Bilhana: Caurapancasika Based on the ed. by S.N. Tadpatrikar Poona : Oriental Book Agency, 1966 (Poona Oriental Series, 86) Input by Somadeva Vasudeva PLAIN TEXT VERSION ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ अद्यापि तां कनकचम्पकदामगौरीं फुल्लारविन्दवदनां तनुरोमराजीम् । सुप्तोत्थितां मदनविह्वललालसाङ्गीं विद्यां प्रमादगुणिताम् इव चिन्तयामि ॥ BiCaup_1 ॥ अद्यापि तां शशिमुखीं navayauvanìhyÃæ पीनस्तनीं पुनर् अहं यदि गौरकान्तिम् । पश्यामि manmathaÓarÃnalapŬitÃÇgÅæ गात्राणि संप्रति करोमि सुशीतलानि ॥ BiCaup_2 ॥ अद्यापि तां यदि पुनः कमलायताक्षीं पश्यामि पीवरपयोधरभारखिन्नाम् । saæpŬya बाःउयुगलेन पिबामि वक्त्रम् उन्मत्तवन् मधुकरः कमलं यथेष्टम् ॥ BiCaup_3 ॥ अद्यापि तां निधुवनक्लमनिःसहाङ्गीम् आपाण्डुगण्डपतितालककुन्तलालिम् । प्रच्छन्नपापकृतमन्थरम् आवहन्तीं कण्ठावसक्तबाहुलतां स्मरामि ॥ BiCaup_4 ॥ अद्यापि तां सुरतजागरघूर्णमान तिर्यग्वलत्तरलतारकम् आयताक्षीम् । शृङ्गारसारकमलाकरराजहंसीं vrŬÃvinamravadanÃm उषसि स्मरामि ॥ BiCaup_5 ॥ अद्यापि तां यदि पुनः श्रवणायताक्षीं पश्यामि दीर्घविरहज्वरिताङ्गयष्टिम् । अङ्गैर् अहं समुपगुह्य ततो 'tigìhaæ नोन्मीलयामि नयने न च तां त्यजामि ॥ BiCaup_6 ॥ अद्यापि तां सुरतताण्डवसूत्रधारीं पूर्णेन्दुसुन्दरमुखीं मदविह्वलाङ्गीम् । तन्वीं विशालजघनस्तनभारनम्रां व्यालोलकुन्तलकलापवतीं स्मरामि ॥ BiCaup_7 ॥ अद्यापि तां मसृणचन्दनपङ्कमिश्र- कस्तूरिकापरिमलोत्थविसर्पिगन्धाम् । अन्योन्यचञ्चुपुटचुम्बनलग्नपक्ष्म युग्माभिरामनयनां शयने स्मरामि ॥ BiCaup_8 ॥ अद्यापि तां निधुवने मधुपानरक्ताम् लीलाधरां कृशतनुं चपलायताक्षीम् । काश्मीरपङ्कमृगनाभिकृताङ्गरागां कर्पूरपूगपरिपूर्णमुखीं स्मरामि ॥ BiCaup_9 ॥ अद्यापि तत् कनकगौरकृताङ्गरागं प्रस्वेदबिन्दुविततं वदनं प्रियायाः । अन्ते स्मरामि रतिखेदविलोलनेत्रं राहूपरागपरिमुक्तम् इवेन्दुबिम्बम् ॥ BiCaup_10 ॥ अद्यापि तन्मनसि संपरिवर्तते मे रात्रौ मयि क्षुतवति k«itipÃlaputryà / जीवेति मङ्गलवचः परिहृत्य कोपात् कर्णे कृतं कनकपत्रम् anÃlapantyà ॥ BiCaup_11 // अद्यापि तत् कनककुण्डलघृष्टगण्डम् आस्यं स्मरामि विपरीतरताभियोगे । आन्दोलनश्रमजलस्फुटसान्द्रबिन्दु मुक्ताफलप्रकरविच्छुरितं प्रियायाः ॥ BiCaup_12 ॥ अद्यापि तत्प्रणयभङ्गगुरुदृष्टिपातं तस्याः स्मरामि रतिविभ्रमगात्रभङ्गम् । vasträcalaskhalatacÃrupayodharÃntaæ दन्तच्छदं दशनखण्डनमण्डनं च ॥ BiCaup_13 ॥ अद्याप्य् अशोकनवपल्लवरक्तहस्तां मुक्ताफलप्रचयचुम्बितचूचुकाग्राम् । अन्तः स्मितोच्छ्वसितपाण्डुरगण्डभित्तिं तां वल्लभामलसहंसगतिं स्मरामि ॥ BiCaup_14 ॥ अद्यापि तत् कनकरेणुघनोरुदेशे न्यस्तं स्मरामि नखरक्षतलक्ष्म तस्याः । आकृष्टहेमरुचिराम्बरम् utthitÃyà लज्जावशात् करघृतं च ततो व्रजन्त्याः ॥ BiCaup_15 ॥ अद्यापि तां विधृतकज्जललोलनेत्रां पृथ्वीं प्रभूतकुसुमाकुलकेशपाशाम् । सिन्दूरसंलुलितमौक्तिकदन्तकान्तिम् आबद्धहेमकटकां रहसि स्मरामि ॥ BiCaup_16 ॥ अद्यापि तां गलितबन्धनकेशपाशां स्रस्तस्रजं स्मितसुधामधुराधरौष्ठीम् । पीनोन्नतस्तनयुगोपरिचारुचुम्बन् मुक्तावलीं रहसि लोलदृशम् स्मरामि ॥ BiCaup_17 ॥ अद्यापि तां धवलवेश्मनि रत्नदीप मालामयूखपटलैर् दलितान्धकारे । प्राप्तोद्यमे रहसि संमुखदर्शनार्थं लज्जाभयार्थनयनाम् अनुचिन्तयामि ॥ BiCaup_18 ॥ अद्यापि तां virahavahninipŬitÃÇgÅæ तन्वीं कुरङ्गनयनां सुरतैकपात्रीम् । नानाविचित्रकृतमण्डनम् आवहन्तीं तां राजहंसगमनां सुदतीं स्मरामि ॥ BiCaup_19 ॥ अद्यापि तां विहसितां कुचभारनम्रां मुक्ताकलापधवलीकृतकण्ठदेशाम् । तत् केलिमन्दरगिरौ कुसुमायुधस्य कान्तां स्मरामि रुचिरोज्ज्वलपुष्पकेतुम् ॥ BiCaup_20 ॥ अद्यापि तां चाटुशतदुर्ललितोचितार्थं तस्याः स्मरामि सुरतक्लमविह्वलायाः । अव्यक्तनिःस्वनितकातरकथ्यमान संकीर्णवर्णरुचिरं वचनं प्रियायाः ॥ BiCaup_21 ॥ अद्यापि तां सुरतघूर्णनिमीलिताक्षीं स्रस्ताङ्गयष्टिगलितांशुककेशपाशाम् । शृङ्गारवारिरुहकाननराजहंसीं जन्मान्तरे ऽपि निधने ऽप्य् अनुचिन्तयामि ॥ BiCaup_22 ॥ अद्यापि तां प्रणयिनीं मृगशावकाक्षीं पीयूषपुर्णकुचकुम्भयुगं वहन्तीम् । पश्याम्य् अहं यदि पुनर् दिवसावसाने स्वर्गापवर्गनरराजसुखं त्यजामि ॥ BiCaup_23 ॥ अद्यापि तां क्षितितले वरकामिनीनां sarvÃÇgasundaratayà प्रथमैकरेखाम् । शृङ्गारनाटकरसोत्तमपानपात्रीं कान्तां स्मरामि कुसुमायुधबाणखिन्नाम् ॥ BiCaup_24 ॥ अद्यापि तां स्तिमितवस्त्रम् इवाङ्गलग्नां प्रौढप्रतापमदनानलतप्तदेहम् । बालाम् अनाथशरणाम् अनुकम्पनीयां प्राणाधिकां क्षणम् अहं न हि विस्मरामि ॥ BiCaup_25 ॥ अद्यापि तां प्रथमतो वरसुन्दरीणां स्नेहैकपात्रघटिताम् अवनीशपुत्रीम् । haæhojanà मम वियोगहुताशनो ऽयं सोढुं न शक्यतेति प्रतिचिन्तयामि ॥ BiCaup_26 ॥ अद्यापि विस्मयकरीं त्रिदशान् विहाय बुद्धिर् बलाच् चलति मे किम् अहं करोमि । जानन्न् अपि प्रतिमुहूर्तम् इहान्तकाले कान्तेति वल्लभतरेति ममेति dhÅrà ॥ BiCaup_27 // अद्यापि तां गमनम् इत्य् उदितं मदीयं श्रुत्वैव भीरुहरिणीम् इव चञ्चलाक्षीम् । वाचः स्खलद्विगलदाश्रुजलाकुलाक्षीं संचिन्तयामि गुरुशोकविनम्रवक्त्राम् ॥ BiCaup_28 ॥ अद्यापि तां सुनिपुणं yatatà मयापि दृष्टं न यत् सदृशतोवदनं कदाचित् । सौन्दर्यनिर्जितरति द्विजराजकान्ति कान्ताम् इहातिविमलत्वमहागुणेन ॥ BiCaup_29 ॥ अद्यापि तां क्षणवियोगविषोपमेयां सङ्गे पुनर् बहुतराम् अमृताभिषेकाम् । तां जीवधारणकरीं मदनातपत्राम् उद्वत्तकेशनिवहां सुदतीं स्मरामि ॥ BiCaup_30 ॥ अद्यापि वासगृहतो मयि नीयमने दुर्वारभीषणकरैर् यमदूतकल्पैर् । किं किं tayà बहुविधं न कृतं मदर्थे वक्तुं न पार्यतेति व्यथते मनो मे ॥ BiCaup_31 ॥ अद्यापि मे निशि divàh­dayaæ दुनोति पूर्णेन्दुसुन्दरमुखं मम वल्लभायाः । लावण्यनिर्जितरतिक्षतिकामदर्पं भूयः पुरः प्रतिपदं न विलोक्यते यत् ॥ BiCaup_32 ॥ अद्यापि ताम् अवहितां मनसाचलेन संचिन्तयामि युवतीं मम जीविताशाम् । नान्योपभुक्तनवयौवनभारसारां जन्मान्तरे ऽपि मम सैव गतिर् yathà स्यात् ॥ BiCaup_33 ॥ अद्यापि तद्वदनपङ्कजगन्धलुब्ध भ्राम्यद्द्विरेफचयचुम्बितगण्डदेशाम् । लीलावधूतकरपल्लवकङ्कणानां क्वाणो विमूर्च्छति मनः सुतरां मदीयम् ॥ BiCaup_34 ॥ अद्यापि तां नखपदं स्तनमण्डले यद् दत्तं मयास्यमधुपानविमोहितेन । उद्भिन्नरोमपुलकैर् बहुभिः समन्ताज् जागर्ति रक्षति विलोकयति स्मरामि ॥ BiCaup_35 ॥ अद्यापि kopavimukhÅk­tagantukÃmà नोक्तं वचः प्रतिददाति यदैव वक्त्रम् । चुम्बामि रोदिति भृशं पतितो ऽस्मि पादे दासस् तव प्रियतमे भज मं स्मरामि ॥ BiCaup_36 ॥ अद्यापि धवति मनः किम् अहं करोमि सार्धं सखीभिर् अपि वासगृहं सुकान्ते । कान्ताङ्गसंगपरिहासविचित्रनृत्ये krŬÃbhirÃmeti यातु मदीयकालः ॥ BiCaup_37 ॥ अद्यापि तां जगति वर्णयितुं न कश् चिच् छक्नोत्य् अदृष्टसदृशीं च परिग्रहं मे । दृष्टं तयोर् सदृशयोर् खलु येन रूपं शक्तो भवेद् यदि सैव नरो न चान्यः ॥ BiCaup_38 ॥ अद्यापि तां न खलु वेद्मि किम् ईशपत्नी शापं gatà सुरपतेर् अथ कृष्णलक्ष्मी । धात्रैव किं नु जगतः परिमोहनाय sà nirmità yuvatiratnadid­k«ayàvà // BiCaup_39 // अद्यापि तन्नयनकज्जलम् उज्ज्वलास्यं विश्रान्तकर्णयुगलं परिहासहेतोर् । पश्ये तवात्मनि नवीनपयोधराभ्यां क्षीणां वपुर् यदि विनश्यति नो न दोषः ॥ BiCaup_40 ॥ अद्यापि निर्मलशरच्छशिगौरकान्ति चेतो मुनेर् अपि हरेत् किम् उतास्मदीयम् । वक्त्रं सुधामयम् अहं यदि तत् प्रपद्ये चुम्बन् पिबाम्य् अविरतं व्यधते मनो मे ॥ BiCaup_41 ॥ अद्यापि तत् कमलरेणुसुगन्धगन्धि तत्प्रेमवारि मकरध्वजपातकारि । प्राप्नोम्य् अहं यदि पुनः सुरतैकतीर्थं प्राणांस् त्यजामी नियतं तदवाप्तिहेतोर् ॥ BiCaup_42 ॥ अद्याप्य् अहो जगति सुन्दरलक्षपूर्णे ऽन्यान्यम् उत्तमगुणाधिकसंप्रपन्ने । अन्याभिर् अप्य् उपमितुं न mayà च शक्यं रूपं तदीयम् इति मे हृदये वितर्कः ॥ BiCaup_43 ॥ अद्यापि sà मम मनस्तटिनी सदास्ते romäcavÅcivilasadvipulasvabhÃvÃ% / कादम्बकेशररुचिः क्षतवीक्षणं मां गात्रक्लमं कथयती प्रियराजहंसी ॥ BiCaup_44 ॥ अद्यापि sà हि नवयौवनसुन्दराङ्गी romäcavÅcivilasaccapalÃÇgaya«Âi÷ / मत्स्वान्तसारसचलद्विरहोच्चपंकात् किंचिद्गमं प्रथयति प्रियराजहंसी ॥ BiCaup_44* ॥ अद्यापि तां नृपती शेखरराजपुत्रीं संपूर्णयौवनमदालसघूर्णनेत्रीम् । गन्धर्वयक्षसुरकिंनरनागकन्यां स्वर्गाद् अहो निपतिताम् इव चिन्तयामि ॥ BiCaup_45 ॥ अद्यापि तां निजवपुः कृशवेदिमध्याम् उत्तुंगसंभृतसुधास्तनकुम्भयुग्माम् । नानाविचित्रकृतमण्डमण्डिताङ्गी सुप्तोत्थितां निशि divà न हि विस्मरामि ॥ BiCaup_46 ॥ अद्यापि तां कनककान्तिमदालसाङ्गीं vrŬotsukÃæ निपतिताम् इव चेष्टमानाम् । अगांगसंगपरिचुम्बनजातमोहां तां जीवनौषधिम् इव प्रमदां स्मरामि ॥ BiCaup_47 ॥ अद्यापि तत्सुरतकेलिनिरस्त्रयुद्धं बन्धोपबन्धपतनोत्थितशून्यहस्तम् । dantau«ÂhapŬananakhak«ataraktasiktaæ tasyà स्मरामि रतिबन्धुरनिष्ठुरत्वम् ॥ BiCaup_48 ॥ अद्याप्य् अहं वरवधूसुरतोपभोगं जीवामि nÃnyavidhinàk«aïam अन्तरेण । तद् भ्रातरो मरणम् एव हि दुःख शान्त्यै विज्ञापयामि भवतस् त्वरितं लुनीध्वम् ॥ BiCaup_49 ॥ अद्यापि नोज्झति हरः किल कालकूटं कूर्मो बिभर्ति धरणीं खलु पृष्टभागे । अम्भोनिधिर् वहति दुःसहवडवाग्निम् अङ्गीकृतं सुकृतिनः परिपालयन्ति ॥ BiCaup_50 ॥