Bilhana: Caurapancasika
Based on the ed. by S.N. Tadpatrikar
Poona : Oriental Book Agency, 1966
(Poona Oriental Series, 86)

Input by Somadeva Vasudeva


PLAIN TEXT VERSION


THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









adyāpi tāṃ kanakacampakadāmagaurīṃ phullāravindavadanāṃ tanuromarājīm /
suptotthitāṃ madanavihvalalālasāṅgīṃ vidyāṃ pramādaguṇitām iva cintayāmi // BiCaup_1 //
adyāpi tāṃ śaśimukhīṃ navayauvanāḍhyāṃ pīnastanīṃ punar ahaṃ yadi gaurakāntim /
paśyāmi manmathaśarānalapīḍitāṅgīṃ gātrāṇi saṃprati karomi suśītalāni // BiCaup_2 //
adyāpi tāṃ yadi punaḥ kamalāyatākṣīṃ paśyāmi pīvarapayodharabhārakhinnām /
saṃpīḍya bāḥuyugalena pibāmi vaktram unmattavan madhukaraḥ kamalaṃ yatheṣṭam // BiCaup_3 //
adyāpi tāṃ nidhuvanaklamaniḥsahāṅgīm āpāṇḍugaṇḍapatitālakakuntalālim /
pracchannapāpakṛtamantharam āvahantīṃ kaṇṭhāvasaktabāhulatāṃ smarāmi // BiCaup_4 //
adyāpi tāṃ suratajāgaraghūrṇamāna tiryagvalattaralatārakam āyatākṣīm /
śṛṅgārasārakamalākararājahaṃsīṃ vrīḍāvinamravadanām uṣasi smarāmi // BiCaup_5 //
adyāpi tāṃ yadi punaḥ śravaṇāyatākṣīṃ paśyāmi dīrghavirahajvaritāṅgayaṣṭim /
aṅgair ahaṃ samupaguhya tato 'tigāḍhaṃ nonmīlayāmi nayane na ca tāṃ tyajāmi // BiCaup_6 //
adyāpi tāṃ suratatāṇḍavasūtradhārīṃ pūrṇendusundaramukhīṃ madavihvalāṅgīm /
tanvīṃ viśālajaghanastanabhāranamrāṃ vyālolakuntalakalāpavatīṃ smarāmi // BiCaup_7 //
adyāpi tāṃ masṛṇacandanapaṅkamiśra- kastūrikāparimalotthavisarpigandhām /
anyonyacañcupuṭacumbanalagnapakṣma yugmābhirāmanayanāṃ śayane smarāmi // BiCaup_8 //
adyāpi tāṃ nidhuvane madhupānaraktām līlādharāṃ kṛśatanuṃ capalāyatākṣīm /
kāśmīrapaṅkamṛganābhikṛtāṅgarāgāṃ karpūrapūgaparipūrṇamukhīṃ smarāmi // BiCaup_9 //
adyāpi tat kanakagaurakṛtāṅgarāgaṃ prasvedabinduvitataṃ vadanaṃ priyāyāḥ /
ante smarāmi ratikhedavilolanetraṃ rāhūparāgaparimuktam ivendubimbam // BiCaup_10 //
adyāpi tanmanasi saṃparivartate me rātrau mayi kṣutavati kṣitipālaputryā /
jīveti maṅgalavacaḥ parihṛtya kopāt karṇe kṛtaṃ kanakapatram anālapantyā // BiCaup_11 //
adyāpi tat kanakakuṇḍalaghṛṣṭagaṇḍam āsyaṃ smarāmi viparītaratābhiyoge /
āndolanaśramajalasphuṭasāndrabindu muktāphalaprakaravicchuritaṃ priyāyāḥ // BiCaup_12 //
adyāpi tatpraṇayabhaṅgagurudṛṣṭipātaṃ tasyāḥ smarāmi rativibhramagātrabhaṅgam /
vastrāñcalaskhalatacārupayodharāntaṃ dantacchadaṃ daśanakhaṇḍanamaṇḍanaṃ ca // BiCaup_13 //
adyāpy aśokanavapallavaraktahastāṃ muktāphalapracayacumbitacūcukāgrām /
antaḥ smitocchvasitapāṇḍuragaṇḍabhittiṃ tāṃ vallabhāmalasahaṃsagatiṃ smarāmi // BiCaup_14 //
adyāpi tat kanakareṇughanorudeśe nyastaṃ smarāmi nakharakṣatalakṣma tasyāḥ /
ākṛṣṭahemarucirāmbaram utthitāyā lajjāvaśāt karaghṛtaṃ ca tato vrajantyāḥ // BiCaup_15 //
adyāpi tāṃ vidhṛtakajjalalolanetrāṃ pṛthvīṃ prabhūtakusumākulakeśapāśām /
sindūrasaṃlulitamauktikadantakāntim ābaddhahemakaṭakāṃ rahasi smarāmi // BiCaup_16 //
adyāpi tāṃ galitabandhanakeśapāśāṃ srastasrajaṃ smitasudhāmadhurādharauṣṭhīm /
pīnonnatastanayugoparicārucumban muktāvalīṃ rahasi loladṛśam smarāmi // BiCaup_17 //
adyāpi tāṃ dhavalaveśmani ratnadīpa mālāmayūkhapaṭalair dalitāndhakāre /
prāptodyame rahasi saṃmukhadarśanārthaṃ lajjābhayārthanayanām anucintayāmi // BiCaup_18 //
adyāpi tāṃ virahavahninipīḍitāṅgīṃ tanvīṃ kuraṅganayanāṃ surataikapātrīm /
nānāvicitrakṛtamaṇḍanam āvahantīṃ tāṃ rājahaṃsagamanāṃ sudatīṃ smarāmi // BiCaup_19 //
adyāpi tāṃ vihasitāṃ kucabhāranamrāṃ muktākalāpadhavalīkṛtakaṇṭhadeśām /
tat kelimandaragirau kusumāyudhasya kāntāṃ smarāmi rucirojjvalapuṣpaketum // BiCaup_20 //
adyāpi tāṃ cāṭuśatadurlalitocitārthaṃ tasyāḥ smarāmi surataklamavihvalāyāḥ /
avyaktaniḥsvanitakātarakathyamāna saṃkīrṇavarṇaruciraṃ vacanaṃ priyāyāḥ // BiCaup_21 //
adyāpi tāṃ surataghūrṇanimīlitākṣīṃ srastāṅgayaṣṭigalitāṃśukakeśapāśām /
śṛṅgāravāriruhakānanarājahaṃsīṃ janmāntare 'pi nidhane 'py anucintayāmi // BiCaup_22 //
adyāpi tāṃ praṇayinīṃ mṛgaśāvakākṣīṃ pīyūṣapurṇakucakumbhayugaṃ vahantīm /
paśyāmy ahaṃ yadi punar divasāvasāne svargāpavarganararājasukhaṃ tyajāmi // BiCaup_23 //
adyāpi tāṃ kṣititale varakāminīnāṃ sarvāṅgasundaratayā prathamaikarekhām /
śṛṅgāranāṭakarasottamapānapātrīṃ kāntāṃ smarāmi kusumāyudhabāṇakhinnām // BiCaup_24 //
adyāpi tāṃ stimitavastram ivāṅgalagnāṃ prauḍhapratāpamadanānalataptadeham /
bālām anāthaśaraṇām anukampanīyāṃ prāṇādhikāṃ kṣaṇam ahaṃ na hi vismarāmi // BiCaup_25 //
adyāpi tāṃ prathamato varasundarīṇāṃ snehaikapātraghaṭitām avanīśaputrīm /
haṃhojanā mama viyogahutāśano 'yaṃ soḍhuṃ na śakyateti praticintayāmi // BiCaup_26 //
adyāpi vismayakarīṃ tridaśān vihāya buddhir balāc calati me kim ahaṃ karomi /
jānann api pratimuhūrtam ihāntakāle kānteti vallabhatareti mameti dhīrā // BiCaup_27 //
adyāpi tāṃ gamanam ity uditaṃ madīyaṃ śrutvaiva bhīruhariṇīm iva cañcalākṣīm /
vācaḥ skhaladvigaladāśrujalākulākṣīṃ saṃcintayāmi guruśokavinamravaktrām // BiCaup_28 //
adyāpi tāṃ sunipuṇaṃ yatatā mayāpi dṛṣṭaṃ na yat sadṛśatovadanaṃ kadācit /
saundaryanirjitarati dvijarājakānti kāntām ihātivimalatvamahāguṇena // BiCaup_29 //
adyāpi tāṃ kṣaṇaviyogaviṣopameyāṃ saṅge punar bahutarām amṛtābhiṣekām /
tāṃ jīvadhāraṇakarīṃ madanātapatrām udvattakeśanivahāṃ sudatīṃ smarāmi // BiCaup_30 //
adyāpi vāsagṛhato mayi nīyamane durvārabhīṣaṇakarair yamadūtakalpair /
kiṃ kiṃ tayā bahuvidhaṃ na kṛtaṃ madarthe vaktuṃ na pāryateti vyathate mano me // BiCaup_31 //
adyāpi me niśi divā hṛdayaṃ dunoti pūrṇendusundaramukhaṃ mama vallabhāyāḥ /
lāvaṇyanirjitaratikṣatikāmadarpaṃ bhūyaḥ puraḥ pratipadaṃ na vilokyate yat // BiCaup_32 //
adyāpi tām avahitāṃ manasācalena saṃcintayāmi yuvatīṃ mama jīvitāśām /
nānyopabhuktanavayauvanabhārasārāṃ janmāntare 'pi mama saiva gatir yathā syāt // BiCaup_33 //
adyāpi tadvadanapaṅkajagandhalubdha bhrāmyaddvirephacayacumbitagaṇḍadeśām /
līlāvadhūtakarapallavakaṅkaṇānāṃ kvāṇo vimūrcchati manaḥ sutarāṃ madīyam // BiCaup_34 //
adyāpi tāṃ nakhapadaṃ stanamaṇḍale yad dattaṃ mayāsyamadhupānavimohitena /
udbhinnaromapulakair bahubhiḥ samantāj jāgarti rakṣati vilokayati smarāmi // BiCaup_35 //
adyāpi kopavimukhīkṛtagantukāmā noktaṃ vacaḥ pratidadāti yadaiva vaktram /
cumbāmi roditi bhṛśaṃ patito 'smi pāde dāsas tava priyatame bhaja maṃ smarāmi // BiCaup_36 //
adyāpi dhavati manaḥ kim ahaṃ karomi sārdhaṃ sakhībhir api vāsagṛhaṃ sukānte /
kāntāṅgasaṃgaparihāsavicitranṛtye krīḍābhirāmeti yātu madīyakālaḥ // BiCaup_37 //
adyāpi tāṃ jagati varṇayituṃ na kaś cic chaknoty adṛṣṭasadṛśīṃ ca parigrahaṃ me /
dṛṣṭaṃ tayor sadṛśayor khalu yena rūpaṃ śakto bhaved yadi saiva naro na cānyaḥ // BiCaup_38 //
adyāpi tāṃ na khalu vedmi kim īśapatnī śāpaṃ gatā surapater atha kṛṣṇalakṣmī /
dhātraiva kiṃ nu jagataḥ parimohanāya sā nirmitā yuvatiratnadidṛkṣayā vā // BiCaup_39 //
adyāpi tannayanakajjalam ujjvalāsyaṃ viśrāntakarṇayugalaṃ parihāsahetor /
paśye tavātmani navīnapayodharābhyāṃ kṣīṇāṃ vapur yadi vinaśyati no na doṣaḥ // BiCaup_40 //
adyāpi nirmalaśaracchaśigaurakānti ceto muner api haret kim utāsmadīyam /
vaktraṃ sudhāmayam ahaṃ yadi tat prapadye cumban pibāmy avirataṃ vyadhate mano me // BiCaup_41 //
adyāpi tat kamalareṇusugandhagandhi tatpremavāri makaradhvajapātakāri /
prāpnomy ahaṃ yadi punaḥ surataikatīrthaṃ prāṇāṃs tyajāmī niyataṃ tadavāptihetor // BiCaup_42 //
adyāpy aho jagati sundaralakṣapūrṇe 'nyānyam uttamaguṇādhikasaṃprapanne /
anyābhir apy upamituṃ na mayā ca śakyaṃ rūpaṃ tadīyam iti me hṛdaye vitarkaḥ // BiCaup_43 //
adyāpi sā mama manastaṭinī sadāste romāñcavīcivilasadvipulasvabhāvā% /
kādambakeśararuciḥ kṣatavīkṣaṇaṃ māṃ gātraklamaṃ kathayatī priyarājahaṃsī // BiCaup_44 //
adyāpi sā hi navayauvanasundarāṅgī romāñcavīcivilasaccapalāṅgayaṣṭiḥ /
matsvāntasārasacaladvirahoccapaṃkāt kiṃcidgamaṃ prathayati priyarājahaṃsī // BiCaup_44* //
adyāpi tāṃ nṛpatī śekhararājaputrīṃ saṃpūrṇayauvanamadālasaghūrṇanetrīm /
gandharvayakṣasurakiṃnaranāgakanyāṃ svargād aho nipatitām iva cintayāmi // BiCaup_45 //
adyāpi tāṃ nijavapuḥ kṛśavedimadhyām uttuṃgasaṃbhṛtasudhāstanakumbhayugmām /
nānāvicitrakṛtamaṇḍamaṇḍitāṅgī suptotthitāṃ niśi divā na hi vismarāmi // BiCaup_46 //
adyāpi tāṃ kanakakāntimadālasāṅgīṃ vrīḍotsukāṃ nipatitām iva ceṣṭamānām /
agāṃgasaṃgaparicumbanajātamohāṃ tāṃ jīvanauṣadhim iva pramadāṃ smarāmi // BiCaup_47 //
adyāpi tatsuratakelinirastrayuddhaṃ bandhopabandhapatanotthitaśūnyahastam /
dantauṣṭhapīḍananakhakṣataraktasiktaṃ tasyā smarāmi ratibandhuraniṣṭhuratvam // BiCaup_48 //
adyāpy ahaṃ varavadhūsuratopabhogaṃ jīvāmi nānyavidhinā kṣaṇam antareṇa /
tad bhrātaro maraṇam eva hi duḥkha śāntyai vijñāpayāmi bhavatas tvaritaṃ lunīdhvam // BiCaup_49 //
adyāpi nojjhati haraḥ kila kālakūṭaṃ kūrmo bibharti dharaṇīṃ khalu pṛṣṭabhāge /
ambhonidhir vahati duḥsahavaḍavāgnim aṅgīkṛtaṃ sukṛtinaḥ paripālayanti // BiCaup_50 //