Bilhana: Caurapancasika
Based on the ed. by S.N. Tadpatrikar
Poona : Oriental Book Agency, 1966
(Poona Oriental Series, 86)

Input by Somadeva Vasudeva


ANALYTIC TEXT (BHELA conventions)




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






ANALYTIC VERSION according to BHELA conventions:

Sandhi markers:
(. =short vowel, - =long vowel)

in word-sandhi:
1: . . e.g.: veda+anta = vedā1nta
2: - .
3: . -
4: - -

in sentence-sandhi:
7: . . e.g.: ca+api = cā7pi
8: . -
9: - .
0: - -


PADA MARKERS

For a four-pada verse:
........ $ ........ &
........ % ........ //

For a six-pada verse:
........ $ ........ &
........ % ........ \
........ # ........ //


adyā7pi tāṃ kanaka-campakadāma-gaurīṃ $ phullā1ravinda-vadanāṃ tanu-roma-rājīm &
supto1tthitāṃ madana-vihvala-lālasā1ṅgīṃ % vidyāṃ pramāda-guṇitām iva cintayāmi // BiCaup_1 //
adyā7pi tāṃ śaśi-mukhīṃ nava-yauvanā3ḍhyāṃ $ pīna-stanīṃ punar ahaṃ yadi gaura-kāntim &
paśyāmi manmatha-śarā1nala-pīḍitā1ṅgīṃ % gātrāṇi saṃprati karomi suśītalāni // BiCaup_2 //
adyā7pi tāṃ yadi punaḥ kamalā3yatā1kṣīṃ $ paśyāmi pīvara-payodhara-bhārakhinnām &
saṃpīḍya bāḥu-yugalena pibāmi vaktram % unmatta-van madhukaraḥ kamalaṃ yathe9ṣṭam // BiCaup_3 //
adyā7pi tāṃ nidhuvana-klama-niḥsahā1ṅgīm $ ā-pāṇḍu-gaṇḍa-patitā1laka-kuntalā3lim &
pracchanna-pāpa-kṛta-mantharam āvahantīṃ % kaṇṭhā1vasakta-bāhu-latāṃ smarāmi // BiCaup_4 //
adyā7pi tāṃ surata-jāgara-ghūrṇamāna $ tiryag-valat-tarala-tārakam āyatākṣīm &
śṛṅgāra-sāra-kamalā3kara-rāja-haṃsīṃ % vrīḍā-vinamra-vadanām uṣasi smarāmi // BiCaup_5 //
adyā7pi tāṃ yadi punaḥ śravaṇā3yatā1kṣīṃ $ paśyāmi dīrgha-viraha-jvaritā1ṅga-yaṣṭim &
aṅgair ahaṃ samupaguhya tato 'tigāḍhaṃ % no7nmīlayāmi nayane na ca tāṃ tyajāmi // BiCaup_6 //
adyā7pi tāṃ surata-tāṇḍava-sūtra-dhārīṃ $ pūrṇe1ndu-sundara-mukhīṃ mada-vihvalā1ṅgīm &
tanvīṃ viśāla-jaghana-stana-bhāra-namrāṃ % vyālola-kuntala-kalāpavatīṃ smarāmi // BiCaup_7 //
adyā7pi tāṃ masṛṇa-candana-paṅka-miśra- $ kastūrikā-parimalo1ttha-visarpi-gandhām &
anyonya-cañcu-puṭa-cumbana-lagna-pakṣma % yugmā1bhirāma-nayanāṃ śayane smarāmi // BiCaup_8 //
adyā7pi tāṃ nidhuvane madhu-pāna-raktām $ līlā2dharāṃ kṛśa-tanuṃ capalā3yatā1kṣīm &
kāśmīra-paṅka-mṛganābhi-kṛtā1ṅga-rāgāṃ % karpūra-pūga-paripūrṇa-mukhīṃ smarāmi // BiCaup_9 //
adyā7pi tat+kanaka-gaura-kṛtā1ṅga-rāgaṃ $ prasveda-bindu-vitataṃ vadanaṃ priyāyāḥ &
ante smarāmi rati-kheda-vilola-netraṃ % rāhū1parāga-parimuktam ive7ndu-bimbam // BiCaup_10 //
adyā7pi tan-manasi saṃparivartate me $ rātrau mayi kṣutavati kṣiti-pāla-putryā &
jīveti maṅgala-vacaḥ parihṛtya kopāt % karṇe kṛtaṃ kanaka-patram anālapantyā // BiCaup_11 //
adyā7pi tat+kanaka-kuṇḍala-ghṛṣṭa-gaṇḍam $ āsyaṃ smarāmi viparīta-ratā1bhiyoge &
āndolana-śrama-jala-sphuṭa-sāndra-bindu % muktāphala-prakara-vicchuritaṃ priyāyāḥ // BiCaup_12 //
adyā7pi tat-praṇaya-bhaṅga-guru-dṛṣṭi-pātaṃ $ tasyāḥ smarāmi rati-vibhrama-gātra-bhaṅgam &
vastrā1ñcala-skhalata-cāru-payodharā1ntaṃ % danta-cchadaṃ daśana-khaṇḍana-maṇḍanaṃ ca // BiCaup_13 //
adyā7py aśoka-nava-pallava-rakta-hastāṃ $ muktāphala-pracaya-cumbita-cūcukā1grām &
antaḥ smito1cchvasita-pāṇḍura-gaṇḍa-bhittiṃ % tāṃ vallabhā1mala-sa-haṃsa-gatiṃ smarāmi // BiCaup_14 //
adyā7pi tat+kanaka-reṇu-ghano3ru-deśe $ nyastaṃ smarāmi nakhara-kṣata-lakṣma tasyāḥ &
ākṛṣṭa-hema-rucirā1mbaram utthitāyā % lajjā-vaśāt kara-ghṛtaṃ ca tato vrajantyāḥ // BiCaup_15 //
adyā7pi tāṃ vidhṛta-kajjala-lola-netrāṃ $ pṛthvīṃ prabhūta-kusumā3kula-keśa-pāśām &
sindūra-saṃlulita-mauktika-danta-kāntim % ābaddha-hema-kaṭakāṃ rahasi smarāmi // BiCaup_16 //
adyā7pi tāṃ galita-bandhana-keśa-pāśāṃ $ srasta-srajaṃ smita-sudhā-madhurā1dharau1ṣṭhīm &
pīno1nnata-stana-yugo1pari-cāru-cumban+ % muktā3valīṃ rahasi lola-dṛśam smarāmi // BiCaup_17 //
adyā7pi tāṃ dhavala-veśmani ratna-dīpa $ mālā-mayūkha-paṭalair dalitā1ndha-kāre &
prāpto1dyame rahasi saṃmukha-darśanā1rthaṃ % lajjā-bhayā1rtha-nayanām anucintayāmi // BiCaup_18 //
adyā7pi tāṃ viraha-vahni-nipīḍitā1ṅgīṃ $ tanvīṃ kuraṅga-nayanāṃ suratai1ka-pātrīm &
nānā-vicitra-kṛta-maṇḍanam āvahantīṃ tāṃ % rāja-haṃsa-gamanāṃ su-datīṃ smarāmi // BiCaup_19 //
adyā7pi tāṃ vihasitāṃ kuca-bhāra-namrāṃ $ muktā-kalāpa-dhavalī-kṛta-kaṇṭha-deśām &
tat+keli-mandara-girau kusumā3yudhasya % kāntāṃ smarāmi ruciro1jjvala-puṣpa-ketum // BiCaup_20 //
adyā7pi tāṃ cāṭu-śata-durlalito1citā1rthaṃ $ tasyāḥ smarāmi surata-klama-vihvalāyāḥ &
avyakta-niḥsvanita-kātara-kathyamāna % saṃkīrṇa-varṇa-ruciraṃ vacanaṃ priyāyāḥ // BiCaup_21 //
adyā7pi tāṃ surata-ghūrṇa-nimīlitā1kṣīṃ $ srastā1ṅga-yaṣṭi-galitā1ṃśuka-keśa-pāśām &
śṛṅgāra-vāri-ruha-kānana-rāja-haṃsīṃ % janmā1ntare 'pi nidhane 'py anucintayāmi // BiCaup_22 //
adyā7pi tāṃ praṇayinīṃ mṛga-śāvakā1kṣīṃ $ pīyūṣa-purṇa-kuca-kumbha-yugaṃ vahantīm &
paśyāmy ahaṃ yadi punar divasā1vasāne % svargā1pavarga-nara-rāja-sukhaṃ tyajāmi // BiCaup_23 //
adyā7pi tāṃ kṣiti-tale vara-kāminīnāṃ $ sarvā1ṅga-sundaratayā prathamai1ka-rekhām &
śṛṅgāra-nāṭaka-raso1ttama-pāna-pātrīṃ % kāntāṃ smarāmi kusumā3yudha-bāṇa-khinnām // BiCaup_24 //
adyā7pi tāṃ stimita-vastram ivā7ṅga-lagnāṃ $ prauḍha-pratāpa-madanā1nala-tapta-deham &
bālām anātha-śaraṇām anukampanīyāṃ % prāṇādhikāṃ kṣaṇam ahaṃ na hi vismarāmi // BiCaup_25 //
adyā7pi tāṃ prathamato vara-sundarīṇāṃ $ snehai1ka-pātra-ghaṭitām avanī4śa-putrīm &
haṃhojanā mama viyoga-hutā1śano 'yaṃ % soḍhuṃ na śakyate7ti praticintayāmi // BiCaup_26 //
adyā7pi vismaya-karīṃ tridaśān vihāya $ buddhir balāc calati me kim ahaṃ karomi &
jānann api pratimuhūrtam ihā7nta-kāle % kānte9ti vallabhatare9ti mame7ti dhīrā // BiCaup_27 //
adyā7pi tāṃ gamanam ity uditaṃ madīyaṃ $ śrutvai9va bhīru-hariṇīm iva cañcalā1kṣīm &
vācaḥ skhalad-vigalad-āśru-jalā3kulā1kṣīṃ % saṃcintayāmi guru-śoka-vinamra-vaktrām // BiCaup_28 //
adyā7pi tāṃ sunipuṇaṃ yatatā mayā9pi $ dṛṣṭaṃ na yat sadṛśato-vadanaṃ kadā-cit &
saundarya-nirjita-rati dvija-rāja-kānti % kāntām ihā7tivimalatva-mahā-guṇena // BiCaup_29 //
adyā7pi tāṃ kṣaṇa-viyoga-viṣo1pameyāṃ $ saṅge punar bahutarām amṛtā1bhiṣekām &
tāṃ jīva-dhāraṇa-karīṃ madanā3tapatrām % udvatta-keśa-nivahāṃ su-datīṃ smarāmi // BiCaup_30 //
adyā7pi vāsa-gṛhato mayi nīyamane $ durvāra-bhīṣaṇa-karair yama-dūta-kalpair &
kiṃ kiṃ tayā bahuvidhaṃ na kṛtaṃ mad-arthe % vaktuṃ na pāryate7ti vyathate mano me // BiCaup_31 //
adyā7pi me niśi divā hṛdayaṃ dunoti $ pūrṇe1ndu-sundara-mukhaṃ mama vallabhāyāḥ &
lāvaṇya-nirjita-rati-kṣati-kāma-darpaṃ % bhūyaḥ puraḥ pratipadaṃ na vilokyate yat // BiCaup_32 //
adyā7pi tām avahitāṃ manasā9calena $ saṃcintayāmi yuvatīṃ mama jīvitā3śām &
nā7nyo1pabhukta-nava-yauvana-bhāra-sārāṃ % janmā1ntare 'pi mama sai9va gatir yathā syāt // BiCaup_33 //
adyā7pi tad-vadana-paṅkaja-gandha-lubdha $ bhrāmyad-dvirepha-caya-cumbita-gaṇḍa-deśām &
līlā2vadhūtakara-pallava-kaṅkaṇānāṃ % kvāṇo vimūrcchati manaḥ sutarāṃ madīyam // BiCaup_34 //
adyā7pi tāṃ nakha-padaṃ stana-maṇḍale yad dattaṃ $ mayā0sya-madhu-pāna-vimohitena &
udbhinna-roma-pulakair bahubhiḥ samantāj % jāgarti rakṣati vilokayati smarāmi // BiCaup_35 //
adyā7pi kopa-vimukhī-kṛta-gantu-kāmā $ no7ktaṃ vacaḥ pratidadāti yadai9va vaktram &
cumbāmi roditi bhṛśaṃ patito 'smi pāde % dāsas tava priyatame bhaja maṃ smarāmi // BiCaup_36 //
adyā7pi dhavati manaḥ kim ahaṃ karomi $ sārdhaṃ sakhībhir api vāsa-gṛhaṃ sukānte &
kāntā2ṅga-saṃga-parihāsa-vicitra-nṛtye % krīḍā2bhirāme7ti yātu madīya-kālaḥ // BiCaup_37 //
adyā7pi tāṃ jagati varṇayituṃ na kaś cic $ chaknoty adṛṣṭa-sadṛśīṃ ca parigrahaṃ me &
dṛṣṭaṃ tayor sadṛśayor khalu yena rūpaṃ % śakto bhaved yadi sai7va naro na cā7nyaḥ // BiCaup_38 //
adyā7pi tāṃ na khalu vedmi kim īśa-patnī $ śāpaṃ gatā sura-pater atha kṛṣṇa-lakṣmī &
dhātrai9va kiṃ nu jagataḥ parimohanāya % sā nirmitā yuvati-ratna-didṛkṣayā vā // BiCaup_39 //
adyā7pi tan-nayana-kajjalam ujjvalā3syaṃ $ viśrānta-karṇa-yugalaṃ parihāsa-hetor &
paśye tavā8tmani navīna-payodharābhyāṃ % kṣīṇāṃ vapur yadi vinaśyati no na doṣaḥ // BiCaup_40 //
adyā7pi nirmala-śarac-chaśi-gaura-kānti $ ceto muner api haret kim utā7smadīyam &
vaktraṃ sudhā-mayam ahaṃ yadi tat prapadye % cumban pibāmy avirataṃ vyadhate mano me // BiCaup_41 //
adyā7pi tat+kamala-reṇu-sugandha-gandhi $ tat-prema-vāri makara-dhvaja-pāta-kāri &
prāpnomy ahaṃ yadi punaḥ suratai1ka-tīrthaṃ % prāṇāṃs tyajāmī niyataṃ tad-avāpti-hetor // BiCaup_42 //
adyā7py aho jagati sundara-lakṣa-pūrṇe $ 'nyā1nyam uttama-guṇā1dhika-saṃprapanne &
anyābhir apy upamituṃ na mayā ca śakyaṃ % rūpaṃ tadīyam iti me hṛdaye vitarkaḥ // BiCaup_43 //
adyā7pi sā mama manas-taṭinī sadā0ste $ romāñca-vīci-vilasad-vipula-svabhāvā% &
kādamba-keśara-ruciḥ kṣata-vīkṣaṇaṃ māṃ % gātra-klamaṃ kathayatī priya-rāja-haṃsī // BiCaup_44 //
adyā7pi sā hi nava-yauvana-sundarā1ṅgī $ romā1ñca-vīci-vilasac-capalā1ṅga-yaṣṭiḥ &
mat-svānta-sārasa-calad-viraho1cca-paṃkāt+ % kim+cid-gamaṃ prathayati priya-rāja-haṃsī // BiCaup_44* //
adyā7pi tāṃ nṛpatī śekhara-rāja-putrīṃ $ saṃpūrṇa-yauvana-madālasa-ghūrṇa-netrīm &
gandharva-yakṣa-sura-kiṃnara-nāga-kanyāṃ % svargād aho nipatitām iva cintayāmi // BiCaup_45 //
adyā7pi tāṃ nija-vapuḥ+kṛśa-vedi-madhyām $ uttuṃga-saṃbhṛta-sudhā-stana-kumbha-yugmām &
nānā-vicitra-kṛta-maṇḍa-maṇḍitā1ṅgī % supto1tthitāṃ niśi divā na hi vismarāmi // BiCaup_46 //
adyā7pi tāṃ kanaka-kānti-madālasā1ṅgīṃ $ vrīḍo2tsukāṃ nipatitām iva ceṣṭamānām &
agāṃga-saṃga-paricumbana-jāta-mohāṃ % tāṃ jīvanau1ṣadhim iva pramadāṃ smarāmi // BiCaup_47 //
adyā7pi tat-surata-keli-nirastra-yuddhaṃ $ bandho1pabandha-patano1tthita-śūnya-hastam &
dantau1ṣṭha-pīḍana-nakha-kṣata-rakta-siktaṃ % tasyā smarāmi rati-bandhura-niṣṭhuratvam // BiCaup_48 //
adyā7py ahaṃ vara-vadhū-surato1pabhogaṃ $ jīvāmi nā7nya-vidhinā kṣaṇam antareṇa &
tad bhrātaro maraṇam eva hi duḥkha % śāntyai vijñāpayāmi bhavatas tvaritaṃ lunīdhvam // BiCaup_49 //
adyā7pi no7jjhati haraḥ kila kāla-kūṭaṃ $ kūrmo bibharti dharaṇīṃ khalu pṛṣṭa-bhāge &
ambhonidhir vahati duḥsaha-vaḍavā2gnim % aṅgī-kṛtaṃ sukṛtinaḥ paripālayanti // BiCaup_50 //