāntam
utsavasamājam ālokayam |
tatra kvacid atimuktalatāmaṇḍape kam=api
vīṇāvādenātmānaṃ vinodayantam utkaṇṭhitaṃ
yuvānam adrākṣam |
aprā kṣaṃ ca -- ' bhadra ko nāma ayam utsavaḥ kim
arthaṃ vā samārabdhaḥ kena vā nimittenotsavam
anādṛtyaikānte bhavān utkaṇṭhita iva
parivādinīdvitīyas tiṣṭhati ' iti |
so 'bhyadhatta - ' saumya suhmapatis tuṅgadhanvā
nāma anapatyaḥ prārthitavān amuṣminn āyatane
vismṛtavindhyavāsarāgaṃ vasantyā
vindhyavāsinyāḥ pādamūlād apatyadvayam |
anayā ca kila asmai pratiśayitāya svapne samādiṣṭam
-- ' samutpatsyate tavaikaḥ putraḥ janiṣyate caikā
duhitā |
sa tu tasyāḥ pāṇigrāhakam anujīviṣyati |
sā tu saptamād varṣād ārabhyāpariṇayanāt
pratimāsaṃ kṛttikāsu kandukanṛtyena
guṇavadbhartṛlābhāya māṃ samārādhayatu |
yaṃ ca abhilaṣet sā amuṣmai deyā |
sa cotsavaḥ kandukotsavanāmā astu ' iti |
tato 'lpīyasā kālena rājñaḥ priyamahiṣī medinī
nāmaikaṃ putram asūta |
samutpannā caikā duhitā |
sā adya kanyā kandukāvatī nāma somāpīḍāṃ
devīṃ kandukavihāreṇārādhayitum āgamiṣyati |
tasyās tu sakhī candrasenā nāma dhātreyikā mama
priyāsīt |
sā caiṣu divaseṣu rājaputreṇa bhīmadhanvanā
balavad anuruddhā |
tad aham utkaṇṭhito
manmathaśaraśalyaduḥkhodvignacetāḥ kalena
vīṇāraveṇātmānaṃ kiñ=cid āśvāsayan viviktam
adhyāse iti |
asminn eva kṣaṇe kim api nūpurakvaṇitam upātiṣṭhat |
āgatā ca kācid aṅganā |
dṛṣṭvaiva sa enām utphulladṛṣṭir
utthāyopagūhya gāḍham upagūḍhakaṇṭhaś ca tayā
tatraivopāviśat |
aśamsac ca -- ' saiṣā me prāṇasamā yadviraho
dahana iva dahati mām |
idaṃ ca me jīvitam apaharatā rājaputreṇa
mṛtyuneva niruṣmatāṃ nītaḥ |
na ca śakṣyāmi rājasūnur ity amuṣmin pāpam
ācaritum |
ato 'nayātmānaṃ sudṛṣṭaṃ kārayitvā
tyakṣyāmi niṣpratikriyān prāṇān ' iti |
sā tu paryaśrumukhī samabhyadhāt -- ' mā sma nātha
matkṛte 'dhyavasyaḥ sāhasam |
yas tvam uttamāt sārthavāhād arthadāsād utpadya
kośadāsa iti gurubhir abhihitanāmadheyaḥ punar
madatyāsaṅgād veśadāsa iti dviṣadbhiḥ
prakhyāpito 'si tasmims tvayy uparate yady ahaṃ
jīveyaṃ nṛśamso veśa iti samarthayeyaṃ lokavādam |
ato 'dyaiva naya mām īpsitaṃ deśam ' iti |
sa tu mām abhyadhatta -- ' bhadra bhavaddṛṣṭeṣu
rāṣṭreṣu katamat samṛddhaṃ sampannasasyaṃ
satpuruṣabhūyiṣṭhaṃ ca ' iti |
tam aham īṣadvihasya abravam -- ' bhadra
vistīrṇeyam arṇavāmbarā |
na paryanto 'sti sthānasthāneṣu ramyāṇām
janapadānām |
api tu na ced iha yuvayoḥ sukhanivāsakāraṇaṃ
kam=apy upāyam utpādayituṃ śaknuyāṃ tato 'ham eva
bhaveyam adhvadarśī iti |
tāvatodairata raṇitāni maṇinūpurāṇām |
atha asau jātasambhramā ' prāptaiveyaṃ
bhartṛdārikā kandukāvatī kandukakrīḍitena devīṃ
vindhyavāsinīm ārādhayitum |
aniṣiddhadarśanā ceyam asmin kandukotsave |
saphalam astu yuṣmaccakṣuḥ |
āgacchataṃ draṣṭum |
aham asyāḥ sakāśavartinī bhaveyam ' ity ayāsīt |
tām anvayāva cāvām |
mahati ratnaraṅgapīṭhe sthitāṃ prathamaṃ
tāmrauṣṭhīm apaśyam |
atiṣṭhac ca sā sadya eva mama hṛdaye |
na mayā anyena vā antarāle dṛṣṭā |
citrīyāviṣṭacit taś ca acintayam -- ' kim iyaṃ
lakṣmīḥ |
na hi na hi |
tasyāḥ kila haste vinyastaṃ kamalam asyās tu hasta
eva kamalam |
bhuktapūrvā tu sā purātanena pumsā pūrvarājaiś ca
asyāḥ punar anavadyam ayātayāmaṃ ca yauvanam ' iti
cintayaty eva mayi sā anaghasarvagātrī
vyatyastahastapallavāgraspṛṣṭabhūmir
ālolanīlakuṭilālakā savibhramaṃ bhagavatīm
abhivandya kandukam amandarāgarūṣitākṣam anaṅgam
ivālambata |
līlāśithilaṃ ca bhūmau muktavatī |
mandotthitaṃ ca kiñ=citkuñcitāṅguṣṭhena
prasṛtakomalāṅgulinā pāṇipallavena samāhatya
hastapṛṣṭhena connīya caṭuladṛṣṭilāñchitaṃ
stabakam iva bhramaramālānuviddham avapatantam
ākāśae eva agrahīt |
amuñcac ca |
madhyavilambitalaye drutalaye mṛdumṛdu ca praharantī
tatkṣaṇaṃ cūrṇapadam adarśayat |
praśāntaṃ ca taṃ nirdayaprahārair udapādayat |
viparyayeṇa ca prāśamayat |
pakṣam ṛjvāgataṃ ca vāmadakṣiṇābhyāṃ
karābhyāṃ paryāyeṇa abhighnatī śakuntam
ivodasthāpayat |
dūrotthitaṃ ca prapatantam āhatya gītamārgam
āracayat |
pratidiśaṃ ca gamayitvā pratyāgamayat |
evam anekakaraṇamadhuraṃ viharantī raṅgagatasya
raktacetaso janasya pratikṣaṇam uccāvacāḥ
praśamsāvācaḥ pratigṛhṇatī
tatkṣaṇārūḍhaviśrambhaṃ kośadāsam amse
avalambya kaṇṭakitagaṇḍam utphullekṣaṇaṃ ca
mayy abhimukhībhūya tiṣṭhati
tatprathamāvatīrṇakandarpakāritakaṭākṣadṛṣṭis
tadanumārgavilasitalīlāñcitabhrūlatā
śvāsānilavegāndolitair dantacchadaraśmijālair
līlāpallavair iva mukhakamalaparimalagrahaṇalolān
ālinas tāḍayantī maṇḍalabhramaṇeṣu kandukasya
atiśīghrapracāritayā viśantīva
maddarśanalajjayā puṣpamayaṃ pañjaram
pañcabinduprasṛteṣu pañca api pañcabāṇabāṇān
yugapad iva abhipatatas trāsena avaghaṭṭayantī
gomūtrikāpracāreṣu ghanadarśitarāgavibhramā
vidyullatām iva viḍambayantī
bhūṣaṇamaṇiraṇitadattalayasamvādipādacāram
apadeśasmitaprabhāniṣiktabimbādharam
apasramsitapratisamāhitaśikhaṇḍabhāram
samāghaṭṭitakvaṇitaratnamekhalāguṇam
añcitotthitapṛthunitambalambivicaladamśukojjvalam
ākuñcitaprasṛtavellitabhujalatābhihatalalitakandukam
āvarjitabāhupāśam parivartitatrikavilagnalolakuntalam
avagalitakarṇapūrakanakapatraprati
samādhānaśīghratānatikramitaprakṛtakrīḍam
asakṛdutkṣipyamāṇahastapādabāhyābhyantarabhrāntakandukam
avanamanonnamananairantaryanaṣṭadṛṣṭamadhyayaṣṭikam
avapatanotpatanaviparyastamuktāhāram
aṅkuritagharmasaliladūṣitakapolapatrabhaṅgaśoṣaṇādhikṛtaśravaṇapallavānilam
āgalitastanataṭāmśukaniyamanavyāpṛtaikapāṇipallavaṃ
ca niṣadyotthāya nimīlyonmīlya sthitvā
gatvā caiva aticitraṃ paryakrīḍata rājakanyā |
abhihatya bhūtalākāśayor api krīḍāntarāṇi
darśanīyāny ekenaiva anekeneva kandukena
adarśayat |
candrasenādibhiś ca priyasakhībhiḥ saha vihṛtya
vihṛtānte ca abhivandya devīṃ manasā me
sānurāgeṇeva parijanena ca anugamyamānā
kuvalayaśaram iva kusumaśarasya mayy apāṅgaṃ
samarpayantī sāpadeśam
asakṛdāvartyamānavadanacandramaṇḍalatayā
svahṛdayam iva matsamīpe preritaṃ pratinivṛttaṃ na
vety ālokayantī saha sakhībhiḥ kumārīpuram agamat |

ahaṃ ca anaṅgavihvalaḥ svaveśma gatvā
kośadāsena yatnavad atyudāraṃ snānabhojanādikam
anubhāvito 'smi |
sāyaṃ copasṛtya candrasenā rahasi māṃ praṇipatya
patyur amsam amsena praṇayapeśalam āghaṭṭayanty
upādiśat |
ācaṣṭa ca hṛṣṭaḥ kośadāsaḥ -- ' bhūyāsam evam
yāvadāyur āyatākṣi tvatprasādasya pātram iti |
mayā tu sasmitam abhihitam -- ' sakhe kim etad āśāsyam |
asti kiñ=cid añjanam |
anayā tadaktanetrayā rājasūnur upasthito vānarīm
ivaināṃ drakṣyati viraktaś caināṃ punas
tyakṣyati ' iti |
tayā tu smerayā asmi kathitaḥ -- ' so 'yam
āryeṇājñākaro jano 'tyartham anugṛhītaḥ yad
asminn eva janmani mānuṣaṃ vapur apanīya
vānarīkariṣyate |
tad āstām idam |
anyathā api siddhaṃ naḥ samīhitam |
adya khalu kandukotsave bhavantam
avahasitamanobhavākāram abhilaṣantī roṣād iva
śambaradviṣā atimātram āyāsyate rājaputrī |
so 'yam artho viditabhāvayā mayā svamātre tayā ca
tanmātre mahiṣyā ca manujendrāya nivedayiṣyate |
viditārthas tu pārthivas tvayā duhituḥ pāṇiṃ
grāhayiṣyati |
tataś ca tvadanujīvinā rājaputreṇa bhavitavyam |
eṣa hi devatāsamādiṣṭo vidhiḥ |
tvadāyatte ca rājye na alam eva tvām atikramya mām
avaroddhum bhīmadhanvā |
tat sahatām ayaṃ tricaturāṇi dināni |
' iti mām āmantrya priyaṃ copagūhya pratyayāsīt |
mama kośadāsasya ca taduktānusāreṇa bahu
vikalpayatoḥ kathañ=cid akṣīyata kṣapā |
kṣapānte ca kṛtayathocitaniyamas tam eva
priyādarśanasubhagam udyānoddeśam upagato 'smi |
tatraiva copasṛtya rājaputro nirabhimānam
anukūlābhiḥ kathābhir mām anuvartamāno muhūrtam
āsta |
nītvā copakāryām ātmasamena
snānabhojanaśayanādivyatikareṇopācarat |
talpagataṃ ca svapnena
anubhūyamānapriyādarśanāliṅganasukham āyasena
nigaḍena atibalavadbahupuruṣaiḥ
pīvarabhujadaṇḍoparuddham abandhayan mām |
pratibuddhaṃ ca sahasā samabhyadhāt -- ' ayi durmate
śrutam ālapitaṃ hatāyāś candrasenāyā
jālarandhraniḥsṛtaṃ tadekāvabodhaprayuktayā
anayā kubjayā |
tvaṃ kila abhilaṣito varākyā kandukavatyā tava kila
anujīvinā mayā stheyam tvadvacaḥ kila
anatikramatā mayā candrasenā kośadāsāya dāsyate
ity uktvā pārśvacaraṃ puruṣam ekam ālokya
akathayat -- ' prakṣipainaṃ sāgare ' iti |
sa tu labdharājya iva atihṛṣṭaḥ ' deva yad
ājñāpayasi ' iti yathādiṣṭam akarot |
ahaṃ tu nirālambano bhujābhyām itastataḥ
spandamānaḥ kim=api kāṣṭhaṃ daivadattam
urasopaśliṣya tāvad aploṣi yāvad apāsarad
vāsaraḥ śarvarī ca sarvā |
pratyuṣasy adṛśyata kim=api vahitram |
amutrāsan yavanāḥ |
te mām uddhṛtya rāmeṣunāmne nāvikanāyakāya
kathitavantaḥ -- ' ko 'py ayam āyasanigaḍabaddha
eva jale labdhaḥ puruṣaḥ |
so 'yam api siñcet sahasraṃ drākṣāṇāṃ
kṣaṇenaikena iti |
asminn eva kṣaṇe naikanaukāparivṛtaḥ ko 'pi
madgur abhyadhāvat |
abibhayur yavanāḥ |
tāvad atijavā naukāḥ śvāna iva varāham
asmatpotaṃ paryarutsata |
prāvartata ca samprahāraḥ |
parājāyiṣata yavanāḥ |
tān aham agatīn avasīdataḥ samāśvāsya alapiṣam --
' apanayata me nigaḍabandhanam |
ayam aham avasādayāmi vaḥ sapatnān ' iti |
amī tathā akurvan |
sarvāmś ca tān pratibhaṭān bhallavarṣiṇā
bhīmaṭaṅkṛtena śārṅgeṇa lavalavīkṛtāṅgān
akārṣam |
avaplutya hatavidhvastayodham asmatpotasamsaktapotam
amutra nāvikanāyakam anabhisaram abhipatya jīvagrāham
agrahīṣam |
asau cāsīt sa eva bhīmadhanvā |
taṃ ca aham avabudhya jātavrīḍam abravam -- ' tāta
kiṃ dṛṣṭāni kṛtāntavilasitāni ' iti |
te tu sāmyātrikā madīyenaiva śṛṅkhalena tam
atigāḍhaṃ baddhvā harṣakilakilāravam akurvan
māṃ ca apy apūjayan |
durvārā tu sā naur ananukālavātanunnā dūram
abhipatya kam api dvīpaṃ nibiḍam āśliṣṭavatī |
tatra ca svādu pānīyam edhāmsi kandamūlaphalāni ca
sañjighṛkṣavo gāḍhapātitaśilāvalayam avātarāma |
tatra cāsīn mahāśailaḥ |
so 'ham -- ' aho ramaṇīyo 'yaṃ
parvatanitambabhāgaḥ kāntatareyaṃ
gandhapāṣāṇavaty upatyakā śiśiram idam
indīvarāravindamakarandabinducandrakottaraṃ
gotravāri ramyo 'yam
anekavarṇakusumamañjarīmañjulataras
taruvanābhogaḥ ity atṛptatarayā dṛśā bahu bahu
paśyann alakṣitādhyārūḍhakṣoṇīdharaśikharaḥ
śoṇībhūtam utprabhābhiḥ
padmarāgasopānaśilābhiḥ kim api
nālīkaparāgadhūsaraṃ saraḥ samadhyagamam |
tatra snātaś ca kāmś=cid amṛtasvādūn
bisabhaṅgān āsvādya amsalagnakalhāras
tāravartinā kena api bhīmarūpeṇa brahmarākṣasena
abhipatya ' ko 'si kutastyo 'si ' iti nirbhartsayatā
abhyadhīye |
nirbhayena ca mayā so 'bhyadhīyata -- ' saumya so
aham asmi dvijanmā |
śatruhastād arṇavam arṇavād yavananāvam
yavananāvaś citragrāvāṇam enaṃ parvatapravaraṃ
gato yadṛcchayā asmin sarasi viśrāntaḥ |
bhadraṃ tava ' iti |
so 'brūta -- ' na ced bravīṣi praśnān aśnāmi tvām
' iti |
mayoktam -- ' pṛcchā tāvad bhavatu ' iti |
athāvayor ekayāryayāsīt samlāpaḥ --
kiṃ krūraṃ strīhṛdayaṃ
kiṃ gṛhiṇaḥ priyahitāya dāraguṇāḥ |
kaḥ kāmaḥ saṅkalpaḥ
kiṃ duṣkarasādhanaṃ prajñā ||
' tatra dhūminīgominīnimbavatīnitambavatyaḥ
pramāṇam | ' ity upadiṣṭo mayā so 'brūta -- '
kathaya kīdṛśyas tāḥ ' iti |
atrodāharam --

' asti trigarto nāma janapadaḥ |
tatrāsan gṛhiṇas trayaḥ sphītasāradhanāḥ
sodaryā dhanakadhānyakadhanyakākhyāḥ |
teṣu jīvatsu na vavarṣa varṣāṇi dvādaśa
daśaśatākṣaḥ |
kṣīṇasāraṃ sasyam oṣadhyo vandhyāḥ na phalavanto
vanaspatayaḥ klībā meghāḥ kṣīṇasrotasaḥ
sravantyaḥ paṅkaśeṣāṇi palvalāni nirnisyandāny
utsamaṇḍalāni viralībhūtaṃ kandamūlaphalam
avahīnāḥ kathāḥ galitāḥ kalyāṇotsavakriyāḥ
bahulībhūtāni taskarakulāni anyoanyam abhakṣayan
prajāḥ paryaluṭhann itastato balākāpāṇḍurāṇi
naraśiraḥkapālāni paryahiṇḍanta śuṣkāḥ
kākamaṇḍalyaḥ śūnyībhūtāni
nagaragrāmakharvaṭapuṭabhedanādīni |
tae ete gṛhapatayaḥ sarvadhānyanicayam upayujya
ajāvikaṃ gavalagaṇaṃ gavāṃ yūthaṃ
dāsīdāsajanam apatyāni jyeṣṭhamadhyamabhārye ca
krameṇa bhakṣayitvā ' kaniṣṭhabhāryā dhūminī śvo
bhakṣaṇīyā ' iti samakalpayan |
ayaṃ kaniṣṭho dhanyakaḥ priyāṃ svām attum
akṣamas tayā saha tasyām eva niśy apāsarat |
mārgaklāntāṃ codvahan vanaṃ jagāhe |
svamāmsāsṛgapa nītakṣutpipāsāṃ tāṃ nayann
antare kam api nikṛttapāṇipādakarṇanāsikam
avanipṛṣṭhe viceṣṭamānaṃ puruṣam adrākṣīt |
tam apy ārdrāśayaḥ skandhenodvahan
kandamūlamṛgabahule gahanoddeśe
yatnaracitaparṇaśālaś ciram avasat |
amuṃ ca ropitavraṇam iṅgudītailādibhir āmiṣeṇa
śākenātmanirviśeṣaṃ pupoṣa |
puṣṭaṃ ca tam udriktadhātum ekadā mṛgānveṣaṇāya
ca prayāte dhanyake sā dhūminī riramsayopātiṣṭhat |
bhartsitā api tena balātkāram arīramat |
nivṛttaṃ ca patim udakābhyarthinam ' uddhṛtya kūpāt
piba rujati me śiraḥ śirorogaḥ ' ity udañcanaṃ
sarajjuṃ puraś cikṣepa |
udañcantaṃ ca taṃ kūpād apaḥ kṣaṇāt pṛṣṭhato
gatvā praṇunoda |
taṃ ca vikalaṃ skandhenoduhya deśād deśāntaraṃ
paribhramantī pativratāpratītiṃ lebhe bahuvidhāś
ca pūjāḥ |
punar avantirājānugrahād atimahatyā bhūtyā
nyavasat |
atha
pānīyārthisārthajanasamāpattidṛṣṭoddhṛtam
avantiṣu bhramantam āhārārthinaṃ bhartāram upalabhya
sā dhūminī ' yena me patir vikalīkṛtaḥ sa durātmā
ayam ' iti tasya sādhoś citravadham ajñena rājñā
samādeśayāṃ cakāra |
dhanyakas tu dattapaścādbandhaḥ vadhyabhūmiṃ
nīyamānaḥ saśeṣatvād āyuṣaḥ ' yo mayā vikalī
kṛto 'bhimato bhikṣuḥ sa cen me pāpam ācakṣīta
yukto me daṇḍaḥ ' ity adīnam adhikṛtaṃ jagāda |
' ko doṣaḥ ' ity upanīya darśite 'muṣmin sa
vikalaḥ paryaśruḥ pādapatitas tasya sādhos
tatsukṛtam asatyāś ca tasyās tathābhūtaṃ
duścaritam āryabuddhir ācacakṣe |
kupitena rājñā virūpitamukhī sā duṣkṛtakāriṇī
kṛtā śvabhyaḥ pācikā |
kṛtaś ca dhanyakaḥ prasādabhūmiḥ |
tad bravīmi -- ' strī hṛdayaṃ krūram ' iti |

punar anuyukto gominīvṛttāntam ākhyātavān - ' asti
draviḍeṣu kāñcī nāma nagarī |
tasyām anekakoṭisāraḥ śreṣṭhiputraḥ
śaktikumāro nāmāsīt |
so 'ṣṭādaśavarṣadeśī yaś cintām āpede -- ' na
asty adārāṇām ananuguṇadārāṇāṃ vā sukhaṃ
nāma |
tat kathaṃ nu guṇavad vindeyaṃ kalatram ' iti |
atha parapratyayāhṛteṣu dāreṣu yādṛcchikīṃ
sampattim anabhisamīkṣya kārtāntiko nāma bhūtvā
vastrāntapinaddhaśāliprastho bhuvaṃ babhrāma |
' lakṣaṇajño 'yam ' ity amuṣmai kanyāḥ
kanyāvantaḥ pradarśayāṃ babhūvuḥ |
yāṃ kāñ=cil lakṣaṇavatīṃ savarṇāṃ kanyāṃ
dṛṣṭvā sa kila sma bravīti -- ' bhadre śaknoṣi kim
anena śāliprasthena guṇavad annam asmān
abhyavahārayitum ' iti |
sa hasitāvadhūto gṛhād gṛhaṃ praviśya abhramat |
ekadā tu śibiṣu kāverītīrapattane saha pitṛbhyām
avasitamaharddhim avaśīrṇabhavanasārāṃ
dhātryā pradarśyamānāṃ kāñ=cana
viralabhūṣaṇāṃ kumārīṃ dadarśa |
asyāṃ samsaktacakṣuś ca atarkayat -- ' asyāḥ
khalu kanyakāyāḥ sarvae eva avayavā na
atisthūlā na atikṛśā na atihrasvā na
atidīrghā na vikaṭā mṛjāvantaś ca |
raktatalāṅgulī
yavamatsyakamalakalaśādyanekapuṇyalekhālāñch
itau karau samagulphasandhī māmsalāv aśirālau ca
aṅghrī jaṅghe ca anu pūrvavṛtte pīvarorugraste
iva durupalakṣye jānunī sakṛdvibhaktaś caturasraḥ
kakundaravibhāgaśobhī rathāṅgākārasamsthitaś
ca nitambabhāgaḥ tanutaram īṣannimnaṃ gambhīraṃ
nābhimaṇḍalaṃ valitrayeṇa ca alaṃkṛtam udaram
urobhāgavyāpināv unmagnacūcukau
viśālārambhaśobhinau payodharau
dhanadhānyaputrabhūyastvacihnalekhālāñchitatale
snigdhodagrakomalanakhamaṇī
ṛjvanupūrvavṛttatāmrāṅgulīsamnatāmsadeśe
saukumāryavatyau nimagnaparvasandhī ca bāhulate tanvī
kambuvṛttabandhurā ca kandharā
vṛttamadhyavibhaktarāgādharam
asaṅkṣiptacārucibukam
āpūrṇakaṭhinagaṇḍamaṇḍalam
asaṅgatānuvakranīlasnigdhabhrūlatam
anatiprauḍhatilakusumasadṛśanāsikam
asitadhavalaraktatribhāgabhāsuramadhurādhīra
sañcāramantharāyatekṣaṇam
induśakalasundaralalāṭam
indranīlaśilākāraramyālakapaṅktidviguṇakuṇḍalita
mlānanālīkanālalalitalambaśravaṇapāśayugalam
ānanakamalam anatibhaṅguro bahulaḥ
paryante 'py akapilarucir āyāmavān
ekaikanisargasamasnigdhanīlo gandhagrāhī ca
mūrdhajakalāpaḥ |
seyam ākṛtir na vyabhicarati śīlam |
āsajjati ca me hṛdayam asyām eva |
tat parīkṣyainām udvaheyam |
avimṛśyakāriṇā hi niyatam anekāḥ patanty
anuśayaparamparāḥ ' iti snigdhadṛṣṭir ācaṣṭa --
' bhadre kac=cid asti kauśalaṃ śāliprasthena anena
sampannam āhāram asmān abhyavahārayitum ' iti |
tatas tayā vṛddhadāsī sākūtam ālokitā |
tasya hastāt prasthamātraṃ dhānyam ādāya kva=cid
alindoddeśe susiktasammṛṣṭe dattapādaśaucam
upāveśayat |
sā kanyā tān gandhaśālīn saṅkṣudya mātrayā
viśoṣyātape muhur muhuḥ parivartya sthirasamāyāṃ
bhūmau nālīpṛṣṭhena mṛdumṛdu ghaṭṭayantī
tuṣair akhaṇḍais taṇḍulān pṛthak
cakāra |
jagāda ca dhātrīm -- ' mātaḥ ebhis tuṣair arthino
bhūṣaṇamṛjākriyākṣamaiḥ svarṇakārāḥ |
tebhya imān datvā labdhābhiḥ kākiṇībhiḥ
sthiratarāṇy anatyārdrāṇi na atiśuṣkāṇi
kāṣṭhāni mitaṃpacāṃ sthālīm ubhe śarāve
cāhara ' iti |
tathākṛte tayā tāms taṇḍulān
anatinimnottānavistīrṇakukṣau kakubholūkhale
lohapatraveṣṭitamukhena samaśarīreṇa
vibhāvyamānamadhyatānavena vyāyatena guruṇā
khādireṇa musalena
caturalalitotkṣepaṇāvakṣepaṇāyāsitabhujam
asakṛdaṅgulībhir uddhṛtyoddhṛtya avahatya
śūrpaśodhitakaṇakiṃ śārukāms taṇḍulān
asakṛd adbhiḥ prakṣālya kvathitapañcaguṇe jale
dattacullīpūjā prākṣipat |
praślathāvayaveṣu prasphuratsu taṇḍuleṣu
mukulāvasthām ativartamāneṣu saṅkṣipya analam
upahitamukhapidhānayā sthālyā annamaṇḍam
agālayat |
darvyā ca avaghaṭṭya mātrayā parivartya samapakveṣu
siktheṣu tāṃ sthālīm adhomukhīm avātiṣṭhipat |
indhanāny antaḥsārāṇy ambhasā samabhyukṣya
praśamitāgnīni kṛṣṇāṅgārīkṛtya tadarthibhyaḥ
prāhiṇot -- ' ebhir labdhāḥ kākiṇīr datvā
śākaṃ ghṛtaṃ dadhi tailam āmalakaṃ
ciñcāphalaṃ ca yathālābham ānaya ' iti |
tathā anuṣṭhite ca tayā dvitrān upadamśān
upapādya tadannamaṇḍam
ārdravālukopahitanavaśarāvagatam atimṛdunā
tālavṛntānilena śītalīkṛtya salavaṇasambhāraṃ
dattāṅgāradhūpavāsaṃ ca sampādya tad apy
āmalakaṃ ślakṣṇapiṣṭam utpalagandhi kṛtvā
dhātrīmukhena snā nāya tam acodayat |
tayā ca snānaśuddhayā dattatailāmalakaḥ krameṇa
sasnau |
snātaḥ siktamṛṣṭe kuṭṭime phalakam āruhya
pāṇḍuharitasya tribhāgaśeṣalūnasya
aṅgaṇakadalīpalāśasyopari śarāvadvayaṃ dattam
ārdram abhimṛśann atiṣṭhat |
sā tu tāṃ peyām eva agre samupāharat |
pītvā ca apanatādhvaklamaḥ prahṛṣṭaḥ
praklinnasakalagātraḥ sthito 'bhūt |
tatas tasya śālyodanasya darvīdvayaṃ datvā
sarpirmā trāṃ sūpam upadamśaṃ copajahāra |
imaṃ ca dadhnā ca trijātakāvacūrṇitena
surabhiśītalābhyāṃ ca kālaśeyakāñjikābhyāṃ
śeṣam annam abhojayat |
saśeṣae eva andhasy asāv atṛpyat |
ayācata ca pānīyam |
atha navabhṛṅgārasambhṛtam agurudhūpadhūpitam
abhinavapāṭalīkusumavāsitam
utphullotpalagrathitasaurabhaṃ vāri
nālīdhārātmanā pātayāṃ babhūva |
so 'pi mukhopahitaśarāveṇa
himaśiśirakaṇakarālitāruṇāyamānākṣipakṣmā
dhārāravābhinanditaśravaṇaḥ
sparśasukhodbhinnaromāñcakarkaśakapolaḥ
parimalapravālotpīḍaphullaghrāṇarandhro
mādhuryaprakarṣāvarjitarasanendriyas tad
acchaṃ pānīyam ākaṇṭhaṃ papau |
śiraḥkampasaṃjñāvāritā ca punar
aparakarakeṇācamanam adatta kanyā |
vṛddhayā tu taducchiṣṭam apohya haritagomayopalipte
kuṭṭime svam evottarīyakarpaṭaṃ vyavadhāya
kṣaṇam aśeta |
parituṣṭaś ca vidhivad upayamya kanyāṃ ninye |
nītvaitadanapekṣaḥ kām=api gaṇikām avarodham
akarot |
tām apy asau priyasakhīm ivopācarat |
patiṃ ca daivatam iva muktatandrā paryacarat |
gṛhakāryāṇi ca ahīnam anvatiṣṭhat |
parijanaṃ ca dākṣiṇyanidhir ātmādhīnam akarot |
tadguṇavaśīkṛtaś ca bhartā sarvam eva kuṭumbaṃ
tadāyattam eva kṛtvā tadekādhīnajīvitaśarīras
trivargaṃ nirviveśa |
tad bravīmi --' gṛhiṇaḥ priyahitāya dāraguṇāḥ '
iti |

tatas tena anuyukto nimbavatīvṛttam ākhyātavān --
' asti saurāṣṭreṣu valabhī nāma nagarī |
tasyāṃ gṛhaguptanāmno guhyakendratulyavibhavasya
nāvikapater duhitā ratnavatī nāma |
tāṃ kila madhumatyāḥ samupāgamya balabhadro nāma
sārthavāhaputraḥ paryaṇaiṣīt |
tayā api navavadhvā rahasi
rabhasavighnitasuratasukho jhaṭiti dveṣam
alpetaraṃ babandha |
na tāṃ punar draṣṭum iṣṭavān |
tadgṛhāgamanam api suhṛdvākyaśatātivartī
lajjayā parijahāra |
tāṃ ca durbhagāṃ tadāprabhṛty eva ' neyaṃ
ratnavatī nimbavatī ceyam iti svajanaḥ parajanaś ca
paribabhūva |
gate ca kasmimś=cit kāle sā tv anutapyamānā ' kā me
gatiḥ iti vimṛśantī kām api vṛddhapravrājikāṃ
mātṛsthānīyāṃ devaśeṣakusumair upasthitām
apaśyat |
tasyāḥ puro rahasi sakaruṇaṃ ruroda |
tayā apy udaśrumukhyā bahuprakāram anunīya
ruditakāraṇaṃ pṛṣṭā trapamāṇā api
kāryagauravāt kathañ=cid abravīt -- ' amba kiṃ
bravīmi |
daurbhāgyaṃ nāma jīvanmaraṇam eva aṅganānām
viśeṣataś ca kulavadhūnām |
tasya aham asmy udāharaṇabhūtā |
mātṛpramukho 'pi jñātivargo mām avajñayaiva
paśyati |
tena sudṛṣṭāṃ māṃ kuru |
na cet tyajeyam adyaiva niṣprayojanān prāṇān |
ā virāmāc ca me rahasyaṃ nāśrāvyam ' iti
pādayoḥ papāta |
sainām utthāpyodbāṣpovāca -- ' vatse mā
adhyavasyaḥ sāhasam |
iyam asmi tvannideśavartinī |
yāvati mamopayogas tava tāvati bhavāmy
ananyādhīnā |
yady eva asi nirviṇṇā tapaś cara tvaṃ
madadhiṣṭhitā pāralaukikāya kalyāṇāya |
nanv ayam udarkaḥ prāktanasya duṣkṛtasya
yadanenākāreṇedṛśena śīlena jātyā
caivaṃbhūtayā samanugatā saty akasmād eva
bhartṛdveṣyatāṃ gatā asi |
yadi kaś=cid asty upāyaḥ patidrohapratikriyāyai
darśaya amum |
matir hi te paṭīyasī ' iti |
atha asau kathañ=cit kṣaṇam adhomukhī dhyātvā
dīrghoṣṇaśvāsapūrvam avocat -- ' bhagavati patir
eva daivataṃ vanitānām viśeṣataś ca kulajānām |
atas tacchuśrūṣaṇābhyupāyahetubhūtaṃ kiñ=cid
ācaraṇīyam |
asty asmatprātiveśyo vaṇik |
abhijanena vibhavena rājāntaraṅgabhāvena ca
sarvapaurān atītya vartate |
tasya kanyā kanakavatī nāma matsamānarūpāvayavā
mama atisnigdhā sakhī |
tayā saha tadvimānaharmyatale tato 'pi
dviguṇamaṇḍitā vihariṣyāmi |
tvayā tu tanmātṛprārthanaṃ sakaruṇam abhidhāya
matpatir etadgṛhaṃ kathañ=canāneyaḥ |
samīpagateṣu ca yuṣmāsu krīḍāmattā nāma
kandukaṃ bhramśayeyam |
atha tam ādāya tasya haste datvā vakṣyasi -- ' putra
taveyaṃ bhāryāsakhī nidhipatidattasya
sarvaśreṣṭhimukhyasya kanyā kanakavatī nāma |
tvām iyam anavastho niṣkaruṇaś ceti
ratnavatīnimittam atyarthaṃ nindati |
tad eṣa kanduko vipakṣadhanaṃ pratyarpaṇīyam '
iti |
sa tathokto niyatam unmukhībhūya tām eva
priyasakhīṃ manyamāno mām baddhāñjali
yācamānāyai mahyaṃ bhūyas tvatprārthitaḥ
sābhilāṣam arpayiṣyati |
tena randhreṇopaśliṣya rāgam ujjvalīkṛtya yathā
asau kṛtasaṅketo deśāntaram ādāya māṃ gamiṣyati
tathopapādanīyam ' iti |
harṣābhyupetayā ca anayā tathaiva sampāditam |
athaitām kanakavatīti vṛddhatāpasīpralabdho
balabhadraḥ saratnasārābharaṇām ādāya niśi
nīrandhre tamasi prāvasat |
sā tu tāpasī vārtām āpādayat -- ' mandena mayā
nirnimittam upekṣitā ratnavatī śvaśurau ca paribhūtau
suhṛdaś ca ativartitāḥ |
tad atraiva samsṛṣṭo jīvituṃ jihremīti
balabhadraḥ pūrvedyur mām akathayat |
nūnam asau tena nītā vyaktiś ca acirād bhaviṣyati
iti |
tac chrutvā tadbāndhavās tadanveṣaṇaṃ prati
śithilayatnās tasthuḥ |
ratnavatī tu mārge kāñ=cit paṇyadāsīṃ saṅgṛhya
tayohyamānapātheyādyupaskarā kheṭakapuram
agamat |
amutra ca vyavahārakuśalo balabhadraḥ svalpenaiva
mūlena mahaddhanam upārjayat |
paurāgragaṇyaś cāsīt |
parijanaś ca bhūyān arthavaśāt samājagāma |
tatas tāṃ prathamadāsīṃ ' na karma karoṣi
dṛṣṭaṃ muṣṇāsi apriyaṃ bravīṣi ' iti paruṣam
uktvā bahv atāḍayat |
ceṭī tu prasādakālopakhyātarahasyasya
vṛttāntaikadeśam āttaroṣā nirbibheda |
tac chrutvā tu lubdhena daṇḍavāhinā
pauravṛddhasamnidhau ' nidhipatidattasya kanyāṃ
kanakavatīṃ moṣeṇa apahṛtya asmatpure nivasaty
eṣa durmatir balabhadraḥ |
tasya sarvasvaharaṇaṃ bhavadbhir na pratibandhanīyam
' iti nitarām abhartsayata |
bhītaṃ ca balabhadram adhijagāda ratnavatī -- ' na
bhetavyam |
brūhi -- neyaṃ nidhipatidattakanyā kanakavatī |
valabhyām eva gṛhaguptaduhitā ratnavatī nāmeyaṃ
dattā pitṛbhyāṃ mayā ca nyāyoḍhā |
na cet pratītha praṇidhiṃ prahiṇuta asyā
bandhupārśvam ' iti |
balabhadras tu tathoktvā śreṇīprātibhāvyena
tāvad eva atiṣṭhad yāvat
tatpuralekhyalabdhavṛttānto gṛhaguptaḥ
kheṭakapuram āgatya saha jāmātrā duhitaram
atiprītaḥ pratyanaiṣīt |
tathā dṛṣṭvā ratnavatī kanakavatīti bhāvayatas
tasyaiva bhalabhadrasya ativallabhā jātā |
tad bravīmi -- ' kāmo nāma saṅkalpaḥ ' iti |

tadanantaram asau nitambavatīvṛttāntam aprākṣīt |
so 'ham abravam -- ' asti śūraseneṣu mathurā nāma
nagarī |
tatra kaś=cit kulaputraḥ kalāsu gaṇikāsu ca
atiraktaḥ mitrārthaṃ
svabhujamātranirvyūḍhānekakalahaḥ
kalahakaṇṭaka iti karkaśair abhikhyāpitākhyaḥ
pratyavātsīt |
sa caikadā kasya=cid āgantoś citrakarasya haste
citrapaṭaṃ dadarśa |
tatra kā=cid ālekhyagatā yuvatir ālokamātreṇaiva
kalahakaṇṭakasya kāmāturaṃ cetaś cakāra |
sa ca tam abravīt -- ' bhadra viruddham ivaitat
pratibhāti |
yataḥ kulajādurlabhaṃ vapuḥ ābhijātyaśamsinī ca
namratā pāṇḍurā ca mukhacchaviḥ
anatiparibhuktasubhagā ca tanuḥ prauḍhatānuviddhā
ca dṛṣṭiḥ |
na caiṣā proṣitabhartṛkā
pravāsacihnasyaikaveṇīāder adarśanāt |
lakṣma caitaddakṣiṇapārśvavarti |
tad iyaṃ vṛddhasya kasya=cid vaṇijo na
atipumstvasya yathārhasambhogālābhapīḍitā
gṛhiṇī tvayā atikauśalād yathādṛṣṭam
ālikhitā bhavitum arhati ' iti |
sa tam abhipraśasya aśamsat -- ' satyam idam |
avantipuryām ujjayinyām anantakīrtināmnaḥ
sārthavāhasya bhāryā yathārthanāmā nitambavatī
nāmaiṣā saundaryavismitena mayaivam ālikhitā ' iti |
sa tadaivonmanāyamānas taddarśanāya
parivavrājojjayinīm |
bhārgavo nāma bhūtvā bhikṣānibhena tadgṛhaṃ
praviśya tāṃ dadarśa |
dṛṣṭvā ca atyārūḍhamanmatho nirgatya
pauramukhyebhyaḥ śmaśānarakṣām ayācata |
alabhata ca |
tatra labdhaiś ca śavāvaguṇṭhanapaṭādibhiḥ kām
apy arhantikāṃ nāma śramaṇikām upāsāñ cakre |
tanmukhena ca nimbavatīm upāmśu mantrayām āsa |
sā caināṃ nirbhartsayantī pratyācacakṣe |
śramaṇikāmukhāc ca duṣkaraśīlabhramśāṃ
kulastriyam upalabhya rahasi dūtikām aśikṣayat -- '
bhūyo 'py upatiṣṭha sārthavāhabhāryām |
brūhi copahvare samsāradoṣadarśanāt samādhim
āsthāya mumukṣamāṇo mādṛśo janaḥ
kulavadhūnāṃ śīlapātane ghaṭatae iti kva ghaṭate |
etad api tvam atyudārayā samṛddhyā rūpeṇa
atimānuṣeṇa prathamena vayasopapannāṃ kim itaranārīsulabhaṃ
cāpalaṃ spṛṣṭaṃ na veti parīkṣā kṛtā |
tuṣṭā asmi tavaivam aduṣṭabhāvatayā |
tvām idānīm utpannāpatyāṃ draṣṭum icchāmi |
bhartā tu bhavatyāḥ kena=cid graheṇa adhiṣṭhitaḥ
pāṇḍurogadurbalo bhoge ca asamarthaḥ sthito
abhūt |
na ca śakyaṃ tasya vighnam apratikṛtya apatyam
asmāl labdhum |
ataḥ prasīda |
vṛkṣavāṭikām ekākinī praviśya madupanītasya
kasya=cin mantravādinaś channam eva haste caraṇam
arpayitvā tadabhimantritena praṇayakupitā nāma
bhūtvā bhartāram urasi prahartum arhasi |
upary asāv uttamadhātupuṣṭim
ūrjitāpatyotpādanakṣamām āsādayiṣyati |
anuvartiṣyate devīm iva atra bhavatīm |
na atra śaṅkā kāryā iti |
sā tathoktā vyaktam abhyupaiṣyati |
naktaṃ māṃ vṛkṣavāṭikāṃ praveśya tām api
praveśayiṣyasi |
tāvataiva tvayā aham anugṛhīto bhave yam ' iti |
sā tathaivopapāditavatī |
so 'tiprītas tasyām eva kṣapāyāṃ
vṛkṣavāṭikāṃ gato nitambavatīṃ
nirgranthikāprayatnenopanītāṃ pāde parāmṛśann
iva hemanūpuram ekam ākṣipya cchurikayorumūle
kiñ=cid ālikhya drutataram apāsarat |
sā tu sāndratrāsā svam eva durnayaṃ garhamāṇā
jighāmsantīva śramaṇikāṃ tadvraṇaṃ
bhavanadīrghikāyāṃ prakṣālya datvā
paṭabandhanaṃ sāmayāpadeśād aparaṃ ca
apanīya nūpuraṃ śayanaparā tricaturāṇi dināny
ekānte ninye |
sa dhūrtaḥ ' vikreṣye ' iti tena nūpureṇa tam
anantakīrtim upāsasāda |
sa dṛṣṭvā mama gṛhiṇyā evaiṣa nūpuraḥ katham
ayam upalabdhas tvayā ' iti tam abruvāṇaṃ nirbandhena
papraccha |
sa tu ' vaṇiggrāmasya agre vakṣyāmi ' iti sthito
abhūt |
punar asau gṛhiṇyai ' svanūpurayugalaṃ preṣaya '
iti sandideśa |
sā ca salajjaṃ sasādhvasaṃ ca ' adya rātrau
viśrāmapraviṣṭāyāṃ vṛkṣavāṭikāyāṃ
prabhraṣṭo mamaikaḥ praśithilabandho nūpuraḥ |
so 'dya apy anviṣṭo na dṛṣṭaḥ |
sa punar ayaṃ dvitīyaḥ ' ity aparaṃ prā hiṇot |
anayā ca vārtayā amuṃ puraskṛtya sa vaṇig
vaṇigjanasamājam ājagāma |
sa ca anuyukto dhūrtaḥ savinayam āvedayat -- '
viditam eva khalu vo yathā ahaṃ yuṣmadājñayā
pitṛvanam abhi rakṣya tadupajīvī prativasāmi |
lubdhāś ca kadā=cin maddarśanabhīravo niśi
daheyur api śavānīti niśāsv api śmaśānam
adhiśaye |
aparedyur dagdhādagdhaṃ mṛtakaṃ citāyāḥ
prasabham ākarṣantīṃ śyāmākārāṃ nārīm
apaśyam |
arthalobhāt tu nigṛhya bhayaṃ sā saṅgṛhītā |
śastrikayorumūle yadṛcchayā kiñ=cid ullikhitam |
eṣa ca nūpuraś caraṇād ākṣiptaḥ |
tāvaty eva drutagatiḥ sā palāyiṣṭa |
so 'yam asyāgamaḥ |
paraṃ bhavantaḥ pramāṇam ' iti |
vimarśe ca tasyāḥ śākinī tvam aikamatyena paurāṇām
abhimatam āsīt |
bhartrā ca parityaktā tasminn eva śmaśāne bahu vilapya
pāśenodbadhya martukāmā tena dhūrtena naktam
agṛhyata |
anunītā ca -- ' sundari tvadākāronmāditena mayā
tvadāvarjane bahūn upāyān bhikṣukīmukhenopanyasya
teṣv asiddheṣu punar ayam upāyo yāvajjīvam
asādhāraṇīkṛtya rantum ācaritaḥ |
tat prasīda ananyaśaraṇāya
asmai dāsajanāya ' iti muhur muhuś caraṇayor
nipatya prayujya sāntvaśatāni tām agatyantarām
ātmavaśyām akarot |
tad idam uktam -- ' duṣkarasādhanaṃ prajñā ' iti |

sa cedam ākarṇya brahmarākṣaso mām apūpujat |
asminn eva kṣaṇe na
atiprauḍhapumnāgamukulasthūlāni muktāphalāni saha
salilabindubhir ambaratalād apatan |
ahaṃ tu ' kiṃ nv idam ' ity uccakṣur ālokayan
kam=api rākṣasaṃ kāñ=cid aṅganāṃ
viceṣṭamānagātrām ākarṣantam apaśyam |
katham apaharaty akāmām api striyam anācāro
nairṛta iti gaganagamanamandaśaktir aśastraś ca
atapye |
sa tu matsambandhī brahmarākṣasaḥ ' tiṣṭha tiṣṭha
pāpa kva apaharasi ' iti bhartsayann utthāya
rākṣasena sama sṛjyata |
tāṃ tu roṣād anapekṣāpaviddhām
amaravṛkṣamañjarīm iva antarikṣād āpatantīm
unmukhaprasāritobhayakaraḥ karābhyām agrahīṣam |
upagṛhya ca vepamānāṃ sammīlitākṣīṃ
madaṅgasparśasukhenodbhinnaromāñcāṃ tādṛśīm
eva tām anavatārayann atiṣṭham |
tāvat tāv ubhāv api śailaśṛṅgabhaṅgaiḥ
pādapaiś ca rabhasonmūlitair
muṣṭipādaprahāraiś ca parasparam akṣapayetām |
punar aham atimṛduni pulinavati kusumalavalāñchite
sarastīre 'varopya saspṛhaṃ nirvarṇayams tāṃ
matprāṇaikavallabhāṃ rājakanyāṃ kandukavatīm
alakṣyam |
sā hi mayā samāśvāsyamānā tiryaṅ mām abhinirūpya
jātapratyabhijñā sakaruṇam arodīt |
avādīc ca -- ' nātha tvaddarśanād upoḍharāgā
tasmin kandukotsave punaḥ sakhyā candrasenayā
tvatkathābhir eva samāśvāsitā asmi |
tvaṃ kila samudramadhye majjitaḥ pāpena madbhrātrā
bhīmadhanvanā iti śrutvā sakhījanaṃ parijanaṃ ca
vañcayitvā jīvitaṃ jihāsur ekākinī krīḍāvanam
upāgamam |
tatra ca mām acakamata kāmarūpa eṣa rākṣasādhamaḥ |
so 'yaṃ mayā bhītayā avadhūtaprārthanaḥ
sphurantīṃ māṃ nigṛhya abhyadhāvat |
atraivam avasito 'bhūt |
ahaṃ ca daivāt tavaiva jīvita īśasya haste patitā |
bhadraṃ tava ' iti |
śrutvā ca tayā saha avaruhya nāvam adhyāroham |
muktā ca nauḥ prativātapreritā tām eva
dāmaliptāṃ pratyupā tiṣṭhat |
avarūḍhāś ca vayam aśrameṇa |
' tanayasya ca tanayāyāś ca nāśād ananyāpatyas
tuṅgadhanvā suhmapatir niṣkalaḥ svayaṃ sakalatra
eva niṣkalaṅkagaṅgārodhasy anaśanenoparantuṃ
pratiṣṭhate |
saha tena martum icchaty ananyanātho 'nuraktaḥ
pauravṛddhalokaḥ | ' ity aśrumukhīnāṃ prajānām
ākrandam aśṛṇuma |
atha aham asmai rājñe yathāvṛttam ākhyāya
tadapatyadvayaṃ pratyarpitavān |
prītena tena jāmātā kṛto 'smi dāmalipteśvareṇa |
tatputro madanujīvī jātaḥ |
madājñaptena ca amunā prāṇavad ujjhitā
candrasenā kośadāsam abhajat |
tataś ca simhavarmasāhāyyārtham atrāgatya
bhartus tava darśanotsavasukham anubhavāmi ' iti |
śrutvā ' citreyaṃ daivagatiḥ |
avasareṣu puṣkalaḥ puruṣakāraḥ |
' ity abhidhāya bhūyaḥ smitābhiṣiktadantacchado
mantragupte harṣotphullaṃ cakṣuḥ pātayāmāsa devo
rājavāhanaḥ |
sa kila karakamalena kiñ=citsamvṛtānano
lalitavallabhārabhasadattadantakṣatavyasanavihvalādharamaṇir
niroṣṭhyavarṇam ātmacaritam ācacakṣe
--

/ iti śrī daṇḍinaḥ kṛtau daśakumāracarite
mitraguptacaritaṃ nāma ṣaṣṭha ucchvāsaḥ /