Bilhana:
Caurapancasika
Based on the ed. by S.N. Tadpatrikar
Poona : Oriental Book Agency, 1966
(Poona Oriental Series, 86)

Input by Somadeva Vasudeva


TEXT IN PAUSA




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







adya+api tāṃ kanaka-campakadāma-gaurīṃ $ phulla-aravinda-vadanāṃ tanu-roma-rājīm &
supta-utthitāṃ madana-vihvala-lālasa-aṅgīṃ % vidyāṃ pramāda-guṇitām iva cintayāmi // BiCaup_1 //
adya+api tāṃ śaśi-mukhīṃ nava-yauvana-āḍhyāṃ $ pīna-stanīṃ punar ahaṃ yadi gaura-kāntim &
paśyāmi manmatha-śara-anala-pīḍita-aṅgīṃ % gātrāṇi saṃprati karomi suśītalāni // BiCaup_2 //
adya+api tāṃ yadi punaḥ kamala-āyata-akṣīṃ $ paśyāmi pīvara-payodhara-bhārakhinnām &
saṃpīḍya bāḥu-yugalena pibāmi vaktram % unmatta-van madhukaraḥ kamalaṃ yathā+iṣṭam // BiCaup_3 //
adya+api tāṃ nidhuvana-klama-niḥsaha-aṅgīm $ ā-pāṇḍu-gaṇḍa-patita-alaka-kuntala-ālim &
pracchanna-pāpa-kṛta-mantharam āvahantīṃ % kaṇṭha-avasakta-bāhu-latāṃ smarāmi // BiCaup_4 //
adya+api tāṃ surata-jāgara-ghūrṇamāna- $ tiryak-valat-tarala-tārakam āyatākṣīm &
śṛṅgāra-sāra-kamala-ākara-rāja-haṃsīṃ % vrīḍā-vinamra-vadanām uṣasi smarāmi // BiCaup_5 //
adya+api tāṃ yadi punaḥ śravaṇa-āyata-akṣīṃ $ paśyāmi dīrgha-viraha-jvarita-aṅga-yaṣṭim &
aṅgair ahaṃ samupaguhya tatas+atigāḍhaṃ % na+unmīlayāmi nayane na ca tāṃ tyajāmi // BiCaup_6 //
adya+api tāṃ surata-tāṇḍava-sūtra-dhārīṃ $ pūrṇa-indu-sundara-mukhīṃ mada-vihvala-aṅgīm &
tanvīṃ viśāla-jaghana-stana-bhāra-namrāṃ % vyālola-kuntala-kalāpavatīṃ smarāmi // BiCaup_7 //
adya+api tāṃ masṛṇa-candana-paṅka-miśra+ $ kastūrikā-parimala-uttha-visarpi-gandhām &
anyonya-cañcu-puṭa-cumbana-lagna-pakṣma+ % yugma-abhirāma-nayanāṃ śayane smarāmi // BiCaup_8 //
adya+api tāṃ nidhuvane madhu-pāna-raktām $ līlā-adharāṃ kṛśa-tanuṃ capala-āyata-akṣīm &
kāśmīra-paṅka-mṛganābhi-kṛta-aṅga-rāgāṃ % karpūra-pūga-paripūrṇa-mukhīṃ smarāmi // BiCaup_9 //
adya+api tat-kanaka-gaura-kṛta-aṅga-rāgaṃ $ prasveda-bindu-vitataṃ vadanaṃ priyāyāḥ &
ante smarāmi rati-kheda-vilola-netraṃ % rāhu-uparāga-parimuktam iva+indu-bimbam // BiCaup_10 //
adya+api tat-manasi saṃparivartate me $ rātrau mayi kṣutavati kṣiti-pāla-putryā &
jīveti maṅgala-vacaḥ parihṛtya kopāt % karṇe kṛtaṃ kanaka-patram anālapantyā // BiCaup_11 //
adya+api tat-kanaka-kuṇḍala-ghṛṣṭa-gaṇḍam $ āsyaṃ smarāmi viparīta-rata-abhiyoge &
āndolana-śrama-jala-sphuṭa-sāndra-bindu % muktāphala-prakara-vicchuritaṃ priyāyāḥ // BiCaup_12 //
adya+api tat-praṇaya-bhaṅga-guru-dṛṣṭi-pātaṃ $ tasyāḥ smarāmi rati-vibhrama-gātra-bhaṅgam &
vastra-añcala-skhalata-cāru-payodhara-antaṃ % danta-cchadaṃ daśana-khaṇḍana-maṇḍanaṃ ca // BiCaup_13 //
adya+api+aśoka-nava-pallava-rakta-hastāṃ $ muktāphala-pracaya-cumbita-cūcuka-agrām &
antaḥ smita-ucchvasita-pāṇḍura-gaṇḍa-bhittiṃ % tāṃ vallabha-amala-sa-haṃsa-gatiṃ smarāmi // BiCaup_14 //
adya+api tat-kanaka-reṇu-ghana-ūru-deśe $ nyastaṃ smarāmi nakhara-kṣata-lakṣma tasyāḥ &
ākṛṣṭa-hema-rucira-ambaram utthitāyās+ % lajjā-vaśāt kara-ghṛtaṃ ca tato vrajantyāḥ // BiCaup_15 //
adya+api tāṃ vidhṛta-kajjala-lola-netrāṃ $ pṛthvīṃ prabhūta-kusuma-ākula-keśa-pāśām &
sindūra-saṃlulita-mauktika-danta-kāntim % ābaddha-hema-kaṭakāṃ rahasi smarāmi // BiCaup_16 //
adya+api tāṃ galita-bandhana-keśa-pāśāṃ $ srasta-srajaṃ smira-sudhā-madhura-adhara-oṣṭhīm &
pīna-unnata-stana-yuga-upari-cāru-cumban+ % mukta-āvalīṃ rahasi lola-dṛśam smarāmi // BiCaup_17 //
adya+api tāṃ dhavala-veśmani ratna-dīpa+ $ mālā-mayūkha-paṭalais+dalita-andha-kāre &
prāpta-udyame rahasi saṃmukha-darśana-artham+ % lajjā-bhaya-artha-nayanām+anucintayāmi // BiCaup_18 //
adya+api tāṃ viraha-vahni-nipīḍita-aṅgīṃ $ tanvīṃ kuraṅga-nayanāṃ surata-eka-pātrīm &
nānā-vicitra-kṛta-maṇḍanam āvahantīṃ tāṃ % rāja-haṃsa-gamanāṃ su-datīṃ smarāmi // BiCaup_19 //
adya+api tāṃ vihasitāṃ kuca-bhāra-namrāṃ $ muktā-kalāpa-dhavalī-kṛta-kaṇṭha-deśām &
tat-keli-mandara-girau kusuma-āyudhasya % kāntāṃ smarāmi rucira-ujjvala-puṣpa-ketum // BiCaup_20 //
adya+api tāṃ cāṭu-śata-durlalita-ucita-arthaṃ $ tasyāḥ smarāmi surata-klama-vihvalāyāḥ &
avyakta-niḥsvanita-kātara-kathyamāna+ % saṃkīrṇa-varṇa-ruciraṃ vacanaṃ priyāyāḥ // BiCaup_21 //
adya+api tāṃ surata-ghūrṇa-nimīlita-akṣīṃ $ srasta-aṅga-yaṣṭi-galita-aṃśuka-keśa-pāśām &
śṛṅgāra-vāri-ruha-kānana-rāja-haṃsīṃ % janma-antare+api nidhane+api+anucintayāmi // BiCaup_22 //
adya+api tāṃ praṇayinīṃ mṛga-śāvaka-akṣīṃ $ pīyūṣa-purṇa-kuca-kumbha-yugaṃ vahantīm &
paśyāmi+ahaṃ yadi punar divasa-avasāne % svarga-apavarga-nara-rāja-sukhaṃ tyajāmi // BiCaup_23 //
adya+api tāṃ kṣiti-tale vara-kāminīnāṃ $ sarva-aṅga-sundaratayā prathama-eka-rekhām &
śṛṅgāra-nāṭaka-rasa-uttama-pāna-pātrīṃ % kāntāṃ smarāmi kusuma-āyudha-bāṇa-khinnām // BiCaup_24 //
adya+api tāṃ stimita-vastram iva+aṅga-lagnāṃ $ prauḍha-pratāpa-madana-anala-tapta-deham &
bālām anātha-śaraṇām anukampanīyāṃ % prāṇādhikāṃ kṣaṇam ahaṃ na hi vismarāmi // BiCaup_25 //
adya+api tāṃ prathamato vara-sundarīṇāṃ $ sneha-eka-pātra-ghaṭitām avanī-īśa-putrīm &
haṃhojanā mama viyoga-huta-aśanas+ayaṃ % soḍhuṃ na śakyate+iti praticintayāmi // BiCaup_26 //
adya+api vismaya-karīṃ tridaśān vihāya $ buddhir balāc calati me kim ahaṃ karomi &
jānann api pratimuhūrtam iha+anta-kāle % kāntā+iti vallabhatarā+iti mama+iti dhīrā // BiCaup_27 //
adya+api tāṃ gamanam iti+uditaṃ madīyam+ $ śrutvā+eva bhīru-hariṇīm iva cañcala-akṣīm &
vācas+skhalat-vigalat-āśru-jala-ākula-akṣīṃ % saṃcintayāmi guru-śoka-vinamra-vaktrām // BiCaup_28 //
adya+api tāṃ sunipuṇaṃ yatatā mayā+api $ dṛṣṭaṃ na yat sadṛśatas-vadanaṃ kadā-cit &
saundarya-nirjita-rati dvija-rāja-kānti % kāntām iha+ativimalatva-mahā-guṇena // BiCaup_29 //
adya+api tāṃ kṣaṇa-viyoga-viṣa-upameyāṃ $ saṅge punar bahutarām amṛta-abhiṣekām &
tāṃ jīva-dhāraṇa-karīṃ madana-ātapatrām % udvatta-keśa-nivahāṃ su-datīṃ smarāmi // BiCaup_30 //
adya+api vāsa-gṛhatas+mayi nīyamane $ durvāra-bhīṣaṇa-karais+yama-dūta-kalpais+ &
kiṃ kiṃ tayā bahuvidhaṃ na kṛtaṃ mat-arthe % vaktuṃ na pāryate+iti vyathate mano me // BiCaup_31 //
adya+api me niśi divā hṛdayaṃ dunoti $ pūrṇa-indu-sundara-mukham+mama vallabhāyāḥ &
lāvaṇya-nirjita-rati-kṣati-kāma-darpam+ % bhūyas+puras+pratipadam+na vilokyate yat // BiCaup_32 //
adya+api tām avahitāṃ manasā+acalena $ saṃcintayāmi yuvatīṃ mama jīvita-āśām &
na+anya-upabhukta-nava-yauvana-bhāra-sārāṃ % janma-antare+api mama sā+eva gatis+yathā syāt // BiCaup_33 //
adya+api tat-vadana-paṅkaja-gandha-lubdha+ $ bhrāmyat-dvirepha-caya-cumbita-gaṇḍa-deśām &
līlā-avadhūtakara-pallava-kaṅkaṇānāṃ % kvāṇo vimūrcchati manas+sutarāṃ madīyam // BiCaup_34 //
adya+api tāṃ nakha-padaṃ stana-maṇḍale yat+dattam+ $ mayā+āsya-madhu-pāna-vimohitena &
udbhinna-roma-pulakais+bahubhis+samantāt+ % jāgarti rakṣati vilokayati smarāmi // BiCaup_35 //
adya+api kopa-vimukhī-kṛta-gantu-kāmā $ na+uktaṃ vacas+pratidadāti yadā+eva vaktram &
cumbāmi roditi bhṛśaṃ patito+asmi pāde % dāsas tava priyatame bhaja mam+smarāmi // BiCaup_36 //
adya+api dhavati manas+kim+aham+karomi $ sārdhaṃ sakhībhis+api vāsa-gṛhaṃ sukānte &
kāntā-aṅga-saṃga-parihāsa-vicitra-nṛtye % krīḍā-abhirāmas+iti yātu madīya-kālas+ // BiCaup_37 //
adya+api tāṃ jagati varṇayitum+na kas+cit+ $ śaknoti+adṛṣṭa-sadṛśīṃ ca parigrahaṃ me &
dṛṣṭaṃ tayos+sadṛśayos+khalu yena rūpam+ % śaktas+bhavet+yadi sa eva naras+na ca+anyas+ // BiCaup_38 //
adya+api tāṃ na khalu vedmi kim+īśa-patnī $ śāpaṃ gatā sura-pates+atha kṛṣṇa-lakṣmī &
dhātrā+eva kim+nu jagatas+parimohanāya % sā nirmitā yuvati-ratna-didṛkṣayā vā // BiCaup_39 //
adya+api tat-nayana-kajjalam+ujjvala-āsyam+ $ viśrānta-karṇa-yugalam+parihāsa-hetos+ &
paśye tava+ātmani navīna-payodharābhyām+ % kṣīṇām+vapus+yadi vinaśyati no na doṣas+ // BiCaup_40 //
adya+api nirmala-śarat-śaśi-gaura-kānti $ cetas+munes+api haret kim uta+asmadīyam &
vaktraṃ sudhā-mayam ahaṃ yadi tat+prapadye % cumban pibāmi+aviratam+vyadhate manas+me // BiCaup_41 //
adya+api tat-kamala-reṇu-sugandha-gandhi $ tat-prema-vāri makara-dhvaja-pāta-kāri &
prāpnomi+aham+yadi punas+surata-eka-tīrtham+ % prāṇāṃs tyajāmī niyatam+tat-avāpti-hetos+ // BiCaup_42 //
adya+api+aho jagati sundara-lakṣa-pūrṇe $ anya-anyam uttama-guṇa-adhika-saṃprapanne &
anyābhis+api+upamitum+na mayā ca śakyam+ % rūpaṃ tadīyam iti me hṛdaye vitarkaḥ // BiCaup_43 //
adya+api sā mama manas-taṭinī sadā+āste $ romāñca-vīci-vilasat-vipula-svabhāvā% &
kādamba-keśara-ruciḥ kṣata-vīkṣaṇaṃ māṃ % gātra-klamaṃ kathayatī priya-rāja-haṃsī // BiCaup_44 //
adya+api sā hi nava-yauvana-sundara-aṅgī $ roma-añca-vīci-vilasat-capala-aṅga-yaṣṭiḥ &
mat-svānta-sārasa-calat-viraha-ucca-paṃkāt+ % kim-cit-gamam+prathayati priya-rāja-haṃsī // BiCaup_44* //
adya+api tāṃ nṛpatī śekhara-rāja-putrīṃ $ saṃpūrṇa-yauvana-madālasa-ghūrṇa-netrīm &
gandharva-yakṣa-sura-kiṃnara-nāga-kanyāṃ % svargāt+aho nipatitām+iva cintayāmi // BiCaup_45 //
adya+api tāṃ nija-vapuḥ-kṛśa-vedi-madhyām $ uttuṃga-saṃbhṛta-sudhā-stana-kumbha-yugmām &
nānā-vicitra-kṛta-maṇḍa-maṇḍita-aṅgī % supta-utthitām+niśi divā na hi vismarāmi // BiCaup_46 //
adya+api tāṃ kanaka-kānti-madālasa-aṅgīṃ $ vrīḍā-utsukāṃ nipatitām iva ceṣṭamānām &
agāṃga-saṃga-paricumbana-jāta-mohāṃ % tāṃ jīvana-oṣadhim iva pramadāṃ smarāmi // BiCaup_47 //
adya+api tat-surata-keli-nirastra-yuddham+ $ bandha-upabandha-patana-utthita-śūnya-hastam &
danta-oṣṭha-pīḍana-nakha-kṣata-rakta-siktam+ % tasyās+smarāmi rati-bandhura-niṣṭhuratvam // BiCaup_48 //
adya+api+aham+vara-vadhū-surata-upabhogam+ $ jīvāmi na+anya-vidhinā kṣaṇam antareṇa &
tat+bhrātaras+maraṇam+eva hi duḥkha+ % śāntyai vijñāpayāmi bhavatas+tvaritam+lunīdhvam // BiCaup_49 //
adya+api na+ujjhati haras+kila kāla-kūṭam+ $ kūrmas+bibharti dharaṇīm+khalu pṛṣṭa-bhāge &
ambhonidhis+vahati duḥsaha-vaḍavā-agnim+ % aṅgī-kṛtam+sukṛtinas+paripālayanti // BiCaup_50 //