Bilhana: Caurapancasika Based on the ed. by S.N. Tadpatrikar Poona : Oriental Book Agency, 1966 (Poona Oriental Series, 86) Input by Somadeva Vasudeva ANALYTIC TEXT (BHELA conventions) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ANALYTIC VERSION according to BHELA conventions: Sandhi markers: (. =short vowel, - =long vowel) in word-sandhi: 1: . . e.g.: veda+anta = vedÃ1nta 2: - . 3: . - 4: - - in sentence-sandhi: 7: . . e.g.: ca+api = cÃ7pi 8: . - 9: - . 0: - - PADA MARKERS For a four-pada verse: ........ $ ........ & ........ % ........ // For a six-pada verse: ........ $ ........ & ........ % ........ \ ........ # ........ // अद्या7पि तां कनक-चम्पकदाम-गौरीं $ फुल्ला1रविन्द-वदनां तनु-रोम-राजीम् & सुप्तो1त्थितां मदन-विह्वल-लालसा1ङ्गीं % विद्यां प्रमाद-गुणिताम् इव चिन्तयामि ॥ BiCaup_1 ॥ अद्या7पि तां शशि-मुखीं नव-यौवना3ढ्यां $ पीन-स्तनीं पुनर् अहं यदि गौर-कान्तिम् & पश्यामि मन्मथ-शरा1नल-pŬitÃ1ङ्गीं % गात्राणि संप्रति करोमि सुशीतलानि ॥ BiCaup_2 ॥ अद्या7पि तां यदि पुनः कमला3यता1क्षीं $ पश्यामि पीवर-पयोधर-भारखिन्नाम् & saæpŬya बाःउ-युगलेन पिबामि वक्त्रम् % उन्मत्त-वन् मधुकरः कमलं यथे9ष्टम् ॥ BiCaup_3 ॥ अद्या7पि तां निधुवन-क्लम-निःसहा1ङ्गीम् $ Ã-पाण्डु-गण्ड-पतिता1लक-कुन्तला3लिम् & प्रच्छन्न-पाप-कृत-मन्थरम् आवहन्तीं % कण्ठा1वसक्त-बाहु-लतां स्मरामि ॥ BiCaup_4 ॥ अद्या7पि तां सुरत-जागर-घूर्णमान $ तिर्यग्-वलत्-तरल-तारकम् आयताक्षीम् & शृङ्गार-सार-कमला3कर-राज-हंसीं % vrŬÃ-विनम्र-वदनाम् उषसि स्मरामि ॥ BiCaup_5 ॥ अद्या7पि तां यदि पुनः श्रवणा3यता1क्षीं $ पश्यामि दीर्घ-विरह-ज्वरिता1ङ्ग-यष्टिम् & अङ्गैर् अहं समुपगुह्य ततो 'tigìhaæ % no7न्मीलयामि नयने न च तां त्यजामि ॥ BiCaup_6 ॥ अद्या7पि तां सुरत-ताण्डव-सूत्र-धारीं $ पूर्णे1न्दु-सुन्दर-मुखीं मद-विह्वला1ङ्गीम् & तन्वीं विशाल-जघन-स्तन-भार-नम्रां % व्यालोल-कुन्तल-कलापवतीं स्मरामि ॥ BiCaup_7 ॥ अद्या7पि तां मसृण-चन्दन-पङ्क-मिश्र- $ कस्तूरिका-परिमलो1त्थ-विसर्पि-गन्धाम् & अन्योन्य-चञ्चु-पुट-चुम्बन-लग्न-पक्ष्म % युग्मा1भिराम-नयनां शयने स्मरामि ॥ BiCaup_8 ॥ अद्या7पि तां निधुवने मधु-पान-रक्ताम् $ लीला2धरां कृश-तनुं चपला3यता1क्षीम् & काश्मीर-पङ्क-मृगनाभि-कृता1ङ्ग-रागां % कर्पूर-पूग-परिपूर्ण-मुखीं स्मरामि ॥ BiCaup_9 ॥ अद्या7पि तत्+कनक-गौर-कृता1ङ्ग-रागं $ प्रस्वेद-बिन्दु-विततं वदनं प्रियायाः & अन्ते स्मरामि रति-खेद-विलोल-नेत्रं % राहू1पराग-परिमुक्तम् ive7न्दु-बिम्बम् ॥ BiCaup_10 ॥ अद्या7पि तन्-मनसि संपरिवर्तते मे $ रात्रौ मयि क्षुतवति क्षिति-पाल-putryà & जीवेति मङ्गल-वचः परिहृत्य कोपात् % कर्णे कृतं कनक-पत्रम् anÃlapantyà ॥ BiCaup_11 // अद्या7पि तत्+कनक-कुण्डल-घृष्ट-गण्डम् $ आस्यं स्मरामि विपरीत-रता1भियोगे & आन्दोलन-श्रम-जल-स्फुट-सान्द्र-बिन्दु % मुक्ताफल-प्रकर-विच्छुरितं प्रियायाः ॥ BiCaup_12 ॥ अद्या7पि तत्-प्रणय-भङ्ग-गुरु-दृष्टि-पातं $ तस्याः स्मरामि रति-विभ्रम-गात्र-भङ्गम् & वस्त्रा1ञ्चल-स्खलत-चारु-पयोधरा1न्तं % दन्त-च्छदं दशन-खण्डन-मण्डनं च ॥ BiCaup_13 ॥ अद्या7प्य् अशोक-नव-पल्लव-रक्त-हस्तां $ मुक्ताफल-प्रचय-चुम्बित-चूचुका1ग्राम् & अन्तः स्मितो1च्छ्वसित-पाण्डुर-गण्ड-भित्तिं % तां वल्लभा1मल-स-हंस-गतिं स्मरामि ॥ BiCaup_14 ॥ अद्या7पि तत्+कनक-रेणु-घनो3रु-देशे $ न्यस्तं स्मरामि नखर-क्षत-लक्ष्म तस्याः & आकृष्ट-हेम-रुचिरा1म्बरम् utthitÃyà % लज्जा-वशात् कर-घृतं च ततो व्रजन्त्याः ॥ BiCaup_15 ॥ अद्या7पि तां विधृत-कज्जल-लोल-नेत्रां $ पृथ्वीं प्रभूत-कुसुमा3कुल-केश-पाशाम् & सिन्दूर-संलुलित-मौक्तिक-दन्त-कान्तिम् % आबद्ध-हेम-कटकां रहसि स्मरामि ॥ BiCaup_16 ॥ अद्या7पि तां गलित-बन्धन-केश-पाशां $ स्रस्त-स्रजं स्मित-सुधा-मधुरा1धरौ1ष्ठीम् & पीनो1न्नत-स्तन-युगो1परि-चारु-चुम्बन्+ % मुक्ता3वलीं रहसि लोल-दृशम् स्मरामि ॥ BiCaup_17 ॥ अद्या7पि तां धवल-वेश्मनि रत्न-दीप $ माला-मयूख-पटलैर् दलिता1न्ध-कारे & प्राप्तो1द्यमे रहसि संमुख-दर्शना1र्थं % लज्जा-भया1र्थ-नयनाम् अनुचिन्तयामि ॥ BiCaup_18 ॥ अद्या7पि तां विरह-वह्नि-nipŬitÃ1ङ्गीं $ तन्वीं कुरङ्ग-नयनां सुरतै1क-पात्रीम् & नाना-विचित्र-कृत-मण्डनम् आवहन्तीं तां % राज-हंस-गमनां सु-दतीं स्मरामि ॥ BiCaup_19 ॥ अद्या7पि तां विहसितां कुच-भार-नम्रां $ मुक्ता-कलाप-धवली-कृत-कण्ठ-देशाम् & तत्+केलि-मन्दर-गिरौ कुसुमा3युधस्य % कान्तां स्मरामि रुचिरो1ज्ज्वल-पुष्प-केतुम् ॥ BiCaup_20 ॥ अद्या7पि तां चाटु-शत-दुर्ललितो1चिता1र्थं $ तस्याः स्मरामि सुरत-क्लम-विह्वलायाः & अव्यक्त-निःस्वनित-कातर-कथ्यमान % संकीर्ण-वर्ण-रुचिरं वचनं प्रियायाः ॥ BiCaup_21 ॥ अद्या7पि तां सुरत-घूर्ण-निमीलिता1क्षीं $ स्रस्ता1ङ्ग-यष्टि-गलिता1ंशुक-केश-पाशाम् & शृङ्गार-वारि-रुह-कानन-राज-हंसीं % जन्मा1न्तरे ऽपि निधने ऽप्य् अनुचिन्तयामि ॥ BiCaup_22 ॥ अद्या7पि तां प्रणयिनीं मृग-शावका1क्षीं $ पीयूष-पुर्ण-कुच-कुम्भ-युगं वहन्तीम् & पश्याम्य् अहं यदि पुनर् दिवसा1वसाने % स्वर्गा1पवर्ग-नर-राज-सुखं त्यजामि ॥ BiCaup_23 ॥ अद्या7पि तां क्षिति-तले वर-कामिनीनां $ सर्वा1ङ्ग-sundaratayà प्रथमै1क-रेखाम् & शृङ्गार-नाटक-रसो1त्तम-पान-पात्रीं % कान्तां स्मरामि कुसुमा3युध-बाण-खिन्नाम् ॥ BiCaup_24 ॥ अद्या7पि तां स्तिमित-वस्त्रम् ivÃ7ङ्ग-लग्नां $ प्रौढ-प्रताप-मदना1नल-तप्त-देहम् & बालाम् अनाथ-शरणाम् अनुकम्पनीयां % प्राणाधिकां क्षणम् अहं न हि विस्मरामि ॥ BiCaup_25 ॥ अद्या7पि तां प्रथमतो वर-सुन्दरीणां $ स्नेहै1क-पात्र-घटिताम् अवनी4श-पुत्रीम् & haæhojanà मम वियोग-हुता1शनो ऽयं % सोढुं न शक्यते7ति प्रतिचिन्तयामि ॥ BiCaup_26 ॥ अद्या7पि विस्मय-करीं त्रिदशान् विहाय $ बुद्धिर् बलाच् चलति मे किम् अहं करोमि & जानन्न् अपि प्रतिमुहूर्तम् ihÃ7न्त-काले % कान्ते9ति वल्लभतरे9ति ममे7ति dhÅrà ॥ BiCaup_27 // अद्या7पि तां गमनम् इत्य् उदितं मदीयं $ श्रुत्वै9व भीरु-हरिणीम् इव चञ्चला1क्षीम् & वाचः स्खलद्-विगलद्-आश्रु-जला3कुला1क्षीं % संचिन्तयामि गुरु-शोक-विनम्र-वक्त्राम् ॥ BiCaup_28 ॥ अद्या7पि तां सुनिपुणं yatatà मया9पि $ दृष्टं न यत् सदृशतो-वदनं कदा-चित् & सौन्दर्य-निर्जित-रति द्विज-राज-कान्ति % कान्ताम् ihÃ7तिविमलत्व-महा-गुणेन ॥ BiCaup_29 ॥ अद्या7पि तां क्षण-वियोग-विषो1पमेयां $ सङ्गे पुनर् बहुतराम् अमृता1भिषेकाम् & तां जीव-धारण-करीं मदना3तपत्राम् % उद्वत्त-केश-निवहां सु-दतीं स्मरामि ॥ BiCaup_30 ॥ अद्या7पि वास-गृहतो मयि नीयमने $ दुर्वार-भीषण-करैर् यम-दूत-कल्पैर् & किं किं tayà बहुविधं न कृतं मद्-अर्थे % वक्तुं न पार्यते7ति व्यथते मनो मे ॥ BiCaup_31 ॥ अद्या7पि मे निशि divàh­dayaæ दुनोति $ पूर्णे1न्दु-सुन्दर-मुखं मम वल्लभायाः & लावण्य-निर्जित-रति-क्षति-काम-दर्पं % भूयः पुरः प्रतिपदं न विलोक्यते यत् ॥ BiCaup_32 ॥ अद्या7पि ताम् अवहितां मनसा9चलेन $ संचिन्तयामि युवतीं मम जीविता3शाम् & nÃ7nyo1पभुक्त-नव-यौवन-भार-सारां % जन्मा1न्तरे ऽपि मम sai9व गतिर् yathà स्यात् ॥ BiCaup_33 ॥ अद्या7पि तद्-वदन-पङ्कज-गन्ध-लुब्ध $ भ्राम्यद्-द्विरेफ-चय-चुम्बित-गण्ड-देशाम् & लीला2वधूतकर-पल्लव-कङ्कणानां % क्वाणो विमूर्च्छति मनः सुतरां मदीयम् ॥ BiCaup_34 ॥ अद्या7पि तां नख-पदं स्तन-मण्डले यद् दत्तं $ मया0स्य-मधु-पान-विमोहितेन & उद्भिन्न-रोम-पुलकैर् बहुभिः समन्ताज् % जागर्ति रक्षति विलोकयति स्मरामि ॥ BiCaup_35 ॥ अद्या7पि कोप-विमुखी-कृत-गन्तु-kÃmà $ no7क्तं वचः प्रतिददाति यदै9व वक्त्रम् & चुम्बामि रोदिति भृशं पतितो ऽस्मि पादे % दासस् तव प्रियतमे भज मं स्मरामि ॥ BiCaup_36 ॥ अद्या7पि धवति मनः किम् अहं करोमि $ सार्धं सखीभिर् अपि वास-गृहं सुकान्ते & कान्ता2ङ्ग-संग-परिहास-विचित्र-नृत्ये % krŬÃ2भिरामे7ति यातु मदीय-कालः ॥ BiCaup_37 ॥ अद्या7पि तां जगति वर्णयितुं न कश् चिच् $ छक्नोत्य् अदृष्ट-सदृशीं च परिग्रहं मे & दृष्टं तयोर् सदृशयोर् खलु येन रूपं % शक्तो भवेद् यदि sai7व नरो न cÃ7न्यः ॥ BiCaup_38 ॥ अद्या7पि तां न खलु वेद्मि किम् ईश-पत्नी $ शापं gatà सुर-पतेर् अथ कृष्ण-लक्ष्मी & धात्रै9व किं नु जगतः परिमोहनाय % sà nirmità युवति-रत्न-did­k«ayàvà ॥ BiCaup_39 // अद्या7पि तन्-नयन-कज्जलम् उज्ज्वला3स्यं $ विश्रान्त-कर्ण-युगलं परिहास-हेतोर् & पश्ये तवा8त्मनि नवीन-पयोधराभ्यां % क्षीणां वपुर् यदि विनश्यति नो न दोषः ॥ BiCaup_40 ॥ अद्या7पि निर्मल-शरच्-छशि-गौर-कान्ति $ चेतो मुनेर् अपि हरेत् किम् utÃ7स्मदीयम् & वक्त्रं सुधा-मयम् अहं यदि तत् प्रपद्ये % चुम्बन् पिबाम्य् अविरतं व्यधते मनो मे ॥ BiCaup_41 ॥ अद्या7पि तत्+कमल-रेणु-सुगन्ध-गन्धि $ तत्-प्रेम-वारि मकर-ध्वज-पात-कारि & प्राप्नोम्य् अहं यदि पुनः सुरतै1क-तीर्थं % प्राणांस् त्यजामी नियतं तद्-अवाप्ति-हेतोर् ॥ BiCaup_42 ॥ अद्या7प्य् अहो जगति सुन्दर-लक्ष-पूर्णे $ 'न्या1न्यम् उत्तम-गुणा1धिक-संप्रपन्ने & अन्याभिर् अप्य् उपमितुं न mayà च शक्यं % रूपं तदीयम् इति मे हृदये वितर्कः ॥ BiCaup_43 ॥ अद्या7पि sà मम मनस्-तटिनी सदा0स्ते $ romäca-वीचि-विलसद्-विपुल-स्वभावा% & कादम्ब-केशर-रुचिः क्षत-वीक्षणं मां % गात्र-क्लमं कथयती प्रिय-राज-हंसी ॥ BiCaup_44 ॥ अद्या7पि sà हि नव-यौवन-सुन्दरा1ङ्गी $ रोमा1ञ्च-वीचि-विलसच्-चपला1ङ्ग-यष्टिः & मत्-स्वान्त-सारस-चलद्-विरहो1च्च-पंकात्+ % किम्+चिद्-गमं प्रथयति प्रिय-राज-हंसी ॥ BiCaup_44* ॥ अद्या7पि तां नृपती शेखर-राज-पुत्रीं $ संपूर्ण-यौवन-मदालस-घूर्ण-नेत्रीम् & गन्धर्व-यक्ष-सुर-किंनर-नाग-कन्यां % स्वर्गाद् अहो निपतिताम् इव चिन्तयामि ॥ BiCaup_45 ॥ अद्या7पि तां निज-वपुः+कृश-वेदि-मध्याम् $ उत्तुंग-संभृत-सुधा-स्तन-कुम्भ-युग्माम् & नाना-विचित्र-कृत-मण्ड-मण्डिता1ङ्गी % सुप्तो1त्थितां निशि divà न हि विस्मरामि ॥ BiCaup_46 ॥ अद्या7पि तां कनक-कान्ति-मदालसा1ङ्गीं $ vrŬo2त्सुकां निपतिताम् इव चेष्टमानाम् & अगांग-संग-परिचुम्बन-जात-मोहां % तां जीवनौ1षधिम् इव प्रमदां स्मरामि ॥ BiCaup_47 ॥ अद्या7पि तत्-सुरत-केलि-निरस्त्र-युद्धं $ बन्धो1पबन्ध-पतनो1त्थित-शून्य-हस्तम् & दन्तौ1ष्ठ-pŬana-नख-क्षत-रक्त-सिक्तं % tasyà स्मरामि रति-बन्धुर-निष्ठुरत्वम् ॥ BiCaup_48 ॥ अद्या7प्य् अहं वर-वधू-सुरतो1पभोगं $ जीवामि nÃ7न्य-vidhinàk«aïam अन्तरेण & तद् भ्रातरो मरणम् एव हि दुःख % शान्त्यै विज्ञापयामि भवतस् त्वरितं लुनीध्वम् ॥ BiCaup_49 ॥ अद्या7पि no7ज्झति हरः किल काल-कूटं $ कूर्मो बिभर्ति धरणीं खलु पृष्ट-भागे & अम्भोनिधिर् वहति दुःसह-वडवा2ग्निम् % अङ्गी-कृतं सुकृतिनः परिपालयन्ति ॥ BiCaup_50 ॥