Bilhana: Caurapancasika Based on the ed. by S.N. Tadpatrikar Poona : Oriental Book Agency, 1966 (Poona Oriental Series, 86) Input by Somadeva Vasudeva TEXT IN PAUSA ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a ā 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r į 231 vocalic R č 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ī 239 velar N đ 240 palatal n ¤ 164 palatal N Ĩ 165 retroflex t ņ 241 retroflex T ō 242 retroflex d ķ 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ų 249 retroflex S ú 250 anusvara ü 252 capital anusvara ũ 253 visarga ū 254 long e š 185 long o ē 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ adya+api tāü kanaka-campakadāma-gaurãü $ phulla-aravinda-vadanāü tanu-roma-rājãm & supta-utthitāü madana-vihvala-lālasa-aīgãü % vidyāü pramāda-guõitām iva cintayāmi // BiCaup_1 // adya+api tāü ÷a÷i-mukhãü nava-yauvana-āķhyāü $ pãna-stanãü punar ahaü yadi gaura-kāntim & pa÷yāmi manmatha-÷ara-anala-pãķita-aīgãü % gātrāõi saüprati karomi su÷ãtalāni // BiCaup_2 // adya+api tāü yadi punaū kamala-āyata-akųãü $ pa÷yāmi pãvara-payodhara-bhārakhinnām & saüpãķya bāūu-yugalena pibāmi vaktram % unmatta-van madhukaraū kamalaü yathā+iųņam // BiCaup_3 // adya+api tāü nidhuvana-klama-niūsaha-aīgãm $ ā-pāõķu-gaõķa-patita-alaka-kuntala-ālim & pracchanna-pāpa-kįta-mantharam āvahantãü % kaõņha-avasakta-bāhu-latāü smarāmi // BiCaup_4 // adya+api tāü surata-jāgara-ghårõamāna- $ tiryak-valat-tarala-tārakam āyatākųãm & ÷įīgāra-sāra-kamala-ākara-rāja-haüsãü % vrãķā-vinamra-vadanām uųasi smarāmi // BiCaup_5 // adya+api tāü yadi punaū ÷ravaõa-āyata-akųãü $ pa÷yāmi dãrgha-viraha-jvarita-aīga-yaųņim & aīgair ahaü samupaguhya tatas+atigāķhaü % na+unmãlayāmi nayane na ca tāü tyajāmi // BiCaup_6 // adya+api tāü surata-tāõķava-såtra-dhārãü $ pårõa-indu-sundara-mukhãü mada-vihvala-aīgãm & tanvãü vi÷āla-jaghana-stana-bhāra-namrāü % vyālola-kuntala-kalāpavatãü smarāmi // BiCaup_7 // adya+api tāü masįõa-candana-paīka-mi÷ra+ $ kastårikā-parimala-uttha-visarpi-gandhām & anyonya-ca¤cu-puņa-cumbana-lagna-pakųma+ % yugma-abhirāma-nayanāü ÷ayane smarāmi // BiCaup_8 // adya+api tāü nidhuvane madhu-pāna-raktām $ lãlā-adharāü kį÷a-tanuü capala-āyata-akųãm & kā÷mãra-paīka-mįganābhi-kįta-aīga-rāgāü % karpåra-påga-paripårõa-mukhãü smarāmi // BiCaup_9 // adya+api tat-kanaka-gaura-kįta-aīga-rāgaü $ prasveda-bindu-vitataü vadanaü priyāyāū & ante smarāmi rati-kheda-vilola-netraü % rāhu-uparāga-parimuktam iva+indu-bimbam // BiCaup_10 // adya+api tat-manasi saüparivartate me $ rātrau mayi kųutavati kųiti-pāla-putryā & jãveti maīgala-vacaū parihįtya kopāt % karõe kįtaü kanaka-patram anālapantyā // BiCaup_11 // adya+api tat-kanaka-kuõķala-ghįųņa-gaõķam $ āsyaü smarāmi viparãta-rata-abhiyoge & āndolana-÷rama-jala-sphuņa-sāndra-bindu % muktāphala-prakara-vicchuritaü priyāyāū // BiCaup_12 // adya+api tat-praõaya-bhaīga-guru-dįųņi-pātaü $ tasyāū smarāmi rati-vibhrama-gātra-bhaīgam & vastra-a¤cala-skhalata-cāru-payodhara-antaü % danta-cchadaü da÷ana-khaõķana-maõķanaü ca // BiCaup_13 // adya+api+a÷oka-nava-pallava-rakta-hastāü $ muktāphala-pracaya-cumbita-cåcuka-agrām & antaū smita-ucchvasita-pāõķura-gaõķa-bhittiü % tāü vallabha-amala-sa-haüsa-gatiü smarāmi // BiCaup_14 // adya+api tat-kanaka-reõu-ghana-åru-de÷e $ nyastaü smarāmi nakhara-kųata-lakųma tasyāū & ākįųņa-hema-rucira-ambaram utthitāyās+ % lajjā-va÷āt kara-ghįtaü ca tato vrajantyāū // BiCaup_15 // adya+api tāü vidhįta-kajjala-lola-netrāü $ pįthvãü prabhåta-kusuma-ākula-ke÷a-pā÷ām & sindåra-saülulita-mauktika-danta-kāntim % ābaddha-hema-kaņakāü rahasi smarāmi // BiCaup_16 // adya+api tāü galita-bandhana-ke÷a-pā÷āü $ srasta-srajaü smira-sudhā-madhura-adhara-oųņhãm & pãna-unnata-stana-yuga-upari-cāru-cumban+ % mukta-āvalãü rahasi lola-dį÷am smarāmi // BiCaup_17 // adya+api tāü dhavala-ve÷mani ratna-dãpa+ $ mālā-mayåkha-paņalais+dalita-andha-kāre & prāpta-udyame rahasi saümukha-dar÷ana-artham+ % lajjā-bhaya-artha-nayanām+anucintayāmi // BiCaup_18 // adya+api tāü viraha-vahni-nipãķita-aīgãü $ tanvãü kuraīga-nayanāü surata-eka-pātrãm & nānā-vicitra-kįta-maõķanam āvahantãü tāü % rāja-haüsa-gamanāü su-datãü smarāmi // BiCaup_19 // adya+api tāü vihasitāü kuca-bhāra-namrāü $ muktā-kalāpa-dhavalã-kįta-kaõņha-de÷ām & tat-keli-mandara-girau kusuma-āyudhasya % kāntāü smarāmi rucira-ujjvala-puųpa-ketum // BiCaup_20 // adya+api tāü cāņu-÷ata-durlalita-ucita-arthaü $ tasyāū smarāmi surata-klama-vihvalāyāū & avyakta-niūsvanita-kātara-kathyamāna+ % saükãrõa-varõa-ruciraü vacanaü priyāyāū // BiCaup_21 // adya+api tāü surata-ghårõa-nimãlita-akųãü $ srasta-aīga-yaųņi-galita-aü÷uka-ke÷a-pā÷ām & ÷įīgāra-vāri-ruha-kānana-rāja-haüsãü % janma-antare+api nidhane+api+anucintayāmi // BiCaup_22 // adya+api tāü praõayinãü mįga-÷āvaka-akųãü $ pãyåųa-purõa-kuca-kumbha-yugaü vahantãm & pa÷yāmi+ahaü yadi punar divasa-avasāne % svarga-apavarga-nara-rāja-sukhaü tyajāmi // BiCaup_23 // adya+api tāü kųiti-tale vara-kāminãnāü $ sarva-aīga-sundaratayā prathama-eka-rekhām & ÷įīgāra-nāņaka-rasa-uttama-pāna-pātrãü % kāntāü smarāmi kusuma-āyudha-bāõa-khinnām // BiCaup_24 // adya+api tāü stimita-vastram iva+aīga-lagnāü $ prauķha-pratāpa-madana-anala-tapta-deham & bālām anātha-÷araõām anukampanãyāü % prāõādhikāü kųaõam ahaü na hi vismarāmi // BiCaup_25 // adya+api tāü prathamato vara-sundarãõāü $ sneha-eka-pātra-ghaņitām avanã-ã÷a-putrãm & haühojanā mama viyoga-huta-a÷anas+ayaü % soķhuü na ÷akyate+iti praticintayāmi // BiCaup_26 // adya+api vismaya-karãü trida÷ān vihāya $ buddhir balāc calati me kim ahaü karomi & jānann api pratimuhårtam iha+anta-kāle % kāntā+iti vallabhatarā+iti mama+iti dhãrā // BiCaup_27 // adya+api tāü gamanam iti+uditaü madãyam+ $ ÷rutvā+eva bhãru-hariõãm iva ca¤cala-akųãm & vācas+skhalat-vigalat-ā÷ru-jala-ākula-akųãü % saücintayāmi guru-÷oka-vinamra-vaktrām // BiCaup_28 // adya+api tāü sunipuõaü yatatā mayā+api $ dįųņaü na yat sadį÷atas-vadanaü kadā-cit & saundarya-nirjita-rati dvija-rāja-kānti % kāntām iha+ativimalatva-mahā-guõena // BiCaup_29 // adya+api tāü kųaõa-viyoga-viųa-upameyāü $ saīge punar bahutarām amįta-abhiųekām & tāü jãva-dhāraõa-karãü madana-ātapatrām % udvatta-ke÷a-nivahāü su-datãü smarāmi // BiCaup_30 // adya+api vāsa-gįhatas+mayi nãyamane $ durvāra-bhãųaõa-karais+yama-dåta-kalpais+ & kiü kiü tayā bahuvidhaü na kįtaü mat-arthe % vaktuü na pāryate+iti vyathate mano me // BiCaup_31 // adya+api me ni÷i divāņ hįdayaü dunoti $ pårõa-indu-sundara-mukham+mama vallabhāyāū & lāvaõya-nirjita-rati-kųati-kāma-darpam+ % bhåyas+puras+pratipadam+na vilokyate yat // BiCaup_32 // adya+api tām avahitāü manasā+acalena $ saücintayāmi yuvatãü mama jãvita-ā÷ām & na+anya-upabhukta-nava-yauvana-bhāra-sārāü % janma-antare+api mama sā+eva gatis+yathā syāt // BiCaup_33 // adya+api tat-vadana-paīkaja-gandha-lubdha+ $ bhrāmyat-dvirepha-caya-cumbita-gaõķa-de÷ām & lãlā-avadhåtakara-pallava-kaīkaõānāü % kvāõo vimårcchati manas+sutarāü madãyam // BiCaup_34 // adya+api tāü nakha-padaü stana-maõķale yat+dattam+ $ mayā+āsya-madhu-pāna-vimohitena & udbhinna-roma-pulakais+bahubhis+samantāt+ % jāgarti rakųati vilokayati smarāmi // BiCaup_35 // adya+api kopa-vimukhã-kįta-gantu-kāmā $ na+uktaü vacas+pratidadāti yadā+eva vaktram & cumbāmi roditi bhį÷aü patito+asmi pāde % dāsas tava priyatame bhaja mam+smarāmi // BiCaup_36 // adya+api dhavati manas+kim+aham+karomi $ sārdhaü sakhãbhis+api vāsa-gįhaü sukānte & kāntā-aīga-saüga-parihāsa-vicitra-nįtye % krãķā-abhirāmas+iti yātu madãya-kālas+ // BiCaup_37 // adya+api tāü jagati varõayitum+na kas+cit+ $ ÷aknoti+adįųņa-sadį÷ãü ca parigrahaü me & dįųņaü tayos+sadį÷ayos+khalu yena råpam+ % ÷aktas+bhavet+yadi sa eva naras+na ca+anyas+ // BiCaup_38 // adya+api tāü na khalu vedmi kim+ã÷a-patnã $ ÷āpaü gatā sura-pates+atha kįųõa-lakųmã & dhātrā+eva kim+nu jagatas+parimohanāya % sā nirmitā yuvati-ratna-didįkųayāņ vā // BiCaup_39 // adya+api tat-nayana-kajjalam+ujjvala-āsyam+ $ vi÷rānta-karõa-yugalam+parihāsa-hetos+ & pa÷ye tava+ātmani navãna-payodharābhyām+ % kųãõām+vapus+yadi vina÷yati no na doųas+ // BiCaup_40 // adya+api nirmala-÷arat-÷a÷i-gaura-kānti $ cetas+munes+api haret kim uta+asmadãyam & vaktraü sudhā-mayam ahaü yadi tat+prapadye % cumban pibāmi+aviratam+vyadhate manas+me // BiCaup_41 // adya+api tat-kamala-reõu-sugandha-gandhi $ tat-prema-vāri makara-dhvaja-pāta-kāri & prāpnomi+aham+yadi punas+surata-eka-tãrtham+ % prāõāüs tyajāmã niyatam+tat-avāpti-hetos+ // BiCaup_42 // adya+api+aho jagati sundara-lakųa-pårõe $ anya-anyam uttama-guõa-adhika-saüprapanne & anyābhis+api+upamitum+na mayā ca ÷akyam+ % råpaü tadãyam iti me hįdaye vitarkaū // BiCaup_43 // adya+api sā mama manas-taņinã sadā+āste $ romā¤ca-vãci-vilasat-vipula-svabhāvā% & kādamba-ke÷ara-ruciū kųata-vãkųaõaü māü % gātra-klamaü kathayatã priya-rāja-haüsã // BiCaup_44 // adya+api sā hi nava-yauvana-sundara-aīgã $ roma-a¤ca-vãci-vilasat-capala-aīga-yaųņiū & mat-svānta-sārasa-calat-viraha-ucca-paükāt+ % kim-cit-gamam+prathayati priya-rāja-haüsã // BiCaup_44* // adya+api tāü nįpatã ÷ekhara-rāja-putrãü $ saüpårõa-yauvana-madālasa-ghårõa-netrãm & gandharva-yakųa-sura-kiünara-nāga-kanyāü % svargāt+aho nipatitām+iva cintayāmi // BiCaup_45 // adya+api tāü nija-vapuū-kį÷a-vedi-madhyām $ uttuüga-saübhįta-sudhā-stana-kumbha-yugmām & nānā-vicitra-kįta-maõķa-maõķita-aīgã % supta-utthitām+ni÷i divā na hi vismarāmi // BiCaup_46 // adya+api tāü kanaka-kānti-madālasa-aīgãü $ vrãķā-utsukāü nipatitām iva ceųņamānām & agāüga-saüga-paricumbana-jāta-mohāü % tāü jãvana-oųadhim iva pramadāü smarāmi // BiCaup_47 // adya+api tat-surata-keli-nirastra-yuddham+ $ bandha-upabandha-patana-utthita-÷ånya-hastam & danta-oųņha-pãķana-nakha-kųata-rakta-siktam+ % tasyās+smarāmi rati-bandhura-niųņhuratvam // BiCaup_48 // adya+api+aham+vara-vadhå-surata-upabhogam+ $ jãvāmi na+anya-vidhināņ kųaõam antareõa & tat+bhrātaras+maraõam+eva hi duūkha+ % ÷āntyai vij¤āpayāmi bhavatas+tvaritam+lunãdhvam // BiCaup_49 // adya+api na+ujjhati haras+kila kāla-kåņam+ $ kårmas+bibharti dharaõãm+khalu pįųņa-bhāge & ambhonidhis+vahati duūsaha-vaķavā-agnim+ % aīgã-kįtam+sukįtinas+paripālayanti // BiCaup_50 //