Bilhana: Caurapancasika
Based on the ed. by S.N. Tadpatrikar
Poona : Oriental Book Agency, 1966
(Poona Oriental Series, 86)

Input by Somadeva Vasudeva


PADA INDEX




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







agāṃgasaṃgaparicumbanajātamohāṃ BiCaup_47c
aṅgīkṛtaṃ sukṛtinaḥ paripālayanti BiCaup_50d
aṅgair ahaṃ samupaguhya tato 'tigāḍhaṃ BiCaup_6c
adyāpi kopavimukhīkṛtagantukāmā BiCaup_36a
adyāpi tat-kanakakuṇḍalaghṛṣṭagaṇḍam BiCaup_12a
adyāpi tat-kanakagaurakṛtāṅgarāgaṃ BiCaup_10a
adyāpi tat-kanakareṇughanorudeśe BiCaup_15a
adyāpi tat-kamalareṇusugandhagandhi BiCaup_42a
adyāpi tatpraṇayabhaṅgagurudṛṣṭipātaṃ BiCaup_13a
adyāpi tatsuratakelinirastrayuddhaṃ BiCaup_48a
adyāpi tadvadanapaṅkajagandhalubdha BiCaup_34a
adyāpi tannayanakajjalam ujjvalāsyaṃ BiCaup_40a
adyāpi tanmanasi saṃparivartate me BiCaup_11a
adyāpi tām avahitāṃ manasācalena BiCaup_33a
adyāpi tāṃ kanakakāntimadālasāṅgīṃ BiCaup_47a
adyāpi tāṃ kanakacampakadāmagaurīṃ BiCaup_1a
adyāpi tāṃ kṣaṇaviyogaviṣopameyāṃ BiCaup_30a
adyāpi tāṃ kṣititale varakāminīnāṃ BiCaup_24a
adyāpi tāṃ gamanam ity uditaṃ madīyaṃ BiCaup_28a
adyāpi tāṃ galitabandhanakeśapāśāṃ BiCaup_17a
adyāpi tāṃ cāṭuśatadurlalitocitārthaṃ BiCaup_21a
adyāpi tāṃ jagati varṇayituṃ na kaś cic BiCaup_38a
adyāpi tāṃ dhavalaveśmani ratnadīpa BiCaup_18a
adyāpi tāṃ nakhapadaṃ stanamaṇḍale yad dattaṃ BiCaup_35a
adyāpi tāṃ na khalu vedmi kim īśapatnī BiCaup_39a
adyāpi tāṃ nijavapuḥ kṛśavedimadhyām BiCaup_46a
adyāpi tāṃ nidhuvanaklamaniḥsahāṅgīm BiCaup_4a
adyāpi tāṃ nidhuvane madhupānaraktām BiCaup_9a
adyāpi tāṃ nṛpatī śekhararājaputrīṃ BiCaup_45a
adyāpi tāṃ praṇayinīṃ mṛgaśāvakākṣīṃ BiCaup_23a
adyāpi tāṃ prathamato varasundarīṇāṃ BiCaup_26a
adyāpi tāṃ masṛṇacandanapaṅkamiśra- BiCaup_8a
adyāpi tāṃ yadi punaḥ kamalāyatākṣīṃ BiCaup_3a
adyāpi tāṃ yadi punaḥ śravaṇāyatākṣīṃ BiCaup_6a
adyāpi tāṃ vidhṛtakajjalalolanetrāṃ BiCaup_16a
adyāpi tāṃ virahavahninipīḍitāṅgīṃ BiCaup_19a
adyāpi tāṃ vihasitāṃ kucabhāranamrāṃ BiCaup_20a
adyāpi tāṃ śaśimukhīṃ navayauvanāḍhyāṃ BiCaup_2a
adyāpi tāṃ sunipuṇaṃ yatatā mayāpi BiCaup_29a
adyāpi tāṃ surataghūrṇanimīlitākṣīṃ BiCaup_22a
adyāpi tāṃ suratajāgaraghūrṇamāna BiCaup_5a
adyāpi tāṃ suratatāṇḍavasūtradhārīṃ BiCaup_7a
adyāpi tāṃ stimitavastram ivāṅgalagnāṃ BiCaup_25a
adyāpi dhavati manaḥ kim ahaṃ karomi BiCaup_37a
adyāpi nirmalaśaracchaśigaurakānti BiCaup_41a
adyāpi nojjhati haraḥ kila kālakūṭaṃ BiCaup_50a
adyāpi me niśi divā hṛdayaṃ dunoti BiCaup_32a
adyāpi vāsagṛhato mayi nīyamane BiCaup_31a
adyāpi vismayakarīṃ tridaśān vihāya BiCaup_27a
adyāpi sā mama manastaṭinī sadāste BiCaup_44a
adyāpi sā hi navayauvanasundarāṅgī BiCaup_44*a
adyāpy aśokanavapallavaraktahastāṃ BiCaup_14a
adyāpy ahaṃ varavadhūsuratopabhogaṃ BiCaup_49a
adyāpy aho jagati sundaralakṣapūrṇe BiCaup_43a
antaḥ smitocchvasitapāṇḍuragaṇḍabhittiṃ BiCaup_14c
ante smarāmi ratikhedavilolanetraṃ BiCaup_10c
anyābhir apy upamituṃ na mayā ca śakyaṃ BiCaup_43c
anyonyacañcupuṭacumbanalagnapakṣma BiCaup_8c
ambhonidhir vahati duḥsahavaḍavāgnim BiCaup_50c
avyaktaniḥsvanitakātarakathyamāna BiCaup_21c
ākṛṣṭahemarucirāmbaram utthitāyā BiCaup_15c
āndolanaśramajalasphuṭasāndrabindu BiCaup_12c
āpāṇḍugaṇḍapatitālakakuntalālim BiCaup_4b
ābaddhahemakaṭakāṃ rahasi smarāmi BiCaup_16d
āsyaṃ smarāmi viparītaratābhiyoge BiCaup_12b
uttuṃgasaṃbhṛtasudhāstanakumbhayugmām BiCaup_46b
udbhinnaromapulakair bahubhiḥ samantāj BiCaup_35c
udvattakeśanivahāṃ sudatīṃ smarāmi BiCaup_30d
unmattavan madhukaraḥ kamalaṃ yatheṣṭam BiCaup_3d
kaṇṭhāvasaktabāhulatāṃ smarāmi BiCaup_4d
karṇe kṛtaṃ kanakapatram anālapantyā BiCaup_11d
karpūrapūgaparipūrṇamukhīṃ smarāmi BiCaup_9d
kastūrikāparimalotthavisarpigandhām BiCaup_8b
kādambakeśararuciḥ kṣatavīkṣaṇaṃ māṃ BiCaup_44c
kāntāṅgasaṃgaparihāsavicitranṛtye BiCaup_37c
kāntām ihātivimalatvamahāguṇena BiCaup_29d
kāntāṃ smarāmi kusumāyudhabāṇakhinnām BiCaup_24d
kāntāṃ smarāmi rucirojjvalapuṣpaketum BiCaup_20d
kānteti vallabhatareti mameti dhīrā BiCaup_27d
kāśmīrapaṅkamṛganābhikṛtāṅgarāgāṃ BiCaup_9c
kim-cidgamaṃ prathayati priyarājahaṃsī BiCaup_44*d
kiṃ kiṃ tayā bahuvidhaṃ na kṛtaṃ madarthe BiCaup_31c
kūrmo bibharti dharaṇīṃ khalu pṛṣṭabhāge BiCaup_50b
krīḍābhirāmeti yātu madīyakālaḥ BiCaup_37d
kvāṇo vimūrcchati manaḥ sutarāṃ madīyam BiCaup_34d
kṣīṇāṃ vapur yadi vinaśyati no na doṣaḥ BiCaup_40d
gandharvayakṣasurakiṃnaranāgakanyāṃ BiCaup_45c
gātraklamaṃ kathayatī priyarājahaṃsī BiCaup_44d
gātrāṇi saṃprati karomi suśītalāni BiCaup_2d
cumban pibāmy avirataṃ vyadhate mano me BiCaup_41d
cumbāmi roditi bhṛśaṃ patito 'smi pāde BiCaup_36c
ceto muner api haret kim utāsmadīyam BiCaup_41b
janmāntare 'pi nidhane 'py anucintayāmi BiCaup_22d
janmāntare 'pi mama saiva gatir yathā syāt BiCaup_33d
jāgarti rakṣati vilokayati smarāmi BiCaup_35d
jānann api pratimuhūrtam ihāntakāle BiCaup_27c
jīvāmi nānyavidhinā kṣaṇam antareṇa BiCaup_49b
jīveti maṅgalavacaḥ parihṛtya kopāt BiCaup_11c
tat kelimandaragirau kusumāyudhasya BiCaup_20c
tatpremavāri makaradhvajapātakāri BiCaup_42b
tad bhrātaro maraṇam eva hi duḥkha BiCaup_49c
tanvīṃ kuraṅganayanāṃ surataikapātrīm BiCaup_19b
tanvīṃ viśālajaghanastanabhāranamrāṃ BiCaup_7c
tasyā smarāmi ratibandhuraniṣṭhuratvam BiCaup_48d
tasyāḥ smarāmi rativibhramagātrabhaṅgam BiCaup_13b
tasyāḥ smarāmi surataklamavihvalāyāḥ BiCaup_21b
tāṃ jīvadhāraṇakarīṃ madanātapatrām BiCaup_30c
tāṃ jīvanauṣadhim iva pramadāṃ smarāmi BiCaup_47d
tāṃ vallabhāmalasahaṃsagatiṃ smarāmi BiCaup_14d
tiryagvalattaralatārakam āyatākṣīm BiCaup_5b
dantacchadaṃ daśanakhaṇḍanamaṇḍanaṃ ca BiCaup_13d
dantauṣṭhapīḍananakhakṣataraktasiktaṃ BiCaup_48c
dāsas tava priyatame bhaja maṃ smarāmi BiCaup_36d
durvārabhīṣaṇakarair yamadūtakalpair BiCaup_31b
dṛṣṭaṃ tayor sadṛśayor khalu yena rūpaṃ BiCaup_38c
dṛṣṭaṃ na yat sadṛśatovadanaṃ kadācit BiCaup_29b
dhātraiva kiṃ nu jagataḥ parimohanāya BiCaup_39c
nānāvicitrakṛtamaṇḍanam āvahantīṃ tāṃ BiCaup_19c
nānāvicitrakṛtamaṇḍamaṇḍitāṅgī BiCaup_46c
nānyopabhuktanavayauvanabhārasārāṃ BiCaup_33c
noktaṃ vacaḥ pratidadāti yadaiva vaktram BiCaup_36b
nonmīlayāmi nayane na ca tāṃ tyajāmi BiCaup_6d
nyastaṃ smarāmi nakharakṣatalakṣma tasyāḥ BiCaup_15b
'nyānyam uttamaguṇādhikasaṃprapanne BiCaup_43b
paśyāmi dīrghavirahajvaritāṅgayaṣṭim BiCaup_6b
paśyāmi pīvarapayodharabhārakhinnām BiCaup_3b
paśyāmi manmathaśarānalapīḍitāṅgīṃ BiCaup_2c
paśyāmy ahaṃ yadi punar divasāvasāne BiCaup_23c
paśye tavātmani navīnapayodharābhyāṃ BiCaup_40c
pīnastanīṃ punar ahaṃ yadi gaurakāntim BiCaup_2b
pīnonnatastanayugoparicārucumban BiCaup_17c
pīyūṣapurṇakucakumbhayugaṃ vahantīm BiCaup_23b
pūrṇendusundaramukhaṃ mama vallabhāyāḥ BiCaup_32b
pūrṇendusundaramukhīṃ madavihvalāṅgīm BiCaup_7b
pṛthvīṃ prabhūtakusumākulakeśapāśām BiCaup_16b
pracchannapāpakṛtamantharam āvahantīṃ BiCaup_4c
prasvedabinduvitataṃ vadanaṃ priyāyāḥ BiCaup_10b
prāṇādhikāṃ kṣaṇam ahaṃ na hi vismarāmi BiCaup_25d
prāṇāṃs tyajāmī niyataṃ tadavāptihetor BiCaup_42d
prāptodyame rahasi saṃmukhadarśanārthaṃ BiCaup_18c
prāpnomy ahaṃ yadi punaḥ surataikatīrthaṃ BiCaup_42c
prauḍhapratāpamadanānalataptadeham BiCaup_25b
phullāravindavadanāṃ tanuromarājīm BiCaup_1b
bandhopabandhapatanotthitaśūnyahastam BiCaup_48b
bālām anāthaśaraṇām anukampanīyāṃ BiCaup_25c
buddhir balāc calati me kim ahaṃ karomi BiCaup_27b
bhūyaḥ puraḥ pratipadaṃ na vilokyate yat BiCaup_32d
bhrāmyaddvirephacayacumbitagaṇḍadeśām BiCaup_34b
matsvāntasārasacaladvirahoccapaṃkāt BiCaup_44*c
mayāsyamadhupānavimohitena BiCaup_35b
mālāmayūkhapaṭalair dalitāndhakāre BiCaup_18b
muktākalāpadhavalīkṛtakaṇṭhadeśām BiCaup_20b
muktāphalaprakaravicchuritaṃ priyāyāḥ BiCaup_12d
muktāphalapracayacumbitacūcukāgrām BiCaup_14b
muktāvalīṃ rahasi loladṛśam smarāmi BiCaup_17d
yugmābhirāmanayanāṃ śayane smarāmi BiCaup_8d
rājahaṃsagamanāṃ sudatīṃ smarāmi BiCaup_19d
rātrau mayi kṣutavati kṣitipālaputryā BiCaup_11b
rāhūparāgaparimuktam ivendubimbam BiCaup_10d
rūpaṃ tadīyam iti me hṛdaye vitarkaḥ BiCaup_43d
romāñcavīcivilasaccapalāṅgayaṣṭiḥ BiCaup_44*b
romāñcavīcivilasadvipulasvabhāvā% BiCaup_44b
lajjābhayārthanayanām anucintayāmi BiCaup_18d
lajjāvaśāt karaghṛtaṃ ca tato vrajantyāḥ BiCaup_15d
lāvaṇyanirjitaratikṣatikāmadarpaṃ BiCaup_32c
līlādharāṃ kṛśatanuṃ capalāyatākṣīm BiCaup_9b
līlāvadhūtakarapallavakaṅkaṇānāṃ BiCaup_34c
vaktuṃ na pāryateti vyathate mano me BiCaup_31d
vaktraṃ sudhāmayam ahaṃ yadi tat prapadye BiCaup_41c
vastrāñcalaskhalatacārupayodharāntaṃ BiCaup_13c
vācaḥ skhaladvigaladāśrujalākulākṣīṃ BiCaup_28c
vidyāṃ pramādaguṇitām iva cintayāmi BiCaup_1d
viśrāntakarṇayugalaṃ parihāsahetor BiCaup_40b
vyālolakuntalakalāpavatīṃ smarāmi BiCaup_7d
vrīḍāvinamravadanām uṣasi smarāmi BiCaup_5d
vrīḍotsukāṃ nipatitām iva ceṣṭamānām BiCaup_47b
śakto bhaved yadi saiva naro na cānyaḥ BiCaup_38d
śaknoty adṛṣṭasadṛśīṃ ca parigrahaṃ me BiCaup_38b
śāntyai vijñāpayāmi bhavatas tvaritaṃ lunīdhvam BiCaup_49d
śāpaṃ gatā surapater atha kṛṣṇalakṣmī BiCaup_39b
śṛṅgāranāṭakarasottamapānapātrīṃ BiCaup_24c
śṛṅgāravāriruhakānanarājahaṃsīṃ BiCaup_22c
śṛṅgārasārakamalākararājahaṃsīṃ BiCaup_5c
śrutvaiva bhīruhariṇīm iva cañcalākṣīm BiCaup_28b
saṅge punar bahutarām amṛtābhiṣekām BiCaup_30b
sarvāṅgasundaratayā prathamaikarekhām BiCaup_24b
saṃkīrṇavarṇaruciraṃ vacanaṃ priyāyāḥ BiCaup_21d
saṃcintayāmi guruśokavinamravaktrām BiCaup_28d
saṃcintayāmi yuvatīṃ mama jīvitāśām BiCaup_33b
saṃpīḍya bāḥuyugalena pibāmi vaktram BiCaup_3c
saṃpūrṇayauvanamadālasaghūrṇanetrīm BiCaup_45b
sā nirmitā yuvatiratnadidṛkṣayā vā BiCaup_39d
sārdhaṃ sakhībhir api vāsagṛhaṃ sukānte BiCaup_37b
sindūrasaṃlulitamauktikadantakāntim BiCaup_16c
suptotthitāṃ niśi divā na hi vismarāmi BiCaup_46d
suptotthitāṃ madanavihvalalālasāṅgīṃ BiCaup_1c
soḍhuṃ na śakyateti praticintayāmi BiCaup_26d
saundaryanirjitarati dvijarājakānti BiCaup_29c
snehaikapātraghaṭitām avanīśaputrīm BiCaup_26b
srastasrajaṃ smirasudhāmadhurādharauṣṭhīm BiCaup_17b
srastāṅgayaṣṭigalitāṃśukakeśapāśām BiCaup_22b
svargād aho nipatitām iva cintayāmi BiCaup_45d
svargāpavarganararājasukhaṃ tyajāmi BiCaup_23d
haṃhojanā mama viyogahutāśano 'yaṃ BiCaup_26c