Bilhana: Caurapancasika Based on the ed. by S.N. Tadpatrikar Poona : Oriental Book Agency, 1966 (Poona Oriental Series, 86) Input by Somadeva Vasudeva TEXT IN PAUSA ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ adya+api तां कनक-चम्पकदाम-गौरीं $ फुल्ल-अरविन्द-वदनां तनु-रोम-राजीम् & सुप्त-उत्थितां मदन-विह्वल-लालस-अङ्गीं % विद्यां प्रमाद-गुणिताम् इव चिन्तयामि ॥ BiCaup_1 ॥ अद्य+अपि तां शशि-मुखीं नव-यौवन-ìhyÃæ $ पीन-स्तनीं पुनर् अहं यदि गौर-कान्तिम् & पश्यामि मन्मथ-शर-अनल-pŬita-अङ्गीं % गात्राणि संप्रति करोमि सुशीतलानि ॥ BiCaup_2 ॥ अद्य+अपि तां यदि पुनः कमल-आयत-अक्षीं $ पश्यामि पीवर-पयोधर-भारखिन्नाम् & saæpŬya बाःउ-युगलेन पिबामि वक्त्रम् % उन्मत्त-वन् मधुकरः कमलं यथा+इष्टम् ॥ BiCaup_3 ॥ अद्य+अपि तां निधुवन-क्लम-निःसह-अङ्गीम् $ Ã-पाण्डु-गण्ड-पतित-अलक-कुन्तल-आलिम् & प्रच्छन्न-पाप-कृत-मन्थरम् आवहन्तीं % कण्ठ-अवसक्त-बाहु-लतां स्मरामि ॥ BiCaup_4 ॥ अद्य+अपि तां सुरत-जागर-घूर्णमान+ $ तिर्यक्-वलत्-तरल-तारकम् आयताक्षीम् & शृङ्गार-सार-कमल-आकर-राज-हंसीं % vrŬÃ-विनम्र-वदनाम् उषसि स्मरामि ॥ BiCaup_5 ॥ अद्य+अपि तां यदि पुनः श्रवण-आयत-अक्षीं $ पश्यामि दीर्घ-विरह-ज्वरित-अङ्ग-यष्टिम् & अङ्गैर् अहं समुपगुह्य ततस्+atigìhaæ % न+उन्मीलयामि नयने न च तां त्यजामि ॥ BiCaup_6 ॥ अद्य+अपि तां सुरत-ताण्डव-सूत्र-धारीं $ पूर्ण-इन्दु-सुन्दर-मुखीं मद-विह्वल-अङ्गीम् & तन्वीं विशाल-जघन-स्तन-भार-नम्रां % व्यालोल-कुन्तल-कलापवतीं स्मरामि ॥ BiCaup_7 ॥ अद्य+अपि तां मसृण-चन्दन-पङ्क-मिश्र+ $ कस्तूरिका-परिमल-उत्थ-विसर्पि-गन्धाम् & अन्योन्य-चञ्चु-पुट-चुम्बन-लग्न-पक्ष्म+ % युग्म-अभिराम-नयनां शयने स्मरामि ॥ BiCaup_8 ॥ अद्य+अपि तां निधुवने मधु-पान-रक्ताम् $ लीला-अधरां कृश-तनुं चपल-आयत-अक्षीम् & काश्मीर-पङ्क-मृगनाभि-कृत-अङ्ग-रागां % कर्पूर-पूग-परिपूर्ण-मुखीं स्मरामि ॥ BiCaup_9 ॥ अद्य+अपि तत्-कनक-गौर-कृत-अङ्ग-रागं $ प्रस्वेद-बिन्दु-विततं वदनं प्रियायाः & अन्ते स्मरामि रति-खेद-विलोल-नेत्रं % राहु-उपराग-परिमुक्तम् इव+इन्दु-बिम्बम् ॥ BiCaup_10 ॥ अद्य+अपि तत्-मनसि संपरिवर्तते मे $ रात्रौ मयि क्षुतवति क्षिति-पाल-putryà & जीवेति मङ्गल-वचः परिहृत्य कोपात् % कर्णे कृतं कनक-पत्रम् anÃlapantyà ॥ BiCaup_11 // अद्य+अपि तत्-कनक-कुण्डल-घृष्ट-गण्डम् $ आस्यं स्मरामि विपरीत-रत-अभियोगे & आन्दोलन-श्रम-जल-स्फुट-सान्द्र-बिन्दु % मुक्ताफल-प्रकर-विच्छुरितं प्रियायाः ॥ BiCaup_12 ॥ अद्य+अपि तत्-प्रणय-भङ्ग-गुरु-दृष्टि-पातं $ तस्याः स्मरामि रति-विभ्रम-गात्र-भङ्गम् & वस्त्र-अञ्चल-स्खलत-चारु-पयोधर-अन्तं % दन्त-च्छदं दशन-खण्डन-मण्डनं च ॥ BiCaup_13 ॥ अद्य+अपि+अशोक-नव-पल्लव-रक्त-हस्तां $ मुक्ताफल-प्रचय-चुम्बित-चूचुक-अग्राम् & अन्तः स्मित-उच्छ्वसित-पाण्डुर-गण्ड-भित्तिं % तां वल्लभ-अमल-स-हंस-गतिं स्मरामि ॥ BiCaup_14 ॥ अद्य+अपि तत्-कनक-रेणु-घन-ऊरु-देशे $ न्यस्तं स्मरामि नखर-क्षत-लक्ष्म तस्याः & आकृष्ट-हेम-रुचिर-अम्बरम् उत्थितायास्+ % लज्जा-वशात् कर-घृतं च ततो व्रजन्त्याः ॥ BiCaup_15 ॥ अद्य+अपि तां विधृत-कज्जल-लोल-नेत्रां $ पृथ्वीं प्रभूत-कुसुम-आकुल-केश-पाशाम् & सिन्दूर-संलुलित-मौक्तिक-दन्त-कान्तिम् % आबद्ध-हेम-कटकां रहसि स्मरामि ॥ BiCaup_16 ॥ अद्य+अपि तां गलित-बन्धन-केश-पाशां $ स्रस्त-स्रजं स्मिर-सुधा-मधुर-अधर-ओष्ठीम् & पीन-उन्नत-स्तन-युग-उपरि-चारु-चुम्बन्+ % मुक्त-आवलीं रहसि लोल-दृशम् स्मरामि ॥ BiCaup_17 ॥ अद्य+अपि तां धवल-वेश्मनि रत्न-दीप+ $ माला-मयूख-पटलैस्+दलित-अन्ध-कारे & प्राप्त-उद्यमे रहसि संमुख-दर्शन-अर्थम्+ % लज्जा-भय-अर्थ-नयनाम्+अनुचिन्तयामि ॥ BiCaup_18 ॥ अद्य+अपि तां विरह-वह्नि-nipŬita-अङ्गीं $ तन्वीं कुरङ्ग-नयनां सुरत-एक-पात्रीम् & नाना-विचित्र-कृत-मण्डनम् आवहन्तीं तां % राज-हंस-गमनां सु-दतीं स्मरामि ॥ BiCaup_19 ॥ अद्य+अपि तां विहसितां कुच-भार-नम्रां $ मुक्ता-कलाप-धवली-कृत-कण्ठ-देशाम् & तत्-केलि-मन्दर-गिरौ कुसुम-आयुधस्य % कान्तां स्मरामि रुचिर-उज्ज्वल-पुष्प-केतुम् ॥ BiCaup_20 ॥ अद्य+अपि तां चाटु-शत-दुर्ललित-उचित-अर्थं $ तस्याः स्मरामि सुरत-क्लम-विह्वलायाः & अव्यक्त-निःस्वनित-कातर-कथ्यमान+ % संकीर्ण-वर्ण-रुचिरं वचनं प्रियायाः ॥ BiCaup_21 ॥ अद्य+अपि तां सुरत-घूर्ण-निमीलित-अक्षीं $ स्रस्त-अङ्ग-यष्टि-गलित-अंशुक-केश-पाशाम् & शृङ्गार-वारि-रुह-कानन-राज-हंसीं % जन्म-अन्तरे+अपि निधने+अपि+अनुचिन्तयामि ॥ BiCaup_22 ॥ अद्य+अपि तां प्रणयिनीं मृग-शावक-अक्षीं $ पीयूष-पुर्ण-कुच-कुम्भ-युगं वहन्तीम् & पश्यामि+अहं यदि पुनर् दिवस-अवसाने % स्वर्ग-अपवर्ग-नर-राज-सुखं त्यजामि ॥ BiCaup_23 ॥ अद्य+अपि तां क्षिति-तले वर-कामिनीनां $ सर्व-अङ्ग-sundaratayà प्रथम-एक-रेखाम् & शृङ्गार-नाटक-रस-उत्तम-पान-पात्रीं % कान्तां स्मरामि कुसुम-आयुध-बाण-खिन्नाम् ॥ BiCaup_24 ॥ अद्य+अपि तां स्तिमित-वस्त्रम् इव+अङ्ग-लग्नां $ प्रौढ-प्रताप-मदन-अनल-तप्त-देहम् & बालाम् अनाथ-शरणाम् अनुकम्पनीयां % प्राणाधिकां क्षणम् अहं न हि विस्मरामि ॥ BiCaup_25 ॥ अद्य+अपि तां प्रथमतो वर-सुन्दरीणां $ स्नेह-एक-पात्र-घटिताम् अवनी-ईश-पुत्रीम् & haæhojanà मम वियोग-हुत-अशनस्+अयं % सोढुं न शक्यते+इति प्रतिचिन्तयामि ॥ BiCaup_26 ॥ अद्य+अपि विस्मय-करीं त्रिदशान् विहाय $ बुद्धिर् बलाच् चलति मे किम् अहं करोमि & जानन्न् अपि प्रतिमुहूर्तम् इह+अन्त-काले % कान्ता+इति वल्लभतरा+इति मम+इति dhÅrà ॥ BiCaup_27 // अद्य+अपि तां गमनम् इति+उदितं मदीयम्+ $ श्रुत्वा+एव भीरु-हरिणीम् इव चञ्चल-अक्षीम् & वाचस्+स्खलत्-विगलत्-आश्रु-जल-आकुल-अक्षीं % संचिन्तयामि गुरु-शोक-विनम्र-वक्त्राम् ॥ BiCaup_28 ॥ अद्य+अपि तां सुनिपुणं yatatà मया+अपि $ दृष्टं न यत् सदृशतस्-वदनं कदा-चित् & सौन्दर्य-निर्जित-रति द्विज-राज-कान्ति % कान्ताम् इह+अतिविमलत्व-महा-गुणेन ॥ BiCaup_29 ॥ अद्य+अपि तां क्षण-वियोग-विष-उपमेयां $ सङ्गे पुनर् बहुतराम् अमृत-अभिषेकाम् & तां जीव-धारण-करीं मदन-आतपत्राम् % उद्वत्त-केश-निवहां सु-दतीं स्मरामि ॥ BiCaup_30 ॥ अद्य+अपि वास-गृहतस्+मयि नीयमने $ दुर्वार-भीषण-करैस्+यम-दूत-कल्पैस्+ & किं किं tayà बहुविधं न कृतं मत्-अर्थे % वक्तुं न पार्यते+इति व्यथते मनो मे ॥ BiCaup_31 ॥ अद्य+अपि मे निशि divàh­dayaæ दुनोति $ पूर्ण-इन्दु-सुन्दर-मुखम्+मम वल्लभायाः & लावण्य-निर्जित-रति-क्षति-काम-दर्पम्+ % भूयस्+पुरस्+प्रतिपदम्+न विलोक्यते यत् ॥ BiCaup_32 ॥ अद्य+अपि ताम् अवहितां मनसा+अचलेन $ संचिन्तयामि युवतीं मम जीवित-आशाम् & न+अन्य-उपभुक्त-नव-यौवन-भार-सारां % जन्म-अन्तरे+अपि मम सा+एव गतिस्+yathà स्यात् ॥ BiCaup_33 ॥ अद्य+अपि तत्-वदन-पङ्कज-गन्ध-लुब्ध+ $ भ्राम्यत्-द्विरेफ-चय-चुम्बित-गण्ड-देशाम् & लीला-अवधूतकर-पल्लव-कङ्कणानां % क्वाणो विमूर्च्छति मनस्+सुतरां मदीयम् ॥ BiCaup_34 ॥ अद्य+अपि तां नख-पदं स्तन-मण्डले यत्+दत्तम्+ $ मया+आस्य-मधु-पान-विमोहितेन & उद्भिन्न-रोम-पुलकैस्+बहुभिस्+समन्तात्+ % जागर्ति रक्षति विलोकयति स्मरामि ॥ BiCaup_35 ॥ अद्य+अपि कोप-विमुखी-कृत-गन्तु-kÃmà $ न+उक्तं वचस्+प्रतिददाति यदा+एव वक्त्रम् & चुम्बामि रोदिति भृशं पतितो+अस्मि पादे % दासस् तव प्रियतमे भज मम्+स्मरामि ॥ BiCaup_36 ॥ अद्य+अपि धवति मनस्+किम्+अहम्+करोमि $ सार्धं सखीभिस्+अपि वास-गृहं सुकान्ते & कान्ता-अङ्ग-संग-परिहास-विचित्र-नृत्ये % krŬÃ-अभिरामस्+इति यातु मदीय-कालस्+ ॥ BiCaup_37 ॥ अद्य+अपि तां जगति वर्णयितुम्+न कस्+चित्+ $ शक्नोति+अदृष्ट-सदृशीं च परिग्रहं मे & दृष्टं तयोस्+सदृशयोस्+खलु येन रूपम्+ % शक्तस्+भवेत्+यदि स एव नरस्+न च+अन्यस्+ ॥ BiCaup_38 ॥ अद्य+अपि तां न खलु वेद्मि किम्+ईश-पत्नी $ शापं gatà सुर-पतेस्+अथ कृष्ण-लक्ष्मी & धात्रा+एव किम्+नु जगतस्+परिमोहनाय % sà nirmità युवति-रत्न-did­k«ayàvà ॥ BiCaup_39 // अद्य+अपि तत्-नयन-कज्जलम्+उज्ज्वल-आस्यम्+ $ विश्रान्त-कर्ण-युगलम्+परिहास-हेतोस्+ & पश्ये तव+आत्मनि नवीन-पयोधराभ्याम्+ % क्षीणाम्+वपुस्+यदि विनश्यति नो न दोषस्+ ॥ BiCaup_40 ॥ अद्य+अपि निर्मल-शरत्-शशि-गौर-कान्ति $ चेतस्+मुनेस्+अपि हरेत् किम् उत+अस्मदीयम् & वक्त्रं सुधा-मयम् अहं यदि तत्+प्रपद्ये % चुम्बन् पिबामि+अविरतम्+व्यधते मनस्+मे ॥ BiCaup_41 ॥ अद्य+अपि तत्-कमल-रेणु-सुगन्ध-गन्धि $ तत्-प्रेम-वारि मकर-ध्वज-पात-कारि & प्राप्नोमि+अहम्+यदि पुनस्+सुरत-एक-तीर्थम्+ % प्राणांस् त्यजामी नियतम्+तत्-अवाप्ति-हेतोस्+ ॥ BiCaup_42 ॥ अद्य+अपि+अहो जगति सुन्दर-लक्ष-पूर्णे $ अन्य-अन्यम् उत्तम-गुण-अधिक-संप्रपन्ने & अन्याभिस्+अपि+उपमितुम्+न mayà च शक्यम्+ % रूपं तदीयम् इति मे हृदये वितर्कः ॥ BiCaup_43 ॥ अद्य+अपि sà मम मनस्-तटिनी सदा+आस्ते $ romäca-वीचि-विलसत्-विपुल-स्वभावा% & कादम्ब-केशर-रुचिः क्षत-वीक्षणं मां % गात्र-क्लमं कथयती प्रिय-राज-हंसी ॥ BiCaup_44 ॥ अद्य+अपि sà हि नव-यौवन-सुन्दर-अङ्गी $ रोम-अञ्च-वीचि-विलसत्-चपल-अङ्ग-यष्टिः & मत्-स्वान्त-सारस-चलत्-विरह-उच्च-पंकात्+ % किम्-चित्-गमम्+प्रथयति प्रिय-राज-हंसी ॥ BiCaup_44* ॥ अद्य+अपि तां नृपती शेखर-राज-पुत्रीं $ संपूर्ण-यौवन-मदालस-घूर्ण-नेत्रीम् & गन्धर्व-यक्ष-सुर-किंनर-नाग-कन्यां % स्वर्गात्+अहो निपतिताम्+इव चिन्तयामि ॥ BiCaup_45 ॥ अद्य+अपि तां निज-वपुः-कृश-वेदि-मध्याम् $ उत्तुंग-संभृत-सुधा-स्तन-कुम्भ-युग्माम् & नाना-विचित्र-कृत-मण्ड-मण्डित-अङ्गी % सुप्त-उत्थिताम्+निशि divà न हि विस्मरामि ॥ BiCaup_46 ॥ अद्य+अपि तां कनक-कान्ति-मदालस-अङ्गीं $ vrŬÃ-उत्सुकां निपतिताम् इव चेष्टमानाम् & अगांग-संग-परिचुम्बन-जात-मोहां % तां जीवन-ओषधिम् इव प्रमदां स्मरामि ॥ BiCaup_47 ॥ अद्य+अपि तत्-सुरत-केलि-निरस्त्र-युद्धम्+ $ बन्ध-उपबन्ध-पतन-उत्थित-शून्य-हस्तम् & दन्त-ओष्ठ-pŬana-नख-क्षत-रक्त-सिक्तम्+ % तस्यास्+स्मरामि रति-बन्धुर-निष्ठुरत्वम् ॥ BiCaup_48 ॥ अद्य+अपि+अहम्+वर-वधू-सुरत-उपभोगम्+ $ जीवामि न+अन्य-vidhinàk«aïam अन्तरेण & तत्+भ्रातरस्+मरणम्+एव हि दुःख+ % शान्त्यै विज्ञापयामि भवतस्+त्वरितम्+लुनीध्वम् ॥ BiCaup_49 ॥ अद्य+अपि न+उज्झति हरस्+किल काल-कूटम्+ $ कूर्मस्+बिभर्ति धरणीम्+खलु पृष्ट-भागे & अम्भोनिधिस्+वहति दुःसह-वडवा-अग्निम्+ % अङ्गी-कृतम्+सुकृतिनस्+परिपालयन्ति ॥ BiCaup_50 ॥