Bana: Harsacarita


Based on Parab: The Harṣacharita of Bāṇabhaṭṭa. 7th ed. Bombay : Nirnaya-Sagar Press 1946


Input by Jens Thomas, Willem Bollée
[GRETIL-Version: 2018-05-18]


PLAIN TEXT VERSION
In order to facilitate word search, all brackets and all special characters
have been removed or reduced to conform to GRETIL's character list below.






THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









Bāṇa: Harṣacarita


prathama ucchvāsaḥ

     namas tuṅgaśiraścumbicandracāmaracārave /
     trailokyanagarārambhamūlastambhāya śambhave // 1.1 //

     harakaṇṭhagrahānandamīlitākṣīṃ namāmy umām /
     kālakūṭaviṣasparśajātamūrcchāgamām iva // 1.2 //

     namaḥ sarvavide tasmai vyāsāya kavivedhase /
     cakre puṇyaṃ sarasvatyā yo varṣam iva bhāratam // 1.3 //

     prāyaḥ kukavayo loke rāgādhiṣṭhitadṛṣṭayaḥ /
     kokilā iva jāyante vācālāḥ kāmakāriṇaḥ // 1.4 //

     santi śvāna ivāsaṃkhyā jātibhājo gṛhegṛhe /
     utpādakā na bahavaḥ kavayaḥ śarabhā iva // 1.5 //

     anyavarṇaparāvṛttyā bandhacihnanigūhanaiḥ /
     anākhyātāḥ satāṃ madhye kaviś cauro vibhāvyate // 1.6 //

     śleṣaprāyam udīcyeṣu pratīcyeṣv arthamātrakam /
     utprekṣā dākṣiṇātyeṣu gauḍeṣv akṣaraḍambaram // 1.7 //

     navo 'rtho jātir agrāmyā śleṣo 'kliṣṭaḥ sphuṭo rasaḥ /
     vikaṭākṣarabandhaś ca kṛtsnam ekatra duṣkaram // 1.8 //

     kiṃ kaves tasya kāvyena sarvavṛttāntagāminī /
     katheva bhāratī yasya na vyāpnoti jagattrayam // 1.9 //

     ucchvāsānte 'py akhinnās te yeṣāṃ vaktre sarasvatī /
     katham ākhyāyikākārā na te vandyāḥ kavīśvarāḥ // 1.10 //

     kavīnām agalad darpo nūnaṃ vāsavadattayā /
     śakty eva pāṇḍuputrāṇāṃ gatayā karṇagocaram // 1.11 //

     padabandhojjvalo hārī kṛtavarṇakramasthitiḥ /
     bhaṭṭārahariścandrasya gadyabandho nṛpāyate // 1.12 //

     avināśinam agrāmyam akarot sātavāhanaḥ /
     viśuddhajātibhiḥ kośaṃ ratnair iva subhāṣitaiḥ // 1.13 //

     kīrtiḥ pravarasenasya prayātā kumudojjvalā /
     sāgarasya paraṃ pāraṃ kapisenaiva setunā // 1.14 //

     sūtradhārakṛtārambhair nāṭakair bahubhūmikaiḥ /
     sapatākair yaśo lebhe bhāso devakulair iva // 1.15 //

     nirgatāsu na vā kasya kālidāsasya sūktiṣu /
     prītir madhurasāndrāsu mañjarīṣv iva jāyate // 1.16 //

     samuddīpitakandarpā kṛtagaurīprasādhanā /
     haralīleva no kasya vismayāya bṛhatkathā // 1.17 //

     āḍhyarājakṛtotsāhair hṛdayasthaiḥ smṛtair api /
     jihvāntaḥ kṛṣyamāṇeva na kavitve pravartate // 1.18 //

     tathāpi nṛpater bhaktyā bhīto nirvahaṇākulaḥ /
     karomy ākhyāyikāmbhodhau jihvāplavanacāpalam // 1.19 //

     sukhaprabodhalalitā suvarṇaghaṭanojjvalaiḥ /
     śabdair ākhyāyikā bhāti śayyeva pratipādakaiḥ // 1.20 //

     jayati jvalatpratāpajvalanaprākārakṛtajagadrakṣaḥ /
     sakalapraṇayimanorathasiddhiśrīparvato harṣaḥ // 1.21 //

evam anuśrūyate: purā kila bhagavān svalokam adhitiṣṭhan parameṣṭhī vikāsinipadmaviṣṭhare samupaviṣṭaḥ sunāsīr apramukhair gīrvāṇaiḥ parivṛto brahmodyāḥ kathāḥ kurvann anyāś ca niravadyā vidyāgoṣṭhīr bhāvayan kadācid āsāṃcakre. tathāsīnaṃ ca taṃ tribhuvanapratīkṣyaṃ manudakṣacākṣuṣaprabhṛtayaḥ prajāpatayaḥ sarve ca saptarṣipuraḥsarā maharṣayaḥ siṣevire. kecid ṛcaḥ stuticaturāḥ samudacārayan. kecid apacitibhāñji yajūṃṣy apaṭhan. kecit praśaṃsāsāmāni sāmāni jaguḥ. apare vivṛtakratukriyātantrān mantrān vyācacakṣire. vidyāvisaṃvādakṛtāś ca tatra teṣām anyonyasya vivādāḥ prādur abhavan.

athātiroṣaṇaḥ prakṛtyā mahātapā munir atres tanayas tārāpater bhratā nāmnā durvāsā dvitīyenopamanyunāmnā muninā saha kalahāyamānaḥ sāmagāyan krodhāndho visvaram akarot. sarveṣu ca teṣu śāpabhayapratipannamauneṣu muniṣv anyālāpalīlayā cāvadhīrayati kamalasaṃbhave bhagavatī kumārī kiñcid unmuktabālabhāve bhūṣitanavayauvane vayasi vartamānā, gṛhītacāmarapracaladbhujalatā pitāmaham upavījayantī, nirbhartsanatāḍanajātarāgābhyām iva svabhāvāruṇābhyāṃ pādapallavābhyāṃ samudbhāsamānā, śiṣyadvayeneva padakramamukhareṇa nūpurayugalena vācālitacaraṇayugalā, dharmanagaratoraṇastambhavibhramaṃ bibhrāṇā jaṅghādvitayam, salīlam utkakalahaṃsakulakalālāpapralāpini mekhalādāmni vinyastavāmahastakisalayā, vidvanmānasanivāsalagnena guṇakalāpenevāṃsāvalambinā brahmāsūtreṇa pavitrīkṛtakāyā, bhāsvanmadhyanāyakam anekam uktānuyātam apavargamārgam iva hāram udvahantī, vadanapraviṣṭasarvavidyālaktakaraseneva pāṭalena sphuratā daśanacchadena virājamānā, saṃkrāntakamalāsanakṛṣṇājinapratimāṃ madhuragītākarṇanāvatīrṇaśaśihariṇām iva kapolasthalīṃ dadhānā, tiryaksāvajñam unnamitaikabhrūlatā, śrotram ekaṃ visvaraśravaṇakaluṣitaṃ prakṣālayantīvāpāṅganirgatena locanāśrujalapravāheṇetaraśravaṇena ca vikasitasitasindhuvāramañjarījuṣā hasateva prakaṭitavidyāmadā, śrutipraṇayibhiḥ praṇavair iva karṇāvataṃsakusumamadhukarakulair upāsyamānā, sūkṣmavimalena prajñāpratānenevāṃśukenācchāditaśarīrā, vāṅmayam iva nirmalaṃ dikṣu daśanajyotsnālokaṃ vikirantī devī sarasvatī śrutvā jahāsa.

dṛṣṭvā ca tāṃ tathā hasantīṃ sa muniḥ: "āḥ pāpakāriṇi, durgṛhītavidyālavāvalepadurvidagdhe, mām upahasasi" ity uktvā śiraḥkampaśīryamāṇabandhaviśarāror unmiṣatpiṅgalimno jaṭākalāpasya rociṣā siñcann iva roṣadahanadraveṇa daśa diśaḥ kṛtakālasaṃnidhānām ivāndhakāritalalāṭapaṭṭāṣṭāpadām antakāntaḥ puramaṇḍanapatrabhaṅgamakarikāṃ bhrukuṭim ābadhnan, atilohitena cakṣuṣāmarṣadevatāyai svarudhiropahāram iva prayacchan, nirdayadaṣṭadaśanacchadabhayapalāyamānām iva vācaṃ rundhan dantāṃśucchalena, aṃsāvasraṃsinaḥ śāpaśāsanapaṭṭasyeva grathnan granthim anyathā kṛṣṇājinasya, svedakaṇapratibimbitaiḥ śāpaśaṅkāśaraṇāgatair iva surāsuramunibhiḥ pratipannasarvāvayavaḥ, kopakampataralitāṅgulinā kareṇa prasādanalagnām akṣaramālām ivākṣamālām ākṣipya kāmaṇḍalavena vāriṇā samupaspṛśya śāpajalaṃ jagrāha.

atrāntare svayambhuvo 'bhyāśe samupaviṣṭā devī mūrtimatī pīyūṣaphenapaṭalapāṇḍaraṃ kalpadrumadukūlavalkalaṃ vasānā, bisatantumayenāṃśukenonnatastanamadhyabaddhagātrikāgranthiḥ, tapobalanirjitatribhuvanajayapatākābhir iva tisṛbhir bhasmapuṇḍrakarājibhir virājitalalāṭājirā, skandhāvalambinā sudhāphenadhavalena tapaḥprabhāvakuṇḍalīkṛtena gaṅgāsrotaseva yogapaṭṭakena viracitavaikakṣyakā, savyena brahmotpattipuṇḍarīkamukulam iva sphaṭikakamaṇḍaluṃ kareṇa kalayantī, dakṣiṇam akṣamālākṛtaparikṣepaṃ kambunirmitormikādanturitaṃ tarjanataraṅgitatarjanīkam utkṣipantī karam, "āḥ pāpa, krodhopahata, durātman, ajña, anātmajña, brahmabandho, muniśeṭa, apasada, nirākṛta, katham ātmaskhalitavilakṣaḥ surāsuramunimanujavṛndavandanīyāṃ tribhuvanamātaraṃ bhagavatīṃ sarasvatīṃ śaptum abhilaṣasi" ity abhidadhānā, roṣavimuktavetrāsanair oṅkāramukharitamukhair utkṣepadolāyamānajaṭābhārabharitadigbhiḥ parikarabandhabhramitakṛṣṇājināṭopacchāyāśyāmāyamānadivasair amarṣaniḥśvāsadolāpreṅkholitabrahmalokaiḥ somarasam iva svedavisaravyājena sravadbhir agnihotrapavitrabhasmasmeralalāṭaiḥ kuśatantucāmaracīracīvaribhir āṣāḍhibhiḥ praharaṇīkṛtakamaṇḍalumaṇḍalair mūrtaiś caturbhir vedaiḥ saha bṛsīm apahāya sāvitrī samuttasthau.

tato "marṣaya bhagavan, abhūmir eṣā śāpasya" ity anunāthyamāno 'pi vibudhaiḥ, "upādhyāya, skhalitam ekaṃ kṣamasva" iti baddhāñjalipuṭaiḥ prasādyamāno 'pi svaśiṣyaiḥ, "putra, mā kṛthās tapasaḥ pratyūham" iti nivāryamāṇo 'py atriṇā, roṣāveśavivaśo durvāsāḥ "durvinīte, vyapanayāmi te vidyājanitām unnatim imām. adhastād gaccha martyalokam" ity uktvā tacchāpodakaṃ visasarja.

pratiśāpadānodyatāṃ sāvitrīm "sakhi, saṃhara roṣam. asaṃskṛtamatayo 'pi jātyaiva dvijanmāno mānanīyāḥ" ity abhidadhānā sarasvaty eva nyavārayat.

atha tāṃ tathā śaptāṃ sarasvatīṃ dṛṣṭvā pitāmaho bhagavān kamalotpattilagnamṛṇālasūtrām iva dhavalayajñopavītinīṃ tanum udvahan, udgacchadacchāṅgulīyamarakatamayūkhalatākalāpena tribhuvanopaplavapraśamakuśāpīḍadhāriṇeva dakṣiṇena kareṇa nivārya śāpakalakalam, ativimaladīrghair bhāvikṛtayugārambhasūtrapātam iva dikṣu pātayan daśanakiraṇaiḥ, sarasvatīprasthānamaṅgalapaṭaheneva pūrayann āśāḥ, svareṇa sudhīram uvāca: "brahman, na khalu sādhusevito 'yaṃ panthāḥ yenāsi pravṛttaḥ. nihanty eṣa parastāt. uddāmaprasṛtendriyāśvasamutthāpitaṃ hi rajaḥ kaluṣayati dṛṣṭim anakṣajitām. kiyad dūraṃ vā cakṣur īkṣate. viśuddhayā hi dhiyā paśyanti kṛtabuddhayaḥ sarvān arthān asataḥ sato vā. nisargavirodhinī ceyaṃ payaḥpāvakayor iva dharmakrodhayor ekatra vṛttiḥ. ālokam apahāya kathaṃ tamasi nimajjasi ? kṣamā hi mūlaṃ sarvatapasām. paradoṣadarśanadakṣā dṛṣṭir iva kupitā buddhir na te ātmarāgadoṣaṃ paśyati. kva mahātapobhāravaivadhikatā, kva purobhāgitvam ? atiroṣaṇaś cakṣuṣmān andha eva janaḥ. na hi kopakaluṣitā vimṛśati matiḥ kartavyam akartavyaṃ vā. kupitasya prathamam andhakārī bhavati vidyā, tato bhrukuṭiḥ. ādāv indriyāṇi rāgaḥ samāskandati, caramaṃ cakṣuḥ. ārambhe tapo galati, paścāt svedasalilam. pūrvam ayaśaḥ sphurati, anantaram adharaḥ. kathaṃ lokavināśāya te viṣapādapasyeva jaṭāvalkalāni jātāni. anucitā khalv asya muniveṣasya hārayaṣṭir iva vṛttamuktā cittavṛttiḥ. śailūṣa iva vṛthā vahasi kṛtrimam upaśamaśūnyena cetasā tāpasākalpam. alpam api na te paśyāmi kuśalajātam. anenātilaghimnādyāpy upary eva plavase jñānodanvataḥ. na khalv aneḍamūkāḥ eḍā jaḍā vā sarva ete maharṣayaḥ. roṣadoṣaniṣadye svahṛdaye nigrāhye kim artham asi nigṛhītavān anāgasaṃ sarasvatīm. etāni tāny ātmapramādaskhalitavailakṣyāṇi, yair yāpyatāṃ yāty avidagdho janaḥ" ity uktvā punar āha: "vatse sarasvati, viṣādaṃ mā gāḥ. eṣā tvām anuyāsyati sāvitrī. vinodayiṣyati cāsmadvirahaduḥkhitām. ātmajamukhakamalāvalokanāvadhiś ca te śāpo 'yaṃ bhaviṣyati" iti. etāvad abhidhāya visarjitasurāsuramunimanujamaṇḍalaḥ sasaṃbhramopagatanāradaskandhavinyastahastaḥ samucitāhnikakaraṇāyodatiṣṭhat. sarasvaty api śaptā kiñcid adhomukhī dhavalakṛṣṇaśārāṃ kṛṣṇājinalekhām iva dṛṣṭim urasi pātayantī surabhiniḥśvāsaparimalalagnair mūrtaiḥ śāpākṣarair iva ṣaṭcaraṇacakrair ākṛṣyamāṇā śāpaśokaśithilitahastā 'dhomukhībhūtenopadiśyamānamartyalokāvataraṇamārgeva nakhamayūkhajālakena nūpuravyāhārāhūtair bhavanakalahaṃsakulair brahmalokanivāsihṛdayair ivānugamyamānā samaṃ sāvitryā gṛham agāt.

atrāntare sarasvatyavataraṇavārtām iva kathayituṃ madhyamaṃ lokam avatatārāṃśumālī. krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare, madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati, prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu, aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate, prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām, tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi, kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave, vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane, brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke, samuccāritatṛtīyasavanabrahmaṇi brahmaṇi, jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu, aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale, jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane, divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapakṣarājivījitarājīvasarasi rājahaṃsayūthe, taṭalatākusumadhūlidhūsaritasariti siddhapurapuraṃdhridhammillamallikāgandhagrāhiṇi sāyaṃtane tanīyasi niśāniḥśvāsanibhe nabhasvati, saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre, nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe, saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure, medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare, pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍunyāśyānanīlanīramuktakālindīkūlabālapulināyamāne śātakratave kraśayati timiram āśāmukhe, khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabarīcikuracaye cāṣapakṣatviṣi tamasi, udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetinihatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau, acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte, golokagalitadugdhavisaravāhini dantamayamakaramukhamahāpraṇāla ivāpūrayituṃ pravṛtte payodhim indumaṇḍale, spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayām iva kim api dhyāyantīṃ sāsrāṃ sarasvatīm avādīt: "sakhi, tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī. jānāsy eva yādṛśyo visaṃsthulā guṇavaty api jane durjanavannirdākṣiṇyāḥ kṣaṇabhaṅginyo duratikramaṇīyā na ramaṇīyā daivasya vāmā vṛttayaḥ. niṣkāraṇā ca nikārakaṇikāpi kaluṣayati manasvino 'pi mānasam asadṛśajanād āpatantī. anavaratanayanajalasicyamānaś ca tarur iva vipallavo 'pi sahasradhā prarohati. atisukumāraṃ ca janaṃ saṃtāpaparamāṇavo mālatīkusumam iva mlānim ānayanti. mahatāṃ copari nipatann aṇur api sṛṇir iva kariṇāṃ kleśaḥ kadarthanāyālam. sahajasnehapāśagranthibandhanāś ca bāndhavabhūtā dustyajā janmabhūmayaḥ. dārayati dāruṇaḥ krakacapāta iva hṛdayaṃ saṃstutajanavirahaḥ, sā nārhasy evaṃ bhavitum. abhūmiḥ khalv asi duḥkhakṣveḍāṅkuraprasavānām. api ca purākṛte karmaṇi balavati śubhe 'śubhe vā phalakṛti tiṣṭhaty adhiṣṭhātari praṣṭhe pṛṣṭhataś ca ko 'vasaro viduṣi śucām. idaṃ ca te tribhuvanamaṅgalaikakamalam amaṅgalabhūtāḥ katham iva mukham apavitrayanty aśrubindavaḥ. tad alam. adhunā kathaya katamaṃ bhuvo bhāgam alaṅkartum icchasi. kasminn avatitīrṣati te puṇyabhāji pradeśe hṛdayam. kāni vā tīrthāny anugrahītum abhilaṣasi. keṣu vā dhanyeṣu tapovanadhāmasu tapasyantī sthātum icchasi. sajjo 'yam upacaraṇacaturaḥ sahapāṃśukrīḍāparicayapeśalaḥ preyān sakhījanaḥ kṣititalāvataraṇāya. ananyaśaraṇā cādyaiva prabhṛti pratipadyasva manasā vācā kriyayā ca sarvavidyāvidhātāraṃ dātāraṃ ca śvaḥśreyasasya caraṇarajaḥpavitritatridaśāsuraṃ sudhāsūtikalikākalpitakarṇāvataṃsaṃ devadevaṃ tribhuvanaguruṃ tryambakam. alpīyasaiva kālena sa te śāpaśokaviratiṃ vitariṣyati" iti.

evamuktā muktamuktāphaladhavalalocanajalalavā sarasvatī pratyavādīt: "priyasakhi, tvayā saha vicarantyā na me kāṃcid api pīḍām utpādayiṣyati brahmalokavirahaḥ śāpaśoko vā. kevalaṃ kamalāsanasevāsukham ārdrayati me hṛdayam. api ca tvam eva vetsi me bhuvi dharmadhāmāni samādhisādhanāni yogayogyāni ca sthānāni sthātum" ity evam abhidhāya virarāma. raṇaraṇakopanītaprajāgarā cānimīlitalocanaiva tāṃ niśām anayat

anyedyur udite bhagavati tribhuvanaśekhare khaṇakhaṇāyamānaskhalatkhalīnakṣatanijaturagamukhakṣiptena kṣatajeneva pāṭalitavapuṣy udayācalacūḍāmaṇau jaratkṛkavākucūḍāruṇāruṇapuraḥsare virocane nātidūravartī vivicya pitāmahavimānahaṃsakulapālaḥ paryaṭann aparavaktram uccair agāyat:

     "taralayasi dṛśaṃ kim utsukām akaluṣamānasavāsalālite /
     avatara kalahaṃsi vāpikāṃ punar api yāsyasi paṅkajālayam" // 1.21 [sic] //

tac chrutvā sarasvatī punar acintayat: "aham ivānena paryanuyuktā. bhavatu. mānayāmi muner vacanam" ity uktvotthāya kṛtamahītalāvataraṇasaṃkalpā parityajya viyogaviklavaṃ svaparijanaṃ jñātivargam avigaṇayyāvagaṇā triḥ pradakṣiṇīkṛtya caturmukhaṃ katham apy anunayanivartitānuyāyivrativrātā brahmalokataḥ sāvitrīdvitīyā nirjagāma.

tataḥ krameṇa dhruvapravṛttāṃ dharmadhenum ivādhodhāvamānadhavalapayodharām, uddhuradhvanim, andhakamathanamaulimālatīmālikām, ālīyamānavālakhilyaruddharodhasam, arundhatīdhautatāravatvacam tvaṅgattuṅgataraṅgatarattaralataratāratārakām, tāpasavitīrṇataralatilodakapulakitapulinām, āplavanapūtapitāmahapātitapitṛpiṇḍapāṇḍuritapārām, paryantasuptasaptarṣikuśaśayanasūcitasūryagrahasūtakopavāsām, ācamanaśuciśacīpatimucyamānārcanakusumanikaraśārām, śivapurapatitanirmālyamandāradāmakām anādaradāritamandaradarīdṛṣadam, anekanākanāyakanikāyakāminīkucakalaśavilulitavigrahām, grāhagrāvagrāmaskhalanamukharitasrotasam, suṣumṇāsrutaśaśisudhāśīkarastabakatārakitatīrām, dhiṣaṇāgnikāryadhūmadhūsaritasaikatām, siddhaviracitavālukāliṅgalaṅghanatrāsavidrutavidyādharām, nirmokamuktim iva gaganoragasya, līlālalāṭikām iva triviṣṭapaviṭasya, vikrayavīthīm iva puṇyapaṇyasya, dattārgalām iva narakanagaradvārasya, aṃśukoṣṇīṣapaṭṭikām iva sumerunṛpasya, dugūlakadalikām iva kailāsakuñjarasya, paddhatim ivāpavargasya, nemim iva kṛtayugasya saptasāgararājamahiṣīṃ mandākinīm anusarantī martyalokam avatatāra. apaśyac cāmbaratalasthitaiva hāram iva varuṇasya, amṛtanirjharam iva candrācalasya, śaśimaṇiniṣyandam iva vindhyasya, karpūradrumadravapravāham iva daṇḍakāraṇyasya, lāvaṇyarasaprasravaṇam iva diśām, sphāṭikaśilāpaṭṭaśayanam ivāmbaraśriyāḥ svacchaśiśirasurasavāripūrṇaṃ bhagavataḥ pitāmahasyāpatyaṃ hiraṇyavāhanāmānaṃ mahānadam, yaṃ janāḥ śoṇa iti kathayanti. dṛṣṭvā ca taṃ rāmaṇīyakahṛtahṛdayā tasyaiva tīre vāsam aracayat. uvāca ca sāvitrīm: "sakhi, madhuramayūravirutayaḥ kusumapāṃśupaṭalasikatilatarutalāḥ parimalamattamadhupaveṇīvīṇāraṇitaramaṇīyā ramayanti māṃ mandīkṛtamandākinīdyuter asya mahānadasyopakaṇṭhabhūmayaḥ. pakṣapāti ca hṛdayam atraiva sthātuṃ me" iti. abhinanditavacanā ca tatheti tayā tasya paścime tīre samavātarat. ekasmiṃś ca śucau śilātalasanāthe taṭalatāmaṇḍape gṛhabuddhiṃ babandha. viśrāntā ca nāticirād utthāya sāvitryā sārdham uccitārcanakusumā sasnau. pulinapṛṣṭhapratiṣṭhitaśivaliṅgā ca bhaktyā paramayā parabrahmapuraḥsarāṃ samyaṅmudrābandhavihitaparikarāṃ dhruvāgītigarbhām avanipavanavanagaganadahanatapanatuhinakiraṇayajamānamayīr mūrtir aṣṭāv api dhyāyantī suciram aṣṭapuṣpikām adāt. ayatnopanatena phalamūlenāmṛtarasamam apy atiśiśayiṣamāṇena ca svādimnā śiśireṇa śoṇavāriṇā śarīrasthitim akarot. ativāhitadivasā ca tasmiṃl latāmaṇḍapaśilātale kalpitapallavaśayanā suṣvāpa. anyedyur apy anenaiva krameṇa naktaṃdinam atyavāhayat.

evam atikrāmatsu divaseṣu gacchati ca kāle yāmamātrodgate ca ravāv uttarasyāṃ kakubhi pratiśabdapūritavanagahvaraṃ gambhīratārataraṃ turaṅgaheṣitahrādam aśṛṇot. upajātakutūhalā ca nirgatya latāmaṇḍapād vilokayantī vikacaketakīgarbhapattrapāṇḍuraṃ rajaḥsaṅghātaṃ nātidavīyasi saṃmukham āpatantam apaśyat. krameṇa ca sāmīpyopajāyamānābhivyakti tasmin mahati śapharodaradhūsare rajasi payasīva makaracakraṃ plavamānaṃ puraḥ pradhāvamānena, pralambakuṭilakacapallavaghaṭitalalāṭajūṭakena, dhavaladantapatrikādyutihasitakapolabhittinā, pinaddhakṛṣṇāgurupaṅkakalkacchuraṇakṛṣṇaśabalakaṣāyakañcukena, uttarīyakṛtaśiroveṣṭanena, vāmaprakoṣṭhaniviṣṭaspaṣṭahāṭakakaṭakena, dviguṇapaṭṭapaṭṭikāgāḍhagranthigrathitāsidhenunā, anavaratavyāyāmakṛtakarkaśaśarīreṇa, vātahariṇayūtheneva muhurmuhuḥ kham uḍḍīyamānena, laṅghitasamaviṣamāvaṭaviṭapena, koṇadhāriṇā, kṛpāṇapāṇinā, sevāgṛhītavividhavanakusumaphalamūlaparṇena, "cala cala, yāhi yāhi, apasarpāpasarpa, puraḥ prayaccha panthānam" ity anavaratakṛtakalakalena yuvaprāyeṇa, sahasramātreṇa padātijanena sanātham aśvavṛndaṃ saṃdadarśa.

madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātum āgatena gaganagatenātapatreṇa kṛtacchāyam, acchācchenābharaṇadyutīnāṃ nivahena diśām iva darśanānurāgalagnena cakravālenānugamyamānam, ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam, utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavair iva pramṛjyamānamārgareṇuparuṣavapuṣam, bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantam iva divasam, paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantam ivāntarikṣam, abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradam iva pravartayantam, āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam, atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalapucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantam ivāvatārayantam, āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitair daśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunar nabhasi saṃcāriṇaṃ candrālokam iva kalpayantam, kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsam ivopalakṣyamāṇam, āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram, bhujayugalam uddāmamakarākrāntaśikharam iva makaraketuketoḥ daṇḍadvayaṃ dadhānam, dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitam iva mandaraṃ deham udvahantam, karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam, puro vistārayantam iva dikcakram, purastād īṣadadhonābhinihitaikakoṇakramanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam, anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyām ūrudaṇḍābhyām upahasantam ivairāvatakarāyāmam, atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam, kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālām iva racayantam, abhimukham uccair udañcadbhir aticiram upariviśrāmyadbhir iva valitavikaṭaṃ, patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham, ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam, agrataḥ paṭhato bandinaḥ subhāṣitam utkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam. anaṅgayugāvatāram iva darśayantam, candramayīm iva sṛṣṭim utpādayantam, vilāsaprāyam iva jīvalokaṃ janayantam, anurāgamayam iva sargāntaram āracayantam, śṛṅgāramayam iva divasam āpādayantam, rāgarājyam iva pravartayantam, ākarṣaṇāñjanam iva cakṣuṣoḥ, vaśīkaraṇamantram iva manasaḥ, svasthāveśacūrṇam ivendriyāṇām, asaṃtoṣam iva kautukasya, siddhayogam iva saubhāgyasya, punarjanmadivasam iva manmathasya, rasāyanam iva yauvanasya, ekarājyam iva rāmaṇīyakasya, kīrtistambham iva rūpasya, mūlakośam iva lāvaṇyasya, puṇyakarmapariṇāmam iva saṃsārasya, prathamāṅkuram iva kāntilatāyāḥ, sargābhyāsaphalam iva prajāpateḥ, pratāpam iva vibhramasya, yaśaḥpravāham iva vaidagdhayasya, aṣṭādaśavarṣadeśīyaṃ yuvānam adrākṣīt.

pārśve ca tasya dvitīyam aparasaṃśliṣṭaturaṅgam, prāṃśum uttaptatapanīyastambhākāram, pariṇatavayasam api vyāyāmakaṭhinakāyam, nīcanakhaśmaśrukeśam, śuktikhalatim, iṣattundilam, romaśoraḥsthalam, anulvaṇodāraveṣatayā jarām api vinayam iva śikṣayantam, guṇān api garimāṇam ivānayantam, mahānubhāvatām api śiṣyatām ivānayantam, ācārasyāpy ācāryam iva kurvāṇam, valakṣavārabāṇadhāriṇam, dhautadukūlapaṭṭikāpariveṣṭitamauliṃ puruṣam.

atha sa yuvā puroyāyināṃ yathādarśanaṃ pratinivṛtyātivismitamanasāṃ kathayatāṃ padātīnāṃ sakāśād upalabhya divyākṛtitatkanyāyugalam upajātakutūhalaḥ pratūrṇaturago didṛkṣus taṃ latāmaṇḍapoddeśam ājagāma. dūrād eva ca turagād avatatāra. nivāritaparijanaś ca tena dvitīyena sādhunā saha caraṇābhyām eva savinayam upasasarpa. kṛtopasaṃgrahaṇau tau sāvitrī samaṃ sarasvatyā kisalayāsanadānādinā sakusumaphalārghyāvasānena vanavāsocitenātithyena yathākramam upajagrāha. āsīnayoś ca tayor āsīna nāticiram iva sthitvā taṃ dvitīyaṃ pravayasam uddiśyāvādīt: "ārya, sahajalajjādhanasya pramadājanasya prathamābhibhāṣaṇam aśālīnatā, viśeṣato vanamṛgīmugdhasya kulakumārījanasya. kevalam iyam ālokanakṛtārthāya cakṣuṣe spṛhayantī prerayaty udantaśravaṇakutūhalinī śrotravṛttiḥ. prathamadarśane copāyanam ivopanayati sajjanaḥ praṇayam. apragalbham api janaṃ prabhavatā praśrayeṇārpitaṃ manomadhv iva vācālayati. ayatnenaivātinamre sādhau dhanuṣīva guṇaḥ parāṃ koṭim āropayati visrambhaḥ. janayanti ca vismayam atidhīradhiyām apy adṛṣṭapūrvā dṛśyamānā jagati sraṣṭuḥ sṛṣṭyatiśayāḥ. yatas tribhuvanābhibhāvi rūpam idam asya mahānubhāvasya. saujanyaparatantrā ceyaṃ devānāṃpriyasyātibhadratā kārayati kathāṃ na tu yuvatijanasahotthā taralatā. tat kathayāgamanenāpuṇyabhāk katamo vijṛmbhitavirahavyathaḥ śūnyatāṃ nīto deśaḥ? kva vā gantavyam? kasya vāyam apahṛtaharahuṅkārāhaṅkāro 'para ivānanyajo yuvā? kiṃnāmno vā samṛddhatapasaḥ pitur ayam amṛtavarṣī kaustubhamaṇir iva harer hṛdayam āhlādayati? kā cāsya tribhuvananamasyā vibhātasaṃdhyeva mahatas tejeso jananī? kāni vāsya puṇyabhāñji bhajanty abhikyām akṣarāṇi? āryaparijñāne 'py ayam eva kramaḥ kautukānurodhino hṛdayasya" ity uktavatyāṃ tasyāṃ prakaṭitaśrayo 'sau prativyājahāra: "āyuṣmati, satāṃ hi priyaṃvadatā kulavidyā. na kevalam ānanaṃ hṛdayam api ca te candramayam iva sudhāśīkaraśītalair āhlādayati vacobhiḥ. saujanyajanmabhūmayo bhūyasā śubhena sajjananirmāṇaśilpakalā iva bhavādṛśyo dṛśyante. dūre tāvad anyonyasyābhilapanam abhijātaiḥ saha dṛśo 'pi miśrībhūtā mahatīṃ bhūmim āropayanti. śrūyatām: "ayaṃ khalu bhūṣaṇaṃ bhārgavavaṃśasya bhagavato bhūrbhuvaḥsvastritayatilakasya, adabhraprabhāvastambhitajambhāribhujastambhasya, surāsuramukuṭamaṇiśilāśayanadurlalitapādapaṅkeruhasya, nijatejaḥprasarapluṣṭapulomnaś cyavanasya bahirvṛttijīvitaṃ dadhīco nāma tanayaḥ. janyany apy asya jitajagato 'nekapārthivasahasrānuyātasya śaryātasya sutā rājaputrī tribhuvanakanyāratnaṃ sukanyā nāma. tāṃ khalu devīm antarvatnīṃ viditvā vaijanane māsi prasavāya pitā patyuḥ pārśvāt svagṛham ānāyayata. asūta ca sā tatra devī dīrghāyuṣam enam. avardhatānehasā ca tatraivāyam ānanditajñātivargo bālas tārakarāja iva rājīvalocano rājagṛhe. bhartṛbhavanam āgacchantyām api duhitari nāsecanakadarśanam imam amuñcan mātāmaho manovinodanaṃ naptāram. aśikṣatāyaṃ tatraiva sarvā vidyāḥ sakalāś ca kalāḥ. kālena copārūḍhayauvanam imam ālokyāham ivāsāv apy anubhavatu mukhakamalāvalokanānandam asyeti mātāmahaḥ kathaṅkatham apy enaṃ pitur antikam adhunā vyasarjayat. māmāpi tasyaiva devasya sugṛhītanāmnaḥ śaryātasyājñākāriṇaṃ vikukṣināmānaṃ bhṛtyaparamāṇum avadhārayatu bhavatī. pituḥ pādamūlam āyāntaṃ mayā sābhisāram akarot svāmī. tad dhi naḥ kulakramāgataṃ rājakulam. uttamānāṃ ca cirantanatā janayaty anujīviny api jane kiyanmātram api mandākṣam. akṣīṇaḥ khalu dākṣiṇyakośo mahatām. itaś ca gavyūtimātramiva pāreśoṇaṃ tasya bhagavataś cyavanasya svanāmnā nirmitavyapadeśaṃ cyāvanaṃ nāma caitrarathakalpaṃ kānanaṃ nivāsaḥ. tadavadhir eveyaṃ nau yātrā. yadi ca vo gṛhītakṣaṇaṃ dākṣiṇyam anavahelaṃ vā hṛdayam asmākam upari bhūmir vā prasādānām ayaṃ janaḥ śravaṇārhe vā, tato na vimānanīyo 'yaṃ naḥ prathamaḥ praṇayaḥ kutūhalasya. vayam api śuśrūṣavo vṛttāntam āyuṣmatyoḥ. neyam ākṛtir divyatāṃ vyabhicarati. gotranāmanī tu śrotum abhilaṣati nau hṛdayam. tat kathaya katamo vaṃśaḥ spṛhaṇīyatāṃ janmanā nītaḥ. kā ceyam atrabhavatī bhavatyāḥ samīpe samavāya iva virodhināṃ padārthānām. tathā hi, saṃnihitabālāndhakārā bhāsvanmūrtiś ca, puṇḍarīkamukhī hariṇalocanā ca, bālātapaprabhādhārā kumudahāsinī ca, kalahaṃsasvanā samunnatapayodharā ca, kamalakomalakarā himagiriśilāpṛthunitambā ca, karabhorur vilambitagamanā ca, amuktakumārabhāvā snigdhatārakā ca" iti.

sā tv āvādīt: "ārya, śroṣyasi kālena. bhūyaso divasān atra sthātum abhilaṣati nau hṛdayam. alpīyāṃś cāyam adhvā. paricaya eva prakaṭīkariṣyati. āryeṇa na vismaraṇīyo 'yam anuṣaṅgadṛṣṭo janaḥ" ity abhidhāya tūṣṇīm abhūt. dadhīcas tu navāmbhobharagabhīrāmbhodharadhvānanibhayā bhāratyā nartayan vanalatābhavanabhājo bhujaṅgabhujaḥ sudhīram uvāca: "ārya, kariṣyati prasādam āryārādhyamānā. paśyāmas tāvat tātam. uttiṣṭha. vrajāmaḥ" iti. tatheti ca tenābhyanujñātaḥ śanakair utthāya kṛtanamaskṛtir uccacāla. turagārūḍhaṃ ca taṃ prayāntaṃ sarasvatī suciram uttambhitapakṣmaṇā niścalatārakeṇa likhiteneva cakṣuṣā vyalokayat. uttīrya ca śoṇam acireṇaiva kālena dadhīcaḥ pitur āśramapadaṃ jagāma. gate ca tasmin sā tām eva diśam ālokayantī suciram atiṣṭhat. kṛcchrād iva ca saṃjahāra dṛśam.

atha muhūrtamātram iva sthitvā smṛtvā ca tāṃ tasya rūpasaṃpadaṃ punaḥpunar vyasmayatāsyā hṛdayam. bhūyo 'pi cakṣur ākakāṅkṣa taddarśanam. avaśeva kenāpy anīyata tām eva diśaṃ dṛṣṭiḥ. aprihatam api manas tenaiva sārdham agāt. ajāyata ca navapallava iva bālavanalatāyāḥ kuto 'py asyā anurāgaś cetasi. tataḥprabhṛti ca sālasyeva śūnyeva sanidreva divasam anayat. astam upayāti ca pratyakparyastamaṇḍale lāṅgalikāstabakatāmratviṣi kamalinīkāmuke kaṭhorasālasaśiraḥśoṇaśociṣi sāvitre trayīmaye tejasi, taruṇataratamālaśyāmale ca malinayati vyoma vyomavyāpini timirasaṃcaye, saṃcaratsiddhasundarīnūpuraravānusāriṇi ca mandaṃ mandaṃ mandākinīhaṃsa iva samutsarpati śaśini gaganatalam, kṛtasaṃdhyāpraṇāmā niśāmukha eva nipatya vimuktāṅgī pallavaśayane tasthau. sāvitry api kṛtvā yathākriyamāṇaṃ sāyantanaṃ kriyākalāpam ucite śayanakāle kisalayaśayanam abhajata. jātanidrā ca suṣvāpa.

itarā tu muhurmuhuraṅgavalanair vilulitakisalayaśayanatalā nimīlitanayanāpi nālabhata nidrām. acintayac ca: "martyalokaḥ khalu sarvalokānām upari, yasminn evaṃvidhāni bhavanti tribhuvanabhūṣaṇāni sakalaguṇagrāmagurūṇi ratnāni. tathā hi: tasya mukhalāvaṇyapravāhasya niṣyandabindur induḥ. tasya ca cakṣuṣo vikṣepāḥ kumudakuvalayakamalākarāḥ. tasya cādharamaṇer dīdhitayo vikasitabandhūkavanarājayaḥ. tasya cāṅgasya parabhāgopakaraṇam anaṅgaḥ. puṇyabhāñji tāni cakṣūṃṣi cetāṃsi yauvanāni vā straiṇāni, yeṣām asāv aviṣayo darśanasya. kṣaṇaṃ nu darśayatā ca tam anyajanmajaniteneva me phalitam adharmeṇa. kā pratipattir idānīm?" iti cintayanty eva kathaṃkatham apy upajātanidrā cirāt kṣaṇam aśeta. suptāpi ca tam eva dīrghalocanaṃ dadarśa. svapnāsāditadvitīyadarśanā cākarṇākṛṣṭakārmukeṇa manasi nirdayam atāḍyata makaraketunā. pratibuddhāyā madanaśarāhatāyāś ca tasyā vārtām ivopalabdhum aratir ājagāma. tathā hi: tataḥprabhṛti kusumadhūlidhavalābhir vanalatābhir atāḍitāpi vedanām adhatta. mandamandam ārutavidhutaiḥ kusumarajobhir adūṣitalocanāpy aśrujalaṃ mumoca. haṃsapakṣatālavṛntavātavrātavitataiḥ śoṇaśīkarair asiktāpy ārdratām agāt. preṅkhatkādambamithunābhir anūḍhāpy aghūrṇata vanakamalinīkalloladolābhiḥ. vighaṭamānacakravākayugalavimṛṣṭair aspṛṣṭāpi śyāmatām āsasāda virahaniḥśvāsadhūmaiḥ. puṣpadhūlidhūsarair adaṣṭāpi vyaceṣṭata madhukarakulaiḥ.

atha gaṇarātrāpagame nivartamānas tenaiva vartmanā taṃ deśaṃ samāgatya tathaiva nivāritaparijanaś chatradhāradvitīyo vikukṣir ḍuḍhauke. sarasvatī tu taṃ dūrād eva saṃmukham āgacchantaṃ prītyā sasaṃbhramam utthāya vanamṛgīvodgrīvā vilokayantī mārgapariśrāntam asnapayad iva dhavalitadaśadiśā dṛśā. kṛtāsanaparigrahaṃ tu taṃ prītyā sāvitrī papraccha: "ārya, kaccit kuśalī kumāraḥ?" iti. so 'bravīt: "āyuṣmati, kuśalī. smarati ca bhavatyoḥ. kevalam amīṣu divaseṣu tanīyasīm iva tanu bibharti. avijñāyamānanimittāṃ ca śūnyatām ivādhatte. api ca. anvakṣam āgamiṣyaty eva mālatīti nāmnā vāṇinī vārtāṃ vo vijñātum. ucchvasitaṃ hi sā kumārasya" iti. tac chrutvā punar api sāvitrī samabhāṣata: "atimahānubhāvaḥ khalu kumāro yenaivam avijñāyamāne kṣaṇadṛṣṭe 'pi jane paricitim anubadhnāti. tasya hi gacchato yadṛcchayā katham apy aṃśukam iva mārgalatāsu mānasam asmāsu muhūrtam āsaktam āsīt. aśūnyaṃ hi saujanyam ābijātyena vaḥ svāmisūnoḥ. alasaḥ khalu loko yad evaṃ sulabhasauhārdāni yena kenacin na krīṇāti mahatāṃ manāṃsi. so 'yam audāryātiśayaḥ ko 'pi mahātmanām itarajanadurlabho yenopakaraṇīkurvanti tribhuvanam" iti. vikukṣis tūccāvacair ālāpaiḥ suciram iva sthitvā yathābhilaṣitaṃ deśam ayāsīt.

aparedyur udyati bhagavati dyumaṇāv uddāmadyutāv abhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī, taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantīṃ, sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāv iva gaurī turaṅgame sthitā, salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhir atilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī, sakalajīvalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā, dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā, chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī, kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakam antaḥsphuṭaṃ sphaṭikabhūmir iva ratnanidhānam ādadhānā, hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ, kucapūrṇakalaśayor upari ratnaprālambamālikām aruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikām iva baddhāṃ dhārayantī, prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībir iva lakṣmīśaṅkhayānugamyamānā, atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiram iva vamantī, vikacanayanakuvalayakutūhalānilīyamānayalikulasaṃhatyā nīlāṃśukajālikayeva niruddhādhavadanā, nīlīrāganihitanīlimnā śikhigalaśitinā vāmaśravaṇāśrayiṇā dantapatreṇa kālameghapallavenena vidyud iva dyotamānā bakulaphalānukāriṇībhis tisṛbhir muktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate, dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā, tamālaśyāmalena mṛgamadāmodaniṣyadinā tilakabindunā mudritam iva manobhavasarvasvaṃ vadanam udvahantī, lalāṭalāsakasya sīmantacumbinaś caṭulātilakamaṇer udañcatā caṭulenāṃśujāleva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā, pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvakūlinīva, cūḍāmaṇimakarikāsanāthā, makaraketupatākayeva, kuladevateva candramasaḥ, punaḥsañjīvanauṣadhir iva puṣpadhanuṣaḥ, veleva rāgasāgarasya, jyotsneva yauvanacandrodayasya, mahānadīva ratirasāmṛtasya, kusumodgatir iva suratataroḥ, bālavidyeva vaidagdhyasya, kaumudīva kānteḥ, dhṛtir iva dhairyasya, guruśāleva gauravasya, bījabhūmir iva vinayasya, goṣṭhīva guṇānām, manasviteva mahānubhāvatāyāḥ, tṛptir iva tāruṇyasya, kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍhmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata. dūrād eva ca dadhīcapremṇā sarasvatyā luṇṭhiteva manorathaiḥ, ākṛṣṭeva kutūhalena, pratyudgatevotkalikābhiḥ, āliṅgitevotkaṇṭhayā, antaḥpraveśiteva hṛdayena, snapitevānandāśrubhiḥ, vilipteva smitena, vījitevocchvasitaiḥ, ācchāditeva cakṣuṣā, abhyarciteva vadanapuṇḍarīkeṇa, sakhīkṛtevāśayā savidham upayayau. avatīrya ca dūrād evānatena mūrdhnā praṇāmam akarot. āliṅgitā ca tābhyāṃ savinayam upāviśat. sapraśrayaṃ tābhyāṃ saṃbhāṣitā ca puṇyabhājanam ātmānam amanyata. akathayac ca dadhīcasaṃdiṣṭaṃ śirasi nihitenāñjalinā namaskāram. agṛhṇāc cākarataḥ prabhṛty agrāmyatayā tais tair atipeśalair ālāpaiḥ sāvitrīsarasvatyor manasī.

krameṇa cātīte madhyandinasamaye śoṇam avatīrṇāyāṃ sāvitryāṃ snātum utsāritaparijanā sākūteva mālatī kusumasrastaraśāyinīṃ samupasṛtya sarasvatīm ābabhāṣe: "devi, vijñāpyaṃ naḥ kiñcid asti rahasi. yato muhūrtam avadhānadānena prasādaṃ kriyamāṇam icchāmi" iti. sarasvatī tu dadhīcasadeśāśaṅkinī kiṃ vakṣyatīti stananihitavāmakaranakharakiraṇadanturitam udbhidyamānakutūhalāṅkuranikaram iva hṛdayam uttarīyadukūlavalkalaikadeśena saṃchādayantī, galatāvataṃsapallavena śrotuṃ śravaṇeneva kutūhalād dhāvamānenāvirataśvāsasaṃdohadolāyitāṃ jīvitāśām iva samāsannataruṇatarulatām avalambamānā, samutphullasya mukhaśaśino lāvaṇyapravāheṇa śṛṅgārarasenevāplāvayantī sakalaṃ jīvalokam, śayanakusumaparimalalagnair madhukarakadambakair madanānaladāhaśyāmalair manorathair iva nirgatya mūrtair utkṣipyamāṇā, kusumaśayanīyāt smaraśarasaṃjvariṇī, mandaṃ mandam udagāt. "upāṃśu kathaya" iti kapolatalapratibimbitāṃ lajjayā karṇamūlam iva mālatīṃ praveśayantī madhurayā girā sudhīram uvāca: "sakhi mālati, kimartham evam abhidadhāsi? kāham avadhānadānasya śarīrasya prāṇānāṃ vā? sarvasyāprārthito 'pi prabhavaty evātivelaṃ cakṣuṣyo janaḥ. sā na kācid yā na bhavasi me svasā sakhī praṇayinī prāṇasamā ca. niyujyatāṃ yāvataḥ kāryasya kṣamaṃ kṣodīyaso garīyaso vā śarīrakam idam. anavaskaram āśravaṃ tvayi hṛdayam. prītyā pratisarā vidheyāsmi te. vyāvṛṇu varavarṇini, vivakṣitam" iti. sā tv avādīt: "devi, jānāsy eva mādhuryaṃ viṣayāṇām, lolupatāṃ cendriyagrāmasya, unmāditāṃ ca navayauvanasya, pāriplavatāṃ ca manasaḥ. prakhyātaiva manmathasya durnivāratā. ato na mām upālambhenopasthātum arhasi. na ca bāliśatā capalatā cāraṇatā vā vācālatāyāḥ kāraṇam. na kiñcin na kārayaty asādhāraṇā svāmibhaktiḥ. sā tvaṃ devi, yadaiva dṛṣṭāsi devena tata evārabhyāsya kāmo guruḥ, candramā jīviteśaḥ, malayamaruducchvāsahetuḥ, ādhayo 'ntaraṅgasthāneṣu, saṃtāpaḥ, paramasuhṛt, prajāgara āptaḥ, manorathāḥ sarvagatāḥ, niḥśvāsā vigrahāgresarāḥ, mṛtyuḥ pārśvavartī, raṇaraṇakaḥ saṃcārakaḥ saṃkalpā buddhyupadeśavṛddhāḥ. kiñ ca vijñāpayāmi. anurūpo deva ity ātmasaṃbhāvanā, śīlavān iti prakramaviruddham, dhora ity avasthāviparītam, subhaga iti tvadāyattam, sthiraprītir iti nipuṇopakṣepaḥ, jānāti sevitum ity asvāmibhāvocitam, icchati dāsabhāvam āmaraṇāt kartum iti dhūrtālāpaḥ, bhavanasvāminī bhavety upapralobhanam, puṇyabhāginī bhajati bhartāraṃ tādṛśam iti svāmipakṣapātaḥ, tvaṃ tasya mṛtyur ity apriyam, aguṇajñāsīty adhikṣepaḥ, svapne 'py asya bahuśaḥ kṛtaprasādāsīty asākṣikam, prāṇarakṣārtham arthayata iti kātaratā, tatra gamyatām ity ājñā, vārito 'pi balād āgacchatīti paribhavaḥ. tad evam agocare girām asīti śrutvā devī pramāṇam" ity abhidhāya tūṣṇīm abhūt.

atha sarasvatī prītivisphāritena cakṣuṣā pratyavādīt: "ayi, na śaknomi bahu bhāṣitum. eṣāsmi te smitavādini vacasi sthitā. gṛhyantām amī prāṇāḥ" iti. mālatī tu "devi, yad ājñāpayasi, atiprasādāya" iti vyāhṛtya praharṣaparavaśā praṇamya prajavinā turageṇa tatāra śoṇam. agāc ca dadhīcam ānetuṃ cyavanāśramapadam. itarā tu sakhīsnehena sāvitrīm api viditavṛttāntām akarot. utkaṇṭhābhārabhṛtā ca tāmyatā cetasā kalpāyitaṃ kathaṅkatham api divasaśeṣam anaiṣīt, astamupagate ca bhagavati gabhastimati, stimitataram avatarati tamasi, prahasitām iva sitāṃ diśaṃ paurandarīṃ darīm iva kesariṇi muñcati candramasi sarasvatī śucini cīnāṃśukasukumāratare taraṅgiṇi dugūlakomalaśayana iva śoṇasaikate samupaviṣṭā svapnakṛtaprārthanā pādapatanalagnāṃ dadhīcacaraṇanakhacandrikām iva lalāṭikāṃ dadhānā, gaṇḍasthalādarśapratibimbitena "cāruhāsini, ayam asāv āhṛto hṛdayadayito janaḥ" iti śravaṇasamīpavartinā nivedyamānamadanasaṃdeśevendunā, vikīryamāṇanakhakiraṇacakravālena vālavyajanīkṛtacandrakalākalāpeneva kareṇa vījayantī svedinaṃ kapolapaṭṭam, "atra dadhīcād ṛte na kenacit praveṣṭavyam" iti tiraścīnaṃ cittabhuvā pātitāṃ vilāsavetralatām iva bālamṛṇālikām adhistanaṃ stanayantī katham api hṛdayena vahantī pratipālayām āsa. āsīc cāsyā manasi: "aham api nāma sarasvatī yatrāmunā manojanmanā jānatyeva paravaśīkṛtā. tatra kā gaṇanetarāsu tapasvinīṣv atitaralāsu taruṇīṣu" iti.

ājagāma ca madhumāsa iva surabhigandhavāhaḥ, haṃsa iva kṛtamṛṇāladhṛtiḥ, śikhaṇḍīva ghanaprītyunmukhaḥ, malayānila ivāhitasarasacandanadhavalatanulatotkampaḥ, kṛṣyamāṇa iva kṛtakarakacagraheṇa grahapatinā, preryamāṇa iva kandarpoddīpanadakṣeṇa dakṣiṇānilena, uhyamāna ivotkalikābahulena ratisarasena, parimalasaṃpātinā madhupapaṭalena paṭeneva nīlenācchāditāṅgayaṣṭiḥ, antaḥsphuratā mattamadanakarikarṇaśaṅkhāyamānena pratimendunā prathamasamāgamavilāsavilakṣasmiteneva dhavalīkriyamāṇaikakapolodaro mālatīdvitīyo dadhīcaḥ. āgatya ca hṛdayagatadayitānūpuraravavimiśrayeva haṃsagadgadayā girā kṛtasaṃbhāṣaṇo yathā manmathaḥ samājñāpayati, yathā yauvanam upadiśati, yathā vidagdhatādhyāpayati, yathānurāgaḥ śikṣayati, tathā tām abhirāmāṃ rāmām aramayat. upajātavisrambhā cātmānam akathayad asya sarasvatī. tena tu sārdham ekadivasam iva saṃvatsaram adhikam anayat.

atha daivayogāt sarasvatī babhāra garbham. asūta cānehasā sarvalakṣaṇābhirāmaṃ tanayam. tasmai ca jātamātrāyaiva "samyaksarahasyāḥ sarve vedāḥ sarvāṇi ca śāstrāṇi sakalāś ca kalā matprabhāvāt svayam āvirbhaviṣyanti" iti varam adāt. sadbhartṛślāghayā darśayitum iva hṛdayenādāya dadhīcaṃ pitāmahādeśāt samaṃ sāvitryā punar api brahmalokam āruroha. gatāyāṃ ca tasyāṃ dadhīco 'pi hṛdaye hrādiny evābhihato bhārgavavaṃśasaṃbhūtasya bhrātur brāhmaṇasya jāyām akṣamālābhidhānāṃ munikanyakām ātmasūnoḥ saṃvardhanāya niyujya virahāturas tapase vanam agāt. yasminn evāvasare sarasvaty asūta tanayaṃ tasminn evākṣamālāpi sutaṃ prasūtavatī. tau tu sā nirviśeṣaṃ sāmānyastanyādinā śanaiḥ śanaiḥ śiśū samavardhayat. ekas tayoḥ sārasvatākhya evābhavat, aparo 'pi vatsanāmāsīt. āsīc ca tayoḥ sodaryayor iva spṛhaṇīyā prītiḥ.

atha sārasvato mātur mahimnā yauvanārambha evāvirbhūtāśeṣavidyāsaṃbhāras tasmin savayasi bhrātari preyasi prāṇasame suhṛdi vatse vāṅmayaṃ samastam eva saṃcārayām āsa. cakāra ca kṛtadāraparigrahasyāsya tasminn eva pradeśe prītyā prītikūṭanāmānaṃ nivāsam. ātmanāpy āṣāḍhī, kṛṣṇājinī, akṣavalayī, valkalī, mekhalī, jaṭī ca bhūtvā tapasyato janayitur eva jagāmāntikam.

atha vatsāt pravardhamānādipuruṣajanitātmacaraṇonnatinirgatapraghoṣaḥ, parameśvaraśirodhṛtaḥ, sakalakalāgamagambhīraḥ, mahāmunimānyaḥ, vipakṣakṣobhakṣamaḥ, kṣititalalabdhāyatiḥ, askhalitapravṛtto bhāgīrathīpravāha iva pāvanaḥ prāvartata vimalo vaṃśaḥ. yasmād ajāyanta vātsyāyanā nāma gṛhamunayaḥ, āśritaśrautā apy anālambitālīkabakakākavaḥ, kṛtakukkuṭavratā apy abaiḍālavṛttayaḥ, vivarjitajanapaṅktayaḥ, parihṛtakapaṭakaurukucīkūrcākūtāḥ, agṛhītagahvarāḥ, nyakkṛtanikṛtayaḥ, prasannaprakṛtayaḥ, vihatavikṛtayaḥ, paraparīvādaparācīnacetovṛttayaḥ, varṇatrayavyāvṛttiviśuddhāndhasaḥ, dhīraviṣaṇaḥ, vidhūtādhyeṣaṇāḥ, asaṅkasukasvabhāvāḥ, praṇatapraṇayinaḥ, śamitasamastaśākhāntarasaṃśītayaḥ udghāṭitasamagragranthārthagranthayaḥ, kavayaḥ, vāgminaḥ, vimatsarāḥ, parasubhāṣitavyasaninaḥ, vidagdhaparihāsavedinaḥ, paricayapeśalāḥ, nṛtyagītavāditreṣv abāhyāḥ,aitihyasyāvitṛṣṇāḥ, sānukrośāḥ, sarvātithayaḥ, sarvasādhusaṃmatāḥ, sarvasattvasādhāraṇasauhārdadravārdrīkṛtahṛdayāḥ, tathā sarvaguṇopetā rājasenānabhibhūtāḥ, kṣamābhāja āśritanandanāḥ, anistriṃśā vidyādharāḥ, ajaḍāḥ kalāvantaḥ, adoṣās tārakāḥ, aparopatāpino bhāsvantaḥ, anuṣmāṇo hutabhujaḥ, akusṛtayo bhoginaḥ, astambhāḥ puṇyālayāḥ, aluptakratukriyā dakṣāḥ, avyālāḥ kāmajitaḥ, asādhāraṇā dvijātayaḥ.

teṣu caivam utpadyamāneṣu, saṃsarati ca saṃsāre, yātsu yugeṣu, avatīrṇe kalau, vahatsu vatsareṣu, vrajatsu vāsareṣu, atikrāmati ca kāle prasavaparamparābhir anavaratam āpatati vikāśini vātsyāyanakule, krameṇa kuberanāmā vainateya iva gurupakṣapātī dvijo janma lebhe. tasyābhavann acyuta iśāno haraḥ pāśupataś ceti catvāro yugārambhā iva brāhmatejojanyamānaprajāvistārā nārāyaṇabāhudaṇḍā iva saccakranandakās tanayāḥ. tatra pāśupatasyaika evābhavad bhūbhāra ivācalakulasthitiḥ sthiraś caturudadhigambhīro 'rthapatir iti nāmnā samagrāgrajanmacakracūḍāmaṇirmahātmā sūnuḥ. so 'janayad bhṛguṃ haṃsaṃ śuciṃ kaviṃ mahīdattaṃ dharmaṃ jātavedasaṃ citrabhānuṃ tryakṣaṃ mahidattaṃ viśvarūpaṃ cety ekādaśa rudrān iva somāmṛtarasaśīkaracchuritamukhān pavitrān putrān. alabhata ca citrabhānus teṣāṃ madhye rājadevyabhidhānāyāṃ brāhmaṇyāṃ bāṇam ātmajam. sa bāla eva balavato vidher vaśād upasaṃpannayā vyayujyata jananyā. jātasnehas tu nitarāṃ pitaivāsya mātṛtām akarot. avardhata ca tenādhikataram ādhīyamānadhṛtir dhāmni nije.

kṛtopanayanādikriyākalāpasya samāvṛttasya cāsya caturdaśavarṣadeśīyasya pitāpi śrutismṛtivihitaṃ kṛtvā dvijajanocitaṃ nikhilaṃ puṇyajātaṃ kālenādaśamīstha evāstamagamat. saṃsthite ca pitari mahatā śokenābhīlam anuprāpto divāniśaṃ dahnamānahṛdayaḥ kathaṅkatham api katipayān divasān ātmagṛha evānaiṣīt. gate ca viralatāṃ śoke śanaiḥ śanair avinayanidānatayā svātantrayasya, kutūhalabahulatayā ca bālabhāvasya, dhairyapratipakṣatayā ca yauvanārambhasya, śaiśavocitāny anekāni cāpalāny ācarann itvaro babhūva. abhavaṃś cāsya savayasaḥ samānāḥ suhṛdaḥ sahāyāś ca. tathā ca. bhrātarau pāraśavau candrasenamātṛṣeṇau, bhāṣākavir īśānaḥ paraṃ mittram, praṇayinau rudranārāyaṇau, vidvāṃsau vārabāṇavāsabāṇau, varṇakavir veṇībhārataḥ prākṛtakṛtkulaputro vāyuvikāraḥ, bandināv anaṅgabāṇasūcībāṇau, katyāyanikā cakravākikā, jāṅguliko mayūrakaḥ, tāmbūladāyakaś caṇḍakaḥ, bhiṣakputro mandārakaḥ,pustakavācakaḥ sudṛṣṭiḥ, kalādaś cāmīkaraḥ, hairikaḥ sindhuṣeṇaḥ, lekhako govindakaḥ, citrakṛd vīravarmā, pustakṛt kumāradattaḥ, mārdaṅgiko jīmūtaḥ, gāyanau somilagrahādityau, sairandhrī kuraṅgikā, vāṃśikau madhukarapārāvatau, gāndharvopādhyāyo dardurakaḥ, saṃvāhikā keralikā lāsakayuvā tāṇḍavikaḥ, ākṣika ākhaṇjalaḥ, kitavo bhīmakaḥ, śailāliyuvā śikhaṇḍakaḥ, nartakī hariṇikā, pārāśarī sumatiḥ, kṣapaṇako vīradevaḥ, kathako jayasenaḥ, śaivo vakraghoṇaḥ, mantrasādhakaḥ karālaḥ, asuravivaravyasanī lohitākṣaḥ, dhātuvādavid vihaṅgamaḥ, dārduriko dāmodaraḥ, aindrajālikaś cakīrākṣaḥ, maskarī tāmracūḍakaḥ. sa ebhir anyaiś cānugamyamāno bālatayā nighnatām upagato deśāntarāvalokanakautukākṣiptahṛdayaḥ satsv api pitṛpitāmahopātteṣu brāhmaṇajanociteṣu vibhaveṣu sati cāvicchinne vidyāprasaṅge gṛhān niragāt. agāc ca niravagraho grahavān iva navayauvanena svairiṇā manasā mahatām upahāsyatām.

atha śanaiḥ śanair atyudāravyavahṛtimanohṛnti bṛhanti rājakulāni vīkṣamāṇaḥ, niravadyavidyāvidyotitāni gurukulāni ca sevamānaḥ, mahārhālāpagambhīraguṇavadgoṣṭhīś copatiṣṭhamānaḥ, svabhāvagambhīradhīr dhanāni vidagdhamaṇḍalāni ca gāhamānaḥ, punar api tam eva vaipaścitīm ātmavaṃśocitāṃ prakṛtim abhajat. mahataś ca kālāt tam eva bhūyo vātsyāyanavaṃśāśramam ātmano janmabhuvaṃ brāhmaṇādhivāsam agamat. tatra ca ciradarśanād abhinavībhūtasnehasadbhāvaiḥ sasaṃstavaprakaṭitajñāteyair āptair utsavadivasa ivānanditāgamano bālamitramaṇḍalamadhyagato mokṣasukham ivānvabhavat.

iti śrīmahākavibāṇabhaṭṭakṛtau harṣacarite vātsyāyanavaṃśavarṇanaṃ nāma prathama ucchvāsaḥ


dvitīya ucchvāsaḥ

     atigambhīre bhūpe kūpa iva janasya niravatārasya /
     dadhati samīhitasiddhiṃ guṇavantaḥ pārthivā ghaṭakāḥ // 2.1 //

     rāgiṇi naline lakṣmīṃ divaso nidadhāti dinakaraprabhavām /
     anapekṣitaguṇadoṣaḥ paropakāraḥ satāṃ vyasanam // 2.2 //

atha tatrānavaratādhyayanadhvanimukharāṇi, bhasmapuṇḍrakapāṇḍuralalāṭaiḥ kapilaśikhājālajaṭilaiḥ kṛśānubhir iva kratulobhāgatair baṭubhir adhyāsyamānāni, sekasukumārasomakedārikāharitāyamānapraghanāni, kṛṣṇājinavikīrṇaśuṣyatpuroḍāśīyaśyāmākataṇḍulāni, bālikāvikīryamāṇanīvārabalīni, śuciśiṣyaśatānīyamānaharitakuśapūlīpalāśasamindhi, indhanagomayapiṇḍakūṭasaṃkaṭāni, āmikṣīyakṣīrakṣāriṇīnām agnihotradhenūnāṃ khuravalayair vilikhitājiravitardikāni, kamaṇḍalavyamṛtpiṇḍamardanavyagrayatijanāni, vaitānavedīśaṅkavyānām audumbarīṇāṃ śākhānāṃ rāśibhiḥ pavitritaparyantāni vaiśvadevapiṇḍapāṇḍuritapradeśāni, havirdhūmadhūsaritāṅgaṇaviṭapikisalayāni, vatsīyabālakalālitalalattaralatarṇakāni, krīḍatkṛṣṇasāracchāgaśāvakaprakaṭitapaśubandhaprabandhāni, śukasārikārabdhādhyayanadīyamānopādhyāyaviśrāntisukhāni, sākṣāttrayītapovanānīva ciradṛṣṭānāṃ bāndhavānāṃ prīyamāṇo bhraman bhavanāni, bāṇaḥ sukham atiṣṭhat.

tatrasthasya cāsya kadācit kusumasamayayugam upasaṃharann ajṛmbhata grīṣmābhidhānaḥ saṃphullamallikādhavalāṭṭahāso mahākālaḥ. pratyagranirjitasyāstamupagatavato vasantasāmantasya bālāpatyeṣv iva payaḥpāyiṣu navodyāneṣu darśitasneho mṛdur abhūt. abhinavoditaś ca sarvasyāṃ pṛthivyāṃ sakalakusumabandhanamokṣam akarot pratapann uṣṇasamayaḥ. svayam ṛturājasyābhiṣekārdrāś cāmarakalāpā ivāgṛhyanta kāminīcikuracayāḥ kusumāyudhena, himadagdhasakalakamalinīkopeneva himālayābhimukhīṃ yātrām adād aṃśumālī.

atha lalāṭantape tapati tapane candanalikhitalalāṭikāpuṇḍrakair alakacīracīvarasaṃvītaiḥ svedodabindumuktākṣavalayavāhibhir dinakarārādhananiyamā ivāgṛhyanta lalanālalāṭendudyutibhiḥ. candanadhūsarābhir asūryampaśyābhiḥ kumudinībhir iva divasam asupyata sundarībhiḥ. nidrālasā ratnālokam api nāsahanta dṛśaḥ, kim uta jaraṭham ātapam. aśiśirasamayena cakravākamithunābhinanditāḥ sarita iva tanimānam ānīyanta soḍupāḥ śarvaryaḥ. abhinavapaṭupāṭalāmodasurabhiparimalaṃ na kevalaṃ jalam, janasya pavanam api pātum abhūd abhilāṣo divasakarasaṃtāpāt.

krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave, śuṣyatsarasi, sīdatsrotasi, mandanirjhare jhillikājhāṅkāriṇi, kātarakapotakūjitānubandhabadhiritaviśve10, śvasatpatattriṇi, karīrṣaṃkaṣamaruti, viralavīrudhi, rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake, tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe, dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi, lohitāyamānamandārasindūritasīmni, salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi, gharmamarmaritagarmuti, taptapāṃśukukūlakātaravikire, vivaraśaraṇaśvāvidhe, taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalpalāmbhasi, dāvajanitajagannīrājane, rajanīrājayakṣmaṇi, kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ, prapakvakapikacchūgucchacchaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ, sthūladṛṣaccūrṇamucaḥ, mucukundakandaladalanadanturāḥ, saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ, taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnām alīkavāriṇi, śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ, raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ, dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayān uccinvantaḥ, saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ, saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ, sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ, sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ, sāvīcivīcaya iva mahoṣmamuktibhiḥ, lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ, dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ, śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ, daṃṣṭrālā iva calitaśalalasūcīśataiḥ, jihvālā iva vaiśvānaraśikhābhiḥ, utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagraham ivoṣṇaiḥ kamalavanamadhubhir abhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahair iva śuṣkaveṇuvanāsphoṭanapaṭuravais tribhuvanabibhīṣikām udbhāvayantaḥ, cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ, tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ, giriguhāgambhīrabhāṅkārabhīṣaṇabhrāntayaḥ, bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ, rudhirāhutibhir iva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravān vanavibhāvasūn, aśiśirasikatātārakitaraṃhasaḥ, taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ, dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ, prāvartantonmattā mātariśvānaḥ.

sarvataś ca bhūribhastrāsahasrasaṃdhukṣaṇakṣubhitā iva jaraṭhājagaragambhīragalaguhāvāhivāyavaḥ, kvacit svacchandatṛṇacāriṇo hariṇāḥ, kvacit tarutalavivaravivartino babhravaḥ, kvacij jaṭāvalambinaḥ kapilāḥ kvacic chakunikulakulāyapātinaḥ śyenāḥ, kvacid vilīnalākṣārasalohitacchavayo 'dharāḥ, kvacid āsāditaśakunipakṣakṛtapaṭugatayo viśikhāḥ, kvacid dagdhaniḥśeṣajanmahetavo nirvāṇāḥ, kvacit kusumavāsitāmbarasurabhayo rāgiṇaḥ, kvacit sadhūmodgārā mandarucayaḥ, kvacit sakalajagadgrāsaghasmarāḥ sabhasmakāḥ, kvacid veṇuśikharalagnamūrtayo 'tyantavṛddhāḥ, kvacid acalopayuktaśilājatavaḥ kṣayiṇaḥ kvacit sarvarasabhujaḥ pīvānaḥ, kvacid dagdhaguggulavo raudrāḥ, kvacij jvalitanetradahanadagdhasakusumaśaramadanāḥ kṛtasthāṇusthitayaḥ, caṭulaśikhānartanārambhārabhaṭīnaṭāḥ kvacic chuṣkakāsārasṛtibhiḥ sphuṭannīrasanīvārabījalājavarṣibhir jvālāñjalibhir arcayanta iva gharmaghṛṇim, aghṛṇā iva haṭhahūyamānakaṭhorasthalakamaṭhavasāvisragandhagṛdhnavaḥ, svam api dhūmam ambhodasamudbhūtibhiyeva bhakṣayantaḥ, satilāhutaya iva sphuṭadbahalabālakīṭapaṭalāḥ kakṣeṣu, śvitriṇa iva ploṣavicaṭadvalkaladhavalaśambūkaśuktayaḥ, śuṣkeṣu saraḥsu, svedina iva vilīyamānamadhupaṭalagolagalitamadhūcchiṣṭavṛṣṭayaḥ kānaneṣu, khalataya iva pariśīryamāṇaśikhāsaṃhatayo mahoṣareṣu, gṛhītaśilākavalā iva jvalitasūryamaṇiśakaleṣu śiloccayeṣu, pratyadṛśyanta dāruṇā dāvāgnayaḥ.

tathābhūte ca tasminn atyugre grīṣmasamaye kadācid asya svagṛhāvasthitasya bhuktavato 'parāhṇasamaye bhrātā pāraśavaś candrasenanāmā praviśyākathayat: "eṣa khalu devasya catuḥsamudrādhipateḥ sakalarājacakracūḍāmaṇiśreṇīśāṇakoṇakaṣaṇanirmalīkṛtacaraṇanakhamaṇeḥ sarvacakravartināṃ dhaureyasya mahārājādhirājaparameśvaraśrīharṣadevasya bhrātrā kṛṣṇanāmnā bhavatām antikaṃ prajñātatamo dīrghādhvagaḥ prahito dvāram adhyāste" iti. so 'bravīt: "āyuṣman, avilambitaṃ praveśayainam" iti.

atha tenānīyamānam, atidūragamanagurujaḍajaṅghākāṇḍam, kārdamikacelacīrikāniyamitoccaṇḍacaṇḍātakam, pṛṣṭhapreṅkhatpaṭaccarakarpaṭaghaṭitagalagranthim, atinibiḍasūtrabandhanimnitāntarālakṛtalekhavyavacchedayā lekhamālikayā parikalitamūrdhānam, praviśantaṃ lekhahārakam adrākṣīt. aprākṣīc ca dūrād eva: "bhadra, bhadram aśeṣabhuvananiṣkāraṇabandhos tatrabhavataḥ kṛṣṇasya?" iti. sa "bhadram" ity uktvā praṇamya nātidūre samupāviśat. viśrāntaś cābravīt: "eṣa khalu svāminā mānanīyasya lekhaḥ prahitaḥ" iti vimucyārpayat. bāṇas tu sādaraṃ gṛhītvā svayam evāvācayat: "mekhalakāt saṃdiṣṭam avadhārya phalapratibandhī dhīmatā pariharaṇīyaḥ kālātipāta ity etāvad atrārthajātam. itaradvārtāsaṃvādanamātrakam". avadhṛtalekhārthaś ca samutsāritaparijanaḥ saṃdeśaṃ pṛṣṭavān. mekhalakas tv avādīt: "evam āha medhāvinaṃ svāmī: jānāty eva mānyo yathaikagotratā vā, samānajñānatā vā, samānajātitā vā, sahasaṃvardhanaṃ vā, ekadeśanivāso vā, darśanābhyāso vā, parasparānurāga, śravaṇaṃ vā, parokṣopakārakaraṇaṃ vā, samānaśīlatā vā, snehasya hetavaḥ. tvayi tu vinā kāraṇenādṛṣṭe 'pi pratyāsanne bandhāv iva baddhapakṣapātaṃ kim api snihyati me hṛdayaṃ dūrasthe 'pīndor iva kumudākare. yato bhavantam antareṇānyathā cānyathā cāyaṃ cakravartī durjanair grāhita āsīt. na ca tat tathā. na santy eva te yeṣāṃ satām api satāṃ na vidyante mitrodāsīnaśatravaḥ. śiśucāpalāparācīnacetovṛttitayā ca bhavataḥ kenacid asahiṣṇunā yatkiñcid asadṛśam udīritam. itaro lokas tathaiva tad gṛhṇāti vakti ca. salilānīva gatānugatikāni lolāni khalu bhavanty avivekināṃ manāṃsi. bahumukhaśravaṇaniścalīkṛtaniścayaś ca kiṃ karotu pṛthivīpatiḥ. tattvānveṣibhiś cāsmābhir dūrasthito 'pi pratyakṣīkṛto 'si. vijñaptaś cakravartī tvadartham: yathā prāyeṇa prathame vayasi sarvasyaiva cāpalaiḥ śaiśavam aparādhīti. tatheti ca svāminā pratipannam. ato bhavatā rājakulam akṛtakālakṣepam āgantavyam. avakeśīvādṛṣṭaparameśvaro bandhumadhyam adhivasann api na me bahumataḥ. na ca sevāvaiṣamyaviṣādinā parameśvaropasarpaṇabhīruṇā vā bhavatā bhavitavyam. yato yady api:

     svecchopajātaviṣayo 'pi na yāti vaktuṃ dehīti mārgaṇaśataiś ca dadāti duḥkham /
     mohāt samākṣipati jīvanam apy akāṇḍe kaṣṭaṃ manobhava iveśvaradurvidagdhaḥ //2.3//

tathāpy anye te bhūpatayaḥ, anya evāyam. nyakkṛtanṛganalaniṣadhanahuṣāmbarīṣadaśarathadilīpanābhāgabharatabhagīrathayayātir amṛtamayaḥ svāmī. nāsyāhaṅkārakālakūṭaviṣadigdhaduṣṭā dṛṣṭayaḥ, na garvagaragurugalagrahagadagadgadā giraḥ, nātismayoṣmāpasmāravismṛtasthairyāṇi sthānakāni, noddāmadarpadāhajvaravegaviklavā vikārāḥ, nābhimānamahāsaṃnipātanirmitāṅgabhaṅgāni gatāni, na madārditavakrīkṛtauṣṭhaniṣṭhyūtaniṣṭhurākṣarāṇi jalpitāni. tathā ca: asya vimaleṣu sādhuṣu ratnabuddhiḥ, na śilāśakaleṣu. muktādhavaleṣu guṇeṣu prasādhanadhīḥ, nābharaṇabhāreṣu. dānavatsu karmasu sādhanaśraddhā, na karikīṭeṣu. sarvāgresare yaśasi mahāprītiḥ, na jīvitajarattṛṇe. gṛhītakarāsv āśāsu prasādhnābhiyogaḥ, na nijakalatradharmaputrikāsu. guṇavati dhanuṣi sahāyabuddhiḥ, na piṇḍopajīvini sevakajane. api ca,: asya mitropakaraṇam ātmā, bhṛtyopakaraṇaṃ prabhutvam, paṇḍitopakaraṇaṃ vaidagdhyam, bāndhavopakaraṇaṃ lakṣmīḥ, kṛpaṇopakaraṇam aiśvaryam, dvijopakaraṇaṃ sarvasvam, sukṛtasaṃsmaraṇopakaraṇaṃ hṛdayam, dharmopakaraṇam āyuḥ, sāhasopakaraṇaṃ śarīram asilatopakaraṇaṃ pṛthivī, vinodopakaraṇaṃ rājakam, pratāpopakaraṇaṃ pratipakṣaḥ. nāsyālpapuṇyair avāpyate sarvātiśāyisukharasaprasūtiḥ pādapallavacchāyā" iti. śrutvā ca tam eva candrasenaṃ samādiśat: "kṛtakaśipuṃ viśrāntasukhinam enaṃ kāraya" iti.

atha gate tasmin, paryaste ca vāsare, saṃghaṭṭamānaraktapaṅkajasaṃpuṭapīyamāna eva kṣayiṇi kṣāmatāṃ vrajati bālavāyasāsyāruṇe 'parāhṇātape, śithilitanijavājijave japāpīḍapāṭalimny astācalaśikharaskhalite khañjatīva kamalinīkaṇṭakakṣatapādapallave pataṅge, puraḥ parāpatati preṅkhadandhakāraleśalambālake śaśivirahaśokaśyāma iva śyāmāmukhe, kṛtasaṃdhyopāsanaḥ śayanīyam agāt. acintayac caikākī: kiṃ karomi. anyathā sambhāvito 'smi rājñā. nirnimittabandhunā ca saṃdiṣṭam evaṃ kṛṣṇena. kaṣṭā ca sevā. viṣamaṃ bhṛtyatvam. atigambhīraṃ mahadrājakulam. na ca me tatra pūrvajapuruṣapravartitā prītiḥ, na kulakramāgatā gatiḥ, nopakārasmaraṇānurodhaḥ, na bālasevāsnehaḥ, na gotragauravam, na pūrvadarśanadākṣiṇyam, na prajñāsaṃvibhāgopapralobhanam, na vidyātiśayakutūhalam, nākārasaundaryādaraḥ, na sevākākukauśalam, na vidvadgoṣṭhībandhavaidagdhyam, na vittavyayavaśīkaraṇam, na rajavallabhaparicayaḥ. avaśyaṃ gantavyañ ca. sarvathā bhagavān bhavānīpatir bhuvanapatir gatasya me śaraṇam, sarvaṃ sāṃpratacariṣyati, ity avadhāryaṃ gamanāya matim akarot.

athānyasminn ahany utthāya, prātar eva snātvā, dhṛtadhavaladukūlavāsāḥ, gṛhītākṣamālaḥ, prāsthānikāni sūktāni mantrapadāni ca bahuśaḥ samāvartya devadevasya virūpākṣasya kṣīrasnapanapuraḥsarāṃ surabhikusumadhūpagandhadhvajabalivilepanapradīpakabahulāṃ vidhāya paramayā bhaktyā pūjām, prathamahutataralatilatvagvighaṭanacaṭulamukharaśikhāśekharaṃ prājyājyāhutipravardhitadakṣiṇārciṣaṃ bhagavantam āśuśukṣaṇiṃ hutvā, dattvā dyumnaṃ yathāvidyamānaṃ dvijebhyaḥ, pradakṣiṇīkṛtya prāṅmukhīṃ naicikīm, śuklāṅgarāgaḥ, śuklamālyaḥ, śuklavāsāḥ, rocanācitradūrvāgrapallavagrathitagirikarṇikākusumakṛtakarṇapūraḥ, śikhāsaktasiddhārthakaḥ, pituḥ kanīyasyā svasrā mātreva snehārdrahṛdayayā śvetavāsasā sākṣād iva bhagavatyā mahāśvetayā mālatyākhyayā kṛtasakalagamanamaṅgalaḥ, dattāśīrvādo bāndhavavṛddhābhiḥ, abhinanditaḥ parijanajaratībhiḥ vanditacaraṇair abhyanujñāto gurubhiḥ, abhivāditair āghrātaḥ śirasi kulavṛddhaiḥ, vardhitagamanotsāhaḥ śakunaiḥ, mauhūrtikamatena kṛtanakṣatradohadaḥ, śobhane muhūrte haritagomayopaliptājirasthaṇḍilasthāpitam asitetarakusumamālāparikṣiptakaṇṭhaṃ dattapiṣṭapañcāṅgulapāṇḍuraṃ mukhanihitanavacūtapallavaṃ pūrṇakalaśam īkṣamāṇaḥ, praṇamya kuladevatābhyaḥ kusumaphalapāṇibhir apratirathaṃ japadbhir nijadvijair anugamyamānaḥ, prathamacalitadakṣiṇacaraṇaḥ, prītikūṭān niragāt.

prathame 'hani tu gharmakālakaṣṭaṃ nirudakaṃ niṣpatrapādapaviṣamaṃ pathikajananamaskriyamāṇapraveśapādapotkīrṇakātyāyanīpratiyātanaṃ śuṣkam api pallavitam iva tṛṣitaśvāpadakulalambitalolajihvālatāsahasraiḥ pulakitam ivācchabhallagolāṅgūlalihyamānamadhugolacalitasaraghāsaṃghātai romāñcitam iva dagdhasthalīrūḍhasthūlābhīrukandalaśataiḥ śanaiś caṇḍikāyatanakānanam atikramya mallakūṭanāmānaṃ grāmam agāt. tatra ca hṛdayanirviśeṣeṇa bhrātrā suhṛdā ca jagatpatināmnā saṃpāditasaparyaḥ sukham avasat. athāparedyur uttīrya bhagavatīṃ bhāgīrathīṃ yaṣṭigṛhakanāmni vanagrāmake niśām anayat. anyasmin divase skandhāvāram upamaṇipuram anvajiravati kṛtasanniveśaṃ samāsasāda. atiṣṭhac ca nātidūre rajabhavanasya. nivartitasnānāśanavyatikaro viśrāntaś ca mekhalakena saha yāmamātrāvaśeṣe divase bhuktavati bhūbhuji prakhyātānāṃ kṣitibhujāṃ bahūñ śibirasaṃniveśānvīkṣamāṇaḥ śanaiḥ śanaiḥ paṭṭabandhārtham upasthāpitaiś ca ḍiṇḍimādhirohaṇāyāhṛtaiś cābhinavabaddhaiś ca vikṣepāpārjitaiś ca kauśalikāgataiś ca prathamadarśanakutūhalopanītaiś ca nāgavīthīpālapreṣitaiś ca pallīparivṛḍhaḍhaukitaiś ca svecchāyuddhakrīḍākautukākāritaiś ca dūtasaṃpreṣaṇapreṣitaiś ca dīyamānaiś cācchidyamānaiś ca mucyamānaiś ca yāmāvasthāpitaiś ca sarvadvīpavijigīṣayā giribhir iva sāgarasetubandhanārtham ekīkṛtair dhvajapaṭapaṭupaṭahaśaṅkhacāmarāṅgarāgaramaṇīyaiḥ puṣyābhiṣekadivasair iva kalpitair vāraṇendraiḥ śyāmāyamānam, anavaratacalitakhurapuṭaprahatamṛdaṅgaiś ca nartayadbhir iva rājalakṣmīm upahasadbhir iva sṛkvipuṭaprasṛtaphenāṭṭahāsena javajaḍajaṅghāṃ hariṇajātim ākārayadbhir iva saṃghaṭṭahetor harṣaheṣitenoccair uccaiḥśravasam utpatadbhir iva divasakararathaturagaruṣā yakṣāyamāṇamaṇḍanacāmaramālair gaganatalaṃ turaṅgais taraṅgāyamāṇam, anyatra preṣitaiś ca preṣyamāṇaiś ca preṣitapratinivṛttaiś ca bahuyojanagamanagaṇanasaṃkhyākṣarāvalībhir iva varāṭikāvalībhir ghaṭitamukhamaṇḍanakais tārakitair iva saṃdhyātapacchedair aruṇacāmarikāracitakarṇapūraiḥ saraktotpalair iva raktaśāliśāleyair anavaratajhaṇajhaṇāyamānacārucāmīkaraghurughurukamālikair jaratkarañjavanair iva raṇitaśuṣkabījakośīśataiḥ śravaṇopāntapreṅkhatpañcarāgavarṇorṇācitrasūtrajūṭajaṭājālaiḥ kapikapolakapilaiḥ kramelakakulaiḥ kapilāyamānam, anayatra śarajjaladharair iva sadyaḥsrutapayaḥpaṭaladhavalatanubhiḥ kalpapādapair iva muktāphalajālakajāyamānālokaluptacchāyāmaṇḍalair nārāyaṇanābhipuṇḍarīkair ivāśliṣṭagaruḍapakṣaiḥ kṣīrododdeśair iva dyotamānavikaṭavidrumadaṇḍaiḥ śeṣaphaṇāphalakair ivoparisphuratsphītamāṇikyakhaṇḍaiḥ śvetagaṅgāpulinair iva rājahaṃsopasevitair abhibhavadbhir iva nidāghasamayam upahasadbhir iva vivasvataḥ pratāpam āpibadbhir ivātapaṃ candralokamayam iva jīvalokaṃ janayadbhiḥ kumudamayam iva kālaṃ kurvadbhir jyotsnāmayam iva vāsaraṃ viracayadbhiḥ phenamayīm iva divaṃ darśayadbhir akālakaumudīsahasrāṇīva sṛjadbhir upahasadbhir iva śātakratavīṃ śriyaṃ śvetāyamānair ātapatrakhaṇḍaiḥ śvetadvīpāyamānam, kṣaṇadṛṣṭanaṣṭāṣṭadiṅmukhaṃ ca muṣṇadbhir iva bhuvanam ākṣepotkṣepadolāyitaṃ dinaṃ gatāgatānīva kārayadbhir utsārayadbhir iva kunṛpatisamparkakalaṅkakālīṃ kāleyīṃ sthitiṃ vikacaviśadakāśavanapāṇḍuradaśadiśaṃ śaratsamayam ivopapādayadbhir bisatantumayam ivāntarikṣam āvirbhāvayadbhiḥ śaśikararucīnāṃ calatāṃ cāmarāṇāṃ sahasrair delāyamānam, api ca haṃsayūthāyamānaṃ karikarṇaśaṅkhaiḥ, kalpalatāvanāyamānaṃ kadalikābhiḥ, māṇikyavṛkṣakavanāyamānaṃ māyūrātapatraiḥ, mandākinīpravāhāyamāṇam aṃśukaiḥ, kṣīrodāyamānaṃ kṣaumaiḥ, kadalīvanāyamānaṃ marakatamayūkhaiḥ, janyamānānyadivasam iva padmarāgabālātapaiḥ, utpadyamānāparāmbaram ivendranīlaprabhāpaṭalaiḥ, ārabhyamāṇāpūrvaniśam iva mahānīlamayūkhāndhakāraiḥ syandamānānekakālindīsahasram iva gāruḍamaṇiprabhāpratānaiḥ aṅgārakitam iva puṣparāgaraśmibhiḥ, kaiścit praveśam alabhamānair adhomukhaiś caraṇanakhapatitavadanapratibimbanibhena lajjayā svāṅgānāva viśadbhiḥ kaiścid aṅgulīlikhitāyāḥ kṣiter vikīryamāṇakaranakhakiraṇakadambavyājena sevācāmarāṇīvārpayadbhiḥ kaiścid uraḥsthaladolāyamānendranīlataralaprabhāpaṭṭaiḥ svāmikopapraśamanāya kaṇṭhabaddhakṛpāṇapaṭṭair iva kaiścid ucchvāsasaurabhabhrāmyadbhramarapaṭalāndhakāritamukhair apahṛtalakṣmīśokadhṛtalambaśmaśrubhir ivānyaiḥ śekharoḍḍīyamānamadhupamaṇḍalaiḥ praṇāmaviḍambanābhayapalāyamānamaulibhir iva nirjitair api susaṃmānitair ivānanyaśaraṇair antarāntarā niṣpatatāṃ praviśatāṃ cāntarapratīhārāṇām anumārgapradhānitānekārthijanasahasrāṇām anuyāyinaḥ puruṣān aśrāntaiḥ punaḥ punaḥ pṛcchadbhiḥ "bhadra! adya bhaviṣyati bhuktvā sthāne dāsyati darśanaṃ parameśvaraḥ, niṣpatiṣyati vā bāhyāṃ kakṣām" iti darśanāśayā divasaṃ nayadbhir bhujanirjitaiḥ śatrumahāsāmantaiḥ samantād āsevyamānam, anyaiś ca pratāpānurāgāgatair nānādeśajair mahāmahīpālaiḥ pratipālayadbhir narapatidarśanakālam adhyāsyamānam, ekāntopaviṣṭaiś ca jainair ārhataiḥ pāśupataiḥ pārāśaribhir varṇibhiḥ sarvadeśajanmabhiś ca janapadaiḥ sarvāmbhodhivelāvanavalayavāsibhiś ca mlecchajātibhiḥ sarvadeśāntarāgataiś ca dūtamaṇḍalair upāsyamānam sarvaprajānirmāṇabhūmim iva prajāpatīnāṃ, lokatrayasāroccayaracitaṃ caturtham iva lokam, mahābhārataśatair apy akathanīyasamṛddhisaṃbhāram, kṛtayugasahasrair iva kalpitasaṃniveśam, svargārbudair iva vihitarāmaṇīyakam, rājalakṣmīkoṭibhir iva kṛtaparigrahaṃ rājadvāram agamat.

abhavac cāsya jātavismayasya manasi: "katham ivedam iyatpramāṇaṃ prāṇijātaṃ janayatāṃ prajāsṛjāṃ nāsīt pariśramaḥ, mahābhūtānāṃ vā parikṣayaḥ, paramāṇūnāṃ vā vicchedaḥ, kālasya vāntaḥ, āyuṣo vā vyuparamaḥ, ākṛtīnāṃ vā parisamāptiḥ" iti. mekhalakas tu dūrād eva dvārapālalokena pratyabhijñāyamānaḥ "tiṣṭhatu tāvat kṣaṇamātram atraiva puṇyabāgī" iti tam abhidhāyāpratihataḥ puraḥ prāviśat.

atha sa muhūrtād iva prāṃśunā, karṇikāragaureṇa, vīdhrakañcukacchannavapuṣā, samunmiṣanmāṇikyapadakabandhabandhuravastabandhakṛśāvalagnena, himaśailaśilāviśālavakṣasā, haravṛṣakakudakūṭavikaṭāṃsataṭena, urasā capalahṛṣīkahariṇakulasaṃyamanapāśam iva hāraṃ bibhratā, "kathayataṃ yadi somavaṃśasaṃbhavaḥ sūryavaṃśasaṃbhavo vā bhūpatir abhūd evaṃvidhaḥ" iti praṣṭum ānītābhyāṃ somasūryābhyām iva śravaṇagatābhyāṃ maṇikuṇḍalābyāṃ samudbhāsamānena, vahadvadanalāvaṇyavisaraveṇikākṣipyamāṇair adhikāragauravād dīyamānamārgeṇeva dinakṛtaḥ kiraṇaiḥ prasādalabdhayā vikacapuṇḍarīkamuṇḍamālayeva dīrghayā dṛṣṭyā dūrād evānandayatā, naiṣṭhuryādhiṣṭhāne 'pi pratiṣṭhitena pade pade praśrayam ivāvanamreṇa, maulinā pāṇḍuram uṣṇīṣam udvahatā, vāmena sthūlamuktāphalacchuraṇadanturatsaruṃ karakisalayena kalayatā kṛpāṇam, itareṇāpanītataralatāṃ tāḍanīm iva latāṃ śātakaumbhīṃ vetrayaṣṭim unmṛṣṭāṃ dhārayatā puruṣeṇānugamyamāno nirgatyāvocat: "eṣa khalu mahāpratīhārāṇām anantaraś cakṣuṣyo devasya pāriyātranāmā dauvārikaḥ. samanugṛhṇātv enam anurūpayā pratipattyā kalyāṇābhiniveśī" iti. dauvārikas tu samupasṛtya kṛtapraṇāmo madhurayā girā savinayam abhāṣata: "āgacchata. praviśata devadarśanāya. kṛtaprasādo devaḥ" iti. bāṇas tu "dhanyo 'smi, yad evam anugrāhyaṃ māṃ devo manyate" ity uktvā tenopadiśyamānamārgaḥ prāviśad abhyantaram.

atha vanāyujaiḥ, āraṭṭajaiḥ, kāmbojaiḥ, bhāradvājaiḥ, sindhudeśajaiḥ, pārasīkaiś ca, śoṇaiś ca, śyāmaiś ca, śvetaiś ca, piñjaraiś ca, haridbhiś ca, tittirikalmāṣaiś ca, pañcabhadraiś ca, mallikākṣaiś ca, kṛttikāpiñjaraiś ca, āyatanirmāṃsamukhaiḥ, anutkaṭakarṇakośaiḥ, suvṛttaślakṣṇasughaṭitaghaṇṭikābandhaiḥ, yūpānupūrvīvakrāyatodagragrīvaiḥ, upacayaśvasatskandhasaṃdhibhiḥ, nirbhugnoraḥsthalaiḥ asthūlapraguṇaprasṛtair lohapīṭhakaṭhinakhuramaṇḍalaiḥ, atijavatruṭanabhayād anirmitāntrāṇīvodarāṇi vṛttāni dhārayadbhiḥ, udyaddroṇīvibhajyamānapṛthujaghanaiḥ, jagatīdolāyamānabālapallavaiḥ, katham apy ubhayato nikhātadṛḍhabhūripāśasaṃyamananiyantritaiḥ, āyatair api paścāt pāśabandhaparavaśaprasāritaikāṅghribhir āyatatarair ivopalakṣyamāṇaiḥ, bahuguṇasūtragrathitagrīvāgaṇḍakaiḥ, āmīlitalocanaiḥ, dūrvārasaśyāmalaphenalavaśabalān daśanagṛhītamuktān pharapharitatvacaḥ kaṇḍūjuṣaḥ pradeśān pracālayadbhiḥ, sālasavalitavāladhibhiḥ, ekaśaphaviśrāntiśramasrastaśithilitajaghanārdhaiḥ, nidrayā pradhyāyadbhiś ca, skhalitahuṅkāramandamandaśabdāyamānaiś ca, tāḍitakhuradharaṇīraṇitamukharaśikharakhuralikhitakṣmātalair ghāsam abhilaṣadbhiś ca, tāḍitakhūradharaṇīraṇitamukharaśikharakhuralikhitakṣmātalairghāsamabhilaṣadbhiśca, prakīryamāṇayavasagrāsarasamatsarasamudbhūtakṣobhaiś ca, prakupitacaṇḍacaṇḍālahuṅkārakātaratarataralatārakaiś ca, kuṅkumapramṛṣṭipiñjarāṅgatayā satatasaṃnihitanīrājanānalarakṣyamāṇair ivoparivitatavitānaiḥ, puraḥpūjitābhimatadaivataiḥ, bhūpālavallabhais turaṅgair āracitāṃ mandurāṃ vilokayan, kutūhalākṣiptahṛdayaḥ kiñcid antaram atikrānto hastavāmenātyuccatayā niravakāśam ivākāśaṃ kurvāṇam, mahatā kadalīvanena parivṛtaparyantaṃ sarvato madhukaramayībhir madasrutibhir nadībhir ivāpatantībhir āpūryamāṇam, āśāmukhavisarpiṇā bakulavanānām iva vikasatām āmodena limpantaṃ ghrāṇendriyaṃ dūrād avyaktam ibhadhiṣṇyāgāram apaśyat. apṛcchac ca: "atra devaḥ kiṃ karoti?" iti. asāv akathayat: "eṣa khalu devasyaupavāhyo vāhyaṃ hṛdayaṃ jātyantarita ātmā bahiścarāḥ prāṇā vikramakrīḍāsuhṛd darpaśāta iti yathārthanāmā vāraṇapatiḥ. tasyāvasthānamaṇḍapo 'yaṃ mahān dṛśyate" iti. sa tam avādīt: "bhadra! śrūyate darpaśātaḥ. yady evam adoṣo vā paśyāmi tāvad vāraṇendram eva. ato 'rhasi mām atra prāpayitum. atiparavān asmi kūtūhalena" iti. so 'bhāṣata: "bhavatv evam. āgacchatu bhavān. ko doṣaḥ. paśyatu tāvad vāraṇendram" iti.

gatvā ca taṃ pradeśaṃ dūrād eva gabhbhīragalagarjitair viyati cātakakadambakair bhuvi ca bhavananīlakaṇṭhakulaiḥ kalakekākalakalamukharamukhaiḥ kriyamāṇākālakolāhalam, vikacakadambasaṃvādimadasurāsaurabhabharitabhuvanam, kāyavantam ivākālameghakālam, aviralamadhubindupiṅgalapadmajālakitāṃ sarasīm ivātyavagāḍhāṃ daśāṃ caturthīm utsṛjantam, anavaratam avataṃsaśaṅkair āmandrakarṇatāladundubhidhvanibhiḥ pañcamīpraveśamaṅgalārambham iva sūcayantam, aviratacalanacitratripadīlalitalāsyalayair dolāyamānadīrghadehābhogavattayā medinīvidalanabhayena bhāram iva laghayantam, digbhittitaṭeṣu kāyam iva kaṇḍūyamānam, āhavāyodastahastatayā digvāraṇān ivāhvayamānam, brahmastambham iva sthūlaniśitadantena karapatreṇa pāṭayantam, amāntaṃ bhuvanābyantare bahir iva nirgantum īhamānam; sarvataḥsarasakisalayalatālāsibhir leśikaiś ciraparicayopacitair vanair iva vikṣiptaṃ, saśaivalabisavisaraśabalasalilaiḥ sarobhir iva cādhoraṇair ādhīyamānanidāghasamayasamucitopacārānandam, api ca pratigajadānapavanādānadūrotkṣiptenānekasamaravijayagaṇanālekhābhir iva valivalayarājibhis tanīyasībhis taraṅgitodareṇātisthavīyasā hastārgaladaṇḍenārgalayantam iva sakalaṃ sakulaśailasamudradvīpakānanaṃ kakubhāṃ cakravālam, ekaṃ karāntarārpitenotpalāśena kadalīdaṇḍenāntargataśīkarasicyamānamūlam, muktapallavamivāparaṃ līlāvalambinā mṛṇālajālakena samararasoccaromāñcakaṇṭakitam iva dantakāṇḍam udvahantam, visarpantyā ca dantakāṇḍayugalasya kāntyā saraḥkrīḍāsvāditāni kumudavanānīva bahudhā vamantam, nijayaśorāśim iva diśām arpayantam, kukarikīṭapāṭanadurvidagdhān siṃhān ivopahasantam, kalpadrumadukūlamukhapaṭam iva cātmanaḥ kalayantam, hastakāṇḍadaṇḍoddharaṇalīlāsu ca lakṣyamāṇena raktāṃśukasukumāratareṇa tālunā kavalitāni raktapadmavanānīva varṣantam, abhinavakisalayarāśīn ivodgirantam, kamalakavalapītaṃ madhurasam iva svabhāvapiṅgalena vamantaṃ cakṣuṣā, cūtacampakalavalīlavaṅgakakkolavanty elālatāmiśritāni sasahakārāṇi karpūrapūritāni pārijātakavanānīvopabhuktāni punaḥ punaḥ karaṭābhyāṃ bahalamadāmodavyājena visṛjantam, aharniśaṃ vibhramakṛtahastasthitibhir ardhakhaṇḍitapuṇḍrekṣukāṇḍakaṇḍūyanalikhitair alikulavācālitair dānapaṭṭakair vilabhamānam iva sarvakānanāni karipatīnām, aviralodabindusyandinā himaśilāśakalamayena vibhramanakṣatramālāguṇena śiśirīkriyamāṇam, sakalavāraṇendrādhipatyapaṭṭabandhabandhuram ivoccaistarāṃ śiro dadhānam, muhurmuhuḥ sthagitāpāvṛtadiṅmukhābhyāṃ karṇatālatālavṛntābhyāṃ vījayantam iva bhartṛbhaktyā dantaparyaṅkikāsthitāṃ rājalakṣmīm, āyatavaṃśakramāgatena gajādhipatyacihnena cāmareṇeva calatā vāladhinā virājamānam, svacchaśiśiraśīkaracchalena digvijayapītāḥ sarita iva punaḥpunar mukhena muñcantam, kṣaṇam avadhānadānaniḥspandīkṛtasakalāvayavānām anyadviradaḍiṇḍimākarṇanāṅgavalanānām ante dīrghaphūtkāraiḥ paribhavaduḥkham ivāvedayantam, alabdhayuddham ivātmānam anuśocantam, ārohādhirūḍhiparibhavena lajjamānam ivāṅgulīlikhitamahītalam, madaṃ muñcantam, avajñāgṛhītamuktakavalakupitārohāraṭanānurodhena madatandrīnimīlitanetratribhāgam, kathaṃ katham api mandamandam anādarād ādadānaṃ kavalān, ardhajagdhatamālapallavasrutaśyāmalarasena prabhūtatayā madapravāham iva mukhenāpy utsṛjantam, calantam iva darpeṇa, śvasantam iva śauryeṇa, mūrcchantam iva madena, truṭyantam iva tāruṇyena, dravantam iva dānena, valgantam iva balena, mādyantam iva mānena, udyantam ivotsāhena, tāmyantam iva tejasā, limpantam iva lāvaṇyena, siñcantam iva saubhāgyena, snigdhaṃ nakheṣu, paruṣaṃ romaviṣaye, guruṃ mukhe, sacchiṣyaṃ vinaye, mṛduṃ śirasi, dṛḍhaṃ paricayeṣu, hrasvaṃ skandhabandhe, dīrgham āyuṣi, daridram udare, satatapravṛttaṃ dāne, balabhadraṃ madalīlāsu, kulakalatram āyattatāsu, jinaṃ kṣamāsu, vahnivarṣaṃ krodhamokṣeṣu, garuḍaṃ nāgoddhṛtiṣu, nāradaṃ kalahakutūhaleṣu, śuṣkāśanipātam avaskandeṣu, makaraṃ vāhinīkṣobheṣu, āśīviṣaṃ daśanakarmasu, varuṇaṃ hastapāśākṛṣṭiṣu, yamavāgurāmarātisaṃveṣṭaneṣu, kālaṃ pariṇatiṣu, rāhuṃ tīkṣṇakaragrahaṇeṣu, lohitāṅgaṃ vakracāreṣu, alātacakraṃ maṇḍalabhrāntivijñāneṣu, manorathasaṃpādakaṃ cintāmaṇiparvataṃ vikramasya, dantamuktāśailastambhanivāsaprāsādam abhimānasya, ghaṇṭācāmaramaṇḍanamanoharam icchāsaṃcaraṇavimānaṃ manasvitāyāḥ, madadhārādurdināndhakāraṃ gandhodakadhārāgṛhaṃ krodhasya, sakāñcanapratimaṃ mahāniketanam ahaṅkārasya, sagaṇḍaśailaprasravaṇaṃ krīḍāparvatam avalepasya, sadantatoraṇaṃ vajramandiraṃ darpasya, uccakumbhakūṭāṭṭālakavikaṭaṃ saṃcārigiridurgaṃ rājyasya, kṛtānekabāṇavivarasahasraṃ lohaprākāraṃ pṛthivyāḥ, śilīmukhaśatajhāṅkāritaṃ pārijātapādapaṃ bhūnandanasya, tathā ca saṃgītagṛhaṃ karṇatālatāṇḍavānām, āpānamaṇḍapaṃ madhupamaṇḍalānām, antaḥpuraṃ śṛṅgārābharaṇānām, madanotsavaṃ madalīlālāsyānām, akṣuṇṇapradoṣaṃ nakṣatramālāmaṇḍalānām, akālaprāvṛṭkālaṃ madamahānadīpūraplavānām, alīkaśaratsamayaṃ saptacchadavanaparimalānām, apūrvahimāgamaṃ śīkaranīhārāṇām, mithyājaladharaṃ garjitāḍambarāṇāṃ darpaśātam apaśyat. āsīc cāsya cetasi: "nūnam asya nirmāṇe girayo grāhitāḥ paramāṇutām. kuto 'nyathā gauravam idam. āścaryam etat. vindhyasya dantāv ādivarāhasya karaḥ" iti vismayamānam evaṃ dauvāriko 'bravīt: "paśya,:

      mityaivālikhitāṃ manorathaśatair niḥśeṣanaṣṭāṃ śriyaṃ cintāsādhanakalpanākuladhiyāṃ bhūyo vane vidviṣām /
      āyātaḥ katham apy ayaṃ smṛtipathaṃ śūnyībhavaccetasāṃ nāgendraḥ sahate na mānasagatān āśāgajendrān api //2.4//

tad ehi. punar apy enaṃ drakṣyasi. paśya tāvad devam" ity abhidhīyamānaś ca tena madajalapaṅkilakapolapaṭṭapatitāṃ mattām iva madaparimalena mukulitāṃ katham api tasmād dṛṣṭim ākṛṣya tenaiva dauvārikeṇopadiśyamānavartmā samatikramya bhūpālakulasahasrasaṃkulāni trīṇi kakṣāntarāṇi caturthe bhuktāsthānamaṇḍapasya purastād ajire sthitam, dūrād ūrdhvasthitena prāṃśūnā karṇikāragaureṇa vyāyāmavyāyatavapuṣā śastriṇā maulena śarīraparivārakalokena paṅktisthitena kārtasvarastambhamaṇḍaleneva parivṛtam, āsannopaviṣṭaviśiṣṭeṣṭalokam, haricandanarasaprakṣālite tuṣāraśīkaraśītalatale dantapāṇḍurapāde śaśimaya iva muktāśailaśilāpaṭṭaśayane samupaviṣṭam, śayanīyaparyantavinyaste samarpitasakalavigrahabhāraṃ bhuje, diṅmukhavisarpiṇi dehaprabhāvitāne vitatamaṇimayūkhe gharmasamayasubhage sarasīva mṛdumṛṇālajālajaṭilajale sarājakaṃ ramamāṇam, tejasaḥ paramāṇubhir iva kevalair nirmitam, anicchantam api balād āropayitum iva siṃhāsanam, sarvāvayaveṣu sarvalakṣaṇair gṛhītam, gṛhītabrahmacaryam āliṅgitaṃ rājalakṣamyā, pratipannāsidhārādhāraṇavratam avisaṃvādinaṃ rājarṣim, viṣamarājamārgavinihitapadaskhalanabhiyeva sulagnaṃ dharme, sakalabhūpālaparityaktena bhīteneva labdhavācā sarvātmanā satyena sevyamānam, āsannavāravilāsinīpratiyātanābhiś caraṇanakhapātinībhir digbhir iva daśabhir vigrahāvarjitābhiḥ praṇamyamānam, dīrghair digantapātibhir dṛṣṭipātair lokapālānāṃ kṛtākṛtam iva pratyavekṣamāṇam, maṇipādapīṭhapṛṣṭhapratiṣṭhitakareṇoparigamanābhyanujñāṃ mṛgyamāṇam iva divasakareṇa, bhūṣaṇaprabhāsamutsāraṇabaddhaparyantamaṇḍalena pradakṣiṇīkriyamāṇam iva divasena, apramaṇadbhir giribhir api dūyamānaṃ, śauryoṣmaṇā phenāyamānam iva candanadhavalaṃ lāvaṇyajaladhim udvahantam ekarājyorjityena, nijapratibimbāny api nṛpacakracūḍāmaṇidhṛtāny asahamānam iva darpaduḥkhāsikayā cāmarānilanibhena bahudheva śvasantīṃ rājalakṣmīṃ dadhānam, sakalam iva catuḥsamudralāvaṇyam ādāyotthitayā śriyā samupaśliṣṭam, ābharaṇamaṇikiraṇaprabhājālajāyamānānīndradhanuḥsahasrāṇīndraprābhṛtaprahitāni vilabhamānam iva rājñāṃ saṃbhāṣaṇeṣu parityaktam api madhu varṣantam, kāvyakathāsv apītam apy amṛtam udvamantam, visrambhabhāṣiteṣv anākṛṣṭam api hṛdayaṃ darśayantam, prasādeṣu niścalām api śriyaṃ sthāne sthāne sthāpayantam, vīragoṣṭhīṣu pulakitena kapolasthalenānurāgasaṃdeśam ivopāṃśu raṇaśriyaḥ śṛṇvantam, atikrāntasubhaṭakalahālāpeṣu snehavṛṣṭim iva dṛṣṭim iṣṭe kṛpāṇe pātayantam, parihāsasmiteṣu gurupratāpabhītasya rājakasya svaccham āśayam iva daśanāṃśubhiḥ kathayantam, sakalalokahṛdayasthitam api nyāye tiṣṭhantam, agocare guṇānām abhūmau saubhāgyānām aviṣaye varapradānānām aśakya āśiṣām amārge manorathānām atidūre daivasyādiśy upamānānām asādhye dharmasyādṛṣṭapūrve lakṣmyā mahattve sthitam, aruṇapādapallavena sugatamantharoruṇā vajrāyudhaniṣṭhuraprakoṣṭhapṛṣṭhena vṛṣaskandhena bhāsvadbimbādhareṇa prasannāvalokitena candramukhena kṛṣṇakeśena vapuṣā sarvadevatāvatāram ivaikatra darśayantam, api ca māṃsalamayūkhamālāmalinitamahītale mahati mahārhe māṇikyamālāmaṇḍitamekhale mahānīlamaye pādapīṭhe kalikālaśirasīva salīlaṃ vinyastavāmacaraṇam, ākrāntakāliyaphaṇācakravālaṃ bālam iva puṇḍarīkākṣam, kṣaumapāṇḍureṇa caraṇanakhadīdhitipratānena prasaratā mahīṃ mahādevīpaṭṭabandheneva mahimānam āropayantam, apraṇatalokapālakopenevātilohitau sakalanṛpatimaulimālāsv atipītaṃ padmarāgaratnātapam iva vamantau sarvatejasvimaṇḍalāstamayasaṃdhyām iva dhārayantāv aśeṣarājakakusumaśekharamadhurasasrotāṃsīva sravantau samastasāmantasīmantottaṃsasraksaurabhabhrāntair bhramaramaṇḍalair amitrottamāṅgair iva muhūrtam apy avirahitau saṃvāhanatatparāyāḥ śriyo vikacaraktapaṅkajavanavāsabhavanānīva kalpayantau jalajaśaṅkhamīnamakarasanāthatalatayā kathitacaturambhodhibhogacihnāv iva caraṇau dadhānam, diṅnāgadantamusalābhyām iva vikaṭamakaramukhapratibandhabandhurābhyām udvelalāvaṇyapayodhipravāhābhyām iva phenāhitaśobhābyāṃ kalācandanadrumābhyām iva bhogimaṇḍalaśiroratnaraśmirajyamānamūlābhyāṃ hṛdayāropitabhūbhāradhāraṇamāṇikyastambhābyām ūrudaṇḍābhyāṃ virājamānam, amṛtaphenapiṇḍapāṇḍunā mekhalāmaṇimayūkhakhacitena nitambabimbavyāsaṅginā vimalapayodhautena netrasūtraniveśaśobhinādharavāsasā vāsukinirmokeṇeva mandaraṃ dyotamānam, aghanena satārāgaṇenoparikṛtena dvitīyāmbareṇa bhuvanābhogam iva bhāsamānam, ibhapatidaśanamusalasahasrollekhakaṭhinamasṛṇenāparyāptāmbaraprathimnā vividhavāhinīsaṃkṣobhakalakalasaṃmardasahiṣṇunā kailāsam iva mahatā sphaṭikataṭenoruṇoraḥkapāṭena virājamānam, śrīsarasvatyor urovadanopabhogavibhāgasūtreṇeva pātitena śeṣeṇeva ca tadbhujastambhavinyastasamastabhūbhāralabdhaviśrāntisukhaprasuptena hāradaṇḍena parivalitakaṃdharam. jīvitāvadhigṛhītasarvasvamahādānadīkṣācīreṇeva hāramuktāphalānāṃ kiraṇanikareṇa prāvṛtavakṣaḥsthalam, ajajigīṣayā bālair bhujair ivāparaiḥ prarohadbhir bāhūpadhānaśāyinyāḥ śriyāḥ karṇotpalamadhurasadhārāsaṃtānair iva galadbhir bhujajanmanaḥ pratāpasya nirgamanamārgair ivāvirbhavadbhir aruṇaiḥ keyūraratnakiraṇadaṇḍair ubhayataḥ prasāritamaṇimayapakṣavitānam iva māṇikyamahīdharam, sakalalokālokamārgārgalena caturudadhiparikṣepakhātaśātakumbhaśilāprākāreṇa sarvarājahaṃsabandhavajrapañjareṇa bhuvanalakṣmīpraveśamaṅgalamahāmaṇitoraṇenātidīrghadordaṇḍayugalena diśāṃ dikpālānāṃ ca yugapadāyatim apaharantam, sodaryalakṣmīcumbanalobhena kaustubhamaṇer iva mukhāvayavatāṃ gatasyādharasya galatā rāgeṇa pārijātapallavaraseneva siñcantaṃ diṅmukhāni, antarāntarā suhṛtparihāsasmitaiḥ prakīryamāṇavimaladaśanaśikhāpratānaiḥ prakṛtimūḍhāyā rājaśriyāḥ prajñālokam iva darśayantam, mukhajanitendusaṃdehāgatāni kumudinīvanānīva preṣayantam, sphuṭasphaṭikadhavaladaśanapaṅktikṛtakumudavanaśaṅkāpraviṣṭāṃ śarajjyotsnām iva visarjayantam, madirāmṛtapārijātagandhagarbheṇa bharitasakalakakubhā mukhāmodenāmṛtamathanadivasam iva sṛjantam, vikacamukhakamalakarṇikākośenānavaratam āpīyamānaśvāsasaurabham ivādhomukhena nāsāvaṃśena, cakṣuṣaḥ kṣīrasnigdhasya dhavalimnā diṅmukhāny apūrvavadanacandrodayodvelakṣīrodotplāvitānīva kurvāṇam, vimalakapolaphalakapratibimbitāṃ cāmaragrāhiṇīṃ vigrahiṇīm iva mukhanivāsinīṃ sarasvatīṃ dadhānam, aruṇena cūḍāmaṇiśociṣā sarasvatīrṣyākupitalakṣmīprasādanalagnena caraṇālaktakeneva lohitāyatalalāṭataṭam, āpāṭalāṃśutantrīsaṃtānavalayinīṃ kuṇḍalamaṇikuṭilakoṭibālavīṇām anavaratacalitacaraṇānāṃ vādayatām upavīṇayatām iva svaravyākaraṇavivekaviśāradam, śravaṇāvataṃsamadhukarakulānāṃ kalakvaṇitam ākarṇayantam, utphullamālatīmayena rājalakṣmyāḥ kacagrahalīlālagnena nakhajyotsnāvalayeneva mukhaśaśipariveṣamaṇḍalena muṇḍamālāguṇena parikalitakeśāntam, śikhaṇḍābharaṇabhuvā muktāphalālokena marakatamaṇikiraṇakalāpena cānyonyasaṃvalanavṛjinena prayāgapravāhaveṇikāvāriṇevāgatya svayam abhiṣicyamānam, śramajalavilīnabahalakṛṣṇāgurupaṅkatilakakalaṅkakalpitena kālimnā prārthanācāṭucaturacaraṇapatanaśataśyāmikākiṇeneva nīlāyamānalalāṭendulekhābhiḥ kṣubhitamānasodgatair utkalikākalāpair iva hārair ullasadbhir avaṣṭabhyamānābhir vilāsavalganacaṭulair bhrūlatākalpair īrṣyayā śriyam iva tarjayantībhir āyāmibhiḥ svasitair aviralaparimalair malayamārutamayaiḥ pāśair ivākarṣantībhir vikaṭabakulāvalīvarāṭakaveṣṭitamukhair bṛhadbhiḥ stanakalaśaiḥ svadārasaṃtoṣarasam ivāśeṣam uddharantībhiḥ kucotkampikāvikārapreṅkhitānāṃ hārataralamaṇīnāṃ raśmibhir ākṛṣya hṛdayam iva haṭhāt praveśayantībhiḥ prabhāmucām ābharaṇamaṇīnāṃ mayūkhaiḥ prasāritair bahubhir iva bāhubhir āliṅgantībhir jṛmbhānubandhabandhuravadanāravindāvaraṇīkṛtair uttānaiḥ karakisalayaiḥ sarabhasapradhāvitāni mānasānīva nirundhatībhir madanāndhamadhukarakulakīryamāṇakarṇakusumarajaḥkaṇakūṇitakoṇāni kusumaśaraśaranikaraprahāramūrcchāmukulitānīva locanāni caturaṃ saṃcārayantībhir anyonyamatsarād āvirbhavadbhaṅghurabhrukuṭivibhramakṣiptaiḥ kaṭākṣaiḥ karṇendīvarāṇīva tāḍayantībhir animeṣadarśanasukharasarāśiṃ mantharitapakṣmaṇā cakṣuṣā pītam iva komalakapolapālīpratibimbitaṃ vahantībhir abhilāṣalīlānirnimittasmitaiś candrodayān iva madanasahāyakāya saṃpādayantībhir aṅgabhaṅgavalanānyonyaghaṭitottānakaraveṇikābhiḥ sphuṭanamukharāṅgulīkāṇḍakuṇḍalīkriyamāṇanakhadīdhitinivahanibhenākiñcitkarakāmakārmukāṇīva ruṣā bhañjantībhir vāravilāsinībhir vilupyamānasaubhāgyam iva sarvataḥ, sparśasvinnavepamānakarakisalayagalitacaraṇāravindāṃ caraṇagrāhiṇīṃ vihasya koṇena līlālasaṃ śirasi tāḍayantam, anavaratakarakalitakoṇatayā cātmanaḥ priyāṃ vīṇām iva śriyam api śikṣayantam, niḥsneha iti dhanaiḥ, anāśrayaṇīya iti doṣaiḥ, nigraharucir itīndriyaiḥ, durupasarpa iti kalinā, nīrasa iti vyasanaiḥ, bhīrur ity ayaśasā, durgrahacittavṛttir iti cittabhuvā, strīpara iti sarasvatyā, ṣaṇḍha iti parakalatraiḥ, kāṣṭhāmunir iti yatibhiḥ, dhūrta iti veśyābhiḥ, neya iti suhṛdbhiḥ, karmakara iti vipraiḥ, susahāya iti śatruyodhaiḥ, ekam apy anekadhā gṛhyamāṇam, śantanor mahāvāhinīpatim, bhīṣmāj jitakāśitamam, droṇāccāpalālasam, guruputrād amoghamārgaṇam, karṇān mitrapriyam, yudhiṣṭhirād bahukṣamam, bhīmād anekanāgāyutabalam, dhanañjayān mahābhārataraṇayogyam, kāraṇam iva kṛtayugasya, bījam iva vibudhasargasya, utpattidvīpam iva darpasya, ekāgāram iva karuṇāyāḥ, prātiveśikam iva puruṣottamasya, khaniparvatam iva parākramasya, sarvavidyāsaṃgītagṛham iva sarasvatyāḥ, dvitīyāmṛtamanthanadivasam iva lakṣmīsamutthānasya, baladarśanam iva vaidagdhyasya, ekasthānam iva sthitīnām, sarvasvakathanam iva kānteḥ, apavargam iva rūpaparamāṇusargasya, sakaladuścaritaprāyaścittam iva rājyasya, sarvabalasandohāvaskandam iva kandarpasya, upāyam iva purandaradarśanasya, āvartanam iva dharmasya, kanyāntaḥpuram iva kalānām, paramapramāṇam iva saubhāgyasya rājasargasamāptyavabhṛthasnānadivasam iva sarvaprajāpatīnām, gambhīraṃ ca, prasannaṃ ca, trāsajananaṃ ca, ramaṇīyaṃ ca, kautukajananaṃ ca, puṇyaṃ ca, cakravartinaṃ harṣam adrākṣīt.

dṛṣṭvā cānugṛhīta iva nigṛhīta iva sābhilāṣa iva tṛpta iva romāñcamucā mukhena muñcann ānandabāṣpavāribindūn dūrād eva vismayasmeraḥ samacintayat: "so 'yaṃ sujanmā, sugṛhītanāmā, tejasāṃ rāśiḥ, caturudadhikedārakuṭumbī, bhoktā brahmastambhaphalasya, sakalādirājacaritajayajyeṣṭhamallo devaḥ parameśvaro harṣaḥ. etena ca khalu rājanvatī pṛthvī. nāsya harer iva vṛṣavirodhīni bālacaritāni, na paśupater iva dakṣajanodvegakārīṇy aiśvaryavilāsatāni, na śatakrator iva gotravināśapiśunāḥ pravādāḥ na yamasyevātivallabhāni daṇḍagrahaṇāni, na varuṇasyeva nistriṃśagrāhasahasrarakṣitā ratnālayāḥ, na dhanadasyeva niṣphalāḥ sannidhilābhāḥ, na jinasyevārthavādaśūnyāni darśanāni, na candramasa iva bahuladoṣopahatāḥ śriyaḥ. citram idam atyamaraṃ rājatvam. api cāsya tyāgasyārthinaḥ, prajñāyāḥ śāstrāṇi, kavitvasya vācaḥ, sattvasya sāhasasthānāni, utsāhasya vyāpārāḥ kīrter diṅmukhāni, anurāgasya lokahṛdayāni, guṇagaṇasya saṃkhyā, kauśalasya kalā, na paryāpto viṣayaḥ. asmiṃśca rājani yatīnāṃ yogapaṭṭakāḥ, pustakarmaṇāṃ pārthivavigṛhāḥ, ṣaṭpadānāṃ dānagrahaṇakalahāḥ, vṛttānāṃ pādacchedāḥ, aṣṭapadānāṃ caturaṅgakalpanā, pannagānāṃ dvijagurudveṣāḥ, vākyavidām adhikaraṇavicārāḥ," iti samupasṛtya copavītī svastiśabdam akarot.

athottare nātidūre rājadhiṣṇyasya gajaparicārako madhuram aparavaktram uccair agāyat:

     "karikalabha vimuñca lolatāṃ cara vinayavratam ānatānanaḥ /
     mṛgapatinakhakoṭibhaṅguro gurur upari kṣamate na te 'ṅkuśaḥ" //2.5//

rājā tu tac chrutvā dṛṣṭvā ca taṃ giriguhāgatasiṃhabṛṃhitagambhīreṇa svareṇa pūrayann iva nabhobhāgam apṛcchat: "eṣa sa bāṇaḥ?" iti. "yathājñāpayati devaḥ. so 'yam" iti vijñāpito dauvārikeṇa. "na tāvad enam akṛtaprasādaḥ paśyāmi" iti tiryaṅnīladhavalāṃśukaśārāṃ tiraskariṇīm iva bhramayann apāṅganīyamānataralatārakasyāyāminīṃ cakṣuṣaḥ prabhāṃ parivṛtya preṣṭhasya pṛṣṭhato niṣaṇṇasya mālavarājasūnor akathayat: "mahān ayaṃ bhujaṅgaḥ" iti. tūṣṇīṃbhāvena tv agamitanarendravacasi tasmin mūke ca rājaloke muhūrtam iva tūṣṇīṃ sthitvā bāṇo vyajñāpayat: "deva! avijñātatattva iva, aśraddadhāna iva, neya iva, aviditalokavṛttānta iva ca kasmād evam ājñāpayasi? svairiṇo vicitrāś ca lokasya svabhāvāḥ pravādāś ca. mahadbhis tu yathārthadarśibhir bhavitavyam. nārhasi mām anyathā saṃbhāvayitum aviśiṣṭam iva. bhrāhmaṇo 'smi jātaḥ somapāyināṃ vaṃśe vātsyāyanānām. yathākālam upanayanādayāḥ kṛtāḥ saṃskārāḥ. samyakpaṭhitaḥ sāṅgo vedaḥ. śrutāni ce yathāśakti śāstrāṇi. dāraparigrahād abhyāgāriko 'smi. kāme bhujaṅgatā. lokadvayāvirodhibhis tu cāpalaiḥ śaiśavam aśūnyam āsīt. atrānapalāpo 'smi. anenaiva ca gṛhītavipratīsāram iva me hṛdayam. idānīṃ tu sugata iva śāntamanasi manāv iva kartari varṇāśramavyavasthānāṃ samavartinīva ca sākṣāddaṇḍabhṛti deve śāsati saptāmburāśiraśanām aśeṣadvīpamālinīṃ mahīṃ ka ivāviśaṅkaḥ sarvavyasanabandhor avinayasya manasāpy abhinayaṃ kalpayiṣyati. āsatāṃ ca tāvan mānuṣyakopetāḥ. tvatprabhāvād alayo 'pi bhītā iva madhu pibanti. rathāṅganāmāno 'pi lajjanta ivābhyanuvṛttivyasanaiḥ priyāṇām. kapayo 'pi cakitā iva capalāyante. śarāravo 'pi sānukrośā iva śvāpadagaṇāḥ piśitāni bhuñjate. sarvathā kālena māṃ jñāsyati svāmī svayam eva. anapācīnacittavṛttigrāhiṇyo hi bhavanti prajñāvatāṃ prakṛtayaḥ" ity abhidhāya tūṣṇīm abhūt. bhūpatir api "evam asmābhiḥ śrutam" ity abhidhāya tūṣṇīm evābhavat. saṃbhāṣaṇāsanadānādinā tu prasādenainam anvagrahīt. kevalam amṛtavṛṣṭibhiḥ snapayann iva snehagarbheṇa dṛṣṭipātamātreṇāntargatāṃ prītim akathayat. astābhilāṣiṇi ca lambamāne savitari visarjitarājaloko 'bhyantaraṃ prāviśat.

bāṇo 'pi nirgatya dhautārakūṭakomalātapatviṣi nirvāti vāsare, astācalakūṭakirīṭe niculamañjarībhāṃsi tejāṃsi muñcati viyanmuci marīcimālini, atiromanthamantharakuraṅgakuṭumbakādhyāsyamānamradiṣṭhagoṣṭhīnapṛṣṭhāsv araṇyasthalīṣu, śokākulakokakāminīkūjitakaruṇāsu taraṅgiṇītaṭīṣu vāsaviṭapopaviṣṭavācāṭacaṭakacakravāleṣv ālavālāvarjitasekajalakuṭeṣu niṣkuṭeṣu, divasavihṛtipratyāgataṃ prasrutastanaṃ stanandhaye dhayati dhenuvargam udgatakṣīraṃ kṣudhitatarṇakavrāte, krameṇa cāstadharādharadhātudhunīpūraplāvita iva lohitāyamānamahasi majjati sandhyāsindhupānapātre pātaṅge maṇḍale, kamaṇḍalujalaśuciśayacaraṇeṣu caityapraṇatipareṣu pārāśariṣu, yajñapātrapavitrapāṇau prakīrṇabarhiṣy uttejasi jātavedasi havīṃṣi vaṣaṭkurvanti yāyajūkajane, nidrāvidrāṇadroṇakulakalilakulāyeṣu kāpeyavikalakapikuleṣv ārāmataruṣu, nirjigamiṣati jarattarukoṭarakuṭīkuṭumbini kauśikakule, munikarasahasraprakīrṇasandhyāvandanodabindunikara iva danturayati tārāpathasthalīṃ sthavīyasi tārakānikurambe ambarāśrayiṇi śarvarīśabarīśikhaṇḍe, khaṇḍaparaśukaṇṭhakāle kavalayati bāle jyotiḥśeṣaṃ sāndhyam andhakārāvatāre, timiratarjananirgatāsu dahanapraviṣṭadinakarakaraśākhāsv iva sphurantīṣu dīpalekhāsu, ararasaṃpuṭasaṃkrīḍanakathitāvṛttiṣv iva gopureṣu, śayanopajoṣajuṣi jaratīkathitakathe śiśayiṣamāṇe śiśujane, jaranmahiṣamaṣīmalīmasatamasi janitapuṇyajanaprajāgare vijṛmbhamāṇe bhīṣaṇatame tamīmukhe, mukharitavitatajyadhanuṣi varṣati śaranikaram anavaratam aśeṣasaṃsāraśemuṣīmuṣi makaradhvaje, ratākalpārambhaśobhini śambhalīsubhāṣitabhāji bhajati bhūṣāṃ bhujiṣyājane, sairandhrībadhyamānaraśanājālajalpākajaghanāsu janīṣu, vaśikaviśikhāvihāriṇīṣv ananyajānuplavāsu pracalitāsv abhisārikāsu, viralībhavati varaṭānāṃ veśantaśāyinīnāṃ mañjuni mañjīraśiñjitajaḍe jalpite, nidrāvidrāṇadrāghīyasi drāvayatīva ca virahihṛdayāni sārasarasite, bhāvivāsarabījāṅkuranikara iva ca vikīryamāṇe jagati pradīpaprakare nivāsasthānam agāt. akaroc ca cetasi: "atidakṣiṇaḥ khalu devo harṣaḥ, yad evam anekabālacaritacāpalocitakaulīnakopito 'pi manasā snihyaty eva mayi. yady aham akṣigataḥ syām, na me darśanena prasādaṃ kuryāt. icchati tu māṃ guṇavantam. upadiśanti hi vinayam anurūpapratipattyupapādanena vācā vināpi bhartavyānāṃ svāminaḥ. api ca dhiṅ māṃ svadoṣāndhamānasamanādarapīḍitam evam atiguṇavati rājany anyathā cānyathā ca cintayantam. sarvathā tathā karomi, yathā yathāvasthitaṃ jānāti mām ayaṃ kālena" ity evam avadhārya cāparedyur niṣkramya kaṭakāt suhṛdāṃ bāndhavānāṃ ca bhavaneṣu tāvad atiṣṭhat, yāvad asya svayam eva gṛhītasvabhāvaḥ pṛthivīpatiḥ prasādavān abhūt. aviśac ca punar api narapatibhavanam. svalpair eva cāhobhiḥ paramaprītena prasādajanmano mānasya premṇo visrambhasya draviṇasya narmaṇaḥ prabhāvasya ca parāṃ koṭim ānīyata narendreṇeti.

iti śrīmahākavibāṇabhaṭṭakṛte harṣacarite rājadarśanaṃ nāma dvitīya ucchvāsaḥ.


tṛtīya ucchvāsaḥ

     nijavarṣāhitasnehā bahubhaktajanānvitāḥ /
     sukālā iva jāyante prajāpuṇyena bhūbhujaḥ // 3.1 //

     sādhūnām upakartuṃ lakṣmīṃ draṣṭuṃ vihāyasā gantum /
     na kutūhali kasya manaścaritaṃ ca mahātmanāṃ śrotum // 3.2 //

atha kadācid viralitabalāhake, cātakātaṅkakāriṇi kvaṇatkādambe, darduradviṣi, mayūramadamuṣi, haṃsapathikasārthasarvātithau, dhautāsinibhanabhasi, bhāsvarabhāsvati, śuciśaśini, taruṇatārāgaṇe, galatsunāsīraśarāsane, sīdatsaudāmanīdāmni, dāmodaranidrādruhi, drutavaidūryavarṇārṇasi ghūrṇamānamihikālaghumeghamoghamaghavati, nimīlannīpe, niṣkusumakuṭaje, nirmukulakandale, komalakamale, madhusyandīndīvare, kahlārāhlādini, śephālikāśītalīkṛtaniśe, yūthikāmodini, modamānakumudāvadātadaśadiśi, saptacchadadhūlidhūsaritasamīre, stabakitabandhurabandhūkābadhyamānākāṇḍasaṃdhye, nīrājitavājini, uddāmadantini darpakṣībaukṣake, kṣīyamāṇapaṅkacakravāle, bālapulinapallavitasindhurodhasi, pariṇāmāśyānaśyāmāke, janitapriyaṅgumañjarīrajasi, kaṭhoritatrapusatvaci, kusumasmeraśare, śaratsamayārambhe rājñaḥ samīpād bāṇo bandhūn draṣṭuṃ punar api taṃ brāhmaṇādhivāsam agāt.

samupalabdhabhūpālasaṃmānātiśayaparituṣṭās tv asya jñātayaḥ ślāghamānā niryayuḥ. krameṇa ca kāṃścid abhivādayamānaḥ, kaiścid abhivādyamānaḥ, kaiścic chirasi cumbyamānaḥ, kāṃścin mūrdhni samājighran, kaiścid āliṅgyamānaḥ, kāṃścid āliṅgan, anyair āśiṣānugṛhyamāṇaḥ, parān anugṛhṇan, bahubandhumadhyavartī paraṃ mumude. saṃbhrāntaparijanopanītaṃ cāsanam āsīneṣu guruṣu bheje. bhajamānaś cārcādisatkāraṃ nitarāṃ nananda. prīyamāṇena ca manasā sarvāṃs tān paryapṛcchat: "kaccid etāvato divasān sukhino yūyam? apratyūhā vā samyakkaraṇaparitoṣitadvijacakrā krātavī kriyā kriyate? yathāvadavikalamantrabhāñji bhuñjate vā havīṃṣi hutabhujaḥ? yathākālam adhīyate vā baṭavaḥ? pratidinam avicchinno vā vedābhyāsaḥ? kaccit sa eva ciraṃtano yajñavidyākarnaṇy abhiyogaḥ? tāny eva vyākaraṇe parasparaspardhānubandhābandhyadivasadarśitādarāṇi vyākhyānamaṇḍalāni, saiva vā purātanī parityaktānyakartavyā pramāṇagoṣṭhī, sa eva vā mandīkṛtetaraśāstraraso mīmāṃsāyām atirasaḥ? kaccit ta evābhinavasubhāṣitasudhāvarṣiṇaḥ kāvyālāpāḥ?" iti.

atha te tam ūcuḥ: "tāta! saṃtoṣajuṣāṃ satatasaṃnihitavidyāvinodānāṃ vaitānavahnimātrasahāyānāṃ kiyanmātraṃ na kṛtyaṃ sukhitayā sakalabhuvanabhuji bhujaṅgarājadehadīrghe rakṣati kṣitiṃ kṣitibhuje. sarvathā sukhina eva vayam, viśeṣeṇa tu tvayi vimuktakausīdye parameśvarapārśvavartini vetrāsanam adhitiṣṭhati. sarve ca yathāśakti yathāvibhavaṃ yathākālaṃ ca saṃpādyante viprajanocitāḥ kriyākalāpāḥ" ity evamādibhir ālāpaiḥ skandhāvāravārtābhiś ca śaiśavātikrāntakrīḍānusmaraṇaiḥ pūrvajakathābhiś ca vinoditamanās taiḥ saha suciram atiṣṭhat. utthāya ca madhyaṃdine yathākriyamāṇāḥ sthitīr akarot. bhuktavantaṃ ca taṃ sarve jñātayaḥ paryavārayan.

atrāntare dugūlapaṭṭaprabhave śikhaṇḍyapāṅgapāṇḍunī pauṇḍre vāsasī vasānaḥ snānāvasānasamaye banditayā tīrthamṛdā gorocanayā ca racitatilakaḥ, tailāmalakamasṛṇitamauliḥ, anuccacūḍācumbinā nibiḍena kusumāpīḍakena samudbhāsamānaḥ, asakṛdupayuktatāmbūlaviralādhararāgakāntiḥ, ekaśalākāñjanajanitalocanaruciḥ, acirabhuktaḥ, vinītam āryaṃ ca veṣaṃ dadhānaḥ, pustakavācakaḥ sudṛṣṭir ājagāma. nātidūravartinyāṃ cāsandyāṃ niṣasāda. sthitvā ca muhūrtam iva tatkālāpanītasūtraveṣṭanam api nakhakiraṇair mṛdumṛṇālasūtrair ivāveṣṭitaṃ pustakaṃ puronihitaśaraśalākāyantrake nidhāya, pṛṣṭhataḥ sanīḍasaṃniviṣṭābhyāṃ madhukarapārāvatābhyāṃ vaṃśikābhyāṃ datte sthānake prābhātikaprapāṭhakacchedacihnīkṛtam antaraṃ patram utkṣipya, gṛhītvā ca katipayapatralaghvīṃ kapāṭikām kṣālayann iva maṣīmalināny akṣarāṇi dantakāntibhiḥ, arcayann iva sitakusumamuktibhir grantham, mukhasaṃnihitasarasvatīnūpuraravair iva gamakair madhurair ākṣipan manāṃsi śrotṝṇāṃ gītyā pavamānaproktaṃ purāṇaṃ papāṭha. tasmiṃś ca tathā śrutisubhagagītigarbhaṃ paṭhati sudṛṣṭau nātidūravartī bandī sūcībāṇas tāramadhureṇa gītidhvanim anuvartamānaḥ svareṇedam āryāyugalam agāyat:

     tad api munigītam atipṛthu tad api jagadvyāpi pāvanaṃ tad api /
     harṣacaritād abhinnaṃ pratibhāti hi me pūrāṇam idam // 3.3 //

     vaṃśānugamavivādi sphuṭakaraṇaṃ bharatamārgabhajanaguru /
     śrīkaṇṭhaviniryātaṃ gītam idaṃ harṣarājyam iva // 3.4 //

tac chrutvā bāṇasya catvāraḥ pitāmahamukhapadmā iva vedābhyāsapavatritamūrtayaḥ, upāyā iva sāmaprayogalalitamukhāḥ, gaṇapatiḥ, adhipatiḥ, tārāpatiḥ, śyāmala iti pitṛvyaputrā bhrātaraḥ, prasannavṛttayaḥ, gṛhītavākyāḥ, kṛtagurupadanyāsāḥ, nyāyavādinaḥ, sukṛtasaṃgrahābhyāsaguravo labdhasādhuśabdā loka iva vyākaraṇe 'pi sakalapurāṇarājarṣicaritābhijñāḥ, mahābhāratabhāvitātmānaḥ, viditasakaletihāsāḥ, mahāvidvāṃsaḥ, mahākavayaḥ, mahāpuruṣavṛttāntakutūhalinaḥ, subhāṣitaśravaṇarasarasāyanāḥ, vitṛṣṇāḥ, vayasi vacasi yaśasi tapasi sadasi mahasi vapuṣi yajuṣi ca prathamāḥ, pūrvam eva kṛtasaṃgarāḥ, vivakṣavaḥ, smitasudhādhavalitakapolodarāḥ, parasparasya mukhāni vyalokayan.

atha teṣāṃ kanīyān kamaladaladīrghalocanaḥ śyāmalo nāma bāṇasya preyān prāṇānām api vaśayitā dattasaṃjñastaiḥ sapraṇayaṃ daśanajyotsnāsnapitakakubhā mukhendunā babhāṣe: "tāta bāṇa! dvijānāṃ rājā gurudāragrahaṇam akārṣīt. purūravā brāhmaṇadhanatṛṣṇayā dayitenāyuṣā vyayujyata. nahuṣaḥ parakalatrābhilāṣā mahābhujaṅga āsīt. yayātir āhitabrāhmaṇīpāṇigrahaṇaḥ papāta. sudyumnaḥ strīmaya evābhavat. somakasya prakhyātā jagati jantuvadhanirghṛṇatā. māṃdhātā mārgaṇavyasanena saputrapautro rasātalam agāt. purukutsaḥ kutsitaṃ karma tapasyann api mekalakanyakāyām akarot. kuvalayāśvo bhujaṅgalokaparigrahād aśvatarakanyām api na parijahāra. pṛthuḥ prathamapuruṣakaḥ paribhūtavān pṛthivīm. nṛgasya kṛkalāsabhāve 'pi varṇasaṃkaraḥ samadṛśyata. saudāsena narakṣitā paryākulīkṛtā kṣitiḥ. nalam avaśākṣahṛdayaṃ kalir abhibhūtavān. saṃvaraṇo mitraduhitari viklavatām agāt. daśaratha iṣṭarāmonmādena mṛtyum avāpa. kārtavīryo gobrāhmaṇātipīḍanena nidhanam ayāsīt. marutta iṣṭabahusuvarṇako 'pi devadvijabahumato na babhūva. śantanur ativyasanād ekākī viyukto vāhinyā vipine vilalāpa. pāṇḍur vanamadhyagato matsya iva madanarasāviṣṭaḥ prāṇān mumoca. yudhiṣṭhiro gurubhayaviṣaṇṇahṛdayaḥ samaraśirasi satyam utsṛṣṭavān. itthaṃ nāsti rājatvam apakalaṅkam ṛte devadevād amutaḥ sarvadvīpabhujo harṣāt. asya hi bahūny āścaryāṇi śrūyante. tathā hi: atra balajitā niścalīkṛtāś calantaḥ kṛtapakṣāḥ kṣitibhṛtaḥ. atra prajāpatinā śeṣabhogimaṇḍalasyopari kṣamā kṛtā. atra puruṣottamena sindhurājaṃ pramathya lakṣmīr ātmīkṛtā. atra balinā mocitabhūbhṛdveṣṭano mukto mahānāgaḥ. atra devenābhiṣiktaḥ kumāraḥ. atra svāminaikaprahāraprapatitārātinā prakhyāpitā śaktiḥ. atra narasiṃhena svahastaviśasitārātinā prakaṭīkṛto vikramaḥ. atra parameśvareṇa tuṣāraśailabhuvo durgāyā gṛhītaḥ karaḥ. atra lokanāthena diśāṃ mukheṣu parikalpitā lokapālāḥ, sakalabhuvanakośaś cāgrajanmanāṃ vibhaktaḥ, ity evamādayaḥ prathamakṛtayugasyeva dṛśyante mahāsamārambhāḥ. ato 'sya sugṛhītanāmnaḥ puṇyarāśeḥ pūrvapuruṣavaṃśānukrameṇāditaḥ prabhṛti caritam icchāmaḥ śrotum. sumahān kālo naḥ śuśrūṣamāṇānām. ayaskāntamaṇaya iva lohāni nīrasaniṣṭhurāṇi kṣullakānām apy ākarṣanti manāṃsi mahatāṃ guṇāḥ, kim uta svabhāvasarasamṛdūnītareṣām. kasya na dvitīyamahābhārate bhaved asya carite kutūhalam? ācaṣṭāṃ bhavān. bhavatu bhārgavo 'yaṃ vaṃśaḥ śucinānena puṇyarājarṣicaritaśravaṇena sutarāṃ śucitaraḥ," ity evam abhidhāya tūṣṇīm abhūt.

bāṇas tu vihasyābravīt: "ārya! na yuktyanurūpam abhihitam. aghaṭamānamanoratham iva bhavatāṃ kutūhalam avakalpayāmi. śakyāśakyaparisaṃkhyānaśūnyāḥ prāyeṇa svārthatṛṣaḥ. paraguṇānurāgiṇī priyajanakathāśravaṇarasarabhasamohitā ca manye mahatām api matir apaharati pravivekam. paśyatv āryaḥ kva paramāṇuparimāṇaṃ baṭuhṛdayam, kva samastabrahmastambhavyāpi devasya caritam? kva parimitavarṇavṛttayaḥ katipaye śabdāḥ, kva saṃkhyātigās tadguṇāḥ? sarvajñasyāpy ayam aviṣayaḥ, vācaspater apy agocaraḥ, sarasvatyā apy atibhāraḥ, kim utāsmadvidhasya? kaḥ khalu puruṣāyuṣaśatenāpi śaknuyād avikalam asya caritaṃ varṇayitum? ekadeśe tu yadi kutūhalaṃ vaḥ, sajjā vayam. iyam adhigata katipayākṣaralavalaghīyasī jihvā kvopayogaṃ gamiṣyati? bhavantaḥ śrotāraḥ. vaṇyate harṣacaritam. kim anyat. adya tu pariṇataprāyo divasaḥ. paścāl lambamānakapilakiraṇajaṭābhārabhāsvaro bhagavān bhārgavo rāma iva samantapañcakarudhiramahāhrade nimajjati saṃdhyārāgapaṭale pūṣā. śvo nivedayitāsmi" iti. sarve ca te "tathā" iti pratyapadyanta. nāticirād utthāya saṃdhyām upāsituṃ śoṇam ayāsīt.

atha madhumadapallavitamālavīkapolakomalātape mukulite 'hni, kamalinīmīlanād iva lohitatame tamolihi ravau lambamāne, ravirathaturagamārgānusāreṇa yamamahiṣa iva dhāvati nabhasi tamasi, krameṇa ca gṛhatāpasakuṭīrakapaṭalāvalambiṣu raktātapacchedaiḥ saha saṃhṛteṣu valkaleṣu, kalikalmaṣamuṣi muṣṇati gaganam agnihotradhāmadhūme, saniyame yajamānajane maunavratini, vihāravelāvilole paryaṭati patnījane, vikīryamāṇaharitaśyāmākaśālipūlikāsu dugdhāsu homakapilāsu, hūyamāne vaitānatanūnapāti, pūtaviṣṭaropaviṣṭe kṛṣṇājinajaṭile jaṭini japati baṭujane, brahmāsanādhyāsini dhyāyati yogigaṇe, tāladhvanidhāvamānānantāntevāsini alasavṛddhaśrotriyānumatena galadgranthadaṇḍakodgāriṇi sadyāṃ samavadhārayati vaṭharaviṭabaṭusamāje, samunmajjati ca jyotiṣi tārakākhye khe, prāpte pradoṣārambhe bhavanam āgatyopaviṣṭaḥ snigdhair bandhubhiś ca sārdha tayaiva goṣṭhyā tasthau. nītaprathamayāmaś ca gaṇapater bhavane parikalpitaṃ śayanīyam asevata. itareṣāṃ tu sarveṣāṃ nimīlitadṛśām apy anupajātanidrāṇāṃ kamalavanānām iva sūryodayaṃ pratipālayatāṃ kutūhalena katham api sā kṣapā kṣayam agacchat.

atha yāminyās turye yāme pratibuddhaḥ sa eva bandī ślokadvayam agāyat:

     "paścād aṅghriṃ prasārya trikanativitataṃ drāghayitvāṅgam uccair
     āsajyābhugnakaṇṭho mukham urasi saṭā dhūlidhūmrā vidhūya /
     ghāsagrāsābhilāṣād anavaratacalatprothatuṇḍas turaṅgo
     mandaṃ śabdāyamāno vilikhati śayanād utthitaḥ kṣmāṃ khureṇa // 3.5 //

     kurvann ābhugnapṛṣṭho mukhanikaṭakaṭiḥ kaṃdharām ātiraścīṃ
     lolenāhanyamānaṃ tuhinakaṇamucā cañcatā kesareṇa /
     nidrākaṇḍūkaṣāyaṃ kaṣati nibiḍitaśrotraśuktis turaṅgas
     tvaṅgatpakṣmāgralagnapratanubusakaṇaṃ koṇam akṣṇaḥ khureṇa" // 3.6 //

bāṇas tu tac chrutvā samutsṛjya nidrām utthāya prakṣālya vadanam upāsya ca bhagavatīṃ saṃdhyāmudite ca bhagavati savitari gṛhītatāmbūlas tatraivātiṣṭhat. atrāntare sarve 'sya jñātayaḥ samājagmuḥ, parivārya cāsāṃcakrire. asāv api pūrvoddhātena viditābhiprāyas teṣāṃ puro harṣacaritaṃ kathayitum ārebhe:

śrūyatām: asti puṇyakṛtām adhivāso vāsavāvāsa iva vasudhām avatīrṇaḥ satatamasaṃkīrṇavarṇavyavahārasthitiḥ kṛtayugavyavasthaḥ, sthalakamalabahalatayā potronmūlyamānamṛṇālair udgītamedinīsāraguṇair iva kṛtamadhukarakolāhalair halair ullikhyamānakṣetraḥ, kṣīrodapayaḥpāyipayodasiktābhir iva puṇḍrekṣuvāṭasaṃtatibhir nirantaraḥ, pratidiśam apūrvaparvatakair iva khaladhānadhāmabhir vibhajyamānaiḥ sasyakūṭaiḥ saṃkaṭasakalasīmāntaḥ, samantād uddhātaghaṭīsicyamānair jīrakajūṭair jaṭilitabhūmiḥ, urvarāvarīyobhiḥ śāleyair alaṃkṛtaḥ, pākaviśarārurājamāṣanikarakirmīritaiś ca sphuṭitamudgaphalakośīkapiśitair godhūmadhāmabhiḥ sthalīpṛṣṭhair adhiṣṭhitaḥ, mahiṣapṛṣṭhapratiṣṭhitagāyadgopālapālitaiś ca kīṭapaṭalalampaṭacaṭakānusṛtair avaṭughaṭitaghaṇṭāghaṭīraṭitaramaṇīyair aṭadbhir aṭavīṃ haravṛṣabhapītam āmayāśaṅkayā bahudhāvibhaktaṃ kṣīrodam iva kṣīraṃ kṣaradbhir bāṣpacchedyatṛṇatṛptair godhanair dhavalitavipinaḥ, vividhamakhahomadhūmāndhaśatamanyumuktair locanair iva sahasrasaṃkhyaiḥ kṛṣṇaśāraiḥ śārīkṛtoddeśaḥ, dhavaladhūlimucā ketakīvanānāṃ rajobhiḥ pāṇḍurīkṛtaiḥ prathamoddhūlanabhasmadhūsaraiḥ śivapurasyeva praveśaiḥ pradeśair upaśobhitaḥ, śākakandalaśyāmalitagrāmopakaṇṭhakāśyapīpṛṣṭhaḥ, pade pade karabhapālībhiḥ pīlupallavaprasphoṭitaiḥ karapuṭapīḍitakomalamātuluṅgīdalarasopaliptaiḥ svecchāvicitakuṅkumakesarakṛtapuṣpaprakaraiḥ pratyagraphalarasapānasukhasuptapathikair vanadevatādīyamānāmṛtarasaprapāgṛhair iva drākṣālatāmaṇḍapaiḥ sphuratphalānāṃ ca bījalagnaśukacañcurāgāṇām iva samārūḍhakapikulakapolasaṃdihyamānakusumānāṃ dāḍimīnāṃ vanair vilobhanīyopanirgamaḥ, vanapālapīyamānanārikelarasāsavaiś ca pathikalokalupyamānapiṇḍakharjūrair golāṅgūlalihyamānamadhurāmodapiṇḍīrasaiś cakoracañcujarjaritārukair upavanair abhirāmaḥ, tuṅgārjunapālīparivṛtaiś ca gokulāvatārakaluṣitakūlakīlālair adhvagaśataśaraṇyair araṇyavaruṇadharābandhair avandhyavanarandhraḥ, karabhīyakumārakapālyamānair auṣṭrakair aurabhrakaiś ca kṛtasaṃbādhaḥ, diśi diśi ravirathaturagavilobhanāyaiva viloṭhanamṛditakuṅkumasthalīrasasamālabdhānām utprothapuṭair unmukhair udaraśāyikiśorakajavajananāya prabhañjanam iva cāpibantīnāṃ vātahariṇīnām iva svacchandacāriṇīnāṃ vaḍavānāṃ vṛndair vicaradbhir ācitaḥ, anavaratakratudhūmāndhakārapravṛttair haṃsayūthair iva guṇair dhavalitabhuvanaḥ, saṃgītagatamurajaravamattair mayūrair iva vibhavair mukharitajīvalokaḥ, śaśikarāvadātavṛttair muktāphalair iva guṇibhiḥ prasādhitaḥ, pathikaśatavilupyamānasphītaphalair mahātarubhir iva sarvātithibhir abhigamanīyaḥ, mṛgamadaparimalavāhimṛgaromācchāditair himavatpādair iva mahattaraiḥ sthirīkṛtaḥ, proddaṇḍasahasrapatropaviṣṭadvijottamair nārāyaṇanābhimaṇḍalair iva toyāśayair maṇḍitaḥ, mathitapayaḥpravāhaprakṣālitakṣitibhiḥ kṣīrodamathanārambhair iva mahāghoṣaiḥ pūritāśaḥ śrīkaṇṭho nāma janapadaḥ.

yatra tretāgnidhūmāśrupātajalakṣālitā ivākṣīyanta kudṛṣṭayaḥ. pacyamānacayaneṣṭakādahanadagdhānīva nādṛśyanta duritāni. chidyamānayūpadāruparaśupāṭita iva vyadīryatādharmaḥ. makhaśikhidhūmajaladharadhārādhauta iva nanāśa varṇasaṃkaraḥ. dīyamānānekagosahasraśṛṅgakhaṇḍyamāna ivāpalāyata kaliḥ. surālayaśilāghaṭṭanaṭaṅkanikaranikṛtā iva vyadīryanta vipadaḥ. mahādānavidhānakalakalābhidrutā iva prādravann upadravāḥ. dīpyamānasatramahānasasahasrānalasaṃtāpitā iva vyalīyanta vyādhayaḥ. vṛṣavivāhaprahatapuṇyapaṭahapaṭuravatrāsitā iva nopāsarpann apamṛtyavaḥ. saṃtatabrahmaghoṣabadhirīkṛtā ivāpajagmur ītayaḥ. dharmādhikāraparibhūtam iva na prābhavad durvaivam. tatra caivaṃvidhe nānārāmābhirāmakusumagandhaparimalasubhago yaunārambha iva bhuvanasya, kuṅkumamalanapiñjaritabahumahiṣīsahasraśobhito 'ntaḥpuraniveśa iva dharmasya, marududdhūyamānacamarībālavyajanaśatadhavalitaprānta ekadeśa iva surarājyasya, jvalanmakhaśikhisahasradīpyamānadaśadigantaḥ śibirasaṃniveśa iva kṛtayugasya; padmāsanasthitabrahmarṣidhyānādhīyamānasakalākuśalapraśamaḥ prathamo 'vatāra iva brahmalokasya, kalakalamukharamahāvāhinīśatasaṃkulo vipakṣa ivottarakurūṇām, īśvaramārgaṇasaṃtāpānabhijñasakalajano vijigīṣur iva tripurasya, sudhārasasiktadhavalagṛhapaṅktipāṇḍuraḥ pratinidhir iva candralokasya, madhumadamattakāśinībhūṣaṇaravabharitabhuvano nāmābhihāra iva kuberanagarasya, sthāṇvīśvarākhyo janapadaviśeṣaḥ.

yas tapovanam iti munibhiḥ, kāmāyatanam iti veśyābhiḥ, saṃgītaśāleti lāsakaiḥ, yamanagaram iti śatrubhiḥ, cintāmaṇibhūmir ity arthibhiḥ vīrakṣetram iti śastropajīvibhiḥ, gurukulam iti vidyārthibhiḥ, gandharvanagaram iti gāyanaiḥ, viśvakarmamandiram iti vijñānibhiḥ, lābhabhūmir iti vaidehakaiḥ, dyūtasthānam iti bandhibhiḥ, sādhusamāgama iti sadbhiḥ, vajrapañjaram iti śaraṇāgataiḥ, viṭagoṣṭhīti vidagdhaiḥ, sukṛtapariṇāma iti pathikaiḥ, asuravivaram iti vātikaiḥ śākyāśrama iti śamibhiḥ, apsaraḥpuram iti kāmibhiḥ, mahotsavasamāja iti cāraṇaiḥ, vasudhāreti ca viprair agṛhyata.

yatra ca mātaṅgagāminyaḥ śīlavatyaś ca, gauryo vibhavaratāś ca, śmāmāḥ padmarāgiṇyaś ca, dhavaladvijaśucivadanā madirāmodiśvasanāś ca, candrakāntavapuṣaḥ śirīṣakomalāṅgyaś ca, abhujaṅgagamyāḥ kañcukinyaś ca, pṛthukalatraśriyo daridramadhyakalitāś ca, lāvaṇyavatyo madhurabhāṣiṇyaś ca, apramattāḥ prasannojjvalamukharāgāś ca akautukāḥ prauḍhāś ca pramadāḥ.

yatra ca pramadānāṃ cakṣur eva sahajaṃ muṇḍamālāmaṇḍanaṃ bhāraḥ kuvalayadaladāmāni, alakapratibimbāny eva kapolatalagatāny akliṣṭāḥ śravaṇāvataṃsāḥ punaruktāni tamālakisalayāni, priyakathā eva subhagāḥ karṇālaṃkārā āḍambaraḥ kumḍalādiḥ, kapolā eva satatam ālokakārakā vibhavo niḥśvāsamaṇipradopāḥ surabhiniḥsvāsākṛṣṭaṃ madhukarakulam eva ramaṇīyaṃ mukhāvaraṇaṃ kulastrījanācāro jālikā, vāṇy eva madhuratarā vīṇā bāhyavijñānaṃ tantrītāḍanam, hāsā evātiśayasurabhayaḥ paṭavāsā nirarthakāḥ karpūrapāṃsavaḥ, adharakāntivisara evojjvalataro 'ṅgarāgo nirguṇo lāvaṇyakalaṅkaḥ kuṅkumapaṅkaḥ, bāhava eva komalatamāḥ, parihāsaprahāravetralatā niṣprayojanāni mṛṇālāni, yauvanoṣmasvedabindava eva vidagdhāḥ kucālaṃkṛtayo hārās tu bhārāḥ, śroṇya eva viśālasphaṭikaśilātalacaturasrā rāgiṇāṃ viśramakāraṇam animittaṃ bhavanamaṇivedikāḥ. kamalalobhanilānāny alikulāny eva mukharāṇi padābharaṇakāni niṣphalānīndranīlamaṇinūpurāṇi. nūpuraravāhṛtā bhavanakalahaṃsā eva samucitāḥ saṃcaraṇasahāyā aiśvaryaprapañcāḥ parijanāḥ.

tatra ca sākṣātsahasrākṣa iva sarvavarṇadharaṃ dhanur dadhānaḥ, merumaya iva kalyāṇaprakṛtitve, mandaramaya iva lakṣmīsamākarṣaṇe, jalanidhimaya iva maryādāyām, ākāśamaya iva śabdaprādurbhāve, śaśimaya iva kalāsaṃgrahe, vedamaya ivākṛtrimālāpatve, dharaṇimaya iva lokadhṛtikaraṇe, pavanamaya iva sarvapārthivarajovikāraharaṇe, gurur vacasi, pṛthur urasi, viśālo manasi, janakas tapasi, suyātras tejasi, sumantro rahasi, budhaḥ sadasi, arjuno yaśasi, bhīṣmo dhanuṣi, niṣadho vapuṣi, śatrughnaḥ samare, śūraḥ śūrasenākramaṇe, dakṣaḥ prajākarmaṇi, sarvādirājatejaḥpuñjanirmita iva rājā puṣpabhūtir iti nāmnā babhūva.

pṛthunā gaur iveyaṃ kṛteti yaḥ spardhamāna iva mahīṃ mahiṣīṃ cakāra. nisargasvairiṇī svarucyanurodhinī ca bhavati hi mahatāṃ matiḥ. yatas tasya kenacid anupadiṣṭā sahajaiva śaiśavād ārabhyānanyadevatā bhagavati, bhaktisulabhe, bhuvanabhṛti, bhūtabhāvane, bhavacchidi, bhave bhūyasī bhaktir abhūt. akṛtavṛṣabhadhvajapūjāvidhir na svapne 'py āhāram akarot. ajam, ajaram, amaragurum, asurapuraripum, aparimitagaṇapatim, acaladuhitṛpatim, akhilabhuvanakṛtacaraṇanatim, paśupatiṃ prapanno 'nyadevatāśūnyam amanyata trailokyam. bhartṛcittānuvartinyaś cānujīvināṃ prakṛtayaḥ. tathā hi: gṛhe gṛhe bhagavān apūjyata khaṇḍaparaśuḥ. vavur asya homālavālānalavilīyamānabahalaguggulugandhagarbhāḥ snapanakṣīraśīkarakṣodakṣāriṇo bilvapallavadāmadalodvāhinaḥ puṇyaviṣayeṣu vāyavaḥ. śivasaparyāsamucitair upāyanaiḥ prābhṛtaiś ca paurāḥ pādopajīvinaḥ sacivāḥ svabhujabalanirjitāś ca karadīkṛtā mahāsāmantās taṃ siṣevire. tathā hi: kailāsakūṭadhavalaiḥ kanakapatralatālaṅkṛtaviṣāṇakoṭibhir mahāpramāṇaiḥ saṃdhyābalivṛṣaiḥ sauvarṇaiś ca snapanakalaśair arghabhājanaiś ca dhūpapātraiś ca puṣpapaṭṭaiś ca maṇiyaṣṭipradīpaiś ca brahmasūtraiś ca mahārhamāṇikyakhaṇḍakhacitaiś ca mukhakoṣaiḥ paritoṣam asya manasi cakruḥ. antaḥpurāṇy api svayamārabdhabāleyataṇḍulakaṇḍanāni devagṛhopalepanalohitatarakarakisalayāni kusumagrathanavyagrasamastaparijanāni tasyābhilaṣitam anvavartanta. tathā ca paramamāheśvaraḥ sa bhūpālo lokataḥ śuśrāva bhuvi bhagavantam aparam iva sākṣād dakṣamakhamathanaṃ dākṣiṇātyaṃ bahuvidhavidyāprabhāvaprakhyātair guṇaiḥ śiṣyair ivānekasahasrasaṃkhyair vyāptamartyalokaṃ bhairavācāryanāmānaṃ mahāśaivam. upanayanti hi hṛdayam adṛṣṭam api janaṃ śīlasaṃvādāḥ. yataḥ sa rājā śravaṇasamakālam eva tasmin bhairavācārye bhagavati dvitīya iva kapardini dūragate 'pi garīyasīṃ babandha bhaktim. ācakāṅkṣa ca manorathair apy asya sarvathā darśanam.

atha kadācit paryaste 'stācalacumbini vāsare 'ntaḥpuravartinaṃ rājānam upasṛtya pratīhārī vijñāpitavatī: "deva! dvāri parivrāḍ āste, kathayati ca bhairavācāryavacanād devam anuprāpto 'smi" iti. rājā tu tac chratvā sādaram: "kvāsau? ānayātraiva, praveśayainam" iti cābravīt. tathā cākarot pratīhārī. na cirāc ca praviśantaṃ prāṃśum, ājānubhujam, bhaikṣakṣāmam api sthūlāsthibhir avayavaiḥ pīvaram ivopalakṣyamāṇam, pṛthūttamāṅgam, uttuṅgavalibhaṅgasthapuṭalalāṭam, nirmāṃsagaṇḍakūpakam, madhubindupiṅgalaparimaṇḍalākṣam, īṣadāvakraghoṇam, atipralambaikakarṇapāśam, alābubījavikaṭonnatadantapaṅktim, turagānūkaślathādharalekham, lambacibukāyatataralapanam, aṃsāvalambinā kāṣāyeṇa yogapaṭṭakena viracitavaikakṣakam, hṛdayamadhyanibaddhagranthinā ca rāgeṇeva khaṇḍaśaḥ kṛtena dhāturasāruṇena karpaṭena kṛtottarāsaṅgam. punaruktabālapragrahaveṣṭananiścalamūlena baddhamṛtpariśodhanavaṃśatvaktitaunā kaupīnasanāthaśikhareṇa kharjūrapuṭasamudgakagarbhīkṛtabhikṣākapālakena dāravaphalakatrayatrikoṇatriyaṣṭiniviṣṭakamaṇḍalunā bahirupapāditapādukāvasthānena sthūladaśāsūtraniyantritapustikāpūlakena vāmakaradhṛtena yogabhārakeṇādhyāsitaskandham, itarakaragṛhītavetrāsanaṃ maskariṇam adrākṣīt. kṣitipatir apy upagatam ucitena cainam ādareṇānvagrahīt. āsīnaṃ ca papraccha: "kva bhairavācāryaḥ?" iti. sādaranarapativacanamuditamatis tu parivrāṭ tam upanagaraṃ sarasvatītaṭavanāvalambini śūnyāyatane sthitam ācacakṣe. bhūyaś cābabhāṣe: "arcayati hi mahābhāgaṃ bhagavān āśīrvacasā" ity uktvā copaninye yogabhārakād ākṛṣya bhairavācāryaprahitāni ratnavanti bahalālokaliptāntaḥpurāṇi pañca rājatāni puṇḍarīkāṇi.

narapatis tu priyajanapraṇayabhaṅgakātaro dākṣiṇyam anurudhyamāno grahaṇalāghavaṃ ca laṅghayitum asamartho dolāyamānena manasā sthitvā ciraṃ kathaṃkatham apy atisaujanyanighnas tāni jagrāha. jagāda ca: "sarvaphalaprasavahetuḥ śivabhaktir iyaṃ no manorathadurlabhāni phalati phalāni. yenaivam asmāsu prīyate tatrabhagavān bhuvanagurur bhairavācāryaḥ. śvo draṣṭāsmi bhagavantam" ity uktvā ca maskariṇaṃ vyasarjayat. anayā ca vārtayā parāṃ mudam avāpa.

aparedyuś ca prātar evotthāya vājinam adhiruhya samucchritaśvetātapatraḥ samuddhūyamānadhavalacāmarayugalaḥ katipayair eva rājaputraiḥ parivṛto bhairavācāryaṃ savitāram iva śaśī draṣṭuṃ pratasthe. gatvā ca kiñcid antaraṃ tadīyam evābhimukham āpatantam anyatamaṃ śiṣyam adrākṣrīt. aprākṣīc ca: "kva bhagavān āste?" iti. so 'kathayat: "asya jīrṇamātṛgṛhasyotareṇa bilvavāṭikām adhyāste" iti. gatvā ca taṃ pradeśam avatatāra turagāt. praviveśa ca bilvavāṭikām.

atha mahataḥ kārpaṭhikavṛndasya madhye prātar eva snātam, dattāṣṭapuṣpikam, anuṣṭhitāgnikāryam, kṛtabhasmarekhāparihāraparikare haritagomayopaliptakṣititalavitate vyāghracarmaṇy upaviṣṭam, kṛṣṇakambalaprāvaraṇanibhenāsuravivarapraveśāśaṅkayā pātālāndhakārāvāsam ivābhyasyantam, unmiṣatā vidyutkapilenātmatejasā mahāmāṃsavikrayakrītena manaḥśilāpaṅkeneva śiṣyalokaṃ limpantam, jaṭīkṛtaikadeśalambamānarudrākṣaśaṅkhaguṭikenordhvabaddhena śikhāpāśena badhnantam iva vidyāvalepadurvidagdhān uparisaṃcarataḥ siddhān dhavalakatipayaśiroruheṇa vayasā pañcapañcāśataṃ varṣāṇy atikrāmantam, khālityakṣīyamāṇaśaṅkhalomalekham, lomaśakarṇaśaṣkulīpradeśam, pṛthulalāṭataṭam, tiraḥśyāmabhasmalalāṭikayā bahuśaḥ śirordhadhṛtadagdhaguggulusaṃtāpasphuṭitakapālāsthipāṇḍurarājiśaṅkāmiva janayantam, sahajalalāṭavalibhaṅgasaṃkocitakūrcabhāgāṃ babhrubhāsaṃ bhrūsaṃgatyā nirantarām āyāminīm ekām iva bhrūlekhāṃ bibhrāṇam, īṣatkācarakanīnikena raktāpāṅganirgatāṃśupratānena madhyadhvalabhāsīndrāyudhenevātidīrgheṇa locanayugalena parito mahāmaṇḍalam ivānekavarṇarāgam ālikhantam, sitapītalohitapatākāvaliśabalam, śivabalim iva dikṣu vikṣipantam, tārkṣyatuṇḍakoṭikubjāgraghoṇam, dūravidīrṇasṛkkasaṃkṣiptakapolam, kiñcid danturatayā sadāhṛdayasaṃnihitaharamaulicandrātapeneva nirgacchatā dantālokena dhavalayantaṃ diśaṃ jālam, jihvāgrasthitasarvaśaivasaṃhitātibhāreṇeva manākpralambitauṣṭham, pralambaśravanapālīpreṅkhitābhyāṃ sphāṭikakuṇḍalābhyāṃ śukrabṛhaspatibhyām iva surāsuravijayavidyāsiddhiśraddhayānubadhyamānam, baddhavividhauṣadhimantrasūtrapaṅktinā salohavalayenaikaprakoṣṭena śaṅkhakhaṇḍaṃ pūṣṇo dantam iva bhagavatā bhavena bhagnaṃ bhaktyā bhūṣaṇīkṛtaṃ kalayantam, akhilarasakūpodañcanaghaṭīyantramālām iva rudrākṣamālāṃ dakṣiṇena pāṇinā bhramayantam, urasi dolāyamānenāpiṅgalāgreṇa kūrcakacakalāpena saṃmārjayantam ivāntargataṃ nijarajonikaram, atinibiḍanīlalomamaṇḍalavicitaṃ ca dhyānalabdhena jyotiṣā dagdham iva hṛdayadeśe dadhānarm, īṣatpraśithilavalivalayabadhyamānatundam, upayamānasphiṅmāṃsapiṇḍakam, pāṇḍurapavitrakṣaumāvṛtakaupīnam, sāvaṣṭhambhaparyaṅkabandhamaṇḍalitenāmṛtaphenaśvetarucā yogapaṭṭakena vāsukinevāpratihatānekamantraprabhāvāvirbhūtena pradakṣiṇīkriyamṇam, aruṇatāmarasasukumārataratalasya pādayugalasya nirmalair nakhamayūkhajālakair jarjarayantam iva mahānidhānoddharaṇarasena rasātalam, toyakṣālitaśucinā dhautapādukāyugalena haṃsamithuneneva bhāghīrathītīrthayātrāparicayāgatenāmucyamānacaraṇāntikam, śikharanikhātakubjakālāyasakaṇṭakena vaiṇavena viśākhikādaṇḍena sarvavidyāsiddhivighnavināyakāpanayanāṅkuśeneva satatapārśvavartinā virājamānam, abahubhāṣiṇaṃ mandahāsinaṃ sarvopakāriṇaṃ kumārabrahmacāriṇam, atitapasvinam, mahāmanasvinaṃ kṛśakrodham, akṛśānurodham, mahānagaram ivādīnaprakṛtiśobhitam, merum iva kalpatarupallavarāśisukumāracchāyam, kailāsam iva paśupaticaraṇarajaḥpavitritaśirasam, śivalokam iva māheśvaragaṇānuyātam, jalanidhim ivānekanadanadīsahasraprakṣālitaśarīram, jāhnavīpravāham iva bahupuṇyatīrthasthānaśucim, dhāma dharmasya, tīrthaṃ tathyasya, kośaṃ kuśalasya, pattanaṃ pūtatāyāḥ śālā śīlasya, kṣetraṃ kṣamāyāḥ śāleyaṃ śālīnatāyāḥ, sthānaṃ sthiteḥ, ādhāraṃ dhṛteḥ ākaraṃ karuṇāyāḥ, niketanaṃ kautukasya, ārāmaṃ rāmaṇīyakasya, pāsādaṃ prasādasya, agāraṃ gauravasya, samājaṃ saujanyasya, saṃbhavaṃ sadbhāvasya, kālaṃ kaleḥ, bhagavantaṃ sākṣād iva virūpākṣaṃ bhairavācāryaṃ dadarśa.

bhairavācāryas tu dūrād eva rājānaṃ dṛṣṭvā śaśinam iva jalanidhiś cacāla. prathamatarotthitaśiṣyalokaś cotthāya pratyujjagāma. samarpitaśrīphalopāyanaś ca jahnukarṇasamudgīryamāṇagaṅgāpravāhahrādagambhīrayā girā svastiśabdam akarot.

narapatir api prītivistāryamāṇadhavalimnā cakṣuṣā pratyarpayann iva bahutarāṇi puṇḍarīkavanāni lalāṭapaṭṭaparyastena codaṃśunā śikhāmaṇinā maheśvaraprasādam iva tṛtīyanayanodgamena prakāśayann āvarjitakarṇapallavapalāyamānamadhukaraḥ śivasevāsamunmūlitāśeṣapāpalavamucyamāna iva dūrād avanataḥ praṇāmam abhinavaṃ cakāra. ācāryo 'pi: "āgaccha. atropaviśa" iti śārdūlacarmātmīyam adarśayat. upadarśitapraśrayas tu rājā mattahaṃsakalagadgadasvarasubhagāṃ madhurasamayīṃ mahānadīm iva pravartayan vācaṃ vyājahāra: "bhagavan! nārhasi mām anyanṛpaskhalitaiḥ khalīkartum. aśeṣarājakopekṣitāyā hatalakṣmyāḥ khalv ayaṃ śīlāparādho draviṇadaurātmyaṃ vā yad evam ācarati mayi guruḥ. abhūmir ayam upacārāṇām. alam atiyantraṇayā. dūrasthito 'pi manorathaśiṣyo 'yaṃ jano bhavatām. mānanīyaṃ ca guruvan nollaṅghanam arhati guror āsanam. āsatāṃ ca bhavanta evātra" iti vyāhṛtyā parijanopanīte vāsasi niṣasāda. bhairavācāryo 'pi prītyānatikramaṇīyaṃ nṛpavacanam anuvartamānaḥ pūrvavat tad eva vyāghrājinam abhajata.

āsīne ca sarājake parijane śiṣyajane ca samucitam ardhyādikaṃ cakre. krameṇa ca nṛpamādhuryahṛtāntaḥkaraṇaḥ śaśikaranikaravimalā daśanadīdhitīḥ sphurantīḥ śivabhaktīr iva sākṣād draśayann uvāca: "tāta! atinamrataiva te kathayati guṇānāṃ gauravam. sakalasaṃpatpātram asi. vibhavānurūpās tu pratipattayaḥ. janmanaḥ prabhaty adattadṛṣṭir evāsmi svāpateyeṣu. yataḥ sakaladoṣakalāpānalendhanair dhanair avikrītaṃ kvacic charīrakam asti. bhaikṣarakṣitāḥ santi prāṇāḥ. durgṛhītāni katicid vidyante vidyākṣarāṇi. bhagavac chivabhaṭṭārakapādasevayā samupārjitāḥ kiyatyo 'pi saṃnihitāḥ puṇyakaṇikāḥ. svīkriyatāṃ yad atropayogārham. pratanuguṇagrāhyāṇi kusumānīva hi bhavanti satāṃ manāṃsi. api ca, vidvatsaṃmatāḥ śrūyamāṇā api sādhavaḥ śabdā iva sudhīre 'pi hi manasi yaśāṃsi kurvanti. vivaraṃ viśataḥ kutūhalasya phenadhavalaiḥ srotobhir ivāpahriyamāṇo guṇagaṇair ānīto 'smi kalyāṇinā" iti.

rājā tu taṃ pratyavādīt: "bhagavan! anurakteṣv api śarīrādiṣu sādhūnāṃ svāmina eva praṇayinaḥ. yuṣmaddarśanād upārjitam eva cāparimitaṃ kuśalajātam. anenaivāgamanena spṛhaṇīyaṃ padam āropito 'smi guruṇā" iti vividhābhiś ca kathābhiś ciraṃ sthitvā gṛham agāt.

anyasmin divase bhairavācāryo 'pi rājānaṃ draṣṭuṃ yayau. tasmai ca rājā sāntaḥpuraṃ saparijanaṃ sakoṣam ātmānaṃ niveditavān. sa ca vihasyovāca: "tāta! kva vibhavāḥ, kva ca vayaṃ vanavardhitāḥ? dhanoṣmaṇā mlāyaty alaṃ lateva manasvitā. khadyotānām ivāsmākam iyam aparopatāpinī rājate tejasvitā. bhavādṛśā eva bhājanaṃ bhūteḥ" iti sthitvā ca kaṃcit kālaṃ jagāma.

parivrāṭ tenaiva krameṇa pañca pañca rājatāni puṇḍarīkāṇy upāyanīcakāra. ekadā tu śvetakarpaṭāvṛtaṃ kim apy ādāya prāviśat. upaviśya ca pūrvavat sthitvā muhūrtam abravīt: "mahābhāga! bhavantam āha bhagavān yathāsmacchiṣyaḥ pātālasvāmināmā brāhmaṇaḥ. tena brahmarākṣasahastād apahṛto mahāsir aṭṭahāsanāmā. so 'yaṃ bhavadbhujayogyo gṛhyatām" ity abhidhāyāpahṛtakarpaṭāvacchādanāt parivārād ācakarṣa śaradgaganatalam iva piṇḍatāṃ nītam, kālindīpravāham iva stambhitajalam, nandakajigīṣayā kṛṣṇakopitaṃ kāliyam iva kṛpāṇatāṃ gatam, lokavināśāya prakāśitadhārāsāraṃ pralayakālameghakhaṇḍam iva nabhastalāt patitam, dṛśyamānavikaṭadantamaṇḍalaṃ hāsam iva hiṃsāyāḥ, haribāhudaṇḍam iva kṛtadṛḍhamuṣṭigraham, sakalabhuvanajīvitāpaharaṇakṣameṇa kālakūṭeneva nirmitam, kṛtāntakopānalataptenevāyasā ghaṭitam, atitīkṣṇatayā pavanasparśenāpi ruṣeva kvaṇantam maṇisabhākuṭṭimapatatpratibimbacchadmanātmānam api dvidheva pāṭayantam, ariśiraśchedalagnaiḥ kacair iva kiraṇaiḥ karālitadhāram, muhurmuhus taḍidunmeṣataralaiḥ prabhācakracchuritair jarjaritātapam, khaṇḍaśaś chindantam iva divasam, kaṭākṣam iva kālarātreḥ, karṇotpalam iva kālasya, oṃkāram iva krauryasya alaṃkāram ahaṃkārasya, kulamitraṃ kopasya, dehaṃ darpasya, susahāyaṃ sāhasasya, apatyaṃ mṛtyoḥ, āgamanamārgaṃ lakṣmyāḥ, nirgamanamārgaṃ kīrteḥ, kṛpāṇam.

avanipatis tu taṃ gṛhītvā kareṇāyudhaprītyā pratimānibhenāliṅgann iva suciraṃ dadarśa. saṃdideśa ca: "vaktavyo bhagavān paradravyagrahaṇāvajñādurvidagdham api hi me mano yuṣmadviṣaye na śaknoti vacanavyatikramavyabhicāram ācaritum" iti. parivrāṭ tu gṛhīte tasmin parituṣṭaḥ "svasti bhavate. sādhayāmaḥ" ity uktvā nirayāsīt. nṛpaś ca prakṛtyā vīrarasānurāgī tena kṛpāṇenāmanyata karatalavartinīṃ medinīm.

atha vrajatsu divaseṣv ekadā bhairavācāryo rājānam upahvare sopagraham avādīt: "tāta! svārthālasāḥ paropakāradakṣāś ca prakṛtayo bhavanti bhavyānām. bhavādṛśāṃ cārthidarśanaṃ mahotsavaḥ praṇayanam ārādhanam arthagrahaṇam upakāraḥ. bhūmir asi sarvalokamanorathānām. yenābhidhīyase. śrūyatām. bhagavato mahākālahṛdayanāmno mahāmantrasya kṛṣṇasragambarānulepanenākalpena kalpakathitena mahāśmaśāne japakoṭyā kṛtapūrvasevo 'smi. tasya ca vetālasādhanāvasānā siddhiḥ. asahāyaiś ca sā duravāpā. tvaṃ cālam asmai karmaṇe. tvayi ca gṛhītabhare bhaviṣyanty apare sahāyās trayaḥ ekaḥ sa evāsmākaṃ ṭīṭibhanāmā bālamitraṃ maskarī yo bhavantam upatiṣṭhate. dvitīyaḥ sa pātālasvāmī. aparo macchiṣya eva karṇatālanāmā drāviḍaḥ. yadi sādhu manyase tato nīyatām ayaṃ diṅnāgahastadīrgho gṛhītāṭṭahāso niśām ekām ekadiṅmukhārgalatāṃ bāhuḥ." iti kṛtavacasi ca tasminn andhakārapraviṣṭa iva dṛṣṭaprakāśaḥ prāptopakārāvakāśaḥ pramuditenāntarātmanā narendraḥ samabhāṣata: "bhagavan! param anugṛhīto 'smy anena śiṣyajanasāmānyena nideśena kṛtaparigraham ivātmānam evaimi" iti. nananda ca tena narendravyāhṛtena bhairavācāryaḥ. cakāra ca saṃketam: "asyām evāgāminyām asitapakṣacaturdaśīkṣapāyām iyatyāṃ velāyām amuṣmin mahāśmaśānasamīpabhāji śūnyāyatane śastradvitīyenāyuṣmatā draṣṭavyā vayam" iti.

athātikrānteṣv ahaḥsu prāptāyāṃ ca tasyām eva kṛṣṇacaturdaśyāṃ śaivena vidhinā dīkṣitaḥ kṣitipo niyamavān abhūt. kṛtādhivāsaṃ ca saṃpāditagandhadhūpamālyādipūjaṃ khaḍgam aṭṭahāsam akarot. tataḥ pariṇate divase kenāpi karmasādhanāya kṛtarudhirabalividhānāsv iva lohitāyamānāsu dikṣu, rudhirabalilampaṭāsu ca vetālajihvāsv iva lambamānāsu ca ravidīdhitiṣu, narendrānurāgeṇa gṛhītāparadiśi svayam iva dikpālatāṃ cikīrṣati savitari, yātudhānīṣv iva vardhamānāsu tarucchāyāsu, pātālatalavāsiṣu vighnāya dānaveṣv ivottiṣṭhatsu tamomaṇḍaleṣu, nabhasi puñjībhavati, raudraṃ karma didṛkṣamāṇā iva nakṣatragaṇe vigāḍhāyāṃ śarvaryām, suptajane niḥśabdas timite niśīthe, rājā sāntaḥpuraṃ parijanaṃ vañcayitvā vāmakarasphuratsarur dakṣiṇakareṇotkhātaṃ khaḍgam aṭṭahāsam ādāya visarpatā ca khaḍgaprabhāpaṭalena nīlāṃśukapaṭeneva darśanabhayād avaguṇṭhitanikhilagātrayaṣṭir anādiṣṭayāpy anugamyamāno rājalakṣmyā pṛṣṭhataḥ parimalalagnamadhukaraveṇivyājena keśeṣv iva karmasiddhim ākarṣann ekākī nagarān niragāt. agāc ca tam uddeśam.

atha pratyupajagmus te trayo 'pi drauṇikṛpakṛtavarmāṇa iva sauptike saṃnaddhāḥ snātāḥ sragviṇo gṛhītavikaṭaveṣāḥ, kusumaśekharasaṃcāribhiḥ kriyamāṇamantraśikhābandhā iva guñjadbhiḥ ṣaṭcaraṇair uṣṇīṣapaṭṭakāṃl lalāṭamadhyaghaṭitavikaṭasvastikāgranthīnmahāmudrābandhān iva dhārayanto mūrdhabhiḥ ekaśravaṇavivaravitatavimaladantapatraprabhālokalepadhavalitakapolair mukhair āpibanta iva niśācarāpacayacikīrṣayā śārvaram andhakāram, itarakarṇāvalambināṃ ratnakuṇḍalānām acchācchayā rucā gorocanayeva mantraparijaptayā samālabdhāṅgāḥ, svapratibimbagarbhān karmasiddhaye dattapuruṣopahārān ivollāsayanto niśitān nistriṃśān, nistriṃśāṃśusaṃtānasīmantitatimirām ātmīyātmīyadigvibhāgasaṃrakṣaṇāya tridheva triyāmāṃ pāṭayantaḥ sārdhacandraiḥ kaladhautabudbudāvalitaralatārāgaṇair niśāyā iva paruṣāsidhārānikṛttaiḥ khaṇḍair gṛhītaiś carmaphalakair akāṇḍaśarvarīm aparāṃ ghaṭayantaḥ, kāñcanaśṛṅkhalākalāpaniyamitanibiḍaniṣpravāṇayaḥ, baddhāsidhenavaḥ, ṭīṭibhakarṇatālapātālasvāmino niveditavantaścātmānam.

avanipatis tu: "ko 'tra kaḥ?" iti trīn apṛcchat. ācacakṣire ca svaṃ svaṃ nāma trayo 'pi te. tair eva cānugamyamāno jagāma tāṃ balidīpālokajarjaritagugguludhūpadhūmagṛhyamāṇadigvibhāgatayā vikṣipyamāṇarakṣāsarṣapārdhadagdhāndhakārapalāyamānaniśām iva samupakalpitasarvopakaraṇāṃ niḥśabdāṃ ca gambhīrāṃ ca bhīṣaṇāṃ ca sādhanabhūmim.

tasyāṃ ca kumudadhūlidhavalena bhasmanā likhitasya mahato maṇḍalasya madhye sthitaṃ dīptataratejaḥprasaram, pṛthupariveṣaparikṣiptam iva śaratsavitāram, mathyamānakṣīrodāvartavartinam iva mandaram, raktacandanānulepino raktasragambarābharaṇasyottānaśayasya śavasyorasy upaviśya jātajātavedasi mukhakuhare prārabdhāgnikāryam, kṛṣṇoṣṇīṣam, kṛṣṇāṅgarāgam, kṛṣṇapratisaram, kṛṣṇavāsasam, kṛṣṇatilāhutinibhena vidyādharatvatṛṣṇayā mānuṣanirmāṇakāraṇakāluṣyaparamāṇūn iva kṣayam upanayantam, āhutidānaparyastābhiḥ pretamukhasparśadūṣitaṃ prakṣālayantam ivāśuśukṣaṇiṃ karanakhadīdhitibhiḥ, dhūmālohitena cakṣuṣā kṣatajāhutim iva hutabhuji pātayantam, īṣadvivṛtādharapuṭaprakaṭitasitadaśanaśikhareṇa dṛśyamānamūrtamantrākṣarapaṅktineva mukhena kim api japantam, homaśramasvedasalilapratibimbitābhir āsannadīpikābhir dahantam iva karmasiddhaye sarvāvayavān, aṃsāvalambinā bahuguṇena vidyārājeneva brahmasūtraṇa parigṛhītaṃ bhairavācāryam apaśyat. upasṛtya cākaron namaskāram. abhinanditaś ca tena svavyāpāram anvatiṣṭhat.

atrāntare pātālasvāmī śātakratavīm āśām aṅgīcakāra, karṇatālaḥ kauberīṃ parivrāṭ prācetasīm. rājā tu traiśaṅkavena jyotiṣāṅkitāṃ kakubham alaṃkṛtavān.

evaṃ cāvasthiteṣu dikpāleṣu dikpālabhujapañjarapraviṣṭe visrabdhaṃ karma sādhayati bhairavaṃ bhairavācārye 'ticiraṃ ca kṛtakolāhaleṣu niṣphalaprayatneṣu pratyūhakāriṣu śānteṣu kauṇapeṣu galaty ardharātrasamaye maṇḍalasya nātidavīyasy uttareṇākasmād eva pralayamahāvarāhadaṃṣṭrāvivaram iva darśayantī kṣitir adīryata. sahasaiva ca tasmād vivarād āśāvāraṇotkṣipta ivālānā lohastambhaḥ, mahāvarāhapīvaraskandhapīṭho narakāsura iva bhuvo garbhād udbhūto balidānava iva bhittvotthitaḥ pātālam, indranīlaprāsāda ivoparijvalitaratnapradīpaḥ, snigdhanīlaghananibiḍakuṭilakuntalakāntamaulir unmīlan mālatīmuṇḍamālaḥ, gadgadatayā svarasya svabhāvapāṭalatayā ca cakṣuṣaḥ kṣība iva yauvanamadena valgadgaladāmakaḥ, karasaṃpuṭamṛditayā mṛdā diṅnāgakumbhābhāvaṃsakūṭau punaḥ punaḥ paripaṅkayan sāndracandanakardamadattair avyavasthāsthāsakair atisitajaladharaśakalaśārita iva śāradākāśaikadeśaḥ, ketakīgarbhapatrapāṇḍurasya caṇḍātakasyopari kṣāmatarīkṛtakukṣiḥ, kakṣyābandhaṃ vidhāya vilāsavikṣiptena dhavalavyāyāmaphālīpaṭāntena dharaṇitalagatena dhāryamāṇa iva pṛṣṭhataḥ śeṣeṇa, sthirasthūlorudaṇḍaḥ, bhūmibhaṅgabhayeneva mantharāṇi sthāpayan padāni nirbharagarvaguru katham api śailam iva gātram udvahan darpeṇa muhurmuhur urasi dviguṇite doṣṇi vāme tiryagutkṣipte ca dakṣiṇe jaṅghākāṇḍe kuṇḍalite ca caṇḍāsphoṭanaṭāṅkāraiḥ karmavighnanirghātān iva pātayann ekendriyavikalam iva jīvalokaṃ kurvan kuvalayaśyāmalaḥ puruṣa ujjagāma. jagāda ca vihasya narasiṃhanādanirghoṣaghorayā bhāratyā: "bho vidyādharīśraddhākāmuka! kim ayaṃ vidyāvalepaḥ sahāyamado vā yad asmai janāyāvidhāya baliṃ bāliśa iva siddhim abhilaṣasi? kā te durbuddhir iyam? etāvatā kālena kṣetrādhipatir asya mannāmnaiva labdhavyapadeśasya deśasya nāgatas te śrotropakaṇṭhaṃ śrīkaṇṭhanāmā nāgo 'ham? anicchati mayi kā śaktir grahagaṇasyāpi gantuṃ gagane. bhūnātho 'py ayam anāthas tapasvī yas tvādṛśaiḥ śaivāpasadair upakaraṇīkriyate. sahasvedānīṃ sahāmunā durnarendreṇa durnayasya phalam" ity abhidhāya ca niṣṭhuraiḥ prakoṣṭhaprahārais trīn api ṭīṭibhaprabhṛtīn abhimukhaṃ pradhāvitān saśarīrāvaraṇakṛpāṇān apātayat.

athāpūrvādhikṣepaśravaṇād aśastravraṇair apy amarṣasvedacchalenānekasamarapītam asidhārājalam iva vamadbhir avayavair api romāñcanibhena muktaśaraśataśalyanikarabharalaghum ivātmānaṃ raṇāya kurvadbhir aṭṭahāsenāpi pratibimbitatārāgaṇena spaṣṭadṛṣṭadhavaladantamālam avajñayā hasateva kathyamānasattvāvaṣṭambhaḥ parikarabandhavibhramabhramitakaranakhakiraṇacakravālena vyapagamanāśaṅkayā nāgadamanamantramaṇḍalabandheneva rundhan daśadiśo naranāthaḥ sāvajñam avādīt: "are kākodara kāka! mayi sthite rājahaṃse na jihreṣi baliṃ yācitum? amībhiḥ kiṃ vā paruṣabhāṣitaiḥ? bhuje vīryaṃ nivasati, na vāci. pratipadyasva śastram. ayaṃ na bhavasi. agṛhītahetiṣv aśikṣito me bhujaḥ prahartum" iti. nāgas tv anādṛtataram: "ehi, kiṃ śastreṇa? bhujābhyām eva bhanajmi bhavato darpam" ity abhidhāyāsphoṭayāmāsa. narapatir api nirāyudham āyudhena yudhi lajjamāno jetum utsṛjya sacarmaphalakam aṭṭahāsam asim ardhorukasyopari babandha bāhuyuddhāya kakṣyām. yuyudhāte ca nirdayāsphoṭanasphuṭitabhujarudhiraśīkarasicyamānau śilāstambhair iva patadbhir bāhudaṇḍaiḥ śabdamayam iva kurvāṇau bhuvanaṃ tau. na cirāc ca pātayāmāsa bhūtale bhujaṅgamaṃ bhūpatiḥ. jagrāha ca keśeṣu. uccakhāna ca śiraś chettum aṭṭahāsam. apaśyac ca vaikakṣakamālāntareṇāsya yajñopavītam. upasaṃhṛtaśastravyāpāraś cāvādīt: "durvinīta! asti te durnayanirvāhabījam idam. yato viśrabdham evācarasi cāpalāni" ity uktvotsasarja ca tam. anantaraṃ ca sahasaivātibahalāṃ jyotsnāṃ dadarśa. śaradi vikasatāṃ kamalavanānām iva ca ghrāṇāvalepinam āmodam ajighrat. jhaṭiti ca nūpuraśabdam aśṛṇot. vyāpārayāmāsa ca śabdānusāreṇa dṛṣṭim.

atha karatalasthitasyāṭṭahāsasya madhye taḍitam iva nīlajaladharodare sphurantīṃ prabhayā pibantīm iva triyāmām, tāmarasahastām, komalāṅgulirāgarājijālakāni ca caraṇalagnāni velābālavidrumalatāvanānīvākarṣantīm, karapaṅkajasaṃkocāśaṅkayā śaśāṅkamaṇḍalam iva khaṇḍaśaḥ kṛtaṃ nirmalacaraṇanakhanivahanibhena bibhratīm, gulphāvalambinūpurapuṭatayā sthitanibiḍakaṭakāvalibandhanād iva paribhraśyāgatām, bahuvidhakusumaśakuniśataśobhitāt pavanacalitatanutaraṅgād atisvacchād aṃśukād udadhisalilād ivottarantīm, udadhijanmapremṇā trivalicchalena tripathagayeva pariṣvaktamadhyām, atyunnatastanamaṇḍalām, dṛśyamānadiṅnāgakumbhām iva kakubham, madalagnair āvatakaraśīkaranikaram iva śarattārāgaṇatāraṃ hāram urasā dadhānām, dhavalacāmarair iva ca mandamandaniḥśvāsadolāyitair hārakiraṇair upavījyamānām, svabhāvalohitena madāndhagandhebhakumbhāsphālanasaṃkrāntasindureṇeva karadvayena dyotamānām, haraśikhaṇḍendudvitīyakhaṇḍeneva kuṇḍalīkṛtena jyotsnāmucā dantapatreṇa vibhrājamānām, kaustubhagabhastistabakeneva ca śravaṇalagnenāśokakisalayenālaṃkṛtām, mahatā mattamātaṅgamadamayena tilakenādṛśyacchatracchāyāmaṇḍalenevāvirahitalalāṭām, āpādatalād āsīmantāc ca candrātapadhavalena candanenādirājayaśaseva dhavalīkṛtām, dharaṇitalacumbinībiḥ kaṇṭhakusumamālābhiḥ saridbhir iva sāgarādhiṣṭhātrībhir adhiṣṭhitām, mṛṇālakomalair avayavaiḥ kamalasaṃbhavatvam anakṣaram ācakṣāṇāṃ striyam apaśyat. asaṃbhrāntaś ca papraccha: "bhadre! kāsi, kimarthaṃ vā darśanapatham āgatāsi?" iti. sā tu strījanaviruddhenāvaṣṭambhenābhibhavantīvābhāṣata tam: "vīra! viddhi māṃ nārāyaṇoraḥsthalīlīlāvihārahariṇīm, pṛthubharatabhagīrathādirājavaṃśapatākām, subhaṭabhujajayastambhavilāsaśālabhañjikām, raṇarudhirataraṅgiṇītaraṅgakrīḍādohadadurlalitarājahaṃsīm, sitanṛpacchatraṣaṇḍaśikhaṇḍinīm, atiniśitaśastradhārāvanabhramaṇavibhramasiṃhīm, asidhārājalakamalinīṃ śriyam. apahṛtāsmi tavāmunā śauryarasena. yācasva. dadāmi te varam abhilaṣitam" iti.

vīrāṇāṃ tv apunaruktāḥ paropakārāḥ. yato rājā tāṃ praṇamya svārthavimukho bhairavācāryasya siddhiṃ yayāce. lakṣmīs tu devī prītatarahṛdayā vistīryamāṇena cakṣuṣā kṣīrodenevopari paryastenābhiṣiñcantī bhūpālam "evam astu" ity abravīt. avādīc ca punaḥ: "anena sattvotkarṣeṇa bhagavacchivabhaṭṭārakabhaktyā cāsādhāraṇayā bhavān bhuvi sūryācandramasos tṛtīya ivāvicchinnasya pratidinam upacīyamānavṛddheḥ śucisubhagamānyasatyatyāgaśauryaśauṇḍapuruṣaprakāṇḍaprāyasya mahato rājavaṃśasya kartā bhaviṣyati. yasminn utpatsyate sarvadvīpānāṃ bhoktā hariścandra iva harṣanāmā cakravartī tribhuvanavijigīṣur dvitīyo māndhāteva yasyāyaṃ karaḥ svayam eva kamalam apahāya grahīṣyati cāmaram" iti vacaso 'nte tirobabhūva.

bhūmipālas tu tad ākarṇya hṛdayenātimātram aprīyata. bhairavācāryo 'pi tasyā devyās tena vacasā karmaṇā ca samyagupapāditena sadya eva kuntalī kirīṭī kuṇḍalī hārī keyūrī mekhalī mudgarī khaḍhgī ca bhūtvāvāpa vidyādharatvam. provāca ca: "rājan! adūravyāpinaḥ phalgucetasām alasānāṃ manorathāḥ. satāṃ tu bhuvi vistāravatyaḥ svabhāvenaivopakṛtayaḥ. svapne 'py asaṃbāvitāṃ dātum imāṃ dakṣiṇāṃ kṣamaḥ ko 'nyo bhavantam apahāya. saṃpatkaṇikām api prāpya tuleva laghuprakṛtir unnatim āyāti. tvadīyair guṇair upakaraṇīkṛtasya tvatta eva ca labdhātmalābhasya nirlajjateyam asya mūḍhahṛdayasya. tad icchāmi yena kenacit kāryalavopapādanopayogena smarayitum ātmānam" iti. pratyupakāraduṣpraveśās tu bhavanti dhīrāṇāṃ hṛdayāvaṣṭambhāḥ. yatas taṃ rājā "bhavatsiddhyaiva parisamāptakṛtyo 'smi. sādhayatu mānyo yathāsamīhitaṃ sthānam" iti pratyācacakṣe.

tathoktaś ca bhūbhujā jigamiṣuḥ sudṛḍhaṃ samāliṅgya ṭīṭibhādīn kuvalayavanenevāśyāyaśīkarasrāviṇā sāsreṇa cakṣuṣā vīkṣamāṇaḥ kṣitipatiṃ punaruvāca: "tāta! bravīmi yāmīti na snehasadṛśam. tvadīyāḥ prāṇā iti punar uktam. gṛhyatām idaṃ śarīrakam iti vyatirekeṇārthakaraṇam. tilaśaḥ krītā vayam iti nopakārānurūpam. bāndhavo 'sīti dūrīkaraṇam iva. tvayi sthitaṃ hṛdayam ity apratyakṣam. tvadvirahānukāriṇī kāraṇeyaṃ na siddhir ity aśraddheyam. niṣkāraṇas tavopakāra ity anuvādaḥ. smartavyā vayam ity ājñā. sarvathā kṛtaghnālāpeṣv asajjanakathāsu ca cetasi kartavyo 'yaṃ svārthaniṣṭhuro janaḥ" ity abhidhāya vegacchinnahārocchalitamuktāphalanikaratāḍitatārāgaṇaṃ gaganatalamutpapāta. yayau ca sīmantitagrahagrāmaḥ siddhyucitaṃ dhāma. śrīkaṇṭho 'pi: "rājan! parākramakrītaḥ kartavyeṣu niyogenānugrāhyo grāhitavinayo 'yaṃ janaḥ" ity abhidhāya rājānumoditas tad eva bhūyo bhūvivaraṃ viveśa. narapatis tu kṣīṇabhūyiṣṭhāyāṃ kṣapāyāṃ, pravātum ārabdhe prabudhyamānakamalinīniḥśvāsasurabhau, vanadevatākucāṃśukāpaharaṇaparihāsasvedinīva sāvaśyāyaśīkare parimalākṛṣṭamadhukṛti kumudanidrāvāhini niśāpariṇatijaḍe tuṣāraleśini vanānile, virahavidhuracakravākacakraniḥśvasitasaṃtāpitāyām ivāparajalanidhim avatarantyāṃ triyāmāyāṃ, sākṣādāgatalakṣmīvilokanakutūhalinīṣv iva samunmīlantīṣu nalinīṣu, unnidrapakṣiṇi kṣarati kusumavisaram iva tuhinakaṇanikaraṃ mṛdupavanalāsitalate kānane, kamalalakṣmīprabodhamaṅgalaśaṅkheṣv iva rasatsv antarbaddhadhvananmadhukareṣu mukulāyamāneṣu, kumudeṣu, ujjihānaravirathavājivisṛṣṭaiḥ prothapaṭupavanaiḥ protsāyamāṇāsv iva vāruṇyāṃ kakubhi puñjībhavantīṣu śyāmālatākalikāsu tārakāsu, mandaraśikharāśrayiṇi mandānilalulitakalpalatāvanakusumadhūlivicchurita iva dhūsarībhavati saptarṣimaṇḍale, suravāraṇāṅkuśa iva cyute galati tārāmaye mṛge trīn api ṭīṭibhādīn gṛhītvā nāgayuddhavyatikaramalīmasāni śucini vanavāpīpayasi prakṣālyāṅgāni nagaraṃ viveśa. anyasminn ahani teṣām ātmaśarīrānantaraṃ snānabhojanāc chādanādinā prītim akarot.

katipayadivasāpagame ca piravrāḍ bhūbhujā vāryamāṇo 'pi vanaṃ yayau. pātālasvāmikarṇatālau tu śauryānuraktau tam eva siṣevāte. saṃpāditamanorathātiriktavibhavau ca subhaṭamaṇḍalamadhye niṣkṛṣṭamaṇḍalāgrau samaramukheṣu prathamam upayujyamānau kathāntareṣu cāntarāntarā samādiṣṭo vicitrāṇi bhairavācāryacaritāni śaiśavavṛttāntāṃś ca kathayantau tenaiva sārdhaṃ jarām ājagmatur iti.

iti mahākaviśrībāṇabhaṭṭakṛte harṣacarite rājadarśanaṃ nāma tṛtīya ucchvāsaḥ


caturtha ucchvāsaḥ

     yogaṃ svapne 'pi necchanti kurvate na karagraham /
     mahanto nāmamātreṇa bhavanti patayo bhuvaḥ // 4.1 //

     sakalamahībhṛtkampakṛd utpadyata eva eva nṛpavaṃśe /
     vipule 'pi pṛthupratimo danta iva gaṇādhipasya mukhe // 4.2 //

atha tasmāt puṣpabhūter dvijavarasvecchāgṛhītakoṣo nābhipadma iva puṇḍarīkekṣaṇāt, lakṣmīpuraḥsaro ratnasaṃcaya iva ratnākarāt, gurubudhakavikalābhṛttejasvibhūnandanaprāyo grahagaṇa ivodayasthānāt mahābhāravāhanayogyaḥ sāgara iva sagaraprabhāvāt, durjayabalasanātho harivaṃśa iva śūrān nirjagāma rājavaṃśaḥ. yasmād avinaṣṭadharmadhavalāḥ prajāsargā iva kṛtamukhāt, pratāpākrāntabhuvanāḥ kiraṇā iva tejonidheḥ, vigrahavyāptidiṅmukhā giraya iva bhūbhṛtpravarāt, dharaṇidhāraṇakṣamā diggajā iva brahmakarāt, udadhīn pātum udyatā jaladharā iva ghanāgamāt, icchāphaladāyinaḥ kalpatarava iva nandanāt, sarvabhūtāśrayā viśvarūpaprakārā iva śrīdharād ajāyanta rājānaḥ.

teṣu caivam utpadyamāneṣu krameṇodapādi hūṇahariṇakesarī sindhurājajvaro gūrjaraprajāgaro gāndhārādipagandhadvipakūṭapākalo lāṭapāṭavapāṭaccaro mālavalakṣmīlatāparaśuḥ pratāpaśīla iti prathitāparanāmā prabhākaravardhano nāma rājādhirājaḥ. yo rājyāṅgasaṅgīny abhiṣicyamāna eva malānīva mumoca dhanāni. yaḥ parakīyenāpi kātaravallabhena raṇamukhe tṛṇeneva dhṛtenālajjata jīvitena. yaḥ karadhṛtadhautāsipratibimbitenātmanāpy adūyata samitiṣu sahāyena ripūṇāṃ puraḥ pradhaneṣu dhanuṣāpi namatā yo mānī mānasenākhidyata. yaś cāntargatāparimitaripuśastraśalyaśaṅkukīlatām iva niścalām uvāha rājalakṣmīm. yaś ca sarvāsu dikṣu samīkṛtataṭāvaṭaviṭapāṭavītarutṛṇagulmavalmīkagirigahanair daṇḍayātrāpathaiḥ pṛthubhir bhṛtyopayogāya vyabhajateva vasudhāṃ bahudhā. yaṃ cālabdhayuddhadohadam ātmīyo 'pi sakalaripusamutsārakaḥ parakīya iva tatāpa pratāpaḥ. yasya ca vahnimayo hṛdayeṣu, jalamayo locanapuṭeṣu, mārutamayo niḥśvasiteṣu, kṣamāmayo 'ṅgeṣu, ākāśamayaḥ śūnyatāyāṃ, pañcamahābhūtamayo mūrta ivādṛśyata nihatapratisāmantāntaḥpureṣu pratāpaḥ. yasya cāsanneṣu bhṛtyaratneṣu pratibimbateva tulyarūpā samalakṣyata lakṣmīḥ. tathā ca yasya pratāpāgninā bhūtiḥ, śauryoṣmaṇā siddhiḥ, asidhārājalena vaṃśavṛddhiḥ, śastravraṇamukhaiḥ puruṣakāroktiḥ, dhanurguṇakiṇena karagṛhītir abhavat. yaś ca vairam upāyanaṃ vigraham anugrahaṃ samarāgamaṃ mahotsavaṃ śatruṃ nidhidarśanam aribāhulyam abhyudayam āhavāhvānaṃ varapradānam avaskandapātaṃ diṣṭavṛddhiṃ śastraprahārapatanaṃ vasudhārārasam amanyata. yasmiṃś ca rājani nirantarair yūpanikarair aṅkuritam iva kṛtayugena, diṅmukhavisarpibhir adhvaradhūmaiḥ palāyitam iva kalinā, sasudhaiḥ surālayair avatīrṇām iva svargeṇa, surālayaśikharoddhūyamānair dhavaladhvajaiḥ pallavitam iva dharmeṇa, bahiruparacitavikaṭasabhāsatraprapāprāgvaṃśamaṇḍapaiḥ prasūtam iva grāmaiḥ, kāñcanamayasarvopakaraṇair vibhavair viśīrṇam iva meruṇā, dvijadīyamānair arthakalaśaiḥ phalitam iva bhāgyasaṃpadā.

tasya ca janmāntare 'pi satī pārvatīva śaṅkarasya, gṛhītaparahṛdayā lakṣmīr iva lokaguroḥ, sphurattaralatārakā rohiṇīva kalāvataḥ, sarvajanajananī buddhir iva prajāpateḥ, mahābhūbhṛtkulodgatā gaṅgeva vāhinīnāyakasya, mānasānuvartanacaturā haṃsīva rājahaṃsasya, sakalalokārcitacaraṇā trayīva dharmasya, divāniśam amuktapārśvasthitir arundhatīva mahāmune haṃsamayīva gatiṣu, parapuṣṭamayīvālāpeṣu, cakravākamayīva patipremṇi, prāvṛṇmayīva payodharonnatau, madirāmayīva vilāseṣu, nidhimayīvārthasaṃcayeṣu, vasudhārāmayīva prasādeṣu, kamalamayīva kośasaṃgraheṣu, kusumamayīva phaladāneṣu, saṃdhyāmayīva vandyatve, candramayīva nirūṣmatve, darpaṇamayīva pratiprāṇigrahaṇeṣu, sāmudramayīva paracittajñāneṣu, paramātmamayīva vyāptiṣu, smṛtimayīva puṇyavṛttiṣu, madhumayīva saṃbhāṣaṇeṣu, amṛtamayīva tṛṣyatsu, vṛṣṭimayīva bhṛtyeṣu, nirvṛtimayīva sakhīṣu, vetasamayīva guruṣu, gotravṛddhir iva vilāsānām, prāyaścittaśuddhir iva strītvasya, ājñāsiddhir iva makaradhvajasya, vyutthānabuddhir iva rūpasya, diṣṭavṛddhir iva rateḥ, manorathasiddhir iva rāmaṇīyakasya, daivasaṃpattir iva lāvaṇyasya, vaṃśotpattir ivānurāgasya, varaprāptir iva saubhāgyasya, utpattibhūmir iva kānteḥ, sargasamāptir iva saundaryasya, āyatir iva yauvanasya, anabhravṛṣṭir iva vaidagdhyasya, ayaśaḥpramṛṣṭir iva lakṣmyāḥ, yaśaḥpuṣṭir iva cāritrasya, hṛdayatuṣṭir iva dharmasya, sauhārdasya bhāgyarūpaparamāṇusṛṣṭir iva prajāpateḥ, śamasyāpi śāntir iva, vinayasyāpi vinītir iva, ābhijātyasyāpy abhijātir iva, saṃyamasyāpi saṃyatir iva, dhairyasyāpi dhṛtir iva, vibhramasyāpi vibhrāntir iva, yaśomatī nāma mahādevī prāṇānāṃ praṇayasya visrambhasya dhramasya sukhasya ca bhūmir abhūt. yāsya vakṣasi narakajito lakṣmīr iva lalāsa.

nisargata eva ca sa nṛpatir ādityabhakto babhūva. pratidinam udaye dinakṛtaḥ snātaḥ sitadukūladhārī dhavalakarpaṭaprāvṛtaśirāḥ prāṅmukhaḥ kṣitau jānubhyāṃ sthitvā kuṅkumapaṅkānulipte maṇḍalake pavitrapadmarāgapātrīnihitena svahṛdayeneva sūryānuraktena raktakamalaṣaṇḍenārghaṃ dadau. ajapac ca japyaṃ sucaritaḥ pratyuṣasi madhyandine dinānte cāpatyahetoḥ prādhvaṃ prayatena manasā jañjapūko mantram ādityahṛdayam.

bhaktajanānurodhavidheyāni tu bhavanti devatānāṃ manāṃsi. yataḥ sa rājā kadācid grīṣmasamaye yadṛcchayā sitakarakarasitasudhādhavalasya harmyasya pṛṣṭhe suṣvāpa. vāmapārśve cāsya dvitīyaśayane devī yaśomatī śiśye. pariṇataprāyāyāṃ tu śyāmāyām, āsannaprabhātavelāvilupyamānalāvaṇye lilambiṣamāṇe sīdattejasi tārakeśvare, karāgraspṛṣṭakumudinīpramodajanmani śaśadharasveda iva galaty atiśītale 'vaśyāyapayasi, madhumadamattaprasuptasīmantinīniḥśvāsāhateṣu saṃkrāntamadeṣv iva ghūrṇamāneṣv antaḥpurapradīpeṣu, rājani ca vimalanakhapratibimbitābhiḥ saṃvāhyamānacaraṇa iva tārakābhiḥ visrabdhaprasāritair digaṅganānām ivārpitair aṅgair madhusugandhibhiḥ svahastakamalatālavṛntavātair iva śvasitair mukhaśriyā vījyamāne vimalakapolasthalasthitena sitakusumaśekhareṇeva ratikelikacagrahalambitena pratimāśaśibimbena virājite svapati devī yaśomatī sahasaiva "āryaputra! paritrāyasva paritrāyasva" iti bhāṣamāṇā bhūṣaṇaraveṇa vyāharantīva parijanam utkampamānāṅgayaṣṭir udatiṣṭhat.

atha tena sarvasyām api pṛthivyām aśrutapūrveṇa kim uta devīmukhe paritrāyasveti dhvaninā dagdha iva śravaṇayor ekapada eva nidrāṃ tatyāja rājā. śirobhāgāc ca kopakampamānadakṣiṇakarākṛṣṭena karṇotpaleneva nirgacchatācchadhāreṇa dhautāsinā sīmantayann iva niśām, antarālavyavadhāyakam ākāśam ivottarīyāṃśukaṃ vikṣipan vāmakarapallavena, karavikṣepavegagalitena hṛdayeneva bhayanimittānveṣiṇā bhramatā dikṣu kanakavalayena virājamānaḥ, satvarāvatāritavāmacaraṇākrāntikampitaprāsādaḥ, puraḥpatitenāsidhārāgocaragatena śaśimayūkhakhaṇḍeneva khaṇḍitena hāreṇa rājamānaḥ, lakṣmīcumbanalagnatāmbūlarasarañjitābhyām iva nidrayā kopena cātilohitābhyāṃ locanābhyāṃ pāṭalayan paryantān āśānām, baddhāndhakārayā tripatākayā bhrukuṭyā punar iva triyāmāṃ parivartayan "devi! na bhetavyaṃ na bhetavyam" ity abhidadhāno vegenotpapāta. sarvāsu ca dikṣu vikṣiptacakṣur yadā nādrākṣīt kiñcid api tadā papraccha tāṃ bhayakāraṇam.

atha gṛhadevatāsv iva pradhāvitāsu yāmikinīṣu, prabuddhe ca samīpaśāyini parijane, śānte ca hṛdayotkampakāriṇi sādhvase sā samabhāṣata: "āryaputra! jānāmi svapne bhagavataḥ savitur maṇḍalān nirgatya dvau kumārakau, tejomayau, bālātapenevāpūrayantau digbhāgān, vaidyutam iva jīvalokaṃ kurvāṇau, mukuṭinau, kuṇḍalinau, aṅgadinau, kavacinau, gṛhītaśastrau, indragopakarucā rudhireṇa snātau, unmukhenottamāṅgaghaṭamānāñjalinā jagatā nikhilena praṇamyamānau, kanyayaikayā ca candramūrtyeva suṣumṇaraśminirgatayānugamyamānau, kṣititalam avatīrṇau. tau ca me vilapantyāḥ śastreṇodaraṃ vidārya praveṣṭum ārabdhau. pratibuddhāsmi cāryaputra! vikrośayantī vepamānahṛdayā" iti.

etasminn eva ca kālakrame rājalakṣmyāḥ prathamālāpaḥ prathayann iva svapnaphalam upatoraṇaṃ rarāṇa prabhātaśaṅkhaḥ. bhāvinīṃ bhūtim ivābhidadhānā dadhvanur amandaṃ dundubhayaḥ. cakāṇa koṇāhatānandād iva pratyūṣanāndī. jayajayeti prabodhamaṅgalaparipāṭhakānām uccair vāco 'śrūyanta. puruṣaś ca vallabhaturaṅgamandurāmandire mandamandaṃ suptotthitaḥ saptīnāṃ kṛtamadhuraheṣāravāṇāṃ puraścyotattuṣārasalilaśīkaraṃ kiranmarakataharitaṃ yavasaṃ vaktrāparavaktre papāṭha:

     "nidhis taruvikāreṇa sanmaṇiḥ sphuratā dhāmnā /
     śubhāgamo nimittena spaṣṭam ākhyāyate loke // 4.3 //

     aruṇa iva puraḥsaro raviṃ pavana ivātijavo jalāgamam /
     śubham aśubham athāpi vā nṛṇāṃ kathayati pūrvanidarśanodayaḥ" // 4.4 //

narapatis tu tac chrutvā prīyamāṇenāntaḥkaraṇena tām avādīt: "devi. mudo 'vasare viṣīdasi. samṛddhās te gurujanāśiṣaḥ. pūrṇā no manorathāḥ. parigṛhītāsi kuladevatābhiḥ. prasannas te bhagavān aṃśumālī. na cireṇaivātiguṇavadapatyatrayalābhenānandayiṣyati bhavatīm" iti. avatīrya ca yathākriyamāṇāḥ kriyāś cakāra. yaśomaty api tutoṣa tena patyur bhāṣitena.

tataḥ samatikrānte kasmiṃścit kālāṃśe devyāṃ ca yaśomatyāṃ devo rājyavardhanaḥ prathamam eva saṃbabhūva garbhe. garbhasthitasyaiva ca yasya yaśaseva pāṇḍutām ādatta jananī. guṇagauravaklānteva gātram udvoḍhuṃ na śaśāka. kāntivisarāmṛtarasatṛptevāhāraṃ prati parāṅmukhī babhūva. śanaiḥ śanair upacīyamānagarbhabharālasā ca gurubhir vāritāpi vandanāya katham api sakhībhir hastāvalambenānīyata. viśrāmyantī sālabhañjikeva samīpagatastambhabhittiṣv alakṣyata. kamalalobhanilīnair alibhir iva vṛtāv uddhartuṃ nāśakac caraṇau. mṛṇālalobhena ca caraṇanakhamayūkhalagnair bhavanahaṃsair iva saṃcāryamāṇā mandamanda babhrāma. maṇibhittipātinīṣu nijapratimāsv api hastāvalambanalobhena prasārayāmāsa karakamalam, kim uta sakhīṣu. māṇikyastambhadīdhitīr apy ālambitum ācakāṅkṣa, kiṃ punar bhavanalatāḥ. samādeṣṭum apy asamarthāsīd gṛhakāryāṇi, kaiva kathā kartum. āstāṃ nūpurabhārakheditaṃ caraṇayugalaṃ manasāpi nodasahata saudham āroḍhum. aṅgāny api nāśaknod dhārayituṃ dūre bhūṣaṇāni. cintayitvāpi krīḍāparvatādhirohaṇam utkampitastanī tastāna. pratyutthāneṣūbhayajānuśikharavinihatakarakisalayāpi garvād iva garbheṇādhāryata. divasaṃ cādhomukhī stanapṛṣṭhasaṃkrāntenāpatyadarśanautsukyād antaḥpraviṣṭeneva mukhakamalenaivaṃ prīyamāṇā dadarśa garbham. udare tanayena hṛdaye ca bhartrā tiṣṭhatā dviguṇitām iva lakṣmīm uvāha. sakhyutsaṅgamuktaśarīrā ca śarīraparicārikāṇām aṅkeṣu sapatnīnāṃ tu śiraḥsu pādau cakāra. avatīrṇe ca daśame māsi sarvorvibhṛtpakṣapātāya vajraparamāṇubir iva nirmitam, tribhuvanabhāradhāraṇasamarthaṃ śeṣaphaṇāmaṇḍalopakaraṇair iva kalpitam, sakalabhūbhṛtkampakāriṇaṃ diggajāvayavair iva vihitam asūta devaṃ rājyavardhanam. yasmiṃś ca jāte jātapramodā nṛtyamayya ivājāyanta prajāḥ. pūritāsaṃkhyaśaṅkhaśabdamukharaṃ prahatapaṭahaśatapaṭuravaṃ gambhīrabherīninādanirbharabharitabhuvanaṃ pramodonmattamartyalokamanoharaṃ māsam ekaṃ divasam iva mahotsavam akaron narapatiḥ.

athānyasminn atikrānte kasmiṃścit kāle kandalini kuḍmalitakadambatarau rūḍhatokmatṛṇastambe stambhitatāmarase vikasitacātakacetasi mūkamānasaukasi nabhasi māsi devyā devakyā iva cakrapāṇir yaśomatyā hṛdaye garbhe ca samam eva saṃbabhūva harṣaḥ. śanaiḥ śanaiś cāsyāḥ sarvaprajāpuṇyair iva parigṛhītā bhūyo 'py āpāṇḍutām aṅgayaṣṭir jagāma. garbhārambheṇa śyāmāyamānacārucūcukacūliko cakravartinaḥ pātuṃ mudritāv iva payodharakalaśau babhāroraḥsthaleva. stanyārthamānananihitā dugdhanadīva dīrghasnigdhadhavalā mādhuryam adhatta dṛṣṭiḥ. sakalamaṅgalagaṇādhiṣṭhitagātragarimṇeva gatir amandāyata. mandaṃmandaṃ saṃcarantyā nirmalamaṇikuṭṭimanimagnapratibimbanibhena gṛhītapādapallavā pūrvasevām ivārebhe pṛtivyasyāḥ. divasam adhiśayānāyāḥ śayanīyam apāśrayapatrabhaṅgaputrikāpratimā vimalakapolodaragatā prasavasamayaṃ pratipālyantī lakṣmīr ivālakṣyata. kṣapāsu saudhaśikharāgragatāyā garbhonmāthamuktāṃśuke stanamaṇḍale saṃkrāntam uḍupatimaṇḍalam upari garbhasya śvetātapatram iva kenāpi dhāryamāṇam adṛśyata. suptāyā vāsabhavane citrabhitticāmaragrāhiṇyo 'pi cāmarāṇi cālayāṃcakruḥ. svapneṣu karavidhṛtakamalinīpalāśapuṭasalilaiś caturbhir api dikkaribhir akriyatābhiṣekaḥ. pratibudhyamānāyāś ca candraśālikāsālabhañjikāparijano 'pi jayaśabdam asakṛd ajanayat. parijanāhvāneṣv ādiśety aśarīrā vāco niśceruḥ. krīḍāyām api nāsahatājñābhaṅgam. api ca caturṇām api mahārṇavānām ekīkṛtenāmbhasā snātuṃ vāñchā babhūva. velāvanalatāgṛhodarapulinaparisareṣu paryaṭituṃ hṛdayam abhilalāṣa. ātyayikeṣv api kāryeṣu savibhramaṃ bhrūlatā cacāla. saṃnihiteṣv api maṇidarpaṇeṣu mukham utkhāte khaḍgapaṭṭe vīkṣituṃ vyasanam āsīt. utsāritavīṇāḥ strījanaviruddhā dhanurdhvanayaḥ śrutāv asukhāyanta. pañjarakesariṣu cakṣur aramata. gurupraṇāmeṣv api stambhitam iva śiraḥ katham api nanāma. sakhyaś cāsyāḥ pramodavisphāritair locanapuṭair āsannaprasavamahotsavadhiyeva dhavalayantyo bhavanaṃ vikacakumudakamalakuvalayapalāśavṛṣṭimayaṃ rakṣābalinidhim ivānavarataṃ vidadhānā dikṣu kṣaṇam api na mumucuḥ pārśvam. ātmocitasthānaniṣaṇṇāś ca mahānto vividhauṣadhidharā bhiṣajo bhūdharā iva bhuvo dhṛtiṃ cakruḥ. payonidhīnāṃ hṛdayānīva lakṣmyā sahāgatāni grīvāsūtragranthiṣu praśastaratnāny abadhyanta.

tataś ca prāpte jyeṣṭhāmūlīye māsi bahulāsu bahulapakṣadvādasyāṃ vyatīte pradoṣasamaye samārurukṣati kṣapāyauvane sahasaivāntaḥpure samudapādi kolāhalaḥ strījanasya. nirgatya ca saṃbhramaṃ yaśovatyāḥ svayam eva hṛdayanirviśeṣā dhātryāḥ sutā supātreti nāmnā rājñaḥ pādayor nipatya "deva. diṣṭyā vardhase dvitīyasutajanmanā" iti vyāharantī pūrṇapātraṃ jahāra.

asminn eva ca kāle rājñaḥ paramasaṃmataḥ śataśaḥ saṃvāditātīndriyādeśaḥ, darśitaprabhāvaḥ saṃkalitī, jyotiṣi sarvāsāṃ grahasaṃhitānāṃ pāradṛśvā, sakalagaṇakamadhye mahito hitaś ca trikālajñānabhāgbhojakas tārako nāma gaṇakaḥ samupasṛtya vijñāpitavān: "deva! śrūyate māṃdhātā kilaivaṃvidhe vyatīpātādisarvadoṣābhiṣaṅgarahite 'hani sarveṣūccasthānasthiteṣv evaṃ graheṣv īdṛśi lagne bheje janma. arvāk tato 'sminn antarāle punar evaṃvidhe yoge cakravartijanane nājani jagati kaścid aparaḥ. saptānāṃ cakravartinām agraṇīś cakravarticihnānāṃ mahāratnānāṃ ca bhājanaṃ saptānāṃ sāgarāṇāṃ pālayitā saptatantūnāṃ sarveṣāṃ pravartayitā saptasaptisamaḥ suto 'yaṃ devasya jātaḥ" iti.

atrāntare svayam evānādmātā api tāramadhuraṃ śahkhā viresuḥ. atāḍito 'pi kṣubhitajalanidhijaladhvanidhīraṃ juguñjābhiṣekadundubhiḥ. anāhatāny api maṅgalatūryāṇi reṇuḥ. sarvabhuvanābhayaghoṣaṇāpaṭaha iva digantareṣu babhrāma tūryapratiśabdaḥ. vidhutakesarasaṭāśca sāṭopagṛhītaharitadūrvāpallavakavalapraśastair mukhapuṭaiḥ samaheṣanta hṛṣṭā vājinaḥ. salīlam utkṣiptair hastapallavair nṛtyanta iva śravaṇasubhagaṃ jagarjur gajāḥ. vavau cācirāc cakrāyudham utsṛjantyā lakṣmyā niḥśvāsa iva surāmodasurabhir divyānilaḥ. yajvanāṃ mandireṣu pradakṣiṇaśikhākalāpakathitakalyāṇāgamāḥ. prajajvalur anindhanā vaitānavahnayaḥ. bhuvas talāt tapanīyaśṛṅkhalābandhabandhurakalaśīkośāḥ samudagur mahānidhayaḥ. prahatamaṅgalatūryapratiśabdanibhena dikṣu dikpālair api pramodād akriyateva diṣṭavṛddhikalakalaḥ. tatkṣaṇa eva ca śuklavāsaso brahmamukhāḥ kṛtayugaprajāpataya iva prajāvṛddhaye samupatasthire dvijātayaḥ. sākṣāddharma iva śāntyudakaphalahastas tasthau puraḥ purodhāḥ. purātanyaḥ sthitaya ivādṛśyantāgatā bāndhavavṛddhāḥ. pralambaśmaśrujālajaṭilānanāni bahalamalapaṅkakalaṅkakālakāyāni naśyataḥ kalikālasya bāndhavakulānīvākulāny adhāvanta muktāni bandhanavṛndāni. tatkālāpakrāntasyādharmasya śibiraśreṇaya ivālakṣyanta lokaviluṇṭhitā vipaṇivīthyaḥ. vilasadunmukhavāmanakabadhiravṛndaveṣṭitāḥ sākṣājjātamātṛdevatā iva bahubālakavyākulā nanṛtur vṛddhadhātryaḥ. prāvartata ca vigatarājakulasthitir adhaḥkṛtapratīhārākṛtir apanītavetrivetro nirdoṣāntaḥpurapraveśaḥ samasvāmiparijano nirviśeṣabālavṛddhaḥ samānaśiṣṭāśiṣṭajano durjñeyamattāmattapravibhāgas tulyakulayuvativeśyālāpavilāsaḥ pranṛttasakalakaṭakalokaḥ putrajanmotsavo mahān.

aparedyur ārabhya sarvābhyo digbhyaḥ strīrājyānīvāvarjitāni, asuravivarāṇīvāpāvṛtāni, nārāyaṇāvarodhānīva praskhalitāni, apsarasām iva mahīm avatīrṇāni kulāni, parijanena pṛthukaraṇḍaparigṛhītāḥ snānīyacūrṇāvakīrṇakusumāḥ sumanaḥsrajaḥ, sphaṭikaśilāśakalaśuklakarpūrakhaṇḍapūritāḥ pātrīḥ, kuṅkumādhivāsabhāñji bhājanāni ca maṇimayāni, sahakāratailatimyattanukhadirakesarajālajaṭilāni candanadhavalapūgaphalaphālīdanturadantaśapharukāṇi, guñjanmadhukarakulapīyamānapārijātaparimalāni pāṭalāni pāṭalakāni ca, sindūrapātrāṇi ca piṣṭātakapātrāṇi ca bālalatālambamānaviṭakavīṭakāṃś ca tāmbūlavṛkṣakān bibhrāṇenānugamyamānāni caraṇanikuṭṭanaraṇitamaṇinūpuramukharitadiṅmukhāni nṛtyanti rājakulam āgacchanti samantāt sāmantāntaḥpurasahasrāṇy adṛsyanta.

śanaiḥ śanair vyajṛmbhata ca kvacin nṛttānucitacirantanaśālīnakulaputrakalokalāsyaprathitapārthivānurāgaḥ, kvacid antaḥsmitakṣitipālāpekṣitakṣībakṣudradāsīsamākṛṣyamāṇarājavallabhaḥ, kvacinmattakaṭakakuṭṭanīkaṇṭhalagnavṛddhāryasāmantanṛttanirbharahasitanarapatiḥ, kvacit kṣitipākṣisaṃjñādiṣṭaduṣṭadāserakagītasūcyamānasacivacauryarataprapañcaḥ, kvacin madotkaṭakuṭahārikāpariṣvajyamānajaratpravrajitajanitajanahāsaḥ, kvacid anyonyanirbharaspardhoddhuraviṭakaceṭakārabdhāvācyavacanayuddhaḥ, kvacin nṛpābalābalātkārakṛṣṭanartyamānanṛttānabhijñāntaḥpurapālabhāvitabhujiṣyaḥ, saparvata iva kusumarāśibhiḥ, sadhārāgṛha iva sīdhuprapābhiḥ, sanandanavana iva pārijātakāmodaiḥ sanīhāra iva karpūrareṇubhiḥ, sāṭṭahāsa iva paṭaharavaiḥ, sāmṛtamathana iva mahākalakalaiḥ, sāvarta iva rāsakamaṇḍalaiḥ, saromāñca iva bhūṣaṇamaṇikiraṇaiḥ, sapaṭṭabandha iva candanalalāṭikābhiḥ, saprasava iva pratiśabdakaiḥ, sapraroha iva prasādadānair utsavāmodaḥ.

skandhāvalambamānakesaramālāḥ kāmbojavājina ivāskandantaḥ, taralatārakā hariṇā ivoḍḍīyamānāḥ, sagarasutā iva khanitrair nirdayaiś caraṇābhighātair dārayanto bhuvam, anekasahasrasaṃkhyāś cikrīḍur yuvānaḥ. katham api tālāvacaracāraṇacaraṇakṣobhaṃ cakṣame kṣamā. kṣitipālakumārakāṇāṃ ca khelatām anyonyāsphālair ābharaṇeṣu muktāphalāni pheluḥ. sindūrareṇunā punar utpannahiraṇyagarbhagarbhaśoṇitaśoṇāśam iva brahmāṇḍakapālam abhavat. paṭavāsapāṃsupaṭalena prakaṭitamandākinīsaikatasahasram iva śuśubhe nabhastalam. viprakīryamāṇapiṣṭātakaparāgapiñjaritātapā bhuvanakṣobhaviśīrṇapitāmahakamalakiñjalkarajorājirañjita iva rejur divasāḥ. saṃghaṭṭavighaṭitahārapatitamuktāphalapaṭaleṣu caskhāla lokaḥ.

sthānasthāneṣu ca mandamandam āsphālyamānāliṅgyakena śiñjānamañjuveṇunā jhaṇajhaṇāyamānajhallarīkeṇa tāḍyamānatantrīpaṭahikena vādyamānānuttālālābuvīṇena kalakāṃsyakośīkvaṇitakāhalena samakāladīyamānānuttālatālikenātodyavādyenānugamyamānāḥ, pade pade jhaṇajhaṇitabhūṣaṇaravair api sahṛdayair ivānuvartamānatālalayāḥ, kokilā iva madakalakākalīkomalālāpinyaḥ, viṭānāṃ karṇāmṛtāny aślīlarāsakapadāni gāyantyaḥ, samuṇḍamālikāḥ, sakarṇapallavāḥ, sacandanatilakāḥ, samucchritābhir valayāvalīvācālābhir bāhulatikābhiḥ savitāram ivāliṅgayantyaḥ, kuṅkumapramṛṣṭirucirakāyāḥ kāśmīrakiśorya iva valgantyaḥ, nitambabimbalambivikaṭakuraṇaṭakaśekharāḥ pradīptā iva rāgāgninā, sindūracchaṭācchuritamukhamudrāḥ, śāsanapaṭṭapaṅktaya ivāpratihataśāsanasya kaṃdarpasya, muṣṭiprakīryamāṇakarpūrapaṭavāsapāṃsulā manorathasaṃcaraṇarathyā iva yauvanasya, uddāmakusumadāmatāḍitataruṇajanāḥ pratīhārya iva taruṇamahotsavasya, pracalatpatrakuṇḍalā lasantyo latā iva madanacandanadrumasya, lalitapadahaṃsakaravamukharāḥ samullasantyo vīcaya iva śṛṅgārarasasāgarasya, vācyāvācyavivekaśūnyā bālakrīḍā iva saubhāgyasya, ghanapaṭaharavotkaṇṭakitagātrayaṣṭayaḥ ketakya iva kusumadhūlim udgirantyaḥ, kamalinya iva divasam utphullānanāḥ, kumudinya iva rātrāv anupajātanidrāḥ, āviṣṭā iva narendravṛndaparivṛtāḥ, prītaya iva hṛdayam apaharantyaḥ, gītaya iva rāgam uddīpayantyaḥ, puṣṭaya ivānandam utpādayantyaḥ, madam api madayantya iva, rāgam api rañjayantya iva, ānandam api ānandayantya iva, nṛtyam api nartayamānā iva, utsavam apy utsavayantya iva, kaṭākṣekṣiteṣu pibantya ivāpāṅgaśuktibhiḥ, tarjaneṣu saṃyamayantya iva nakhamayūkhapāśaiḥ, kopābhinayeṣu tāḍayantya iva bhrūlatāvibhāgaiḥ, praṇayasaṃbhāṣaṇeṣu varṣantya iva sarvarasān, caturacaṅkramaṇeṣu vikirantya iva vikārān, paṇyavilāsinyaḥ prānṛtyan.

anyatra vetrivetravitrāsitajanadattāntarālāḥ dhriyamāṇadhavalātapatravanā vanadevatā iva kalpatarutalavicāriṇyaḥ, kāścit skandhobhayapālīlambamānalambottarīyalagnahastā līlādolādhirūḍhā iva preṅkhantyaḥ, kāścit kanakakeyūrakoṭivipāṭyamānapaṭṭāṃśukottaraṅgās taraṅgiṇya iva taraccakravākasīmantyamānasrotasaḥ, kāścid uddhūyamānadhavalacāmarasaṭālagnatrikaṇṭakavalitavikaṭakaṭākṣāḥ, sarasya iva haṃsākṛṣyamāṇanīlotpalavanāḥ, kāścic calaccaraṇacyutālaktakāruṇasvedaśīkarasicyamānabhavanahaṃsāḥ, saṃdhyārāgarajyamānendubimbā iva kaumudīrajanyaḥ, kāścit kaṇṭhanihitakāñcanakāñcīguṇāñcitakañcukivikārākuñcitabruvaḥ kāmavāgurā iva prasāritabāhupāśā rājamahiṣyaḥ prārabdhanṛttā vilesuḥ.

sarvataś ca nṛtyataḥ straiṇasya galadbhiḥ pādālaktakair aruṇitā rāgamayīva śuśoṇa kṣoṇī. samullasadbhiḥ stanamaṇḍalair maṅgalakalaśamaya iva babhūva mahotsavaḥ. bhujalatāvikṣepair mṛṇālavalayamaya iva rarāja jīvalokaḥ. samullasadbhir vilāsasmitais taḍinmaya ivākriyata kālaḥ. cañcalānāṃ cakṣuṣām aṃśubhiḥ kṛṣṇasāramayā ivāsan vāsarāḥ. samullasadbhiḥ śirīṣakusumastabakakarṇapūraiḥ śukapicchamaya iva haritacchāyo 'bhūd ātapaḥ. visraṃsamānair dhammillatamālapallavaiḥ kajjalamayam ivālakṣyatāntarikṣam. utkṣiptair hastakisalayaiḥ kamalinīmayya iva babhāsire sṛṣṭayaḥ māṇikyendrāyudhānām arciṣā cāṣapatramayā iva cakāśire ravimarīcayaḥ. raṇatām ābharaṇagaṇānāṃ pratiśabdakaiḥ kiṅkiṇīmayya iva śiśiñjire diśaḥ. jaratyo 'py unmādinya iva ramaṇyo reṇuḥ. varṣīyāṃso 'pi grahagṛhītā iva nāpatrepire. vidvāṃso 'pi mattā ivātmānaṃ visasmaruḥ. ninartiṣayā munīnām api manāṃsi vipuspuluḥ. sarvasvaṃ ca dadau narapatiḥ. diśi diśi kuberakoṣā ivālupyanta lokena draviṇarāśayaḥ.

evaṃ ca vṛtte tasmin mahotsave, śanaiḥ śanaiḥ punar apy atikrāmati kāle, deve cottamāṅganihitarakṣāsarṣape, samunmiṣatpratāpāgnisphuliṅga iva gorocanāpiñjaritavapuṣi, samabhivyajyamānasahajakṣātratejasīva hāṭakabaddhavikaṭavyāghranakhapaṅktimaṇḍitagrīvake hṛdayodbhidyamānadarpāṅkura iva, prathamāvyaktajalpitena sasyasya śanaiḥśanairoṃkāram iva kurvāṇe, mugdhasmitaiḥ kusumair iva madhukarakulāni bandhuhṛdayāny ākarṣati, jananīpayodharakalaśapayaḥsīkarasekād iva jāyamānair vilāsahasitāṅkurair daśanakair alaṃkriyamāṇamukhakamalake, cāritra ivāntaḥpurastrīkadambakena pālyamāne, mantra iva sacivamaṇḍalena rakṣyamāṇe, vṛtta iva kulaputrakalokenāmucyamāne, yaśasīvātmavaśena saṃvardhyamāne, mṛgapatipota iva rakṣipuruṣaśastrapañjaramadhyagate, dhātrīkarāṅgulilagne pañcaṣāṇi padāni prayacchati harṣe, ṣaṣṭhaṃ varṣam avatarati ca rājyavardhane devī yaśomatī garbheṇādhatta nārāyaṇamūrtir iva vasudhāṃ devīṃ rājyaśriyam.

pūrṇeṣu ca prasavadivaseṣu dīrgharaktanālanetrām utpalinīm iva sarasī, haṃsamadhurasvarāṃ śaradam iva prāvṛṭ, kusumasukumārāvayavāṃ vanarājim iva madhuśrīḥ, mahākanakāvadāta vasudhārām iva dyauḥ, prabhāvarṣiṇīṃ ratnajātim iva velā, sakalajananayanānandakāriṇīṃ candralekhām iva pratipat, sahasranetradarśanayogyāṃ jayantīm iva śacī, sarvabhūbhṛdabhyarthitāṃ gaurīm iva menā prasūtavatī duhitaram. yayā dvayoḥ sutayor upari stanayor ivaikāvalīlatayā nitarām arājata jananī.

asminn eva tu kāle devyā yaśomatyā bhrātā sutam aṣṭavarṣadeśīyam uddhūyamānakuṭilakākapakṣakaśikhaṇḍaṃ khaṇḍaparaśuhuṃkārāgnidhūmalekhānubaddhamūrdhānaṃ makaradhvajam iva punar jātam, ekenendranīlakuṇḍalāṃśuśyāmalitena śarīrārdhenetareṇa ca trikaṇṭakamuktāphalālokadhavalitena saṃpṛktāvatāram iva hariharayor darśayantam, pīnaprakoṣṭhapratiṣṭhitapuṣpalohavalayaṃ paraśurāmam iva kṣatrakṣapaṇakṣīṇaparasupāśacihnitaṃ bālatāṅgatam, kaṇṭhasūtragrathitabhaṅgurapravālāṅkuraṃ hiraṇyakaśipum ivoraḥkāṭhinyakhaṇḍitanarasiṃhanakharakhaṇḍaṃ, gṛhītajanmāntaram, śaiśave 'pi sāvaṣṭambhaṃ bījam iva vīryadrumasya bhaṇḍināmānam anucaraṃ kumārayor arpitavān.

avanipates tu tasyopari putrayos tṛtīyasya netrayor iveśvarasya tulyaṃ darśanam āsīt. rājaputrāv api sakalajīvalokahṛdayānandadāyinau tena prakṛtidakṣiṇena madhumādhavāv iva malayamārutenopetau nitarāṃ rejatuḥ. krameṇa cāpareṇeva bhrātrā prajānandena saha vardhamānau yauvanam avateratuḥ. sthirorustambhau ca pṛthuprakoṣṭhau dīrghabhujārgalau vikaṭoraḥkavāṭau prāṃśusālābhirāmau mahānagarasaṃniveśāv iva sarvalokāśrayakṣamau babhūvatuḥ.

atha candrasūryāv iva sphurajjyotsnāyaśaḥpratāpākrāntabhuvanāv abhirāmadurnirīkṣyau, agnimārutāv iva samabhivyaktatejobalāv ekībhūtau, śilākaṭhinakāyabandhau himavadvindhyāv ivācalau, mahāvṛṣāv iva kṛtayugayogyau, aruṇagaruḍāv iva harivāhanavibhaktaśarīrau, indropendrāv iva nāgendragatau, karṇārjunāv iva kuṇḍalakirīṭadharau, pūrvāparadigbhāgāv iva sarvatejasvinām udayāstamayasaṃpādanasamarthau, amāntāv ivātimānenāsannavelārgalanirodhasaṃkaṭe kukuṭīrake, tejaḥparāṅmukhīṃ chāyām api jugupsamānau, svātmapratibimbenāpi pādanakhalagnena lajjamānau, śiroruhāṇām api bhaṅgena duḥkham avatiṣṭamānau, cūḍāmaṇisaṃkrāntenepi dvitīyenātapatreṇāpatrapamāṇau, bhagavati ṣaṇmukhe 'pi svāmiśabdenāsukhāyamānaśravaṇau, darpaṇadṛṣṭenāpi pratipuruṣeṇa dūyamānanayanau, saṃdhyāñjalighaṭaneṣv api śūlāyamānottamāṅgau, jaladharadhṛtenāpi dhanuṣā dodhūyamānahṛdayau, ālekhyakṣitipatibhir apy apraṇamadbhiḥ saṃtapyamānacaraṇau, parimitamaṇḍalasaṃtuṣṭaṃ tejaḥ savitur apy abahumanyamānau, bhūbhṛdapahṛtalakṣmīkaṃ sāgaram apy upahasantau, balavantam akṛtavigrahaṃ mārutam api nindantau, himavato 'pi camarībālavyajanavījitena dahyamānau, jaladhīnām api śaṅkhaiḥ khidyamānau, catuḥsamudrādhipatim aparaṃ pracetasam apy asahamānau, anapahṛtacchatrān api vicchāyān avanipālān kurvāṇau, sādhuṣv apy asevitaprasannau, mukhena madhu kṣarantau, duṣṭarājavaṃśān ūṣmaṇā dūra sthitān api mlānim ānayantau, anudivasaṃ śastrābhyāsaśyāmikākalaṅkitam aśeṣarājakapratāpāgninirvapaṇamalinam iva karatalam udvahantau, yogyākāleṣu dhīrair dhanurdhvanibhir abhyarṇopabhogād digvadhūbhir ivālapantau rājyavardhana iti harṣa iti sarvasyām eva pṛthivyām āvirbhūtaśabdaprādurbhāvau, svalpīyasaiva kālena dvīpāntareṣv api prakāśatāṃ jagmatuḥ.

ekadā ca tāv āhūya bhuktavān abhyantaragataḥ pitā sasneham avādīt: "vatsau! prathamaṃ rājyāṅgaṃ, durlabhāḥ sadbhṛtyāḥ. prāyeṇa paramāṇava iva samavāyeṣv anuguṇībhūya dravyaṃ kurvanti pārthivaṃ kṣudrāḥ. krīḍārasena nartayantau mayūratāṃ nayanti bāliśāḥ. darpaṇam ivānupraviśyātmīyāṃ prakṛtiṃ saṃkrāmayanti pallavikāḥ. svapnā iva mithyādarśanair asadbuddhiṃ janayanti vipralambhakāḥ. gītanṛtyahasitair unmattatām āvahanty apekṣitā vikārā iva vātikāḥ. cātakā iva tṛṣṇāvanto na śakyante grahītum akulīnāḥ. mānase mīnam iva sphurantam evābhiprāyaṃ gṛhṇanti jālikāḥ. yamapaṭṭikā ivāmbare citram ālikhanty udgītakāḥ. śalyaṃ hṛdaye nikṣipanty atimārgaṇāḥ. yataḥ sarvair ebhir doṣābhiṣaṅgair asaṃgatau bahudhopadhābhiḥ parīkṣitau śucī vinītau vikrāntāv abhirūpau mālavarājaputrau bhrātarau bujāv iva me śarīrād avyatiriktau kumāraguptamādhavaguptanāmānāv asmābhir bhavator anucaratvāryam imau nirdiṣṭau. anayor upari bhavadbhyām api nānyaparijanasamavṛttibhyāṃ bhavitavyam", ity uktvā tayor āhvānāya pratīhāram ādideśa.

na cirād dvārād dvāradeśanihitalocanau rājyavardhanaharṣau pratīhāreṇa saha praviśantam, agrato jyeṣṭham aṣṭādaśavarṣavayasaṃ nātyuccaṃ nātikharvam atigurubhiḥ padanyāsair anekanarapatisaṃcaraṇacalāṃ niścalīkurvāṇam ivorvīm, anavaratābhyastalaṅghanaghanopacayakaṭhinamāṃsamedurād ūrudvayān niṣpatatevānulbaṇajānugranthiprasūtena tanutarajaṅghākāṇḍayugalena bhāsamānam, ullikhitapārśvaprakāśitakraśimnā mandaram iva surāsurarabhasabhramitavāsukikaṣaṇakṣīṇena madhyena lakṣyamāṇam, ativistīrṇenorasā svāmisaṃbhāvanānām aparimitānām avakāśam iva prayacchantam, pralambamānasya bhujayugalasya nibhṛtalalitair vikṣepair atidustaraṃ tarantam iva yauvanodadhim, vāmakarakaṭakamāṇikyamarīcimañjarījālinyā samudbhidyamānapratāpānalaśikhāpallavayeva cāpaguṇakiṇalekhayāṅkitapīvaraprakoṣṭham, ālohinīm uccāṃsataṭāvalambinīm astragrahaṇavratavidhṛtāṃ rauravīm iva tvacaṃ karṇābharaṇamaṇeḥ prabhāṃ bibhrāṇam, utkoṭikeyūrapatrabhaṅgaputrikāpratibimbagarbhakapolaṃ mukhaṃ candramasam iva hṛdayasthitarohiṇīkam udvahantam, acapalāstamitatārakeṇādhomukhena cakṣuṣā śikṣayantam iva lakṣmīlābhottānitamukhāni paṅkajavanāni vinayam, svāmyanurāgam ivāmlātakam uttaṃsīkṛtaṃ śirasā dhārayantam, nirdayayā kaṅkaṇabhaṅgabhītasakalakārmukārpitām iva namratāṃ prakāśayantatam, śaiśava eva nirjitair indriyair aribhir iva saṃyataiḥ śobhamānam, praṇayinīm iva viśvāsabhūmiṃ kulaputratām anuvartamānam, tejasvinam api śīlenāhlādakena savitāram iva śaśināntargatena virājamānam, acalānām api kāyakārkaśyena gandhanam ivācarantam, darśanakrītam ānandahaste vikrīṇānam iva janaṃ saubhāgyena kumāraguptam, pṛṣṭhatas tasya kanīyāṃsam atiprāṃśutayā gauratayā ca manaḥśilāśailam iva saṃcarantam, anulbaṇamālatīkusumaśekharanibhena nirjigamiṣatā guruṇā śirasi cumbitam iva yaśasā, parasparaviruddhayor vinayayauvanayoś cirāt prathamasaṃgamacihnam iva bhrūsaṃgatakena kathayantam, atidhīratayā hṛdayanihitā svāmibhaktim iva niścalāṃ dṛṣṭiṃ dhārayantam, acchācchacandanarasānulepanaśītalaṃ saṃnihitahāropadhānaṃ vakṣaḥsthalam anantasāmantasaṃkrāntiśrāntāyāḥ śriyo viśālaṃ śaśimaṇiśilāpaṭṭaśayanam iva bibrāṇam, cakṣuḥ kuraṅgakair ghoṇāvaṃśaṃ varāhaiḥ skandhapīṭhaṃ mahiṣaiḥ prakoṣṭhabandhaṃ vyāghraiḥ parākramaṃ kesaribhir gamanaṃ mataṅgajair mṛgayākṣapitaśeṣair bhītair utkocam iva dattaṃ darśayantaṃ mādhavaguptaṃ dadṛśatuḥ.

praviśya ca tau dūrād eva caturbhir aṅgair uttamāṅgena ca gāṃ spṛśantau namaś cakratuḥ. snigdhanarendradṛṣṭinirdiṣṭām ucitāṃ bhūmiṃ bhejāte. muhūrtaṃ ca sthitvā bhūpatir ādideśa tau: "adyaprabhṛti bhavadbhyāṃ kumārāv anuvartanīyau" iti. "yathājñāpayati devaḥ" iti medinīdolāyamānamaulibhyām utthāya rājyavardhanaharṣau praṇematuḥ. tau ca pitaram. tataś cārabhya kṣaṇam api nimeṣoomeṣāv iva cakṣurgocarād anapayāntāv ucchvāsaniḥśvāsāv iva naktaṃdivam abhimukhasthitau bhujāv iva satatapārśvavartinau kumārayos tau babhūvatuḥ.

atha rājyaśrīr api nṛttagītādiṣu vidagdhāsu sakhīṣu sakalāsu kalāsu ca pratidivasam upacīyamānaparicayā śanaiḥ śanair avardhata. parimitair eva divasair yauvanam āruroha. nipetur ekasyāṃ tasyāṃ śarā iva lakṣyabhuvi bhūbhujāṃ sarveṣāṃ dṛṣṭayaḥ. dūtasaṃpreṣaṇādibhiś ca tāṃ yayācire rājānaḥ.

kadācit tu rājāntaḥpuraprasādasthito bāhyakakṣyāvasthitena puruṣeṇa svaprastāvāgatāṃ gīyamānām āryām aśṛṇot:

     "udvegamahāvarte pātayati payodharonnamanakāle /
     sarid iva taṭam anuvarṣaṃ vivardhamānā sutā pitaram" // 4.5 //

tāṃ ca śrutvā pārśvasthitāṃ mahādevīm utsāritaparijano jagāda: "devi,! taruṇībhūtā vatsā rājyaśrīḥ. etadīyā guṇavatteva kṣaṇam api hṛdayān nāpayāti me cintā. yauvanārambha eva ca kanyakānām indhanībhavanti pitaraḥ saṃtāpānalasya. hṛdayam andhakārayati me divasam iva payodharonnatir asyāḥ. kenāpi kṛtā dharmyā nābhimatā me sthitir iyaṃ yad aṅgasaṃbhūtāny aṅkalālitāny aparityājyāny apatyakāny akāṇḍa evāgatyāsaṃstutair nīyante. etāni tāni khalv aṅkanasthānāni saṃsārasya. seyaṃ sarvābhibhāvinī śokāgner dāhaśaktir yad apatyatve samāne 'pi jātāyāṃ duhitari dūyante santaḥ. etadarthaṃ janmakāla eva kanyakābhyaḥ prayacchanti salilam aśrubiḥ sādhavaḥ. etadbhayād akṛtadāraparigrahāḥ parihṛtagṛhavasatayaḥ śūnyāny araṇyāny adhiśerate munayaḥ. ko hi nāma saheta sacetano viraham apatyānām. yathā yathā samāpatanti dūtā varāṇāṃ varākī lajjamāneva cintā tathā tathā nitarāṃ praviśati me hṛdayam. kiṃ kriyate. tathāpi gṛhagatair anugantavyā eva lokavṛttayaḥ. prāyeṇa ca satsv apy anyeṣu varaguṇeṣv abhijanam evānurudhyante dhīmantaḥ. dharaṇīdharāṇāṃ ca mūrdhni sthito māheśvarā pādanyāsa iva sakalabhuvananamaskṛto maukharo vaṃśaḥ. tatrāpi tilakabhūtasyāvantivarmaṇaḥ sūnur agrajo grahavarmā nāma grahapatir iva gāṃ gataḥ pitur anyūno guṇair enāṃ prārthayate. yadi bhavatyā api matir anumanyate tatas tasmai dātum icchāmi" ity uktavati bhartari duhitṛsnehakātaratarahṛdayā sāśrulocanā mahādevī pratyuvāca: "āryaputra! saṃvardhanamātropayoginyo dhātrīnirviśeṣā bhavanti khalu mātaraḥ kanyakānām. dāne tu pramāṇam āsāṃ pitaraḥ. kevalaṃ kṛpākṛtaviśeṣaḥ sudūreṇa tanayasnehād atiricyate duhitṛsnehaḥ. yathā neyaṃ yāvajjīvam āvayor ārtitāṃ pratipadyate tathāryaputra eva jānāti" iti. rājā tu jātaniścayo duhitṛdānaṃ prati samāhūya sutāv api viditārthāv akārṣīt. śobhane ca divase grahavarmaṇā kanyāṃ prārthayituṃ preṣitasya pūrvāgatasyaiva pradhānadūtapuruṣasya kare sarvarājakulasamakṣaṃ duhitṛdānajalam apātayat.

jātamudi kṛtārthe gate ca tasminn āsanneṣu ca vivāhadivaseṣūddāmadīyamānatāmbūlapaṭavāsakusumaprasādhitasarvalokam, sakaladeśādiśyamānaśilpisārthāgamanam, avanipālapuruṣagṛhītasamagragrāmīṇānīyamānopakaraṇasaṃbhāram, rājadauvārikopanīyamānānekanṛpopāyanam, upanimantritāgatabandhuvargasaṃvargaṇavayagrarājavallabham, labdhamadhumadapracaṇḍacarmakārakarapuṭollālitakoṇapaṭuvighaṭṭanaraṇanmaṅgalapaṭaham, piṣṭapañcāṅgulamaṇḍyamānolūkhalamusalaśilādyupakaraṇam, aśeṣāśāmukhāvirbhūtacāraṇaparamparāpūryamāṇaprakoṣṭhapratiṣṭhāpyamānendrāṇīdaivatam, sitakusumavilepanavasanasatkṛtaiḥ sūtradhārair ādīyamānavivāhavedīsūtrapātam, utkūrcakakaraiś ca sudhākarpūraskandhair adhirohiṇīsamārūḍhair dhavair dhavalīkriyamāṇaprāsādapratolīprākāraśikharam, kṣuṇṇakṣālyamānakusumbhasaṃbhārāmbhaḥplavapūrarajyamānajanapādapallavam, nirūpyamāṇayautakayogyamātaṅgaturaṅgataraṅgitāṅganam, gaṇanābhiyuktagaṇakagaṇagṛhyamāṇalagnaguṇam, gandhodakavāhimakaramukhapraṇālīpūryamāṇakrīḍāvāpīsamūham, hemakāracakraprakrāntahāṭakaghaṭanaṭāṅkāravācālitālindakam, utthāpitābhinavabhittipātyamānabahalavālukākaṇṭhakālepākulālepakalokam, caturacitrakaracakravālalikhyamānamāṅgalyālekhyam, lepyakārakadambakakriyamāṇamṛnmayamīnakūrmamakaranārikelakadalīpūgavṛkṣakam, kṣitipālaiś ca svayam ābaddhakakṣyaiḥ svāmyarpitakarmaśobhāsaṃpādanākulaiḥ sindūrakuṭṭim abhūmīś ca masṛṇayadbhir vinihitasarasātarpaṇahastān vinyastālaktakapāṭalāṃś ca cūtāśokapallavalāñchitaśikharān udvāhavitardikāstambhān uttambhayadbhiḥ prārabdhavividhavyāpāram, āsūryodayāc ca praviṣṭābhiḥ satībhiḥ subhagābhiḥ surūpābhiḥ suveśābhir avidhavābhiḥ sindūrarajorājirājitalalāṭābhir vadhūvaragotragrahaṇagarbhāṇi śrutisubhagāni maṅgalāni gāyantībhir bahuvidhavarṇakādigdhāṅgulībhir grīvāsūtrāṇi ca citrayantībhiś citralatālekhyakuśalābhiḥ kalaśāṃś ca dhavalitāñ śītalaśārājiraśreṇīś ca maṇḍayantībhir abhinnapuṭakarpāsatūlapallavāṃś ca vaivāhikakaṅkaṇorṇāsūtrasaṃnāhāṃś ca rañjayantībhir balāśanāghṛtaghanīkṛtakuṅkumakalkamiśritāṃś cāṅgarāgāṃl lāvaṇyaviśeṣakṛnti ca mukhālepanāni kalpayantībhiḥ kakkolamiśrāḥ sajātīphalāḥ sphuratsphītasphāṭikakarpūraśakalakhacitāntarālā lavaṅgamālā racayantībhiḥ samantāt sāmantasīmantinībhir vyāptam, bahuvidhabhaktinirmāṇanipuṇapurāṇapaurapuraṃdhribadhyamānair baddhaiś cācāracaturāntaḥpurajaratījanitapūjārājamānarajakarajyamānai raktaiś cobhayapaṭāntalagnaparijanapreṅkholitaiś chāyāsu śoṣyamāṇaiḥ śuṣkaiś ca kuṭilakramarūpakriyamāṇapallavaparabhāgair aparair ārabdhakuṅkumapaṅkasthāsakacchuraṇair aparair udbhujabhujiṣyabhajyamānabhaṅgurottarīyaiḥ kṣaumaiś ca bādaraiś ca dukūlaiś ca lālātantujaiś cāṃśukaiś ca netraiś ca nirmokanibhair akaṭhorarambhāgarbhakomalair niḥśvāsahāryaiḥ sparśānumeyair vāsobhiḥ sarvataḥ sphuradbhir indrāyudhasahasrair iva saṃchāditam, ujjvalanicolakāvaguṇṭhyamānahaṃsakulaiś ca śayanīyais tārāmuktāphalopacīyamānaiś ca kañcukair anekopayogapāṭyamānaiś cāparimitaiḥ paṭṭapaṭīsahasrair abhinavarāgakomaladukūlarājamānaiś ca paṭavitānaiḥ stavarakanivahanirantaracchādyamānasamastapaṭalaiś ca maṇḍapair uccitranetrapaṭaveṣṭyamānaiś ca stambhair ujjvalaṃ ramaṇīyaṃ cautsukyadaṃ ca maṅgalyaṃ cāsīdrājakulam.

devī tu yaśomatī vivāhotsavaparyākulahṛdayā hṛdayena bhartari, kutūhalena jāmātari, snehena duhitari, upacāreṇa nimantritastrīṣu, ādeśena parijane, śarīreṇa saṃcaraṇe, cakṣuṣā kṛtākṛtapratyavekṣaṇeṣu, ānandena mahotsave, ekāpi bahudhā vibhaktevābhavat. bhūpatir apy upary upari visarjitoṣṭravāmījanitajāmātṛjoṣaḥ saty apyājñāsaṃpādanadakṣe mukhekṣaṇapare parijane samaṃ putrābhyāṃ duhitṛsnehaviklavaḥ sarvaṃ svayam akarot.

evaṃ ca tasminn avidhavāmaya iva bhavati rājakule, maṅgalamaya iva jāyamāne jīvaloke, cāraṇamayeṣv iva lakṣyamāṇeṣu diṅmukheṣu, paṭaharavamaya iva kṛte 'ntarikṣe, bhūṣaṇamaya iva bhramati parijane, bāndhavamaya iva dṛśyamāne sarge, nirvṛtimaya ivopalakṣyamāṇe kāle, lakṣmīmaya iva vijṛmbhamāṇe mahotsave, nidhāna iva sukhasya, phala iva janmanaḥ, pariṇāma iva puṇyasya, yauvana iva vibhūteḥ, yauvarājya iva prīteḥ, siddhikāla iva manorathasya vartamāne, gaṇyamāna iva janāṅgulībhiḥ, ālokyamāna iva mārgadhvajaiḥ, pratyudgamyamāna iva maṅgalyavādyapratiśabdakaiḥ, āhūyamāna iva mauhūrtikaiḥ, ākṛṣyamāṇa iva manorathaiḥ, pariṣvajyamāna iva vadhūsakhīhṛdayair ājagāma vivāhadivasaḥ. prātar eva pratīhāraiḥ samutsāritanikhilānibaddhalokaṃ viviktam akriyata rājakulam.

atha mahāpratīhāraḥ praviśya nṛpasamīpam "deva! jāmātur antikāt tāmbūladāyakaḥ pārijātakanāmā saṃprāptaḥ" ity abhidhāya svākāraṃ yuvānam adarśayat. rājā tu taṃ dūrād eva jāmātṛbahumānād darśitādaraḥ "bālaka! kaccit kuśalī grahavarmā?" iti papraccha. asau tu samākarṇitanarādhipadhvanir dhāvamānaḥ katicit padāny upasṛtya prasārya ca bāhū sevācaturaś ciraṃ vasuṃdharāyāṃ nidhāya mūrdhānam utthāya "deva! kuśalī yathājñāpayasy arcayati ca devaṃ namaskāreṇa" iti vyajñāpayat. āgatajāmātṛnivedanāgataṃ ca taṃ jñātvā kṛtasatkāraṃ rājā "yāminyāḥ prathame yāme vivāhakālātyayakṛto yathā na bhavati doṣaḥ" iti saṃdiśya pratīpaṃ prāhiṇot.

atha sakalakamalavanalakṣmīṃ vadhūmukha iva saṃcārya samavasite vāsare, vivāhadivasaśriyaḥ pādapallava iva rajyamāne savitari, vadhūvarānurāgalaghūkṛtapremalajjiteṣv iva vighaṭamāneṣu cakravākamithuneṣu, saubhāgyadhvaja iva raktāṃśukasukumāravapuṣi nabhasi sphurati saṃdhyārāge, kapotakaṇṭhakarbure varayātrāgamanarajasīva kaluṣayati diṅmukhāni timire, lagnasaṃpādanasajja ivojjihāne jyotirgaṇe vivāhamaṅgalakalaśa ivodayaśikhariṇā samutkṣipyamāṇe vardhamānadhavalacchāye tārādhipamaṇḍale, vadhūvadanalāvaṇyajyotsnāparipītatamasi pradoṣe, vṛthoditam upahasatsv iva rajanikaram uttānitamukhesu kumudavaneṣv ājagāma muhur muhur ullāsitasphārasphuritāruṇacāmarair manorathair ivotthitarāgāgrapallavaiḥ purodhāvamānaiḥ pādātair utkarṇakaṭakahayapratiheṣitadīyamānasvāgatair iva vājināṃ vṛndair āpūritadigvibhāgaḥ, calakarṇacāmarāṇāṃ cāmīkaramaya sarvopakaraṇānāṃ varṇakalambināṃ balināṃ ghaṇṭāṭāṅkāriṇāṃ kariṇāṃ ghaṭābhiḥ, ghaṭayann iva punar indūdayavilīnam andhakāram, nakṣatramālāmaṇḍitamukhīṃ kariṇīṃ niśākara iva pauraṃdarīṃ diśam ārūḍhaḥ, prakaṭitavividhavihagavirutais tālāvacaracāraṇaiḥ puraḥsarair bālo vasanta ivopavanaiḥ kriyamāgakolāhalo gandhatailāvasekasugandhinā dīpikācakravālālokena kuṅkumapaṭavāsadhūlipaṭaleneva piñjarīkurvan sakalaṃ lokam, utphullamallikāmuṇḍamālāmadhyādhyāsitakusumaśekhareṇa śirasā hasann iva sapariveṣakṣapākaraṃ kaumudīpradoṣam, ātmarūpanirjitamakaraketukarāpahṛtena kārmukeṇeva kausumena dāmnā viracitavaikakṣakavilāsaḥ, kusumasaurabhagarvabhrāntabhramarakulakalakalapralāpasubhagaḥ pārijāta iva jātaḥ śriyā saha punar avatārito medinīm, navavadhūvadanāvalokanakutūhaleneva kṛṣyamāṇahṛdayaḥ patann iva mukhena pratyāsannalagno grahavarmā tvaritam ājagāma.

rājā tu tam upadvāram āgataṃ caraṇābhyām eva rājacakrānugamyamānaḥ sasutaḥ pratyujjagāma. avatīrṇaṃ ca taṃ kṛtanamaskāraṃ manmatham iva mādhavaḥ prasāritabhujo gāḍham āliliṅga. yathākramaṃ pariṣvaktarājyavardhanaharṣaṃ ca haste gṛhītvābhyantaraṃ ninye. svanirviśeṣāsanadānādinā cainam upacāreṇopacacāra.

na cirāc ca gambhīranāmā nṛpateḥ praṇayī vidvān dvijanamā grahavarmāṇam uvāca: "tāta! tvāṃ prāpya cirāt khalu rājyaśriyā ghaṭitau tejomayau sakalajagadgīyamānabudhakarṇānandakāriguṇagaṇau somasūryavaṃśāv iva puṣpabhūtimukaravaṃśau. prathamam eva kaustubhamaṇir iva guṇaiḥ sthito 'si hṛdaye devasya. idānīṃ tu śaśīva sirasā parameśvareṇāsi voḍhavyo jātaḥ" iti.

evaṃ vadaty eva tasmin nṛpam upasṛtya mauhūrtikāḥ "deva! samāsīdati lagnavelā. vrajatu jāmātā kautukagṛham" ity ūcuḥ. atha narendreṇa "uttiṣṭha, gaccha" iti gadito grahavarmā praviśyāntaḥpuraṃ jāmātṛdarśanakutūhalinīnāṃ strīṇāṃ patitāni locanasahasrāṇi vikacanīlakuvalayavanānīva laṅghayann āsasāda kautukagṛhadvāram. nivāritaparijanaś ca praviveśa.

atha tatra katipayāptapriyasakhīsvajanapramadāprāyaparivārām, aruṇāṃśukāvaguṇṭhitamukhīṃ prabātasaṃdhyām iva svaprabhayā niṣprabhān pradīpakān kurvāṇām, atisaukumāryaśaṅkiteneva yauvanena nātinirbharam upagūḍhām, sādhvasanirudhyamānahṛdayadeśaduḥkhamuktair nibhṛtāyataiḥ śvasitair apayāntaṃ kumārabhāvam ivānuśocantīm, atyutkampinīṃ patanabhiyeva trapayā niṣpandaṃ dhāryamāṇām, hastaṃ tāmarasapratipakṣam āsannagrahaṇaṃ śaśinam iva rohiṇīṃ bhayavepamānamānasām avalokayantīm, candanadhavalatanulatām, jyotsnādānasaṃcitalāvaṇyāt kumudinīgarbhād iva prasūtām, kusumāmodanirhāriṇīṃ vasantahṛdyād iva nirgatām, niḥśvāsaparimalākṛṣṭamadhukarakulāṃ malayamārutād ivotpannām, kṛtakaṃdarpānusaraṇāṃ ratim iva punarjātām, prabhālāvaṇyamadasaurabhamādhuryaiḥ kaustubhaśaśimadirāpārijātāmṛtaprabhavaiḥ sarvaratnaguṇair aparām iva surāsuraruṣā ratnākareṇa kalpitāṃ śriyam, snigdhena bālikālokena sitasindhuvārakusumamañjarībhir iva muktādīdhitibhiḥ kalpitakarṇāvataṃsām, karṇābharaṇamarakataprabhāharitaśādvalena kapolasthalītalena vinodayantīm iva hāriṇīṃ locanacchāyām, adhomukhaṃ varakautukālokanākulaṃ muhurmuhuḥ kṛtamukhonnamanaprayatnaṃ sakhījanaṃ hṛdayaṃ ca nirbhartsayantīṃ vadhūm apaśyat.

praviśantam eva taṃ hṛdayacauraṃ vadhvā samarpitaṃ jagrāha kaṃdarpaḥ. parihāsasmeramukhībiś ca nārībhiḥ kautukagṛhe yad yat kāryate jāmātā tat tat sarvam atipeśalaṃ cakāra. kṛtapariṇayānurūpaveśaparigrahāṃ gṛhītvā kare vadhūṃ nirjagāma. jagāma ca navasudhādhavalāṃ nimantritāgatais tuṣāraśailopatyakām iva tryambakāmbikāvivāhāhūtair bhūbhṛdbhiḥ parivṛtām, sekasukumārayavāṅkuradanturaiḥ pañcāsyaiḥ kalaśaiḥ komalavarṇikāvicitrair amitramukhaiś ca maṅgalyaphalahastābhir añjalikārikābhir udbhāsitaparyantām, upādhyāyopadhīyamānīndhanadhūmāyamānāgnisaṃdhukṣaṇākṣaṇikopadraṣṭṛdvijām, upakṛśānunihitānupahataharitakuśām saṃnihitadṛṣadajinājyasruksamitpūlīnivahām, nūtanaśūrpārpitaśyāmalaśamīpalāśamiśralājahāsinīṃ vedīm. āruroha ca tāṃ divam iva sajyotsnaḥ śaśī. samutsasarpa ca vellitāruṇaśikhāpallavasya śikhinaḥ kusumāyudha iva ratidvitīyo raktāśokasya samīpam. hute ca hutabhuji pradakṣiṇāvartapravṛttābhir vadhūvadanavilokanakutūhalinībhir iva jvālābhir eva saha pradakṣiṇaṃ babhrāma. pātyamāne ca lājāñjalau nakhamayūkhadhavalitatanur adṛṣṭapūrvavadhūvararūpavismayasmera ivādṛsyata vibhāvasuḥ.

atrāntare svacchakapolodarasaṃkrāntam analapratibimbam iva nirvāpayantī sthūlamuktāphalavimalabāṣpabindusaṃdohadarśitadurdinā nirvadanavikāraṃ ruroda vadhūḥ. udaśruvilocanānāṃ ca bāndhavavadhūnām udapādi mahān ākrandaḥ. parisamāpitavaivāhikakriyākalāpas tu jāmātā vadhvā samaṃ praṇanāma śvaśurau. praviveśa ca dvārapakṣalikhitaratiprītidaivataṃ, praṇayibhir iva prathamapraviṣṭair alikulaiḥ kṛtakolāhalam, alikulapakṣapavanapreṅkholitaiḥ karṇotpalaprahārabhayaprakampitair iva maṅgalapradīpaiḥ prakāśitam, ekadeśalikhitastabakitaraktāśokatarutalabhājādhijyacāpena tiryakkūṇitanetratribhāgeṇa śaram ṛjūkurvatā kāmadevenādhiṣṭhitam, ekapārśvanyastena kāñcanācāmarukeṇetarapārśvavartinyā ca dāntaśapharukadhāriṇyā kanakaputrikayā sākṣāl lakṣmyevoddaṇḍapuṇḍarīkahastayā sanāthena sopadhānena svāstīrṇena śayanena śobhamānam, śayanaśirobhāgasthitena ca kṛtakumudaśobhena kusumāyudhasāhāyakāyāgatena śaśineva nidrākalaśena rājatena virājamānaṃ vāsagṛham.

tatra ca hrītāyā navavadhūkāyāḥ parāṅmukhaprasuptāyā maṇibhittidarpaṇeṣu mukhapratibimbāni prathamālāpākarṇanakautukāgatagṛhadevatānanānīva maṇigavākṣakeṣu vīkṣamāṇaḥ kṣaṇadāṃ ninye. sthitvā ca śvaśurakule śīlenāmṛtam iva śvaśrūhṛdaye varṣann abhinavābhinavopacārair apunaruktāny ānandamayāni daśa dināni, dattvā ca rājadauvārikam iva rājakule raṇaraṇakaṃ yautakaniveditānīva śambalāny ādāya hṛdayāni sarvalokasya kathaṃ katham api visarjito nṛpeṇa vadhvā saha svadeśam agamad iti.

iti śrīmahākavibāṇabhaṭṭakṛtau harṣacarite cakravartijanmavarṇanaṃ nāma caturtha ucchvāsaḥ.


pañcama ucchvāsaḥ

     niyatir vidhāya puṃsāṃ prathamaṃ sukham upari dāruṇaṃ duḥkham /
     kṛtvā lokaṃ taralā taḍid iva vajraṃ nipātayati // 5.1 //

     pātayati mahāpuruṣān samam eva bahūn anādareṇaiva /
     parivartamāna ekaḥ kālaḥ śailān ivānantaḥ // 5.2 //

atha kadācid rājā rājyavardhanaṃ kavacaharam āhūya hūṇān hantuṃ hariṇān iva harir hariṇeśakiśoram aparimitabalānuyātaṃ ciraṃtanair amātyair anuraktaiś ca mahāsāmantaiḥ kṛtvā sābhisaram uttarāpathaṃ prāhiṇot.

prayāntaṃ ca taṃ devo harṣaḥ katicit prayāṇakāni turaṅgamair anuvavrāja. praviṣṭe ca kailāsaprabhābhāsinīṃ kakubhaṃ bhrātari vartamāno nave vayasi vikramarasānurodhini kesariśarabhaśārdūlavarāhabahuleṣu tuṣāraśailopakaṇṭheṣūtkaṇṭhamānavanadevatākaṭākṣāṃśuśāritaśarīrakāntiḥ krīḍan mṛgayāṃ mṛgalocanaḥ katipayāny ahāni bahir eva vyalambata. cakāra cākarṇāntākṛṣṭakārmukanirgatabhāsurabhallavarṣī svalpīyobhir eva divasair niḥśvāpadāny araṇyāni.

ekadā tu vāsateyyās turīye yāme pratyuṣasyeva svapne caṭulajvālāpuñjapiñjarīkṛtasakalakukubhā durnivāreṇa davahutabhujā dahyamānaṃ kesariṇam adrākṣīt. tasminn eva ca dāvadahane samutsṛjya śāvakān utplutya cātmānaṃ pātayantīṃ siṃhīm apaśyat. āsīc cāsya cetasi: "loke hi lohebhyaḥ kaṭhinatarāḥ khalu snehamayā bandhanapāśāḥ yad ākṛṣṭās tiryañco 'py evam ācāranti" iti. prabuddhasya cāsya muhurmuhur dakṣiṇetaram akṣi paspande. gātreṣu cākasmād eva vepathur vipaprathe. nirnimittam evāntarbandhanasthānāc cacāleva hṛdayam. akāraṇād eva cājāyata garīyasī duḥkhāsikā. kim idam iti ca samutpannavividhavikalpavimathitamatir apagatadhṛtiṣ cintāvanamitavadanaḥ stimitatārakeṇa cakṣuṣā samudbhidyamānasthalakamalinīvanām iva cakāra cakorekṣaṇaḥ kṣanaṃ kṣoṇīm. ahni ca tasmiñ śūnyenaiva ca cetasā cikrīḍa mṛgayām. ārohati ca haritahaye madhyam ahno bhavanam āgatyobhayato mandamandaṃ saṃvāhyamānatanutālavṛntaḥ kṣititalavitatām atiśiśiramalayajarasalavalulitavapuṣam indudhavalopadhānadhāriṇīṃ vetrapaṭṭikām adhiśayānaḥ sāśaṅka eva tasthau.

atha dūrād eva lekhagarbhayā nīlīrāgamecakarucā cīracīrikayā racitamuṇḍamālakam, śramātapābhyām āropyamāṇakāyakālimānam, antargatena śokaśikhinā 'ṅgāratām iva nīyamānam, atitvarāgamanadrutatarapadoddhūyamānadhūlirājivyājena rājavārtāśravaṇakutūhalinyā medinyevānugamyamānam, abhimukhapavanapreṅkhatpravitatottarīyapaṭaprāntavījyamānobhayapārśvam atitvarayā kṛtapakṣam ivāśu parāpatantam, preryamāṇam iva pṛṣṭhataḥ svāmyādeśenākṛṣyamāṇam iva purastād āyataiḥ śramaśvāsamokṣaiḥ svidyallalāṭataṭaghaṭamānapratibimbakena kāryakautukād apahriyamāṇalekham iva bhāsvatā saṃbhramabhraṣṭair ivendriyaiḥ śūnyīkṛtaśarīram, lekhārpitaprayojanagauravād iva same 'pi vartmani śūnyahṛdayatayā skhalantam, kālameghaśakalam iva patiṣyato durvārtāvajrasya, dhūmapallavam iva jvaliṣyataḥ śokajvalanasya, bījam iva phaliṣyato duṣkṛtaśāler animittabhūtadīrghādhvagam kuraṅgakanāmānam āyantam adrākṣīt.

dṛṣṭvā ca pūrvanimittaparamparāvirbhāvitabhītir abhidyata hṛdayena. kuraṅgakas tu kṛtapraṇāmaḥ samupasṛtya prathamam ānanalagnaṃ viṣādam upaninye paścāl lekham. taṃ ca devo harṣaḥ svayam evādāyāvācayat. lekhārthenaiva ca samaṃ gṛhītvā hṛdayena saṃtāpam avagraharūpo 'bhyadhāt: "kuraṅgaka! kiṃ māndyaṃ tātasya?" iti. sa cakṣuṣā bāṣpajalabindubhir mukhena ca khañjākṣaraiḥ kṣaradbhir yugapad ācacakṣe: "deva! dāhajvaro mahān" iti. tac cākarṇya sahasā sahasradhevāsya hṛdayaṃ paphāla. kṛtācamanaś ca janayitur āyuṣkāmo 'parimitamaṇikanakarajatajātam ātmaparibarham aśeṣaṃ brāhmaṇasād akarot. abhukta evoccacāla. "dāpaya vājinaḥ paryāṇam" iti ca puraḥsthitaṃ śiraḥkṛpāṇaṃ bibhrāṇaṃ babhāṇa yuvānam. vepamānahṛdayaś ca sasaṃbhramapradhāvitaparivardhakopanītam āruhya turaṅgam ekāky eva prāvartata.

akāṇḍaprayāṇasaṃjñāśaṅkhakṣubhitaṃ tu saṃbhramāt sajjībhūtam udbhūtamukharakhuraravabharitasakalabhuvanavivaram āgatyāgatya sarvābhyo digbhyo dhāvamānam aśvo 'yam aḍhaukata. prasthitasya cāsya pradakṣiṇetaraṃ prayānto vināśam upasthitaṃ rājasiṃhasya hariṇāḥ prakaṭayāṃbabhūvuḥ. aśiśiraraśmimaṇḍalābhimukhaś ca hṛdayam avadārayann iva dāvaśuṣke dāruṇi dāruṇaṃ rarāṇa vāyasaḥ. kajjalamaya iva bahudivasam upacitabahalamalapaṭalamalinitatanur abhimukham ājagāma śikhipicchālāñchano nagnāṭakaḥ. durnimittair anabhinandyamānagamanaś ca nitarām aśaṅkata. hṛdayena pitṛsnehāhitamradimnā ca tat tad upekṣamāṇas turaṅgamaskandhabaddhalakṣyaṃ cakṣur avicalaṃ dadhāno duḥkham avasitahasitasaṃkathas tūṣṇīṃbhūtena bhūpālalokenānugamyamāno bahuyojanasaṃpiṇḍitam adhvānam ekenaivāhnā samalaṅghayat.

upalabdhanarendramāndyavārtāviṣaṇṇa iva naṣṭatejasy adhomukhībhavati bhagavati bhānumati bhaṇḍipramukhena praṇayinā rājaputralokena bahuśo vijñāpyamāno 'pi nāhāram akarot. puraḥpravṛttapratīhāragṛhyamāṇagrāmīṇaparamparāprakaṭitapraguṇavartmā ca vahann eva ninye niśām.

anyasminn ahani madhyaṃdine vigatajayaśabdam, astamitatūryanādam upasaṃhṛtagītam, utsāritotsavam, apragītacāraṇam, aprasāritāpaṇapaṇyam, sthānasthāneṣu pavanabalakuṭilābhiḥ koṭihomadhūmalekhābhir ullasantībhir yamamahiṣaviṣāṇakoṭibhir ivollikhyamānam, kṛtāntapāśavāgurābhir iva veṣṭyamānam, upari kālamahiṣālaṃkārakālāyasakiṅkiṇībhir iva kaṭu kvaṇantībhir divasam, vāyasamaṇḍalībhir bhramantībhir āvedyamānapratyāsannāśubham, kvacit pratiśāyitasnigdhabāndhavārādhyamānāhirbudhnam, kvacid dīpikādahyamānakulaputrakaprasādyamānamātṛmaṇḍalam, kvacin muṇḍopahāraharaṇodyatadraviḍaprārthyamānāmardakam, kvacid āndhroddhriyamānabāhuvapropayācyamānacaṇḍikam, anyatra śirovidhṛtavilīyamānagaladgugguluvikalanavasevakānunīyamānamahākālam, aparatra niśitaśastrīnikṛttātmamāṃsahomaprasaktāptavargam, aparatra prakāśanarapatikumārakakriyamāṇamahāmāṃsavikrayaprakramam, upahatam iva śmaśānapāṃśubhir amaṅgalair iva parigṛhītam, yātudhānair iva vidhvastam, kalikāleneva kavalitam, pāpapaṭalair iva saṃchāditam, adharmavikṣepair iva luṇṭhitam, anityatādhikārair ivākrāntam, niyativilāsair ivātmīkṛtam, śūnyam iva suptam iva muṣitam iva vilakṣitam iva chalitam iva mūrcchitam iva skandhāvāraṃ samāsasāda.

praviśann eva ca vipaṇivartmani kutūhalākulabahalabālakaparivṛtam ūrdhvayaṣṭiviṣkambhavitate vāmahastavartini bhīṣaṇamahiṣādhirūḍhapretanāthasanāthe citravati paṭe paralokavyatikaram itarakarakalitena śarakāṇḍena kathayantaṃ yamapaṭṭikaṃ dadarśa. tenaiva ca gīyamānaṃ ślokam aśṛṇot:

     "mātāpitṛsahasrāṇi putradāraśatāni ca /
     yuge yuge vyatītāni kasya te kasya vā bhavān" // 5.3 //

iti.

tena cādhikataram avadīryamāṇahṛdayaḥ krameṇa rājadvāraṃ pratiṣiddhasakalalokapraveśaṃ yayau. turagād avatīrṇaś cābhyantarān niṣkrāmantam aprasannamukharāgam unmuktam ivendriyaiḥ suṣeṇanāmānaṃ vaidyakumārakam adrākṣīt. kṛtanamaskāraṃ ca tam aprākṣīt: "suṣeṇa! asti tātasya viśeṣo na vā?" iti. so 'bravīt: "nāstīdānīṃ yadi bhavet kumāraṃ dṛṣṭvā" iti. mandaṃ mandaṃ dvārapālaiḥ praṇamyamānaś ca dīyamānasarvasvam, pūjyamānakuladevatam, prārabdhāmṛtacarupacanakriyam, kriyamāṇaṣaḍāhutihomam, hūyamānapṛṣadājyalavaliptapracaladūrvāpallavam, paṭhyamānamahāmāyūrīpravartyamānagṛhaśāntinirvartyamānabhūtarakṣābalividhānam, prayatavipraprastutasaṃhitājapam japyamānarudraikādaśīśabdāyamānaśivagṛham, atiśuciśaivasaṃpādyamānavirūpākṣakṣīrakalaśasahasrasnapanam, ajiropaviṣṭaiś cānāsāditasvāmidarśanadūyamānamānasair abhyantaraniṣpatitanikaṭavartiparijananivedyamānavārtair vārtībhūtasnānabhojanaśayanair ujjhitātmasaṃskāramalinaveśair likhitair iva niścalair narapatibhir nīyamānanaktaṃdivaṃ duḥkhadīnavadanena ca praghaṇeṣu baddhamaṇḍalenopāṃśuvyāhṛtaiḥ kenacic cikitsakadoṣān udbhāvayatā, kenacid asādhyavyādhilakṣaṇapadāni paṭhatā, kenacid duḥsvapnān āvedayatā, kenacit paśācavārtāṃ vivṛṇvatā, kenacit kārtāntikādeśān prakāśayatā, kenacid upaliṅgāni gāyatā, anyenānityatāṃ bhāvayatā, saṃsāraṃ cāpavadatā, kalikālavilasitāni ca nindatā, daivaṃ copālabhamānenāpareṇa dharmāya kupyatā, rājakuladevatāś cādhikṣipatā, apareṇa kliṣṭakulaputrakabhāgyāni garhayatā, bāhyaparijanena kathyamānakaṣṭapārthivāvasthaṃ rājakulaṃ viveśa.

aviralabāṣpapayaḥpariplutalocanena pitṛparijanena vīkṣyamāṇo vividhauṣadhidravyadravagandhagarbham utkvathatāṃ kvāthānāṃ sarpiṣāṃ tailānāṃ ca prapacyamānānāṃ gandham ājighrann avāpa tṛtīyaṃ kakṣyāntaram.

tatra cātiniḥśabde gṛhāvagrahaṇīgrāhibahuvetriṇi, triguṇatiraskariṇītirohitasuvīthīpathe, pihitapakṣadvārake, parihṛtakavāṭaraṭite, ghaṭitagavākṣarakṣitamaruti, dūyamānaparicārake, caraṇatāḍanasvanatsopānaprakupitapratīhāre, nibhṛtasaṃjñānirdiśyamānasakalakarmaṇi, nātinikaṭopaviṣṭakaṅkaṭini, koṇasthitāhvānacakitācamanakavāhini, caṃdraśālikālīnamūkamaulaloke, mahādhividhurabāndhavāṅganāvargagṛhītapracchannapragrīvake, saṃjavanapuñjitodvignaparijane, praviṣṭakatipayapraṇayini, gambhīrajvarārambhabhītabhiṣaji, durmanāyamānamanttriṇi, mandāyamānapurodhasi, sīdatsuhṛdi, vidrāṇavipaściti, saṃtaptāptasāmante, vicittacāmaragrāhiṇi, duḥkhakṣāmaśirorakṣiṇi, kṣīyamāṇaprasādavittakamanorathasaṃpadi, svāmibhaktiparityaktāhārahīyamānabalavikalavallabhabhūbhṛti, kṣititalapatitasakalarajanījāgarūkarājaputrakumārake, kulakramāgatakulaputranivahohyamānaśuci, śokasaṃkucitakañcukini, nirānandanandini, niḥśvasannirāśāsannasevake, niḥsṛtatāmbūladhūsarādharavārayoṣiti, vilakṣavaidyopadiśyamānapathyāharaṇāvahitapaurogave, anujīvipīyamānoccacaṣakadhārāvārivinodyamānāsyaśoṣaruji, rājābhilāṣabhojyamānabahubhuji, bheṣajasāmagrīsaṃpādanavyagrasamagravyavahāriṇi, muhurmuhurāhūyamānatoyakarmāntikānumitaghorāturatṛṣi, tuṣāraparikaritakarakaśiśirīkriyamāṇodaśviti, śvetārdrakarpaṭārpitakarpūraparāgaśītalīkṛtaśalāke, nāśyānapaṅkilipyamānanavabhāṇḍagatagaṇḍūṣagrahaṇamastuni, timyatkomalakamalinīpalāśaprāvṛtamṛdumṛṇālake, sanālanīlotpalapūlīsanāthasalilapānabhājanabhuvi, dhārānipātanirvārpyamāṇakvathitāmbhasi, paṭupāṭalaśarkarāmodamuci, mañcakāśritasikatilakarkarīviśrāntāntaracakṣuṣi, saralaśevālavalayitagaladgolayantrake, galvarkaśālājirollāsitalājasaktunipītamasārapārīparigṛhītakarkaśarkare, śiśirauṣadharasacūrṇāvakīrṇasphaṭikaśuktiśaṅkhasaṃcaye, saṃcitapracuraprācīnāmalakamātuluṅgadrākṣādāḍimādiphale, pratigrāhitavipraviprakīryamāṇaśāntyudakavipruṣi, preṣyāpreṣyamāṇalalāṭalepopadigdhadṛṣadi dhavalagṛhe sthitam, paralokavijayāya nīrājyamāṇam iva jvarajvalanenānavarataparivartanaistaraṅgiṇi śayanīye śeṣam iva viṣoṣmaṇā kṣīrodanvati viceṣṭamānam, muktāphalavālukādhūlidhavalitaṃ jaladhim iva kṣayakāle śuṣyantam, kālena kailāsam iva daśānanenoddhriyamāṇam, aviratacandanacarcāparāṇāṃ paricārikāṇāṃ atyuṣṇāvayavasparśabhasmībhūtodarair iva dhavalaiḥ karaiḥ spṛśyamānaṃ lokāntaraprasthitam, sthāsnunā svayaśaseva candanānulepanacchalenāpṛcchyamānam, avicchinnadīyamānakamalakumudendīvaradalam, kālakaṭākṣapatanaśabalam iva śarīram udvahantam, nibiḍadukūlapaṭṭanipīḍitakeśāntakathyamānakaṣṭavedanānubandhaṃ mūrdhānaṃ dhārayantam, durdharavedanonnamannīlaśirājālakakarālena ca kālāṅgulilikhyamānalekhākhyātamaraṇāvadhidivasasaṃkhyāneneva lalāṭaphalakena bhayam upajanayantam, āsannayamadarśanodvegād iva ca kiṃcidantaḥpraviṣṭatārakaṃ cakṣur dadhānam, śuṣyaddaśanapaṅktiprasṛtadhūsaradīdhititaraṅgiṇīṃ mṛgatṛṣṇikām ivoṣṇāṃ niḥśvāsaparamparām udvahantam, atyuṣṇaniḥśvāsadagdhayeva śyāmāyamānayā rasanayā nivedyamānadāruṇasaṃnipātārambham, uraḥsthalasthāpitamaṇimauktikahāracandanacandrakāntam, kṛtāntadūtadarśanayogyam ivātmānaṃ kurvāṇam, aṅgabhaṅgavalanotkṣiptabhujayugalam, paryastahastanakhamayūkhair dhārāgṛham iva tāpaśāntaye racayantam, nediṣṭhasalilamaṇikuṭṭimādarśodareṣu nipatadbhiḥ pratibimbair api saṃtāpātiśayam iva kathayantam, spṛṣantīṃ praṇayinīm iva viśvāsabhūmiṃ mūrcchām api bahu manyamānam, antakāhvānākṣarair iva sabhayabhiṣagdṛṣṭair ariṣṭair āviṣṭam, mahāprasthānakāle svasaṃtāpasaṃtānam āptahṛdayeṣu saṃcārayantam, aratiparigṛhītam īrṣyayeva chāyayā vimucyamānam, udyogam ivopadravāṇam, sarvāstramokṣam iva kṣāmatāyāḥ, hastīkṛtaṃ vihastatayā, viṣayīkṛtaṃ vaiṣamyeṇa, kṣetrīkṛtaṃ kṣayeṇa, gocarīkṛtaṃ glānyā, daṣṭaṃ duḥkhāsikayā, ātmīkṛtaṃ asvāsthyena, vidheyīkṛtaṃ vyādhinā, kroḍīkṛtaṃ kālena, lakṣyīkṛtaṃ dakṣiṇāśayā, pītam iva pīḍābhiḥ, jagdham iva jāgareṇa, nigīrṇam iva vaivarṇyena, grāsīkṛtaṃ iva gātrabhaṅgena, hriyamāṇam iva vipadbhiḥ, vaṇṭyamānam iva vedanābhiḥ, luṇṭhyamānam iva duḥkhaiḥ, āditsitaṃ daivena, nirūpitaṃ niyatyā, samāghrātam anityatvena, abhibhūyamānam abhāvena, parikalitaṃ parāsutayā, dattāvakāśaṃ kleśasya, nivāsaṃ vaimanasyasya, samīpe kālasya, antike 'ntyocchvāsasya, mukhe mahāpravāsasya, dvāri dīrghanidrāyāḥ, jihvāgre jīviteśasya vartamānam, viralaṃ vāci, calitaṃ cetasi, vihvalaṃ vapuṣi, kṣīṇam āyuṣi, pracuraṃ pralāpe, saṃtataṃ śvasite, jitaṃ jṛmbhikābhiḥ, parādhīnam ādhibhiḥ, anubaddham anubandhikābhiḥ, pārśvāpaviṣṭayā, cānavaratarodanocchūnanayanayā gṛhītacāmarikayāpi niḥśvasitair eva vījayantyā vividhauṣadhidhūlidhūsaritaśarīrayā muhur muhuḥ "āryaputra! svapiṣi" iti vyāharantyā devyā yaśomatyā śirasi vakṣasi ca spṛśyamānaṃ pitaram adrākṣīt.

dṛṣṭvā ca prathamaduḥkhasaṃpātamathyamānamatir āśaṅkita iva bhāgadheyebhyaḥ samabhavat. antakapuravartinam eva ca pitaram amanyata. nirākṛta iva cāntaḥkaraṇena kṣaṇam āsīt. avadhūtaś ca dhairyeṇa, kṣetrīkṛtaḥ kṣobheṇa, riktīkṛtaḥ ratyā, viṣayīkṛto viṣādena, pāvakamayam iva hṛdayam udvahan, viṣamavidūṣitānīva muhyantīndriyāṇi bibhrāṇaḥ, tamasā rasātalam api viśeṣayan, śūnyatvenākāśam apy atiśayāno nāvindata kartavyam. pasparśa ca hṛdayena bhiyam uttamāṅgena ca gām.

avanipatis tu dūrād eva dṛṣṭvātidayitaṃ tanayaṃ tadavastho 'pi nirbharasnehāvarjitaḥ pradhāvamāno manasā prasārya bhujau "ehy ehi" ity āhvayan śarīrārdhena śayanād udagāt. sasaṃbhramam upasṛtaṃ cainaṃ vinayāvanamram unnamayya balād urasi niveśya, viśann iva premṇā niśākaramaṇḍalamadhyam, majjann ivāmṛtamaye mahāsarasi, snāpayann iva mahati haricandanarasaprasravaṇe, abhiṣicyamāna iva tuṣārādridraveṇa, pīḍayann aṅgair aṅgāni, kapolena kapolam avaghaṭṭayan, nimīlayan pakṣmāgragrathitājasrāsravisrāviṇī vilocane vismṛtajvarasaṃjvaraḥ suciram āliliṅga. kathaṃ katham api cirād vimuktam apasṛtya kṛtanamaskāraṃ praṇatajananīkam upāgatam āsīnaṃ ca śayanāntike pibann iva vigatanimeṣaniścalena cakṣuṣā vyalokayat. pasparśa ca punaḥ punar vepathumatā pāṇitalena kṣayakṣāmakaṇṭhaś ca kṛcchrād ivāvadīt: "vatsa! kṛśo 'si" iti. bhaṇḍis tv akathayat: "deva! tṛtīyam ahaḥ kṛtāhārasyāsyādya" iti.

tac chrutvā bāṣpavegagṛhyamāṇākṣaraṃ kathaṃ katham apy āyataṃ niḥśvasyovāca: "vatsa! jānāmi tvāṃ pitṛpriyam atimṛduhṛdayam. īdṛśeṣu vidhurayati dhīmato 'pi dhiyam. atidurdharo bāndhavasnehaḥ sarvapramāthī. yato nārhasy ātmānaṃ śuce dātum. uddāmamahādāhajvaradagdho 'pi dahye khalv aham adhikataram anenāyuṣmadādhinā. niśitam iva śastraṃ takṣṇoti māṃ tvadīyas tanimā. sukhaṃ ca rājyaṃ ca vaṃśaś ca prāṇāś ca paralokaś ca tvayi me sthitāḥ. yathā mama tathā sarvāsāṃ prajānām. tvadvidhānāṃ pīḍāḥ pīḍayanti sakalam eva bhuvanatalam. na ny alpapuṇyabhājāṃ vaṃśam alaṃkurvanti bhavādṛśāḥ phalam asyānekajanmāntaropārjitasyākaluṣasya karmaṇaḥ. karatalagatam iva kathayanti caturṇām apy arṇavānām ādhipatyaṃ te lakṣaṇāni. tvajjanmanaiva kṛtārtho 'smi. nirabhilāṣo 'smi jīvitavye. bhiṣaganurodhaḥ pāyayati mām auṣadham. api ca vatsa! sarvaprajāpuṇyaiḥ sakalabhuvanatalaparipālanārtham utpatsyamānānāṃ bhavādṛśāṃ janmagrahaṇopāyaḥ pitarau. prajābhis tu bandhumanto rājānaḥ, na jñātibhiḥ. tad uttiṣṭha. kuru punar eva sarvāḥ kriyāḥ. kṛtāhāre ca tvayy aham api svayam upayokṣye pathyam" ity evam abhihitasya cāsya dhakṣyann iva hṛdayam atitarāṃ śokānalaḥ saṃdudhukṣe. kṣaṇamātraṃ ca sthitvā pitrā punar āhārārtham ādiśyamāno dhavalagṛhād avatatāra. cakāra ca cetasi: "akāṇḍe khalv ayaṃ samupasthito mahāpralayo vyabhra iva vajrapātaḥ. sāmānyo 'pi tāvac chokaḥ, socchvāsaṃ maraṇam, anupadiṣṭauṣadho mahāvyādhiḥ, abhasmīkaraṇo 'gnipraveśaḥ, anuparatasyaiva narakavāsaḥ nirjyotiraṅgāravarṣam aśakalīkaraṇaṃ krakacadāraṇam avraṇo vajrasūcīpātaḥ. kim uta viśeṣaśritaḥ. kim atra karavāṇi" iti.

rājapuruṣeṇādhiṣṭhitaś ca gatvā svadhāma dhūmamayān iva kṛtāśrupātān, agnimayān iva janitahṛdayadāhān, viṣamayān iva dattamūrcchāvegān. mahāpātakamayān ivotpāditaghṛṇān, kṣāramayān ivānītavedanān, katicit kavalān agṛhṇāt. ācāmaṃś ca cāmaragrāhiṇam ādideśa: "vijñāyāgaccha katham āste tātaḥ" iti. gatvā ca pratinivṛttya ca "deva! tathaiva" iti vijñāpitas tenāgṛhītatāmbūla evottāmyatā manasāstābhilāṣiṇi savitari sarvān āhūyopahvare vaidyān, "kim asminn evaṃvidhe vidheyam adhunā?" iti viṣaṇṇahṛdayaḥ papraccha. te tu vyajñāpayan: "deva! dhairyam avalambasva. katipayair eva vāsaraiḥ punaḥ svāṃ prakṛtim āpannaṃ svasthaṃ śroṣyasi pitaram" iti.

teṣāṃ tu bhiṣajāṃ madhye paunarvasavo yuvāṣṭādaśavarṣadeśīyas tasminn eva rājakule kulakramāgato gataḥ parampāram aṣṭāṅgasyāyurvedasya bhūbhujā sutanirviśeṣaṃ lālitaḥ prakṛtyaivātipaṭīyasyā prajñayā yathāvadvijñātā vyādhisvarūpāṇāṃ rasāyano nāma vaidyakumārakaḥ sāsras tuṣṇīm adhomukho 'bhūt. pṛṣṭaś ca rājasūnunā: "sakhe rasāyana! kathaya tathyaṃ yad asādhv iva paśyasi" iti. so 'bravīt: "deva! śvaḥ prabhāte yathāvasthitam āvedayitāsmi" iti.

atraiva cāntare bhavanakamalinīpālaḥ kokam āśvāsayann aparavaktram uccair apaṭhat:

     "vihaga! kuru dṛḍhaṃ manaḥ svayaṃ tyaja śucam āssva vivekavartmani /
     saha kamalasarojinīśriyā śrayati sumeruśiro virocanaḥ" // 5.4 //

tac cākarṇya vāṇnimittajñaḥ pitari sutarāṃ jīvitāśāṃ śithilīcakāra. gateṣu ca bhiṣakṣu kṣatadhṛtiḥ kṣapāmukhe kṣitipālasamīpam eva punar āruroha. tatra ca: "dāho mahān. āhara hārān hariṇi! maṇidarpaṇān me dehe dehi vaidehi! himalavair limpa lalāṭaṃ līlāvati! ghanasārakṣodadhūlīr nidhehi dhavalākṣi! nikṣipa cakṣuṣi candrakāntaṃ kāntimati! kapole kalaya kuvalayaṃ kalāvati! candanacarcāṃ racaya cārumati! pāṭaya paṭamārutaṃ pāṭalike! mandaya dāham indumati! aravindair janaya jalārdrayā mudaṃ madirāvati! samupanaya mṛṇālāni mālati! taralaya tālavṛntam āvantike! mūrdhānaṃ dhāvamānaṃ badhāna bandhumati! kandharāṃ dhāraya dhāraṇike! urasi saśīkaraṃ karaṃ kuru kuraṅgavati! saṃvāhaya bāhū balāhike! pīḍaya pādau padmāvati! gṛhāṇa gāḍham aṅgam anaṅgasene! kā velā vartate vilāsavati! naiti nidrā, kathā kathaya kumudvati!" ity evaṃ prāyān pitur ālāpān anavaratam ākarṇayan dūyamānahṛdayo duḥkhadīrghāṃ jāgrad eva niśām anaiṣīt.

uṣasi cāvatīrya rājadvāradeśopasarpiṇā parivardhakenopasthāpite 'pi turaṅge caraṇābhyām evājagāma svamandiram. tatra ca tvaramāṇo bhrātur āgamanārtham upary upari kṣiprapātino dīrghādhvagān atijavinaś coṣṭrapālān prāhiṇot. prakṣālitavadanaś ca parijanenopanitam api pratikarma nāgrahīt. agrataḥ sthitānāṃ rājaputrayūnāṃ vimanasāṃ "rasāyano rasāyanaḥ" iti jalpitam avyaktam aśrauṣīt. paryapṛcchac ca tān: "bhadrāḥ! kiṃ rasāyana!" iti. pṛṣṭāś ca te sarve samam eva tūṣṇīṃbabhūvuḥ. bhūyo bhūyaś cānubadhyamānā duḥkhena kathaṃ katham apy ācacakṣire: "deva! pāvakaṃ praviṣṭaḥ" iti. tac ca śrutvā pluṣṭa ivāntastāpena sadyo vivarṇatām agāt. utpāṭyamānam iva ca na śaśāka śokāndhaṃ dhārayituṃ hṛdayam. āsīc cāsya cetasi kāmaṃ svayaṃ na bhavati na tu śrāvayaty apriyaṃ vacanam aratikaram itara ivābhijāto janaḥ. kṛcchre ca yathānenānuṣṭhitam ujjvalīkṛtam adhikataraṃ jvalanapraveśena kalyāṇaprakṛtikārtasvaram iva kaulaputram asyeti. punaś cācintayat: "samucitam evāthavā snehasyedam. kim asya tāto na tātaḥ, kiṃ vāmbā na jananī vayaṃ na bhrātaraḥ. anyasminn api tāvat svāmini durlabhībhavati bhavanty asavo dhriyamāṇā hrīhetavo loke kim utāmṛtamaye 'nujīvināṃ nirvyājabāndhave 'vandhyaprasāde sugṛhītanāmni tāte. saṃprati sāṃpratam ācaritam anenātmānaṃ dahatā. kiṃ vāsyākalpam avasthitasya stheyaso yaśomayasya dahyate. patitaḥ sa kevalaṃ dahane. dagdhās tu vayam. dhanyaḥ khalv asāv agraṇīḥ puṇyabhājām. apuṇyabhāk tv idam eva rājakulaṃ kulaputreṇa yat tādṛśā viyuktam. api ca mamāpi kaḥ khalv eteṣāṃ prāṇānāṃ kāryātibhāraḥ kṛtyaśeṣo vā, kā vā vyāpṛtatā yena nādyāpi niṣṭhurāḥ prāṇāḥ pratiṣṭhante. ko vāntarāyo hṛdayasya yena sahasradhā na dalatīti." duḥkhārtaś ca na jagāma rājasadma. samutsasarja ca sarvakāryāṇi. śayanīye nipatyottarīyavāsasā sottamāṅgaṃ ātmān avaguṇṭhyātiṣṭhat.

itthaṃbhūte ca deve harṣe rājani ca tadavasthe sarvasyaiva lokasya kapoleṣu kīlitā iva karāḥ, locaneṣu lepyamayya ivāśrusrutayaḥ, nāsāgreṣu grathitā iva dṛṣṭayaḥ, karṇeṣūtkīrṇā iva ruditadhvanayaḥ, jihvāsu sahajānīva hā kaṣṭāni, lapaneṣu pallavitānīva śvasitāni, adhareṣu likhitānīva paridevitapadāni, hṛdayeṣu nidhānīkṛtānīva duḥkhāny abhavan. uṣṇāśrudāhabhīteva nābhajata netrodarāṇi nidrā. niḥśvāsavātavidhūtā iva vyalīyanta hāsāḥ. niravaśeṣadagdheva ca saṃtāpena na pravartata vāṇī. kathāsv api nāśrūyanta parihāsāḥ. kvāpy agamann iti nājñāyanta gītagoṣṭhyaḥ. janmāntarātītānīva nāsmaryanta lāsyāni. svapne 'pi nāgṛhyanta prasādhanāni. vārtāpi nālabhyatopabhogānām. nāmāpi nākīrtyatāhārasya. khapuṣpapratimāny āsann āpānamaṇḍalāni. lokāntaram ivānīyanta bandivācaḥ. yugāntara ivāvartanta nivṛttayaḥ. punar ivādahyata śokāgninā makaraketuḥ. divāpi nāmucyanta śayanāni. śanaiḥ śanaiś ca mahāpuruṣavinipātapiśunāḥ samaṃ samantāt samudabhavan bhuvane bhūyāṃso bhūpater abhāvāya bhayam utpādayanto bhūtānāṃ mahotpātāḥ.

tathā hi dolāyamānasakalakulācalacakravālā patyā sārdhaṃ gantukāmeva prathamam acalad dharitrī. dhānvantarer ivāntare tasmin smarantaḥ parasparāsphālanavācālavīcayo vijughūrṇire 'rṇavāḥ. bhūbhṛdabhāvabhītānāṃ vitataśikhikalāpavikaṭakuṭilāḥ keśapāśā ivordhvībabhūvur dhūmaketavaḥ kakubhām. dhūmaketukarālitadiṅmukhaṃ dikpālārabdhāyuṣkāmahomadhūmadhūmram ivābhavad bhuvanam. bhraṣṭabhāsi taptakālāyasakumbhababhruṇi bhānumaṇḍale bhayaṃkarakabandhakāyavyājena ko 'pi pārthivaprāṇitārthī puruṣopahāram ivopajahāra. jvalitapariveṣamaṇḍalābhogabhāsvaro jighṛkṣājṛmbhamāṇasvarbhānubhayād uparacitāgniprākāra iva pratyadṛśyata śvetabhānuḥ. avanipatipratāpaprasādhitāḥ prathamatarakṛtapāvakapraveśā ivādahyantānuraktā diśaḥ. srutaśoṇitaśīkarāsārāruṇitatanur anumaraṇāya prāvṛtapāṭalāṃśukapaṭevādṛśyata vasudhāvadhūḥ. narādhipavināśasaṃbhramabhītair lokapālair iva kālāyasakavāṭapuṭair akālakālameghapaṭalair arudhyanta digdvārāṇi. pretapatiprayāṇaprahatāḥ paṭavaḥ paṭahā ivāraṭanto hṛdayasphoṭanāḥ pasphāyire nipatatāṃ nirghātānāṃ ghorā ghananirghoṣāḥ. nikaṭībhavadyamamahiṣakhurapuṭodbhūtā iva dyumaṇidhāma dhūsarīcakruḥ kramelakakacakapilāḥ pāṃśuvṛṣṭayaḥ. virasavirāviṇīnām unmukhīnāṃ śikhino jvālāḥ pratīcchantya iva patantīr ulkā nabhaso vavāśire śivānāṃ rājayaḥ. rājadhāmani dhūmāyamānakabarīvibhāgavibhāvitavikārāḥ prakīrṇakeśapāśaprakāśitaśokā iva prākāśanta pratimāḥ kuladevatānām. upasiṃhāsanam ākulaṃ kālarātrividhūyamānavṛjinaceṇībandhavibhramaṃ bibhrāṇaṃ babhrāma bhrāmaraṃ paṭalam. aṭatām antaḥpurasyopari kṣaṇam api na śaśāma vyākrośī vāyasānām. śvetātapatramaṇḍalamadhyāj jīvitam iva rājyasya sarasapiśitapiṇḍalohitaṃ cañcaccañcur uccair uccakhāna khaṇḍaṃ maṇikyasya kūjajjaradgṛdhro mahotpātadūyamānaś ca katham api nināya niśām.

anyasminn ahani samīpam asya rājakulād drutagativiśaviśīryamāṇālaṃkārajhāṃkāriṇī vijayaghoṣeṇeva viṣādasyākulacaraṇacalattulākoṭikvaṇitavācālitābhir udgrīvābhiḥ, kiṃ kim etad iti pṛcchyamāneva dūrād eva bhavanahaṃsībhiḥ, skhalitaviśālaśroṇiśiñjānaraśanānurāviṇībhiś ca bāṣpāndhā samupadiśyamānamārgeva gṛhasārasībhiḥ adṛṣṭakavāṭapaṭṭasaṃghaṭṭasphuṭitalalāṭapaṭṭarudhirapaṭalena paṭānteneva raktāṃśukasya mukham ācchādya prarudatī, saṃtāpabalavilīnakanakavalayarasadhārām iva vetralatām utsṛjantī, mukhamaruttaraṅgitām uttarīyāṃśukapaṭīṃ sphurantī phaṇinīva nirmokamañjarīm ākarṣantī, namrāṃsasraṃsinānilavilolena nīlatamena tamālapallavacīracīvareṇeva śokocitena dhammillaracanārahitena śiroruhasaṃcayena cañcatā prāvṛtakucā, kucatāḍanapīḍayā samucchūnātāmraśyāmatalaṃ muhur muhur atyuṣṇāśrupramārjanapradagdham iva karakisalayaṃ dhunānā, cakṣurnirjhare śīryati snapayantīva śokāgnipraveśāya svakapolatalapratibimbitam āsannalokaṃ lolalocanapravṛttais taralais tārakāṃśubhiḥ śyāmāyamānam ātmaduḥkhena divasam api dahantīva "kva kumāraḥ kva kumāraḥ?" iti pratipuruṣaṃ pṛcchantī veleti nāmnā yaśomatyāḥ pratīhāryājagāma. viṣaṇṇalokalocanapratyudgatā copasṛtya kuṭṭimanyastahastayugalā galantībhiḥ siñcantīva śuṣyantaṃ daśanadīdhitidhārābhir ādhūsaram adharam adhomukhī vijñāpitavatī: "deva! paritrāyasva paritrāyasva. jīvaty eva bhartari kim apy adhyavasitaṃ devyā" iti.

tatas tad aparam ākarṇya cyuta iva sattvena, druta iva duḥkhena, ācānta iva cintayā, tulita iva tāpena, aṅgīkṛta ivāṅgenāpratipattir āsīt. āsīc cāsya cetasi: "pratipannasaṃjñasya bahuśo 'pi hṛdaye duḥkhābhiṣaṅgo nipatann aśmanīva lohaprahāraḥ kaṭhine hutabhujam utthāpayati na tu bhasmasātkaroti me niranukrośasya kāyam" iti. utthāya ca tvaramāṇo 'ntaḥpuram agāt. tatra ca martum udyatānāṃ rājamahiṣīṇāṃ aśṛṇod durād eva "tāta cūta! cintayātmānaṃ pravasati te jananī. vatsa jātīguccha! gacchāmy āpṛcchasva mām. mayā vinādyānāthā bhavasi bhagini bhavanadāḍimalate! raktāśoka! marṣaṇīyāḥ pādaprahārāḥ karṇapūrapallavabhaṅgāparādhāś ca. putraka! antaḥpurabālabakulaka vāruṇīgaṇḍūṣagrahaṇadurlalita! dṛṣṭo 'si. vatse priyaṅgulatike! gāḍham āliṅga māṃ durlabhā bhavāmi te. bhadra bhavanadvārasahakāraka! dātavyo nivāpatoyāñjalir apatyam asi. bhrātaḥ pañjaraśuka! yathā na vismarasi mām, kiṃ vyāharasi dūrībhūtāsmi te? śārike! svapne naḥ samāgamaḥ punar bhūyāt. mātaḥ! mārgalagnaṃ kasya samarpayāmi gṛhamayūrakam? amba! sutaval lālanīyam idaṃ haṃsamithunaṃ mandapuṇyayā mayā na saṃbhāvito 'sya cakravākayugalasya vibāhotsavaḥ. mātṛvatsale! nivartasva. gṛhahariṇike! samupanaya sauvidallavallabhavallakīṃ pariṣvaje tāvad enām. candrasene! sudṛṣṭaḥ kriyatām ayaṃ janaḥ. bindumati! iyaṃ te 'ntyā vandanā. ceṭi! muñca caraṇau. ārye! kātyāyanike kiṃ rodiṣi nītāsmi daivena. tāta kañcukin! kiṃ mām alakṣaṇāṃ pradakṣiṇīkaroṣi. dhātreyi! dhārayātmānaṃ kiṃ pādayoḥ patasi. bhagini! gṛhāṇa mām apaścimāṃ kaṇṭhe kaṣṭaṃ na dṛṣṭā priyasakhī malayavatī. kuraṅgavati! ayam āmantraṇāñjaliḥ. sānumati! ayam antyaḥ praṇāmaḥ. kuvalayavati! eṣa te 'vasānapariṣvaṅgaḥ. sakhyaḥ! kṣantavyāḥ praṇayakalahāḥ ity evaṃprāyān ālāpān.

dahyamānaśravaṇaś ca taiḥ praviśann eva niryāntīṃ dattasarvasvāpateyāṃ gṛhītamaraṇaprasādhanām, jānakīm iva jātavedasaṃ patyuḥ puraḥ pravekṣyantīṃ, pratyagrasnānārdradehatayā śriyam iva bhagavatīṃ sadyaḥ samudrād utthitām, kusumbhababhruṇī vāsasī divam iva tejasī sāṃdhye dadhānām, tāmbūladigdharāgāndhakārādharaprabhāpaṭapāṭalaṃ paṭṭāṃśukam iva vidhavāmaraṇacihnam aṅgalagnam udvahantīm, raktakaṇṭhasūtreṇa kucāntarāvalambinā sphuṭitahṛdayavigalitarudhiradhārāśaṅkāṃ kurvantīṃ, tiryakkuṭilakuṇḍalakoṭikaṇṭakākṛṣṭatantunā hāreṇa valitena sitāṃśukapāśeneva kaṇṭham utpīḍayantīm, sarasakuṅkumāṅgarāgatayā kavalitām iva didhakṣatā citārciṣmatā citānalārcanakusumair iva dhavaladhavalair aśrubindubhir aṃśukotsaṅgam āpūrayantīm, gṛhadevatāmantraṇabalim iva valayair vigaladbhiḥ pade pade vikirantīm āprapadīnām, kaṇṭhe guṇakusumamālāṃ yamadolām ivārūḍhām, antarguñjanmadhukaramukhareṇāmantryamāṇalocanotpalām iva karṇotpalena pradakṣiṇīkriyamāṇam iva maṇinūpurabandhubhir baddhamaṇḍalaṃ bhramadbhir bhavanahaṃsaiḥ saṃnihitaprāṇasamaṃ maraṇāya cittam iva citraphalakam avicalaṃ dhārayantīm, arcābaddhoddhūyamānadhavalapuṣpadāmakām, pativratāpatākām iva patiprāsayaṣṭim iṣṭām upagūhamānām, bandhor iva nijacāritrasya dhavalasya nṛpātapatrasya puro netrodakam utsṛjantīm, patyuḥ pādapatanasamudvamadabhyadhikabāṣpāmbhaḥpravāhapratiruddhadṛśaḥ katham api pratipannādeśān sacivān saṃdiśantīm, anunayanivartitavidhuravṛddhabandhuvargavardhamānadhvanibhir gṛhākrandair ākṛṣyamāṇaśravaṇām, bhartṛbhāṣitanibhaiḥ pañjarasiṃhabṛṃhitair hriyamāṇahṛdayām, dhātryā bhartṛbhaktyā ca nijayā prasādhitām, mūrcchayā jaratyā ca saṃstutayā dhāryamāṇām, sakhyā pīḍayā ca vyasanasaṃgatayā samāliṅgitām, parijanena saṃtāpena ca gṛhītasarvāvayavena parītām, kulaputrocchvasitaiś ca mahattarair adhiṣṭhitām, kañcukibhir duḥkhaiś cātivṛddhair anugatām, bhūpālavallabhān kauleyakān api sāsram ālokayantīm, sapatnīnām api pādayoḥ patantīm, citraputrikām apy āmantrayamāṇām, gṛhapatatriṇām apy añjaliṃ purastād uparacayantīm, paśūn apy āpṛcchyamānām, bhavanapādapān api pariṣvajyamānāṃ mātaraṃ dadarśa.

dūrād eva ca bāṣpāyamāṇadṛṣṭir abhyadhāt: amba! tvam aou māṃ mandapuṇyaṃ tyajasi? prasīda nivartasva" ity abhidadhāna eva ca sasneham iva nūpuramaṇimarīcibhiś cumbyamānacūḍaś caraṇayor nyapatat. devī tu yaśomatī tathā tiṣṭhati pāpanihitaśirasi vimanasi kanīyasi preyasi tanaye guruṇā giriṇevodvegāvegenāvaṣṭabhyamānā, mūrcchāndhatamasaṃ rasātalam iva praviśantī, bāṣpapravāheṇeva ciranirodhasaṃpiṇḍitena snehasaṃbhāreṇa nirbharāvirbhūtenābhibhūyamānā, kṛtaprayatnāpi nivārayituṃ na śaśāka bāṣpotpatanam. utkaṭakucotkampaprakaṭitāsahyaśokākūtā ca gadgadikāgṛhyamāṇagalavikalā niḥsāmānyamanyutaralīkriyamāṇādharoddeśā punaruktasphuraṇanibiḍitanāsāpuṭā nimīlya nayane nayanāmbhaḥsekaplavena plāvayantī vimalau kapolau saṃcchādya karanakhamayūkhamālākhacitatanunā tanvantaranirgacchadacchāsrasrotasevāṃśukapaṭāntena kiṃcid uttānitam vadanenduṃ dūyamānamānasā smarantī prasnutastanī prasavadivasād ārabhya sakalam aṅkaśāyinaḥ śaiśavam asya jñātigṛhagatahṛdayā "amba, tāta! na paśyataṃ pāpāṃ paralokaprasthitāṃ mām evam atiduḥkhitām" iti muhur muhur ākrandatī pitarau "hā vatsa! viśrāntabhāgadheyayā na dṛṣṭo 'si" iti preṣṭhaṃ jyeṣṭhaṃ tanayam asaṃnihitaṃ krośantī "anāthā jātā" iti śvaśurakulavartinīṃ duhitaram anuśocantī "niṣkaruṇa! kim aparāddhaṃ tavāmunā janena?" iti daivam upālabhamānā, "nāsti matsamā sīmantinī duḥkhabhāginī" iti nindantī bahuvidham ātmānam, "muṣitāsmi kṛtānta nṛśaṃsa! tvayā" ity akāṇḍe kṛtāntaṃ garhamāṇā muktakaṇṭham aticiraṃ prākṛtapramadeva prārodīt.

praśānte ca manyuvege sasneham utthāpayām āsa sutam. hastena cāsya praruditasya pakṣmapālīpuñjyamānāśrukaṇanivahāṃ drutām ivādhikataraṃ kṣarantīṃ dṛṣṭim unmamārja. svayam api kaṭhorarāgaparipīyamānena dhavalimnā mucyamānodare kvathadaśrusravatparyante śuklaśīkaratāratārakitapakṣmaṇī sūkṣmatarāśrubinduparipāṭīpatanānubandhavidhure locane punaḥ punar āpūryamāṇe pramṛjya bāṣpārdragaṇḍagṛhītāṃ ca śravaṇaśikharam āropya śokalambām alakalatām adhaḥsrastavilolabālikāvyākulitāṃ ca samutsārya tiraścīṃ cikurasaṭām aśrupravāhapūritam ārdraṃ ca kiṃcic cyutam utkṣipya hastena stanottarīyaṃ taraṅgitam iva nakhāṃśupaṭalena magnāṃśukapaṭāntatanutāmralekhālāñchitalāvaṇyakuñjikāvarjitarājatarājahaṃsāsyasamudgīrṇena payasā prakṣālya mukhakamalaṃ kalamūkalokavidhṛte vāsaḥśakale śucini samunmṛjjya pāṇī sutavadanavinihitanibhṛtanayanayugalā ciraṃ sthitvā punaḥ punar āyataṃ niḥśvasyāvādīt: "vatsa! nāsti na priyo nirguṇo vā parityāgārho vā. stanyenaiva saha tvayā pītaṃ me hṛdayam. asmiṃś ca samaye prabhūtaprabhuprasādāntaritā tvāṃ na paśyati dṛṣṭiḥ. api ca putraka! puruṣāntaravilokanavyasaninī rājyopakaraṇam akaruṇā vā nāsmi lakṣmīḥ kṣamā vā. kulakalatram asmi cāritramātradhanā dharmadhavale kule jātā. kiṃ vismṛto 'si māṃ samaraśataśauṇḍasya puruṣaprakāṇḍasya kesariṇa iva kesariṇīṃ gṛhiṇīm? vīrajā vīrajāyā vīrajananī ca mādṛśī parākramakrayakrītā katham anyathā kuryāt. evaṃvidhena pitrā te bharatabhagīrathanābhāganibhena narendravṛndārakeṇa gṛhītaḥ pāṇiḥ. āsevitaḥ sevāsaṃbhrāntānantasāmantasīmantinīsamāvarjitajāmbūnadaghaṭābhiṣekaḥ śirasā. labdho manorathadurlabho mahādevīpaṭṭabandhasatkāralābho lalāṭena. āpītau yuṣmadvidhaiḥ putrair amitrakalatrabandivṛndavidhūyamānacāmaramaruccalacīnāṃśukadharau payodharau. sapatnīnāṃ śiraḥsu nihitaṃ namannikhilakaṭakakuṭumbinīkirīṭamāṇikyamālārcitaṃ caraṇayugalakam. evaṃ kṛtārthasarvāvayavā kim aparam apekṣe kṣīṇapuṇyā? martum avidhavaiva vāñchāmi. na ca śaknomi dagdhasya svabhartur āryaputravirahitā ratir iva nirarthakān pralāpān kartum. pituś ca te pādadhūlir iva prathamaṃ gaganagamanam āvedayantī bahumatā bhaviṣyāmi śūrānurāgiṇīnāṃ surāṅganānām. pratyagradṛṣṭadāruṇaduḥkhadagdhāyāś ca me kiṃ dhakṣyati dhūmadhvajaḥ. maraṇāc ca me jīvitam evāsmin samaye sāhasam. atiśīlaḥ patiśokānalād akṣayasnehendhanād asmād analaḥ. kailāsakalpe pravasati jīveśvare jarattṛṇakaṇikālaghīyasi jīvite lobha iti kva ghaṭate? api ca jīvantīm api māṃ narapatimaraṇāvadhīraṇamahāpātakinīṃ na sprakṣyanti putra! putrarājyasukhāni. duḥkhadagdhānāṃ ca bhūtir amaṅgalā cāpraśastā ca nirupayogā ca bhavati. vatsa! viśvastānāṃ yaśasā sthātum icchāmi loke na vapuṣā. tad aham eva tvāṃ tāvat tāta! prasādayāmi na punar manorathaprātikūlyena kadarthanīyāsmi." ity uktvā pādayor apatat.

sa tu sasaṃbhramam apanīya caraṇayugalam avanamitatanur ubhayakaravidhṛtavapuṣam avanitalagataśirasam udanamayan mātaram. durnivāratāṃ ca śucaḥ samavadhārya kulayoṣiducitāṃ ca tām eva śreyasīṃ manyamānaḥ kriyāṃ kṛtaniścayāṃ ca tāṃ jñātvā tūṣṇīm adhomukho 'bhavat.

abhinandanti hi snehakātarāpi kulīnatā deśakālānurūpam. devy api yaśomatī pariṣvajya samāghrāya ca śirasi nirgatya caraṇābhyām eva cāntaḥpurāt paurākrandapratiśabdanirbharābhir uparudhyamāneva digbhiḥ sarasvatītīraṃ yayau. tatra ca strīsvabhāvakātarair dṛṣṭipātaiḥ pravikasitaraktapaṅkajapuñjair ivārcayitvā bhagavantaṃ bhānumantam iva mūrtir aindavī citrabhānuṃ prāviśat. itaro 'pi mātṛmaraṇavihvalo bandhuvargaparivṛtaḥ pituḥ pārśvaṃ prāyāt. apaśyac ca svalpāvaśeṣaprāṇavṛttiṃ parivartyamānatārakaṃ tārakarājam ivāstam abhilaṣantaṃ janayitāram. asahyaśokodrekābhidrutaś ca tyājitaḥ snehena dhairyam. āśliṣyāsya sakaladurmadamahīpālamaulimālālālitau pādapadmāv antastāpān mukhacandram iva dravībhavantaṃ daśanajyotsnājālam iva jalatām āpadyamānaṃ locanalāvaṇyam iva vilīyamānaṃ mukhasudhārasam iva syandamānam acchāccham aśrusrotasāṃ saṃtānaṃ mahāmeghamayavilocana iva varṣan nitaravadvimuktārāvaś ciraṃ ruroda.

rājā tu tam uparudhyamānadṛṣṭir avirataruditaśabdāśritaśravaṇaḥ pratyabhijñāya śanaiḥ śanair avādīt: "putra! nārhasy evaṃ bhavitum. bhavadvidhā na hy amahāsattvāḥ. mahāsattvatā hi prathamam avalambanaṃ lokasya paścād rājavījitā. sattvavatāṃ cāgraṇīḥ sarvātiśayāśritaḥ kva bhavān, kva vaiklavyam?" "kulapradīpo 'si" iti divasakarasadṛśatejasas te laghūkaraṇam iva. "puruṣasiṃho 'si" iti śauryapaṭuprajñopabṛṃhitaparākramasya nindeva. "kṣitir iyaṃ tava" iti lakṣaṇākhyātacakravartipadasya punaruktam iva. "gṛhyatāṃ śrīḥ" iti svayam eva śriyā parigṛhītasya viparītam iva. "adhyāsyatām ayaṃ lokaḥ" ity ubhayalokavijigīṣor apuṣkalam iva. "svīkriyatāṃ kośa" iti śaśikaranikaranirmalayaśaḥsaṃcayaikābhiniveśino nirupayogam iva. "ātmīkriyatāṃ rājakam" iti guṇagaṇātmīkṛtajagato gatārtham iva. "uhyatāṃ rājyabhāraḥ" iti bhuvanatrayabhāravahanocitasyānucitaviyoga iva. "prajāḥ parirakṣyantām" iti dīrghadordaṇḍārgalitadiṅmukhasyānuvāda iva. "parijanaḥ paripālyatām" iti lokapālopamasyānuṣaṅgikam iva. "sātatyena śastrābhyāsaḥ kāryaḥ" iti dhanurguṇakiṇakalaṅkakālīkṛtaprakoṣṭhasya kim ādiśyate. "nigrāhyatāṃ cāpalajātam" iti nūtanataravayasi nigṛhītendriyasya niravakāśeva me vāṇī. "niravaśeṣatāṃ śatravo neyāḥ" iti sahajasya tejasa eveyaṃ cintā." ity evaṃ vadann evāpunarunmīlanāya nimimīla rājasiṃho locane pratyapadyata ca pūṣātmajaḥ.

asminn evāntare pūṣāpy āyuṣeva tejasā vyayujyata tataś ca lajjamāna iva narapatijīvitāpaharaṇajanitād ātmajāparādhād adhomukhaḥ samabhavat. bhūpālābhāvaśokaśikhinevāntastāpyamānas tāmratāṃ prapede. mandaṃ mandam apriyapraśnārtham iva laukikīṃ sthitim anuvartamāno 'vātarad divaḥ. ditsur iva janeśāya janāñjalim aparajalanidhisamīpam upasasarpa. sadyodattajalāñjalir duḥkhadahanadagdham iva karasahasram ālohitam ādhatta.

evaṃ ca mahānarādhipanidhananidhīyamānavipulavairagya iva śāntavapuṣi, viśati giriguhāgahvaraṃ gabhastimālini, samupohyamānamahājanāśrudurdinārdrīkṛta iva nirvārtyātape, rodanatāmrasakalalokalocanaruceva lohitāyati jagati, uṣṇāyamānānekanaraniḥśvāsasaṃtāpapluṣṭa iva ca nīlāyamāne divase, nṛpānugamanapracalitayeva lakṣmyā mucyamānāsu kamalinīṣu, patiśuceva parivṛtacchāyāyāṃ śyāmāyamānāyāṃ bhuvi kulapatreṣv iva parityaktakalatreṣu, kṛtakaruṇapralāpeṣu vanāntān āśrayatsu duḥkhiteṣu cakravākeṣu, chatrabhaṅgabhīteṣv iva nigūḍhakośeṣu kuśeśayeṣu sphuṭitadigvadhūhṛdayarudhirapaṭalaplava iva galite raktātape, krameṇa ca lokāntaram upagatavaty anurāgaśeṣe jāte tejasām adhīśe, gaganatalavitanyamānabahalarāgapāṭalāyāṃ pretapatākāyām iva pravṛttāyāṃ saṃdhyāyāṃ, śavaśibikālaṃkārakṛṣṇacāmaramālāsv iva sphurantīṣu darśanapratikūlāsu timiralekhāsu, asitāgurukālakāṣṭhāyāṃ kenāpi citāyām iva racitāyāṃ rajanyāṃ, dantāmalapatraprasādhitakarṇikāsu kesaramālākalpitamuṇḍamālikāsu, anumartum ivodyatāsu prahasitamukhīṣu kumudalakṣmīṣu, avatarattridaśavimānakiṅkiṇīkvaṇita iva śrūyamāṇe, śākhiśikharakulāyalīyamānaśakunikulakūjite, nākapathaprasthitapārthivapratyudgatapuruhūtātapatra iva pūrvasyāṃ diśi dṛśyamāne candramasi, narendraḥ svayaṃ samarpitaskandhair gṛhītvā śavaśibikāṃ śibisamaḥ sāmantaiḥ pauraiś ca purohitapuraḥsaraiḥ saritaṃ sarasvatīṃ nītvā narapatisamucitāyāṃ citāyāṃ hutāśasatkriyayā yaśaḥśeṣatām anīyata.

devo 'pi harṣaḥ puñjībhūtena sakaleneva jīvalokena lokena rājakulasaṃbaddhenāśeṣeṇa śokamūkena parivṛto 'ntarvartināpi śokānalataptena snehadraveṇa bahir iva sicyamāno nirvyavadhānāyāṃ dharaṇyām upaviṣṭa eva tāṃ niśīthinīṃ bhīmarathībhīmām akhilāṃ sarājako jajāgāra. ajani cāsya cetasi tāte dūrībhūte saṃpraty etāvān khalu jīvalokaḥ, lokasya bhagnāḥ panthānaḥ, manorathānāṃ khilībhūtāni bhūtisthānāni, sthagitāny ānandasya dvārāṇi, suptā satyavāditā, luptā lokayātrā, vilīnā bāhuśālitā, pralīnā priyālāpitā, proṣitāḥ puruṣakāravihāravikārāḥ, samāptā samaraśauṇḍatā, dhvastā paraguṇaprītiḥ, viśrāntā viśvāsabhūmayaḥ, apadāny apadānāni, nirupayogāni śāstrāṇi, niravalambanā vikramaikarasatā, kathāvaśeṣā viśeṣajñatā, dadātu jano jalāñjalim aurjityāya, pratipadyatāṃ pravrajyāṃ prajāpālatā badhnātu vaidhavyaveṇīṃ varamanuṣyatā, samāśrayatu rājaśrīr āśramapadam, paridhattāṃ dhavale vāsasī vasumatī, vahatu valkale vilāsitā, tapasyatu tapovaneṣu tejasvitā, prāvṛṇotu cīvare vīratā, kva gamyatāṃ punas tasya kṛte kṛtajñatayā, kva punaḥ prāpsyati tādṛśān mahāpuruṣanirmāṇaparamāṇūn parameṣṭhī, śūnyāḥ saṃvṛttā daśa diśo guṇānām, jagaj jātam andhakāraṃ dharmasya, niṣphalam adhunā janma śastropajīvinām. tātena vinā kutas tyās tādṛśyo divasam asamasamararasasamārabdhakalahakathākaṇṭakitasubhaṭakapolabhittayo vīragoṣṭhyaḥ. api nāma svapne 'pi dṛśyeta dīrgharaktanayanaṃ punas tanmukhasarojam, janmāntare 'pi punaḥ pariṣvajyeta tallohastambhābhyadhikagarimagarbhaṃ bhujayugalam. lokāntare 'pi putrety ālapataḥ punaḥ punaḥ śrūyeta sā sudhārasam udgirantī mathyamānakṣīrasāgarodgāragambhīrā bhāratīti. etāni cānyāni ca cintayata evāsya katham api sā kṣayam iyāya yāminī.

tataḥ śuceva muktakaṇṭham āraṭatsu kṛkavākakuleṣu, gṛhagiritaruśikharebhyaḥ pātayatsv ātmānaṃ mandiramayūreṣu, parityaktanijanivāseṣu ca vanāya prasthiteṣu patraratheṣu, sadyastanūbhūte tāmyati tamasi, mandībhūtātmasneheṣv abhāvam abhilaṣatsu pradīpeṣu, sphuradaruṇakiraṇavalkalaprāvṛtavapuṣi pravrajyām iva pratipanne nabhasi, prabhātasamayena samuttīryamāṇāsu pārthivāsthiśakalakalāsv iva kalaviṅkakaṃdharādhūsarāsu tārakāsu, bhūbhṛddhātugarbhakumbhadhāriṣu vividhasaraḥsarittīrthābhimukheṣu prasthiteṣu vanakarikuleṣu, śāvaśucisikthapaṭalapāṇḍure, piṇḍa ivāparapayonidhipulinaparisare, pātyamāne śaśini, krameṇa ca nṛpacitānaladhūmavisaradhūsarīkṛtatejasīva, narapatiśokapāvakadāhakiraṇakalaṅkakālīkṛtacetasīva, proṣitasamastāntaḥpurapuraṃdhrimukhacandravṛndodvegavidrāṇavapuṣīva, prathamāstamitarohiṇīraṇaraṇakavimanasīva, cāstamupagate rājanikare, rājatīva deve divam ārūḍhe savitari, parivṛtte rājya iva rajanīprabandhe, prabuddharājahaṃsamaṇḍalaprabodhyamānaḥ paṅkajākara iva cacāla snānāya devo harṣaḥ. tataś ca nūpuraravavirāmamūkamandamandirahaṃseṣu, śokākulakatipayakañcukimātrāvaśeṣeṣu śuddhānteṣu, patitayūthapa iva vanagajayūthe, kakṣyāntaravartini pitṛparijane, viṣādiny uparirudanniṣādini ca stambhaniṣaṇṇe, niṣpandamande rājakuñjare, mandurāpālakākrandakathite cājirabhāji, rājavājini viśrāntajayaśabdakalakale ca śūnye ca mahāsthānamaṇḍape dahyamānadṛṣṭir nirjagāma rājakulāt. agāc ca sarasvatītīram. tasyāṃ snātvā pitre dadāv udakam. apasnātaś cāniṣpīḍitamaulir eva paridhāyodgamanīyadukūlavāsasī niḥśvāsaparo nirātapatro nirutsāraṇaḥ samupanīte 'pi saptau caraṇābhyām eva nāsāgrāsaktena raktatāmarasatāmreṇa cakṣuṣā hṛdayāvaśeṣasyāpi pitur dāhaśaṅkayā śokāgnim iva udgirann atāmbūlasyāpi suciraprakṣālitasya kalpatarukisalayakomalasyeva svabhāvapāṭalasyādharasyādharapallavasya prabhayā māṃsarudhirakavalān iva hṛdayābhighātād udvamann uṣṇaniḥśvāsamokṣair bhavanam ājagāma.

rājavallabhās tu bhṛtyāḥ suhṛdaḥ sacivāś ca tasminn evāhani nirgatya priyaṃ putradāram utsṛjyodbāṣpair bandhubhir vāryamāṇā api bahunṛpaguṇagaṇahṛtahṛdayāḥ kecid ātmānaṃ bhṛguṣu babandhuḥ, kecit tatraiva tīrtheṣu tasthuḥ, kecid anaśanair āstīrṇatṛṇakuśā vyathamānamānasāḥ śucam asamām aśamayan, kecic chalabhā iva vaiśvānaraṃ śokāvegavivaśā viviśuḥ, kecid dāruṇaduḥkhadahanadahyamānahṛdayā gṛhītavācas tuṣāraśikhariṇaṃ śaraṇam upāyayuḥ, kecid vindhyopatyakāsu vanakarikulakaraśīkarāsārasicyamānatanavaḥ pallavaśayanaśāyinaḥ saṃtāpam aśamayan, kecit saṃnihitān api viṣayān utsṛjya sevāvimukhāḥ paricchinnaiḥ piṇḍakair aṭavībhuvaḥ śūnyā jagṛhuḥ, kecit pavanāśanā dharmadhanā dhamaddhamanayo munayo babhūvuḥ, kecid gṛhītakāṣāyāḥ kāpilaṃ matam adhijagire giriṣu, kecid ācoṭitacūḍāmaṇiṣu śiraḥsu śaraṇīkṛtadhūrjaṭayo jaṭā jaghaṭire. apare paripāṭalapralambacīvarāmbarasaṃvītāḥ svāmyanurāgam ujjvalaṃ cakruḥ. anye tapovanahariṇajihvāñcalollihyamānamūrtayo jarāṃ yayuḥ. apare punaḥ pāṇipallavapramṛṣṭair ātāmrarāgair nayanapuṭaiḥ kamaṇḍalubhiś ca vāri vahanto gṛhītavratā muṇḍā viceruḥ.

devam api harṣaṃ tadavasthaṃ pitṛśokavihvalīkṛtam, śriyaṃ śāpa iti, mahīṃ mahāpātakam iti, rājyaṃ roga iti, bhogān bhujaṅgā iti, nilayaṃ niraya iti, bandhuṃ bandhanam iti, jīvitam ayaśa iti, dehaṃ droha iti, kalyatāṃ kalaṅka iti, āyur apuṇyaphalam iti, āhāraṃ viṣam iti, viṣam amṛtam iti, candanaṃ dahana iti, kāmaṃ krakaca iti, hṛdayasphoṭanam abhyudaya iti ca manyamānam, sarvāsu kriyāsu vimukham, pitṛpitāmahaparigrahāgatāś ciraṃtanāḥ kulaputrāḥ, vaṃśakramāhitagauravāś ca grāhyagiro guravaḥ, śrutismṛtītihāsaviśāradāś ca jaraddvijātayaḥ, śrutābhijanaśīlaśālino mūrdhābhiṣiktāś cāmātyā rājāno, yathāvadadhigatātmatattvāś ca saṃstutā maskariṇaḥ, samaduḥkhasukhāś ca munayaḥ, saṃsārāsāratvakathanakuśalā brahmavādinaḥ, śokāpanayananipuṇāś ca paurāṇikāḥ paryavārayan.

asvatantrīkṛtaś ca tair manasāpi nālabhata śokānupravaṇam ācaritum. pracuramitrānunīyamānaś ca sanābhibhiḥ kathaṃ katham apy āhārādikāsu kriyāsv ābhimukhyam abhajata. bhrātṛgatahṛdayaś cācintayat: "api nāma tātasya maraṇaṃ mahāpralayasadṛśam idam upaśrutya āryo bāṣpajalasnāto na gṛhṇīyād valkale. nāśrayed vā rājarṣir āśramapadam. na viśed vā puruṣasiṃho giriguhām. aśrusalilanirbharabharitanayananalinayugalo vā paśyed anāthāṃ pṛthivīm. prathamavyasanaviṣamavihvalaḥ smared ātmānaṃ vā puruṣottamaḥ. anityatayā janitavairāgyo vā na nirākuryād upasarpantīṃ rājyalakṣmīm. dāruṇaduḥkhadahanaprajvalitadeho vā pratipadyetābhiṣekam. ihāgato vā rājabhir abhidhīyamāno na parācīnatām ācared iti. atipitṛpakṣapātī khalv āryaḥ. sarvadā tātaślāghayā mām abhidhatte: "tāta harṣa! kasyacid abhūd bhaviṣyati vā punaḥ kāñcanatālataruprāṃśu kāyapramāṇam idam? īdṛk ca divasakaraprītyā divasamunmukhavikasitaṃ mukhamahākamalam. etau ca vajrastambhabhāsvarau bhujakāṇḍau. ete ca hasitamadālasahaladharavibhramā vilāsāḥ ko 'nyo mānī vikrānto vadānyo vā?"" iti. etāni cānyāni ca cintayan darśanotsukahṛdayo bhrātur āgamanam udīkṣamāṇaḥ kathaṃ katham apy atiṣṭhad iti.

iti mahākaviśrībāṇabhaṭṭakṛtau harṣacarite mahārājamaraṇavarṇanaṃ nāma pañcama ucchvāsaḥ.


ṣaṣṭha ucchvāsaḥ

     uccityoccitya bhuvi prahitanigūḍhātmadūtanītānām /
     vijigīṣur iva kṛtāntaḥ śūrāṇāṃ saṃgrahaṃ kurute // 6.1 //

     visrabdhaghātadoṣaḥ svavadhāya khalasya vīrakopakaraḥ /
     navatarubhaṅgadhvanir iva harinidrātaskaraḥ kariṇaḥ // 6.2 //

atha prathamapretapiṇḍabhuji bhukte dvijanmani, gateṣūdvejanīyeṣv aśaucadivaseṣu, cakṣurdāhadāyini dīyamāne dvijebhyaḥ śayanāsanacāmarātapattrāmatrapattraśastrādike nṛpanikaṭopakaraṇakalāpe, nīteṣu tīrthasthānāni saha janahṛdayaiḥ kīkaseṣu, kalpitaśokaśalye sudhānicayacite citācaityacihne, vanāya visarjite mahājijiti rājagajendre, krameṇa ca mandaṣv ākrandeṣu, viralībhavatsu ca vilāpeṣu, viśrāmyaty aśruṇi, śithilībhavatsu śvasiteṣu, avispaṣṭeṣu, hākaṣṭākṣareṣu, utsāryamāṇāsu ca vyasanaśayyāsu, upadeśaśravaṇakṣameṣu śrotreṣu, anurodhāvadhānayogyeṣu hṛdayeṣu, gaṇanīyeṣu nṛpaguṇeṣu, pradeśavṛttitām āśrayati śoke, kṛteṣu kaviruditakeṣu, jāte ca svapnāvaśeṣadarśane hṛdayāvaśeṣāvasthāne citrāvaśeṣākṛtau kāvyāvaśeṣanāmni naranāthe devo harṣaḥ kadācid utsṛṣṭavyāpāraḥ puñjībhūtavṛddhabandhuvargāgresareṇāvanatamūkamukhena mahājanena maulenākāla ātmānaṃ veṣṭyamānam adrākṣīt. dṛṣṭvā cākaron manasi: "kim anyad āryam āgatam āvedayaty ayaṃ śokaparābhūto lokākaraḥ" iti. vepamānahṛdayaś ca papraccha praviśantam adhikatarapracāram anyatamaṃ puruṣam "aṅga! kathaya. kim āryaḥ prāptaḥ" iti. sa mandam abravīt: "deva! yathādiśasi dvāri" iti śrutvā ca sodaryasnehanihitaniratiśayamanyumṛdūkṛtamanāḥ katham api na vavāma bāṣpavāripravāhotpīḍena saha jīvitam.

anantaraṃ ca dvārapālapramuktena prathamapraviṣṭena parijanenevākrandena kathyamānam, dūradrutāgamanamuṣitabāhulyena vicchinnacchatradhāreṇa lambitāmbaravāhinā bhraṣṭabhṛṅgāragrāhiṇā cyutācamanadhāriṇā tāmyattāmbūlikena khañjatkhaḍgagrāhiṇā katipayaprakāśadāserakaprāyeṇa bahuvāsarāntaritasnānabhojanaśayanaśyāmakṣāmavapuṣā parijanena parivṛtam, aviralamārgadhūlidhūsaritaśarīratayā śaraṇīkṛtam ivāśaraṇayā kramāgatayā vasuṃdharayā, hūṇanirjayasamaraśaravraṇabaddhapaṭṭakair dīrghadhavalaiḥ samāsannarājyalakṣmīkaṭākṣapātair iva śabalīkṛtakāyam, avanipatiprāṇaparitrāṇārtham iva ca śokahutabhuji hutamāṃsair atikṛśair avayavair āvedyamānaduḥkhabhāram, apagatacūḍāmaṇini malinākulakuntale śekharaśūnye śirasi śucam ārūḍhāṃ mūrtimatīm iva dadhānam, ātapagalitasvedarājinā rudateva pitṛpādapatanotkaṇṭhitena lalāṭapaṭṭena lakṣyamāṇam, prathīyasā bāṣpapayaḥpravāheṇābhimatapatimaraṇamūrcchitām iva mahīm anavarataṃ siñcantam, anantasaṃtatāśrupravāhanipatananimnīkṛtāv iva duḥkhakṣāṇau kapolāv udvahantam, atyuṣṇamukhamārutamārgagatena dravateva galitatāmbūlarāgeṇādharabimbenopalakṣitam, pavitrikāmātrāvaśeṣendaranīlikāṃśuśyāmāyamānam aciraśrutapitṛmaraṇajanyamahāśokāgnidagdham iva śravaṇapradeśam udvahantam, asphuṭābhivyaktavyañjanenāpy adhomukhastimitanayananīlatārakamayūkhamālākhacitena śokaprarūḍhaśmaśruśyāmaleneva mukhaśaśinā lakṣyamāṇam, kesariṇam iva mahābhūbhṛdvinipātavihvalaniravalaṃbanam, divasam iva tejaḥpatipatanaparimlānaśriyaṃ śyāmībhūtam, nandanam iva bhagnakalpapādapaṃ vicchāyam, digbhāgam iva proṣitadikkuñjaraśūnyam, girim iva guruvajrapātadāritaṃ prakampamānam, krītam iva kraśimnā, kiṃkarīkṛtam iva kāruṇyena, dāsīkṛtam iva daurmanasyena, śiṣyīkṛtam iva śocitavyena, andhīkṛtam ivādhinā, mūkīkṛtam iva maunena, piṣṭam iva piḍayā, svinnam iva saṃtāpena, uccitam iva cintayā, viluptam iva vilāpena, dhṛtam iva vairāgyeṇa, pratyākhyātam iva pratisaṃkhyānena, avajñātam iva prajñayā, dūrīkṛtam iva durabhibhavatvena, abodhyena vṛddhabuddhīnām, asādhyena sādhubhāṣitānām, agamyena gurugirām, aśakyena śāstraśaktīnām, apathena prajñāprayatnānām, agocareṇa suhṛdanurodhānām, aviṣayeṇa viṣayopabhogānām, abhūmibhūtena kālakramopacayānāṃ śokena kavalīkṛtaṃ jyeṣṭhaṃ bhrātaram apaśyat. āvegodgatakṛtsnasnehotkalikākalāpotkṣipyamāṇakāya iva ca paravaśaḥ samudagāt.

atha taṃ dūrād eva dṛṣṭvā devo rājyavardhanaś cirakālakalitaṃ bāṣpāvegaṃ mumukṣuḥ sudūraprasāritena saṃkalpayann iva sarvaduḥkhāni dīrgheṇa dordaṇḍadvayena gṛhītvā kaṇṭhe muktakaṇṭhaṃ punaḥ patitakṣaume kṣāme vakṣasi punaḥ kaṇṭhe punaḥ skandhabhāge punaḥ kapolodare nidhāya tathā tathā ruroda yathā saṃbandhanānīvodapāṭyanta hṛdayāni. aśrusrotaḥśirā ivāmucyata locaneṣu lokena smṛtanṛpatinā rājavallabhenāpi pratiśabdakanibhena nirbharam ivārudyata. sucirāc ca kathaṃ katham api nirvṛṣṭanayanajalaḥ parjanya iva śaradi svayam evopaśaśāma. upaviṣṭaś ca parijanopanītena toyena taratkaranakhamayūkhapuñjatayā mahājalaplavajāyamānaphenalekham iva punaḥ punaḥ pramṛṣṭam api pakṣmāgrasaṃgaladbāṣpabinduvṛndamandonmeṣamuṣitadarśanaṃ kathaṃ katham api cakṣur akṣālayat. tāmbūlikopasthāpitena ca vāsasā candrātapaśakalenevoṣṇoṣṇabāṣpadagdhaṃ vadanam unmamārja. tūṣṇīm eva ca ciraṃ sthitvotthāya snānabhūmim agāt. tasyāṃ ca sthitvā vibhūṣaṃ vitrastavyastakuntalaṃ maulim anādarān niṣpīḍya sāvaśeṣamanyusphuritena jijīviṣateva jaladhautasubhagam ātmānam api cucumbiṣatevādhareṇa kṣālitasya cakṣuṣaḥ śvetimnā ca śāradaśaśikaravikasitaviśadakumudavanadalāvalibalivikṣepair iva digdevatārcanakarma kurvāṇaś catuḥśālavitardikāviniveśitāyām apratipādikāyāṃ cāpāśrayavinihitaikopabarhaṇāyāṃ paryaṅkikāyāṃ nipatya joṣam asthāt.

devo 'pi harṣas tathaiva snātvā dharaṇitalanihitakuthāprasāritamūrtir adūra evāsya tūṣṇīm eva samavātiṣṭhata. dṛṣṭvā dṛṣṭvā dūyamānamānasam agrajanmānaṃ samasphuṭad ivāsya sahasradhā hṛdayam. aurasadarśanaṃ hi yauvanaṃ śokasya. lokasya tu narapatimaraṇadivasād api dāruṇataraḥ sa babhūva divasaḥ. sarvasminn eva ca nagare na kenacid apāci na kenacidasnāyi nābhoji. sarvatra sarveṇārodi. kevalam anena ca krameṇāticakrāma divasaḥ. sa ca pratyagratvaṣṭṛṭaṅkataṣṭatanur iva vamadbahalarudhirarasamāṃsacchedalohitacchavir aparapārāvārapayasi mamajja mañjiṣṭhāruṇo 'ruṇasārathiḥ. mukulāyamānakamalinīkośavikalaṃ cakāṇa cañcarīkakulaṃ kamalasarasi. savidhavirahavyādhividhuravadhūbādhyamānaṃ babandha bandhāv iva vibuddhabandhūkabhāsi bhāsvati sāsrāṃ dṛśaṃ cakravākacakravālam. saṃcarantyāḥ samadhukararavaṃ kairavākaraṃ kalahaṃsaramaṇīramaṇīyaṃ māṇikyakāñcīkiṅkiṇījālam ivācakāṇa śriyaḥ. prakaṭakalaṅkam udayamānaṃ viśaṅkaṭaviṣāṇotkīrṇapaṅkasaṃkaraśaṅkarabarkuraśakvarakakudakūṭasaṃkāśam akāśatākāśe śaśāṅkamaṇḍalam.

asyāṃ ca velāyām anatikramaṇīyavacanair upasṛtya pradhānasāmantair vijñāpyamānaḥ kathaṃ katham apy abhukta. prabhātāyāṃ ca śarvaryāṃ sarveṣu praviṣṭeṣu rājasu samīpasthitaṃ harṣadevam uvāca: "tāta! bhūmir asi guruniyogānām. śaiśava evāgrāhi guṇavatpatākeva bhavatā tātasya cittavṛttiḥ. yato bhavantam evaṃvidhaṃ vidheyaṃ vidhividhānopanatanairghṛṇyam idaṃ kim api bibhaṇiṣati me hṛdayam. nāvalambanīyā bālabhāvasulabhā premavilomā vāmatā. vaidheya iva mā kṛthāḥ pratyūham īhite 'smin. śṛṇu na khalu na jānāsi lokavṛttam. lokatrayatrātari māndhātari mṛte kiṃ na kṛtaṃ purukutsena? bhrūlatādiṣṭāṣṭādaśadvīpe dilīpe vā raghuṇā. mahāsurasamaramadhyādhyāsitatridaśarathe daśarathe vā rāmeṇa? goṣpadīkṛtacaturudanvadante duṣyante vā bharatena? tiṣṭhantu tāvat te tātenaiva śatasamadhikādhigatādhvaradhūmavisaradhūsaritavāsavavayasi sugṛhītanāmni tatrabhavati parāsutāṃ gate pitari kiṃ nākāri rājyam? yaṃ ca kila śokaḥ samabhibhavati taṃ kāpuruṣam ācakṣate śāstravidaḥ. striyo hi viṣayaḥ śucām. tathāpi kiṃ karomi. svabhāvasya seyaṃ kāpuruṣatā vā straiṇaṃ vā yad evam āspadaṃ pitṛśokahutabhujo jāto 'smi. mama hi bhūbhṛti paryaste niravaśeṣataḥ prasravaṇānīva srutāny aśrūṇy astamite mahati tejasy andhakārībhūtadaśāśasya pranaṣṭaḥ prajñālokaḥ, prajvalitaṃ hṛdayam, ātmadāhabhīta iva svapne 'pi nopasarpati vivekaḥ, balīyasā saṃtāpena jātuṣam iva vilīnam akhilaṃ dhairyam, pade pade digdharopāhateva hariṇī muhyati matiḥ, puruṣadveṣiṇīva dūrata eva bhramati pariharantī smṛtiḥ, ambeva tātenaiva saha gatā dhṛtiḥ, vārdhuṣikaprayuktānīva dhanānīva pratidivasaṃ vardhante duḥkhāni, śokānaladhūmasaṃbhārasaṃbhūtāmbhodharabharitam iva varṣati nayanavāridhārāvisaraṃ śarīram. sarvaḥ pañcajanaḥ pañcatvam upagataḥ prayāti. vitatham etad vadati bālo lokaḥ. tāto hutāśanatām eva kevalām āpanno 'pi naivaṃ dahati mām. antas tad evam idam asāṃparāyikam iva hṛdayam avaṣṭabhya vyutthitaḥ śoko durnivāro vāḍava iva vārirāśim, pavir iva parvatam, kṣaya iva kṣapākaram, rāhur iva ravim, dahati dārayati tanūkaroti kavalayati ca mām. kāmaṃ na śaknoti me hṛdayaṃ tādṛśasya sumerukalpasya kalpamahāpuruṣasya vinipātam aśrubindubhir eva kevalair ativāhayitum. rājye viṣa iva cakorasya me viraktaṃ cakṣuḥ. bahumṛtapaṭāvaguṇṭhanāṃ rañjitaraṅgāṃ janaṅgamānām iva vaṃśabāhyām anāryāṃ śriyaṃ tyaktum abhilaṣati me manaḥ. kṣaṇam api dagdhagṛhe śakunir iva na pārayāmi sthātum. so 'ham icchāmi manasi vāsasīva sulagnaṃ snehamalam idam amalaiḥ śikhariśikharaprasravaṇaiḥ svacchasrotombubhiḥ prakṣālayitum āśramapade. yatas tvam antaritayauvanasukhām anabhimatām api jarām iva pururājñayā guror gṛhāṇa me rājyacintām. tyaktasakalabālakrīḍena hariṇeva dīyatām uro lakṣmyai. parityaktaṃ mayā śastram." ity abhidhāya ca khaḍgagrāhiṇo hastād ādāya nijaṃ nistriṃśam utsasarja dharaṇyām.

atha tac chrutvā niśitaśikhena śūlenevāhataḥ pravidīrṇahṛdayo devo harṣaḥ samacintayat: "kiṃ nu khalu mām antareṇāryaḥ kenacid asahiṣṇunā kiñcid grāhitaḥ kupitaḥ syāt. utānayā diśā parīkṣitukāmo mām. uta tātaśokajanmā cetasaḥ samākṣepo 'yam asya. āhosvid ārya evāyaṃ na bhavati, kiṃ vāryeṇānyad evābhihitam anyad evāśrāvi mayā śokaśūnyena śravaṇendriyeṇa. āryasya cānyad vivakṣitam anyad evāpatitaṃ mukhena. athavā sakalavaṃśavināśāya nipātanopāyo 'yaṃ vidheḥ. mama vā nikhilapuṇyaparikṣayopakṣepaḥ. karmaṇām ananukūlasamagragrahacakravālavilasitaṃ vā. athavā tātavināśaniḥśaṅkakalikālakrīḍitaṃ yenāyaṃ yaḥ kaścid iva yatkiñcanakāriṇaṃ mām apuṣpabhūtivaṃśasaṃbhūtam iva, atātatanayam iva, anātmānujam iva, abhaktam iva, adṛṣṭadoṣam api śrotriyam iva surāpāne, sadbhṛtyam iva svāmidrohe sajjanam iva nīcopasarpaṇe, sukalatram iva vyabhicāre, atiduṣkare karmaṇi samādiṣṭavān. tad etat tāvad anurūpaṃ yac chauryonmādamadironmattasamastasāmantamaṇḍalasamudramathanamandare tādṛśi pitari mṛte tapovanaṃ vā gamyate valkalāni vā gṛhyante tapāṃsi vā sevyante. yā tu mayi rājājñā sā dagdhe 'pi dāhakāriṇī mayy avagrahaglapite dhanvanīvāṅgāravṛṣṭiḥ. tad asadṛśam idam āryasya. yady api ca vibhur anabhimānaḥ. dvijātir aneṣaṇaḥ, munir aroṣaṇaḥ, kapir acapalaḥ kavir amatsaraḥ, vaṇig ataskaraḥ priyajānir akuhanaḥ, sādhur adaridraḥ, draviṇavān akhalaḥ, kīnāśo 'nakṣigataḥ, mṛgayur ahiṃsraḥ, pārāśarī brāhmaṇyaḥ, sevakaḥ sukhī, kitavaḥ kṛtajñaḥ, parivrāḍ abubhukṣuḥ, nṛśaṃsaḥ priyavāk, amātyaḥ satyavādī, rājasūnur adurvinītaś ca jagati durlabhaḥ, tathāpi mamārya evācāryaḥ. ko hi nāma tadvidhe nipatite rājagandhakuñjare janayitari cedṛśe viphalīkṛtaviśālaśilāstambhorubhuje bhūbhuji bhrātari tyaktarājye jyāyasi navavayasi tapovanaṃ gacchati sakalalokalocanajalapātāpavitraṃ mṛdgolakaṃ vasudhābhidhānaṃ dhanamadakhelanikhilakhalamukhavikāralakṣaṇākhyāyamānanīcācaraṇāṃ śrīsaṃjñikāṃ subhaṭakuṭumbakarmakumbhadāsīṃ caṇḍālo 'pi kāmayeta. katham iva saṃbhāvitam atyantam anucitam idam āryeṇa. kim upalakṣitam anavadātam idaṃ mayi. kiṃ vāsya cetasaś cyutaḥ saumitrir vismṛtā vā vṛkodaraprabhṛtayaḥ. anapekṣitabhaktajanā svārthaikaniṣpādananiṣṭhurā nāsīd iyam āryasyedṛśī prabhaviṣṇutā. api cārye tapovanaṃ gate jijīviṣuḥ ko manasāpi mahīṃ dhyāyet. kuliśaśikharakharanakharapracayapracaṇḍacapeṭāpāṭitamattamātaṅgottamāṅgamadacchaṭācchuritacārukesarabhārabhāsvaramukhe kesariṇi vanavihārāya vinirgate nivāsaṃ giriguhāṃ kaḥ pāti pṛṣṭhataḥ. pratāpasahāyā hi sattvavantaḥ. kaś capalāṃ rājalakṣmīṃ praty anurodho 'yam āryasya yadīyam api na cīvarāntaritakucā kuśakusumasamitpalāśapūlikāṃ vahantī tatraiva tapovane vanamṛgīva nīyate jarājālinī. kiṃ vā mamānena vṛthā bahudhā vikalpitena tūṣṇīm evāryam anugamiṣyāmi. guruvacanātikramakṛtaṃ ca kilbiṣam etat tapovane tapa evāpāsyati". ity avadhārya manasā prathamataraṃ gatas tapovanam adhomukhas tūṣṇīm avātiṣṭhat.

atrāntare pūrvādiṣṭenaiva rudatā vastrakarmāntikena samupasthāpiteṣu valkaleṣu, nirdayakaratalatāḍanabhiyeva kvāpi gate hṛdaye, raṭati rājastraiṇe tāram abrahmaṇyam ūrdhvadoṣṇi virudati, viprajane, pādapraṇatipare, phūtkurvati pauravṛnde, vidrāti vidrutacetasi ciraṃtane parijane, parijanāvalambite, gate varṣīyasi, vepamānavapuṣi, paryākulavāsasi, śokagadgadavacasi, vigalitanayanapayasi, nivāraṇodyatamanasi, viśati bandhuvarge, nirāśeṣu nakhalikhitamaṇikuṭṭimeṣv avāṅmukheṣu, niḥśvasatsu sāmanteṣu, sabālavṛddhāsu tapovanāya prasthitāsu sarvāsu prajāsu sahasaiva praviśya śokaviklavaḥ prakṣaritanayanasalilo rājyaśriyaḥ paricārakaḥ saṃvādako nāma prajñātatamo vimuktākrandaḥ sadasy ātmānam apātayat.

atha saṃbhrānto bhrātrā saha svayaṃ devo rājyavardhanas taṃ paryapṛcchat: "bhadra! bhaṇa bhaṇa kim asmadvyasanavyavasāyavardhanabaddhadhṛtiḥ, avanipatimaraṇamuditamatiḥ, adhṛtikaram aparam adhikataram ito duḥkhātiśayaṃ samupanayati vidhiḥ" iti. sa kathaṃ katham apy akathayat: "deva! piśācānām iva nīcātmanāṃ caritāni chidraprahārīṇi prāyaśo bhavanti. yato yasminn ahany avanipatir uparata ity abhūd vārtā tasminn eva devo grahavarmā durātmanā mālavarājena jīvalokam ātmanaḥ sukṛtena saha tyājitaḥ. bhartṛdārikāpi rājyaśrīḥ kālāyasanigaḍayugalacumbitacaraṇā caurāṅganeva saṃyatā kānyakubje kārāyāṃ nikṣiptā. kiṃvadantī ca yathā kilānāyakaṃ sādhanaṃ matvā jighṛkṣuḥ sudurmatir etām api bhuvam ājigamiṣati." iti viñjñāpite. prabhuḥ prabhavatīti.

tataś ca tādṛśam anupekṣaṇīyam asaṃbhāvitam ākasmikam upari vyatikaram ākarṇyāśrutapūrvatvāt paribhavasya, paraparibhavāsahiṣṇutayā ca svabhāvasya, darpabahulatayā ca navayauvanasya, vīrakṣetrasaṃbhavatvāc ca janmanaḥ, kṛpābhūmibhūtāyāś ca svasuḥ snehāt sa tādṛśo 'pi baddhamūlo 'py atyantagurur ekapada evāsya nanāsya nanāśa śokāvegaḥ. viveśa ca sahasā kesarīva giriguhāgṛhaṃ gabhīrahṛdayaṃ bhayaṅkaraḥ kopāvegaḥ. keśiniṣūdanaśaṅkākulakāliyabhaṅgurabhrūbhaṅgataraṅgiṇī śyāmāyamānā yamasvaseva prathīyasī lalāṭapaṭṭe bhīṣaṇā bhrukuṭir udabhidyata. darpāt parāmṛśannakhakiraṇasalilanirjharaiḥ samarabhārasaṃbhāvanābhiṣekam iva cakāra diṅnāgakumbhakūṭavikaṭasya bāhuśikharakośasya vāmaḥ pāṇipallavaḥ. saṃgalatsvedasalilapūritodaro nirmūlaṃ mālavonmūlanāya gṛhītakeśa iva durmadaśrīkacagrahotkaṇṭhayeva ca kampamānaḥ punar api samutsasarpa bhīṣaṇaṃ kṛpāṇaṃ pāṇir aparaḥ. śastragrahaṇamuditarājalakṣmīkriyamāṇadiṣṭavṛddhividhutasindūradhūlir iva kapilaḥ kapolayor adṛsyata roṣarāgaḥ. samāsannasakalamahīpālacūḍāmaṇicakrākramaṇajātāhaṃkāra iva ca samāruroha vāmam ūrudaṇḍam uttānitaś caraṇo dakṣiṇaḥ. niṣṭhurāṅguṣṭakaṣaṇaniṣṭhyūtadhūmalekho nirvīrorvīkaraṇāya vimuktaśikha iva lilekha maṇikuṭṭimam itaraḥ pādapadmaḥ. darpasphuṭitasarasavraṇocchalitarudhiracchaṭāvasekaiḥ śokaviṣaprasuptaṃ prabodhayann iva parākramam anujam avādīt: "āyuṣman! idaṃ rājakulam, amī bāndhavāḥ, parijano 'yam, iyaṃ bhūmiḥ, bhūpatibhujaparighapālitāś caitāḥ prajāḥ, gato 'ham adyaiva mālavarājakulapralayāya. idam eva tāvad valkalagrahaṇam idam eva tapaḥ śokāpagamopāyaś cāyam eva yad atyantāvinītārinigrahaḥ. so 'yaṃ kuraṅgakaiḥ kacagrahaḥ kesariṇaḥ, bhekaiḥ karapātaḥ kālasarpasya, vatsakair bandigraho vyāghrasya, alagardair galagraho garuḍasya, dārubhir dāhādeśo dahanasya, timirais tiraskāro raveḥ, yo mālavaiḥ paribhavaḥ puṣpabhūtivaṃśasya. antaritas tāpo me mahīyasā manyunā. tiṣṭhantu sarva eva rājānaḥ kariṇaś ca tvayaiva sārdham. ayam eko bhaṇḍir ayutamātreṇa turaṅgamāṇām anuyātu mām." ity abhidhāya cānantaram eva prayāṇapaṭaham ādideśa.

taṃ ca tathā samādiśantam ākarṇya jāmijāmātṛvṛttāntavijñānaprakopādhānadūyamāne manasi nirvartanādeśena dūraprarūḍhapraṇayapīḍa iva provāca devo harṣaḥ: "kim iva hi doṣaṃ paśyaty āryo mamānugamanena? yadi bāla iti nitarāṃ tarhi na parityājyo 'smi. rakṣaṇīya iti bhavadbhujapañjaro rakṣāsthānam, aśakta iti kva parīkṣito 'smi, saṃvardhanīya iti viyogas tanūkaroti, akleśasaha iti strīpakṣe nikṣipto 'smi, sukham anubhavatv iti tvayaiva saha tat prayāti mahān adhvanaḥ kleśa iti virahāgnir aviṣahyataraḥ, kalatraṃ rakṣatv iti śrīs te nistriṃśe 'dhivasati, pṛṣṭhataḥ śūnyam iti tiṣṭhaty eva pratāpaḥ, rājakam anadhiṣṭhitam iti tatsubaddham āryaguṇaiḥ, na bāhyaḥ sahāyo mahata iti vyatiriktam eva māṃ gaṇayati pralaghuparikaraḥ, prayāmīti pādarajasi ko 'tibhāraḥ dvayor gamanam asāṃpratam iti mām anugṛhāṇa gamanājñayā, kātaro bhrātṛsneha iti sadṛśo doṣaḥ. kā ceyam ātmaṃbharitā bhujasya te yad ekākī kṣīrodaphenapaṭalapāṇḍuram amṛtam iva yaśaḥ pipāsati. avañcitapūrvo 'smi vipraprasādeṣu. tat prasīdatv āryo nayatu mām api" ity abhidhāya kṣititalavinihitamauliḥ pādayor apatat.

tam utthāpya punar agrajo jagāda: "tāta! kim evam atimahārambhaparigrahaṇena garimāṇam āropyate balād atilaghīyān apy ahitaḥ. hariṇārtham atihrepaṇaḥ siṃhasaṃbhāraḥ. tṛṇānām upari kati kavacayanty āśuśukṣaṇayaḥ. api ca tavāṣṭādaśadvīpāṣṭamaṅgalakamālinī mediny asty eva vikramasya viṣayaḥ. na hi kulaśailanivahavāhino vāyavaḥ saṃnahyanty atitarale tūlarāśau. na sumeruvaprapraṇayapragalbhā vā dikkariṇaḥ pariṇamanty aṇīyasi valmīke. grahīṣyasi sakalapṛthvīpatipralayotpātamahādhūmaketuṃ māndhāteva cārucāmīkarapaṅkapatralatālaṃkārāṃkakāyaṃ kārmukaṃ kakubhāṃ vijaye. mama tu durnivārāyām asyāṃ vipakṣakṣapaṇakṣudhi kṣubhitāyāṃ kṣamyatām ayam ekākinaḥ kopakavala ekaḥ. tiṣṭhatu bhavān." ity abhidhāya ca tasminn eva vāsare nirjagāmābhyamitram.

atha tathāgate bhrātari, uparate ca pitari, proṣitajīvite ca jāmātari, mṛtāyāṃ ca mātari, saṃyatāyāṃ ca svasari, svayūthabhraṣṭa iva vanyaḥ karī devo harṣaḥ kathaṃ katham apy ekākī kālaṃ tam anaiṣīt. atikrānteṣu bahuṣu vāsareṣu kadācit tayaiva bhrātṛgamanaduḥkhāsikayā dattaprajāgaras tribhāgaśeṣāyāṃ triyāmāyāṃ yāmikena gīyamānām imām āryāṃ śuśrāva:

     "dvīpopagītaguṇam api samupārjitaratnarāśisāram api. /
     potaṃ pavana iva vidhiḥ puruṣam akāṇḍe nipātayati" // 6.3 //

tāṃ ca śrutvā sutarām anityatābhāvanayā dūyamānahṛdayaḥ prakṣīṇabhūyiṣṭhāyāṃ kṣapāyāṃ kṣaṇam iva nidrām alabhata. svapne cābraṃlihaṃ lohastambhaṃ bhajyamānam apaśyat. utkampamānahṛdayaś ca punaḥ pratyabudhyata. acintayac ca: "kiṃ nu khalu mām evam amī satatam anubadhnanti duḥsvapnāḥ. sphurati ca divāniśam akalyāṇākhyānavicakṣaṇamadakṣiṇam akṣi. sudāruṇāś cākṣudrakṣitipakṣayam ācakṣāṇāḥ kṣaṇam api na śāmyanti punarutpātāḥ. pratyahaṃ rāhur avikalakāyabandha iva kabandhavati bradhnabimbe ghaṭamāno vibhāvyate. tapaḥkaraṇakālakavalitān iva dhūsaritasamagragrahān udgiranti dhūmodgārān saptarṣayaḥ. dine dine dāruṇā diśāṃ dāhā dṛśyante. digdāhabhasmakaṇanikara iva nipatati nabhastalāt tārāgaṇaḥ. tārāpātaśucāva niṣprabhaḥ śasī. niśi niśi itas tataḥ prajvalitābhir ulkābhir ugraṃ grahayuddham iva viyati vilokayanti vilolatārakāḥ kakubhaḥ. rājyasaṃcārasūcakaḥ saṃcārayatīva kṣmāṃ kvāpi vahadbahalarajaḥpaṭalakalilaśarkarāśakalasūtkārī mārutaḥ. na kuśalam iva paśyāmi lagnasya. asminn asmadvaṃśe kariṇa iva karīraṃ komalam api kalayataḥ kṛtāntasya kaḥ paripanthī? sarvathā svasti bhavatv āryāya." iti cintayitvā ca antarbhinnaṃ bhrātṛsnehakātaraṃ dravad iva hṛdayaṃ kathaṃ katham api saṃstabhyotthāya yathākriyamāṇaṃ kriyākalāpam akarot.

āsthānagataś ca sahasaiva praviśantam, anupraviśatā viṣaṇṇavadanena lokenānugamyamānam, asahyaduḥkhoṣṇaniḥśvāsadhūmaraktatantuneva malinena paṭena prāvṛtavapuṣam, jīvitadhāraṇalajjayevāvanatamukham, nāsāvaṃśasyāgre grathitadṛṣṭim, duḥkhadūraprarūḍharomṇā mūkenāpi mukhena svāmivyasanam avicchinnair aśrubindubhir vijñāpayantaṃ kuntalaṃ nāma bṛhadaśvavāram, rājyavardhanasya prasādabhūmim abhijñātatamaṃ dadarśa. dṛṣṭvā ca jātāśaṅkaś cakṣuṣi salilena, mukhaśaśini śvasitena, hṛdaye hutāśanena utsaṅge bhuvā, dāruṇāpriyaśravaṇasamaye samam iva sarveṣv aṅgeṣv agṛhyata lokapālaiḥ. tasmāc ca helānirjitamālavānīkam api gauḍādhipena mithyopacāropacitaviśvāsaṃ muktaśastram ekākinaṃ viśrabdhaṃ svabhavana eva bhrātaraṃ vyāpāditam aśrauṣīt.

śrutvā ca mahātejasvī pracaṇḍakopapāvakaprasaraparicīyamānaśokāvegaḥ sahasaiva prajajvāla. tataś cāmarṣavidhutaśiraḥ śīryamāṇaśikhāmaṇiśakalāṅgārakitāṅgam iva roṣāgnim udvamann anavaratasphuritena pibann iva sarvatejasvinām āyūṃṣi roṣanirbhugnena daśanacchadena, lohitāyamānalocanālokavikṣepair digdāhān iva darśayan, roṣānalenāpy asahyasahajaśauryoṣmadahanadahyamāneneva vitanyamānasvedasalilaśīkarāsāradurdinaḥ, svāvayavair apy adṛṣṭapūrvaprakopabhītair iva kampamānair upetaḥ, hara iva kṛtabhairavākāraḥ, harir iva prakaṭitanarasiṃharūpaḥ, sūryakāntaśaila ivāparatejaḥprasaradarśanaprajvalitaḥ, kṣayadivasa ivoditadvādaśadinakaradurnirīkṣyamūrtiḥ, mahotpātamāruta iva sakalabhūbhṛtprakampakārī, vindhya iva vardhamānavigrahotsedhaḥ, mahāśīviṣa iva durnarāndrābhibhavaroṣitaḥ, parīkṣita iva sarvabhogidahanodyataḥ, vṛkodara iva ripurudhiratṛṣitaḥ, suragaja iva pratipakṣavāraṇapradhāvitaḥ, pūrvāgama iva pauruṣasya, unmāda iva madasya, āvega ivāvalepasya, tāruṇyāvatāra iva tejasaḥ, sarvodyoga iva darpasya, yugāgama iva yauvanoṣmaṇaḥ, rājyābhiṣeka iva raṇarasasya, nīrājanadivasa ivāsahiṣṇutāyāḥ parāṃ bhīṣaṇatām ayāsīt.

avādīc ca "gauḍādhipādhamam apahāya kas tādṛśaṃ mahāpuruṣaṃ tatkṣaṇa ve nirvyājabhujavīryanirjitasamastarājakaṃ muktaśastraṃ kalaśayonim iva kṛṣṇavartmaprasūtir īdṛśena sarvavīralokavigarhitena mṛtyunā śamayed evam āryam. anāryaṃ ca taṃ muktvā bhāgīrathīphenapaṭalapāṇḍurāḥ keṣāṃ manaḥsu saraḥsu rājahaṃsā iva paraśurāmaparākramasmṛtikṛto na kuryur āryaśauryaguṇāḥ pakṣapātam. katham ivātyugrasyāsyāryajīvitaharaṇe nidāgharaver iva kamalākarasalilaśoṣaṇe 'napekṣitaprītayaḥ prasṛtāḥ karāḥ. kāṃ nu gatiṃ gamiṣyati, kāṃ vā yoniṃ pravekṣyati, kasmin vā narake nipatiṣyati. śvapāko 'pi ka idam ācaret. nāmāpi ca gṛhṇato 'sya pāpakāriṇaḥ pāpamalena lipyata iva me jihvā. kiṃ vāṅgīkṛtya kāryam āryas tena kṣudreṇānupraviśya vigataghṛṇena ghuṇeneva sakalabhuvanāhlādanacaturaś candanastambhaḥ kṣayam upanītaḥ. nūnaṃ nānena mūḍhena madhurasāsvādalubdhena madhv ivāryajīvitam ākarṣatā bhāvī dṛṣṭaḥ śilīmukhasaṃpātopadravaḥ. nijagṛhadūṣaṇaṃ jālamārgapradīpakena kajjalam ivātimalinaṃ kevalam ayaśaḥ saṃcitaṃ gauḍādhamena. natvāśv evāstamupagatavaty api tribhuvanacūḍāmaṇau savitari vedhasādiṣṭaḥ satpathaśatror andhakārasya nigrahāya grahaṣaṇḍavihāraikahariṇādhipaḥ śaśī. vinayavidhāyini bhagne 'pi cāṅkuśe vidyata eva vyālavāraṇasya vinayāya sakalamattamātaṅgakumbhasthalasthiraśirobhāgabhiduraḥ kharataraḥ kesarinakharaḥ. tādṛśāḥ kuvaikaṭikā iva tejasviratnavināśakāḥ kasya na vadhyāḥ. kvedānīṃ yāsyati durbuddhiḥ?" ity evam abhidadhata evāsya pitur api mitraṃ senāpatiḥ samagravigrahaprāgraharo haritālaśailāvadātadehaḥ pariṇatapraguṇasālaprakāṇḍaprakāśaḥ, prāṃśuḥ, atiśauryoṣmaṇeva paripākam āgato gatabhūyiṣṭhe vayasi vartamānaḥ, bahuśaraśayanasuptotthito 'pi hasann iva śāntanavamatidīrgheṇāyuṣā durabhibhavaśarīratayā jarayāpi bhītabhītayeva prakaṭitaprakampayā parāmṛṣṭaḥ katham api sāramayeṣu śiroruheṣu śaśikaranikarasitasaralaśiroruhasaṭālāṃ saiṃhīm iva niṣkapaṭaparākramarasaracitāṃ saṃkrānto jīvann eva jātim, aparāmaparasvāmimukhadarśanamahāpātakaparijihīrṣayeva bhrūyugalena valinaśithilapralambacarmaṇā sthagitadṛṣṭiḥ, dhavalasthūlaguñjāpicchapracchāditakapolabhāgabhāsvareṇa vamann iva vikramakālam akāle 'pi vikāśikāśakānanaviśadaṃ śaradārambhaṃ bhīmena mukhena, mṛtam api hṛdayasthitaṃ svāminam iva sitacāmareṇa vījayan nābhilambena kūrcakalāpena, pariṇāme 'pi dhautāsidhārājalapānatṛṣitair iva vivṛtavadanair bṛhadbhir vraṇavidārair viṣamitaviśālavakṣāḥ, niśitaśastraṭaṅkakoṭikuṭṭitabahubṛhadvarṇākṣarapaṅktinirantaratayā ca sakalasamaravijayaparvagaṇanām iva kurvan pūrvaparvata iva pādacārī, vividhavīrarasavṛttāntarāmaṇīyakena mahābhāratam api laghayann iva, pratipakṣakṣapaṇātinirbandhena paraśurāmam api śikṣayann iva, abbhramaṇenānādaraśrīsamākarṣaṇavibhrameṇa mandaram api mandayann iva, vāhinīnāyakamaryādānuvartanenāmbhodhim apy abhibhavann iva, sthairyakārkasyonnatibhir acalānapi hrepayann iva, sahajapracaṇḍatejaḥprasaraparisphuraṇena savitāram api tṛṇīkurvann iva, iśvarabhārodvahanaghṛṣṭapṛṣṭhatayā haravṛṣabham api hasann iva, araṇir amarṣāgneḥ, aiśvaryaṃ śauryasya, visarpo darpasya, hṛdayaṃ haṭhasya, jīvitaṃ jigīṣutāyāḥ, samucchvasitam utsāhasya, aṅkuśo durmadānām, nāgadamano duṣṭabhoginām, virāmo varamanuṣyatāyāḥ, kulagurur vīragoṣṭhīnām, tulā śauryaśālinām, sīmāntadṛśvā śastragrāmasya, nirvoḍhā prauḍhavādānām, saṃstambhayitā bhagnānām, pāragaḥ pratijñāyāḥ, marmajño mahāvigrahāṇām, āghoṣaṇāpaṭahaḥ samarārthinām, saṃnidhāv eva samupaviṣṭaḥ siṃhanādanāmā svareṇaiva dundubhighoṣagambhīreṇa subhaṭānāṃ samararasam ānayan vijñāpitavān:

"deva! na kvacit kṛtāśrayayā malinayā malinatarāḥ kokilayā kākā iva kāpuruṣā hatalakṣmyā vipralabhyamānam ātmānaṃ na cetayante. śriyo hi doṣā andhatādayaḥ kāmalā vikārāḥ. chatracchāyāntaritaravayo vismaranty anyaṃ tejasvinaṃ jaḍadhiyaḥ. kiṃ vā karotu varākaḥ yenātibhīrutayā nityaparāṅmukhena na tu dṛṣṭāny eva sarvātiśāyiśauryātiśayaśvayathukapilakapolapulakapallavitakopānalāni kupitānāṃ tejasvināṃ mukhāni. nāsau tapasvī jānāty evaṃ yathābhicārā iva viprakṛtāḥ sadyaḥ sakalakulapralayam upāharanti manasvina iti. jale 'pi jvalanti tāḍitās tejasvinaḥ. sakalavīragoṣṭhībāhyasya tasyaivedam ucitam anuttāranirayanipātanipuṇaṃ karma. manasvināṃ hi pradhanapradhānadhane dhanuṣi dhriyamāṇe sati ca kamalākalahaṃsīkelikuvalayakānane kṛpāṇe kṛpaṇopāyāḥ payodhimathanaprabhṛtayo 'pi śrīsamutthānasya kiṃ punar īdṛśāḥ. yeṣāṃ ca dhātrā dharitrīṃ trātuṃ niyuktāḥ svayam asamarthā iva kuliśakarkaśabhujaparighapraharaṇahetor udgiranti girayo 'pi lohāni te katham iva bāhuśālino manasāpi vimalayaśobhāndhavā dhyāyeyur akāryam. sarvagrahābhibhavabhāsvarāṇāṃ hi subhaṭakarāṇām agrato diggrahaṇe paṅgavaḥ pataṅgakarāḥ. mahāmahiṣaśṛṅgataraṅgabhaṅgabhaṅgurabhīṣaṇāntarālā lokapravādamātreṇa ca dakṣiṇāśā paramārthato bhaṭabhrukuṭir adhivāso yamasya. citraṃ ca yad unmuktasiṃhanādānāṃ sahasā sāhasarabhasarasaromāñcakaṇṭakanikareṇa saha na niryānti saṭāḥ śūrāṇāṃ raṇeṣu. dvayam eva ca catuḥsāgarasaṃbhṛtasya bhūtisaṃbhārasya bhājanaṃ pratipakṣadāhi dāruṇaṃ vaḍavāmukhaṃ vā mahāpuruṣahṛdayaṃ vā. tejasvinaḥ sakalān anavāpya payorāśīn sahajasya kuto nivṛttir ūṣmaṇaḥ. vṛthāvitatavipulaphaṇābhāro bhujaṅgānāṃ bhartā bibharti yo bhogena mṛtpiṇḍam eva kevalam. apratihataśāsanākrāntyupabhogasukharasaṃ tu rasāyāṃ dikkuñjarakarabhārabhāsvaraprakoṣṭhā vīrabāhava eva jānanti. ravir ivonmukhapadmākaragṛhītapādapallavaḥ sukhenākhaṇḍitatejā divasān nayati śūraḥ. kātarasya tu śaśina iva hariṇahṛdayasya pāṇḍurapṛṣṭhasya kuto dvirātram api niścalā lakṣmīḥ. aparimitayaśaḥprakaravarṣī vikāsī vīrarasaḥ. puraḥpravṛttapratāpaprahatāḥ panthānaḥ pauruṣasya. śabdavidrutavidviṣanti bhavanti dvārāṇi darpasya. śastrālokaprakāśitāḥ śūnyā diśaḥ śauryasya. ripurudhiraśīkarāsāreṇa bhūr iva śrīr apy anurajyate. bahunarapatimukuṭamaṇiśilāśāṇakoṇakaṣaṇena caraṇanakharājir iva rājatāpy ujjvalībhavati. anavarataśastrābhyāsena karatalānīva ripumukhāny api śyāmībhavanti. vividhavraṇabaddhapaṭṭakaśataiḥ śarīram iva yaśo 'pi dhavalībhavati. kavaciṣu ripūraḥkavāṭeṣu pātyamānāḥ, pāvakaśikhām iva śriyam api vamanti niṣṭhurā nistriṃśaprahārāḥ. yaś cāhitahatasvajano manasvijano dviṣadyoṣidurastāḍanena kathayati hṛdayaduḥkham. paruṣāsilatānipātapavanenocchvasiti nirucchvasitaśatrudhārāpātena roditi vipakṣavanitācakṣuṣā dadāti jalaṃ sa śreyān netaraḥ. na ca svapnadṛṣṭanaṣṭeṣv iva kṣaṇikeṣu śarīreṣu nibadhnanti bandhubuddhiṃ prabuddhāḥ. sthāyini yaśasīva śarīradhīr vīrāṇām. anavarataprajvalitatejaḥprasarabhāsvarasvabhāvaṃ ca maṇipradīpam iva kaluṣaḥ kajjalamalo na spṛśaty evātitejasvinaṃ śokaḥ. sa tvaṃ sattvavatām agraṇīḥ prāgraharaḥ prājñānāṃ prathamaḥ samarthānāṃ praṣṭho 'bhijātānām agresaras tejasvinām ādir asahiṣṇūnām. etāś ca satatasaṃnihitadhūmāyamānakopāgnayaḥ sulabhāsidhārātoyatṛptayo vikaṭabāhuvanacchāyopagūḍhā dhīratāyā nivāsaśiśirabhūmayaḥ svāyattāḥ subhaṭānām uraḥkavāṭabhittayaḥ. yataḥ kiṃ gauḍādhipādhamaikena. tathā kuru yathā nānyo 'pi kaścid ācaratye vaṃ bhūyaḥ. sarvorvīśraddhākāmukānām alīkavijigīṣūṇāṃ saṃcāraya cāmarāṇy antaḥpurapurandhriniḥśvasitaiḥ. ucchindhi rudhiragandhāndhagṛdhramaṇḍalacchādanaiś cchattracchāyāvyasanāni. apākuru kaduṣṇaśoṇitodakasvedaiḥ kulakṣmīkulaṭākaṭākṣacakṣūrāgarogān. upaśamaya niśitaśaraśirāvedhair akāryaśauryaśvayathūn. unmūlaya lohanigaḍāpīḍamālāmalamahauṣadhaiḥ pādapīṭhadohadadurlalitapādapaṭumāndyāni. kṣapaya tīkṣṇājñākṣarakṣārapātair jayaśabdaśravaṇakarṇakaṇḍūḥ. apanaya caraṇanakhamarīcicandanacarcālalāṭalepair anamitastimitamastakastambhavikārān. uddhara karadānasaṃdeśasaṃdaṃśair draviṇadarpoṣmāyamāṇaduḥśīlalīlāśalyāni. bhindhi maṇipādapīṭhadīdhitidīprapradīpikābhiḥ śuṣkasubhaṭāṭopabhrukuṭibandhāndhakārān. jaya caraṇalaṅghanalāghavagalitaśirogauravārogyair mithyābhimānamahāsaṃnipātān. mradaya satatasevāñjalimukulitakarasaṃpuṭoṣmabhir iṣvasanaguṇakiṇakārkaśyāni. yenaiva ca te gataḥ pitā pitāmahaḥ prapitāmaho vā tam eva mā hāsīs tribhuvanaspṛhaṇīryaṃ panthānam. apahāya kupuruṣocitāṃ śucaṃ pratipadyasva kulakramāgatā kesarīva kuraṅgīṃ rājalakṣmīm. deva! devabhūyaṃ gate narendre duṣṭagauḍabhujaṅgajagdhajīvite ca rājyavardhane vṛtte 'smin mahāpralaye dharaṇīdhāraṇāyādhunā tvaṃ śeṣaḥ. samāśvāsaya aśaraṇāḥ prajāḥ. kṣmāpatīnāṃ śiraḥsu śaratsaviteva lalāṭaṃtapān prayaccha pādanyāsān. ahitānām abhinavasevādīkṣāduḥkhasaṃtaptaśvāsadhūmamaṇḍalair nakhaṃpacaiḥ pracalitacūḍāmaṇicakravālabālātapaiś cāyāhi kalmāṣapādatām. api ca hate pitary ekākī tapasvī mṛgaiḥ saha saṃvardhitaḥ sahajabrāhmaṇyamārdavasukumāramanāḥ kṛtaniścayaś caṇḍacāpavanāṭaniṭāṅkāranādanirmadīkṛtadiggajaṃ guñjajjyājālajanitajagajjvaraṃ samagram udyatam ekaviṃśatikṛtvaḥ kṛtavaṃśam utkhātavān rājanyakaṃ paraśurāmaḥ, kiṃ punar naisargikakāyakārkaśyakuliśāyamānamānaso mānināṃ mūrdhanyo devaḥ. tad adyaiva kṛtapratijño gṛhāṇa gauḍādhipādhamajīvitadhvastaye jīvitasaṃkalanākulakālākāṇḍadaṇḍayātrācihnadhvajaṃ dhanuḥ. na hy ayam arātiraktacandanacarcāśiśiropacāram antareṇa sāmyati paribhavānalapacyamānadehasya devasya duḥkhadāhajvara sudāruṇaḥ. nikārasaṃtāpaśāntyupāyaparikṣaye hi hiḍimbācumbanāsvāditam iva ripurudhirāmṛtam amandaropāyam apāyi pavanātmajena. jāmadagnyena ca śāmyan manyuśikhiśikhāsaṃjvarasukhāyamānasparśaśītaleṣu kṣatriyakṣatajahradeṣv asnāyi." ity uktvā vyaraṃsīt.

devas tu harṣas taṃ pratyavādīt: "karaṇīyam evedam abhihitaṃ mānyena. itarathā hi me gṛhītabhuvi bhogināthe 'pi dāyādadṛṣṭir īrṣyālor bhujasya. upari gacchatīcchati nigrahāya grahagaṇe 'pi bhrūlatā calitum. anamatsu śaileṣv api kacagraham abhilaṣati dātuṃ karaḥ. tejodurvidagdhān arkakarān api cāmarāṇi grāhayitum īhate hṛdayam. rājaśabdaruṣā mṛgarājānām api śirāṃśi vāñchati pādaḥ pādapīṭhīkartum. svacchandalokapālasvecchāgṛhītānām ākṣepādeśāya diśām api sphuraty adharaḥ. kiṃ punar īdṛśe durjāte jāte jātāmarṣanirbhare ca manasi nāsty evāvakāśaḥ śokakriyākaraṇasya? api ca hṛdayaviṣamaśalye musalye jīvati jālme jagadvigahite gauḍādhipādhamacaṇḍāle jihremi śuṣkādharapuṭaḥ poṭeva pratikāraśūnyaṃ śucā śūtkartum. akṛtaripubalābalāvilolalocanodakadurdinasya me kutaḥ karayugalasya jalāñjalidānam. adṛṣṭagauḍādhamacitādhūmamaṇḍalasya vā cakṣuṣaḥ svalpam apy aśrusalilam. śrūyatāṃ me pratijñā: "śapāmy āryasyaiva pādapāṃsusparśena, yadi parigaṇitair eva vāsaraiḥ sakalacāpacāpaladurlalitanarapaticaraṇaraṇaraṇāyamānanigaḍāṃ nirgauḍāṃ gāṃ na karomi tatas tanūnapāti pītasarpiṣi pataṅga iva pātakī pātayāmy ātmānam"" ity uktvā ca mahāsaṃdhivigrahādhikṛtam avantikam antikastham ādideśa: "likhyatām. ā ravirathacakracītkāracakitacāraṇamithunamuktasānor udayācalāt, ā trikūṭakaṭakakuṭṭākaṭaṅkalikhitakākutsthalaṅkāluṇṭhanavyatikarāt suvelāt, ā vāruṇīmadaskhalitavaruṇavaranārīnūpuraravamukharakuharakukṣer astagireḥ, ā guhyakagehinīparimalasugandhigandhapāṣāṇavāsitaguhāgṛhāc ca gandhamādanāt, sarveṣāṃ rājñāṃ sajjīkriyantāṃ karāḥ karadānāya śastragrahaṇāya vā, gṛhyantāṃ diśaś cāmarāṇi vā, namantu śirāṃsi dhanūṃṣi vā, karṇapūrīkriyantām ājñā maurvyo vā, śekharībhavantu pādarajāṃsi śirastrāṇi vā, ghaṭantām añjalayaḥ karighaṭābandhā vā, mucyantāṃ bhūmaya iṣavo vā, samālambyantāṃ vetrayaṣṭayaḥ kuntayaṣṭayo vā, sudṛṣṭaḥ kriyatām ātmā maccaraṇanakheṣu kṛpāṇadarpaṇeṣu vā. parāgato 'ham. paṅgor iva me kuto nivṛttis tāvad yāvan na kṛtaḥ sarvadvīpāntarasaṃcārī sakalanarapatimukuṭamaṇiśilālokamayaḥ pādalepaḥ." iti kṛtaniścayaś ca muktāsthāno visarjitarājalokaḥ snānārambhākāṅkṣī sabhām atyākṣīt. utthāya ca svasthavan niḥśeṣam āhnikam akārṣīt. agalac ca darpaprasara iva śrutapratijñasya śāmyadūṣmā divasas tribhuvanasya.

tataś ca nijādhikārāpahārabhīta iva bhagavaty api kvāpi gate gatatejasy ahimabhāsi, tāmarasavaneṣv api nigūḍhaśilīmukhālāpeṣu trāsād iva saṃkucatsu, vihagagaṇeṣv api samupasaṃhṛtanijapakṣavikṣepaniścaleṣu bhiyevāprakaṭībhavatsu, bhuvanavyāpinīṃ saṃdhyāṃ pratijñām iva mānayati nataśirasi ghaṭitāñjalivane jane sakale, svapadacyuticakitadikpāladīyamānābhraṃlihalohaprākāravalayakalitāsv iva bahalatimiramālātirodhīyamānāsu dikṣu pradoṣāsthāne nāticiraṃ tasthau. namannṛpalokalolāṃśukapavanakampitaśikhair dīpikācakravālair api praṇamyamāna iva prāhiṇollokaṃ pratiṣiddhaparijanapraveśaś ca śayanagṛhaṃ prāviśat. uttānaś ca mumocāṅgāni śayanatale. dīpadvitīyaṃ ca tam abhisara iva labdhāvasaras tarasā bhrātṛśoko jagrāha. jīvantam iva hṛdaye nimīlitalocano dadarśāgrajam. upary upari bhrātṛjīvitānveṣiṇa iva prasasruḥ śvāsāḥ. dhavalāṃśukapaṭānteneva cāśrujalaplavena mukham ācchādya niḥśabdam aticiraṃ ruroda. cakāra cetasi: kathaṃ nāmākṛtes tādṛsyā yuktaḥ pariṇāmo 'yam īdṛśaḥ. pṛthuśilāsaṃghātakarkaśakāyabandhāt tātād acalād iva lohadhātuḥ kaṭhinatara āsīd āryaḥ. kathaṃ cāsya me hatahṛdayasyāryavirahe sakṛd api yuktaṃ samucchvasitum. iyaṃ sā prītir bhaktir anuvṛttir vā. bāliśo 'pi kaḥ saṃbhāvayed āryamaraṇe majjīvitam. tat tādṛśam aikyam ekapada eva kvāpi gatam. ayatnenaiva hatavidhinā pṛthakkṛto 'smi. dagdharoṣāntaritaśucā suciraṃ ruditam api na muktakaṇṭhaṃ gataghṛṇena mayā. sarvathā lūtātantucchaṭācchidurās tucchāḥ prītayaḥ prāṇinām. lokayātrāmātranibandhanā bāndhavatā yatrāham api nāma para ivārye svargasthe svastha ivāse. kiṃ ca daivahatakena phalam āsāditam īdṛśi parasparaprītibandhanirvṛtahṛdaye sukhabhāji bhrātṛmithune vighaṭite. tathā ca candramayā iva jagadāhlādino lokāntarībhūtasya lagnacitāgnaya ivāryasya ta eva dahanti guṇāḥ. ity etāni cānyāni ca hṛdayena paryadevata. prabhātāyāṃ ca śarvaryāṃ pratīhāram ādideśāśeṣagajasādhanādhikṛtaṃ skandaguptaṃ draṣṭum icchāmīti.

atha yugapatpradhāvitabahupuruṣaparamparāhūyamānaḥ, svamandirād apratipālitakareṇuś caraṇābhyām eva saṃbhrāntaḥ, sasaṃbhramair daṇḍibhir utsāryamāṇajanapadaḥ, pade pade praṇamataḥ pratidiśam ibhabhiṣagvarānvaravāraṇānāṃ vibhāvarīvārtāḥ pṛcchann ucchritaśikhipicchalāñchitavaṃśalatāvanagahanagṛhītadigāyāmair vindhyavanair iva vāraṇabandhavimardodyogāgataiḥ, puraḥpradhāvadbhir anāyattamaṇḍalair ādhoraṇagaṇaiś ca marakataharitaghāsamuṣṭīś ca darśayadbhir navagrahagajapatīṃś ca prārthayamānaiś ca labdhābhimatamattamātaṅgamuditamānasaiś ca sudūram upasṛtya namasyadbhir ātmīyamātaṅgamadāgamāṃś ca nivedayadbhiḥ, ḍiṇḍimādhirohaṇāya ca vijñāpayadbhiḥ, pramādapatitāparādhāpahṛtadviradaduḥkhadhṛtadīrghaśmaśrubhir agrato gacchadbhiḥ, abhinavopasṛtaiś ca karpaṭibhir vāraṇāptisukhapratyāśayā dhāvamānaiḥ, gaṇikādhikārigaṇaiś ciralabdhāntarair ucchritakaraiḥ, karmaṇy akareṇukāsaṃkathanākulair ullāsitapallavacihnābhir araṇyapālapaṅktibhiś ca, niṣpāditanavagrahanāganivahanivedanodyatābhir uttambhitatuṅgatotravanābhir mahāmātrapeṭakaiś ca prakaṭitakarikarmacarmapuṭaiḥ, abhinavagajasādhanasaṃcaraṇavārtānivedanavisarjitaiś ca nāgavanavīthīpāladūtavṛndaiḥ, pratikṣaṇapratyavekṣitakarikavalakūṭaiś ca, kaṭabhaṅgasaṃgrahaṃ grāmanagaranigameṣu nivedayamānaiḥ, kaṭakakadambakaiḥ kriyamāṇakolāhalaḥ, svāmiprasādasaṃbhṛtena mahādhikārāviṣkāreṇa svābhāvikena cāvaṣṭambhābhogenodāsīno 'py ādiśann iva, asaṃkhyakarikarṇaśaṅkhasampatsampādanāya samudrān ājñāpayann iva, śṛṅgāragairikapaṅkāṅgarāgasaṃgrahāya girīn muṣṇann iva, diggajādhikāraṃ kakubhām airāvatam ivāpaharan harer harapadabharanamitakailāsagirigurubiḥ pādanyāsair gurubhāragrahaṇagarvam urvyāḥ saṃharann iva, gatavaśavilolasya cājānulambasya bāhudaṇḍadvayasya vikṣepair ālānaśilāstambhamālām ivobhayato nikhanann īṣaduttaṅgalambenādharabimbenāmṛtarasasvādunā navapallavakomalena kavaleneva śrīkareṇukāṃ vilobhayan nijanṛpavaṃśadīrghaṃ nāsāvaṃśaṃ dadhānaḥ, atisnigdhamadhuradhavalaviśālatayā pītakṣīrodeneva pibann īkṣaṇayugmāyāmena diśām āyāmaṃ merutaṭād api vikaṭavipulālikaḥ, satatam avicchinnacchatracchāyāprarūḍhivaśād iva nitāntāyatanīlakomalacchavisubhagena svabhāvabhaṅgureṇa kuntalabālavallarīvellitavilāsinā lunann iva luptālokān arkakarān barbarakeṇāripakṣaparikṣayaparityaktakārmukakarmāpi sakaladigantaśrūyamāṇaguruguṇadhvaniḥ, ātmasthasamastamattamātaṅgasādhano 'py aspṛṣṭo madena bhūtimān api snehamayaḥ pārthivo 'pi guṇamayaḥ kariṇām iva dānavatām upari sthitaḥ, svāmitām iva spṛhaṇīyāṃ bhṛtyatām apy aparibhūtām udvahann ekabhartṛbhaktiniścalāṃ kulāṅganām ivānanyagamyāṃ prabhuprasādabhūmim ārūḍhaḥ, niṣkāraṇabāndavo vidagdhānām, abhṛtabhṛtyo bhajatām, akrītadāso viduṣām, skandagupto viveśa rājakulam. dūrād eva cobhayakarakamalāvalambitaṃ spṛśan maulinā mahītalaṃ namaskāram akarot.

upaviṣṭaṃ ca nātinikaṭe taṃ tadā jagāda devo harṣaḥ: "śruto vistara evāsyāryavyatikarasyāsmaccikīrṣitasya ca. ataḥ śīghraṃ praveśyantāṃ pracāranirgatāni gajasādhanāni. na kṣāmyaty atisvalpam apy āryaparibhavapīḍāpāvakaḥ prayāṇavilambam." ity evam abhihitaś ca praṇamya vyajñāpayat: "kṛtam avadhārayatu svāmī samādiṣṭaṃ kiṃ tu svalpaṃ vijñapyam asti bhartṛbhakteḥ. tadākarṇayatu devaḥ. devena hi puṣpabhūtivaṃśasaṃbhūtasyābhijanasyābhijātyasya sahajasya tejaso dikkarikarapralambasya bāhuyugalasyāsādhāraṇasya ca sodarasnehasya sarvaṃ sadṛśam upakrāntam. kākodarābhidhānāḥ kṛpaṇāḥ kṛmayo 'pi na mṛṣyanti nikāraṃ kim uta bhavādṛśās tejasāṃ rāśayaḥ. kevalaṃ devarājyavardhanodantena kiyad api dṛṣṭam eva devena durjanadaurātmyam. īdṛśāḥ khalu lokasvabhāvāḥ pratigrāmaṃ pratinagaraṃ pratideśaṃ pratidvīpaṃ pratidiśaṃ ca bhinnā veśāś cākārāś cāhārāś ca vyāhārāś ca vyavahārāś ca janapadānām. tad iyam ātmadeśācārocitā svabhāvasaralahṛdayajā tyajyatāṃ sarvaviśvāsitā. pramādadoṣābhiṣaṅgeṣu śrutabahuvārta eva pratidinaṃ devaḥ. yathā nāgakulajanmanaḥ sārikāśrāvitamantrasyāsīn nāśo nāgasenasya padmāvatyām. śukaśrutarahasyasya ca śrīr aśīryata śrutavarmaṇaḥ śrāvastyām. svapnāyamānasya ca mantrabhedo 'bhūn mṛtyave mṛttikāvatyāṃ suvarṇacūḍasya. cūḍāmaṇilagnalekhapratibimbavācitākṣarā ca cārucāmīkaracāmaragrāhiṇī yamatāṃ yayau yavaneśvarasya. lobhabahulaṃ ca bahulaniśi nidhānam utkhanantam utkhātakhaḍgapramāthinī mamantha māthuraṃ bṛhadrathaṃ vidūrathavarūthinī. nāgavanavihāraśīlaṃ ca māyāmātaṅgāṅgān nirgatā mahāsenasainikā vatsapatiṃ nyayaṃsiṣuḥ. atidayitalāsyasya ca śailūṣamadhyam adhyāsya mūrdhānam asilatayā mṛṇālam ivālunād agnimitrātmajasya sumitrasya mitradevaḥ. priyatantrīvādyasyālābuvīṇābhyantaraśuṣiranihitaniśitataravārayo gāndharvacchātracchadmānaḥ cicchidur aśmakeśvarasya śarabhasya śiro ripupuruṣāḥ. prajñādurbalaṃ ca baladarśanavyapadeśadarśitāśeṣasainyaḥ, senānīr anāryo mauryaṃ bṛhadrathaṃ pipeṣa puṣpamitraḥ svāminam. kāryakutūhalī ca caṇḍīpatir daṇḍopanatayavananirmitena nabhastalayāyinā yantrayānenānīyata kvāpi. kākavarṇaḥ śaiśunāriś ca nagaropakaṇṭhe kaṇṭhe nicakṛte nistriṃśena. atistrīsaṅgaratam anaṅgaparavaśaṃ śuṅgam amātyo vasudevo devabhūtidāsīduhitrā devīvyañjanayā vītajīvitam akārayat. asuravivaravyasaninaṃ, cāpajahrur aparimitaramaṇīmaṇinūpurajhaṇajhaṇāhlādaramyayā māgadhaṃ govardhanagirisuruṅgayā svaviṣayaṃ mekalādhipamantriṇaḥ. mahākālamahe ca mahāmāṃsavikrayavādavātūlaṃ vetālas tālajaṅgho jaghāna jaghanyajaṃ pradyotasya pauṇakiṃ kumāraṃ kumārasenam. rasāyanarasābhiniveśinaś ca vaidyavyañjanāḥ subahupuruṣānataraprakāśitauṣadhiguṇā gaṇapater videharājasutasya rājayakṣmāṇam ajanayan. strīviśvāsinas ca mahādevīgṛhagūḍhabhittibhāgbhūtvā bhrātā bhadrasenasyābhavan mṛtyave kāliṅgasya vīrasenaḥ. mātṛśayanīyatūlikātalaniṣaṇṇaś ca tanayo 'nyaṃ tanayam abhiṣektukāmasya dadhrasya karūṣādhipater abhavan mṛtyave. utsārakaruciṃ ca rahasi sasacivam eva dūrīcakāra cakoranāthaṃ śūdrakadūtaś candraketuṃ jīvitāt. mṛgayāsaktasya ca mathnato gaṇḍakān uddaṇḍanaḍvalanalavananilīnāś ca campādhipacamūcarabhaṭāś cāmuṇḍīpater ācemuḥ prāṇān puṣkarasya. bandirāgaparaṃ ca paraprayuktā jayaśabdamukharamukhā maṅkhā maukhariṃ mūrkhaṃ kṣatravarmāṇam udakhanan. aripure ca parakalatrakāmukaṃ kāminīveśaguptaś ca candraguptaḥ śakapatim aśātayad iti. pramattānāṃ ca pramadākṛtā api pramādāḥ śrutiviṣayam āgatā eva devasya. yathā madhumocitamadhurakasaṃliptair lājaiḥ suprabhā putrarājyārthaṃ mahāsenaṃ kāśirājaṃ jaghāna. vyājajanitakandarpadarpā ca darpaṇena kṣuradhārāparyantenāyodhyādhipatiṃ parantapaṃ ratnavatī jārūthyam, viṣacūrṇacumbitamakarandena ca karṇendīvareṇa devakī devarānuruktā devasenaṃ sauhmyam, yogaparāgavirasavarṣiṇā ca maṇinūpureṇa vallabhā sapatnīr uṣā vairantyā rantidevam, veṇīvinigūḍhena ca śastreṇa bindumatī vṛṣṇiṃ vidūratham, rasadigdhamadyena ca mekhalāmaṇinā haṃsavatī sauvīraṃ vīrasenam, adṛśyāgadaviliptavadanā ca viṣavāruṇīgaṇḍūṣapāyanena pauravī pauraveśvaraṃ somakam." ity uktvā virarāma svāmyādeśasaṃpādanāya ca nirjagāma.

devo 'pi haṣaḥ sakalarājyasthitīś cakāra. tataś ca tathā kṛtapratijñe prayāṇaṃ vijayāya diśāṃ samādiśati deve harṣe gatāyuṣāṃ pratisāmantānām udavasiteṣu bahurūpāṇy upaliṅgāni vitenire. tathā hy aviprakṛṣṭāḥ kāladūtadṛṣṭaya ivetastataś caṭulāḥ kṛṣṇaśāraśreṇayaḥ. pracalitalakṣmīnūpurapraṇādapratimā madhusaraghāsaṃghātajhaṃkārā jahrādire. ciraṃ vivṛtavikṛtavadanavivaraniḥsṛtavahnivisarā vāsare 'pi virasaṃ viresuś ciram aśivārtham aśivāḥ śivāḥ. śavapiśitaprarūḍhaprasarā iva kapipotakapolakapilapakṣatayaḥ kānanakapotāḥ petuḥ. āmantrayamāṇā iva dadhur akālakusumāni samam upavanataravaḥ. taralakaratalaprahāraprahatapayodharā ruruduḥ prasabhaṃ sabhāśālabhañjikāḥ. dadṛśur āsannakacagrahabhayodbhrāntottamāṅgam ivātmānaṃ kabandham ādarśodareṣu yodhāḥ. cūḍāmaṇiṣu cakraśaṅkhakamalalakṣmāṇaḥ prādurabhavan pādanyāsā rājamahiṣīṇām. ceṭīcāmarāṇy akasmād adhāvanta pāṇipallavāt. praṇayakalahe 'pi dattapṛṣṭhāś ciram abhavan bhaṭāḥ parāṅmukhā māninīnām. kariṇīkapoleṣu vyaghaṭanta madhulihāṃ madhumadirāpānagoṣṭhyaḥ. samāghrātayamamahiṣagandhā iva tāmyantaḥ stambakarim api harayo haritaṃ navayavasaṃ na ceruḥ. calavalayāvalīvācālabālikātālikātodyalālitā api na nanṛtur mandā mandiramayūrāḥ. niśi niśi rajanikarahariṇanihitanayana ivonmukhas tāram upatoraṇam akāraṇam akāṇīt kauleyakagaṇaḥ. gaṇayantīva gatāyuṣas tarjanataralayā tarjanyā divasam āṭa vāṭakeṣu koṭavī. kuṭṭimeṣu kuṭilahariṇakhuraveṇītaraṅgiṇyaś ca śaṣparājayo 'jāyanta. janitaveṇībandhāni nirañjanarocanārocīṃṣi caṣakamadhuni mukhakamalapratibimbāny adṛśyanta bhaṭīnām. samāsannātmāpahāracakitā iva cakampire bhūmayaḥ. vadhyālaṃkāraraktacandanarasacchaṭā ivālakṣyanta śūrāṇāṃ patitāḥ śarīreṣu vikasitabandhūkakusumaśoṇitaśociṣaḥ śoṇitavṛṣṭayaḥ. paryagnīkurvāṇā iva vinaśvarīṃ śriyam aviralasphuratsphuliṅgāṅgārodgāradagdhatārāgaṇā gaṇaśaḥ patantaḥ prajvalanto na vyaraṃsiṣur ulkādaṇḍāḥ. prathamam eva pratīhārīvāpaharantī pratibhavanaṃ cāmarātapatravyajanāni paruṣā babhrāma vātyeti.

iti śrībāṇabhaṭṭakṛtau harṣacarite rājapratijñāvarṇanaṃ nāma ṣaṣṭha ucchvāsaḥ.


saptama ucchvāsaḥ

     aṅganavedī vasudhā kulyā jaladhiḥ sthalī ca pātālam /
     valmīkaś ca sumeruḥ kṛtapratijñasya vīrasya // 7.1 //

     dhṛtadhanuṣi bāhuśālini śailā na namanti yat tad āścaryam /
     ripusaṃjñakeṣu gaṇanā kaiva varākeṣu kākeṣu // 7.2 //

atha vyatīteṣu ca keṣucid divaseṣu mauhūrtikamaṇḍalena śataśaḥ sugaṇite supraśaste 'hani datte catasṛṇām api diśāṃ vijayayogye daṇḍayātrālagne salilamokṣaviśāradaiḥ śāradair ivāmbhodharaiḥ kāladhautaiḥ śātakaumbhaiś ca kumbhaiḥ snātvā viracayya paramayā bhaktyā bhagavato nīlalohitasyārcāmudarciṣaṃ hutvā pradakṣiṇāvartaśikhākalāpam āśuśukṣaṇiṃ, dattvā dvijebhyo ratnavanti rājatāni jātarūpamayāni ca sahasraśas tilapātrāṇi kanakapatralatālaṃkṛtaśaphaśṛṅgaśikharā gāś cārbudaśaḥ, samupaviśya vitatavyāghracarmaṇi bhadrāsane vilipya prathamaviliptāyudho nijayaśodhavalenācaraṇataś candanena śarīraṃ, paridhāya rājahaṃsamithunalakṣmaṇī sadṛśe dukūle, parameśvaracihnabhūtāṃ śaśikalām iva kalpayitvā sitakusumamuṇḍamālikāṃ śirasi nītvā, karṇābharaṇamarakatamayūkham iva karṇagocaratāṃ gorocanācchuritam abhinavaṃ dūrvāpallavaṃ vinyasya saha śāsanavalayena gamanamaṅgalapratisaraṃ prakoṣṭhe paripūjitaprahṛṣṭapurohitakaraprakīryamāṇaśāntisalilasīkaranikarābhyukṣitaśirāḥ saṃpreṣya mahārhāṇi vāhanāni bahalaratnālokaliptakakumbhi ca bhūṣaṇāni bhūbhujāṃ savibhajya kliṣṭakārpaṭikakulaputrakalokamocitaiḥ prasādadānaiś ca vimucya bandhanāni sakalāni niyujya tatkālasmaraṇasphuraṇena kathitātmānam iva cāṣṭādaśadvīpajetavyādhikāre dakṣiṇaṃ bhujastambham ahamahamikayā sevakair iva sanimittair api samagrair agrato bhavadbhiḥ pramuditaprajājanyamānajayaśabdakolāhalo hiraṇyagarbha iva brahmāṇḍāt kṛtayugakaraṇāya bhavanān nirjagāma.

nātidūre ca nagarād upasarasvati nirmite mahati tṛṇamaye, samuttambhitatuṅgatoraṇe, vedīvinihitapallavalalāmahemakalaśe, baddhavanamālādāmni, dhavaladhvajamālini, bhramacchuklavāsasi, paṭhaddvijanmani mandire prasthānam akarot. tatrasthasya cāsya grāmākṣapaṭalikaḥ sakalakaraṇiparikaraḥ "karotu devo divasagrahaṇam adyaivāvandhyaśāsanaḥ śāsanānām" ity abhidhāya vṛṣāṅkām abhinavaghaṭitāṃ hāṭakamayīṃ mudrāṃ samupaninye. jagrāha ca tāṃ rājā. samupasthāpite ca prathamata eva mṛtpiṇḍe paribhraśya karakamalād adhomukhī mahītale papāta mudrā. mandāśyānapaṅkapaṭale mṛdumṛdi sarasvatītīre parisphuṭaṃ vyarājanta rājayo varṇānām. amaṅgalāśaṅkini ca viṣīdati parijane narapatir akaron manasy etat: "atattvadarśinyo hi bhavanty avidagdhānāṃ dhiyaḥ. tathā hi: ekaśāsanamudrāṅkā bhūr bhavato bhaviṣyatīti niveditam api nimittenānyathā gṛhṇanti grāmyāḥ." ity abhinandya manasā mahānimittaṃ tat sīrasahasrasaṃmitasīmnāṃ grāmāṇāṃ śatam adād dvijebhyaḥ. nināya ca tatra taṃ divasam. pratipannāyāṃ śarvaryāṃ saṃmānitasarvarājalokaḥ suṣvāpa.

atha galati tṛtīye yāme suptasamastasattvaniḥśabde dikkuñjarajṛmbhamāṇagambhīradhvanir atāḍhyata prayāṇapaṭahaḥ. agrataḥ sthitvā ca muhūrtam iva punaḥ prayāṇakrośasaṃkhyāpakāḥ spaṣṭam aṣṭāv adīyanta prahārāḥ paṭahe paṭīyāṃsaḥ.

tato raṭatpaṭahe, nandannāndīke, guñjadkuñje, kūjatkāhale, śabdāyamānaśaṅkhe, kramopacīyamānakaṭakakalakale, parijanotthāpanavyāpṛtavyavahāriṇi, drutadrughaṇaghātaghaṭyamānakoṇikākīlakolāhalakalitakakubhi, balādhikṛtabadhyamānapāṭīpatipeṭake, janajvalitolkāsahasrālokalupyamānatriyāmātamasi, yāmaceṭīcaraṇacalanotthāpyamānakāmimithune, kaṭukakaṭukanirdeśanaśyannidronmiṣanniṣādini, prabuddhahāstikaśūnyīkriyamāṇaśayyāgṛhe, suptotthitāśvīyavidhūyamānasaṭe, raṭatkaṭakamukharakhanitrakhanyamānakṣoṇīpāśe, samutkīlyamānakīlaśiñjānahiñjīre, upanīyamānanigaḍatālakalaravottālaturaṅgataraṅgyamāṇakhurapuṭe, leśikamucyamānamadasyandidantisaṃdānaśṛṅkhalākhanakhananinādanirbharabharitadaśadiśi, ghāsapūlakaprahārapramṛṣṭapāṃsulakaripṛṣṭhaprasāryamāṇaprasphoṭitapramṛṣṭacarmaṇi, gṛhacintakaceṭakasaṃveṣṭyamānapaṭapuṭīkāṇḍapaḍamaṇḍapaparivastrāvitānake, kīlakalāpāpūryamāṇacipiṭacarmapuṭe, saṃbhāṇḍāyamānabhāṇḍāgāriṇi, bhāṇḍāgāravahanasaṃvāhyamānabahunālīvāhike, niṣādiniścalānekānīkapāropyamāṇakośakalaśapīḍāpīḍasaṃkaṭāyamānasāmantaukasi, dūragatadakṣadāserakakṣipraprakṣipyamāṇopakaraṇasaṃbhārabhriyamāṇaduṣṭadantini, tiryagānamajjāghanikakarakṛcchrākṛṣṭalambamānaparatantratundilacundījanajanitajanahāse, pīḍyamānaśāraśārivaratrāguṇagrāhitagātravihārabṛṃhadbahubṛhadunmadakariṇi, karighaṭāghaṭamānaghaṇṭāṭāṅkārakriyamāṇakarṇajvare, pṛṣṭhapratiṣṭhāpyamānakaṇṭhālakakadarthitakūjatkarabhe, abhijātarājaputrapreṣyamāṇakuprayuktākulakulīnakulaputrakalatravāhane, gamanavelāvipralabdhavāraṇādhoraṇānviṣyamāṇanavasevake, prasādavittapattinīyamānanarapativallabhavāravājini, cārucārabhaṭasainyanyasyamānanāsīramaṇḍalāḍambarasthūlasthāsake, sthānapālaparyāṇalambamānalavaṇakalāyīkiṅkiṇīnālīsanāthasaṃkalitatalasārake, kuṇḍalīkṛtāvarakṣaṇījālajaṭilavallabhapālāśvaghaṭāniveśyamānasākhāmṛge, parivardhakākṛṣyamāṇārdhajagdhaprābhātikayogyāśanaprārohake, vyakrośīvijṛmbhamāṇaghāsikāghoṣe, gamanasaṃbhramabhraṣṭabhramaduttuṇḍataruṇaturaṅgamatanyamānānekamandurāvimarde, sajjīkṛtakareṇukārohāhvānasatvarasundarīdīyamānamukhālepane, calitamātaṅgaturaṅgapradhāvitaprākṛtaprātiveśikalokaluṇṭhyamānanirghāsasasyasaṃcaye, saṃcaraccelacakrākāntacakrīvati, cakracītkārigantrīgaṇagṛhyamāṇaprahatavartmani, akāṇḍakoḍḍīyamānabhāṇḍabharitānaḍuhi, nikaṭaghāsalābhalubhyallambamānaprathamaprasāryamāṇasārasaurabheye, pramukhapravartyamānamahāsamāmantamahānase, puraḥpradhāvaddhvajavāhini, priyaśatopalabhyamānasaṃkaṭakuṭīrakāntarālaniḥsaraṇe, karicaraṇadalitamaṭhikotthitalokaloṣṭahanyamānameṇṭhakriyamāṇāsannasākṣiṃṇi, saṃghaṭṭavighaṭṭamānavyāghrapallīpalāyamānakṣudrakuṭumbake, kalakalopadravadravaddraviṇabalīvardavidrāṇavaṇiji, puraḥsaradīpikālokaviralāyamānalokotpīḍāprasthitāntaḥpurakariṇīkadambake, hayārohāhūyamānalambitaśuni, sarabhasacaraṇanipatananiścalagamanasukhāyamānakhakkhaṭastūyamānatuṅgataṅgaṇaguṇe, srastavesaravisaṃvādisīdaddākṣiṇātyasādini, rajojagdhajagati prayāṇasamaye, pratidiśam āgacchadbhir gajavadhūsamārūḍhair ādhoraṇair ūrdhvadhriyamāṇahemapatrabhaṅgaśāraśārṅgaiḥ, antarāsanāsīnāntaraṅgagṛhītāsibhiḥ, tāmbūlikavidhūyamānacāmarapallavaiḥ, paścimāsanikārpitabhastrābharaṇabhindipālapūliṅkaiḥ, patralatākuṭilakaladhautanalakapallavitaparyāṇaiḥ, paryāṇapakṣakaparikṣepapaṭṭikābandhaniścalapaṭṭopadhānasthirāvadhānaiḥ, pracalapādaphalikāsphālanasphāyamānapadabandhamaṇiśilāśabdaiḥ, uccitranetrasukumārasvasthānasthagitajaṅghākāṇḍaiś ca kārdamikapaṭakalmāṣitapiśaṅgapiṅgaiḥ, alinīlamasṛṇasatulāsamutpāditasitāsamāyogaparabhāgaiś cāvadātadehavarṇavirājamānarājāvartamecakaiḥ, kañcukaiś cāpacitacīnacolakaiś ca tāramuktāstabakitastavarakavārabāṇaiś ca nānākaṣāyakarburakūrpasakaiś ca śukapicchacchāyācchādanakaiś ca vyāyāmolluptapārśvapraviṣṭacāruśastraś ca gativaśavellitahāralatāgalallolakuṇḍalonmocanapradhāvitaparijanaiḥ, cāmīkarapatrāṅkurakarṇapūrakavighaṭṭamānavācālavālapāśaiś coṣṇīṣapaṭṭāvaṣṭabdhakarṇotpalanālaiś ca kuṅkumarāgakomalottarīyāntaritottamāṅgaiś ca cūḍāmaṇikhaṇḍakhacitakṣaumakholaiś ca māyūrātapatrāyamāṇaśekharaṣaṭpadapaṭalaiś ca mārgāgataśārīrikaśārivāhavegadaṇḍaiḥ, punaścañcaccāmarakirmīrakārdaraṅgacarmamaṇḍalamaṇḍanoḍḍīyamānacaṭulaḍāmaracārabhaṭabharitabhuvanāntaraiḥ, āskandatkāmbojavājiśataśiñjānajātarūpāyānaravamukharitadiṅmukhaiś ca nirdayaprahatalambāpaṭahaśatapaṭuravabadhirīkṛtaśravaṇavivaraiḥ, udghoṣyamāṇanāmabhiḥ, unmukhapādātapratipālyamānājñāpātai rājabhir āpupūre rājadvāram.

udite ca bhagavati dinakṛti rājñaḥ samāyogagrahaṇasamayaśaṃsī sasvāna saṃjñāśaṅkho muhur muhuḥ. atha na cirād iva prathamaprayāṇa eva digvijayāya diggajasamāgamam iva gamanavilolakarṇatāladolāvilāsaiḥ kurvāṇayā kareṇukayā siddhayātrayohyamānaḥ, vaidūryadaṇḍavikaṭenopari pratyuptapadmarāgakhaṇḍamayūkhakhacitatayā sūryodayadarśanakopād iva lohitāyatayā dhriyamāṇena maṅgalātapatreṇa kadalīgarbhābhyadhikamradimnā navanetranirmitena dvitīya iva bhoginām adhipatir aṅgalagnena kañcukenāmṛtamathanadivasa iva kṣīrodaphenapaṭaladhavalāmbaravāhī, bāla eva pārijātapādapa ivākhaṇḍalabhūmim ārūḍhaḥ, vidhūyamānacāmaramarudvidhūtakarṇapūrakusumamañjarīrajasā sakalabhuvanavaśīkaraṇacūrṇeneva diśaś churayann abhimukhacūḍāmaṇighaṭamānapāṭalapratibimbam udayamānaṃ savitāram api pibann iva tejasā bahalatāmbūlasindūracchuritayā vilabhamāna iva dvīpāntarāṇy oṣṭhamudrayānurāgasya sphuran mahāhāramarīcicakravālāni cāmarāṇīva diśo 'pi grāhayan, rājakekṣaṇotkṣiptatribhāgayā trīn api lokān karadānāyājñāpayann iva savibhramaṃ bhrūlatayā drāghīyasā bāhuprākāreṇa parikṣipann iva rirakṣayā saptāpi sāgaramahākhātān akhilam iva kṣīrodamādhuryam ādāyodgatayā lakṣmyā samupagūḍhaḥ, gāḍham amṛtamaya iva pīyamānaḥ kutūhalottānakaṭakalokalocanasahasraiḥ snehārdreṣu rājñāṃ hṛdayeṣu guṇagauraveṇa majjann iva, limpann iva, saubhāgyadraveṇa draṣṭṝṇām amarapatir ivāgrajavadhakalaṅkaprakṣālanākulaḥ, pṛthur iva pṛthivīpariśodhanāvadhānasaṃkalitasakalamahībhṛtsamutsāraṇaḥ, puraḥsarair ālokakārakaiḥ sahasrasaṃkhyair arka iva kiraṇair adhikāracāturyacañcalacaraṇair vyavasthāsthāpananiṣṭhuraiḥ bhayapalāyamānalokotpīḍāntaritā daśāpi diśo grāhayadbhir iva, calitakadalikāsaṃpātapītapracāraṃ pavanam api vinaye sthāpayadbhir iva, drutacaraṇoddhūtadhūlipaṭalāvadhūtān dinakarakiraṇān apy utsārayadbhir iva, kanakavetralatālokavikṣipyamāṇaṃ dinam api dūrīkurvadbhir iva, daṇḍibhir itastataḥ samutsāryamāṇajanasamūho nirjagāma narapatiḥ.

avanamati ca vinayanamitavapuṣi, bhayacakitamanasi, calanaśithilamaṇikanakamukuṭakiraṇanikaraparikararuciraśirasi, vilulitakusumaśekhararajasi rajacakre, prabhāmucāṃ cūḍāmaṇīnām avāñcas tiryañca udañcaś ca cañcanto marīcayaś cāparāśaya iva suśakunasaṃpādanāya celuḥ. meghāyamānareṇumeduraṃ mandiraśikhaṇḍina iva kham uḍḍīyamānāḥ komalakalpapādapapallavavandanamālākalāpā ivābadhyanta digdvāreṣu dikpālaiḥ praṇamyamānaś ca netravibhāgaiś ca kaṭākṣaiś ca samagrekṣitair bhrūvañcitaiś cārdhasmitaiś ca parihāsaiś ca chekālāpaiś ca kuśalapraśnaiś ca pratipraṇāmaiś conmattabhrūvīkṣitaiś cājñādānaiś cākrīṇann iva mānamayān prāṇān praṇayadānaiḥ pravīrāṇāṃ vīro yathānurūpaṃ vibabhāja rājakam.

atha prasthite rājani bahalakalakalatrastadiṅnāgaśūtkārarava ivetastatas tastāra tārataras tūryāṇāṃ pratidhvanir āśātaṭeṣu. diggajebhyaḥ prakupitānāṃ triprasrutānāṃ kariṇāṃ madaprasravaṇavīthībhir alikulakālībhiḥ kālindīveṇikāsahasrāṇīva sasyandire. sindūrareṇurāśibhir aruṇāyamānabimbe ravāv astamayasamayaṃ śaśaṅkire śakunayaḥ. kariṇāṃ ṣaṭpadakolāhalamāṃsalaiḥ karṇatālaniḥsvanais tirodadhire dundubhidhvanayaḥ. dodhūyamānaś ca sacarācaram ācacāma cāmarasaṃghāto viśvam. aśvīyaśvāsanikṣiptaiḥ śiśvinde sitasindhuvāradāmaśucibhir nirantaram antarikṣaṃ phenapiṇḍaiḥ. piṇḍībhūtatagarastabakapāṇḍurāṇi papur iva parasparasaṃghaṭṭanaṣṭāṣṭadiśaṃ divasam uccacāmīkaradaṇḍāny ātapatravanāni. rajorajanīnimīlito mukuṭamaṇiśilāvalībālātapena vicakāsa vāsaraḥ. rājatair hiraṇyaiś ca maṇḍanakabhāṇḍamaṇḍalair hrādamānair haritīkṛtāḥ parihrādā harito badhiratāṃ dadhuḥ. aripratāpānalanirmūlanāyeva madoṣmaśīkaraiḥ śiśekire kariṇaḥ kakubhāṃ cakram. cakṣuṣām unmeṣaṃ mumuṣus taḍiccañcalāni cūḍāmaṇīnām arcīṣi. svayam api visiṣmiye balānāṃ bhūpālaḥ sarvatovikṣiptacakṣuś cādrākṣīd āvāsasthānasakāśāt pratiṣṭhamānaṃ skandhāvāram, adhokṣajakukṣer iva yugādau niṣpatantaṃ jīvalokam, ambhonidhim iva kumbhabhuvo vadanāt plāvitabhuvanam udbhavantam, arjunabāhudaṇḍasahasrasaṃpiṇḍitonmuktam iva sahasradhā pravartamānaṃ pravāhaṃ narmadāyāḥ. "prasara tāta. bhāva, kiṃ vilambase? laṅghati turaṅgamaḥ. bhadra, bhagnacaraṇa iva saṃcarasi yāvad amī puraḥsarāḥ sarabhasam upari patanti. vāhayasi kim uṣṭram? na paśyasi nirdaya, niḥśūkaśiśukaṃ śayānam? vatsa rāmila, rajasi yathā na naśyasi tathā samīpe bhava, kiṃ na paśyasi galati śaktuprasevakaḥ? kim evam itvara, tvarase. saurabheya, saraṇim apahāya hayamadhyaṃ dhāvasi? dhīvari, viśasi. gantukāmā mātaṅgi, mātaṅgamārgam. aṅga, galati tiraścīnā caṇakagoṇī. gaṇayasi na mām āraṭantam? avaṭam avaṭenāvatarasi. sukham āssva svairiṇi. sauvīraka, kumbho bhagnaḥ. mantharaka, khādiṣyasi gataḥ sann ikṣum. ukṣāṇaṃ prasādaya. kiyacciram uccinoṣi ceṭa, badarāṇi? dūraṃ gantavyam. kim adyaiva vidrāsi droṇaka, drāghīyasi daṇḍayātrā vinaikena niṣṭhurakeṇa niṣkreyam asmākam. agrataḥ panthāḥ sthapuṭaka, sthāvaraka, yathā na bhanakṣi phāṇitasthālīṃ, garīyān gaṇḍakataṇḍulabhārako na nirvahati damyaḥ. dāsaka, māṣīṇād amuto drāg dātreṇa mukhaghāsapūlakaṃ nunīhi. ko jānāti yavasagataṃ gatānām. dhava, vāraya balīvardān, vāhīkarakṣitaṃ kṣetram idam. lambitā śakaṭī. śākkaraṃ dhuraṃdharaṃ dhuri dhavalaṃ niyuṅkṣva. yakṣapālita, pramadāḥ pinakṣi. akṣiṇī kiṃ te sphuṭite. hata hastipaka, nedīyasi karikaradaṇḍe samadaḥ saṃmardakardame skhalasi. bhrātar bhāvavidhurabandho, uddhara paṅkād anaḍvāham. ita ehi māṇavaka, ghanebhaghaṭāsaṃghaṭṭasaṃkaṭe nāsti nistaraṇasaraṇiḥ." ity evamādipravartamānānekasaṃlāpaṃ kvacit svecchāmṛditoddāmasasyaghāsavighasasukhasaṃpannānnapuṣṭaiḥ kelikalaiḥ kilakilāyamānair meṇṭhavaṇṭhavaṭharalambanaleśikaluṇṭhakaceṭaśāṭacaṇḍālamaṇḍalair āṇḍīraiḥ stūyamānam, kvacid asahāyaiḥ kleśārjitakugrāmakuṭumbisaṃpāditasīdatsaurabheyaśambalasaṃvāhanāyāsāvegāgatasaṃyogaiḥ svayaṃgṛhītagṛhopaskaraṇaiḥ "iyam ekā kathaṃcid daṇḍayātrā yātu. yātu pātālatalaṃ tṛṣṇābhūter abhavaniḥ. bhavatu śivam. sevāṃ karotu. svasti sarvaduḥkhakūṭāya kaṭakāya" iti durvidhavṛddhakulaputrakair nindyamānam, kvacid atitīkṣṇasalilasrotaḥpātinaugatair iva grathitair iva paṅktibhūtair janair atidrutam, dravadbhiḥ kṛṣṇakaṭhinaskandhagurulaguḍair gṛhītasauvarṇapādapīṭhīkaraṅkakalaśapatadgrahāvagrāhaiḥ pratyāsannapārthivopakaraṇagrahaṇagarvadurvāraiḥ sarvam eva bahiḥ kārayadbhir bhūpatibhṛtakabhārikair mahānasopakaraṇavāhibhiś ca baddhavarāhavardhravārdhīṇasair lambamānahariṇacaṭukacaṭakajūṭajaṭilaiḥ śiśuśaśakaśākapatravetrāgrasaṃgrahasaṃgrāhibhiḥ śuklakarpaṭaprāvṛtamukhaikadeśadattārdramudrāguptagorasabhaṇḍais talakatāpakatāpikāhastakatāmracarukakaṭāhasaṃkaṭapiṭakabhārikaiḥ samutsāryamāṇapurovartijanam, kvacit "klośo 'smākam. phalakāle 'nya eva viṭāḥ samupasthāsyante" iti mukharaiḥ pade pade patatāṃ durbalabalīvardānāṃ niyuktaiḥ skhalane khalaceṭakaiḥ khedyamānāsaṃvibhaktakulaputralokam, kvacin narapatidarśanakutūhalād ubhayataḥ prajavipradhāvitagrāmeyakajanapadam, mārgagrāmanirgatair āgrahārikajālmaiś ca puraḥsarajaranmahattarottambhitāmbhaḥkumbhair upāyanīkṛtadadhiguḍakhaṇḍakusumakaraṇḍakair ghaṭitapeṭakaiḥ sarabhasaṃ samutsarpadbhiḥ prakupitapracaṇḍadaṇḍivitrāsanavidrutair dūragatair api skhaladbhir api patadbhir api narendranihitadṛṣṭibhir asato 'pi pūrvabhogapatidoṣān udbhāvayadbhir adhikrāntāyuktakaśatāni ca śaṃsadbhiś ciraṃtanacāṭāparādhāṃś cābhidadhānair uddhūyamānadhūlipaṭalam, kvacid ekāntapravṛttāśvavāracakracarcyamāṇāgāmigauḍavimṛgyamāṇasasyasaṃrakṣaṇam, aparair ādiṣṭaparipālakapuruṣaparituṣṭaiḥ "dharmaḥ pratyakṣo devaḥ" iti stutīr ātanvadbiḥ, aparair lūyamānaniṣpannasasyaprakaṭitaviṣādaiḥ kṣetraśucā sakuṭumbakair eva nirgataiḥ prarūḍhaprāṇacchedaiḥ paritāpatyājitabhayaiḥ "kva rājā, kuto rājā. kīdṛśo vā rājā?" iti prārabdhanaranāthanindam, śaśakaiś ca kaiścit pade pade prajavipracaṇḍadaṇḍapāṇipeṭakānubaddhair giriguḍakair iva hanyamānair itastataḥ saṃcaradbhiḥ, aparair yugapatparāpatitamahājanagrastais tilaśo vilupyamānair anekajantujaṅghāntarālaniḥsaraṇakuśalibhiḥ kuṭilikāvyaṃsitasādibahuśvabhiḥ patalloṣṭalaguḍakoṇakuṭhārakīlakuddālakhanitradātrayaṣṭivṛṣṭibhir api niḥsaradbhir āyuṣo balāt kṛtakalakalam, anyatra saṃghaśo ghāsikair busadhūlidhūsaritaghāsajālajālakitajaghanaiś ca purāṇaparyāṇaikadeśadolāyamānadātraiś ca sīrṇorṇāśakalaśithilamalinamalakuthaiś ca prabhuprasādīkṛtapāṭitapaṭaccaracalaccolakadhāribhiś ca dhāvamānair uddhūyamānadhūlipaṭalam, kvacid ekāntapravṛttāśvavāracakracarcyamānāgāmigauḍavigraham, kvacit paṅkilapradeśapūraṇādeśākulasakalalokalūyamānatṛṇapūlakam, kvacit talavartivetrivetravitrāsyamānaśākhiśikharagatavikrośadvivādibrāhmaṇam, kvacit kuluṇṭhakapāśaviveṣṭyamānagrāmīṇagrāmākṛṣṭakauleyakam, kvacid anyonyavibhavaspardhoddhurarājaputravāhyamānavājisaṃghaṭṭamaṇḍitam, anekavṛttāntatayā kautukajananam, pralayajaladhim iva jagadgrāsagrahaṇāya pravṛttam, pātālam iva mahābhogināṃ guptaye samutpāditam, kailāsam iva parameśvaravasataye sṛṣṭam, dṛsyamānasakalaprāṇiparyāyaṃ caturyugasargakośam iva prajāpatīnāṃ kleśabahulam api tapaḥkaraṇam iva kramakāriṇaṃ kalyāṇānām, evaṃ ca vīkṣyamāṇaḥ kaṭakaṃ jagāma.

āsannavartināṃ ca "tatrabhavatā māṃdhātrā pravartitāḥ panthāno digvijayāya apratihataratharaṃhasā raghuṇā laghunaiva kālenākāri kakubhāṃ prasādanam. śarāsanadvitīyaḥ karadīcakāra cakraṃ kramāgatabhujabalābhijanadhanamadāvaliptānāṃ bhūbhujāṃ pāṇḍuḥ. pāṇḍavaḥ savyasācī cīnaviṣayam atikramya rājasūyasaṃpade krudhyadgandharvadhanuṣkoṭiṭāṅkārakūjitakuñjaṃ hemakūṭaparvataṃ parājaiṣṭa. saṃkalpāntarito vijayas tarasvinām. sahimahimavadvyavahito 'py uvāha bāhubalavyatikarakātaraḥ karaṃ kauraveśvarasya kiṅkara ivākṛtī drumaḥ. nātijigīṣavaḥ khalu pūrve yenālpa eva bhūbhāge bhūyāṃso bhagadattadantavakrakrāthakarṇakauravaśiśupālasālvajarāsaṃdhasindhurājaprabhṛtayo 'bhavan bhūpatayaḥ. saṃtuṣṭo rājā yudhiṣṭhiro yo hy asahata samīpa eva dhanañjayajayajanitajagatkampaḥ kiṃpuruṣāṇāṃ rājyam. alasaś caṇḍakośo yo na prāvikṣat kṣmāṃ jitvā strīrājyam. hrasīya evāntaraṃ tuṣāragirigandhamādanayoḥ utsāhinaḥ. kiṣkuḥ turuṣkaviṣayaḥ. prādeśaḥ pārasīkadeśaḥ. śaśapadaṃ śakasthānam. adṛśyamānapratiprahāre pariyātre yātraiva śithilā. śauryaśulkaḥ sulabho dakṣiṇāpathaḥ. dakṣiṇārṇavakallolānilacalitacandanalatāsaurabhasundarīkṛtadarīmandirād dardurād adrer nedīyasi malayo malayalagna eva ca mahendraḥ." ity evaṃprāyān udyogadyotakānām ālāpān pārthivakumārāṇāṃ bāhuśālināṃ śṛṇvann evāsasādāvāsam. mandiradvāri cobhayataḥ sabahumānaṃ bhrūlatābhyāṃ visarjitarājalokaḥ praviśya cāvatatāra bāhyāsthānamaṇḍapasthāpitam āsanam ācakrāma. apāstasamāyogaś ca kṣaṇam āsiṣṭa.

atha tatra pratīhāraḥ pṛthivīpṛṣṭhapratiṣṭhāpitapāṇipallavo vijñāpitavān: "deva! prāgjyotiṣeśvareṇa kumāreṇa prahito haṃsaveganāmā dūto 'ntaraṅgas toraṇam adhyāste" iti. rājā tu "tam āśu praveśaya" iti sādaram ādideśa. atha dakṣatayā kṣitipālādarāc ca pratīhāraḥ svayam eva niragāt. anantaraṃ ca haṃsavegaḥ savinayam ākṛtyaiva nayanānandasaṃpādanasubhagābhogabhadratayā samullaṅghyamānaguṇagarimā prabhūtaprābhṛtabhṛtāṃ puruṣāṇāṃ samūhena mahatānugamyamānaḥ praviveśa rājamandiram. ārād eva pañcāṅgāliṅgitāṅganaḥ praṇāmam akarot. "ehy ehi" iti sabahumānam āhūtaś ca pradhāvito 'pasṛtaḥ pādapīṭhaluṭhitalalāṭalekho nyastahastaḥ pṛṣṭhe pārthivenopasṛtya bhūyo namaś cakre. snigdhanarendradṛṣṭyā nirdiṣṭam aviprakṛṣṭaṃ sa pradeśam adhyāste. tato rājā tiraścīṃ tanum īṣad iva dadhānaś cāmaragrāhiṇīm antarālavartinīṃ samutsārya saṃmukhīnas taṃ sapraśrayaṃ papraccha: "haṃsavega! śrīmān kaccit kuśalī kumāraḥ?" iti. sa tam anvavādīt: "adya kuśalī yenaivaṃ snehasnapitayā sauhārdadravārdrayā sagauravaṃ girā pṛcchati devaḥ" iti.

sthitvā ca muhūrtam iva punaḥ sa caturam uvāca: "caturambhodhibhogabhūtibhājanabhūtasya devasya sadbhāvagarbham apahāya hṛdayam ekam anyad anurūpaṃ prābhṛtam eva durlabhaṃ loke tathāpy asmatsvāminā saṃdeśam aśūnyatāṃ nayatā pūrvajopārjitaṃ vāruṇātapatram ābhogākhyam anurūpasthānanyāsena kṛtārthīkṛtam etat. asya ca kutūhalakṛnti bahūny āścaryāṇi dṛsyante. tathā hi: pratidivasaṃ praviśati śaityahetoś chāyāyāḥ kiraṇasahasrād ekaikaḥ somasya raśmir asmin. yasmin praviṣṭe pradhyānānantaraṃ svādavodantavīṇopadeśācāryāś cyotanti candrabhāsām ambhasāṃ maṇiśalākābhyo yāvadiccham acchā dhārāḥ. pracetā iva yaś caturṇām arṇavānām adhipatir bhūto bhāvī vā tam idam anugṛhṇāti cchāyayā netaram. idaṃ ca na saptārcir dahati, na pṛṣadaśvo harati, nodakam ārdrayati, na rajāṃsi malinayanti, na jarā jarjarayatīti. etat tāvad anugṛhṇātu dṛśā devaḥ saṃdeśam api visrabdhaṃ śroṣyati." ity evam abhidhāya vivṛtyātmīyaṃ puruṣam abhyadhāt: "uttiṣṭha! darśaya devasya" iti.

sa ca vacanānantaram utthāya pumān ūrdhvīcakāra tad dhautadukūlakalpitāc ca nicolakād akoṣīt. ākṛṣyamāṇa eva ca yasminn atisitamahasi sarabhasam ahāsīva hareṇa, rasātalād udalāsīva śeṣaphaṇiphaṇāphalakamaṇḍalena, asthāyīva cakrībhūyāntarikṣe kṣīrodena, aghaṭīva gaganāṅgane goṣṭhībandhaḥ śāradena balāhakavyūhena, viśrāntam iva vitatapakṣatinā viyati pitāmahavimānahaṃsayūthena, atrinetranirgatasya dhavaladhāmamaṇḍalamanoharo dṛṣṭa iva janena janmadivasaḥ kumudabandhoḥ, pratyakṣīkṛta ivodgamanakṣaṇo nārāyaṇanābhipuṇḍarīkasya, āhiteva kīmudīpradoṣadarśanānandatṛptir akṣṇām, udamāṅkṣīd iva mandākinīpulinamaṇḍalaṃ mahadambarodare, parivartita iva divasaḥ paurṇamāsīniśayā, mandaṃmandam indūdayasaṃdehahūyamānamānasair vighaṭitaṃ ghaṭamānacañcucyutamṛṇālakoṭibhir āsannakamalinīcakravākamithunaiḥ śarajjaladharapaṭalāśaṅkāsaṃkocitakekāravamūkamukhapuṭaiḥ parāṅmukhībhūtaṃ bhavanaśikhaṇḍimaṇḍalaiḥ, prabuddham ābaddhacandrānandoddāmoddaladdalapuṭāṭṭahāsaviśadaṃ kumudaṣaṇḍaiḥ.

citrīyamāṇacetāś ca sarājako rājā daṇḍānusārādhirohiṇyā dṛṣṭyā sādaram aikṣiṣṭa tat tilakam iva tribhuvanasya, śaiśavam iva śvetadvīpasya, aṃśāvatāramiva śaradindoḥ, hṛdayam iva dharmasya, niveśam iva śaśilokasya, dantamaḍalakadyutidhavalaṃ mukham iva cakravartitvasya, mauktikajālaparikarasitaṃ sīmantacakram iva divaḥ, bahalajyotsnāśuklodaram aindavam iva pariveṣavalayaṃ śauklyāpahasitaśaṅkhaśrīkaṃ śravaṇamaṇḍalam iva niścalatāṃ gatam airāvatasya, śvetagaṅgāvartapāṇḍuraṃ padam iva tribhuvanavandanīyaṃ trivikramasya, pracetasaś cūḍāmaṇimarīciśikhābhir iva śliṣṭhābhir mānasabisatantumayībhiś cāmarikāvalībhir viracitapariveṣam, upari cakravartilakṣmīnūpurasvanaśravaṇadohadaniścaleneva lakṣmaṇā vitatapatreṇa haṃsena sanāthīkṛtaśikharam, sparśavatā ca prabhāvastambhitena mandākinīmṛṇālena mukulitaphaṇena vāsukineva nītena daṇḍatāṃ dyotamānam, dhavalimnā kṣālayad iva nakṣatrapatham, prabhāpravāhaprathimnā prāvṛṇvad iva divasam, samucchrāyeṇādhaḥkurvad iva divam, uparisthitam iva sarvamaṅgalānām, śvetamaṇḍapam iva śriyaḥ, stabakam iva brahmastambasya, nābhimaṇḍalam iva jyotsnāyāḥ, viśadahāsam iva kīrteḥ, phenarāśim iva khaḍgadhārājalānām, yaśaḥpaṭalam iva śauryaśālitāyāḥ, trailaukyādbhutaṃ mahac chatram.

dṛṣṭe tasmin rājñā prathame śeṣam api prābhṛtaṃ prakāśayāṃcakruḥ krameṇa kārmāḥ. tad yathā parārdhyaratnāṃśuśoṇīkṛtadigbhāgān, bhagadattaprabhṛtikhyātapārthivaparāgatān āhatalakṣaṇān alaṃkārān, prabhālepināṃ ca cūḍāmaṇīnāṃ samutkarṣān, kṣīrodadher dhavalatāhetūn iva hārān, anekarāgaruciravetrakaraṇḍakuṇḍalīkṛtāni śaraccandramarīciruñci śaucakṣamāṇi kṣaumāṇi, kuśalaśilpilokollikhitānāṃ ca śuktiśaṅkhagalvarkapramukhānāṃ pānabhājanānāṃ nicayān, nicolakarakṣitarucāṃ ca rucirakāñcanapatrabhaṅgabhaṅgurāṇām atibandhurapariveśānāṃ kārdaraṅgacarmaṇāṃ saṃbhārān, bhūrjatvakkomalāḥ sparśavatīr jātipaṭṭikāḥ citrapaṭānāṃ ca mradīyasāṃ samūrukopadhānādīn vikārān, priyaṅguprasavapiṅgalatvañci cāsanāni vetramayāny aguruvalkalakalpitasaṃcayāni ca subhāṣitabhāñji pustakāni, pariṇatapāṭalapaṭolatviṃṣi ca taruṇahārītaharinti kṣīrakṣārīṇi ca pūgānāṃ pallavāvalambīni sarasāni phalāni, sahakāralatārasānāṃ ca kṛṣṇāgurutailasya ca kupitakapikapolakapilakāpotikāpalāśakośīkavacitāṅgīḥ sthavīyasīr vaiṇavīr nāḍīś ca paṭṭasūtraprasevakārpitāṃś ca bhinnāñjanavarṇasya kṛṣṇāguruṇo guruparitāpamuṣaś ca gośīrṣacandanasya, tuṣāraśilāśakalaśiśirasvacchasitasya ca karpūrasya, kastūrikākośakānāṃ ca pakvaphalajūṭajaṭilānāṃ ca kakkolapallavānām, lavaṅgapuṣpamañjarīṇāṃ jātīphalastabakānāṃ ca rāśīn, atimadhuramadhurasāmodanirhāriṇīś collakakalaśīḥ sitāsitasya ca cāmarajātasya nicayān, avalambamānatūlikālābukāṃś ca likhitānekalekhyaphalakasaṃpuṭān, kutūhalakṛnti ca kanakaśṛṅkhalāniyamitagrīvāṇāṃ kiṃnarāṇāṃ ca vanamānuṣāṇāṃ ca jīvañjīvakānāṃ ca jalamānuṣāṇāṃ ca mithunāni, parimalāmoditakakubhaś ca kastūrikākuraṅgān, gehaparisaraṇaparicitāś ca camarīḥ, cāmīkararasacitravetrapañjarāntargatāṃś ca bahusubhāṣitajalpākajihvāṃś ca śukaśārikāprabhṛtīn pakṣiṇaḥ, pravālapañjaragatāṃś ca cakorān, jalahastinām udagrakumbhamuktāphaladāmadanturāṇi ca dantakāṇḍakuṇḍalāni.

rājā tu chatradarśanāt prahṛṣṭahṛdayaḥ prathamaprayāṇe śobhananimittam iti manasā jagrāha. haṃsavegaṃ ca prīyamāṇo babhāṣe: "bhadra! sakalaratnadhāmnaḥ parameśvaraśirodhāraṇārhasyāsya mahātapatrasya mahārṇavād iva kumudabāndhavasya kumārāl lābho na vismayāya. bālavidyāḥ khalu mahatām upakṛtayaḥ" iti. apanīte ca tasmāt pradeśāt prābhṛtasaṃbhāre kṣaṇam iva sthitvā "haṃsavega! viśramyatām" iti pratīhārabhavanaṃ visarjayāṃbabhūva. svayam apy utthāya snātvā maṅgalākāṅkṣī prāṅmukhaḥ prāviśad ābhogasya chāyām.

atha viśata evāsya chāyājanmanā jaḍimnā cūḍāmaṇitām anīyateva śaśibimbam ambubindumucaś cucumbur iva candrakāntamaṇayo lalāṭataṭaṃ karpūrareṇava iva vyalīyanta locanayūgale gale galattuhinakaṇanikarakṛtanīhārā hārā ivāvabadhyanta haricandanarasāsāreṇevāpāti saṃtatam urasi kumudamayam iva hṛdayam abhavad atiśiśiram antarhitahimaśileva vilīyamānā vyalimpad aṅgāni. jātavismayaś cākaron manasi "ekam ajaryaṃ saṃgatam apahāya kā'sty ānyā pratikauśaliketi." āhārakāle ca haṃsavegāya dhavalakarpaṭaprāvṛtadhautanālikeraparigṛhītaṃ viliptaśeṣaṃ candanam aṅgaspṛṣṭe ca vāsasī śarattārakākāratāramuktāstabakitapadaṃ pariveśaṃ nāma kaṭisūtrakam. atimahārhapadmarāgālokalohitīkṛtadivasaṃ ca taraṅgakaṃ nāma karṇābharaṇaṃ prabūtaṃ ca bhojyajātaṃ prāhiṇot. evaṃprāyeṇa ca krameṇa jagāma divasaḥ.

tataḥ kaṭakasthabalabahaladhūlidhūsaritavapuraṃśumālī malīmasam aṅgam iva kṣālayitum aparajalanidhim avātarat. ābhogātapatrapradānavārtām iva nivedayituṃ varuṇāya vāruṇīṃ diśam ayāsīt. mukulāyamānasakalakamalavanā pramukha eva baddhasevāñjalipuṭeva sadvīpā bhūr abhūd bhūpateḥ. bhūpālānurāgamaya iva nikhilajīvalokalokāñjalibaddhabandhur jagaj jagrāha saṃdhyārāgaḥ. gauḍāparādhaśaṅkinīva śyāmatāṃ prapede dik prācī. pracitatimiranirvahā nirvāṇānyanṛpapratāpānalakalāpeva kālimānam atānīn medinī. medinīśapradoṣāsthānapuṣpanikaram iva vikacatavararuciram avacakarur uḍunikaram aviralaṃ kakubhaḥ. skandhāvāragandhagajamadāmodadhāvitasyeva mārgo viyati virarāja rajaḥpāṇḍurair āvatasya. kupitanṛpavyāghrāghrātām upasṛṣṭām iva pauruṣṭutīṃ vihāya vihāyas talam āruroha rohiṇīramaṇaḥ. prayāṇavārtā iva māninīnāṃ hṛdayabhedinyo yayur indudīdhitayo daśa diśaḥ. navanṛpadaṇḍayātrātrāsāturā iva taralitasattvavṛttayaś cukṣubhuḥ patayo vāhinīnām. cinteva bhūbhṛtāṃ hṛdayāni viveśa guhāvivarāṇi vimuktasarvāśātimirasaṃtatiḥ. pratisāmantacakṣuṣām iva nanāśa nidrā kumudavanānām.

asyāṃ ca velāyāṃ vitatavitānatalavartī narendro "yāta tāvat" iti visarjyānujīvino haṃsavegam ādiṣṭavān: "kathaya saṃdeśam" iti. praṇamya sa kathayituṃ prāstāvīt: "deva! purā mahāvarāhasaṃparkasaṃbhūtagarbhayā bhagavatyā bhuvā narako nāma sūnur asāvi rasātale. vīrasya yasyābhavan bālya eva pādapraṇāmapraṇayinaś cūḍāmaṇayo lokapālānām yasya ca tribhuvanabhujo bhujaśauṇḍasya bhavanakamalinīcakravākīkopakuṭilakaṭākṣekṣito 'pi bhayacakitāruṇaparivartitaratho nājñayā vinā ravir astamavrājīt. yaś ca varuṇasya bahirvṛtti hṛdayam idam ātapatram ahārṣīt. mahātmanas tasyānvaye bhagadattapuṣpadattavajradattaprabhṛtiṣu vyatīteṣu bahuṣu merūpameṣu mahatsu mahīpāleṣu prapautro mahārājabhūtivarmaṇaḥ pautraś candramukhavarmaṇaḥ putro devasya kailāsasthirasthiteḥ sthitivarmaṇaḥ susthiravarmā nāma mahārājādhirājo jajñe tejasāṃ rāśir mṛgāṅka iti yaṃ janā jaguḥ. yo 'yam agrajenevājāyata sahaivāhaṃkāreṇa. yaś ca bāla eva prītyā dvijātīn aprītyā cārātīn samagrān pratigrahān agrāhayat. yatra cātidurlabhaṃ lavaṇālayasaṃbhūtāyāḥ paraṃ mādhuryam abhūl lakṣmyāḥ. tathā ca yo vāhinīnāthānāṃ śaṅkhāñ jahāra na ratnāni, pṛthivyāḥ sthairyaṃ jagrāha na karam, avanibhṛtāṃ gauravam ādatta na naiṣṭhuryam. tasya ca sugṛhītanāmno devasya devyāṃ śyāmādevyāṃ bhāskaradyutir bhāskaravarmāparanāmā tanayaḥ śaṃtanor bhāgīrathyāṃ bhīṣma iva kumāraḥ samabhavat. ayam asya ca śaiśavād ārabhya saṃkalpaḥ stheyān sthāṇupādāravindadvayād ṛte nāham anyaṃ namaskuryām iti īdṛśaś cāyaṃ manorathas tribhuvanadurlabhas trayāṇām anyatamena saṃpadyate sakalabuvanavijayena vā mṛtyunā vā yadi vā pracaṇḍapratāpajvalanajanitadigdāhena jagaty ekavīreṇa devopamena mitreṇa. maitrī ca prāyaḥ kāryavyapekṣiṇī kṣoṇībhṛtām. kāryaṃ ca kīdṛśaṃ nāma tad bhaved yad upanyasyamānam upanayen mitratāṃ devam. devasya hi yaśāṃsi sañcicīṣato bahiraṅgabhūtāni dhanāni. bāhāv eva ca kevale niṣaṇṇasya śeṣāvayavānām api sāhāyakasaṃpādanamanoratho niravakāśaḥ kim uta bāhyajanasya. catuḥsāgaragrāmagrahaṇaghasmarasya pṛthivyekadeśadānopanyāsenāpi kā tuṣṭiḥ. abhirūpakanyāviśrāṇanavilobhanam api lakṣmīmukhāravindadarśanadurlalitadṛṣṭer akiñcit karam. evam aghaṭamānasakalopāyasaṃpāditapadārthe 'smin prārthanāmātrakam eva kevalam anurudhyamānaḥ śṛṇotu devaḥ. prāgjyotiṣeśvaro hi devena sahaikapiṅga ivānaṅgadviṣā, daśaratha iva gotrabhidā, dhanañjaya iva puṣkarākṣeṇa, vakartana iva duryodhanena, malayānila iva mādhavena, ajaryaṃ saṃgatam icchati. yadi ca devasyāpi maitrī yatihṛdayam avagacchati ca paryāyāntaritaṃ dāsyam anutiṣṭhanti suhṛda iti tataḥ kim āsyate samājñāpyatām anubhavatu viṣṇor mandaragirir iva vikaṭakeyūrakoṭimaṇivighaṭṭanakaṇitakaṭakamaṇiśilāśakalāni gāḍhopagūḍhāni devasya kāmarūpādhipatiḥ. asminn ātṛpter anavaratavimalalāvaṇyasaubhāgyasudhānirjhariṇi mukhaśaśini cirāc cakṣuṣī lālayatu prāgjyotiṣeśvaraśrīḥ. nābhinandati ced devaḥ praṇayam ājñāpayatu kiṃ kathanīyaṃ mayā svāmina" iti.

viratavacasi tasmin bhūpālaḥ pūrvopalabdhair eva gurubhir guṇair āropitabahumānaḥ kumāre sudūram ābhogātapatravyatikareṇa tu parāṃ koṭim āropite premṇi lajjamāna iva sādaraṃ jagāda: "haṃsavega! katham iva tādṛśi mahātmani mahābhijane puṇyarāśau guṇīnāṃ prāgrahare parokṣasuhṛdi snihyati madvidhasyānyathā svapne 'pi pravarteta manaḥ. sakalajagaduttāpanapaṭavo 'pi śiśirāyante tribuvananayanānandakare kamalākare karās tigmatejasaḥ. subahuguṇakrītāś ca ke vayaṃ sakhyasya. sajjanamādhuryāṇām abhṛtadāsyo daśa diśaḥ. ekāntāvadātottānasvabhāvasaṃbhṛtasādṛśyasya kumudasya kṛte kenābhihitaḥ śiśiraraśmiḥ. śreyāṃś ca saṃkalpaḥ kumārasya. svayaṃ bāhuśālī mayi ca samālambitaśarāsane suhṛdi harād ṛte kam anyaṃ namasyati. saṃvardhitā me prītir amunā saṃkalpena. avalepini paśāv api kesariṇi bahumāno hṛdayasya kiṃ punaḥ suhṛdi. tat tathā yatethāḥ yathā na ciram iyam asmān kleśayati kumāradarśanotkaṇṭhā" iti.

haṃsavegas tu vijñāpayāṃbabhūva: "deva! kim aparam idānīṃ kleśayaty abhijātam abhihitaṃ devena. sevābhīravo hi santaḥ, tatrāpi viśeṣeṇāyam ahaṃkāradhano vaiṣṇavo vaṃśaḥ. āstāṃ tāvad asmatsvāmivaṃśaḥ. paśyatu devaḥ puruṣasya hi sevāṃ prati durjananyevātivṛddhayā durgatyā vābhimukhīkriyamāṇasya, kuṭumbinyevāsaṃtuṣṭayā tṛṣṇayā vā preryamāṇasya, durapatyair iva yauvanajanitairnānābhilāṣibhir asatsaṃkalpair vākulīkriyamāṇasya, jaratkumārīm iva paramārgaṇayogyām atimahatīṃ vā avasthāṃ paśyataḥ, svagṛhe durbandhubhir iva duḥsthitaiḥ samagrair grahair vā grāhyamāṇasyābhiyogaṃ, purātanair atidustyajair bhṛtyair iva malinaiḥ karmabhir vānuvartyamānasya, sakalaśarīrasaṃtāpakaraṃ karīṣāgnim iva duṣkṛtinaḥ kṛtacittasya saṃpraveṣṭuṃ rājakulam upahatasakalendriyaśakter iva mithyaiva hṛdayagataviṣayagrāmagrahaṇābhilāṣasya, prathamam eva toraṇatale vandanamālākisalayasyeva śuṣyato dvārarakṣibhir niruddhasya, pīḍitasya praviśato dvāre hariṇasyevāparair hanyamānasya, karikarmacarmapuṭasyeva muhurmuhuḥ pratihāramaṇḍalakaraprahārair nirasyamānasya, nidhipādapaprarohasyeva draviṇābhilāṣād adhomukhībhavataḥ, dūram amārgaṇasyāpy ativiprakṛṣṭavivṛttavisarjitasyodvegaṃ vrajataḥ, akaṇṭakasyāpi caraṇatalalagnasyākṛṣya kṣepīyaḥ kṣipyamāṇasya, amakaraketor apy akālopasarpaṇāprakupiteśvaradṛṣṭidagdhasya, pralayam upagacchataḥ kaper iva kopanirbhartsitasyāpy abhinnamukharāgasya, brahmaghna iva pratidivasavandanoddhṛṣṭaśiraḥkapālasya, sparśarahitasyāśubhakarmāṇi nirvahataḥ, triśaṅkor ivobhayalokabhraṣṭasya naktaṃdinam avākśirasas tiṣṭhataḥ, vājina iva kavalavaśena sukhavāhyam ātmānaṃ vidadhānasya, anaśanaśāyina iva hṛdayasthāpitajīvanāśasya, śarīraṃ kṣapayataḥ śuna iva nijadāraparāṅmukhasya, jaghanyakarmalagnam ātmānaṃ tāḍayataḥ, pretasyevānucitabhūmidīyamānānnapiṇḍasya, balibhuja iva jihvālaulyopayuktapuruṣavarcaso vṛthā vihitāyuṣo jīvitaḥ, śmaśānapādapān iva piśācasya dagdhabhūtyā paruṣīkṛtān rājavallabhān upasarpataḥ viparītajihvājanitamādhuryair oṣṭhamātraprakaṭitarāgai rājaśukālāpaiḥ śiśor iva mugdhavilobhyamānasya, vetālasyeva narendraprabhāvāviṣṭasya na kiṃcin nācarataḥ, citradhanuṣa ivālīkaguṇādhyāropaṇaikakriyānityanamrasya nirvāṇatejasaḥ, saṃmārjanīsamupārjitarajaso 'vakarakūṭasyeva nirmālyavāhinaḥ, kaphavikāriṇa iva dine dine kaṭukair udvejyamānasya, saugatasyevārthaśūnyavijñaptijanitavairāgyasya kāṣāyāṇy abhilaṣataḥ, niśāsv api mātṛbalipiṇḍasyeva dikṣu vikṣipyamāṇasya, aśaucagatasyeva kuśayanajanitasamadhikataraduḥkhavṛtteḥ, tulāyantrasyeva paścātkṛtagauravasya toyārtham api namataḥ, atikṛpaṇasya śirasā kevalenāsaṃtuṣṭasya vacasāpi pādau spṛśataḥ, nirdayavetrivetratāḍanatrastayeva trapayā tyaktasya, dainyasaṃkocitahṛdayahṛtāvakāśayevāhopuruṣikayā parivarjitasya, kutsitakarmāṅgīkaraṇakupitayevonnatyā viyuktasya, dhanaśraddhayā kleśān upārjayataḥ. svavṛddhibuddhyāvamānaṃ saṃvardhayato mūḍhasya, saty api vividhakusumādhivāsasurabhiṇi vane tṛṣṇayāñjalim uparacayataḥ, kulaputrasyāpi kṛtāgasa iva bhītabhītasya samīpam upasarpataḥ, darśanīyasyāpy ālekhyakusumasyeva niṣphalajanmanaḥ, viduṣo 'pi vaidheyasyevāpaśabdamukhasya, śaktimato 'pi śvitriṇa iva saṃkocitakarayugalasya, samasamutkarṣeṣu niragnipacyamānasya, nīcasamīkaraṇeṣu nirucchvāsaṃ mriyamāṇasya, paribhavais tṛṇīkṛtasya, duḥkhānilenānirvṛter jvalataḥ, bhaktasyāpy abhaktasya, nirūṣmaṇaḥ saṃtāpayato bandhūn, vimānasyāpy agatikasya, cyutagauravasyāpy adhastād gacchataḥ, niḥsattvasyāpi mahāmāṃsavikrayaṃ kurvataḥ, nirmadasyāpy asvatantravṛtteḥ, ayogino 'pi dhyānavaśīkṛtātmanaḥ, śayyotthāyaṃ praṇamato dagdhamuṇḍasya, gotravidūṣakasya naktaṃdinaṃ nṛtyato manasvijanaṃ hāsayataḥ, kulāṅgārasya vaṃśaṃ dahataḥ, nṛpaśos tṛṇe 'pi labde kandharām avanamayataḥ, jaṭharaparipūraṇamātraprayojanajanmano māṃsapiṇḍasya garbharogasya mātuḥ, apuṇyānāṃ karmaṇām ācaraṇād bhṛtakasya kiṃ prāyaścittam, kā pratipattikriyā, kva gatasya śāntiḥ, kīdṛśaṃ jīvitam, kaḥ puruṣābhimānaḥ, kiṃnāmāno vilāsāḥ, kīdṛśī bhogaśraddhā, prabalapaṅka iva sarvam adhastān nayati dāruṇo dāsaśabdaḥ. dhik tad ucchvasitam upayātu nidhanaṃ dhanam, abhavanirbhūter astu tasyā namo bhagavadbhyas tebhyaḥ sukhebhyas tasyāyam añjalir aiśvaryasya tiṣṭhatu dūra eva sā śrīḥ śivaṃ sa paricchadaḥ karotu yad artham uttamāṅgaṃ gāṃ gamiṣyaty aśāpānugrahakṣamas tapasvī mukhapriyarataḥ klībo pūtimāṃsamayaḥ kṛmir agaṇyamāno narakaḥ, pādarajodhūsarottamāṅgo jaṅgamaḥ pādapīṭhaḥ puṃskokilaḥ kākukvaṇiteṣu, śikhī sukhakarakekāsu, sthūlakūrmaḥ kroḍakaṣaṇeṣu, śvā nīcacāṭukaraṇeṣu, kṛkalāsaḥ śiroviḍambanāsu, jāhaka ātmasaṃkocaneṣu, veṇur mūrcchanāsu, veśyākāyaḥ karaṇabandhakleśeṣu, palālaṃ sattvaśāliṣu, pratipādakaḥ pādasaṃvāhanāsu, kandukaḥ karatalatāḍaneṣu, vīṇādaṇḍaḥ koṇābighāteṣu, varākaḥ sevako 'pi martyamadhye rājilo 'pi vā, bhogī pulāko 'pi vā, kalamo varaṃ kṣaṇam api kṛtā mānavatā mānavatā na mato namatas trailokyādhirājyopabhogo 'pi manasvinaḥ. tad evam abhinanditāsmadīyapraṇayo devo 'pi divasaiḥ katipayair eva parāgataḥ prāgjyotiṣeśvara iti karotu cetasi" ity uktvā tūṣṇīm abhūt. acirāc ca namaskṛtya nirjagāma.

rājāpi rajanīṃ tāṃ kumāradarśanautsukyasvīkṛtahṛdayaḥ samanaiṣīt. ātmārpaṇaṃ hi mahatām amūlamantramayaṃ vaśīkaraṇam. prabhāte ca prabhūtaṃ pratiprābhṛtaṃ pradhānapratidūtādhiṣṭhitaṃ dattvā haṃsavegaṃ prāhiṇot. ātmanāpi tataḥ prabhṛti prayāṇakair anavaratair abhyamitraṃ prāvartata. kadācit tu rājyavardhanabhujabalopārjitam aśeṣaṃ mālavarājasādhanam ādāyāgataṃ samīpa evāvāsitaṃ lekhahārakād bhaṇḍim aśṛṇot. śrutvā cābhinavībhūtabhrātṛśokahutāśanas taddarśanakātarahṛdayo babhūva mūrcchāndhakāram iva viveśātiṣṭhac ca samutsṛṣṭasakalavyāpāraḥ pratīhāranivāraṇanibhṛtaniḥśabdaparijane nijamandire sarājakaparivāras tadāgamanam udīkṣamāṇo muhūrtam.

atha bhaṇḍir ekenaiva vājinā katipayakulaputraparivṛto malinavāsā ripuśaraśalyapūritena nikhātabahulohakīlakaparikararakṣitasphuṭaneneva hṛdayena, hṛdayalagnaiḥ svāmisatkṛtair iva śmaśrubhiḥ, śucaṃ samupadarśayan dūrīkṛtavyāyāmaśithilabhujadaṇḍadolāyamānamaṅgalavalayaikaśeṣālaṃkṛtir anādaropayuktatāmbūlaviralarāgeṇa śokadahanadahyamānasya hṛdayasyāṅgāreṇeva, dīrghaniḥśvāsaveganirgatenādhareṇa śuṣyatā svāmivirahavidhṛtajīvitāparādhavailakṣyād iva, bāṣpavāripaṭalena paṭeneva prāvṛtavadanaḥ, viśann iva durbalībhūtaiḥ svāṅgam apatrapayāṅgair vamann iva ca vyarthībhūtabhujoṣmāṇam āyatair niḥśvasitaiḥ, pātakīva, aparādhīva, drohīva, muṣita iva, chalita iva, yūthapatipatanaviṣaṇṇa iva vegadaṇḍavāraṇaḥ, sūryāstamayaniḥśrīka iva kamalākaraḥ, duryodhananidhanadurmanā iva drauṇiḥ, apahṛtaratna iva sāgaro rājadvāram ājagāma. avatīrya ca turaṅgamād avanatamukho viveśa rājamandiram. dūrād eva ca vimuktākrandaḥ papāta pādayoḥ.

avanipatir api dṛṣṭvā tam utthāya praviralaiḥ padaiḥ pratyudgamyotthāpya ca gāḍham upagūhya kaṇṭhe karuṇam aticiraṃ ruroda. śithilībhūtamanyuvegaś ca pureva punar āgatya nijāsane niṣasāda. prathamaprakṣālitamukhe ca bhaṇḍau mukham prakṣālayat69. samatikrānte ca kiyaty api kālakalākalāpe bhrātṛmaraṇavṛttāntam aprākṣīt. athākathayac ca yathāvṛttam akhilaṃ bhaṇḍiḥ. atha narapatis tam uvāca: "rājyaśrīvyatikaraḥ kaḥ?" iti. sa punar avādīt: "deva! devabhūyaṃ gate deve rājyavardhane guptanāmnā ca gṛhīte kuśasthale devī rājyaśrīḥ paribhraśya bandhanād vindhyāṭavīṃ saparivārā praviṣṭeti lokato vārtām aśṛṇavam. anveṣṭāras tu tāṃ prati prabhūtāḥ prahitā janā nādyāpi nivartante" iti. tac cākarṇya bhūpatir abravīt: "kim anyair anupadibiḥ yatra sā tatra parityaktānyakṛtyaḥ svayam evāhaṃ yāsyāmi. bhavān api kaṭakam ādāya pravartatāṃ gauḍābhimukham." ity uktvā cotthāya snānabhuvam agāt. kāritaśokaśmaśruvapanakarmaṇā ca mahāpratīhārabhavanasnātena, śārīrikavasanakusumāṅgarāgālaṃkārapreṣaṇaprakaṭitaprasādena bhaṇḍinā sārdham abhukta, nināya ca tenaiva saha vāsaram.

athāparedyur uṣasy eva bhaṇḍir bhūpālam upasṛtya vyajñāpayat: "paśyatu devaḥ śrīrājyavardhanabhujabalārjitaṃ sādhanaṃ saparibarhaṃ mālavarājasya" iti. narapatinā sa "evaṃ kriyatām" ity abhyanujñāto darśayāṃbabhūva. tad yāthā: anavaratagalitamadamadirāmodamukharamadhukarajūṭajaṭilakaraṭapaṭṭapaṅkilagaṇḍān, gaṇḍaśailān iva jaṅgamān, gambhīragarjitaravāñjaladharān iva mahīm avatīrṇān utphullasaptacchadavanāmodamucaḥ, śaraddivasān iva puñjabhūtān, anekasahasrasaṃkhyān kariṇaḥ, cārucāmīkaracitracāmaramaṇḍalamanoharāṃś ca hariṇaraṃhaso harīn, bālātapavisaravarṣiṇāṃ ca kriraṇair anekendrāyudhīkṛtadaśadiśām alaṃkārāṇāṃ viśeṣān, vismayakṛtaḥ smaronmāditamālavīkucaparimaladurlalitāṃś ca nijajyotsnāpūraplāvitadigantān api tārān hārān, uḍupatipādasaṃcayaśūcīni nijayaśāṃsīva bālavyajanāni, jātarūpamayanālaṃ ca nivāsapuṇḍarīkam iva śriyaḥ śvetam ātapatram, apsarasa iva bahusamararasasāhasānurāgāvatīrṇā vāravilāsinīḥ, siṃhāsanaśayanāsandīprabhṛtīni rājyopakaraṇāni, kālāyasanigaḍaniścalīkṛtacaraṇayugalaṃ ca sakalaṃ mālavarājalokam, aśeṣāṃś ca sasaṃkhyālekhyapatrān, sālaṃkārāpīḍapīḍān kośakalaśān. athālocya tat sarvam avanipālaḥ svīkartuṃ yathādhikāram ādiśad adhyakṣān. anyasmiṃś cāhani hayair eva svasāram anveṣṭum uccacāla vindhyāṭavīm avāpa ca parimitair eva prayāṇakais tām.

atha praviśan dūrād eva dahyamānaṣaṣṭikabusavisaravisārivibhāvasūnāṃ vanyadhānyabījadhānīnāṃ dhūmena dhūsarimāṇam ādadhānaiḥ śuṣkaśākhāsaṃcayaracitagovāṭaveṣṭitavikaṭavaṭaiḥ, vyāpāditavatsarūpakaroṣāviṣṭagopālakalpitavyāghrayantraiḥ, ayantritavanapālahaṭhahriyamāṇaparagrāmīṇakāṣṭhikakuṭhāraiḥ, gahanatarukhaṇḍanirmitacāmuṇḍāmaṇḍapair vanapradeśaiḥ, prakāsyamānam aṭavīprāyaprāntatayā kuṭumbabharaṇākulaiḥ kuddālaprāyakṛṣibhiḥ kṛṣīvalair abalavadbhir uccabhāgabhāṣitena bhajyamānabhūriśālikhalakṣetrakhaṇḍalakam alpāvakāśaiś ca kāpilaiḥ, kālāyasair iva kṛṣṇamṛttikākaṭhinaiḥ, sthānasthānasthāpitasthāṇūtthitasthūlapallavaiḥ durupagamaśyāmākaprarūḍhibhir alambusabahulaiḥ, avirahitakokilākṣakṣupair viralaviralaiḥ kedāraiḥ, kṛcchrāt kṛṣyamāṇair ntiprabhūtapravṛttagatāgatāprahatabhuvam upakṣetram uparacitair uccair mañcaiś ca sūcyamānaśvāpadopadravaṃ, diśi diśi ca pratimārgadrumakṛtānāṃ pathikapādaprasphoṭanadhūlidhūsarair navapallavair lāñchitacchāyānām, aṭavīsulabhasālakusumastabakāñcitanavakhātakūpikopakaṇṭhapratiṣṭhitanāgasphuṭānām acchidrakaṭakalpitakuṭīrakāṇām, kuṭilakīṭaveṇīveṣṭyamānaśaktuśāraśarāvaśreṇīśritānām, adhvagajanajagdhajambūphalāsthiśabalasamīpabhuvām, uddhūlitadhūlīkadambastabakaprakarapulakinīnām, kaṇṭakitakarkarīcakrākrāntakāṣṭhamañcikāmuṣitatṛṣām, timyattalaśītalasikatilakalaśīśamitaśramāṇām, āśyānaśaivalaśyāmalitāliñjarajāyamānajalajaḍimnām, udakumbhākṛṣṭapāṭalaśarkarāśakalaśiśirīkṛtadiśām, ghaṭamukhaghaṭitakaṭahārapāṭalapuṣpapuṭānām, śīkarapulakitapallavapūlīpālyamānaśoṣyasarasaśiśusahakāraphalajūṭījaṭilasthāṇūnām, viśrāmyatkārpaṭikapeṭakaparipāṭīpīyamānapayasām aṭavīpraveśaprapāṇāṃ śaityena tyājayantam iva graiṣmam ūṣmāṇaṃ kvacid anyatra grāhayantam ivāṅgārīyadārusaṃgrahadāhibhiḥ vyokāraiḥ, sarvataś ca prātiveśyaviṣayavāsinā samāsannagrāmagṛhasthagṛhasthāpitasthaviraparipālyamānapātheyasthagitena kṛtadāruṇadāruvyāyāmayogyāṅgābhyaṅgena skandhādyāsitakaṭhorakuṭhārakaṇṭhalambamānaprātarāśapuṭena pāṭaccarapratyavāyapratipannapaṭaccareṇa kālavetrakatriguṇavratativalayapāśagrathitagrīvāgrathitaiḥ patravīṭāvṛtamukhaiḥ, pītakūṭair ūḍhavāriṇā puraḥsarabaladbalīvardayugasareṇa naikaṭikakuṭumbikalokena kāṣṭhasaṃgrahārtham aṭavīṃ praviśatā svāpadavyadhanavyavadhānabahalīsamāropitakuṭīkṛtakūṭapāśaiś ca gṛhītamṛgatantutantrījālavalayavāguraiḥ, bahirvyādhair vicaradbhir aṃsāvasaktavītaṃsavyālambamānabālapāśikaiś ca saṃgṛhītagrāhakakrakarakapiñjalādipañjarakaiḥ śākunikaiḥ, saṃcaradbhiś cyutalāsakaleśaliptalatāvadhūlaṭvālampaṭānāṃ capeṭakaiḥ, pāśakaśiśūnām aṭadbhiḥ tṛṇastambāntaritatittiritaralāyamānakauleyakakulacāṭukāraiś caladvihagamṛgayāṃ mṛgayuyuvabhiḥ krīḍadbhiḥ, pariṇatacakravākakaṇṭhakaṣāyarucāṃ śīdhavyānāṃ valkalānāṃ kalāpān, nāticiroddhṛtānāṃ ca dhātutviṣāṃ dhātakīkusumānāṃ goṇīr agaṇitāḥ picavyānāṃ cātasīgaṇapaṭṭamūlakānāṃ puṣkalān saṃbhārān, bhārāṃś ca madhuno mākṣikasya mayūrāṅgajasyākliṣṭamadhūcchiṣṭacakramālānāṃ lambamānalāmajjakamuñjajūṭajaṭānām apatvacāṃ khadirakāṣṭhānāṃ kuṣṭhasya kaṭhorakesarisaṭābhārababhruṇaś ca rodhrasya bhūyaso bhārakān, lokenādāya vrajatā pravicitavividhavanaphalapūritapiṭakamastakābhiś cābhyarṇagrāmagatvarībhis tvaramāṇābhir vikrayacintāvyagrābhir grāmeyakābhir vyāptadigantaram itas tataś ca yuktaśūraśakuraśākvarāṇāṃ purāṇapāṃsūtkirakarīṣakūṭavāhinīnāṃ dhūrgatadhūlidhūsarasairibhasaroṣasvarasāryamāṇānāṃ saṃkrīḍaccaṭulacakracītkāriṇīnāṃ śakaṭaśreṇīnāṃ saṃpātaiḥ, saṃpādyamānadurbalorvīvirūkṣakṣetrasaṃskāram ārakṣakṣiptadāntavāhakadaṇḍoḍḍīyamānahariṇahelālaṅghitatuṅgavaiṇavavṛtibhiś ca nikhātagaurakaraṅkaśaṅkuśaṅkitaśaśakaśakalitatuṅgaśuṅgaiḥ, prayatnaprabhṛtaviśaṅkaṭaviṭapair vācair aikṣavaiḥ, subahubhiḥ śyāmāyamānopakaṇṭham ativiprakṣṭāntarair marakatasnigdhasnuhāvāṭaveṣṭitaiḥ, kārmukakarmaṇyavaṃśaviṭapasaṃkaṭaiḥ, kaṇṭakitakarañjarājiduṣpraveśyaiḥ, urubūkavacāvaṅgakasurasasūraṇaśigrugranthiparṇagavedhukāgarmudgulmagahanagṛhavāṭikaiḥ, nikhātoccakāṣṭhāropitakāṣṭhālukalatāpratānavihitacchāyaiḥ, parimaṇḍalabadarīmaṇḍapakatalanikhātakhādirakīlabaddhavatsarūpaiḥ, katham api kukkuṭaraṭitānumīyamānasaṃniveśair aṅganāśastistambhatalaviracitapakṣipūpikāvāpikair vikīrṇabadarapāṭalapaṭalaiḥ, veṇupoṭadalanalakalitaśaramayavṛtivihitabhittibhiḥ, kiṃśukagorocanāracitamaṇḍalamaṇḍapabalvajabaddhāṅgārarāśibhiḥ, śālmalīphalatūlasaṃcayabahulaiḥ, saṃnihitanalaśāliśālūkakhaṇḍakumudabījaveṇutaṇḍulaiḥ, saṃgṛhītatamālabījaiḥ, bhasmamalinamlānakāśmaryakūṭavyādhṛtakaṭair āśyānarājādanamadanaphalasphītair madhūkāsavamadyaprāyaiḥ, kusumbhakumbhagaṇḍakusūlair avirahitarājamāṣatrapuṣakarkaṭikākūṣmāṇḍālābubījaiḥ, poṣyamāṇavanabiḍālamāludhānanakulaśālijātajātakādibhir aṭavīkuṭumbināṃ gṛhair upetaṃ vanagrāmakaṃ dadarśa. tatraiva ca taṃ divasam atyavāhayad iti.

iti śrīmahākavibāṇabhaṭṭakṛtau harṣacarite chatralabdhir nāma saptama ucchvāsa.


aṣṭama ucchvāsaḥ.

     sahasā saṃpādayatā manorathaprārthitāni vastūni /
     daivenāpi kriyate bhavyānāṃ pūrvaseveva // 8.1 //

     vidvajjanasaṃparko naṣṭeṣṭajñātidarśanābhyudayaḥ /
     kasya na sukhāya bhavane bhavati mahāratnalābhaś ca // 8.2 //

athāparedyur utthāya pārthivas tasmād grāmakān nirgatya viveśa vindhyāṭavīm. āṭa ca tasyām itaś cetaś ca subahūn divasān. ekadā tu bhūpater bhramata evāṭavikasāmantasya śarabhaketoḥ sūnur vyāghraketur nāma kuto 'pi kajjalaśyāmalaśyāmalatāvalayenādhilalāṭam uccaiḥ kṛtamaulibandham, andhakāriṇīm akāraṇabhuvā bhrukuṭibhaṅgena triśākhena triyāmām iva sāhasasahacāriṇīṃ lalāṭasthalīṃ sadā samudvahantam, avataṃsitaikaśukapakṣakaprabhāharitāyamānena pinaddhakācarakācamaṇikarṇikena śravaṇena śobhamānam, kiṃcic cullasya praviralapakṣmaṇaś cakṣuṣaḥ sahajena rāgarociṣā rasāyanarasopayuktaṃ tārakṣavaṃ kṣatajam iva kṣarantam, avanāṭanāsikam cipiṭādharam, cikinacibukam, ahīnahanūtkaṭakapolakūṭāsthiparyantam īṣadavāgragrīvābandham, skannaskandhārdhabhāgam, anavaratakaṭhinakodaṇḍakuṇḍalīkaraṇakarkaśavyāyāmavistāritenāṃsalenorasā hasantam iva taṭaśilāprathimānaṃ, vindhyagirer ajagaragarīyasā ca bhujayugalena laghayantaṃ, tuhinaśailaśāladrumāṇāṃ drāghimāṇam, varāhabālavalitabandhanābhir nāgadamanajūṭikāvāṭikābhir jaṭilīkṛtapṛṣṭhe prakoṣṭhe pratiṣṭhāṃ gataṃ godantamaṇicitraṃ trāpuṣaṃ valayaṃ bibhrāṇam, atundilam api tuṇḍibham, ahīramaṇīcarmanirmitapaṭṭikayoś citracitrakatvaktārakitaparivārayā saṃkubjājinajālakitayā śṛṅgamayamasṛṇamuṣṭibhāgabhāsvarayā pāradarasaleśaliptasamastamastikayā kṛpāṇyā karālitaviśaṃkaṭakaṭipradeśam, prathamayauvanollikhyamānamadhyabhāgabhraṣṭamāṃsabharitāv iva sthavīyasāv ūrudaṇḍau dadhatam, acchabhallacarmamayena bhallīprāyaprabhūtaśarabhṛtā śabalaśārdūlacarmapaṭapīḍitenālikulakālakambalalolalomnā pṛṣṭhabhāgabhājā bhastrābharaṇena pallavitam iva kārśyam upadarśayantam, uttaratribhāgottaṃsitacāṣapicchacāruśikhare khadirajaṭānirmāṇe kharaprāṇe pracuramayūrapittapatralatācitritatvaci tvaci sāraguṇe guruṇi vāmaskandhādhyāsitadhanuṣi doṣi lambamānenāvākśirasā śitaśarakṛttaikanalakavivarapraveśitetarajaṅghajanitasvastikabandhena bandhūkalohitarudhirarājirañjitaghrāṇavartmanā vapurvitativyaktavibhāvyamānakomalakroḍaromaśuklimnā śaśena śitāṭanīśikhāgragrathitagrīveṇa cāpāvṛtacañcūttānatāmratālunā tittiriṇā varṇakamuṣṭim iva mṛgayāyāḥ darśayantam, viṣamaviṣadūṣitavadanena ca vivarṇena kṛṣṇāhineva mūlagṛhītena vyagradakṣiṇakarāgram, jaṅgamam iva giritaṭatamālapādapam, yantrollikhitam aśmasārastambham iva bhramantama, añjanaśilācchedam iva calantam, ayaḥsāram iva girer vindhyasya galantam, pākalaṃ karikulānām, kālapāśaṃ kuraṅgayūthānām, dhūmaketuṃ mṛgarājacakrāṇām, mahānavamīmahaṃ mahīṣamaṇḍalānām, hṛdayam iva hiṃsāyāḥ, phalam iva pāpasya, kāraṇam iva kalikālasya, kāmukam iva kālarātreḥ, śabarayuvānam ādāyājagāma. dūre ca sthāpayitvā vijñāpayāṃbabhūva: "deva! sarvasyāsya vindhyasya svāmī sarvapallīpatīnāṃ prāgraharaḥ śabarasenāpatir bhūkampo nāma. tasyāyaṃ nirghātanāmā svasrīyaḥ sakalasyāsya vindhyakāntārāraṇyasya parṇānām apy abhijñaḥ kim uta pradeśānām. enaṃ pṛcchatu devo yogyo 'yam ājñāṃ kartum." iti kathite ca nirgātas tu kṣititalanihitamauliḥ praṇāmam akarot. upaninye ca tittiriṇā saha śaśopāyanam. avanipatis tu saṃmānayan svayam eva tam aprākṣīt: "aṅga! abhijñā yūyam asya sarvasyoddeśasya? vihāraśīlāś ca divaseṣv eteṣu bhavantaḥ? senāpater vānyasya vā tadanujīvinaḥ kasyacid udārarūpa nārī na gatā bhaved darśanagocaram?" iti.

nirghātas tu bhūpālālāpanaprasādenātmānaṃ bahumanyamānaḥ praṇanāma, darśitādaraṃ ca vyajñāpayat: "deva! prāyeṇātra hiraṇyo 'pi nāparigatāḥ saṃcaranti, senāpateḥ kuta eva nāryaḥ? nāpy evaṃrūpā kācid abalā. tathāpi devādeśād idānīm anveṣaṇaṃ prati pratidinam ananyakṛtyaiḥ kriyate yatnaḥ. itaś cārdhagavyūtimātra eva munimahite mahati mahīdharamālāmūlaruhi mahīruhāṃ ṣaṇḍe 'pi piṇḍapātī prabhūtāntevāsiparivṛtaḥ pārāśarī divākaramitranāmā girinadīm āśritya prativasati, sa yadi vinded vārtām" iti. tac chrutvā narapatir acintayat: "śrūyate hi tatrabhavataḥ sugṛhītanāmnaḥ svargatasya grahavarmaṇo bālamitraṃ maitrāyaṇīyas trayīṃ vihāya brāhmaṇāyano vidvān utpannasamādhiḥ saugate mate yuvaiva kāṣāyāṇi gṛhītavān" iti. prāyaśaś ca janasya janayati suhṛd api dṛṣṭo bhṛśam āśvāsam. abhigamanīyāś ca guṇāḥ sarvasya. kasya na pratīkṣyo munibhāvaḥ. bhagavatī ca vaidheye 'pi dharmagṛhiṇī garimāṇam āpādayati, pravrajyā kiṃ punaḥ sakalajanamanomuṣi viduṣi jane. yato naḥ kutūhali hṛdayam abhūt satatam asya darśanaṃ prati prāsaṅgikam evedam āpatitam atikalyāṇaṃ paśyāmaḥ prayatnaprārthitadarśanaṃ janam iti. prakāśaṃ cābravīt: "aṅga! samupadiśa tam uddeśaṃ yatrāste sa piṇḍapātī" iti. evam uktvā ca tenaivopadiśyamānavartmā prāvartata gantum.

atha krameṇa gacchata eva tasya anavakeśinaḥ kuḍmalitakarṇikārāḥ, pracuracampakāḥ sphītaphalegrahayaḥ, phalabharabharitanameravaḥ nīladalanaladanārikelanikarāḥ, harikesarasaralaparikarāḥ korakanikurambaromāñcitakurabakarājayaḥ, raktāśokapallavalāvaṇyalipyamānadaśadiśaḥ, pravikasitakesararajovisarabadhyamānacārudhūsarimāṇaḥ svarajaḥsikatilatilakatālāḥ, pravicalitahiṅgavaḥ, pracurapūgaphalāḥ, prasavapūgapiṅgalapriyaṅgavaḥ, parāgapiñjaritamañjarīpuñjāyamānamadhupamañjuśiñjājanitajanamudaḥ, madamalamecakitamucukundaskandhakāṇḍakathyamānaniḥśaṅkakarikaraṭakaṇḍūtayaḥ, uḍḍīyamānaniḥśaṅkacaṭulakṛṣṇaśāraśāvasakalaśādvalasubhagabhūmayaḥ, tamaḥkālatamatamālamālāmīlitātapāḥ, stabakadanturitadevadāravaḥ, taralatāmbūlīstambajālakitajambūjambhīravīthayaḥ, kusumarajodhavaladhūlīkadambacakracumbitavyomānaḥ, bahalamadhumokṣokṣitakṣitayaḥ, parimalaghaṭitaghanaghrāṇatṛptayaḥ; katipayadivasasūtakukkuṭīkuṭīkṛtakuṭajakoṭarāḥ, caṭakāsaṃcāryamāṇavācāṭacāṭakairakriyamāṇacāṭavaḥ, sahacarīcāraṇacañcuracakoracañcavaḥ, nirbhayabhūribhuruṇḍabhujyamānapākakapilapīlavaḥ, sadāphalakaṭphalaviśasananiḥśūkaśukaśakuntaśātitaśalāṭavaḥ, śaileyasukumāraśilātalasukhaśayitaśaśaśiśavaḥ, śephālikāśiphāvivaravisrabdhavivartamānagaudherarāśayaḥ, nirātaṅkaraṅkavaḥ, nirākulanakulakulakelayaḥ, kalakokilakulakavalitakalikodgamāḥ, sahakārārāmaromanthāyamānacamarayūthāḥ, yathāsukhaniṣaṇṇanīlāṇḍajamaṇḍalāḥ, nirvikāravṛkavilokyamānapotapītagavayadhenavaḥ, śravaṇahārisanīḍagirinitambanirjharaninādanidrānandamandāyamānakarikulakarṇatāladundubhyaḥ, samāsannakinnarīgītaravarasamānaruravaḥ, pramuditataratarakṣavaḥ, kṣataharitaharidrādravarajyamānanavavarāhapotapotravalayaḥ, guñjākuñjaguñjajjāhakāḥ, jātīphalakasuptaśālijātakavalayaḥ, daśanakupitakapipotapeṭakapāṭitapāṭalamukhakīṭapuṭakāḥ, lakucalampaṭagolāṅgūlalaṅghyamānalavalayaḥ, baddhavālukālavālavalayāḥ, kuṭilakuṭāvalivalitavegagirinadikāsrotasaḥ nibiḍaśākhākāṇḍalambamānakamaṇḍalavaḥ, sūtraśikyāsaktariktabhikṣākapālapallavitalatāmaṇḍapāḥ, nikaṭakuṭīkṛtapāṭalamudrācaityakamūrtayaḥ, cīvarāmbararāgakaṣāyodakadūṣitoddeśāḥ, meghamayā iva kṛtaśikhaṇḍikulakolāhalāḥ, vedamayā ivāparimitaśākhābhedagahanāḥ, māṇikyamayā iva mahānīlatanavaḥ, timiramayā iva sakalajananayanamuṣaḥ, yāmunā ivordhvīkṛtamahāhradāḥ, marakatamaṇiśyāmalāḥ krīḍāparvatakā iva vasantasya, añjanācalā iva pallavitāḥ, tanayā ivāṭavījātā vindhyasyādreḥ, pātālāndhakārarāśaya iva bhittvā bhuvam utthitāḥ, pratipraveśikā iva varṣāvāsarāṇām, aṃśāvatārā iva kṛṣṇārdharātrīṇām, indranīlamayāḥ prāsādā iva vanadevatānām, purastād darśanapatham avaterus taravaḥ.

tato narapater abhavan manasy adūravartinā khalu bhavitavyaṃ bhadanteneti. avatīrya ca girisariti samupaspṛśya yugapadviśrāmasamayasamunmuktaheṣāghoṣabadhirīkṛtāṭavīgahanām asminn eva pradeśe sthāpayitvā vājisenām avalambya ca tapasvijanadarśanocitaṃ vinayaṃ hṛdayena dakṣiṇena ca hastena mādhavaguptam aṃse viralair eva rājabhir anugamyamānaś caraṇābhyām eva prāvartata gantum.

atha teṣāṃ tarūṇāṃ madhye nānādeśīyaiḥ sthānasthāneṣu sthāṇūn āśritaiḥ śilātaleṣūpaviṣṭair latābhavanāny adhyāvasadbhir araṇyānīnikuñjeṣu nilīnair viṭapacchāyāsu niṣaṇṇais tarumūlāni niṣevamāṇair vītarāgair ārhatair maskaribhiḥ śvetapaṭaiḥ pāṇḍurabhikṣubhir bhāgavatair varṇibiḥ keśaluñcakaiḥ kāpilair jainair lokāyatikaiḥ kāṇādair aupaniṣadair aiśvarakāraṇikaiḥ kārandhamibhir dharmaśāstribhiḥ paurāṇikaiḥ sāptatantavaiḥ śaivaiḥ śābdikaiḥ pāñcarātrikair anyaiś ca svān svān siddhāntāñ śṛṇvadbhir abhiyuktaiś cintayadbhiś ca pratyuccaradbhiś ca saṃśayānaiś ca niścinvadbhiś ca vyutpādayadbhiś ca vivadamānaiś cābhyasyadbhiś ca vyācakṣāṇaiś ca śiṣyatāṃ pratipannair dūrād evāvedyamānam, ativinītaiḥ kapibhir api caityakarma kurvāṇais trisaraṇaparaiḥ paramopāsakaiḥ śukair api śākyaśāsanakuśalaiḥ kośaṃ samupadiśadbhiḥ śikṣāpadopadeśadoṣopaśamaśālinībhiḥ śārikābhir api dharmadeśanāṃ darśayantībhir anavarataśravaṇagṛhītālikaiḥ kauśikair api bodhisattvajātakāni japadbhir jātasaugataśīlaśītalasvabhāvaiḥ śārdūlair apy amāṃsāśibhir upāsyamānam, āsanopāntopaviṣṭavisrabdhānekakesariśāvakatayā muniparameśvaram, akṛtrima iva siṃhāsane niṣaṇṇam, upasamam iva pibadbhir vanahariṇair jihvālatābhir upalihyamānapādapallavam, vāmakaratalaniviṣṭena nīvāram aśnatā pārāvatapotakena karṇotpaleneva priyāṃ maitrīṃ prasādayantam, itarakarakisalayanakhamayūkhalekhābhir janitajanavyāmoham, udgrīvaṃ mayūraṃ marakatamaṇikarakam iva vāridhārābhiḥ pūrayantam, itastataḥ pipīlakaśreṇīnāṃ śyāmākataṇḍulakaṇān svayam eva kirantam, aruṇena cīvarapaṭalena mradrīyasā saṃvītam, bahalabālātapānuliptam iva pauraṃdaraṃ digbhāgam, ullikhitapadmarāgaprabhāpratimayā raktāvadātayā dehaprabhayā pāṭalīkṛtānāṃ kāṣāyagrahaṇam iva diśām apy upadiśantam, anauddhatyād adhomukhena mandamukulitakumudākareṇa snigdhadhavalaprasannena cakṣuṣā janakṣuṇṇakṣudrajantujīvanārtham amṛtam iva varṣantam, sarvaśāstrākṣaraparamāṇubhir iva nirmitam, paramasaugatam apy avalokiteśvaram, askhalitam api tapasi lagnam, ālokam iva yathāvasthitasakalapadārthaprakāśakaṃ darśanārthinām, sugatasyāpy abhigamanīyam, avadharmasyāpy ārādhanīyam iva, prasādasyāpi prasādanīyam iva, mānasyāpi mānanīyam iva, vandyatvasyāpi vandanīyam iva, ātmano 'pi spṛhaṇīyam iva, dhyānasyāpi dhyeyam iva, jñānasyāpi jñeyam iva, janma japasya, nemiṃ niyamasya, tattvaṃ tapasaḥ, śarīraṃ śaucasya, kośaṃ kuśalasya, veśma viśvāsasya, sadvṛttaṃ sadvṛttatāyāḥ, sarvasvaṃ sarvajñatāyāḥ, dākṣyaṃ dākṣiṇyasya, pāraṃ parānukampāyāḥ, nirvṛtiṃ sukhasya, madhyame vayasi vartamānaṃ divākaramitram adrākṣīt. atipraśāntagambhīrākārāropitabahumānaś va sādaraṃ dūrād eva śirasā vacasā manasā ca vavande.

divākaramitras tu maitrīmayaḥ prakṛtyā viśeṣatas tenāpareṇādṛṣṭapūrveṇāmānuṣalokocitena sarvābhibhāvinā mahānubhāvābhogabhājā bhrājiṣṇunā bhūpater aprākṛtenākāraviśeṣeṇa tena cābhijātyaprakāśakena garīyasā praśrayeṇa cāhlāditaś cakṣuṣi ca cetasi ca yugapad agrahīt. vīrasvabhāvo 'pi ca saṃpāditasasaṃbhramābhyutthānaḥ saṃkalayya kiṃcid udgamanakena vilolaṃ vilambamānaṃ vāmāṃsāc cīvarapaṭāntam utkṣipya cānekābhayadānadīkṣādakṣiṇo dakṣiṇaṃ mahāpuruṣalakṣaṇalekhāpraśastaṃ snigdhamadhurayā vācā sagauravam ārogyadānena rājānam anvagrahīt. abhyanandac ca svāgatagirā gurum ivābhyāgataṃ bahu manyamānaḥ svenāsanenāddhvam atreti nimantrayāṃcakāra. pārśvasthitaṃ ca śiṣyam abravīt: "āyuṣman! upānaya kamaṇḍalunā pādodakam" iti. rājā tv acintayat: "alohaḥ khalu saṃyamanapāśaḥ śaujanyam abhijātānām. sthāne khalu tatrabhavān guṇānurāgī grahavarmā bahuśo varṇitavān asya guṇān" iti. prakāśaṃ cābabhāṣe: "bhagavan! bhavaddarśanapuṇyānugṛhītasya mama punar ukta ivāyam āryaprayuktaḥ pratibhāty anugrahaḥ. cakṣuḥpramāṇaprasādasvīkṛtasya ca parakaraṇam ivāsanādidānopacāraceṣṭitam. atibhūmir bhūmir evāsanaṃ bhavādṛśāṃ puraḥ saṃbhāṣaṇāmṛtābhiṣekaprakṣālitasakalavapuṣaś ca me pradeśavṛttiḥ. pādyam apy apārthakam. āsatāṃ bhavanto yathāsukham. āsīno 'ham" ity abhidhāya kṣitāv evopāviśat.

"alaṃkāro hi paramārthataḥ prabhavatāṃ praśrayātiśayaḥ, ratnādikas tu śilābhāraḥ" ity ākalayya punaḥ punar abhyarthyamāno 'pi yadā na pratyapadyata pārthivo vacanaṃ tadā svam evāsanaṃ punar api bheje bhadantaḥ. bhūpatimukhanalinanihitanibhṛtanayanayugalanigaḍaniścalīkṛtahṛdayaś ca sthitvā kāṃcit kālakalāṃ kalikālakalmaṣakāluṣyam iva kṣālayann amalābhir dantamayūkhamālābhir mūlaphalābhyavahārasaṃbhavam udvamann iva ca parimalasubhagaṃ vikacakusumapaṭalapāṇḍuraṃ latāvanam avādīt: "adyaprabhṛti na kevalam ayam anindyo vandyo 'pi prakāśitasatsāraḥ saṃsāraḥ. kiṃ nāma nālokyate jīvadbhir adbhutaṃ yena rūpam acintatopanatam idaṃ dṛkpatham upagatam. evaṃvidhair anumīyante janmāntarāvasthitasukṛtāni hṛdayotsavaiḥ. ihāpi janmani dattam evāsmākam amunā tapaḥkleśena phalam asulabhadarśanaṃ darśayatā devānāṃpriyam. ā tṛpter āpītam amṛtam īkṣaṇābhyām. jātaṃ nirutkaṇṭhaṃ mānasaṃ nivṛttisukhasya. mahadbhiḥ puṇyair vinā na viśrāmyanti sajjane tvādṛsi dṛśaḥ. sudivasaḥ sa tvaṃ yasmiñ jāto 'si. sā sujātā jananī yā sakalajīvalokajīvitajanakam ajanayad āyuṣmantam. puṇyavanti puṇyāny api tāni yeṣām asi pariṇāmaḥ. sukṛtatapasas te paramāṇavo ye tava parigṛhītasarvāvayavāḥ. tat subhagaṃ saubhāgyam āśrito 'si yena. bhavyaḥ sa puruṣabhāvo bhavaty avasthito yaḥ. yat satyaṃ mumukṣor api me puṇyabhājam ālokya punaḥ śraddhā jātā manujajanmani. necchadbhir apy asmābhir dṛṣṭaḥ kusumāyudhaḥ. kṛtārtham adya cakṣur vanadevatānām. adya saphalaṃ janma pādapānāṃ yeṣām asi gato gocaram. amṛtamayasya bhavato vacasāṃ mādhuryaṃ kāryam eva. asya tv īdṛśe śaiśave vinayasyopādhyāyaṃ dhyāyann api na saṃbhāvayāmi bhuvi. sarvathā śūnya asīd ajāte dīrghāyuṣi guṇagrāmaḥ. dhanyaḥ sa bhūbhṛd yasya vaṃśe maṇir iva muktāmayaḥ saṃbhūto 'si. evaṃvidhasya ca puṇyavataḥ kathaṃcit prāptasya kena priyaṃ samācarāma iti pāriplavaṃ ceto naḥ. sakalavanacarasārthasādhāraṇasya kandamūlaphalasya girisaridambhaso vā ke vayam. aparopakaraṇīkṛtas tu kāyakalir ayam asmākam. sarvasvam avaśiṣṭam iṣṭātithyāya. svāyattāś ca vidyante vidyābindavaḥ katicit. upayogaṃ tu na prītir vicārayati. yadi ca noparuṇaddhi kaṃcit kāryalavam arakṣaṇīyākṣaraṃ vā kathanīyaṃ tat kathayatu bhavān sa śrotum abhilaṣati hṛdayaṃ sarvam idaṃ naḥ. kena kṛtyātibhāreṇa bhavyo bhūṣitavān bhūmim etām abhramaṇayogyām? kiyadavadhir vā 'yaṃ śūnyāṭavīparyaṭanakleśaḥ kalyāṇarāśeḥ? kasmāc ca saṃtaptarūpeva te tanur iyam asaṃtāpārhā vibhāvyate?" iti.

rājā tu sādarataram abravīt: "ārya! darśitasaṃbhrameṇānena madhurasavisaram amṛtam iva hṛdayadhṛtikaram anavarataṃ varṣatā vacasaiva te sarvam anuṣṭhitam. dhanyo 'smi yad evam abhyarhitam anupacaraṇīyam api mānyo manyate mām. asya ca mahāvanabhramaṇaparikleśasya kāraṇam avadhārayatu matimān. mama hi vinaṣṭanikhileṣṭabandhor jīvitānubandhasya nibandhanam ekaiva yavīyasī svasāvaśeṣā. sāpi bhartur viyogād vairiparibhavabhayād bhramantī katham api vindhyavanam idam, aśubhaśabarabalabahulam, agaṇitagajakulakalilam, aparimitamṛgapatiśarabhabhayam, urumahiṣamuṣitapathikagamanam, atiniśitaśarakuśaparuṣam, avaṭaśataviṣamam aviśat. atas tām anveṣṭuṃ vayam aniśaṃ niśi niśi ca satatam imām aṭavīm aṭāmaḥ. na cainām āsādayāmaḥ. kathayatu ca gurur api yadi kadācit kutaścid vane carataḥ śrutipatham upagatā tadvārtā" iti.

atha tac chrutvā jātodvega iva bhadantaḥ punar abhyadhāt: "dhīman! na khalu kaścid evaṃrūpo vṛttānto 'smān upāgatavān. abhājanaṃ hi vayam īdṛśānāṃ priyākhyānopāyanānāṃ bhavatām." ity evaṃ bhāṣmāṇa iva tasminn akasmād āgtayāparaḥ śamini vayasi vartamānaḥ saṃbhrāntarūpa iva purastād uparacitāñjalir jātakaruṇaḥ prakṣaritacakṣur bikṣur abhāṣata: "bhagavan bhadanta! mahat karuṇaṃ vartate. bālaiva ca balavadvyasanābhibhūtā bhūtapūrvāpi kalyāṇarūpā strī śokāveśavivaśā vaiśvānaraṃ viśati. saṃbhāvayatu tām aproṣitaprāṇāṃ bhagavān. abhyupapadyatāṃ samucitaiḥ samāśvāsanaiḥ. anuparatapūrvaṃ kṛmikīṭaprāyam api duḥkhitaṃ dayārāśer āryasya gocaragatam" iti.

rājā tu jātānujāśaṅkaḥ sodaryasnehāc cāntardruta iva duḥkhena dodūyamānahṛdayaḥ katham api gadgadikāgṛhītakaṇṭho vikalavāgbāṣpāyamāṇadṛṣṭiḥ papraccha: "pārāśarin! kiyaddūre sā yoṣid evaṃjātīyā jīved vā kālam etāvantam iti. pṛṣṭā vā tvayā bhadre! kāsi, kasyāsi, kuto 'si, kimarthaṃ vanam idam abhyupagatāsi, viśasi ca kiṃnimittam analam? ity āditaś ca prabhṛti kārtsnyena kathyamānam icchāmi śrotuṃ katham āryasya gatā darśanagocaram ākārato vā kīdṛśo" iti.

tathābhihitas tu bhūbhujā bhikṣur ācacakṣe: "mahābhāga! śrūyatām: ahaṃ hi pratyuṣasy evādya vanditvā bhagavantam anenaiva nadīrodhasā saikatasukumāreṇa yadṛcchayā vihṛtavān atidūram. ekasmiṃś ca vanalatāgahane girinadīsamīpabhāji bhramarīṇām iva himahatakamalākarakātarāṇāṃ rasitaṃ sāryamāṇānām atitāratānavartinīnāṃ vīṇātantrīṇām iva jhāṛkāram ekatānaṃ nārīṇāṃ ruditam adhṛti.karam atikaruṇam ākarṇitavān asmi. samupajātakṛpaś ca gato 'smi taṃ pradeśam. dṛṣṭavān asmi ca dṛṣatkhaṇḍakhaṇḍitāṅguligalallohitena ca pārṣṇipraviṣṭaśaraśalākāśalyaśūlasaṃkocitacakṣuṣā cādhvanīnaśramaśvayathuniścalacaraṇena ca sthāṇavavraṇavyathitagulphabaddhabhūrjatvacā ca vātakhuḍakhedakhañjajaṅghājātajvareṇa ca pāṃsupāṇḍurapicchakena ca kharjūrajūṭajaṭājarjaritajānunā ca śatāvarīvidāritoruṇā ca vidārīdāritatanudukūlapallavena cotkaṭavaṃśaviṭapakaṇṭakakoṭipāṭitakañcukakarpaṭena ca phalalobhāvalambitānamrabadarīlatājālakair utkaṇṭakair ullikhitasukumārakarodareṇa ca kuraṅgaśṛṅgotkhātaiḥ kandamūlaphalaiḥ kadarthitabāhunā tāmbūlavirahavirasamukhakhaṇḍitakomalāmalakīphalena kuśakusumāhatilohitānāṃ śvayathumatām akṣṇāṃ lepīkṛtamanaḥśilena ca kaṇṭakīlatālūnālakaleśena ca kenacit kisalayopapāditātapatrakṛtyena kenacit kadalīdalavyajanavāhinā kenacit kamalinīpalāśapuṭagṛhītāmbhasā kenacit pātheyīkṛtamṛṇālapūlikena kenacic cīnāṃśukadaśāśikyanihitanālikerakośakalaśīkalitasaralatailena, katipayāvaśeṣaśokavikalakalāmūkakubjavāmanabadhirabarbarāviralenābalānāṃ cakravālena parivṛtām, āpatkāle 'pi kulodgatenevāmucyamānāṃ prabhālepinā lāvaṇyena, pratibimbitair āsannavanalatākisalayaiḥ sarasair duḥkhakṣatair ivāntaḥpaṭalīkriyamāṇakāyām, kaṭhoradarbhāṅkurakṣatakṣāriṇā kṣatajenānusaraṇālaktakeneva raktacaraṇām, unnālenānyataranārīdhṛtenāravindinīdalena kṛtacchāyam api vicchāyaṃ mukham udvahantīm, ākāśam api śūnaytayātiśayānām, mṛnmayīm iva niścetanatayā marunmayīm iva niḥśvāsasaṃpadā pāvakamayīm iva saṃtāpasaṃtānena salilamayīm ivāśruprasravaṇena viyanmayīm iva niravalambanatayā taḍinmayīm iva pāriplavatayā śabdamayīm iva paridevitavāṇībāhulyena muktamuktāṃśukaratnakusumakanakapatrābharaṇāṃ kalpalatām iva mahāvane patitām, parameśvarottamāṅgapātadurlalitāṅgāṃ gaṅgām iva gāṃ gātam, vanakusumadhūlidhūsaritapādapallavām, prabhātacandramūrtim iva lokāntaram abhilaṣantīm, nijajalamokṣakadarthitadarśitadhavalāyatanetraśobhāṃ mandākinīmṛṇālinīm iva parimlāyamānām, duḥsaharavikiraṇasaṃsparśakhedanimīlitāṃ kumudinīm iva duḥkhena divasaṃ nayantīm, dagdhadaśāvisaṃvāditāṃ pratyūṣapradīpaśikhām iva kṣāmakṣāmāṃ pāṇḍuvapuṣam, pārśvavartivāraṇābhiyogarakṣyamāṇāṃ vanakariṇīm iva mahāhrade nimagnām, praviṣṭāṃ vanagahanaṃ dhyānaṃ ca, sthitā tarutale maraṇe ca patitāṃ dhātryutsaṅge mahānarthe ca, dūrīkṛtāṃ bhartrā sukhena ca, virecitāṃ bhramaṇenāyuṣā ca, ākulāṃ keśakalāpena maraṇopāyena ca, vivarṇitām adhvadhūlibhir aṅgavedanābhiś ca, dagdhāṃ caṇḍātapena vaidhavyena ca, dhṛtamukhīṃ pāṇinā maunena ca, gṛhītāṃ priyasakhījanena manyunā ca, tathā ca bhraṣṭair bandhubhir vilāsaiś ca, muktena śravaṇayugalenātmanā ca, parityaktair bhūṣaṇaiḥ sarvārambhaiś ca, bhagnair valayair manorathaiś ca, caraṇalagnābhiḥ, paricārikābhir darbhāṅkurasūcībhiś ca, hṛdayavinihitena cakṣuṣā priyeṇa ca, dīrghaiḥ śokasvasitaiḥ keśaiś ca, kṣīṇena vapuṣā puṇyena ca pādayoḥ patantībhir vṛddhābhir aśrudhārābhiś ca, svalpāvaśeṣeṇa parijanena jīvitena ca, alasām unmeṣe, dakṣām aśrumokṣe, saṃtatāṃ cintāsu, vicchinnām āśāsu, kṛsāṃ kāye, sthūlāṃ śvasite, pūritāṃ duḥkhena, riktāṃ sattvena, adhyāsitām āyāsena, śūnyāṃ hṛdayena, niścalāṃ niścayena, calitāṃ dhairyāt, api ca vasatiṃ vyasanānām, ādhānam ādhīnām, avasthānam anavasthānām, ādhāram adhṛtīnām, āvāsam avasādānām, āspadam āpadām, abhiyogam abhāgyānām, udvegam udvegānām, kāraṇaṃ karuṇāyāḥ, pāraṃ parāyattatāyā yoṣitam. cintitavān asmi ca citram īdṛśīm apy ākṛtim upatāpāḥ spṛśantīti. sā tu samīpagate mayi tadavasthāpi sabahumānam ānatamauliḥ

praṇatavatī. ahaṃ tu prabalakaruṇāpreryamāṇas tām ālapitukāmaḥ punaḥ kṛtavān manasi: "katham iva mahānubhāvām enām āmantraye. "vatse" ity atipraṇayaḥ, "mātaḥ" iti cāṭu, "bhagini" ity ātmasaṃbhāvanā, "devi" iti parijanālāpaḥ, "rajaputri" ity asphuṭam, "upāsike" iti manorathaḥ, "svāmini" iti bhṛtyabhāvābhyupagamaḥ, "bhadre" itītarastrīsamucitam, "āyuṣmati" ity avasthāyām apriyam, "kalyāṇini" iti daśāyāṃ viruddham, "candramukhi" ity amunimatam, "bāle" ity agauravopetam, "ārye" iti jarāropaṇam. "puṇyavati" iti phalaviparītam, "bhavati" iti sarvasādhāraṇam. api ca "kāsi" ity anabhijātam, "kimarthaṃ rodiṣi" iti duḥkhakāraṇasmaraṇakāri, "mā rodīḥ" iti śokahetum anapanīya na śobhate, "samāśvasihi" iti kim āśritya, "svāgatam" iti yātayāmam, "sukham āsyate" iti mityā". ity evaṃ cintayaty eva mayi tasmāt straiṇād utthāyānyatarā yoṣidāryarūpeva śokaviklavā samupasṛtya katipayapalitaśāraṃ śiro nītvā mahītalam atulahṛdayasaṃtāpasūcakair aśrubindubhis caraṇayugalaṃ dahantī mamātikṛpaṇair akṣaraiś ca hṛdayam abhihitavatī: "bhagavan! sarvasattvānukampinī prāyaḥ pravrajyā. pratipannaduḥkhakṣapaṇadīkṣādakṣāś ca bhavanti saugatāḥ. karuṇākulagṛhaṃ ca bhagavataḥ śākyamuneḥ śāsanam. sakalajanopakārasajjā sajjanatā jainī. paralokasādhanaṃ ca dharmo munīnām. prāṇarakṣaṇāc ca na paraṃ puṇyajātaṃ jagati gīyate janena. anukampābhūmayaḥ prakṛtyaiva yuvatayaḥ kiṃ punar vipadabhibhūtāḥ? sādhujanaś ca siddhakṣetram ārtavacasām. yata iyaṃ naḥ svāminī maraṇena pitur abhāvena bhartuḥ pravāsena ca bhrātuḥ bhraṃśena ca śeṣasya bāndhavavargasyātimṛduhṛdayatayānapatyatayā ca niravalambanā, paribhavena ca nīcārātikṛtena, prakṛtimanasvinī amunā ca mahāṭavīparyaṭanakleśena kadarthitasaukumāryā, dagdhadaivadattair evaṃvidhair bahubhir uparyupari vyasanair viklavīkṛtahṛdayā, dāruṇaṃ duḥkham apārayantī soḍhuṃ nivārayantam anākrāntapūrvaṃ svapne 'py avagaṇayya gurujanam anunayantīr akhaṇḍitapraṇayā narmasv api samavadhīrya priyasakhīr vijñāpayantam aśaraṇam anātham aśruvyākulanayanam aparibhūtapūrvaṃ manasāpi paribhūya bhṛtyavargam agniṃ praviśati. paritrāyatām. āryo 'pi tāvad asahyaśokāpanayanopāyopadeśanipuṇāṃ vyāpārayatu vāṇīm asyām" iti cātikṛpaṇaṃ vyāharantīm aham utthāpyodvignataraḥ śanair abhihitavān: "ārye! yathā kathayasi tathā. asmadgirām agocaro 'yam asyāḥ puṇyāśayāyāḥ śokaḥ. śakyate cen muhūrtamātram api trātum upariṣṭān na vyartheyam abhyarthanā bhaviṣyati. mama hi gurur apara iva bhagavān sugataḥ samīpagata eva /

kathite mayāsminn udante niyatam āgamiṣyati paramadayāluḥ. duḥkhāndhakārapaṭalabhiduraiś ca saugataiḥ subhāṣitaiḥ svakīyaiś ca darśitanidarśanair nānāgamagurubhir girāṃ kauśalaiḥ kuśalaśīlām enāṃ prabodhapadavīm āropayiṣṭati" iti. tac ca śrutvā "tvaratām āryaḥ" ity abhidadhānā sā punar api pādayoḥ patitavatī. so 'ham upagatya tvaramāṇo vyatikaram imam adhṛtikaram aśaraṇakṛpaṇaṃ bahuyuvatimaraṇam atikaruṇam atrabhavate gurave niveditavān" iti.

atha bhūbhṛd bhaikṣavaṃ samavadhārya tadbhāṣitam aśrumiśritam aśrute 'pi svasur nāmni nimnīkṛtamanā manyunā sarvākārasaṃvādinyā daśayaiva dūrīkṛtasaṃdeho dagdha iva sodaryāvasthāśravaṇena śravaṇayoḥ śramaṇācāryam uvāca: "ārya! niyataṃ saiveyam anāryasyāsya janasyātikaṭhinahṛdayasyātinṛśaṃsasya mandabhāgyasya bhaginī bhāgadheyair etām avasthāṃ nītā niṣkāraṇavairibhir varākī vidīryamāṇaṃ me hṛdayam evaṃ nivedayati" ity uktvā tam api śramaṇam abhyadhāt: "ārya! uttiṣṭha. darśaya kvāsau. yatasva prabhūtaprāṇaparitrāṇapuṇyopārjanāya yāmaḥ, yadi kathaṃcij jīvantīṃ saṃbhāvayāmaḥ" iti bhāṣamāṇa evottasthau.

atha samagraśiṣyavarghānugatenācāryeṇa turagebhyaś cāvatīrya samastena sāmantalokena paścād ākṛṣyamāṇāśvīyenānugamyamānaḥ purastāc ca tena śākyaputrīyeṇa pradiśyamānavartmā padbhyām eva taṃ pradeśam aviralaiḥ padaiḥ pibann iva prāvartata. krameṇa ca samīpam upagataḥ śuśrāva latāvanāntaritasya mumūrṣor mahataḥ straiṇasya tatkālocitān anekaprakārān ālāpān: "bhagavan dharma! dhāva śīghram. kvāsi kuladevate. devi dharaṇi, dhīrayasi na dukhitāṃ duhitaram. kva nu khalu proṣitā puṣpabhūtikuṭumbinī lakṣmīḥ. anāthāṃ nātha mukharavaṃśya, vividhādhividhurāṃ vadhūṃ vidhavāṃ vibodhayasi kim iti nemām. bhagavan, bhaktajane saṃjvariṇi sugata supto 'si. rājadharma puṣpabhūtibhavanapakṣapātin, udāsīnībhūto 'si katham. tvayy api vipadbāndhava vindhya, vandhyo 'yam añjalibandhaḥ. mātar mahāṭavi, raṭantīṃ, na śṛṇoṣīmām āpatpatitām. pataṅga, prasīda pāhi pativratām aśaraṇām. prayatnarakṣita kṛtaghna cāritracaṇḍāla, na rakṣasi rājaputrīm. kim avadhṛtaṃ lakṣaṇaiḥ. hā devi duhitṛsnehamayi yaśomati, muṣitāsi dagdhadaivadasyunā. deva, duhitari dahyamānāyāṃ nāpatasi pratāpaśīla, śithilībhūtam apatyaprema. mahārāja rājyavardhana, na dhāvasi mandībhūtā bhaginīprītiḥ. aho niṣṭhuraḥ pretabhāvaḥ. vyapehi pāpa pāvaka strīghātanirghṛṇa, jvalan na lajjase. bhrātar vāta, dāsī tavāsmi. saṃvādaya drutaṃ devīdāhaṃ devāya duḥkhitajanārtiharāya harṣāya. nitāntaniḥśūka śokaśvapāka, sakāmo 'si. duḥkhadāyin viyogarākṣasa, saṃtuṣṭo'si. vijane vane kam ākrandāmi kasmai kathayāmi, kam upayāmi śaraṇam, kāṃ diśaṃ pratipadye, karomi kim abhāgadheyā. gāndhārike, gṛhīto 'yaṃ latāpāśaḥ. piśāci mocanike, muñca śākhāgrahaṇakalaham. kalahaṃsi haṃsi, kim ataḥ param uttamāṅgam. maṅgalike muktagalaṃ kim adyāpi rudyate. sundari, dūrībhavati sakhīsārthaḥ. sthāsyasi katham ivāśive śavaśibire śabarike. sutanu, tanūn apāti patiṣyasi tvam api. mṛṇālakomale mālāvati, mlānāsi. mātar mātaṅgike, aṅgīkṛtas tvayāpi mṛtyuḥ. vatse vatsike, vatsyasi katham anabhiprete pretanagare. nāgarike, garimāṇam āgatāsy anayā svāmibhaktyā. virājike, virājitāsi rājaputrīvipadi jīvitavyayavyavasāyena. bhṛgupatanābhyudyamabhāgābhijñe bhṛṅgāradhāriṇi, dhanyāsi. ketaki, kutaḥ punar īdṛśī svapne 'pi susvāminī. menake, janmani janmani devīdāsyam eva dadātu devo dehaṃ dahan dahanaḥ. vijaye, vījaya kṛśānum. sānumati, namatīndīvarikā divaṃ gantukāmā. kāmadāsi, dehi dahanapradakṣiṇāvakāśam. vicārike, viracaya vahnim. vikira kirātike, kusumaprakaram. kurarike, kuru kurubakakorakācitāṃ citām. cāmaraṃ cāmaragrāhiṇi, gṛhāṇa. punar api kaṇṭhe marṣayitavyāni narmade, narmanirmitāni nirmaryādahasitāni. bhadre subhadre, bhadram astu te paralokagamanam. agrāmīṇaguṇānurāgiṇi grāmeyike, gaccha sugatim. vasantike, antaraṃ prayaccha. āpṛcchate chatradhārī devi, dehi dṛṣṭim. iṣṭā tava jahāti jīvitaṃ vijayasenā. seyaṃ muktikā muktakaṇṭham āraṭati nikaṭe nāṭakasūtradhārī. pādayoḥ patati te tāmbūlavāhinī bahumatā rājaputri, patralatā. kaliṅgasene, ayaṃ paścimaḥ pariṣvaṅgaḥ. pīḍaya nirbharam urasā mām. asavaḥ pravasanti vasantasene. mañjulike, mārjayasi katikṛtvaḥ suduḥsahaduḥkhasahasrāsradigdhaṃ cakṣur idaṃ rodiṣi kiyad āśliṣya ca mām. nirmāṇam īdṛśaṃ prāyaśo yaśodhane. dhīrayasy adyāpi kiṃ māṃ mādhavike. kveyam avasthā saṃsthāpanānām. gataḥ kālaḥ kālindi, sakhījanānunayāñjalīnām. unmattike mattapālike, kṛtāḥ pṛṣṭataḥ praṇayinīpraṇipātānurodhāḥ. śithilaya cakoravati, caraṇagrahaṇaṃ grahiṇi. kamalini, kim anena punaḥpunardaivopālambhena. na prāptaṃ ciraṃ sakhījanasaṃgamasukham. ārye mahattarike taraṅgasene, namaskāraḥ. sakhi saudāmini, dṛṣṭāsi. samupanaya havyavāhanārcanakusumāni kumudike. dehi citārohaṇāya rohiṇi, hastāvalambanam. amba, dhātri, dhīrā bhava. bhavanty evaṃvidhā eva karmaṇāṃ vipākāḥ pāpakāriṇīnām. āryacaraṇānām ayam añjaliḥ. paraḥ paralokaprayāṇapraṇāmo 'yaṃ mātaḥ. maraṇasamaye kasmāl lavalike, halahalako balīyān ānandamayo hṛdayasya me. hṛṣyanty uccaromāñcamuñci kim aṅgīkṛtyāṅgāni. vāmanike, vāmena me sphuritam akṣṇā. vṛthā viramasi vayasya vāyasa, vṛkṣe kṣīriṇi kṣaṇe kṣaṇe kṣīṇapuṇyāyāḥ puraḥ. hariṇi, heṣitam iva hayānām uttarataḥ. kasyedam ātapatram uccam atra pādapāntareṇa prabhāvati, vibhāvyate. kuraṅgike, kena sugṛhītanāmno nāma gṛhītam amṛtamayam āryasya. devi, diṣṭyā vardhase devasya harṣasyāgamanam ahotsavena." ity etac ca śrutvā satvaram upasasarpa. dadarśa ca muhyantīm agnipraveśāyodyatāṃ rājā rājyaśriyam. ālalambe ca mūrcchāmīlitalocanāyā lalāṭaṃ hastena tasyāḥ sasaṃbhramam.

atha tena bhrātuḥ preyasaḥ prakoṣṭhabaddhānām oṣadhīnāṃ rasavirasam iva pratyujjīvanakṣamaṃ kṣaratā vamateva pārihāryamaṇīnām acintyaṃ prabhāvam amṛtam iva nakhacandraraśmibhir udgiratā badhnateva candrodayacyutaśiśiraśīkaraṃ candrakāntacūḍāmaṇiṃ mūrdhani mṛṇālamayāṅgulinevātiśītalena nirvāpayatā dahyamānaṃ hṛdayaṃ pratyānayateva kuto 'pi jīvitam āhlādakena hastasaṃsparśena sahasaiva samunmimīla rājyaśrīḥ. tathā cāsaṃbhāvitāgamanasyācintitadarśanasya sahasā prāptasya bhrātuḥ svapnadṛṣṭadarśanasyeva kaṇṭhe samāśliṣya tatkālāvirbhāvanirbhareṇābhibhūtasarvātmanā duḥkhasaṃbhāreṇa nirdayaṃ nadīmukhapraṇālābhyām iva muktābhyāṃ sthūlapravāham utsṛjantī bāṣpavāri vilocanābhyām "hā tāta, hā amba hā sakhyaḥ" iti vyāharantī, muhurmuhur uccais tarāṃ ca samudbhūtabhaginīsnehasadbhāvabhārabhāvitamanyunā muktakaṇṭham aticiraṃ vikruśya "vatse, sthirā bhava tvam" iti bhrātrā karasthagitamukhī samāśvāsyamānāpi, "kalyāṇini, kuru vacanam agrajasya guroḥ" ity ācāryeṇa yācyamānāpi, "devi, na paśyasi devasyāvasthām. alam atiruditena" iti rajalokenābhyarthyamānāpi, "svāmini, bhrātaram avekṣasva" iti parijanena vijñāpyamānāpi, "duhitar, viśramya punar āraṭitavyam" iti nivāryamāṇāpi bāndhavavṛddhābhiḥ, "priyasakhi, kiyad rodiṣi, tūṣṇīm āssva. dṛḍhaṃ dūyate deva" iti sakhībhir anunīyamānāpi, ciraṃ saṃbhāvitānekaduḥsahaduḥkhanivahanirvavaṇabāṣpotpīḍapīḍyamānakaṇṭhabhāgā, prabhūtamanyubhārabharitāntaḥkaraṇā karuṇaṃ kāhalena svareṇa katicit kālam atidīrghaṃ ruroda. vigate ca manyuvege vahneḥ samīpād ākṣipya bhrātrā nītā nikaṭavartini tarutale niṣasāda.

śanair ācāryas tu tathā harṣa iti vijñāya vivardhitādaraḥ sutarāṃ muhūrtam ivātivāhya nibhṛtasaṃjñājñāpitena śiṣyeṇopanītaṃ nalinīdalaiḥ svayam evādāya namro mukhaprakṣālanāyodakam upaninye. narendro 'pi sādaraṃ gṛhītvā prathamam anavaratarodanātāmraṃ cirapravṛttāśrujalajālaṃ raktapaṅgajam iva svasuś cakṣur akṣālayat paścād ātmanaḥ. prakṣālitamukhaśaśini ca mahīpāle sarvato niḥśabdaḥ saṃbabhūva sakalo likhita iva lokaḥ. tato narendro mandamandam abravīt svasāram: "vatse! vandasvātrabhavantaṃ bhadantam. eṣa te bhartur hṛdayaṃ dvitīyam asmākaṃ ca guruḥ" iti. rājavacanāt tu rājaduhitari patiparicayaśravaṇodghātena punar ānītanetrāmbhasi namantyām ācāryaḥ prayatnarakṣitāgamāgatabāṣpāmbhaḥsaṃbhārabhajyamānadhairyārdralocanaḥ kiṃcit parāvṛttanayano dīrghaṃ niḥśaśvāsa. sthitvā ca kṣaṇam ekaṃ pradarśitapraśrayo mṛduvādī madhurayā vācā vyājahāra: "kalyāṇarāśe! alaṃ ruditvā na ciram āste. rājaloko nādyāpi rodanān nivartate. kriyatām avaśyakaraṇīyaḥ snānavidhiḥ. snātvā ca gamyatāṃ tām eva bhūyo bhuvam" iti.

atha bhūpatir anuvartamāno laukikam ācāram ācāryavacanaṃ cotthāya snātvā girisariti saha svasrā tām eva bhūmim ayāsīt. tasyāṃ ca saparijanāṃ prathamam āhitāvadhānaḥ pārśvavartī paravatīṃ śucā patipiṇḍapradarśitaprayatnapratipannābhyavahārakāraṇāṃ bhaginīm abhojayat. anantaraṃ ca svayam āhārasthitim akarot. bhuktavāṃś ca bandhanāt prabhṛti vistarataḥ svasuḥ kānyakubjād gauḍasaṃbhramaṃ guptito guptanāmnā kulaputreṇa niṣkāsanaṃ nirgatāyāś ca rājyavardhanamaraṇaśravaṇaṃ śrutvā cāhāranirākaraṇam anāhāraparāhatāyāś ca vindhyāṭavīparyaṭanakhedaṃ jātanirvedāyāḥ pāvakapraveśopakramaṇaṃ yāvatsarvam aśṛṇod vyatikaraṃ parijanataḥ. tataḥ sukhāsīnam ekatra tarutale viviktabhuvi bhaginīdvitīyaṃ dūrasthitānujīvijanaṃ rājānam ācāryaḥ samupasṛtya śanair āsāṃcakre. sthitvā ca kaṃcit kālāṃśaṃ leśato vaktum upacakrame: "śrīman! ākarṇyatām. ākhyeyam asti naḥ kiṃcit:

ayaṃ hi yauvanonmādāt paribhūya bhūyasīr bhāryā yauvanāvatārataralatarās tārārājo rajanīkarṇapūraḥ purā puruhūtapurodhaso dhiṣaṇasya puraṃdhrīṃ dharmapatnīṃ patnīyann atitaralas tārāṃ nāmāpajahāra. nākataś ca palāyāṃcakre. cakitacakoralocanayā ca tayā sahātikāmayā sarvākārābhirāmayā ramamāṇo ramaṇīyeṣu deśeṣu cacāra. cirāc ca kathaṃcit sarvagīrvāṇavāṇīgauravād girāṃ patyuḥ punar ipa pratyarpayām āsa tām. hṛdaye tv anindhanam adahyata virahād varārohāyās tasyāḥ satatam.

ekadā tu śailād udayād udayamāno vimale vāriṇi varuṇālayasya saṃkrāntam ātmanaḥ pratibimbaṃ vilokitavān. dṛṣṭvā ca tat tadā sasmaraḥ sasmāra smeragaṇḍasthalasya tārāyā mukhasya. mumoca sa manmathonmādamathyamānamānasaḥ svaḥstho 'py asvasthaḥ sthavīyasaḥ pītasakalakumudavanaprabhāpravāhadhavalatārābhyām iva locanābhyāṃ bāṣpavāribindūn. atha patatas tān udanvati samastān evācemur muktāśuktayaḥ. tāsāṃ ca kukṣikoṣeṣu muktāphalībhūtān avāpa tān katham api rasātalanivāsī vāsukir nāma viṣamucām īśaḥ. sa ca tair muktāphalaiḥ pātālatale 'pi tārāgaṇam iva darśayadbhir ekāvalīm akalpayat. cakāra ca mandākinīti nāma tasyāḥ. sā ca bhagavataḥ somasya sarvāsām oṣadhīnām adhipateḥ prabhāvād atyantaviṣaghnī himāmṛtasaṃbhavatvāc ca sparśena sarvasattvasaṃtāpahāriṇī babhūva. yataḥ sa tāṃ sarvadā viṣoṣmaśāntaye vāsukiḥ paryadhatta.

samatikrāmati ca kiyaty api kāle kadācin nāmaikāvalīṃ tasmān nāgarājān nāgārjuno nāma nāgair evānītaḥ pātālatalaṃ bhikṣur abhikṣata lebhe ca. nirgatya ca rasātalāt trisamudrādhipataye sātavāhananāmne narendrāya suhṛde sa dadau tām. sā cāsmākaṃ kālena śiṣyaparamparayā katham api hastam upagatā. "yady api ca paribhava iva bhavati bhavādṛśāṃ dattrima upacāras tathāpy oṣadhibuddhyā buddhimatā sarvasattvarāśirakṣāpravṛttena rakṣaṇīyaśarīreṇāyuṣmatā viṣarakṣāpekṣayā gṛhyatām" ity abhidhāya bhikṣor abhyāśavartinaś cīvarapaṭāntasaṃyatāṃ mumoca tām ekāvalīṃ mandākinīm.

unmucyamānāyā eva yasyāḥ prabhālepini labdhāvakāśe viśadamahasi mahīyasi visarpati raśmimaṇḍale yugapaddhavalāyamāneṣu diṅmukeṣu mukulitalatāvadhūtkaṇṭhitair āmūlād vikasitam iva tarubhiḥ, abhinavamṛṇālalubdhair dhāvitam iva dhutapakṣapuṭapaṭaladhavalitagaganaṃ vanasarasīhaṃsayūthaiḥ, sphuṭitam iva bharavaśaviśīryamāṇadhūlidhavalair garbhabhedasūcitasūcīsaṃcayaśucibhiḥ ketakīvāṭeḥ, uddalitadanturābiḥ prabuddham iva kumudinībhiḥ, vidhutasitasaṭābhārabharitadikcakraiś calitam iva kesarikulaiḥ, prahasitam iva sitadaśanāṃśumālālokalipyamānavanaṃ vanadevatābhiḥ, vikasitam iva śithilitakusumakośakesarāṭṭahāsaniraṅkuśaṃ kāśakānanaiḥ, bhrāntam iva saṃbhramabhramitabālapallavapariveṣaśvetāyamānaiś camarīkadambakaiḥ, prasṛtam iva sphāyamānaphenilataralatarataraṅgodgāriṇā girinadīpūreṇa, aparatārāgaṇalobhamuditenoditam iva vikacamarīcicakrākrāntakakubhā pūrṇacandreṇa, prakṣālita iva dāvānaladhūlidhūsaritadiganto divasaḥ, punar iva dhautāny aśrujalakliṣṭāni nārīṇāṃ mukhāni.

rājā tu māṃsalais tasyāḥ saṃmukhair mayūkhair ākulīkriyamāṇaṃ muhurmuhur unmīlayan nimīlayaṃś ca cakṣuḥ katham api prayatnena dadarśa sarvāśāpūraṇīṃ paṅktīkṛtām iva diṅnāgakaraśīkarasaṃhatim, ghanamuktāṃ śāradīm iva lekhīkṛtāṃ jyotsnām, prakaṭapadakacihnāṃ saṃcāravīthīm iva bālendor niścalībhūtāṃ saptarṣimālām iva hastamuktām, abhibhūtasakalabhuvanabhūṣaṇabhūtiprabhāvām ivaiśānīṃ śaśikalām, dhavalatāguṇaparigṛhītāṃ kāntim iva nirgatāṃ kṣīrarāśeḥ, anekamahāmahībhṛtparamparāgatāṃ gaṅgām iva durgatiharām, anavaratasphuritataralāṃśukāṃ puraḥsarapatākām iva maheśvarabhāvāgamasya, ghanasāraśuklāṃ dantapaṅktim ivābhimukhasyeśvarasya, varamanorathapūraṇasamarthāṃ svayaṃvarasrajam iva bhuvanaśriyaḥ, nijakarapallavāvaraṇadurlakṣyāṃ cakṣūrāgavihasatikām iva vasudhāyāḥ, mantrakośasādhanapravṛttasyākṣamālām iva rājadharmasya, samudrālaṃkārabhūtāṃ saṃkhyālekhyapaṭṭikām iva kuberakośasya. paśyaṃś caitāṃ vismayam ājagāma manasā suciram. ācāryas tu tām uddhṛtya babandha bandhure skandhabhāge bhūpateḥ. atha narapatir api pratiprītim upadarśayan pratyavādīt: "ārya! ratnānām īdṛśānām anarhāḥ prāyeṇa puruṣāḥ. tapaḥsiddhir iyam āryasya devatāprasādo vā. ke ca vayam idānīm ātmano 'pi kim uta grahaṇasya pratyākhyānasya vā. darśanāt prabhṛti prabhūtaguruguṇagaṇahṛtena hṛdayena paravanto vayam. saṃkalpitam idam āmaraṇād āryopayogāya śarīram. atra kāmacāro vaḥ kartavyānām" iti. samatikrānte ca kiyaty api kāle gate caikāvalīvarṇanālāpe lokasyānantaraṃ labdhaviśrambhā rājyaśrīs tāmbūlavāhinīṃ patralatām āhūyopāṃśu kim api karṇamūle śanair ādideśa. darśitavinayā ca patralatā pārthivaṃ vyajñāpayat: "deva! devī vijñāpayati na smarāmy āryasya puraḥ kadācid uccair vacanam api. kuto vijñāpanam. iyaṃ hi śucām asahyatāṃ vyāpārayantī hatadaivadattā ca daśā śithilayati vinayam. abalānāṃ hi prāyaśaḥ patir apatyaṃ vāvalambanam. ubhayavikalānāṃ tu duḥkhānalendhanāyamānaṃ prāṇitam aśālīnatvam eva kevalam. āryāgamanena ca kṛto 'pi pratihato maraṇaprayatnaḥ. yataḥ kāṣāyagrahaṇābhyanujñayānugṛhyatām ayam apuṇyabhājanaṃ janaḥ" iti. janādhipas tu tad ākarṇya tūṣṇīm evāvatiṣṭhat.

athācāryaḥ sudhīram abhyadhāt: "āyuṣmati! śoko hi nāma paryāyaḥ piśācasya, rūpāntaram ākṣepasya, tāruṇyaṃ tamaso viśeṣaṇaṃ. viṣasyānantakaḥ pretanagaranāyakaḥ, ayam anirvṛtidharmā dahanaḥ, ayam akṣayo rājayakṣmā, ayam alakṣmīnivāso janārdanaḥ, ayam apuṇyapravṛttaḥ kṣapaṇakaḥ, ayam apratibodho nidrāprakāraḥ, ayam analasadharmā saṃnipātaḥ, ayam aśivasahacaro vināyakaḥ, ayam abudhasevito grahavargaḥ, ayam ayogasamuttho jyotiḥprakāraḥ, ayaṃ snehād vāyuprakopaḥ, mānasād agnisaṃbhavaḥ, ārdrabhāvād rajaḥkṣobhaḥ, rasād abhiśoṣaḥ, rāgāt kālapariṇāmaḥ. tad asyājasrāsrasrāviṇo hṛdayamahāvraṇasya bahaladoṣāndhakāralabdhapraveśaprasarasya prāṇataskarasya śūnyatāhetor mahābhūtagrāmaghātakasya sakalavigrahakṣapaṇadakṣasya doṣacakravartinaḥ kārśyaśvāsapralāpopadravabahalasya dīrgharogasyāsadgrahasya sakalalokakṣayadhūmaketor jīvitāpahāradakṣasyākṣaṇarucer anabhravajrapātasya sphuradanavadyavidyāvidyudvidyotamānāni gahanagranthagūḍhagarbhagrahaṇagambhīrāṇi bhūrikāvyakathākaṭhorāṇi bahuśāstrodvahanabṛhanti viduṣām api hṛdayāni nālaṃ soḍhum āpātaṃ kim uta navamālikākusumakomalānāṃ sarasabisatantudurbalakam abalānāṃ hṛdayam.

evaṃ sati satyavrate! vada kim atra kriyate, katama upālabhyate, kasya pura uccair ākrandyate, hṛdayadāhi duḥkhaṃ vā khyāpyate? sarvam akṣiṇī nimīlya soḍhavyam amūḍhena martyadharmaṇā. puṇyavati! purātanyaḥ sthitaya etāḥ kena śakyante 'nyathākartum. saṃsarantyo naktaṃdivaṃ drāghīyasyo janmajarāmaraṇaghaṭanaghaṭīyantrarājirajjavaḥ sarvapañcajanānām. pañcamahābhūtapañcakulādhiṣṭhitāntaḥkaraṇavyavahāradarśananipuṇāḥ sarvaṃkaṣā viṣamā dharmarājasthitayaḥ. kṣaṇam api kṣamamāṇā galanty āyuṣkalākalanakuśalā nilaye nilaye kālanālikāḥ. jagati sarvajantujīvitopahārapātinī saṃcarati jhaṭiti caṇḍikā yamājñā. raṭanty anavaratam akhilaprāṇiprayāṇaprakaṭanapaṭavaḥ pretapatipaṭahāḥ. pratidiśaṃ paryaṭanti peṭakaiḥ pratipuraṃ prataptalohalohitākṣāḥ kālakūṭakāntikālakāyāḥ kālapāśapāṇayaḥ kālapuruṣāḥ. pratibhavanaṃ bhramanti bhīṣaṇakiṃkarakaraghaṭṭitayamaghaṇṭāpuṭapaṭuṭāṃkārabhayaṃkarāḥ sarvasattvasaṃghasaṃharaṇāya ghorāghātaghoṣaṇāḥ. diśi diśi vahanti bahucitādhūmadhūsaritapretapatipatākāpaṭupatitagṛdhradṛṣṭayaḥ śokakṛtakolāhalakulakuṭumbinīvikīrṇakeśakalāpaśabalaśavaśibikāsahasrasaṃkulāḥ kilakilāyamānaśmaśānaśibiraśivāśāvakāḥ paralokāvasathapathikasārthaprasthānaviśikhā vīthayaḥ. sakalalokakavalāvalehalampaṭā bahalā vahaṃlihā leḍhi lohitācitā citāṅgārakālī kālarātrijihvā jīvitāni jīvinām. tṛptam aśikṣitā ca bhagavataḥ sarvabhūtabhujo bubhukṣā mṛtyoḥ. atidrutavāhinī cānityatānadī. kṣaṇikāś ca mahābhūtagrāmagoṣṭhyaḥ. rātriṣu bhahgurāṇi gātrayantrapañjaradārūṇi dehinām. aśubhaśubhāveśavivaśā viśarāravaḥ śarīranirmāṇaparamāṇavaḥ. chidurā jīvabandhanapāśatantrītantavaḥ. sarvam ātmano 'nīśvaraṃ viśvaṃ naśvaram. evam avadhṛtya nātyartham evārhasi medhāvini mṛduni manasi tamasaḥ prasaraṃ dātum. eko 'pi pratisaṃkhyānakṣaṇa ādhārībhavati dhṛteḥ. api ca dūragate 'pi hi śoke nanv idānīm apekṣaṇīya evāyaṃ jyeṣṭhaḥ pitṛkalpo bhrātā bhavatyā guruḥ. itarathā ko na bahumanyeta kalyāṇarūpam īdṛsaṃ saṃkalpam atrabhavatyāḥ kāṣāyagrahaṇakṛtam. akhilamanojvarapraśamanakāraṇaṃ hi bhagavatī pravrajyā. jyāyaḥ khalv idaṃ paramātmavatām. mahābhāgas tu bhinatti manorathamadhunā. yad ayam ādiśati tad evānuṣṭheyam. yadi bhrāteti yadi jyeṣṭha iti yadi vatsa iti yadi guṇavān iti yadi rājeti sarvathā sthātavyam asya niyoge" ity uktvā vyaraṃsīt.

uparatavacasi ca tasmin nijagāda narapatiḥ: "āryam apahāya ko 'nya evam abhidadhyāt. anabhyarthitadaivanirmitā hi viṣamavipadavalambanastambhā bhavanto lokasya. snehārdramūrtayo mohāndhakāradhvaṃsinaś ca dharmapradīpāḥ. kiṃ tu praṇayapradānadurlalitā durlabham api manoratham atiprītir abhilaṣati. dhīrasyāpi dhārṣṭyam āropayati hṛdayalaghimalaṅghitam ativallabhatvam. yuktāyuktavicāraśūnyatvāc ca śālīnam api śikṣayanti svārthatṛṣṇāḥ prāgalbhyam. abhyarthanāyā rakṣanti ca jalanidhaya iva maryādām āryāḥ. dattam eva ca śarīram idam anabhyarthitena prathamam evātithyāya mānanīyena bhavatā mahyam. ataḥ kiṃcid arthaye bhadantam iyaṃ naḥ svasā bālā ca bahuduḥkhakheditā ca sarvakāryāvadhīraṇoparodhenāpi yāval lālanīyā nityam. asmābhiś ca bhrātṛvadhāpakāriripukulapralayakaraṇodyatasya bāhor vidheyair bhūtvā sakalalokapratyakṣaṃ pratijñā kṛtā. pūrvāvamānanābhibhavam asahamānair arpita ātmā kopasya. ato niyuktāṃ kiyantam api kālam ātmānam āryo 'pi kārye madīye. dīyatām atithaye śarīram idam. adyaprabhṛti yāvad ayaṃ jano laghayati pratijñābhāram, āśvāsayati ca tātavināśaduḥkhaviklavāḥ prajāḥ, tāvad imām atrabhavataḥ kathābhiś ca dharmyābhiḥ, kuśalapratibodhavidhāyibhir upadeśaiś ca dūrāpasāritarajobhiḥ, śīlopaśamadāyinībhiś ca deśanābhiḥ, kleśaprahāṇahetubhūtaiś ca tathāgatair darśanaiḥ, asmatpārśvopayāyinīm eva pratibodhyamānām icchāmi. iyaṃ tu grahīṣyati mayaiva samaṃ samāptakṛtyena kāṣāyāṇi. arthijane ca kimiva nātisṛjanti mahāntaḥ. suranātham ātmāsthibhir api yāvat kṛtārtham akarod dhairyodadhir dadhīcaḥ. muninātho 'py anapekṣitātmasthitir anukampeti kṛtvā kṛpāvān ātmānaṃ vaṭharasattvebhyaḥ katikṛtvo na dattavān. ataḥ paraṃ bhavanta eva bahutaraṃ jānanti." ity uktvā tūṣṇīṃ babhūva bhūpatiḥ.

bhūyas tu babhāṣe bhadantaḥ: "bhavyā na dvir uccārayanti vācam. cetasā prathamam eva pratigrāhitā guṇās tāvakāḥ kāyabalim imām. amunā janenopayogas tu nirupayogasyāsya laghuni guruṇi vā kṛtye guṇavad āyattaḥ" iti. atha tathā tasminn abhinanditapraṇaye prīyamāṇaḥ pārthivas tatra tām uṣitvā vibhāvarīm uṣasi ca vasanālaṃkārādipradānaparitoṣitaṃ visarjya nirghātam ācāryeṇa saha svasāram ādāya prayāṇakaiḥ katipayair eva kaṭakam anujāhnavi niviṣṭaṃ pratyājagāma.

tatra ca rājyaśrīprāptivyatikarakathāṃ kathayata eva praṇayibhyo ravir api tatāra gaganatalam. bahalamadhupaṅkapiṅgalaḥ paṅgajākara iva saṃcukoca cakravākavallabho vāsaraḥ. prakīrṇāni navarudhirarasāruṇavarṇāni lokālokajūṃṣi yajūṃṣīva kupitayājñavalkyavaktravāntāni nijavapuṣi pūṣā pāpamūṃṣi punar api saṃjahāra jālakāni rociṣām. krameṇa ca samupohyamānamāṃsalarāgarociṣṇur uṣṇāṃśur uṣṇīṣabandhasahajacūḍāmaṇir iva vṛkodarakarapuṭotpāṭitaḥ, pratyagraśoṇitaśoṇāṅgarāgaraudro drauṇāyanasya, rudrabhikṣādānaśauṇḍapuramathanamuktamuṇḍasirānāḍirudhirapūraṇaśoṇitakapilaḥ kapālakarpara iva ca paitāmahaḥ, pitṛvadharuṣitarāmarāgaracitaḥ, pṛthuvikaṭakārtavīryāṃsakūṭakuṭṭākakuṭhāratuṇḍataṣṭaduṣṭakṣatriyakaṇṭhakuhararudhirakulyāpraṇālasahasrapūrito hrada iva dūrarodhī raudhiro bhayanigūḍhakaracaraṇamuṇḍamaṇḍalākṛtir gurugaruḍanakhapañjarākṣepakṣapaṇakṣiptakṣatajokṣito vyasur vibhāvasuḥ, kaṇṭha iva ca loṭhyamānaḥ, nabhasy aruṇagarbhamāṃsapiṇḍa iva ca khaṇḍimānam ānītaḥ, niyatakālātipātadūyamānadākṣāyaṇīkṣiptaḥ, dhātutaṭa iva ca sumeror asuravadhābhicāracarupacanapiśunaḥ, śoṇitakvāthakaṣāyitakukṣir ativisaṃkaṭaḥ kaṭāha iva ca bārhaspatyaḥ, sadyogalitagajadānavadehalohitopalepabhīṣaṇaḥ mukhamaṇḍalābhoga iva mahābhairavasya muhūrtam adṛśyata. jalanidhijalapratibimbitaravibimbārājibhāsvarābhrāvalambinī gṛhītārdramāṃsabhāreva cābabhāse vāsarāvasānavelā vetālanibhā. jvalatsaṃdhyārāgarajyamānajalapravāhaḥ punar iva purāṇapuruṣapīvarorusaṃpuṭapiṣṭamadhukaiṭabharudhirapaṭalapāṭalavapur abhavad adhipatir arṇasām. samavasite ca saṃdhyāsamaye samanantaram aparimitayaśaḥpānatṛṣitāya muktāśailaśilācaṣaka iva nijakulakīrtyā, kṛtayugakaraṇodyatāyādirājarājataśāsanamudrāniveśa iva rājyaśriyā, sakaladvīpajigīṣācalitāya śvetadvīpadūta iva cāyatyā, śvetabhānur upānīyata niśayā narendrāyeti bhadram om.

iti śrīmahākavibāṇabhaṭṭakṛtau harṣacarite 'ṣṭama ucchvāsaḥ