Bilhana: Caurapancasika Based on the ed. by S.N. Tadpatrikar Poona : Oriental Book Agency, 1966 (Poona Oriental Series, 86) Input by Somadeva Vasudeva PADA INDEX ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ अगांगसंगपरिचुम्बनजातमोहां BiCaup_47c अङ्गीकृतं सुकृतिनः परिपालयन्ति BiCaup_50d अङ्गैर् अहं समुपगुह्य ततो 'tigìhaæ BiCaup_6c अद्यापि कोपविमुखीकृतगन्तुकामा BiCaup_36a अद्यापि तत्-कनककुण्डलघृष्टगण्डम् BiCaup_12a अद्यापि तत्-कनकगौरकृताङ्गरागं BiCaup_10a अद्यापि तत्-कनकरेणुघनोरुदेशे BiCaup_15a अद्यापि तत्-कमलरेणुसुगन्धगन्धि BiCaup_42a अद्यापि तत्प्रणयभङ्गगुरुदृष्टिपातं BiCaup_13a अद्यापि तत्सुरतकेलिनिरस्त्रयुद्धं BiCaup_48a अद्यापि तद्वदनपङ्कजगन्धलुब्ध BiCaup_34a अद्यापि तन्नयनकज्जलम् उज्ज्वलास्यं BiCaup_40a अद्यापि तन्मनसि संपरिवर्तते मे BiCaup_11a अद्यापि ताम् अवहितां मनसाचलेन BiCaup_33a अद्यापि तां कनककान्तिमदालसाङ्गीं BiCaup_47a अद्यापि तां कनकचम्पकदामगौरीं BiCaup_1a अद्यापि तां क्षणवियोगविषोपमेयां BiCaup_30a अद्यापि तां क्षितितले वरकामिनीनां BiCaup_24a अद्यापि तां गमनम् इत्य् उदितं मदीयं BiCaup_28a अद्यापि तां गलितबन्धनकेशपाशां BiCaup_17a अद्यापि तां चाटुशतदुर्ललितोचितार्थं BiCaup_21a अद्यापि तां जगति वर्णयितुं न कश् चिच् BiCaup_38a अद्यापि तां धवलवेश्मनि रत्नदीप BiCaup_18a अद्यापि तां नखपदं स्तनमण्डले यद् दत्तं BiCaup_35a अद्यापि तां न खलु वेद्मि किम् ईशपत्नी BiCaup_39a अद्यापि तां निजवपुः कृशवेदिमध्याम् BiCaup_46a अद्यापि तां निधुवनक्लमनिःसहाङ्गीम् BiCaup_4a अद्यापि तां निधुवने मधुपानरक्ताम् BiCaup_9a अद्यापि तां नृपती शेखरराजपुत्रीं BiCaup_45a अद्यापि तां प्रणयिनीं मृगशावकाक्षीं BiCaup_23a अद्यापि तां प्रथमतो वरसुन्दरीणां BiCaup_26a अद्यापि तां मसृणचन्दनपङ्कमिश्र- BiCaup_8a अद्यापि तां यदि पुनः कमलायताक्षीं BiCaup_3a अद्यापि तां यदि पुनः श्रवणायताक्षीं BiCaup_6a अद्यापि तां विधृतकज्जललोलनेत्रां BiCaup_16a अद्यापि तां virahavahninipŬitÃÇgÅæ BiCaup_19a अद्यापि तां विहसितां कुचभारनम्रां BiCaup_20a अद्यापि तां शशिमुखीं navayauvanìhyÃæ BiCaup_2a अद्यापि तां सुनिपुणं यतता मयापि BiCaup_29a अद्यापि तां सुरतघूर्णनिमीलिताक्षीं BiCaup_22a अद्यापि तां सुरतजागरघूर्णमान BiCaup_5a अद्यापि तां सुरतताण्डवसूत्रधारीं BiCaup_7a अद्यापि तां स्तिमितवस्त्रम् इवाङ्गलग्नां BiCaup_25a अद्यापि धवति मनः किम् अहं करोमि BiCaup_37a अद्यापि निर्मलशरच्छशिगौरकान्ति BiCaup_41a अद्यापि नोज्झति हरः किल कालकूटं BiCaup_50a अद्यापि मे निशि दिवाहृदयं दुनोति BiCaup_32a अद्यापि वासगृहतो मयि नीयमने BiCaup_31a अद्यापि विस्मयकरीं त्रिदशान् विहाय BiCaup_27a अद्यापि सा मम मनस्तटिनी सदास्ते BiCaup_44a अद्यापि सा हि नवयौवनसुन्दराङ्गी BiCaup_44*a अद्याप्य् अशोकनवपल्लवरक्तहस्तां BiCaup_14a अद्याप्य् अहं वरवधूसुरतोपभोगं BiCaup_49a अद्याप्य् अहो जगति सुन्दरलक्षपूर्णे BiCaup_43a अन्तः स्मितोच्छ्वसितपाण्डुरगण्डभित्तिं BiCaup_14c अन्ते स्मरामि रतिखेदविलोलनेत्रं BiCaup_10c अन्याभिर् अप्य् उपमितुं न मया च शक्यं BiCaup_43c अन्योन्यचञ्चुपुटचुम्बनलग्नपक्ष्म BiCaup_8c अम्भोनिधिर् वहति दुःसहवडवाग्निम् BiCaup_50c अव्यक्तनिःस्वनितकातरकथ्यमान BiCaup_21c आकृष्टहेमरुचिराम्बरम् उत्थिताया BiCaup_15c आन्दोलनश्रमजलस्फुटसान्द्रबिन्दु BiCaup_12c आपाण्डुगण्डपतितालककुन्तलालिम् BiCaup_4b आबद्धहेमकटकां रहसि स्मरामि BiCaup_16d आस्यं स्मरामि विपरीतरताभियोगे BiCaup_12b उत्तुंगसंभृतसुधास्तनकुम्भयुग्माम् BiCaup_46b उद्भिन्नरोमपुलकैर् बहुभिः समन्ताज् BiCaup_35c उद्वत्तकेशनिवहां सुदतीं स्मरामि BiCaup_30d उन्मत्तवन् मधुकरः कमलं यथेष्टम् BiCaup_3d कण्ठावसक्तबाहुलतां स्मरामि BiCaup_4d कर्णे कृतं कनकपत्रम् अनालपन्त्या BiCaup_11d कर्पूरपूगपरिपूर्णमुखीं स्मरामि BiCaup_9d कस्तूरिकापरिमलोत्थविसर्पिगन्धाम् BiCaup_8b कादम्बकेशररुचिः क्षतवीक्षणं मां BiCaup_44c कान्ताङ्गसंगपरिहासविचित्रनृत्ये BiCaup_37c कान्ताम् इहातिविमलत्वमहागुणेन BiCaup_29d कान्तां स्मरामि कुसुमायुधबाणखिन्नाम् BiCaup_24d कान्तां स्मरामि रुचिरोज्ज्वलपुष्पकेतुम् BiCaup_20d कान्तेति वल्लभतरेति ममेति धीरा BiCaup_27d काश्मीरपङ्कमृगनाभिकृताङ्गरागां BiCaup_9c किम्-चिद्गमं प्रथयति प्रियराजहंसी BiCaup_44*d किं किं तया बहुविधं न कृतं मदर्थे BiCaup_31c कूर्मो बिभर्ति धरणीं खलु पृष्टभागे BiCaup_50b krŬÃbhirÃmeti यातु मदीयकालः BiCaup_37d क्वाणो विमूर्च्छति मनः सुतरां मदीयम् BiCaup_34d क्षीणां वपुर् यदि विनश्यति नो न दोषः BiCaup_40d गन्धर्वयक्षसुरकिंनरनागकन्यां BiCaup_45c गात्रक्लमं कथयती प्रियराजहंसी BiCaup_44d गात्राणि संप्रति करोमि सुशीतलानि BiCaup_2d चुम्बन् पिबाम्य् अविरतं व्यधते मनो मे BiCaup_41d चुम्बामि रोदिति भृशं पतितो ऽस्मि पादे BiCaup_36c चेतो मुनेर् अपि हरेत् किम् उतास्मदीयम् BiCaup_41b जन्मान्तरे ऽपि निधने ऽप्य् अनुचिन्तयामि BiCaup_22d जन्मान्तरे ऽपि मम सैव गतिर् यथा स्यात् BiCaup_33d जागर्ति रक्षति विलोकयति स्मरामि BiCaup_35d जानन्न् अपि प्रतिमुहूर्तम् इहान्तकाले BiCaup_27c जीवामि नान्यविधिनाक्षणम् अन्तरेण BiCaup_49b जीवेति मङ्गलवचः परिहृत्य कोपात् BiCaup_11c तत् केलिमन्दरगिरौ कुसुमायुधस्य BiCaup_20c तत्प्रेमवारि मकरध्वजपातकारि BiCaup_42b तद् भ्रातरो मरणम् एव हि दुःख BiCaup_49c तन्वीं कुरङ्गनयनां सुरतैकपात्रीम् BiCaup_19b तन्वीं विशालजघनस्तनभारनम्रां BiCaup_7c तस्या स्मरामि रतिबन्धुरनिष्ठुरत्वम् BiCaup_48d तस्याः स्मरामि रतिविभ्रमगात्रभङ्गम् BiCaup_13b तस्याः स्मरामि सुरतक्लमविह्वलायाः BiCaup_21b तां जीवधारणकरीं मदनातपत्राम् BiCaup_30c तां जीवनौषधिम् इव प्रमदां स्मरामि BiCaup_47d तां वल्लभामलसहंसगतिं स्मरामि BiCaup_14d तिर्यग्वलत्तरलतारकम् आयताक्षीम् BiCaup_5b दन्तच्छदं दशनखण्डनमण्डनं च BiCaup_13d dantau«ÂhapŬananakhak«ataraktasiktaæ BiCaup_48c दासस् तव प्रियतमे भज मं स्मरामि BiCaup_36d दुर्वारभीषणकरैर् यमदूतकल्पैर् BiCaup_31b दृष्टं तयोर् सदृशयोर् खलु येन रूपं BiCaup_38c दृष्टं न यत् सदृशतोवदनं कदाचित् BiCaup_29b धात्रैव किं नु जगतः परिमोहनाय BiCaup_39c नानाविचित्रकृतमण्डनम् आवहन्तीं तां BiCaup_19c नानाविचित्रकृतमण्डमण्डिताङ्गी BiCaup_46c नान्योपभुक्तनवयौवनभारसारां BiCaup_33c नोक्तं वचः प्रतिददाति यदैव वक्त्रम् BiCaup_36b नोन्मीलयामि नयने न च तां त्यजामि BiCaup_6d न्यस्तं स्मरामि नखरक्षतलक्ष्म तस्याः BiCaup_15b 'न्यान्यम् उत्तमगुणाधिकसंप्रपन्ने BiCaup_43b पश्यामि दीर्घविरहज्वरिताङ्गयष्टिम् BiCaup_6b पश्यामि पीवरपयोधरभारखिन्नाम् BiCaup_3b पश्यामि manmathaÓarÃnalapŬitÃÇgÅæ BiCaup_2c पश्याम्य् अहं यदि पुनर् दिवसावसाने BiCaup_23c पश्ये तवात्मनि नवीनपयोधराभ्यां BiCaup_40c पीनस्तनीं पुनर् अहं यदि गौरकान्तिम् BiCaup_2b पीनोन्नतस्तनयुगोपरिचारुचुम्बन् BiCaup_17c पीयूषपुर्णकुचकुम्भयुगं वहन्तीम् BiCaup_23b पूर्णेन्दुसुन्दरमुखं मम वल्लभायाः BiCaup_32b पूर्णेन्दुसुन्दरमुखीं मदविह्वलाङ्गीम् BiCaup_7b पृथ्वीं प्रभूतकुसुमाकुलकेशपाशाम् BiCaup_16b प्रच्छन्नपापकृतमन्थरम् आवहन्तीं BiCaup_4c प्रस्वेदबिन्दुविततं वदनं प्रियायाः BiCaup_10b प्राणाधिकां क्षणम् अहं न हि विस्मरामि BiCaup_25d प्राणांस् त्यजामी नियतं तदवाप्तिहेतोर् BiCaup_42d प्राप्तोद्यमे रहसि संमुखदर्शनार्थं BiCaup_18c प्राप्नोम्य् अहं यदि पुनः सुरतैकतीर्थं BiCaup_42c प्रौढप्रतापमदनानलतप्तदेहम् BiCaup_25b फुल्लारविन्दवदनां तनुरोमराजीम् BiCaup_1b बन्धोपबन्धपतनोत्थितशून्यहस्तम् BiCaup_48b बालाम् अनाथशरणाम् अनुकम्पनीयां BiCaup_25c बुद्धिर् बलाच् चलति मे किम् अहं करोमि BiCaup_27b भूयः पुरः प्रतिपदं न विलोक्यते यत् BiCaup_32d भ्राम्यद्द्विरेफचयचुम्बितगण्डदेशाम् BiCaup_34b मत्स्वान्तसारसचलद्विरहोच्चपंकात् BiCaup_44*c मयास्यमधुपानविमोहितेन BiCaup_35b मालामयूखपटलैर् दलितान्धकारे BiCaup_18b मुक्ताकलापधवलीकृतकण्ठदेशाम् BiCaup_20b मुक्ताफलप्रकरविच्छुरितं प्रियायाः BiCaup_12d मुक्ताफलप्रचयचुम्बितचूचुकाग्राम् BiCaup_14b मुक्तावलीं रहसि लोलदृशम् स्मरामि BiCaup_17d युग्माभिरामनयनां शयने स्मरामि BiCaup_8d राजहंसगमनां सुदतीं स्मरामि BiCaup_19d रात्रौ मयि क्षुतवति क्षितिपालपुत्र्या BiCaup_11b राहूपरागपरिमुक्तम् इवेन्दुबिम्बम् BiCaup_10d रूपं तदीयम् इति मे हृदये वितर्कः BiCaup_43d romäcavÅcivilasaccapalÃÇgaya«Âi÷ BiCaup_44*b romäcavÅcivilasadvipulasvabhÃvÃ% BiCaup_44b लज्जाभयार्थनयनाम् अनुचिन्तयामि BiCaup_18d लज्जावशात् करघृतं च ततो व्रजन्त्याः BiCaup_15d लावण्यनिर्जितरतिक्षतिकामदर्पं BiCaup_32c लीलाधरां कृशतनुं चपलायताक्षीम् BiCaup_9b लीलावधूतकरपल्लवकङ्कणानां BiCaup_34c वक्तुं न पार्यतेति व्यथते मनो मे BiCaup_31d वक्त्रं सुधामयम् अहं यदि तत् प्रपद्ये BiCaup_41c vasträcalaskhalatacÃrupayodharÃntaæ BiCaup_13c वाचः स्खलद्विगलदाश्रुजलाकुलाक्षीं BiCaup_28c विद्यां प्रमादगुणिताम् इव चिन्तयामि BiCaup_1d विश्रान्तकर्णयुगलं परिहासहेतोर् BiCaup_40b व्यालोलकुन्तलकलापवतीं स्मरामि BiCaup_7d vrŬÃvinamravadanÃm उषसि स्मरामि BiCaup_5d vrŬotsukÃæ निपतिताम् इव चेष्टमानाम् BiCaup_47b शक्तो भवेद् यदि सैव नरो न चान्यः BiCaup_38d शक्नोत्य् अदृष्टसदृशीं च परिग्रहं मे BiCaup_38b शान्त्यै विज्ञापयामि भवतस् त्वरितं लुनीध्वम् BiCaup_49d शापं गता सुरपतेर् अथ कृष्णलक्ष्मी BiCaup_39b शृङ्गारनाटकरसोत्तमपानपात्रीं BiCaup_24c शृङ्गारवारिरुहकाननराजहंसीं BiCaup_22c शृङ्गारसारकमलाकरराजहंसीं BiCaup_5c श्रुत्वैव भीरुहरिणीम् इव चञ्चलाक्षीम् BiCaup_28b सङ्गे पुनर् बहुतराम् अमृताभिषेकाम् BiCaup_30b सर्वाङ्गसुन्दरतया प्रथमैकरेखाम् BiCaup_24b संकीर्णवर्णरुचिरं वचनं प्रियायाः BiCaup_21d संचिन्तयामि गुरुशोकविनम्रवक्त्राम् BiCaup_28d संचिन्तयामि युवतीं मम जीविताशाम् BiCaup_33b saæpŬya बाःउयुगलेन पिबामि वक्त्रम् BiCaup_3c संपूर्णयौवनमदालसघूर्णनेत्रीम् BiCaup_45b सा निर्मिता युवतिरत्नदिदृक्षयावा BiCaup_39d सार्धं सखीभिर् अपि वासगृहं सुकान्ते BiCaup_37b सिन्दूरसंलुलितमौक्तिकदन्तकान्तिम् BiCaup_16c सुप्तोत्थितां निशि दिवा न हि विस्मरामि BiCaup_46d सुप्तोत्थितां मदनविह्वललालसाङ्गीं BiCaup_1c सोढुं न शक्यतेति प्रतिचिन्तयामि BiCaup_26d सौन्दर्यनिर्जितरति द्विजराजकान्ति BiCaup_29c स्नेहैकपात्रघटिताम् अवनीशपुत्रीम् BiCaup_26b स्रस्तस्रजं स्मिरसुधामधुराधरौष्ठीम् BiCaup_17b स्रस्ताङ्गयष्टिगलितांशुककेशपाशाम् BiCaup_22b स्वर्गाद् अहो निपतिताम् इव चिन्तयामि BiCaup_45d स्वर्गापवर्गनरराजसुखं त्यजामि BiCaup_23d हंहोजना मम वियोगहुताशनो ऽयं BiCaup_26c