Bana: Harsacarita Based on Parab: The Har«acharita of BÃïabhaÂÂa. 7th ed. Bombay : Nirnaya-Sagar Press 1946 Input by Jens Thomas, Willem Boll‚e [GRETIL-Version: 2018-05-18] PLAIN TEXT VERSION In order to facilitate word search, all brackets and all special characters have been removed or reduced to conform to GRETIL's character list below. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ बाण: हर्षचरित प्रथम उच्छ्वासः नमस् तुङ्गशिरश्चुम्बिचन्द्रचामरचारवे । त्रैलोक्यनगरारम्भमूलस्तम्भाय शम्भवे ॥ 1.1 ॥ हरकण्ठग्रहानन्दमीलिताक्षीं नमाम्य् उमाम् । कालकूटविषस्पर्शजातमूर्च्छागमाम् इव ॥ 1.2 ॥ नमः सर्वविदे तस्मै व्यासाय कविवेधसे । चक्रे पुण्यं सरस्वत्या यो वर्षम् इव भारतम् ॥ 1.3 ॥ प्रायः कुकवयो लोके रागाधिष्ठितदृष्टयः । कोकिला इव जायन्ते वाचालाः कामकारिणः ॥ 1.4 ॥ सन्ति श्वान इवासंख्या जातिभाजो गृहेगृहे । उत्पादका न बहवः कवयः शरभा इव ॥ 1.5 ॥ अन्यवर्णपरावृत्त्या बन्धचिह्ननिगूहनैः । अनाख्याताः सतां मध्ये कविश् चौरो विभाव्यते ॥ 1.6 ॥ श्लेषप्रायम् उदीच्येषु प्रतीच्येष्व् अर्थमात्रकम् । उत्प्रेक्षा दाक्षिणात्येषु गौडेष्व् अक्षरडम्बरम् ॥ 1.7 ॥ नवो ऽर्थो जातिर् अग्राम्या श्लेषो ऽक्लिष्टः स्फुटो रसः । विकटाक्षरबन्धश् च कृत्स्नम् एकत्र दुष्करम् ॥ 1.8 ॥ किं कवेस् तस्य काव्येन सर्ववृत्तान्तगामिनी । कथेव भारती यस्य न व्याप्नोति जगत्त्रयम् ॥ 1.9 ॥ उच्छ्वासान्ते ऽप्य् अखिन्नास् ते येषां वक्त्रे सरस्वती । कथम् आख्यायिकाकारा न ते वन्द्याः कवीश्वराः ॥ 1.10 ॥ कवीनाम् अगलद् दर्पो नूनं वासवदत्तया । शक्त्य् एव पाण्डुपुत्राणां गतया कर्णगोचरम् ॥ 1.11 ॥ पदबन्धोज्ज्वलो हारी कृतवर्णक्रमस्थितिः । भट्टारहरिश्चन्द्रस्य गद्यबन्धो नृपायते ॥ 1.12 ॥ अविनाशिनम् अग्राम्यम् अकरोत् सातवाहनः । विशुद्धजातिभिः कोशं रत्नैर् इव subhëitai÷ ॥ 1.13 // कीर्तिः प्रवरसेनस्य प्रयाता कुमुदोज्ज्वला । सागरस्य परं पारं कपिसेनैव सेतुना ॥ 1.14 ॥ सूत्रधारकृतारम्भैर् नाटकैर् बहुभूमिकैः । सपताकैर् यशो लेभे भासो देवकुलैर् इव ॥ 1.15 ॥ निर्गतासु न वा कस्य कालिदासस्य सूक्तिषु । प्रीतिर् मधुरसान्द्रासु मञ्जरीष्व् इव जायते ॥ 1.16 ॥ समुद्दीपितकन्दर्पा कृतगौरीप्रसाधना । हरलीलेव नो कस्य विस्मयाय बृहत्कथा ॥ 1.17 ॥ ìhyarÃjak­totsÃhair हृदयस्थैः स्मृतैर् अपि । जिह्वान्तः कृष्यमाणेव न कवित्वे प्रवर्तते ॥ 1.18 ॥ तथापि नृपतेर् भक्त्या भीतो निर्वहणाकुलः । करोम्य् आख्यायिकाम्भोधौ जिह्वाप्लवनचापलम् ॥ 1.19 ॥ सुखप्रबोधललिता सुवर्णघटनोज्ज्वलैः । शब्दैर् आख्यायिका भाति शय्येव प्रतिपादकैः ॥ 1.20 ॥ जयति ज्वलत्प्रतापज्वलनप्राकारकृतजगद्रक्षः । सकलप्रणयिमनोरथसिद्धिश्रीपर्वतो हर्षः ॥ 1.21 ॥ एवम् अनुश्रूयते: पुरा किल भगवान् स्वलोकम् अधितिष्ठन् परमेष्ठी विकासिनिपद्मविष्ठरे समुपविष्टः सुनासीर् अप्रमुखैर् गीर्वाणैः परिवृतो ब्रह्मोद्याः कथाः कुर्वन्न् अन्याश् च निरवद्या विद्यागोष्ठीर् भावयन् कदाचिद् आसांचक्रे. तथासीनं च तं त्रिभुवनप्रतीक्ष्यं मनुदक्षचाक्षुषप्रभृतयः प्रजापतयः सर्वे च सप्तर्षिपुरःसरा महर्षयः सिषेविरे. केचिद् ऋचः स्तुतिचतुराः समुदचारयन्. केचिद् apacitibhäji यजूंष्य् अपठन्. केचित् प्रशंसासामानि सामानि जगुः. अपरे विवृतक्रतुक्रियातन्त्रान् मन्त्रान् व्याचचक्षिरे. विद्याविसंवादकृताश् च तत्र तेषाम् अन्योन्यस्य विवादाः प्रादुर् अभवन्. अथातिरोषणः प्रकृत्या महातपा मुनिर् अत्रेस् तनयस् तारापतेर् भ्रता नाम्ना दुर्वासा द्वितीयेनोपमन्युनाम्ना मुनिना सह कलहायमानः सामगायन् क्रोधान्धो विस्वरम् अकरोत्. सर्वेषु च तेषु शापभयप्रतिपन्नमौनेषु मुनिष्व् अन्यालापलीलया चावधीरयति कमलसंभवे भगवती कुमारी किञ्चिद् उन्मुक्तबालभावे भूषितनवयौवने वयसि वर्तमाना, गृहीतचामरप्रचलद्भुजलता पितामहम् उपवीजयन्ती, nirbhartsanatìanajÃtarÃgÃbhyÃm इव स्वभावारुणाभ्यां पादपल्लवाभ्यां समुद्भासमाना, शिष्यद्वयेनेव पदक्रममुखरेण नूपुरयुगलेन वाचालितचरणयुगला, धर्मनगरतोरणस्तम्भविभ्रमं बिभ्राणा जङ्घाद्वितयम्, सलीलम् उत्ककलहंसकुलकलालापप्रलापिनि मेखलादाम्नि विन्यस्तवामहस्तकिसलया, विद्वन्मानसनिवासलग्नेन गुणकलापेनेवांसावलम्बिना ब्रह्मासूत्रेण पवित्रीकृतकाया, भास्वन्मध्यनायकम् अनेकम् उक्तानुयातम् अपवर्गमार्गम् इव हारम् उद्वहन्ती, वदनप्रविष्टसर्वविद्यालक्तकरसेनेव पाटलेन स्फुरता दशनच्छदेन विराजमाना, संक्रान्तकमलासनकृष्णाजिनप्रतिमां मधुरगीताकर्णनावतीर्णशशिहरिणाम् इव कपोलस्थलीं दधाना, तिर्यक्सावज्ञम् उन्नमितैकभ्रूलता, श्रोत्रम् एकं विस्वरश्रवणकलुषितं प्रक्षालयन्तीवापाङ्गनिर्गतेन लोचनाश्रुजलप्रवाहेणेतरश्रवणेन च विकसितसितसिन्धुवारमञ्जरीजुषा हसतेव प्रकटितविद्यामदा, श्रुतिप्रणयिभिः प्रणवैर् इव कर्णावतंसकुसुममधुकरकुलैर् उपास्यमाना, सूक्ष्मविमलेन प्रज्ञाप्रतानेनेवांशुकेनाच्छादितशरीरा, वाङ्मयम् इव निर्मलं दिक्षु दशनज्योत्स्नालोकं विकिरन्ती देवी सरस्वती श्रुत्वा जहास. दृष्ट्वा च तां तथा हसन्तीं स मुनिः: "आः पापकारिणि, दुर्गृहीतविद्यालवावलेपदुर्विदग्धे, माम् उपहससि" इत्य् उक्त्वा शिरःकम्पशीर्यमाणबन्धविशरारोर् उन्मिषत्पिङ्गलिम्नो जटाकलापस्य रोचिषा सिञ्चन्न् इव रोषदहनद्रवेण दश दिशः कृतकालसंनिधानाम् ivÃndhakÃritalalÃÂapaÂÂëÂÃpadÃm अन्तकान्तः पुरमण्डनपत्रभङ्गमकरिकां भ्रुकुटिम् आबध्नन्, अतिलोहितेन चक्षुषामर्षदेवतायै स्वरुधिरोपहारम् इव प्रयच्छन्, निर्दयदष्टदशनच्छदभयपलायमानाम् इव वाचं रुन्धन् दन्तांशुच्छलेन, अंसावस्रंसिनः शापशासनपट्टस्येव ग्रथ्नन् ग्रन्थिम् अन्यथा कृष्णाजिनस्य, स्वेदकणप्रतिबिम्बितैः शापशङ्काशरणागतैर् इव सुरासुरमुनिभिः प्रतिपन्नसर्वावयवः, कोपकम्पतरलिताङ्गुलिना करेण प्रसादनलग्नाम् अक्षरमालाम् इवाक्षमालाम् आक्षिप्य कामण्डलवेन वारिणा समुपस्पृश्य शापजलं जग्राह. अत्रान्तरे स्वयम्भुवो ऽभ्याशे समुपविष्टा देवी मूर्तिमती पीयूषफेनपटलपाण्डरं कल्पद्रुमदुकूलवल्कलं वसाना, बिसतन्तुमयेनांशुकेनोन्नतस्तनमध्यबद्धगात्रिकाग्रन्थिः, तपोबलनिर्जितत्रिभुवनजयपताकाभिर् इव तिसृभिर् भस्मपुण्ड्रकराजिभिर् विराजितललाटाजिरा, स्कन्धावलम्बिना सुधाफेनधवलेन तपःप्रभावकुण्डलीकृतेन गङ्गास्रोतसेव योगपट्टकेन विरचितवैकक्ष्यका, सव्येन ब्रह्मोत्पत्तिपुण्डरीकमुकुलम् इव स्फटिककमण्डलुं करेण कलयन्ती, दक्षिणम् अक्षमालाकृतपरिक्षेपं कम्बुनिर्मितोर्मिकादन्तुरितं तर्जनतरङ्गिततर्जनीकम् उत्क्षिपन्ती करम्, "आः पाप, क्रोधोपहत, दुरात्मन्, अज्ञ, अनात्मज्ञ, ब्रह्मबन्धो, मुनिशेट, अपसद, निराकृत, कथम् आत्मस्खलितविलक्षः सुरासुरमुनिमनुजवृन्दवन्दनीयां त्रिभुवनमातरं भगवतीं सरस्वतीं शप्तुम् अभिलषसि" इत्य् अभिदधाना, रोषविमुक्तवेत्रासनैर् ओङ्कारमुखरितमुखैर् उत्क्षेपदोलायमानजटाभारभरितदिग्भिः परिकरबन्धभ्रमितकृष्णाजिनाटोपच्छायाश्यामायमानदिवसैर् अमर्षनिःश्वासदोलाप्रेङ्खोलितब्रह्मलोकैः सोमरसम् इव स्वेदविसरव्याजेन स्रवद्भिर् अग्निहोत्रपवित्रभस्मस्मेरललाटैः कुशतन्तुचामरचीरचीवरिभिर् ëìhibhi÷ प्रहरणीकृतकमण्डलुमण्डलैर् मूर्तैश् चतुर्भिर् वेदैः सह बृसीम् अपहाय सावित्री समुत्तस्थौ. ततो "मर्षय भगवन्, अभूमिर् एषा शापस्य" इत्य् अनुनाथ्यमानो ऽपि विबुधैः, "उपाध्याय, स्खलितम् एकं क्षमस्व" इति baddhäjalipuÂai÷ प्रसाद्यमानो ऽपि स्वशिष्यैः, "पुत्र, मा कृथास् तपसः प्रत्यूहम्" इति निवार्यमाणो ऽप्य् अत्रिणा, रोषावेशविवशो दुर्वासाः "दुर्विनीते, व्यपनयामि ते विद्याजनिताम् उन्नतिम् इमाम्. अधस्ताद् गच्छ मर्त्यलोकम्" इत्य् उक्त्वा तच्छापोदकं विससर्ज. प्रतिशापदानोद्यतां सावित्रीम् "सखि, संहर रोषम्. असंस्कृतमतयो ऽपि जात्यैव द्विजन्मानो माननीयाः" इत्य् अभिदधाना सरस्वत्य् एव न्यवारयत्. अथ तां तथा शप्तां सरस्वतीं दृष्ट्वा पितामहो भगवान् कमलोत्पत्तिलग्नमृणालसूत्राम् इव धवलयज्ञोपवीतिनीं तनुम् उद्वहन्, उद्गच्छदच्छाङ्गुलीयमरकतमयूखलताकलापेन tribhuvanopaplavapraÓamakuÓÃpŬadhÃriïeva दक्षिणेन करेण निवार्य शापकलकलम्, अतिविमलदीर्घैर् भाविकृतयुगारम्भसूत्रपातम् इव दिक्षु पातयन् दशनकिरणैः, सरस्वतीप्रस्थानमङ्गलपटहेनेव पूरयन्न् आशाः, स्वरेण सुधीरम् उवाच: "ब्रह्मन्, न खलु साधुसेवितो ऽयं पन्थाः येनासि प्रवृत्तः. निहन्त्य् एष परस्तात्. उद्दामप्रसृतेन्द्रियाश्वसमुत्थापितं हि रजः कलुषयति दृष्टिम् अनक्षजिताम्. कियद् दूरं वा चक्षुर् ईक्षते. विशुद्धया हि धिया पश्यन्ति कृतबुद्धयः सर्वान् अर्थान् असतः सतो वा. निसर्गविरोधिनी चेयं पयःपावकयोर् इव धर्मक्रोधयोर् एकत्र वृत्तिः. आलोकम् अपहाय कथं तमसि निमज्जसि ? क्षमा हि मूलं सर्वतपसाम्. परदोषदर्शनदक्षा दृष्टिर् इव कुपिता बुद्धिर् न ते आत्मरागदोषं पश्यति. क्व महातपोभारवैवधिकता, क्व पुरोभागित्वम् ? अतिरोषणश् चक्षुष्मान् अन्ध एव जनः. न हि कोपकलुषिता विमृशति मतिः कर्तव्यम् अकर्तव्यं वा. कुपितस्य प्रथमम् अन्धकारी भवति विद्या, ततो भ्रुकुटिः. आदाव् इन्द्रियाणि रागः समास्कन्दति, चरमं चक्षुः. आरम्भे तपो गलति, पश्चात् स्वेदसलिलम्. पूर्वम् अयशः स्फुरति, अनन्तरम् अधरः. कथं लोकविनाशाय ते विषपादपस्येव जटावल्कलानि जातानि. अनुचिता खल्व् अस्य मुनिवेषस्य हारयष्टिर् इव वृत्तमुक्ता चित्तवृत्तिः. शैलूष इव वृथा वहसि कृत्रिमम् उपशमशून्येन चेतसा तापसाकल्पम्. अल्पम् अपि न ते पश्यामि कुशलजातम्. अनेनातिलघिम्नाद्याप्य् उपर्य् एव प्लवसे ज्ञानोदन्वतः. न खल्व् अनेडमूकाः एडा जडा वा सर्व एते महर्षयः. रोषदोषनिषद्ये स्वहृदये निग्राह्ये किम् अर्थम् असि निगृहीतवान् अनागसं सरस्वतीम्. एतानि तान्य् आत्मप्रमादस्खलितवैलक्ष्याणि, यैर् याप्यतां यात्य् अविदग्धो जनः" इत्य् उक्त्वा पुनर् आह: "वत्से सरस्वति, विषादं मा गाः. एषा त्वाम् अनुयास्यति सावित्री. विनोदयिष्यति चास्मद्विरहदुःखिताम्. आत्मजमुखकमलावलोकनावधिश् च ते शापो ऽयं भविष्यति" इति. एतावद् अभिधाय विसर्जितसुरासुरमुनिमनुजमण्डलः ससंभ्रमोपगतनारदस्कन्धविन्यस्तहस्तः समुचिताह्निककरणायोदतिष्ठत्. सरस्वत्य् अपि शप्ता किञ्चिद् अधोमुखी धवलकृष्णशारां कृष्णाजिनलेखाम् इव दृष्टिम् उरसि पातयन्ती सुरभिनिःश्वासपरिमललग्नैर् मूर्तैः शापाक्षरैर् इव षट्चरणचक्रैर् आकृष्यमाणा शापशोकशिथिलितहस्ता 'धोमुखीभूतेनोपदिश्यमानमर्त्यलोकावतरणमार्गेव नखमयूखजालकेन नूपुरव्याहाराहूतैर् भवनकलहंसकुलैर् ब्रह्मलोकनिवासिहृदयैर् इवानुगम्यमाना समं सावित्र्या गृहम् अगात्. अत्रान्तरे सरस्वत्यवतरणवार्ताम् इव कथयितुं मध्यमं लोकम् अवततारांशुमाली. क्रमेण च मन्दायमाने मुकुलितबिसिनीविसरव्यसनविषण्णसरसि वासरे, मधुमदमुदितकामिनीकोपकुटिलकटाक्षक्षिप्यमाण इव क्षेपीयः क्षितिधरशिखरम् अवतरति तरुणतरकपिलपनलोहिते लोकैकचक्षुषि भगवति, प्रस्नुतमुखमाहेयीयूथक्षरत्क्षीरधाराधवलितेष्व् आसन्नचन्द्रोदयोद्दामक्षीरोदलहरीक्षालितेष्व् इव दिव्याश्रमोपशल्येषु, अपराह्णप्रचारचलिते चामरिणि cÃmÅkarataÂatìanaraïitaradane रदति सुरस्रवन्तीरोधांसि स्वैरम् ऐरावते, प्रसृतानेकविद्याधराभिसारिकासहस्रचरणालक्तकरसानुलिप्त इव प्रकटयति च तारापथे पाटलताम्, तारापथप्रस्थितसिद्धदत्तदिनकरास्तमयार्घ्यावर्जिते रञ्जितककुभि, कुसुम्भभासि स्रवति पिनाकिप्रणतिमुदितसंध्यास्वेदसलिल इव रक्तचन्दनद्रवे, vandÃrumuniv­ndÃrakav­ndabadhyamÃnasaædhyäjalivane, ब्रह्मोत्पत्तिकमलसेवागतसकलकमलाकर इव राजति ब्रह्मलोके, समुच्चारिततृतीयसवनब्रह्मणि ब्रह्मणि, ज्वलितवैतानज्वलनज्वालाजटालाजिरेष्व् आरब्धधर्मसाधनशिबिरनीराजनेष्व् इव सप्तर्षिमन्दिरेषु, अघमर्षणमुषितकिल्बिषविषगदोल्लाघलघुषु यतिषु संध्योपासनासीनतपस्विपङ्क्तिपूतपुलिने प्लवमाननलिनयोनियानहंसहासदन्तुरितोर्मिणि मन्दाकिनीजले, जलदेवतातपत्रे पत्ररथकुलकलत्रान्तःपुरसौधे निजमधुमधुरामोदिनि कृतमधुपमुदि मुमुदिषमाणे कुमुदवने, दिवसावसानताम्यत्तामरसमधुरमधुसपीतिप्रीते सुषुप्सति मृदुमृणालकाण्डकण्डूयनकुण्डलितकन्धरे धुतपक्षराजिवीजितराजीवसरसि राजहंसयूथे, तटलताकुसुमधूलिधूसरितसरिति सिद्धपुरपुरंध्रिधम्मिल्लमल्लिकागन्धग्राहिणि सायंतने तनीयसि निशानिःश्वासनिभे नभस्वति, संकोचोदञ्चदुच्चकेसरकोटिसंकटकुशेशयकोशकोटरकुटीशायिनि षट्चरणचक्रे, नृत्योद्धूतधूर्जटिजटाटवीकुटजकुड्मलनिकरनिभे नभस्तलं स्तबकयति तारागणे, संध्यानुबन्धताम्रे परिणमत्तालफलत्वक्त्विषि कालमेघमेदुरे, मेदिनीं मीलयति नववयसि तमसि तरुणतरतिमिरपटलपाटनपटीयसि समुन्मिषति यामिनीकामिनीकर्णपूरचम्पककलिकाकदम्बके प्रदीपप्रकरे, प्रतनुतुहिनकिरणकिरणलावण्यालोकपाण्डुन्याश्याननीलनीरमुक्तकालिन्दीकूलबालपुलिनायमाने शातक्रतवे क्रशयति तिमिरम् आशामुखे, खमुचि मेचकितविकचितकुवलयसरसि शशधरकरनिकरकचग्रहाविले विलीयमाने मानिनीमनसीव शर्वरीशबरीचिकुरचये cëapak«atvi«i तमसि, उदिते भगवत्य् उदयगिरिशिखरकटककुहरहरिखरनखरनिवहहेतिनिहतनिजहरिणगलितरुधिरनिचयनिचितम् इव लोहितं वपुर् उदयरागधरम् अधरम् इव विभावरीवध्वा धारयति श्वेतभानौ, अचलच्युतचन्द्रकान्तजलधाराधौत इव ध्वस्ते ध्वान्ते, गोलोकगलितदुग्धविसरवाहिनि दन्तमयमकरमुखमहाप्रणाल इवापूरयितुं प्रवृत्ते पयोधिम् इन्दुमण्डले, स्पष्टे प्रदोषसमये सावित्री शून्यहृदयाम् इव किम् अपि ध्यायन्तीं सास्रां सरस्वतीम् अवादीत्: "सखि, त्रिभुवनोपदेशदानदक्षायास् तव पुरो जिह्वा जिह्रेति मे जल्पन्ती. जानास्य् एव यादृश्यो विसंस्थुला गुणवत्य् अपि जने दुर्जनवन्निर्दाक्षिण्याः क्षणभङ्गिन्यो दुरतिक्रमणीया न रमणीया दैवस्य वामा वृत्तयः. निष्कारणा च निकारकणिकापि कलुषयति मनस्विनो ऽपि मानसम् असदृशजनाद् आपतन्ती. अनवरतनयनजलसिच्यमानश् च तरुर् इव विपल्लवो ऽपि सहस्रधा प्ररोहति. अतिसुकुमारं च जनं संतापपरमाणवो मालतीकुसुमम् इव म्लानिम् आनयन्ति. महतां चोपरि निपतन्न् अणुर् अपि सृणिर् इव करिणां क्लेशः कदर्थनायालम्. सहजस्नेहपाशग्रन्थिबन्धनाश् च बान्धवभूता दुस्त्यजा जन्मभूमयः. दारयति दारुणः क्रकचपात इव हृदयं संस्तुतजनविरहः, सा नार्हस्य् एवं भवितुम्. अभूमिः खल्व् असि दुःखक्ष्वेडाङ्कुरप्रसवानाम्. अपि च पुराकृते कर्मणि बलवति शुभे ऽशुभे वा फलकृति तिष्ठत्य् अधिष्ठातरि प्रष्ठे पृष्ठतश् च को ऽवसरो विदुषि शुचाम्. इदं च ते त्रिभुवनमङ्गलैककमलम् अमङ्गलभूताः कथम् इव मुखम् अपवित्रयन्त्य् अश्रुबिन्दवः. तद् अलम्. अधुना कथय कतमं भुवो भागम् अलङ्कर्तुम् इच्छसि. कस्मिन्न् अवतितीर्षति ते पुण्यभाजि प्रदेशे हृदयम्. कानि वा तीर्थान्य् अनुग्रहीतुम् अभिलषसि. केषु वा धन्येषु तपोवनधामसु तपस्यन्ती स्थातुम् इच्छसि. सज्जो ऽयम् उपचरणचतुरः sahapÃæÓukrŬÃparicayapeÓala÷ प्रेयान् सखीजनः क्षितितलावतरणाय. अनन्यशरणा चाद्यैव प्रभृति प्रतिपद्यस्व मनसा वाचा क्रियया च सर्वविद्याविधातारं दातारं च श्वःश्रेयसस्य चरणरजःपवित्रितत्रिदशासुरं सुधासूतिकलिकाकल्पितकर्णावतंसं देवदेवं त्रिभुवनगुरुं त्र्यम्बकम्. अल्पीयसैव कालेन स ते शापशोकविरतिं वितरिष्यति" इति. एवमुक्ता मुक्तमुक्ताफलधवललोचनजललवा सरस्वती प्रत्यवादीत्: "प्रियसखि, त्वया सह विचरन्त्या न मे कांचिद् अपि pŬÃm उत्पादयिष्यति ब्रह्मलोकविरहः शापशोको वा. केवलं कमलासनसेवासुखम् आर्द्रयति मे हृदयम्. अपि च त्वम् एव वेत्सि मे भुवि धर्मधामानि समाधिसाधनानि योगयोग्यानि च स्थानानि स्थातुम्" इत्य् एवम् अभिधाय विरराम. रणरणकोपनीतप्रजागरा चानिमीलितलोचनैव तां निशाम् अनयत् अन्येद्युर् उदिते भगवति त्रिभुवनशेखरे खणखणायमानस्खलत्खलीनक्षतनिजतुरगमुखक्षिप्तेन क्षतजेनेव पाटलितवपुष्य् udayÃcalacƬÃmaïau jaratk­kavÃkucƬÃruïÃruïapura÷sare विरोचने नातिदूरवर्ती विविच्य पितामहविमानहंसकुलपालः पर्यटन्न् अपरवक्त्रम् उच्चैर् अगायत्: "तरलयसि दृशं किम् उत्सुकाम् अकलुषमानसवासलालिते । अवतर कलहंसि वापिकां पुनर् अपि यास्यसि पङ्कजालयम्" ॥ 1.21 [सिच्] ॥ तच् छ्रुत्वा सरस्वती पुनर् अचिन्तयत्: "अहम् इवानेन पर्यनुयुक्ता. भवतु. मानयामि मुनेर् वचनम्" इत्य् उक्त्वोत्थाय कृतमहीतलावतरणसंकल्पा परित्यज्य वियोगविक्लवं स्वपरिजनं ज्ञातिवर्गम् अविगणय्यावगणा त्रिः प्रदक्षिणीकृत्य चतुर्मुखं कथम् अप्य् अनुनयनिवर्तितानुयायिव्रतिव्राता ब्रह्मलोकतः सावित्रीद्वितीया निर्जगाम. ततः क्रमेण ध्रुवप्रवृत्तां धर्मधेनुम् इवाधोधावमानधवलपयोधराम्, उद्धुरध्वनिम्, अन्धकमथनमौलिमालतीमालिकाम्, आलीयमानवालखिल्यरुद्धरोधसम्, अरुन्धतीधौततारवत्वचम् त्वङ्गत्तुङ्गतरङ्गतरत्तरलतरतारतारकाम्, तापसवितीर्णतरलतिलोदकपुलकितपुलिनाम्, आप्लवनपूतपितामहपातितपितृपिण्डपाण्डुरितपाराम्, पर्यन्तसुप्तसप्तर्षिकुशशयनसूचितसूर्यग्रहसूतकोपवासाम्, आचमनशुचिशचीपतिमुच्यमानार्चनकुसुमनिकरशाराम्, शिवपुरपतितनिर्माल्यमन्दारदामकाम् अनादरदारितमन्दरदरीदृषदम्, अनेकनाकनायकनिकायकामिनीकुचकलशविलुलितविग्रहाम्, ग्राहग्रावग्रामस्खलनमुखरितस्रोतसम्, सुषुम्णास्रुतशशिसुधाशीकरस्तबकतारकिततीराम्, धिषणाग्निकार्यधूमधूसरितसैकताम्, सिद्धविरचितवालुकालिङ्गलङ्घनत्रासविद्रुतविद्याधराम्, निर्मोकमुक्तिम् इव गगनोरगस्य, लीलाललाटिकाम् इव त्रिविष्टपविटस्य, विक्रयवीथीम् इव पुण्यपण्यस्य, दत्तार्गलाम् इव नरकनगरद्वारस्य, अंशुकोष्णीषपट्टिकाम् इव सुमेरुनृपस्य, दुगूलकदलिकाम् इव कैलासकुञ्जरस्य, पद्धतिम् इवापवर्गस्य, नेमिम् इव कृतयुगस्य सप्तसागरराजमहिषीं मन्दाकिनीम् अनुसरन्ती मर्त्यलोकम् अवततार. अपश्यच् चाम्बरतलस्थितैव हारम् इव वरुणस्य, अमृतनिर्झरम् इव चन्द्राचलस्य, शशिमणिनिष्यन्दम् इव विन्ध्यस्य, कर्पूरद्रुमद्रवप्रवाहम् इव दण्डकारण्यस्य, लावण्यरसप्रस्रवणम् इव दिशाम्, स्फाटिकशिलापट्टशयनम् इवाम्बरश्रियाः स्वच्छशिशिरसुरसवारिपूर्णं भगवतः पितामहस्यापत्यं हिरण्यवाहनामानं महानदम्, यं जनाः शोण इति कथयन्ति. दृष्ट्वा च तं रामणीयकहृतहृदया तस्यैव तीरे वासम् अरचयत्. उवाच च सावित्रीम्: "सखि, मधुरमयूरविरुतयः कुसुमपांशुपटलसिकतिलतरुतलाः परिमलमत्तमधुपवेणीवीणारणितरमणीया रमयन्ति मां मन्दीकृतमन्दाकिनीद्युतेर् अस्य महानदस्योपकण्ठभूमयः. पक्षपाति च हृदयम् अत्रैव स्थातुं मे" इति. अभिनन्दितवचना च तथेति तया तस्य पश्चिमे तीरे समवातरत्. एकस्मिंश् च शुचौ शिलातलसनाथे तटलतामण्डपे गृहबुद्धिं बबन्ध. विश्रान्ता च नातिचिराद् उत्थाय सावित्र्या सार्धम् उच्चितार्चनकुसुमा सस्नौ. पुलिनपृष्ठप्रतिष्ठितशिवलिङ्गा च भक्त्या परमया परब्रह्मपुरःसरां सम्यङ्मुद्राबन्धविहितपरिकरां ध्रुवागीतिगर्भाम् अवनिपवनवनगगनदहनतपनतुहिनकिरणयजमानमयीर् मूर्तिर् अष्टाव् अपि ध्यायन्ती सुचिरम् अष्टपुष्पिकाम् अदात्. अयत्नोपनतेन फलमूलेनामृतरसमम् अप्य् अतिशिशयिषमाणेन च स्वादिम्ना शिशिरेण शोणवारिणा शरीरस्थितिम् अकरोत्. अतिवाहितदिवसा च तस्मिंल् लतामण्डपशिलातले कल्पितपल्लवशयना सुष्वाप. अन्येद्युर् अप्य् अनेनैव क्रमेण नक्तंदिनम् अत्यवाहयत्. एवम् अतिक्रामत्सु दिवसेषु गच्छति च काले याममात्रोद्गते च रवाव् उत्तरस्यां ककुभि प्रतिशब्दपूरितवनगह्वरं गम्भीरतारतरं तुरङ्गहेषितह्रादम् अशृणोत्. उपजातकुतूहला च निर्गत्य लतामण्डपाद् विलोकयन्ती विकचकेतकीगर्भपत्त्रपाण्डुरं रजःसङ्घातं नातिदवीयसि संमुखम् आपतन्तम् अपश्यत्. क्रमेण च सामीप्योपजायमानाभिव्यक्ति तस्मिन् महति शफरोदरधूसरे रजसि पयसीव मकरचक्रं प्लवमानं पुरः प्रधावमानेन, प्रलम्बकुटिलकचपल्लवघटितललाटजूटकेन, धवलदन्तपत्रिकाद्युतिहसितकपोलभित्तिना, पिनद्धकृष्णागुरुपङ्ककल्कच्छुरणकृष्णशबलकषायकञ्चुकेन, उत्तरीयकृतशिरोवेष्टनेन, वामप्रकोष्ठनिविष्टस्पष्टहाटककटकेन, dviguïapaÂÂapaÂÂikÃgìhagranthigrathitÃsidhenunÃ, अनवरतव्यायामकृतकर्कशशरीरेण, वातहरिणयूथेनेव मुहुर्मुहुः खम् उड्डीयमानेन, लङ्घितसमविषमावटविटपेन, कोणधारिणा, कृपाणपाणिना, सेवागृहीतविविधवनकुसुमफलमूलपर्णेन, "चल चल, याहि याहि, अपसर्पापसर्प, पुरः प्रयच्छ पन्थानम्" इत्य् अनवरतकृतकलकलेन युवप्रायेण, सहस्रमात्रेण पदातिजनेन सनाथम् अश्ववृन्दं संददर्श. मध्ये च तस्य सार्धचन्द्रेण मुक्ताफलजालमालिना विविधरत्नखण्डखचितेन शङ्खक्षीरफेनपाण्डुरेण क्षीरोदेनेव स्वयं लक्ष्मीं दातुम् आगतेन गगनगतेनातपत्रेण कृतच्छायम्, अच्छाच्छेनाभरणद्युतीनां निवहेन दिशाम् इव दर्शनानुरागलग्नेन चक्रवालेनानुगम्यमानम्, आनितम्बविलम्बिन्या मालतीशेखरस्रजा सकलभुवनविजयार्जितया रूपपताकयेव विराजमानम्, उत्सर्पिभिः शिखण्डखण्डिकापद्मरागमणेर् अरुणैर् अंशुजालैर् अदृश्यमानवनदेवताविधृतैर् बालपल्लवैर् इव प्रमृज्यमानमार्गरेणुपरुषवपुषम्, बकुलकुड्मलमण्डलीमुण्डमालामण्डनमनोहरेण कुटिलकुन्तलस्तबकमालिना मौलिना मीलितातपं पिबन्तम् इव दिवसम्, पशुपतिजटामुकुटमृगाङ्कद्वितीयशकलघटितस्येव सहजलक्ष्मीसमालिङ्गितस्य ललाटपट्टस्य मनःशिलापङ्कपिङ्गलेन लावण्येन लिम्पन्तम् इवान्तरिक्षम्, अभिनवयौवनारम्भावष्टम्भप्रगल्भदृष्टिपाततृणीकृतत्रिभुवनस्य चक्षुषः प्रथिम्ना विकचकुमुदकुवलयकमलसरःसहस्रसंछादितदशदिशं शरदम् इव प्रवर्तयन्तम्, आयतनयननदीसीमान्तसेतुबन्धेन ललाटतटशशिमणिशिलातलगलितेन कान्तिसलिलस्रोतसेव द्राघीयसा नासावंशेन शोभमानम्, अतिसुरभिसहकारकर्पूरकक्कोललवङ्गपारिजातकपरिमलपुचा मत्तमधुकरकुलकोलाहलमुखरेण मुखेन सनन्दनवनं वसन्तम् इवावतारयन्तम्, आसन्नसुहृत्परिहासभावनोत्तानितमुखमुग्धहसितैर् दशनज्योत्स्नास्नपितदिङ्मुखैः पुनःपुनर् नभसि संचारिणं चन्द्रालोकम् इव कल्पयन्तम्, कदम्बमुकुलस्थूलमुक्ताफलयुगलमध्याध्यासितमरकतस्य त्रिकण्टककर्णाभरणस्य प्रेङ्खतः प्रभया समुत्सर्पन्त्या कृतसकुसुमहरितकुन्दपल्लवकर्णावतंसम् इवोपलक्ष्यमाणम्, आमोदितमृगमदपङ्कलिखितपत्रभङ्गभास्वरम्, भुजयुगलम् उद्दाममकराक्रान्तशिखरम् इव मकरकेतुकेतोः दण्डद्वयं दधानम्, धवलब्रह्मसूत्रसीमन्तितं सागरमथनसामर्षगङ्गास्रोतःसंदानितम् इव मन्दरं देहम् उद्वहन्तम्, कर्पूरक्षोदमुष्टिच्छुरणपांशुलेनेव कान्तोच्चकुचचक्रवाकयुगलविपुलपुलिनेनोरःस्थलेन स्थूलभुजायामपुञ्जितम्, पुरो विस्तारयन्तम् इव दिक्चक्रम्, पुरस्ताद् ईषदधोनाभिनिहितैककोणक्रमनीयेन पृष्ठतः कक्ष्याधिकक्षिप्तपल्लवेनोभयतः संवलनप्रकटितोरुत्रिभागेन हारीतहरिता nibi¬anipŬitenÃdharavÃsasà विभज्यमानतनुतरमध्यभागम्, अनवरतश्रमोपचितमांसकठिनविकटमकरमुखसंलग्नजानुभ्याम् अतिविशालवक्षःस्थलोपलवेदिकोत्तम्भनशिलास्तम्भाभ्यां चारुचन्दनस्थासकस्थूलतरकान्तिभ्याम् ऊरुदण्डाभ्याम् उपहसन्तम् इवैरावतकरायामम्, अतिभरितोरुभारवहनखेदेनेव तनुतरजङ्घाकाण्डम्, कल्पपादपपल्लवद्वयस्येव पाटलस्योभयपार्श्वावलम्बिनः पादद्वयस्य दोलायमानैर् नखमयूखैर् अश्वमण्डनचामरमालाम् इव रचयन्तम्, अभिमुखम् उच्चैर् उदञ्चद्भिर् अतिचिरम् उपरिविश्राम्यद्भिर् इव वलितविकटं, पतद्भिः खुरैः खण्डितभुवि प्रतिक्षणदशनविमुक्तखणखणायितखरखलीने दीर्घघ्राणलीनलालिके ललाटलुलितचारुचामीकरचक्रके शिञ्जानशातकौम्भायानशोभिनि मनोरंहसि गोलाङ्गूलकपोलकालकायलोम्नि नीलसिन्धुवारवर्णे वाजिनि महति samÃrƬham, उभयतः पर्याणपट्टश्लिष्टहस्ताभ्याम् आसन्नपरिचारकाभ्यां दोधूयमानधवलचामरिकायुगलम्, अग्रतः पठतो बन्दिनः subhëitam उत्कण्टकितकपोलफलकेन लग्नकर्णोत्पलकेसरपक्ष्मशकलेनेव मुखशशिना भावयन्तम्. अनङ्गयुगावतारम् इव दर्शयन्तम्, चन्द्रमयीम् इव सृष्टिम् उत्पादयन्तम्, विलासप्रायम् इव जीवलोकं जनयन्तम्, अनुरागमयम् इव सर्गान्तरम् आरचयन्तम्, शृङ्गारमयम् इव दिवसम् आपादयन्तम्, रागराज्यम् इव प्रवर्तयन्तम्, Ãkar«aïäjanam इव चक्षुषोः, वशीकरणमन्त्रम् इव मनसः, स्वस्थावेशचूर्णम् इवेन्द्रियाणाम्, असंतोषम् इव कौतुकस्य, सिद्धयोगम् इव सौभाग्यस्य, पुनर्जन्मदिवसम् इव मन्मथस्य, रसायनम् इव यौवनस्य, एकराज्यम् इव रामणीयकस्य, कीर्तिस्तम्भम् इव रूपस्य, मूलकोशम् इव लावण्यस्य, पुण्यकर्मपरिणामम् इव संसारस्य, प्रथमाङ्कुरम् इव कान्तिलतायाः, सर्गाभ्यासफलम् इव प्रजापतेः, प्रतापम् इव विभ्रमस्य, यशःप्रवाहम् इव वैदग्धयस्य, अष्टादशवर्षदेशीयं युवानम् अद्राक्षीत्. पार्श्वे च तस्य द्वितीयम् अपरसंश्लिष्टतुरङ्गम्, प्रांशुम् उत्तप्ततपनीयस्तम्भाकारम्, परिणतवयसम् अपि व्यायामकठिनकायम्, नीचनखश्मश्रुकेशम्, शुक्तिखलतिम्, इषत्तुन्दिलम्, रोमशोरःस्थलम्, अनुल्वणोदारवेषतया जराम् अपि विनयम् इव शिक्षयन्तम्, गुणान् अपि गरिमाणम् इवानयन्तम्, महानुभावताम् अपि शिष्यताम् इवानयन्तम्, आचारस्याप्य् आचार्यम् इव कुर्वाणम्, वलक्षवारबाणधारिणम्, धौतदुकूलपट्टिकापरिवेष्टितमौलिं पुरुषम्. अथ स युवा पुरोयायिनां यथादर्शनं प्रतिनिवृत्यातिविस्मितमनसां कथयतां पदातीनां सकाशाद् उपलभ्य दिव्याकृतितत्कन्यायुगलम् उपजातकुतूहलः प्रतूर्णतुरगो दिदृक्षुस् तं लतामण्डपोद्देशम् आजगाम. दूराद् एव च तुरगाद् अवततार. निवारितपरिजनश् च तेन द्वितीयेन साधुना सह चरणाभ्याम् एव सविनयम् उपससर्प. कृतोपसंग्रहणौ तौ सावित्री समं सरस्वत्या किसलयासनदानादिना सकुसुमफलार्घ्यावसानेन वनवासोचितेनातिथ्येन यथाक्रमम् उपजग्राह. आसीनयोश् च तयोर् आसीन नातिचिरम् इव स्थित्वा तं द्वितीयं प्रवयसम् उद्दिश्यावादीत्: "आर्य, सहजलज्जाधनस्य प्रमदाजनस्य prathamÃbhibhëaïam अशालीनता, विशेषतो वनमृगीमुग्धस्य कुलकुमारीजनस्य. केवलम् इयम् आलोकनकृतार्थाय चक्षुषे स्पृहयन्ती प्रेरयत्य् उदन्तश्रवणकुतूहलिनी श्रोत्रवृत्तिः. प्रथमदर्शने चोपायनम् इवोपनयति सज्जनः प्रणयम्. अप्रगल्भम् अपि जनं प्रभवता प्रश्रयेणार्पितं मनोमध्व् इव वाचालयति. अयत्नेनैवातिनम्रे साधौ धनुषीव गुणः परां कोटिम् आरोपयति विस्रम्भः. जनयन्ति च विस्मयम् अतिधीरधियाम् अप्य् अदृष्टपूर्वा दृश्यमाना जगति स्रष्टुः सृष्ट्यतिशयाः. यतस् त्रिभुवनाभिभावि रूपम् इदम् अस्य महानुभावस्य. सौजन्यपरतन्त्रा चेयं देवानांप्रियस्यातिभद्रता कारयति कथां न तु युवतिजनसहोत्था तरलता. तत् कथयागमनेनापुण्यभाक् कतमो विजृम्भितविरहव्यथः शून्यतां नीतो देशः? क्व वा गन्तव्यम्? कस्य वायम् अपहृतहरहुङ्काराहङ्कारो ऽपर इवानन्यजो युवा? किंनाम्नो वा समृद्धतपसः पितुर् अयम् अमृतवर्षी कौस्तुभमणिर् इव हरेर् हृदयम् आह्लादयति? का चास्य त्रिभुवननमस्या विभातसंध्येव महतस् तेजेसो जननी? कानि वास्य puïyabhäji भजन्त्य् अभिक्याम् अक्षराणि? आर्यपरिज्ञाने ऽप्य् अयम् एव क्रमः कौतुकानुरोधिनो हृदयस्य" इत्य् उक्तवत्यां तस्यां प्रकटितश्रयो ऽसौ प्रतिव्याजहार: "आयुष्मति, सतां हि प्रियंवदता कुलविद्या. न केवलम् आननं हृदयम् अपि च ते चन्द्रमयम् इव सुधाशीकरशीतलैर् आह्लादयति वचोभिः. सौजन्यजन्मभूमयो भूयसा शुभेन सज्जननिर्माणशिल्पकला इव भवादृश्यो दृश्यन्ते. दूरे तावद् अन्योन्यस्याभिलपनम् अभिजातैः सह दृशो ऽपि मिश्रीभूता महतीं भूमिम् आरोपयन्ति. श्रूयताम्: "अयं खलु भूषणं भार्गववंशस्य भगवतो भूर्भुवःस्वस्त्रितयतिलकस्य, अदभ्रप्रभावस्तम्भितजम्भारिभुजस्तम्भस्य, सुरासुरमुकुटमणिशिलाशयनदुर्ललितपादपङ्केरुहस्य, निजतेजःप्रसरप्लुष्टपुलोम्नश् च्यवनस्य बहिर्वृत्तिजीवितं दधीचो नाम तनयः. जन्यन्य् अप्य् अस्य जितजगतो ऽनेकपार्थिवसहस्रानुयातस्य शर्यातस्य सुता राजपुत्री त्रिभुवनकन्यारत्नं सुकन्या नाम. तां खलु देवीम् अन्तर्वत्नीं विदित्वा वैजनने मासि प्रसवाय पिता पत्युः पार्श्वात् स्वगृहम् आनाययत. असूत च सा तत्र देवी दीर्घायुषम् एनम्. अवर्धतानेहसा च तत्रैवायम् आनन्दितज्ञातिवर्गो बालस् तारकराज इव राजीवलोचनो राजगृहे. भर्तृभवनम् आगच्छन्त्याम् अपि दुहितरि नासेचनकदर्शनम् इमम् अमुञ्चन् मातामहो मनोविनोदनं नप्तारम्. अशिक्षतायं तत्रैव सर्वा विद्याः सकलाश् च कलाः. कालेन copÃrƬhayauvanam इमम् आलोक्याहम् इवासाव् अप्य् अनुभवतु मुखकमलावलोकनानन्दम् अस्येति मातामहः कथङ्कथम् अप्य् एनं पितुर् अन्तिकम् अधुना व्यसर्जयत्. मामापि तस्यैव देवस्य सुगृहीतनाम्नः शर्यातस्याज्ञाकारिणं विकुक्षिनामानं भृत्यपरमाणुम् अवधारयतु भवती. पितुः पादमूलम् आयान्तं मया साभिसारम् अकरोत् स्वामी. तद् धि नः कुलक्रमागतं राजकुलम्. उत्तमानां च चिरन्तनता जनयत्य् अनुजीविन्य् अपि जने कियन्मात्रम् अपि मन्दाक्षम्. अक्षीणः खलु दाक्षिण्यकोशो महताम्. इतश् च गव्यूतिमात्रमिव पारेशोणं तस्य भगवतश् च्यवनस्य स्वनाम्ना निर्मितव्यपदेशं च्यावनं नाम चैत्ररथकल्पं काननं निवासः. तदवधिर् एवेयं नौ यात्रा. यदि च वो गृहीतक्षणं दाक्षिण्यम् अनवहेलं वा हृदयम् अस्माकम् उपरि भूमिर् वा प्रसादानाम् अयं जनः श्रवणार्हे वा, ततो न विमाननीयो ऽयं नः प्रथमः प्रणयः कुतूहलस्य. वयम् अपि शुश्रूषवो वृत्तान्तम् आयुष्मत्योः. नेयम् आकृतिर् दिव्यतां व्यभिचरति. गोत्रनामनी तु श्रोतुम् अभिलषति नौ हृदयम्. तत् कथय कतमो वंशः स्पृहणीयतां जन्मना नीतः. का चेयम् अत्रभवती भवत्याः समीपे समवाय इव विरोधिनां पदार्थानाम्. तथा हि, संनिहितबालान्धकारा भास्वन्मूर्तिश् च, पुण्डरीकमुखी हरिणलोचना च, बालातपप्रभाधारा कुमुदहासिनी च, कलहंसस्वना समुन्नतपयोधरा च, कमलकोमलकरा हिमगिरिशिलापृथुनितम्बा च, करभोरुर् विलम्बितगमना च, अमुक्तकुमारभावा स्निग्धतारका च" इति. सा त्व् आवादीत्: "आर्य, श्रोष्यसि कालेन. भूयसो दिवसान् अत्र स्थातुम् अभिलषति नौ हृदयम्. अल्पीयांश् चायम् अध्वा. परिचय एव प्रकटीकरिष्यति. आर्येण न विस्मरणीयो ऽयम् अनुषङ्गदृष्टो जनः" इत्य् अभिधाय तूष्णीम् अभूत्. दधीचस् तु नवाम्भोभरगभीराम्भोधरध्वाननिभया भारत्या नर्तयन् वनलताभवनभाजो भुजङ्गभुजः सुधीरम् उवाच: "आर्य, करिष्यति प्रसादम् आर्याराध्यमाना. पश्यामस् तावत् तातम्. उत्तिष्ठ. व्रजामः" इति. तथेति च तेनाभ्यनुज्ञातः शनकैर् उत्थाय कृतनमस्कृतिर् उच्चचाल. turagÃrƬhaæ च तं प्रयान्तं सरस्वती सुचिरम् उत्तम्भितपक्ष्मणा निश्चलतारकेण लिखितेनेव चक्षुषा व्यलोकयत्. उत्तीर्य च शोणम् अचिरेणैव कालेन दधीचः पितुर् आश्रमपदं जगाम. गते च तस्मिन् सा ताम् एव दिशम् आलोकयन्ती सुचिरम् अतिष्ठत्. कृच्छ्राद् इव च संजहार दृशम्. अथ मुहूर्तमात्रम् इव स्थित्वा स्मृत्वा च तां तस्य रूपसंपदं पुनःपुनर् व्यस्मयतास्या हृदयम्. भूयो ऽपि चक्षुर् आककाङ्क्ष तद्दर्शनम्. अवशेव केनाप्य् अनीयत ताम् एव दिशं दृष्टिः. अप्रिहतम् अपि मनस् तेनैव सार्धम् अगात्. अजायत च नवपल्लव इव बालवनलतायाः कुतो ऽप्य् अस्या अनुरागश् चेतसि. ततःप्रभृति च सालस्येव शून्येव सनिद्रेव दिवसम् अनयत्. अस्तम् उपयाति च प्रत्यक्पर्यस्तमण्डले लाङ्गलिकास्तबकताम्रत्विषि कमलिनीकामुके कठोरसालसशिरःशोणशोचिषि सावित्रे त्रयीमये तेजसि, तरुणतरतमालश्यामले च मलिनयति व्योम व्योमव्यापिनि तिमिरसंचये, संचरत्सिद्धसुन्दरीनूपुररवानुसारिणि च मन्दं मन्दं मन्दाकिनीहंस इव समुत्सर्पति शशिनि गगनतलम्, कृतसंध्याप्रणामा निशामुख एव निपत्य विमुक्ताङ्गी पल्लवशयने तस्थौ. सावित्र्य् अपि कृत्वा यथाक्रियमाणं सायन्तनं क्रियाकलापम् उचिते शयनकाले किसलयशयनम् अभजत. जातनिद्रा च सुष्वाप. इतरा तु मुहुर्मुहुरङ्गवलनैर् विलुलितकिसलयशयनतला निमीलितनयनापि नालभत निद्राम्. अचिन्तयच् च: "मर्त्यलोकः खलु सर्वलोकानाम् उपरि, यस्मिन्न् एवंविधानि भवन्ति त्रिभुवनभूषणानि सकलगुणग्रामगुरूणि रत्नानि. तथा हि: तस्य मुखलावण्यप्रवाहस्य निष्यन्दबिन्दुर् इन्दुः. तस्य च चक्षुषो विक्षेपाः कुमुदकुवलयकमलाकराः. तस्य चाधरमणेर् दीधितयो विकसितबन्धूकवनराजयः. तस्य चाङ्गस्य परभागोपकरणम् अनङ्गः. puïyabhäji तानि चक्षूंषि चेतांसि यौवनानि वा स्त्रैणानि, येषाम् असाव् अविषयो दर्शनस्य. क्षणं नु दर्शयता च तम् अन्यजन्मजनितेनेव मे फलितम् अधर्मेण. का प्रतिपत्तिर् इदानीम्?" इति चिन्तयन्त्य् एव कथंकथम् अप्य् उपजातनिद्रा चिरात् क्षणम् अशेत. सुप्तापि च तम् एव दीर्घलोचनं ददर्श. स्वप्नासादितद्वितीयदर्शना चाकर्णाकृष्टकार्मुकेण मनसि निर्दयम् atìyata मकरकेतुना. प्रतिबुद्धाया मदनशराहतायाश् च तस्या वार्ताम् इवोपलब्धुम् अरतिर् आजगाम. तथा हि: ततःप्रभृति कुसुमधूलिधवलाभिर् वनलताभिर् atìitÃpi वेदनाम् अधत्त. मन्दमन्दम् आरुतविधुतैः कुसुमरजोभिर् अदूषितलोचनाप्य् अश्रुजलं मुमोच. हंसपक्षतालवृन्तवातव्रातविततैः शोणशीकरैर् असिक्ताप्य् आर्द्रताम् अगात्. प्रेङ्खत्कादम्बमिथुनाभिर् anƬhÃpy अघूर्णत वनकमलिनीकल्लोलदोलाभिः. विघटमानचक्रवाकयुगलविमृष्टैर् अस्पृष्टापि श्यामताम् आससाद विरहनिःश्वासधूमैः. पुष्पधूलिधूसरैर् अदष्टापि व्यचेष्टत मधुकरकुलैः. अथ गणरात्रापगमे निवर्तमानस् तेनैव वर्त्मना तं देशं समागत्य तथैव निवारितपरिजनश् छत्रधारद्वितीयो विकुक्षिर् डुढौके. सरस्वती तु तं दूराद् एव संमुखम् आगच्छन्तं प्रीत्या ससंभ्रमम् उत्थाय वनमृगीवोद्ग्रीवा विलोकयन्ती मार्गपरिश्रान्तम् अस्नपयद् इव धवलितदशदिशा दृशा. कृतासनपरिग्रहं तु तं प्रीत्या सावित्री पप्रच्छ: "आर्य, कच्चित् कुशली कुमारः?" इति. सो ऽब्रवीत्: "आयुष्मति, कुशली. स्मरति च भवत्योः. केवलम् अमीषु दिवसेषु तनीयसीम् इव तनु बिभर्ति. अविज्ञायमाननिमित्तां च शून्यताम् इवाधत्ते. अपि च. अन्वक्षम् आगमिष्यत्य् एव मालतीति नाम्ना वाणिनी वार्तां वो विज्ञातुम्. उच्छ्वसितं हि सा कुमारस्य" इति. तच् छ्रुत्वा पुनर् अपि सावित्री samabhëata: "अतिमहानुभावः खलु कुमारो येनैवम् अविज्ञायमाने क्षणदृष्टे ऽपि जने परिचितिम् अनुबध्नाति. तस्य हि गच्छतो यदृच्छया कथम् अप्य् अंशुकम् इव मार्गलतासु मानसम् अस्मासु मुहूर्तम् आसक्तम् आसीत्. अशून्यं हि सौजन्यम् आबिजात्येन वः स्वामिसूनोः. अलसः खलु लोको यद् एवं सुलभसौहार्दानि येन केनचिन् न क्रीणाति महतां मनांसि. सो ऽयम् औदार्यातिशयः को ऽपि महात्मनाम् इतरजनदुर्लभो येनोपकरणीकुर्वन्ति त्रिभुवनम्" इति. विकुक्षिस् तूच्चावचैर् आलापैः सुचिरम् इव स्थित्वा यथाभिलषितं देशम् अयासीत्. अपरेद्युर् उद्यति भगवति द्युमणाव् उद्दामद्युताव् अभिद्रुततारके तिरस्कृततमसि तामरसव्यासव्यसनिनि सहस्ररश्मौ शोणम् उत्तीर्यायान्ती, तरलदेहप्रभावितानच्छलेनात्यच्छं सकलं शोणसलिलम् इवानयन्तीं, स्फुटितातिमुक्तककुसुमस्तबकसमत्विषि सटाले महति मृगपताव् इव गौरी तुरङ्गमे स्थिता, सलीलम् उरोबन्धारोपितस्य तिर्यगुत्कर्णतुरगाकर्ण्यमाननूपुरपटुरणितस्यातिबहलेन पिण्डालक्तकेन पल्लवितस्य कुङ्कुमपिञ्जरितपृष्ठस्य चरणयुगलस्य प्रसरद्भिर् अतिलोहितैः प्रभाप्रवाहैर् ubhayatastìanadohadalobhÃgatÃni किसलयितानि रक्ताशोकवनानीवाकर्षयन्ती, सकलजीवलोकहृदयहठहरणाघोषणयेव रशनया शिञ्जानजघनस्थला, धौतधवलनेत्रनिर्मितेन निर्मोकलघुतरेणाप्रपदीनेन कञ्चुकेन तिरोहिततनुलता, छातकञ्चुकान्तरदृश्यमानैर् आश्यानचन्दनधवलैर् अवयवैः स्वच्छसलिलाभ्यन्तरविभाव्यमानमृणालकाण्डेव सरसी, कुसुम्भरागपाटलं पुलकबन्धचित्रं चण्डातकम् अन्तःस्फुटं स्फटिकभूमिर् इव रत्ननिधानम् आदधाना, हारेणामलकीफलनिस्तुलमुक्ताफलेन स्फुरितस्थूलग्रहगणशारा शारदीव श्वेतविरलजलधरपटलावृता द्यौः, कुचपूर्णकलशयोर् उपरि रत्नप्रालम्बमालिकाम् अरुणहरितकिरणकिसलयिनीं कस्यापि पुण्यवतो हृदयप्रवेशवनमालिकाम् इव बद्धां धारयन्ती, प्रकोष्ठनिविष्टस्यैकस्य हाटककटकस्य मरकतमकरवेदिकासनाथस्य हरितीकृतदिगन्ताभिर् मयूखसंततिभिः स्थलकमलिनीबिर् इव लक्ष्मीशङ्खयानुगम्यमाना, अतिबहलताम्बूलकृष्णिकान्धकारितेनाधरसंपुटेन मुखशशिपीतं ससंध्यारागं तिमिरम् इव वमन्ती, विकचनयनकुवलयकुतूहलानिलीयमानयलिकुलसंहत्या नीलांशुकजालिकयेव निरुद्धाधवदना, नीलीरागनिहितनीलिम्ना शिखिगलशितिना वामश्रवणाश्रयिणा दन्तपत्रेण कालमेघपल्लवेनेन विद्युद् इव द्योतमाना बकुलफलानुकारिणीभिस् तिसृभिर् मुक्ताभिः कल्पितेन बालिकायुगलेनाधोमुखेनालोकजलवर्षिणा सिञ्चन्तीवातिकोमले भुजलते, दक्षिणकर्णावतंसितया केतकीगर्भपलाशलेखया रजनिकरजिह्वालतयेव लावण्यलोभेन लिह्यमानकपोलतला, तमालश्यामलेन मृगमदामोदनिष्यदिना तिलकबिन्दुना मुद्रितम् इव मनोभवसर्वस्वं वदनम् उद्वहन्ती, ललाटलासकस्य सीमन्तचुम्बिनश् चटुलातिलकमणेर् उदञ्चता चटुलेनांशुजालेव रक्तांशुकेनेव कृतशिरोऽवगुण्ठना, पृष्ठप्रेङ्खदनादरसंयमनशिथिलजूटिकाबन्धा नीलचामरावकूलिनीव, cƬÃmaïimakarikÃsanÃthÃ, मकरकेतुपताकयेव, कुलदेवतेव चन्द्रमसः, पुनःसञ्जीवनौषधिर् इव पुष्पधनुषः, वेलेव रागसागरस्य, ज्योत्स्नेव यौवनचन्द्रोदयस्य, महानदीव रतिरसामृतस्य, कुसुमोद्गतिर् इव सुरततरोः, बालविद्येव वैदग्ध्यस्य, कौमुदीव कान्तेः, धृतिर् इव धैर्यस्य, गुरुशालेव गौरवस्य, बीजभूमिर् इव विनयस्य, गोष्ठीव गुणानाम्, मनस्वितेव महानुभावतायाः, तृप्तिर् इव तारुण्यस्य, कुवलयदलदामदीर्घलोचनया पाटलाधरया कुन्दकुढ्मलस्फुटदशनया शिरीषमालासुकुमारभुजयुगलया कमलकोमलकरया बकुलसुरभिनिःश्वसितया चम्पकावदातदेहया कुसुममय्येव ताम्बूलकरण्डवाहिन्या मालती समदृश्यत. दूराद् एव च दधीचप्रेम्णा सरस्वत्या लुण्ठितेव मनोरथैः, आकृष्टेव कुतूहलेन, प्रत्युद्गतेवोत्कलिकाभिः, आलिङ्गितेवोत्कण्ठया, अन्तःप्रवेशितेव हृदयेन, स्नपितेवानन्दाश्रुभिः, विलिप्तेव स्मितेन, वीजितेवोच्छ्वसितैः, आच्छादितेव चक्षुषा, अभ्यर्चितेव वदनपुण्डरीकेण, सखीकृतेवाशया सविधम् उपययौ. अवतीर्य च दूराद् एवानतेन मूर्ध्ना प्रणामम् अकरोत्. आलिङ्गिता च ताभ्यां सविनयम् उपाविशत्. सप्रश्रयं ताभ्यां saæbhëità च पुण्यभाजनम् आत्मानम् अमन्यत. अकथयच् च दधीचसंदिष्टं शिरसि nihitenäjalinà नमस्कारम्. अगृह्णाच् चाकरतः प्रभृत्य् अग्राम्यतया तैस् तैर् अतिपेशलैर् आलापैः सावित्रीसरस्वत्योर् मनसी. क्रमेण चातीते मध्यन्दिनसमये शोणम् अवतीर्णायां सावित्र्यां स्नातुम् उत्सारितपरिजना साकूतेव मालती कुसुमस्रस्तरशायिनीं समुपसृत्य सरस्वतीम् Ãbabhëe: "देवि, विज्ञाप्यं नः किञ्चिद् अस्ति रहसि. यतो मुहूर्तम् अवधानदानेन प्रसादं क्रियमाणम् इच्छामि" इति. सरस्वती तु दधीचसदेशाशङ्किनी किं वक्ष्यतीति स्तननिहितवामकरनखरकिरणदन्तुरितम् उद्भिद्यमानकुतूहलाङ्कुरनिकरम् इव हृदयम् उत्तरीयदुकूलवल्कलैकदेशेन संछादयन्ती, गलतावतंसपल्लवेन श्रोतुं श्रवणेनेव कुतूहलाद् धावमानेनाविरतश्वाससंदोहदोलायितां जीविताशाम् इव समासन्नतरुणतरुलताम् अवलम्बमाना, समुत्फुल्लस्य मुखशशिनो लावण्यप्रवाहेण शृङ्गाररसेनेवाप्लावयन्ती सकलं जीवलोकम्, शयनकुसुमपरिमललग्नैर् मधुकरकदम्बकैर् मदनानलदाहश्यामलैर् मनोरथैर् इव निर्गत्य मूर्तैर् उत्क्षिप्यमाणा, कुसुमशयनीयात् स्मरशरसंज्वरिणी, मन्दं मन्दम् उदगात्. "उपांशु कथय" इति कपोलतलप्रतिबिम्बितां लज्जया कर्णमूलम् इव मालतीं प्रवेशयन्ती मधुरया गिरा सुधीरम् उवाच: "सखि मालति, किमर्थम् एवम् अभिदधासि? काहम् अवधानदानस्य शरीरस्य प्राणानां वा? सर्वस्याप्रार्थितो ऽपि प्रभवत्य् एवातिवेलं चक्षुष्यो जनः. सा न काचिद् या न भवसि मे स्वसा सखी प्रणयिनी प्राणसमा च. नियुज्यतां यावतः कार्यस्य क्षमं क्षोदीयसो गरीयसो वा शरीरकम् इदम्. अनवस्करम् आश्रवं त्वयि हृदयम्. प्रीत्या प्रतिसरा विधेयास्मि ते. व्यावृणु वरवर्णिनि, विवक्षितम्" इति. सा त्व् अवादीत्: "देवि, जानास्य् एव माधुर्यं विषयाणाम्, लोलुपतां चेन्द्रियग्रामस्य, उन्मादितां च नवयौवनस्य, पारिप्लवतां च मनसः. प्रख्यातैव मन्मथस्य दुर्निवारता. अतो न माम् उपालम्भेनोपस्थातुम् अर्हसि. न च बालिशता चपलता चारणता वा वाचालतायाः कारणम्. न किञ्चिन् न कारयत्य् असाधारणा स्वामिभक्तिः. सा त्वं देवि, यदैव दृष्टासि देवेन तत एवारभ्यास्य कामो गुरुः, चन्द्रमा जीवितेशः, मलयमरुदुच्छ्वासहेतुः, आधयो ऽन्तरङ्गस्थानेषु, संतापः, परमसुहृत्, प्रजागर आप्तः, मनोरथाः सर्वगताः, निःश्वासा विग्रहाग्रेसराः, मृत्युः पार्श्ववर्ती, रणरणकः संचारकः संकल्पा बुद्ध्युपदेशवृद्धाः. किञ् च विज्ञापयामि. अनुरूपो देव इत्य् आत्मसंभावना, शीलवान् इति प्रक्रमविरुद्धम्, धोर इत्य् अवस्थाविपरीतम्, सुभग इति त्वदायत्तम्, स्थिरप्रीतिर् इति निपुणोपक्षेपः, जानाति सेवितुम् इत्य् अस्वामिभावोचितम्, इच्छति दासभावम् आमरणात् कर्तुम् इति धूर्तालापः, भवनस्वामिनी भवेत्य् उपप्रलोभनम्, पुण्यभागिनी भजति भर्तारं तादृशम् इति स्वामिपक्षपातः, त्वं तस्य मृत्युर् इत्य् अप्रियम्, अगुणज्ञासीत्य् अधिक्षेपः, स्वप्ने ऽप्य् अस्य बहुशः कृतप्रसादासीत्य् असाक्षिकम्, प्राणरक्षार्थम् अर्थयत इति कातरता, तत्र गम्यताम् इत्य् आज्ञा, वारितो ऽपि बलाद् आगच्छतीति परिभवः. तद् एवम् अगोचरे गिराम् असीति श्रुत्वा देवी प्रमाणम्" इत्य् अभिधाय तूष्णीम् अभूत्. अथ सरस्वती प्रीतिविस्फारितेन चक्षुषा प्रत्यवादीत्: "अयि, न शक्नोमि बहु bhëitum. एषास्मि ते स्मितवादिनि वचसि स्थिता. गृह्यन्ताम् अमी प्राणाः" इति. मालती तु "देवि, यद् आज्ञापयसि, अतिप्रसादाय" इति व्याहृत्य प्रहर्षपरवशा प्रणम्य प्रजविना तुरगेण ततार शोणम्. अगाच् च दधीचम् आनेतुं च्यवनाश्रमपदम्. इतरा तु सखीस्नेहेन सावित्रीम् अपि विदितवृत्तान्ताम् अकरोत्. उत्कण्ठाभारभृता च ताम्यता चेतसा कल्पायितं कथङ्कथम् अपि दिवसशेषम् अनैषीत्, अस्तमुपगते च भगवति गभस्तिमति, स्तिमिततरम् अवतरति तमसि, प्रहसिताम् इव सितां दिशं पौरन्दरीं दरीम् इव केसरिणि मुञ्चति चन्द्रमसि सरस्वती शुचिनि चीनांशुकसुकुमारतरे तरङ्गिणि दुगूलकोमलशयन इव शोणसैकते समुपविष्टा स्वप्नकृतप्रार्थना पादपतनलग्नां दधीचचरणनखचन्द्रिकाम् इव ललाटिकां दधाना, गण्डस्थलादर्शप्रतिबिम्बितेन "चारुहासिनि, अयम् असाव् आहृतो हृदयदयितो जनः" इति श्रवणसमीपवर्तिना निवेद्यमानमदनसंदेशेवेन्दुना, विकीर्यमाणनखकिरणचक्रवालेन वालव्यजनीकृतचन्द्रकलाकलापेनेव करेण वीजयन्ती स्वेदिनं कपोलपट्टम्, "अत्र दधीचाद् ऋते न केनचित् प्रवेष्टव्यम्" इति तिरश्चीनं चित्तभुवा पातितां विलासवेत्रलताम् इव बालमृणालिकाम् अधिस्तनं स्तनयन्ती कथम् अपि हृदयेन वहन्ती प्रतिपालयाम् आस. आसीच् चास्या मनसि: "अहम् अपि नाम सरस्वती यत्रामुना मनोजन्मना जानत्येव परवशीकृता. तत्र का गणनेतरासु तपस्विनीष्व् अतितरलासु तरुणीषु" इति. आजगाम च मधुमास इव सुरभिगन्धवाहः, हंस इव कृतमृणालधृतिः, शिखण्डीव घनप्रीत्युन्मुखः, मलयानिल इवाहितसरसचन्दनधवलतनुलतोत्कम्पः, कृष्यमाण इव कृतकरकचग्रहेण ग्रहपतिना, प्रेर्यमाण इव कन्दर्पोद्दीपनदक्षेण दक्षिणानिलेन, उह्यमान इवोत्कलिकाबहुलेन रतिसरसेन, परिमलसंपातिना मधुपपटलेन पटेनेव नीलेनाच्छादिताङ्गयष्टिः, अन्तःस्फुरता मत्तमदनकरिकर्णशङ्खायमानेन प्रतिमेन्दुना प्रथमसमागमविलासविलक्षस्मितेनेव धवलीक्रियमाणैककपोलोदरो मालतीद्वितीयो दधीचः. आगत्य च हृदयगतदयितानूपुररवविमिश्रयेव हंसगद्गदया गिरा k­tasaæbhëaïo यथा मन्मथः समाज्ञापयति, यथा यौवनम् उपदिशति, यथा विदग्धताध्यापयति, यथानुरागः शिक्षयति, तथा ताम् अभिरामां रामाम् अरमयत्. उपजातविस्रम्भा चात्मानम् अकथयद् अस्य सरस्वती. तेन तु सार्धम् एकदिवसम् इव संवत्सरम् अधिकम् अनयत्. अथ दैवयोगात् सरस्वती बभार गर्भम्. असूत चानेहसा सर्वलक्षणाभिरामं तनयम्. तस्मै च जातमात्रायैव "सम्यक्सरहस्याः सर्वे वेदाः सर्वाणि च शास्त्राणि सकलाश् च कला मत्प्रभावात् स्वयम् आविर्भविष्यन्ति" इति वरम् अदात्. सद्भर्तृश्लाघया दर्शयितुम् इव हृदयेनादाय दधीचं पितामहादेशात् समं सावित्र्या पुनर् अपि ब्रह्मलोकम् आरुरोह. गतायां च तस्यां दधीचो ऽपि हृदये ह्रादिन्य् एवाभिहतो भार्गववंशसंभूतस्य भ्रातुर् ब्राह्मणस्य जायाम् अक्षमालाभिधानां मुनिकन्यकाम् आत्मसूनोः संवर्धनाय नियुज्य विरहातुरस् तपसे वनम् अगात्. यस्मिन्न् एवावसरे सरस्वत्य् असूत तनयं तस्मिन्न् एवाक्षमालापि सुतं प्रसूतवती. तौ तु सा निर्विशेषं सामान्यस्तन्यादिना शनैः शनैः शिशू समवर्धयत्. एकस् तयोः सारस्वताख्य एवाभवत्, अपरो ऽपि वत्सनामासीत्. आसीच् च तयोः सोदर्ययोर् इव स्पृहणीया प्रीतिः. अथ सारस्वतो मातुर् महिम्ना यौवनारम्भ एवाविर्भूताशेषविद्यासंभारस् तस्मिन् सवयसि भ्रातरि प्रेयसि प्राणसमे सुहृदि वत्से वाङ्मयं समस्तम् एव संचारयाम् आस. चकार च कृतदारपरिग्रहस्यास्य तस्मिन्न् एव प्रदेशे प्रीत्या प्रीतिकूटनामानं निवासम्. आत्मनाप्य् ëìhÅ, कृष्णाजिनी, अक्षवलयी, वल्कली, मेखली, जटी च भूत्वा तपस्यतो जनयितुर् एव जगामान्तिकम्. अथ वत्सात् प्रवर्धमानादिपुरुषजनितात्मचरणोन्नतिनिर्गतप्रघोषः, परमेश्वरशिरोधृतः, सकलकलागमगम्भीरः, महामुनिमान्यः, विपक्षक्षोभक्षमः, क्षितितललब्धायतिः, अस्खलितप्रवृत्तो भागीरथीप्रवाह इव पावनः प्रावर्तत विमलो वंशः. यस्माद् अजायन्त वात्स्यायना नाम गृहमुनयः, आश्रितश्रौता अप्य् अनालम्बितालीकबककाकवः, कृतकुक्कुटव्रता अप्य् अबैडालवृत्तयः, विवर्जितजनपङ्क्तयः, परिहृतकपटकौरुकुचीकूर्चाकूताः, अगृहीतगह्वराः, न्यक्कृतनिकृतयः, प्रसन्नप्रकृतयः, विहतविकृतयः, परपरीवादपराचीनचेतोवृत्तयः, वर्णत्रयव्यावृत्तिविशुद्धान्धसः, धीरविषणः, विधूताध्येषणाः, असङ्कसुकस्वभावाः, प्रणतप्रणयिनः, शमितसमस्तशाखान्तरसंशीतयः उद्घाटितसमग्रग्रन्थार्थग्रन्थयः, कवयः, वाग्मिनः, विमत्सराः, parasubhëitavyasanina÷, विदग्धपरिहासवेदिनः, परिचयपेशलाः, नृत्यगीतवादित्रेष्व् अबाह्याः,ऐतिह्यस्यावितृष्णाः, सानुक्रोशाः, सर्वातिथयः, सर्वसाधुसंमताः, सर्वसत्त्वसाधारणसौहार्दद्रवार्द्रीकृतहृदयाः, तथा सर्वगुणोपेता राजसेनानभिभूताः, क्षमाभाज आश्रितनन्दनाः, अनिस्त्रिंशा विद्याधराः, अजडाः कलावन्तः, अदोषास् तारकाः, अपरोपतापिनो भास्वन्तः, अनुष्माणो हुतभुजः, अकुसृतयो भोगिनः, अस्तम्भाः पुण्यालयाः, अलुप्तक्रतुक्रिया दक्षाः, अव्यालाः कामजितः, असाधारणा द्विजातयः. तेषु चैवम् उत्पद्यमानेषु, संसरति च संसारे, यात्सु युगेषु, अवतीर्णे कलौ, वहत्सु वत्सरेषु, व्रजत्सु वासरेषु, अतिक्रामति च काले प्रसवपरम्पराभिर् अनवरतम् आपतति विकाशिनि वात्स्यायनकुले, क्रमेण कुबेरनामा वैनतेय इव गुरुपक्षपाती द्विजो जन्म लेभे. तस्याभवन्न् अच्युत इशानो हरः पाशुपतश् चेति चत्वारो युगारम्भा इव ब्राह्मतेजोजन्यमानप्रजाविस्तारा नारायणबाहुदण्डा इव सच्चक्रनन्दकास् तनयाः. तत्र पाशुपतस्यैक एवाभवद् भूभार इवाचलकुलस्थितिः स्थिरश् चतुरुदधिगम्भीरो ऽर्थपतिर् इति नाम्ना samagrÃgrajanmacakracƬÃmaïirmahÃtmà सूनुः. सो ऽजनयद् भृगुं हंसं शुचिं कविं महीदत्तं धर्मं जातवेदसं चित्रभानुं त्र्यक्षं महिदत्तं विश्वरूपं चेत्य् एकादश रुद्रान् इव सोमामृतरसशीकरच्छुरितमुखान् पवित्रान् पुत्रान्. अलभत च चित्रभानुस् तेषां मध्ये राजदेव्यभिधानायां ब्राह्मण्यां बाणम् आत्मजम्. स बाल एव बलवतो विधेर् वशाद् उपसंपन्नया व्ययुज्यत जनन्या. जातस्नेहस् तु नितरां पितैवास्य मातृताम् अकरोत्. अवर्धत च तेनाधिकतरम् आधीयमानधृतिर् धाम्नि निजे. कृतोपनयनादिक्रियाकलापस्य समावृत्तस्य चास्य चतुर्दशवर्षदेशीयस्य पितापि श्रुतिस्मृतिविहितं कृत्वा द्विजजनोचितं निखिलं पुण्यजातं कालेनादशमीस्थ एवास्तमगमत्. संस्थिते च पितरि महता शोकेनाभीलम् अनुप्राप्तो दिवानिशं दह्नमानहृदयः कथङ्कथम् अपि कतिपयान् दिवसान् आत्मगृह एवानैषीत्. गते च विरलतां शोके शनैः शनैर् अविनयनिदानतया स्वातन्त्रयस्य, कुतूहलबहुलतया च बालभावस्य, धैर्यप्रतिपक्षतया च यौवनारम्भस्य, शैशवोचितान्य् अनेकानि चापलान्य् आचरन्न् इत्वरो बभूव. अभवंश् चास्य सवयसः समानाः सुहृदः सहायाश् च. तथा च. भ्रातरौ पारशवौ चन्द्रसेनमातृषेणौ, bhëÃkavir ईशानः परं मित्त्रम्, प्रणयिनौ रुद्रनारायणौ, विद्वांसौ वारबाणवासबाणौ, वर्णकविर् वेणीभारतः प्राकृतकृत्कुलपुत्रो वायुविकारः, बन्दिनाव् अनङ्गबाणसूचीबाणौ, कत्यायनिका चक्रवाकिका, जाङ्गुलिको मयूरकः, ताम्बूलदायकश् चण्डकः, भिषक्पुत्रो मन्दारकः,पुस्तकवाचकः सुदृष्टिः, कलादश् चामीकरः, हैरिकः सिन्धुषेणः, लेखको गोविन्दकः, चित्रकृद् वीरवर्मा, पुस्तकृत् कुमारदत्तः, मार्दङ्गिको जीमूतः, गायनौ सोमिलग्रहादित्यौ, सैरन्ध्री कुरङ्गिका, वांशिकौ मधुकरपारावतौ, गान्धर्वोपाध्यायो दर्दुरकः, संवाहिका केरलिका लासकयुवा ताण्डविकः, आक्षिक आखण्जलः, कितवो भीमकः, शैलालियुवा शिखण्डकः, नर्तकी हरिणिका, पाराशरी सुमतिः, क्षपणको वीरदेवः, कथको जयसेनः, शैवो वक्रघोणः, मन्त्रसाधकः करालः, असुरविवरव्यसनी लोहिताक्षः, धातुवादविद् विहङ्गमः, दार्दुरिको दामोदरः, ऐन्द्रजालिकश् चकीराक्षः, मस्करी tÃmracƬaka÷. स एभिर् अन्यैश् चानुगम्यमानो बालतया निघ्नताम् उपगतो देशान्तरावलोकनकौतुकाक्षिप्तहृदयः सत्स्व् अपि पितृपितामहोपात्तेषु ब्राह्मणजनोचितेषु विभवेषु सति चाविच्छिन्ने विद्याप्रसङ्गे गृहान् निरगात्. अगाच् च निरवग्रहो ग्रहवान् इव नवयौवनेन स्वैरिणा मनसा महताम् उपहास्यताम्. अथ शनैः शनैर् अत्युदारव्यवहृतिमनोहृन्ति बृहन्ति राजकुलानि वीक्षमाणः, निरवद्यविद्याविद्योतितानि गुरुकुलानि च सेवमानः, महार्हालापगम्भीरगुणवद्गोष्ठीश् चोपतिष्ठमानः, स्वभावगम्भीरधीर् धनानि विदग्धमण्डलानि च गाहमानः, पुनर् अपि तम् एव वैपश्चितीम् आत्मवंशोचितां प्रकृतिम् अभजत्. महतश् च कालात् तम् एव भूयो वात्स्यायनवंशाश्रमम् आत्मनो जन्मभुवं ब्राह्मणाधिवासम् अगमत्. तत्र च चिरदर्शनाद् अभिनवीभूतस्नेहसद्भावैः ससंस्तवप्रकटितज्ञातेयैर् आप्तैर् उत्सवदिवस इवानन्दितागमनो बालमित्रमण्डलमध्यगतो मोक्षसुखम् इवान्वभवत्. इति श्रीमहाकविबाणभट्टकृतौ हर्षचरिते वात्स्यायनवंशवर्णनं नाम प्रथम उच्छ्वासः द्वितीय उच्छ्वासः अतिगम्भीरे भूपे कूप इव जनस्य निरवतारस्य । दधति समीहितसिद्धिं गुणवन्तः पार्थिवा घटकाः ॥ 2.1 ॥ रागिणि नलिने लक्ष्मीं दिवसो निदधाति दिनकरप्रभवाम् । अनपेक्षितगुणदोषः परोपकारः सतां व्यसनम् ॥ 2.2 ॥ अथ तत्रानवरताध्ययनध्वनिमुखराणि, भस्मपुण्ड्रकपाण्डुरललाटैः कपिलशिखाजालजटिलैः कृशानुभिर् इव क्रतुलोभागतैर् बटुभिर् अध्यास्यमानानि, सेकसुकुमारसोमकेदारिकाहरितायमानप्रघनानि, कृष्णाजिनविकीर्णशुष्यत्पुरोडाशीयश्यामाकतण्डुलानि, बालिकाविकीर्यमाणनीवारबलीनि, शुचिशिष्यशतानीयमानहरितकुशपूलीपलाशसमिन्धि, इन्धनगोमयपिण्डकूटसंकटानि, आमिक्षीयक्षीरक्षारिणीनाम् अग्निहोत्रधेनूनां खुरवलयैर् विलिखिताजिरवितर्दिकानि, कमण्डलव्यमृत्पिण्डमर्दनव्यग्रयतिजनानि, वैतानवेदीशङ्कव्यानाम् औदुम्बरीणां शाखानां राशिभिः पवित्रितपर्यन्तानि वैश्वदेवपिण्डपाण्डुरितप्रदेशानि, हविर्धूमधूसरिताङ्गणविटपिकिसलयानि, वत्सीयबालकलालितललत्तरलतर्णकानि, krŬatk­«ïasÃracchÃgaÓÃvakaprakaÂitapaÓubandhaprabandhÃni, शुकसारिकारब्धाध्ययनदीयमानोपाध्यायविश्रान्तिसुखानि, साक्षात्त्रयीतपोवनानीव चिरदृष्टानां बान्धवानां प्रीयमाणो भ्रमन् भवनानि, बाणः सुखम् अतिष्ठत्. तत्रस्थस्य चास्य कदाचित् कुसुमसमययुगम् उपसंहरन्न् अजृम्भत ग्रीष्माभिधानः संफुल्लमल्लिकाधवलाट्टहासो महाकालः. प्रत्यग्रनिर्जितस्यास्तमुपगतवतो वसन्तसामन्तस्य बालापत्येष्व् इव पयःपायिषु नवोद्यानेषु दर्शितस्नेहो मृदुर् अभूत्. अभिनवोदितश् च सर्वस्यां पृथिव्यां सकलकुसुमबन्धनमोक्षम् अकरोत् प्रतपन्न् उष्णसमयः. स्वयम् ऋतुराजस्याभिषेकार्द्राश् चामरकलापा इवागृह्यन्त कामिनीचिकुरचयाः कुसुमायुधेन, हिमदग्धसकलकमलिनीकोपेनेव हिमालयाभिमुखीं यात्राम् अदाद् अंशुमाली. अथ ललाटन्तपे तपति तपने चन्दनलिखितललाटिकापुण्ड्रकैर् अलकचीरचीवरसंवीतैः स्वेदोदबिन्दुमुक्ताक्षवलयवाहिभिर् दिनकराराधननियमा इवागृह्यन्त ललनाललाटेन्दुद्युतिभिः. चन्दनधूसराभिर् असूर्यम्पश्याभिः कुमुदिनीभिर् इव दिवसम् असुप्यत सुन्दरीभिः. निद्रालसा रत्नालोकम् अपि नासहन्त दृशः, किम् उत जरठम् आतपम्. अशिशिरसमयेन चक्रवाकमिथुनाभिनन्दिताः सरित इव तनिमानम् आनीयन्त सोडुपाः शर्वर्यः. अभिनवपटुपाटलामोदसुरभिपरिमलं न केवलं जलम्, जनस्य पवनम् अपि पातुम् अभूद् abhilëo दिवसकरसंतापात्. क्रमेण च खरखगमयूखे खण्डितशैशवे, शुष्यत्सरसि, सीदत्स्रोतसि, मन्दनिर्झरे झिल्लिकाझाङ्कारिणि, कातरकपोतकूजितानुबन्धबधिरितविश्वे10, श्वसत्पतत्त्रिणि, करीर्षंकषमरुति, विरलवीरुधि, रुधिरकुतूहलिकेसरिकिशोरकलिह्यमानकठोरधातकीस्तबके, ताम्यत्स्तम्बेरमयूथवमथुतिम्यन्महामहीधरनितम्बे, दिनकरदूयमानद्विरददीनदानाश्यानदानश्यामिकालीनमूकमधुलिहि, लोहितायमानमन्दारसिन्दूरितसीम्नि, सलिलस्यन्दसंदोहसंदेहमुह्यन्महामहिषविषाणकोटिविलिख्यमानस्फुटत्स्फाटिकदृषदि, घर्ममर्मरितगर्मुति, तप्तपांशुकुकूलकातरविकिरे, विवरशरणश्वाविधे, तटार्जुनकुररकूजाज्वरविवर्तमानोत्तानशफरशारपङ्कशेषपल्पलाम्भसि, दावजनितजगन्नीराजने, रजनीराजयक्ष्मणि, कठोरीभवति निदाघकाले प्रतिदिशम् आटीकमाना इवोषरेषु प्रपावाटकुटीपटलप्रकटलुण्ठकाः, प्रपक्वकपिकच्छूगुच्छच्छटाच्छोटनचापलैर् अकाण्डकण्डूला इव कर्षन्तः शर्करिलाः कर्करस्थलीः, स्थूलदृषच्चूर्णमुचः, मुचुकुन्दकन्दलदलनदन्तुराः, संतततपनतापमुखरचीरीगणमुखशीकरशीक्यमानतनवः, तरुणतरतरणितापतरले तरन्त इव तरङ्गिणि मृगतृष्णिकातरङ्गिणीनाम् अलीकवारिणि, शुष्यच्छमीमर्मरमारवमार्गलङ्घनलाघवजवजङ्घालाः, रैणवावर्तमण्डलीरेचकरासरसरभसारब्धनर्तनारम्भारभटीनटाः, दावदग्धस्थलीमषीमिलनमलिनाः शिक्षितक्षपणकवृत्तय इव वनमयूरपिच्छचयान् उच्चिन्वन्तः, सप्रयाणगुञ्जा इव शिञ्जानजरत्करञ्जमञ्जरीबीजजालकैः, सप्ररोहा इवातपातुरवनमहिषनासानिकुञ्जस्थूलनिःश्वासैः, सापत्या इवोड्डीयमानजवनवातहरिणपरिपाटीपेटकैः, सभ्रुकुटय इव दह्यमानखलधानबुसकूटकुटिलधूमकोटिभिः, सावीचिवीचय इव महोष्ममुक्तिभिः, लोमशा इव शीर्यमाणशाल्मलिफलतूलतन्तुभिः, दद्रुणा इव शुष्कपत्रप्रकराकृष्टिभिः, शिराला इव तृणवेणीविकरणैः उच्छ्मश्रव इव धूयमाननवयवशूकशकलशङ्कुभिः, दंष्ट्राला इव चलितशललसूचीशतैः, जिह्वाला इव वैश्वानरशिखाभिः, उत्सर्पत्सर्पकञ्चुकैश् cƬÃlà इव ब्रह्मस्तम्भरसाभ्यवहरणाय कवलग्रहम् इवोष्णैः कमलवनमधुभिर् अभ्यस्यन्तः सकलसलिलोच्छोषणघर्मघोषणाघोरपटहैर् इव शुष्कवेणुवनास्फोटनपटुरवैस् त्रिभुवनबिभीषिकाम् उद्भावयन्तः, cyutacapalacëapak«aÓreïÅÓÃritas­taya÷, tvi«imanmayÆkhalatÃlÃtaplo«akalmëavapu«a इव स्फुटितगुञ्जाफलस्फुलिङ्गाङ्गाराङ्किताङ्गाः, गिरिगुहागम्भीरभाङ्कारभीषणभ्रान्तयः, भुवनभस्मीकरणाभिचारचरुपचनचतुराः, रुधिराहुतिभिर् इव पारिभद्रद्रुमस्तबकवृष्टिभिस् तर्पयन्तस् तारवान् वनविभावसून्, अशिशिरसिकतातारकितरंहसः, तप्तशैलविलीयमानशिलाजतुरसलवलिप्तदिशः, दावदहनपच्यमानचटकाण्डखण्डखचिततरुकोटरकीटपटलपुटपाकगन्धकटवः, प्रावर्तन्तोन्मत्ता मातरिश्वानः. सर्वतश् च भूरिभस्त्रासहस्रसंधुक्षणक्षुभिता इव जरठाजगरगम्भीरगलगुहावाहिवायवः, क्वचित् स्वच्छन्दतृणचारिणो हरिणाः, क्वचित् तरुतलविवरविवर्तिनो बभ्रवः, क्वचिज् जटावलम्बिनः कपिलाः क्वचिच् छकुनिकुलकुलायपातिनः श्येनाः, क्वचिद् विलीनलाक्षारसलोहितच्छवयो ऽधराः, क्वचिद् आसादितशकुनिपक्षकृतपटुगतयो विशिखाः, क्वचिद् दग्धनिःशेषजन्महेतवो निर्वाणाः, क्वचित् कुसुमवासिताम्बरसुरभयो रागिणः, क्वचित् सधूमोद्गारा मन्दरुचयः, क्वचित् सकलजगद्ग्रासघस्मराः सभस्मकाः, क्वचिद् वेणुशिखरलग्नमूर्तयो ऽत्यन्तवृद्धाः, क्वचिद् अचलोपयुक्तशिलाजतवः क्षयिणः क्वचित् सर्वरसभुजः पीवानः, क्वचिद् दग्धगुग्गुलवो रौद्राः, क्वचिज् ज्वलितनेत्रदहनदग्धसकुसुमशरमदनाः कृतस्थाणुस्थितयः, चटुलशिखानर्तनारम्भारभटीनटाः क्वचिच् छुष्ककासारसृतिभिः स्फुटन्नीरसनीवारबीजलाजवर्षिभिर् jvÃläjalibhir अर्चयन्त इव घर्मघृणिम्, अघृणा इव हठहूयमानकठोरस्थलकमठवसाविस्रगन्धगृध्नवः, स्वम् अपि धूमम् अम्भोदसमुद्भूतिभियेव भक्षयन्तः, सतिलाहुतय इव स्फुटद्बहलबालकीटपटलाः कक्षेषु, श्वित्रिण इव प्लोषविचटद्वल्कलधवलशम्बूकशुक्तयः, शुष्केषु सरःसु, स्वेदिन इव विलीयमानमधुपटलगोलगलितमधूच्छिष्टवृष्टयः काननेषु, खलतय इव परिशीर्यमाणशिखासंहतयो महोषरेषु, गृहीतशिलाकवला इव ज्वलितसूर्यमणिशकलेषु शिलोच्चयेषु, प्रत्यदृश्यन्त दारुणा दावाग्नयः. तथाभूते च तस्मिन्न् अत्युग्रे ग्रीष्मसमये कदाचिद् अस्य स्वगृहावस्थितस्य भुक्तवतो ऽपराह्णसमये भ्राता पारशवश् चन्द्रसेननामा प्रविश्याकथयत्: "एष खलु देवस्य चतुःसमुद्राधिपतेः sakalarÃjacakracƬÃmaïiÓreïÅÓÃïakoïaka«aïanirmalÅk­tacaraïanakhamaïe÷ सर्वचक्रवर्तिनां धौरेयस्य महाराजाधिराजपरमेश्वरश्रीहर्षदेवस्य भ्रात्रा कृष्णनाम्ना भवताम् अन्तिकं प्रज्ञाततमो दीर्घाध्वगः प्रहितो द्वारम् अध्यास्ते" इति. सो ऽब्रवीत्: "आयुष्मन्, अविलम्बितं प्रवेशयैनम्" इति. अथ तेनानीयमानम्, अतिदूरगमनगुरुजडजङ्घाकाण्डम्, कार्दमिकचेलचीरिकानियमितोच्चण्डचण्डातकम्, पृष्ठप्रेङ्खत्पटच्चरकर्पटघटितगलग्रन्थिम्, अतिनिबिडसूत्रबन्धनिम्नितान्तरालकृतलेखव्यवच्छेदया लेखमालिकया परिकलितमूर्धानम्, प्रविशन्तं लेखहारकम् अद्राक्षीत्. अप्राक्षीच् च दूराद् एव: "भद्र, भद्रम् अशेषभुवननिष्कारणबन्धोस् तत्रभवतः कृष्णस्य?" इति. स "भद्रम्" इत्य् उक्त्वा प्रणम्य नातिदूरे समुपाविशत्. विश्रान्तश् चाब्रवीत्: "एष खलु स्वामिना माननीयस्य लेखः प्रहितः" इति विमुच्यार्पयत्. बाणस् तु सादरं गृहीत्वा स्वयम् एवावाचयत्: "मेखलकात् संदिष्टम् अवधार्य फलप्रतिबन्धी धीमता परिहरणीयः कालातिपात इत्य् एतावद् अत्रार्थजातम्. इतरद्वार्तासंवादनमात्रकम्". अवधृतलेखार्थश् च समुत्सारितपरिजनः संदेशं पृष्टवान्. मेखलकस् त्व् अवादीत्: "एवम् आह मेधाविनं स्वामी: जानात्य् एव मान्यो यथैकगोत्रता वा, समानज्ञानता वा, समानजातिता वा, सहसंवर्धनं वा, एकदेशनिवासो वा, दर्शनाभ्यासो वा, परस्परानुराग, श्रवणं वा, परोक्षोपकारकरणं वा, समानशीलता वा, स्नेहस्य हेतवः. त्वयि तु विना कारणेनादृष्टे ऽपि प्रत्यासन्ने बन्धाव् इव बद्धपक्षपातं किम् अपि स्निह्यति मे हृदयं दूरस्थे ऽपीन्दोर् इव कुमुदाकरे. यतो भवन्तम् अन्तरेणान्यथा चान्यथा चायं चक्रवर्ती दुर्जनैर् ग्राहित आसीत्. न च तत् तथा. न सन्त्य् एव ते येषां सताम् अपि सतां न विद्यन्ते मित्रोदासीनशत्रवः. शिशुचापलापराचीनचेतोवृत्तितया च भवतः केनचिद् असहिष्णुना यत्किञ्चिद् असदृशम् उदीरितम्. इतरो लोकस् तथैव तद् गृह्णाति वक्ति च. सलिलानीव गतानुगतिकानि लोलानि खलु भवन्त्य् अविवेकिनां मनांसि. बहुमुखश्रवणनिश्चलीकृतनिश्चयश् च किं करोतु पृथिवीपतिः. तत्त्वान्वेषिभिश् चास्माभिर् दूरस्थितो ऽपि प्रत्यक्षीकृतो ऽसि. विज्ञप्तश् चक्रवर्ती त्वदर्थम्: यथा प्रायेण प्रथमे वयसि सर्वस्यैव चापलैः शैशवम् अपराधीति. तथेति च स्वामिना प्रतिपन्नम्. अतो भवता राजकुलम् अकृतकालक्षेपम् आगन्तव्यम्. अवकेशीवादृष्टपरमेश्वरो बन्धुमध्यम् अधिवसन्न् अपि न मे बहुमतः. न च सेवावैषम्यविषादिना परमेश्वरोपसर्पणभीरुणा वा भवता भवितव्यम्. यतो यद्य् अपि: स्वेच्छोपजातविषयो ऽपि न याति वक्तुं देहीति मार्गणशतैश् च ददाति दुःखम् । मोहात् समाक्षिपति जीवनम् अप्य् अकाण्डे कष्टं मनोभव इवेश्वरदुर्विदग्धः ॥2.3॥ तथाप्य् अन्ये ते भूपतयः, अन्य एवायम्. न्यक्कृतनृगनलनिषधनहुषाम्बरीषदशरथदिलीपनाभागभरतभगीरथययातिर् अमृतमयः स्वामी. नास्याहङ्कारकालकूटविषदिग्धदुष्टा दृष्टयः, न गर्वगरगुरुगलग्रहगदगद्गदा गिरः, नातिस्मयोष्मापस्मारविस्मृतस्थैर्याणि स्थानकानि, नोद्दामदर्पदाहज्वरवेगविक्लवा विकाराः, नाभिमानमहासंनिपातनिर्मिताङ्गभङ्गानि गतानि, न मदार्दितवक्रीकृतौष्ठनिष्ठ्यूतनिष्ठुराक्षराणि जल्पितानि. तथा च: अस्य विमलेषु साधुषु रत्नबुद्धिः, न शिलाशकलेषु. मुक्ताधवलेषु गुणेषु प्रसाधनधीः, नाभरणभारेषु. दानवत्सु कर्मसु साधनश्रद्धा, न करिकीटेषु. सर्वाग्रेसरे यशसि महाप्रीतिः, न जीवितजरत्तृणे. गृहीतकरास्व् आशासु प्रसाध्नाभियोगः, न निजकलत्रधर्मपुत्रिकासु. गुणवति धनुषि सहायबुद्धिः, न पिण्डोपजीविनि सेवकजने. अपि च,: अस्य मित्रोपकरणम् आत्मा, भृत्योपकरणं प्रभुत्वम्, पण्डितोपकरणं वैदग्ध्यम्, बान्धवोपकरणं लक्ष्मीः, कृपणोपकरणम् ऐश्वर्यम्, द्विजोपकरणं सर्वस्वम्, सुकृतसंस्मरणोपकरणं हृदयम्, धर्मोपकरणम् आयुः, साहसोपकरणं शरीरम् असिलतोपकरणं पृथिवी, विनोदोपकरणं राजकम्, प्रतापोपकरणं प्रतिपक्षः. नास्याल्पपुण्यैर् अवाप्यते सर्वातिशायिसुखरसप्रसूतिः पादपल्लवच्छाया" इति. श्रुत्वा च तम् एव चन्द्रसेनं समादिशत्: "कृतकशिपुं विश्रान्तसुखिनम् एनं कारय" इति. अथ गते तस्मिन्, पर्यस्ते च वासरे, संघट्टमानरक्तपङ्कजसंपुटपीयमान एव क्षयिणि क्षामतां व्रजति बालवायसास्यारुणे ऽपराह्णातपे, शिथिलितनिजवाजिजवे japÃpŬapÃÂalimny अस्ताचलशिखरस्खलिते खञ्जतीव कमलिनीकण्टकक्षतपादपल्लवे पतङ्गे, पुरः परापतति प्रेङ्खदन्धकारलेशलम्बालके शशिविरहशोकश्याम इव श्यामामुखे, कृतसंध्योपासनः शयनीयम् अगात्. अचिन्तयच् चैकाकी: किं करोमि. अन्यथा सम्भावितो ऽस्मि राज्ञा. निर्निमित्तबन्धुना च संदिष्टम् एवं कृष्णेन. कष्टा च सेवा. विषमं भृत्यत्वम्. अतिगम्भीरं महद्राजकुलम्. न च मे तत्र पूर्वजपुरुषप्रवर्तिता प्रीतिः, न कुलक्रमागता गतिः, नोपकारस्मरणानुरोधः, न बालसेवास्नेहः, न गोत्रगौरवम्, न पूर्वदर्शनदाक्षिण्यम्, न प्रज्ञासंविभागोपप्रलोभनम्, न विद्यातिशयकुतूहलम्, नाकारसौन्दर्यादरः, न सेवाकाकुकौशलम्, न विद्वद्गोष्ठीबन्धवैदग्ध्यम्, न वित्तव्ययवशीकरणम्, न रजवल्लभपरिचयः. अवश्यं गन्तव्यञ् च. सर्वथा भगवान् भवानीपतिर् भुवनपतिर् गतस्य मे शरणम्, सर्वं सांप्रतचरिष्यति, इत्य् अवधार्यं गमनाय मतिम् अकरोत्. अथान्यस्मिन्न् अहन्य् उत्थाय, प्रातर् एव स्नात्वा, धृतधवलदुकूलवासाः, गृहीताक्षमालः, प्रास्थानिकानि सूक्तानि मन्त्रपदानि च बहुशः समावर्त्य देवदेवस्य विरूपाक्षस्य क्षीरस्नपनपुरःसरां सुरभिकुसुमधूपगन्धध्वजबलिविलेपनप्रदीपकबहुलां विधाय परमया भक्त्या पूजाम्, प्रथमहुततरलतिलत्वग्विघटनचटुलमुखरशिखाशेखरं प्राज्याज्याहुतिप्रवर्धितदक्षिणार्चिषं भगवन्तम् आशुशुक्षणिं हुत्वा, दत्त्वा द्युम्नं यथाविद्यमानं द्विजेभ्यः, प्रदक्षिणीकृत्य प्राङ्मुखीं नैचिकीम्, शुक्लाङ्गरागः, शुक्लमाल्यः, शुक्लवासाः, रोचनाचित्रदूर्वाग्रपल्लवग्रथितगिरिकर्णिकाकुसुमकृतकर्णपूरः, शिखासक्तसिद्धार्थकः, पितुः कनीयस्या स्वस्रा मात्रेव स्नेहार्द्रहृदयया श्वेतवाससा साक्षाद् इव भगवत्या महाश्वेतया मालत्याख्यया कृतसकलगमनमङ्गलः, दत्ताशीर्वादो बान्धववृद्धाभिः, अभिनन्दितः परिजनजरतीभिः वन्दितचरणैर् अभ्यनुज्ञातो गुरुभिः, अभिवादितैर् आघ्रातः शिरसि कुलवृद्धैः, वर्धितगमनोत्साहः शकुनैः, मौहूर्तिकमतेन कृतनक्षत्रदोहदः, शोभने मुहूर्ते हरितगोमयोपलिप्ताजिरस्थण्डिलस्थापितम् असितेतरकुसुममालापरिक्षिप्तकण्ठं दत्तपिष्टपञ्चाङ्गुलपाण्डुरं मुखनिहितनवचूतपल्लवं पूर्णकलशम् ईक्षमाणः, प्रणम्य कुलदेवताभ्यः कुसुमफलपाणिभिर् अप्रतिरथं जपद्भिर् निजद्विजैर् अनुगम्यमानः, प्रथमचलितदक्षिणचरणः, प्रीतिकूटान् निरगात्. प्रथमे ऽहनि तु घर्मकालकष्टं निरुदकं निष्पत्रपादपविषमं पथिकजननमस्क्रियमाणप्रवेशपादपोत्कीर्णकात्यायनीप्रतियातनं शुष्कम् अपि पल्लवितम् इव तृषितश्वापदकुललम्बितलोलजिह्वालतासहस्रैः पुलकितम् इवाच्छभल्लगोलाङ्गूललिह्यमानमधुगोलचलितसरघासंघातै romäcitam इव dagdhasthalÅrƬhasthÆlÃbhÅrukandalaÓatai÷ शनैश् चण्डिकायतनकाननम् अतिक्रम्य मल्लकूटनामानं ग्रामम् अगात्. तत्र च हृदयनिर्विशेषेण भ्रात्रा सुहृदा च जगत्पतिनाम्ना संपादितसपर्यः सुखम् अवसत्. अथापरेद्युर् उत्तीर्य भगवतीं भागीरथीं यष्टिगृहकनाम्नि वनग्रामके निशाम् अनयत्. अन्यस्मिन् दिवसे स्कन्धावारम् उपमणिपुरम् अन्वजिरवति कृतसन्निवेशं समाससाद. अतिष्ठच् च नातिदूरे रजभवनस्य. निवर्तितस्नानाशनव्यतिकरो विश्रान्तश् च मेखलकेन सह याममात्रावशेषे दिवसे भुक्तवति भूभुजि प्रख्यातानां क्षितिभुजां bahƤ शिबिरसंनिवेशान्वीक्षमाणः शनैः शनैः पट्टबन्धार्थम् उपस्थापितैश् च डिण्डिमाधिरोहणायाहृतैश् चाभिनवबद्धैश् च विक्षेपापार्जितैश् च कौशलिकागतैश् च प्रथमदर्शनकुतूहलोपनीतैश् च नागवीथीपालप्रेषितैश् च पल्लीपरिवृढढौकितैश् च svecchÃyuddhakrŬÃkautukÃkÃritaiÓ च दूतसंप्रेषणप्रेषितैश् च दीयमानैश् चाच्छिद्यमानैश् च मुच्यमानैश् च यामावस्थापितैश् च सर्वद्वीपविजिगीषया गिरिभिर् इव सागरसेतुबन्धनार्थम् एकीकृतैर् ध्वजपटपटुपटहशङ्खचामराङ्गरागरमणीयैः पुष्याभिषेकदिवसैर् इव कल्पितैर् वारणेन्द्रैः श्यामायमानम्, अनवरतचलितखुरपुटप्रहतमृदङ्गैश् च नर्तयद्भिर् इव राजलक्ष्मीम् उपहसद्भिर् इव सृक्विपुटप्रसृतफेनाट्टहासेन जवजडजङ्घां हरिणजातिम् आकारयद्भिर् इव संघट्टहेतोर् हर्षहेषितेनोच्चैर् उच्चैःश्रवसम् उत्पतद्भिर् इव दिवसकररथतुरगरुषा यक्षायमाणमण्डनचामरमालैर् गगनतलं तुरङ्गैस् तरङ्गायमाणम्, अन्यत्र प्रेषितैश् च प्रेष्यमाणैश् च प्रेषितप्रतिनिवृत्तैश् च बहुयोजनगमनगणनसंख्याक्षरावलीभिर् इव वराटिकावलीभिर् घटितमुखमण्डनकैस् तारकितैर् इव संध्यातपच्छेदैर् अरुणचामरिकारचितकर्णपूरैः सरक्तोत्पलैर् इव रक्तशालिशालेयैर् अनवरतझणझणायमानचारुचामीकरघुरुघुरुकमालिकैर् जरत्करञ्जवनैर् इव रणितशुष्कबीजकोशीशतैः श्रवणोपान्तप्रेङ्खत्पञ्चरागवर्णोर्णाचित्रसूत्रजूटजटाजालैः कपिकपोलकपिलैः क्रमेलककुलैः कपिलायमानम्, अनयत्र शरज्जलधरैर् इव सद्यःस्रुतपयःपटलधवलतनुभिः कल्पपादपैर् इव मुक्ताफलजालकजायमानालोकलुप्तच्छायामण्डलैर् नारायणनाभिपुण्डरीकैर् इवाश्लिष्टगरुडपक्षैः क्षीरोदोद्देशैर् इव द्योतमानविकटविद्रुमदण्डैः शेषफणाफलकैर् इवोपरिस्फुरत्स्फीतमाणिक्यखण्डैः श्वेतगङ्गापुलिनैर् इव राजहंसोपसेवितैर् अभिभवद्भिर् इव निदाघसमयम् उपहसद्भिर् इव विवस्वतः प्रतापम् आपिबद्भिर् इवातपं चन्द्रलोकमयम् इव जीवलोकं जनयद्भिः कुमुदमयम् इव कालं कुर्वद्भिर् ज्योत्स्नामयम् इव वासरं विरचयद्भिः फेनमयीम् इव दिवं दर्शयद्भिर् अकालकौमुदीसहस्राणीव सृजद्भिर् उपहसद्भिर् इव शातक्रतवीं श्रियं श्वेतायमानैर् आतपत्रखण्डैः श्वेतद्वीपायमानम्, k«aïad­«Âana«ÂëÂadiÇmukhaæ च मुष्णद्भिर् इव भुवनम् आक्षेपोत्क्षेपदोलायितं दिनं गतागतानीव कारयद्भिर् उत्सारयद्भिर् इव कुनृपतिसम्पर्ककलङ्ककालीं कालेयीं स्थितिं विकचविशदकाशवनपाण्डुरदशदिशं शरत्समयम् इवोपपादयद्भिर् बिसतन्तुमयम् इवान्तरिक्षम् आविर्भावयद्भिः शशिकररुचीनां चलतां चामराणां सहस्रैर् देलायमानम्, अपि च हंसयूथायमानं करिकर्णशङ्खैः, कल्पलतावनायमानं कदलिकाभिः, माणिक्यवृक्षकवनायमानं मायूरातपत्रैः, मन्दाकिनीप्रवाहायमाणम् अंशुकैः, क्षीरोदायमानं क्षौमैः, कदलीवनायमानं मरकतमयूखैः, जन्यमानान्यदिवसम् इव पद्मरागबालातपैः, उत्पद्यमानापराम्बरम् इवेन्द्रनीलप्रभापटलैः, आरभ्यमाणापूर्वनिशम् इव महानीलमयूखान्धकारैः स्यन्दमानानेककालिन्दीसहस्रम् इव गारुडमणिप्रभाप्रतानैः अङ्गारकितम् इव पुष्परागरश्मिभिः, कैश्चित् प्रवेशम् अलभमानैर् अधोमुखैश् चरणनखपतितवदनप्रतिबिम्बनिभेन लज्जया स्वाङ्गानाव विशद्भिः कैश्चिद् अङ्गुलीलिखितायाः क्षितेर् विकीर्यमाणकरनखकिरणकदम्बव्याजेन सेवाचामराणीवार्पयद्भिः कैश्चिद् उरःस्थलदोलायमानेन्द्रनीलतरलप्रभापट्टैः स्वामिकोपप्रशमनाय कण्ठबद्धकृपाणपट्टैर् इव कैश्चिद् उच्छ्वाससौरभभ्राम्यद्भ्रमरपटलान्धकारितमुखैर् अपहृतलक्ष्मीशोकधृतलम्बश्मश्रुभिर् इवान्यैः शेखरोड्डीयमानमधुपमण्डलैः प्रणामविडम्बनाभयपलायमानमौलिभिर् इव निर्जितैर् अपि सुसंमानितैर् इवानन्यशरणैर् अन्तरान्तरा निष्पततां प्रविशतां चान्तरप्रतीहाराणाम् अनुमार्गप्रधानितानेकार्थिजनसहस्राणाम् अनुयायिनः पुरुषान् अश्रान्तैः पुनः पुनः पृच्छद्भिः "भद्र! अद्य भविष्यति भुक्त्वा स्थाने दास्यति दर्शनं परमेश्वरः, निष्पतिष्यति वा बाह्यां कक्षाम्" इति दर्शनाशया दिवसं नयद्भिर् भुजनिर्जितैः शत्रुमहासामन्तैः समन्ताद् आसेव्यमानम्, अन्यैश् च प्रतापानुरागागतैर् नानादेशजैर् महामहीपालैः प्रतिपालयद्भिर् नरपतिदर्शनकालम् अध्यास्यमानम्, एकान्तोपविष्टैश् च जैनैर् आर्हतैः पाशुपतैः पाराशरिभिर् वर्णिभिः सर्वदेशजन्मभिश् च जनपदैः सर्वाम्भोधिवेलावनवलयवासिभिश् च म्लेच्छजातिभिः सर्वदेशान्तरागतैश् च दूतमण्डलैर् उपास्यमानम् सर्वप्रजानिर्माणभूमिम् इव प्रजापतीनां, लोकत्रयसारोच्चयरचितं चतुर्थम् इव लोकम्, महाभारतशतैर् अप्य् अकथनीयसमृद्धिसंभारम्, कृतयुगसहस्रैर् इव कल्पितसंनिवेशम्, स्वर्गार्बुदैर् इव विहितरामणीयकम्, राजलक्ष्मीकोटिभिर् इव कृतपरिग्रहं राजद्वारम् अगमत्. अभवच् चास्य जातविस्मयस्य मनसि: "कथम् इवेदम् इयत्प्रमाणं प्राणिजातं जनयतां प्रजासृजां नासीत् परिश्रमः, महाभूतानां वा परिक्षयः, परमाणूनां वा विच्छेदः, कालस्य वान्तः, आयुषो वा व्युपरमः, आकृतीनां वा परिसमाप्तिः" इति. मेखलकस् तु दूराद् एव द्वारपाललोकेन प्रत्यभिज्ञायमानः "तिष्ठतु तावत् क्षणमात्रम् अत्रैव पुण्यबागी" इति तम् अभिधायाप्रतिहतः पुरः प्राविशत्. अथ स मुहूर्ताद् इव प्रांशुना, कर्णिकारगौरेण, वीध्रकञ्चुकच्छन्नवपुषा, समुन्मिषन्माणिक्यपदकबन्धबन्धुरवस्तबन्धकृशावलग्नेन, हिमशैलशिलाविशालवक्षसा, हरवृषककुदकूटविकटांसतटेन, उरसा चपलहृषीकहरिणकुलसंयमनपाशम् इव हारं बिभ्रता, "कथयतं यदि सोमवंशसंभवः सूर्यवंशसंभवो वा भूपतिर् अभूद् एवंविधः" इति प्रष्टुम् आनीताभ्यां सोमसूर्याभ्याम् इव श्रवणगताभ्यां मणिकुण्डलाब्यां समुद्भासमानेन, वहद्वदनलावण्यविसरवेणिकाक्षिप्यमाणैर् अधिकारगौरवाद् दीयमानमार्गेणेव दिनकृतः किरणैः प्रसादलब्धया विकचपुण्डरीकमुण्डमालयेव दीर्घया दृष्ट्या दूराद् एवानन्दयता, नैष्ठुर्याधिष्ठाने ऽपि प्रतिष्ठितेन पदे पदे प्रश्रयम् इवावनम्रेण, मौलिना पाण्डुरम् उष्णीषम् उद्वहता, वामेन स्थूलमुक्ताफलच्छुरणदन्तुरत्सरुं करकिसलयेन कलयता कृपाणम्, इतरेणापनीततरलतां tìanÅm इव लतां शातकौम्भीं वेत्रयष्टिम् उन्मृष्टां धारयता पुरुषेणानुगम्यमानो निर्गत्यावोचत्: "एष खलु महाप्रतीहाराणाम् अनन्तरश् चक्षुष्यो देवस्य पारियात्रनामा दौवारिकः. समनुगृह्णात्व् एनम् अनुरूपया प्रतिपत्त्या कल्याणाभिनिवेशी" इति. दौवारिकस् तु समुपसृत्य कृतप्रणामो मधुरया गिरा सविनयम् abhëata: "आगच्छत. प्रविशत देवदर्शनाय. कृतप्रसादो देवः" इति. बाणस् तु "धन्यो ऽस्मि, यद् एवम् अनुग्राह्यं मां देवो मन्यते" इत्य् उक्त्वा तेनोपदिश्यमानमार्गः प्राविशद् अभ्यन्तरम्. अथ वनायुजैः, आरट्टजैः, काम्बोजैः, भारद्वाजैः, सिन्धुदेशजैः, पारसीकैश् च, शोणैश् च, श्यामैश् च, श्वेतैश् च, पिञ्जरैश् च, हरिद्भिश् च, tittirikalmëaiÓ च, पञ्चभद्रैश् च, मल्लिकाक्षैश् च, कृत्तिकापिञ्जरैश् च, आयतनिर्मांसमुखैः, अनुत्कटकर्णकोशैः, सुवृत्तश्लक्ष्णसुघटितघण्टिकाबन्धैः, यूपानुपूर्वीवक्रायतोदग्रग्रीवैः, उपचयश्वसत्स्कन्धसंधिभिः, निर्भुग्नोरःस्थलैः अस्थूलप्रगुणप्रसृतैर् लोहपीठकठिनखुरमण्डलैः, अतिजवत्रुटनभयाद् अनिर्मितान्त्राणीवोदराणि वृत्तानि धारयद्भिः, उद्यद्द्रोणीविभज्यमानपृथुजघनैः, जगतीदोलायमानबालपल्लवैः, कथम् अप्य् उभयतो निखातदृढभूरिपाशसंयमननियन्त्रितैः, आयतैर् अपि पश्चात् पाशबन्धपरवशप्रसारितैकाङ्घ्रिभिर् आयततरैर् इवोपलक्ष्यमाणैः, बहुगुणसूत्रग्रथितग्रीवागण्डकैः, आमीलितलोचनैः, दूर्वारसश्यामलफेनलवशबलान् दशनगृहीतमुक्तान् फरफरितत्वचः कण्डूजुषः प्रदेशान् प्रचालयद्भिः, सालसवलितवालधिभिः, एकशफविश्रान्तिश्रमस्रस्तशिथिलितजघनार्धैः, निद्रया प्रध्यायद्भिश् च, स्खलितहुङ्कारमन्दमन्दशब्दायमानैश् च, tìitakhuradharaïÅraïitamukharaÓikharakhuralikhitak«mÃtalair घासम् अभिलषद्भिश् च, tìitakhÆradharaïÅraïitamukharaÓikharakhuralikhitak«mÃtalairghÃsamabhila«adbhiÓca, प्रकीर्यमाणयवसग्रासरसमत्सरसमुद्भूतक्षोभैश् च, प्रकुपितचण्डचण्डालहुङ्कारकातरतरतरलतारकैश् च, कुङ्कुमप्रमृष्टिपिञ्जराङ्गतया सततसंनिहितनीराजनानलरक्ष्यमाणैर् इवोपरिविततवितानैः, पुरःपूजिताभिमतदैवतैः, भूपालवल्लभैस् तुरङ्गैर् आरचितां मन्दुरां विलोकयन्, कुतूहलाक्षिप्तहृदयः किञ्चिद् अन्तरम् अतिक्रान्तो हस्तवामेनात्युच्चतया निरवकाशम् इवाकाशं कुर्वाणम्, महता कदलीवनेन परिवृतपर्यन्तं सर्वतो मधुकरमयीभिर् मदस्रुतिभिर् नदीभिर् इवापतन्तीभिर् आपूर्यमाणम्, आशामुखविसर्पिणा बकुलवनानाम् इव विकसताम् आमोदेन लिम्पन्तं घ्राणेन्द्रियं दूराद् अव्यक्तम् इभधिष्ण्यागारम् अपश्यत्. अपृच्छच् च: "अत्र देवः किं करोति?" इति. असाव् अकथयत्: "एष खलु देवस्यौपवाह्यो वाह्यं हृदयं जात्यन्तरित आत्मा बहिश्चराः प्राणा vikramakrŬÃsuh­d दर्पशात इति यथार्थनामा वारणपतिः. तस्यावस्थानमण्डपो ऽयं महान् दृश्यते" इति. स तम् अवादीत्: "भद्र! श्रूयते दर्पशातः. यद्य् एवम् अदोषो वा पश्यामि तावद् वारणेन्द्रम् एव. अतो ऽर्हसि माम् अत्र प्रापयितुम्. अतिपरवान् अस्मि कूतूहलेन" इति. सो 'bhëata: "भवत्व् एवम्. आगच्छतु भवान्. को दोषः. पश्यतु तावद् वारणेन्द्रम्" इति. गत्वा च तं प्रदेशं दूराद् एव गभ्भीरगलगर्जितैर् वियति चातककदम्बकैर् भुवि च भवननीलकण्ठकुलैः कलकेकाकलकलमुखरमुखैः क्रियमाणाकालकोलाहलम्, विकचकदम्बसंवादिमदसुरासौरभभरितभुवनम्, कायवन्तम् इवाकालमेघकालम्, अविरलमधुबिन्दुपिङ्गलपद्मजालकितां सरसीम् ivÃtyavagìhÃæ दशां चतुर्थीम् उत्सृजन्तम्, अनवरतम् अवतंसशङ्कैर् आमन्द्रकर्णतालदुन्दुभिध्वनिभिः पञ्चमीप्रवेशमङ्गलारम्भम् इव सूचयन्तम्, अविरतचलनचित्रत्रिपदीललितलास्यलयैर् दोलायमानदीर्घदेहाभोगवत्तया मेदिनीविदलनभयेन भारम् इव लघयन्तम्, दिग्भित्तितटेषु कायम् इव कण्डूयमानम्, आहवायोदस्तहस्ततया दिग्वारणान् इवाह्वयमानम्, ब्रह्मस्तम्भम् इव स्थूलनिशितदन्तेन करपत्रेण पाटयन्तम्, अमान्तं भुवनाब्यन्तरे बहिर् इव निर्गन्तुम् ईहमानम्; सर्वतःसरसकिसलयलतालासिभिर् लेशिकैश् चिरपरिचयोपचितैर् वनैर् इव विक्षिप्तं, सशैवलबिसविसरशबलसलिलैः सरोभिर् इव चाधोरणैर् आधीयमाननिदाघसमयसमुचितोपचारानन्दम्, अपि च प्रतिगजदानपवनादानदूरोत्क्षिप्तेनानेकसमरविजयगणनालेखाभिर् इव वलिवलयराजिभिस् तनीयसीभिस् तरङ्गितोदरेणातिस्थवीयसा हस्तार्गलदण्डेनार्गलयन्तम् इव सकलं सकुलशैलसमुद्रद्वीपकाननं ककुभां चक्रवालम्, एकं करान्तरार्पितेनोत्पलाशेन कदलीदण्डेनान्तर्गतशीकरसिच्यमानमूलम्, मुक्तपल्लवमिवापरं लीलावलम्बिना मृणालजालकेन samararasoccaromäcakaïÂakitam इव दन्तकाण्डम् उद्वहन्तम्, विसर्पन्त्या च दन्तकाण्डयुगलस्य कान्त्या sara÷krŬÃsvÃditÃni कुमुदवनानीव बहुधा वमन्तम्, निजयशोराशिम् इव दिशाम् अर्पयन्तम्, कुकरिकीटपाटनदुर्विदग्धान् सिंहान् इवोपहसन्तम्, कल्पद्रुमदुकूलमुखपटम् इव चात्मनः कलयन्तम्, हस्तकाण्डदण्डोद्धरणलीलासु च लक्ष्यमाणेन रक्तांशुकसुकुमारतरेण तालुना कवलितानि रक्तपद्मवनानीव वर्षन्तम्, अभिनवकिसलयराशीन् इवोद्गिरन्तम्, कमलकवलपीतं मधुरसम् इव स्वभावपिङ्गलेन वमन्तं चक्षुषा, चूतचम्पकलवलीलवङ्गकक्कोलवन्त्य् एलालतामिश्रितानि ससहकाराणि कर्पूरपूरितानि पारिजातकवनानीवोपभुक्तानि पुनः पुनः करटाभ्यां बहलमदामोदव्याजेन विसृजन्तम्, अहर्निशं विभ्रमकृतहस्तस्थितिभिर् अर्धखण्डितपुण्ड्रेक्षुकाण्डकण्डूयनलिखितैर् अलिकुलवाचालितैर् दानपट्टकैर् विलभमानम् इव सर्वकाननानि करिपतीनाम्, अविरलोदबिन्दुस्यन्दिना हिमशिलाशकलमयेन विभ्रमनक्षत्रमालागुणेन शिशिरीक्रियमाणम्, सकलवारणेन्द्राधिपत्यपट्टबन्धबन्धुरम् इवोच्चैस्तरां शिरो दधानम्, मुहुर्मुहुः स्थगितापावृतदिङ्मुखाभ्यां कर्णतालतालवृन्ताभ्यां वीजयन्तम् इव भर्तृभक्त्या दन्तपर्यङ्किकास्थितां राजलक्ष्मीम्, आयतवंशक्रमागतेन गजाधिपत्यचिह्नेन चामरेणेव चलता वालधिना विराजमानम्, स्वच्छशिशिरशीकरच्छलेन दिग्विजयपीताः सरित इव पुनःपुनर् मुखेन मुञ्चन्तम्, क्षणम् अवधानदाननिःस्पन्दीकृतसकलावयवानाम् अन्यद्विरदडिण्डिमाकर्णनाङ्गवलनानाम् अन्ते दीर्घफूत्कारैः परिभवदुःखम् इवावेदयन्तम्, अलब्धयुद्धम् इवात्मानम् अनुशोचन्तम्, ÃrohÃdhirƬhiparibhavena लज्जमानम् इवाङ्गुलीलिखितमहीतलम्, मदं मुञ्चन्तम्, अवज्ञागृहीतमुक्तकवलकुपितारोहारटनानुरोधेन मदतन्द्रीनिमीलितनेत्रत्रिभागम्, कथं कथम् अपि मन्दमन्दम् अनादराद् आददानं कवलान्, अर्धजग्धतमालपल्लवस्रुतश्यामलरसेन प्रभूततया मदप्रवाहम् इव मुखेनाप्य् उत्सृजन्तम्, चलन्तम् इव दर्पेण, श्वसन्तम् इव शौर्येण, मूर्च्छन्तम् इव मदेन, त्रुट्यन्तम् इव तारुण्येन, द्रवन्तम् इव दानेन, वल्गन्तम् इव बलेन, माद्यन्तम् इव मानेन, उद्यन्तम् इवोत्साहेन, ताम्यन्तम् इव तेजसा, लिम्पन्तम् इव लावण्येन, सिञ्चन्तम् इव सौभाग्येन, स्निग्धं नखेषु, परुषं रोमविषये, गुरुं मुखे, सच्छिष्यं विनये, मृदुं शिरसि, दृढं परिचयेषु, ह्रस्वं स्कन्धबन्धे, दीर्घम् आयुषि, दरिद्रम् उदरे, सततप्रवृत्तं दाने, बलभद्रं मदलीलासु, कुलकलत्रम् आयत्ततासु, जिनं क्षमासु, वह्निवर्षं क्रोधमोक्षेषु, गरुडं नागोद्धृतिषु, नारदं कलहकुतूहलेषु, शुष्काशनिपातम् अवस्कन्देषु, मकरं वाहिनीक्षोभेषु, आशीविषं दशनकर्मसु, वरुणं हस्तपाशाकृष्टिषु, यमवागुरामरातिसंवेष्टनेषु, कालं परिणतिषु, राहुं तीक्ष्णकरग्रहणेषु, लोहिताङ्गं वक्रचारेषु, अलातचक्रं मण्डलभ्रान्तिविज्ञानेषु, मनोरथसंपादकं चिन्तामणिपर्वतं विक्रमस्य, दन्तमुक्ताशैलस्तम्भनिवासप्रासादम् अभिमानस्य, घण्टाचामरमण्डनमनोहरम् इच्छासंचरणविमानं मनस्वितायाः, मदधारादुर्दिनान्धकारं गन्धोदकधारागृहं क्रोधस्य, sakäcanapratimaæ महानिकेतनम् अहङ्कारस्य, सगण्डशैलप्रस्रवणं krŬÃparvatam अवलेपस्य, सदन्ततोरणं वज्रमन्दिरं दर्पस्य, उच्चकुम्भकूटाट्टालकविकटं संचारिगिरिदुर्गं राज्यस्य, कृतानेकबाणविवरसहस्रं लोहप्राकारं पृथिव्याः, शिलीमुखशतझाङ्कारितं पारिजातपादपं भूनन्दनस्य, तथा च संगीतगृहं कर्णतालताण्डवानाम्, आपानमण्डपं मधुपमण्डलानाम्, अन्तःपुरं शृङ्गाराभरणानाम्, मदनोत्सवं मदलीलालास्यानाम्, अक्षुण्णप्रदोषं नक्षत्रमालामण्डलानाम्, अकालप्रावृट्कालं मदमहानदीपूरप्लवानाम्, अलीकशरत्समयं सप्तच्छदवनपरिमलानाम्, अपूर्वहिमागमं शीकरनीहाराणाम्, मिथ्याजलधरं garjitìambarÃïÃæ दर्पशातम् अपश्यत्. आसीच् चास्य चेतसि: "नूनम् अस्य निर्माणे गिरयो ग्राहिताः परमाणुताम्. कुतो ऽन्यथा गौरवम् इदम्. आश्चर्यम् एतत्. विन्ध्यस्य दन्ताव् आदिवराहस्य करः" इति विस्मयमानम् एवं दौवारिको ऽब्रवीत्: "पश्य,: मित्यैवालिखितां मनोरथशतैर् निःशेषनष्टां श्रियं चिन्तासाधनकल्पनाकुलधियां भूयो वने विद्विषाम् । आयातः कथम् अप्य् अयं स्मृतिपथं शून्यीभवच्चेतसां नागेन्द्रः सहते न मानसगतान् आशागजेन्द्रान् अपि ॥2.4॥ तद् एहि. पुनर् अप्य् एनं द्रक्ष्यसि. पश्य तावद् देवम्" इत्य् अभिधीयमानश् च तेन मदजलपङ्किलकपोलपट्टपतितां मत्ताम् इव मदपरिमलेन मुकुलितां कथम् अपि तस्माद् दृष्टिम् आकृष्य तेनैव दौवारिकेणोपदिश्यमानवर्त्मा समतिक्रम्य भूपालकुलसहस्रसंकुलानि त्रीणि कक्षान्तराणि चतुर्थे भुक्तास्थानमण्डपस्य पुरस्ताद् अजिरे स्थितम्, दूराद् ऊर्ध्वस्थितेन प्रांशूना कर्णिकारगौरेण व्यायामव्यायतवपुषा शस्त्रिणा मौलेन शरीरपरिवारकलोकेन पङ्क्तिस्थितेन कार्तस्वरस्तम्भमण्डलेनेव परिवृतम्, आसन्नोपविष्टविशिष्टेष्टलोकम्, हरिचन्दनरसप्रक्षालिते तुषारशीकरशीतलतले दन्तपाण्डुरपादे शशिमय इव मुक्ताशैलशिलापट्टशयने समुपविष्टम्, शयनीयपर्यन्तविन्यस्ते समर्पितसकलविग्रहभारं भुजे, दिङ्मुखविसर्पिणि देहप्रभाविताने विततमणिमयूखे घर्मसमयसुभगे सरसीव मृदुमृणालजालजटिलजले सराजकं रममाणम्, तेजसः परमाणुभिर् इव केवलैर् निर्मितम्, अनिच्छन्तम् अपि बलाद् आरोपयितुम् इव सिंहासनम्, सर्वावयवेषु सर्वलक्षणैर् गृहीतम्, गृहीतब्रह्मचर्यम् आलिङ्गितं राजलक्षम्या, प्रतिपन्नासिधाराधारणव्रतम् अविसंवादिनं राजर्षिम्, विषमराजमार्गविनिहितपदस्खलनभियेव सुलग्नं धर्मे, सकलभूपालपरित्यक्तेन भीतेनेव लब्धवाचा सर्वात्मना सत्येन सेव्यमानम्, आसन्नवारविलासिनीप्रतियातनाभिश् चरणनखपातिनीभिर् दिग्भिर् इव दशभिर् विग्रहावर्जिताभिः प्रणम्यमानम्, दीर्घैर् दिगन्तपातिभिर् दृष्टिपातैर् लोकपालानां कृताकृतम् इव प्रत्यवेक्षमाणम्, मणिपादपीठपृष्ठप्रतिष्ठितकरेणोपरिगमनाभ्यनुज्ञां मृग्यमाणम् इव दिवसकरेण, भूषणप्रभासमुत्सारणबद्धपर्यन्तमण्डलेन प्रदक्षिणीक्रियमाणम् इव दिवसेन, अप्रमणद्भिर् गिरिभिर् अपि दूयमानं, शौर्योष्मणा फेनायमानम् इव चन्दनधवलं लावण्यजलधिम् उद्वहन्तम् एकराज्योर्जित्येन, निजप्रतिबिम्बान्य् अपि n­pacakracƬÃmaïidh­tÃny असहमानम् इव दर्पदुःखासिकया चामरानिलनिभेन बहुधेव श्वसन्तीं राजलक्ष्मीं दधानम्, सकलम् इव चतुःसमुद्रलावण्यम् आदायोत्थितया श्रिया समुपश्लिष्टम्, आभरणमणिकिरणप्रभाजालजायमानानीन्द्रधनुःसहस्राणीन्द्रप्राभृतप्रहितानि विलभमानम् इव राज्ञां saæbhëaïe«u परित्यक्तम् अपि मधु वर्षन्तम्, काव्यकथास्व् अपीतम् अप्य् अमृतम् उद्वमन्तम्, visrambhabhëite«v अनाकृष्टम् अपि हृदयं दर्शयन्तम्, प्रसादेषु निश्चलाम् अपि श्रियं स्थाने स्थाने स्थापयन्तम्, वीरगोष्ठीषु पुलकितेन कपोलस्थलेनानुरागसंदेशम् इवोपांशु रणश्रियः शृण्वन्तम्, अतिक्रान्तसुभटकलहालापेषु स्नेहवृष्टिम् इव दृष्टिम् इष्टे कृपाणे पातयन्तम्, परिहासस्मितेषु गुरुप्रतापभीतस्य राजकस्य स्वच्छम् आशयम् इव दशनांशुभिः कथयन्तम्, सकललोकहृदयस्थितम् अपि न्याये तिष्ठन्तम्, अगोचरे गुणानाम् अभूमौ सौभाग्यानाम् अविषये वरप्रदानानाम् अशक्य आशिषाम् अमार्गे मनोरथानाम् अतिदूरे दैवस्यादिश्य् उपमानानाम् असाध्ये धर्मस्यादृष्टपूर्वे लक्ष्म्या महत्त्वे स्थितम्, अरुणपादपल्लवेन सुगतमन्थरोरुणा वज्रायुधनिष्ठुरप्रकोष्ठपृष्ठेन वृषस्कन्धेन भास्वद्बिम्बाधरेण प्रसन्नावलोकितेन चन्द्रमुखेन कृष्णकेशेन वपुषा सर्वदेवतावतारम् इवैकत्र दर्शयन्तम्, अपि च मांसलमयूखमालामलिनितमहीतले महति महार्हे माणिक्यमालामण्डितमेखले महानीलमये पादपीठे कलिकालशिरसीव सलीलं विन्यस्तवामचरणम्, आक्रान्तकालियफणाचक्रवालं बालम् इव पुण्डरीकाक्षम्, क्षौमपाण्डुरेण चरणनखदीधितिप्रतानेन प्रसरता महीं महादेवीपट्टबन्धेनेव महिमानम् आरोपयन्तम्, अप्रणतलोकपालकोपेनेवातिलोहितौ सकलनृपतिमौलिमालास्व् अतिपीतं पद्मरागरत्नातपम् इव वमन्तौ सर्वतेजस्विमण्डलास्तमयसंध्याम् इव धारयन्ताव् अशेषराजककुसुमशेखरमधुरसस्रोतांसीव स्रवन्तौ समस्तसामन्तसीमन्तोत्तंसस्रक्सौरभभ्रान्तैर् भ्रमरमण्डलैर् अमित्रोत्तमाङ्गैर् इव मुहूर्तम् अप्य् अविरहितौ संवाहनतत्परायाः श्रियो विकचरक्तपङ्कजवनवासभवनानीव कल्पयन्तौ जलजशङ्खमीनमकरसनाथतलतया कथितचतुरम्भोधिभोगचिह्नाव् इव चरणौ दधानम्, दिङ्नागदन्तमुसलाभ्याम् इव विकटमकरमुखप्रतिबन्धबन्धुराभ्याम् उद्वेललावण्यपयोधिप्रवाहाभ्याम् इव फेनाहितशोभाब्यां कलाचन्दनद्रुमाभ्याम् इव भोगिमण्डलशिरोरत्नरश्मिरज्यमानमूलाभ्यां हृदयारोपितभूभारधारणमाणिक्यस्तम्भाब्याम् ऊरुदण्डाभ्यां विराजमानम्, अमृतफेनपिण्डपाण्डुना मेखलामणिमयूखखचितेन नितम्बबिम्बव्यासङ्गिना विमलपयोधौतेन नेत्रसूत्रनिवेशशोभिनाधरवाससा वासुकिनिर्मोकेणेव मन्दरं द्योतमानम्, अघनेन सतारागणेनोपरिकृतेन द्वितीयाम्बरेण भुवनाभोगम् इव भासमानम्, इभपतिदशनमुसलसहस्रोल्लेखकठिनमसृणेनापर्याप्ताम्बरप्रथिम्ना विविधवाहिनीसंक्षोभकलकलसंमर्दसहिष्णुना कैलासम् इव महता स्फटिकतटेनोरुणोरःकपाटेन विराजमानम्, श्रीसरस्वत्योर् उरोवदनोपभोगविभागसूत्रेणेव पातितेन शेषेणेव च तद्भुजस्तम्भविन्यस्तसमस्तभूभारलब्धविश्रान्तिसुखप्रसुप्तेन हारदण्डेन परिवलितकंधरम्. जीवितावधिगृहीतसर्वस्वमहादानदीक्षाचीरेणेव हारमुक्ताफलानां किरणनिकरेण प्रावृतवक्षःस्थलम्, अजजिगीषया बालैर् भुजैर् इवापरैः प्ररोहद्भिर् बाहूपधानशायिन्याः श्रियाः कर्णोत्पलमधुरसधारासंतानैर् इव गलद्भिर् भुजजन्मनः प्रतापस्य निर्गमनमार्गैर् इवाविर्भवद्भिर् अरुणैः केयूररत्नकिरणदण्डैर् उभयतः प्रसारितमणिमयपक्षवितानम् इव माणिक्यमहीधरम्, सकललोकालोकमार्गार्गलेन चतुरुदधिपरिक्षेपखातशातकुम्भशिलाप्राकारेण सर्वराजहंसबन्धवज्रपञ्जरेण भुवनलक्ष्मीप्रवेशमङ्गलमहामणितोरणेनातिदीर्घदोर्दण्डयुगलेन दिशां दिक्पालानां च युगपदायतिम् अपहरन्तम्, सोदर्यलक्ष्मीचुम्बनलोभेन कौस्तुभमणेर् इव मुखावयवतां गतस्याधरस्य गलता रागेण पारिजातपल्लवरसेनेव सिञ्चन्तं दिङ्मुखानि, अन्तरान्तरा सुहृत्परिहासस्मितैः प्रकीर्यमाणविमलदशनशिखाप्रतानैः prak­timƬhÃyà राजश्रियाः प्रज्ञालोकम् इव दर्शयन्तम्, मुखजनितेन्दुसंदेहागतानि कुमुदिनीवनानीव प्रेषयन्तम्, स्फुटस्फटिकधवलदशनपङ्क्तिकृतकुमुदवनशङ्काप्रविष्टां शरज्ज्योत्स्नाम् इव विसर्जयन्तम्, मदिरामृतपारिजातगन्धगर्भेण भरितसकलककुभा मुखामोदेनामृतमथनदिवसम् इव सृजन्तम्, विकचमुखकमलकर्णिकाकोशेनानवरतम् आपीयमानश्वाससौरभम् इवाधोमुखेन नासावंशेन, चक्षुषः क्षीरस्निग्धस्य धवलिम्ना दिङ्मुखान्य् अपूर्ववदनचन्द्रोदयोद्वेलक्षीरोदोत्प्लावितानीव कुर्वाणम्, विमलकपोलफलकप्रतिबिम्बितां चामरग्राहिणीं विग्रहिणीम् इव मुखनिवासिनीं सरस्वतीं दधानम्, अरुणेन cƬÃmaïiÓoci«Ã सरस्वतीर्ष्याकुपितलक्ष्मीप्रसादनलग्नेन चरणालक्तकेनेव लोहितायतललाटतटम्, आपाटलांशुतन्त्रीसंतानवलयिनीं कुण्डलमणिकुटिलकोटिबालवीणाम् अनवरतचलितचरणानां वादयताम् उपवीणयताम् इव स्वरव्याकरणविवेकविशारदम्, श्रवणावतंसमधुकरकुलानां कलक्वणितम् आकर्णयन्तम्, उत्फुल्लमालतीमयेन राजलक्ष्म्याः कचग्रहलीलालग्नेन नखज्योत्स्नावलयेनेव मुखशशिपरिवेषमण्डलेन मुण्डमालागुणेन परिकलितकेशान्तम्, शिखण्डाभरणभुवा मुक्ताफलालोकेन मरकतमणिकिरणकलापेन चान्योन्यसंवलनवृजिनेन प्रयागप्रवाहवेणिकावारिणेवागत्य स्वयम् अभिषिच्यमानम्, श्रमजलविलीनबहलकृष्णागुरुपङ्कतिलककलङ्ककल्पितेन कालिम्ना प्रार्थनाचाटुचतुरचरणपतनशतश्यामिकाकिणेनेव नीलायमानललाटेन्दुलेखाभिः क्षुभितमानसोद्गतैर् उत्कलिकाकलापैर् इव हारैर् उल्लसद्भिर् अवष्टभ्यमानाभिर् विलासवल्गनचटुलैर् भ्रूलताकल्पैर् ईर्ष्यया श्रियम् इव तर्जयन्तीभिर् आयामिभिः स्वसितैर् अविरलपरिमलैर् मलयमारुतमयैः पाशैर् इवाकर्षन्तीभिर् विकटबकुलावलीवराटकवेष्टितमुखैर् बृहद्भिः स्तनकलशैः स्वदारसंतोषरसम् इवाशेषम् उद्धरन्तीभिः कुचोत्कम्पिकाविकारप्रेङ्खितानां हारतरलमणीनां रश्मिभिर् आकृष्य हृदयम् इव हठात् प्रवेशयन्तीभिः प्रभामुचाम् आभरणमणीनां मयूखैः प्रसारितैर् बहुभिर् इव बाहुभिर् आलिङ्गन्तीभिर् जृम्भानुबन्धबन्धुरवदनारविन्दावरणीकृतैर् उत्तानैः करकिसलयैः सरभसप्रधावितानि मानसानीव निरुन्धतीभिर् मदनान्धमधुकरकुलकीर्यमाणकर्णकुसुमरजःकणकूणितकोणानि कुसुमशरशरनिकरप्रहारमूर्च्छामुकुलितानीव लोचनानि चतुरं संचारयन्तीभिर् अन्योन्यमत्सराद् आविर्भवद्भङ्घुरभ्रुकुटिविभ्रमक्षिप्तैः कटाक्षैः कर्णेन्दीवराणीव tìayantÅbhir अनिमेषदर्शनसुखरसराशिं मन्थरितपक्ष्मणा चक्षुषा पीतम् इव कोमलकपोलपालीप्रतिबिम्बितं वहन्तीभिर् abhilëalÅlÃnirnimittasmitaiÓ चन्द्रोदयान् इव मदनसहायकाय संपादयन्तीभिर् अङ्गभङ्गवलनान्योन्यघटितोत्तानकरवेणिकाभिः स्फुटनमुखराङ्गुलीकाण्डकुण्डलीक्रियमाणनखदीधितिनिवहनिभेनाकिञ्चित्करकामकार्मुकाणीव रुषा भञ्जन्तीभिर् वारविलासिनीभिर् विलुप्यमानसौभाग्यम् इव सर्वतः, स्पर्शस्विन्नवेपमानकरकिसलयगलितचरणारविन्दां चरणग्राहिणीं विहस्य कोणेन लीलालसं शिरसि tìayantam, अनवरतकरकलितकोणतया चात्मनः प्रियां वीणाम् इव श्रियम् अपि शिक्षयन्तम्, निःस्नेह इति धनैः, अनाश्रयणीय इति दोषैः, निग्रहरुचिर् इतीन्द्रियैः, दुरुपसर्प इति कलिना, नीरस इति व्यसनैः, भीरुर् इत्य् अयशसा, दुर्ग्रहचित्तवृत्तिर् इति चित्तभुवा, स्त्रीपर इति सरस्वत्या, षण्ढ इति परकलत्रैः, këÂhÃmunir इति यतिभिः, धूर्त इति वेश्याभिः, नेय इति सुहृद्भिः, कर्मकर इति विप्रैः, सुसहाय इति शत्रुयोधैः, एकम् अप्य् अनेकधा गृह्यमाणम्, शन्तनोर् महावाहिनीपतिम्, भीष्माज् जितकाशितमम्, द्रोणाच्चापलालसम्, गुरुपुत्राद् अमोघमार्गणम्, कर्णान् मित्रप्रियम्, युधिष्ठिराद् बहुक्षमम्, भीमाद् अनेकनागायुतबलम्, धनञ्जयान् महाभारतरणयोग्यम्, कारणम् इव कृतयुगस्य, बीजम् इव विबुधसर्गस्य, उत्पत्तिद्वीपम् इव दर्पस्य, एकागारम् इव करुणायाः, प्रातिवेशिकम् इव पुरुषोत्तमस्य, खनिपर्वतम् इव पराक्रमस्य, सर्वविद्यासंगीतगृहम् इव सरस्वत्याः, द्वितीयामृतमन्थनदिवसम् इव लक्ष्मीसमुत्थानस्य, बलदर्शनम् इव वैदग्ध्यस्य, एकस्थानम् इव स्थितीनाम्, सर्वस्वकथनम् इव कान्तेः, अपवर्गम् इव रूपपरमाणुसर्गस्य, सकलदुश्चरितप्रायश्चित्तम् इव राज्यस्य, सर्वबलसन्दोहावस्कन्दम् इव कन्दर्पस्य, उपायम् इव पुरन्दरदर्शनस्य, आवर्तनम् इव धर्मस्य, कन्यान्तःपुरम् इव कलानाम्, परमप्रमाणम् इव सौभाग्यस्य राजसर्गसमाप्त्यवभृथस्नानदिवसम् इव सर्वप्रजापतीनाम्, गम्भीरं च, प्रसन्नं च, त्रासजननं च, रमणीयं च, कौतुकजननं च, पुण्यं च, चक्रवर्तिनं हर्षम् अद्राक्षीत्. दृष्ट्वा चानुगृहीत इव निगृहीत इव sÃbhilëa इव तृप्त इव romäcamucà मुखेन मुञ्चन्न् ÃnandabëpavÃribindÆn दूराद् एव विस्मयस्मेरः समचिन्तयत्: "सो ऽयं सुजन्मा, सुगृहीतनामा, तेजसां राशिः, चतुरुदधिकेदारकुटुम्बी, भोक्ता ब्रह्मस्तम्भफलस्य, सकलादिराजचरितजयज्येष्ठमल्लो देवः परमेश्वरो हर्षः. एतेन च खलु राजन्वती पृथ्वी. नास्य हरेर् इव वृषविरोधीनि बालचरितानि, न पशुपतेर् इव दक्षजनोद्वेगकारीण्य् ऐश्वर्यविलासतानि, न शतक्रतोर् इव गोत्रविनाशपिशुनाः प्रवादाः न यमस्येवातिवल्लभानि दण्डग्रहणानि, न वरुणस्येव निस्त्रिंशग्राहसहस्ररक्षिता रत्नालयाः, न धनदस्येव निष्फलाः सन्निधिलाभाः, न जिनस्येवार्थवादशून्यानि दर्शनानि, न चन्द्रमस इव बहुलदोषोपहताः श्रियः. चित्रम् इदम् अत्यमरं राजत्वम्. अपि चास्य त्यागस्यार्थिनः, प्रज्ञायाः शास्त्राणि, कवित्वस्य वाचः, सत्त्वस्य साहसस्थानानि, उत्साहस्य व्यापाराः कीर्तेर् दिङ्मुखानि, अनुरागस्य लोकहृदयानि, गुणगणस्य संख्या, कौशलस्य कला, न पर्याप्तो विषयः. अस्मिंश्च राजनि यतीनां योगपट्टकाः, पुस्तकर्मणां पार्थिवविगृहाः, षट्पदानां दानग्रहणकलहाः, वृत्तानां पादच्छेदाः, अष्टपदानां चतुरङ्गकल्पना, पन्नगानां द्विजगुरुद्वेषाः, वाक्यविदाम् अधिकरणविचाराः," इति समुपसृत्य चोपवीती स्वस्तिशब्दम् अकरोत्. अथोत्तरे नातिदूरे राजधिष्ण्यस्य गजपरिचारको मधुरम् अपरवक्त्रम् उच्चैर् अगायत्: "करिकलभ विमुञ्च लोलतां चर विनयव्रतम् आनताननः । मृगपतिनखकोटिभङ्गुरो गुरुर् उपरि क्षमते न ते ऽङ्कुशः" ॥2.5॥ राजा तु तच् छ्रुत्वा दृष्ट्वा च तं गिरिगुहागतसिंहबृंहितगम्भीरेण स्वरेण पूरयन्न् इव नभोभागम् अपृच्छत्: "एष स बाणः?" इति. "यथाज्ञापयति देवः. सो ऽयम्" इति विज्ञापितो दौवारिकेण. "न तावद् एनम् अकृतप्रसादः पश्यामि" इति तिर्यङ्नीलधवलांशुकशारां तिरस्करिणीम् इव भ्रमयन्न् अपाङ्गनीयमानतरलतारकस्यायामिनीं चक्षुषः प्रभां परिवृत्य प्रेष्ठस्य पृष्ठतो निषण्णस्य मालवराजसूनोर् अकथयत्: "महान् अयं भुजङ्गः" इति. तूष्णींभावेन त्व् अगमितनरेन्द्रवचसि तस्मिन् मूके च राजलोके मुहूर्तम् इव तूष्णीं स्थित्वा बाणो व्यज्ञापयत्: "देव! अविज्ञाततत्त्व इव, अश्रद्दधान इव, नेय इव, अविदितलोकवृत्तान्त इव च कस्माद् एवम् आज्ञापयसि? स्वैरिणो विचित्राश् च लोकस्य स्वभावाः प्रवादाश् च. महद्भिस् तु यथार्थदर्शिभिर् भवितव्यम्. नार्हसि माम् अन्यथा संभावयितुम् अविशिष्टम् इव. भ्राह्मणो ऽस्मि जातः सोमपायिनां वंशे वात्स्यायनानाम्. यथाकालम् उपनयनादयाः कृताः संस्काराः. सम्यक्पठितः साङ्गो वेदः. श्रुतानि चे यथाशक्ति शास्त्राणि. दारपरिग्रहाद् अभ्यागारिको ऽस्मि. कामे भुजङ्गता. लोकद्वयाविरोधिभिस् तु चापलैः शैशवम् अशून्यम् आसीत्. अत्रानपलापो ऽस्मि. अनेनैव च गृहीतविप्रतीसारम् इव मे हृदयम्. इदानीं तु सुगत इव शान्तमनसि मनाव् इव कर्तरि वर्णाश्रमव्यवस्थानां समवर्तिनीव च साक्षाद्दण्डभृति देवे शासति सप्ताम्बुराशिरशनाम् अशेषद्वीपमालिनीं महीं क इवाविशङ्कः सर्वव्यसनबन्धोर् अविनयस्य मनसाप्य् अभिनयं कल्पयिष्यति. आसतां च तावन् मानुष्यकोपेताः. त्वत्प्रभावाद् अलयो ऽपि भीता इव मधु पिबन्ति. रथाङ्गनामानो ऽपि लज्जन्त इवाभ्यनुवृत्तिव्यसनैः प्रियाणाम्. कपयो ऽपि चकिता इव चपलायन्ते. शरारवो ऽपि सानुक्रोशा इव श्वापदगणाः पिशितानि भुञ्जते. सर्वथा कालेन मां ज्ञास्यति स्वामी स्वयम् एव. अनपाचीनचित्तवृत्तिग्राहिण्यो हि भवन्ति प्रज्ञावतां प्रकृतयः" इत्य् अभिधाय तूष्णीम् अभूत्. भूपतिर् अपि "एवम् अस्माभिः श्रुतम्" इत्य् अभिधाय तूष्णीम् एवाभवत्. saæbhëaïÃsanadÃnÃdinà तु प्रसादेनैनम् अन्वग्रहीत्. केवलम् अमृतवृष्टिभिः स्नपयन्न् इव स्नेहगर्भेण दृष्टिपातमात्रेणान्तर्गतां प्रीतिम् अकथयत्. astÃbhilëiïi च लम्बमाने सवितरि विसर्जितराजलोको ऽभ्यन्तरं प्राविशत्. बाणो ऽपि निर्गत्य धौतारकूटकोमलातपत्विषि निर्वाति वासरे, अस्ताचलकूटकिरीटे निचुलमञ्जरीभांसि तेजांसि मुञ्चति वियन्मुचि मरीचिमालिनि, अतिरोमन्थमन्थरकुरङ्गकुटुम्बकाध्यास्यमानम्रदिष्ठगोष्ठीनपृष्ठास्व् अरण्यस्थलीषु, शोकाकुलकोककामिनीकूजितकरुणासु तरङ्गिणीतटीषु वासविटपोपविष्टवाचाटचटकचक्रवालेष्व् आलवालावर्जितसेकजलकुटेषु निष्कुटेषु, दिवसविहृतिप्रत्यागतं प्रस्रुतस्तनं स्तनन्धये धयति धेनुवर्गम् उद्गतक्षीरं क्षुधिततर्णकव्राते, क्रमेण चास्तधराधरधातुधुनीपूरप्लावित इव लोहितायमानमहसि मज्जति सन्ध्यासिन्धुपानपात्रे पातङ्गे मण्डले, कमण्डलुजलशुचिशयचरणेषु चैत्यप्रणतिपरेषु पाराशरिषु, यज्ञपात्रपवित्रपाणौ प्रकीर्णबर्हिष्य् उत्तेजसि जातवेदसि हवींषि वषट्कुर्वन्ति यायजूकजने, निद्राविद्राणद्रोणकुलकलिलकुलायेषु कापेयविकलकपिकुलेष्व् आरामतरुषु, निर्जिगमिषति जरत्तरुकोटरकुटीकुटुम्बिनि कौशिककुले, मुनिकरसहस्रप्रकीर्णसन्ध्यावन्दनोदबिन्दुनिकर इव दन्तुरयति तारापथस्थलीं स्थवीयसि तारकानिकुरम्बे अम्बराश्रयिणि शर्वरीशबरीशिखण्डे, खण्डपरशुकण्ठकाले कवलयति बाले ज्योतिःशेषं सान्ध्यम् अन्धकारावतारे, तिमिरतर्जननिर्गतासु दहनप्रविष्टदिनकरकरशाखास्व् इव स्फुरन्तीषु दीपलेखासु, ararasaæpuÂasaækrŬanakathitÃv­tti«v इव गोपुरेषु, शयनोपजोषजुषि जरतीकथितकथे शिशयिषमाणे शिशुजने, जरन्महिषमषीमलीमसतमसि जनितपुण्यजनप्रजागरे विजृम्भमाणे भीषणतमे तमीमुखे, मुखरितविततज्यधनुषि वर्षति शरनिकरम् अनवरतम् अशेषसंसारशेमुषीमुषि मकरध्वजे, रताकल्पारम्भशोभिनि ÓambhalÅsubhëitabhÃji भजति भूषां भुजिष्याजने, सैरन्ध्रीबध्यमानरशनाजालजल्पाकजघनासु जनीषु, वशिकविशिखाविहारिणीष्व् अनन्यजानुप्लवासु प्रचलितास्व् अभिसारिकासु, विरलीभवति वरटानां वेशन्तशायिनीनां मञ्जुनि मञ्जीरशिञ्जितजडे जल्पिते, निद्राविद्राणद्राघीयसि द्रावयतीव च विरहिहृदयानि सारसरसिते, भाविवासरबीजाङ्कुरनिकर इव च विकीर्यमाणे जगति प्रदीपप्रकरे निवासस्थानम् अगात्. अकरोच् च चेतसि: "अतिदक्षिणः खलु देवो हर्षः, यद् एवम् अनेकबालचरितचापलोचितकौलीनकोपितो ऽपि मनसा स्निह्यत्य् एव मयि. यद्य् अहम् अक्षिगतः स्याम्, न मे दर्शनेन प्रसादं कुर्यात्. इच्छति तु मां गुणवन्तम्. उपदिशन्ति हि विनयम् अनुरूपप्रतिपत्त्युपपादनेन वाचा विनापि भर्तव्यानां स्वामिनः. अपि च धिङ् मां svado«ÃndhamÃnasamanÃdarapŬitam एवम् अतिगुणवति राजन्य् अन्यथा चान्यथा च चिन्तयन्तम्. सर्वथा तथा करोमि, यथा यथावस्थितं जानाति माम् अयं कालेन" इत्य् एवम् अवधार्य चापरेद्युर् निष्क्रम्य कटकात् सुहृदां बान्धवानां च भवनेषु तावद् अतिष्ठत्, यावद् अस्य स्वयम् एव गृहीतस्वभावः पृथिवीपतिः प्रसादवान् अभूत्. अविशच् च पुनर् अपि नरपतिभवनम्. स्वल्पैर् एव चाहोभिः परमप्रीतेन प्रसादजन्मनो मानस्य प्रेम्णो विस्रम्भस्य द्रविणस्य नर्मणः प्रभावस्य च परां कोटिम् आनीयत नरेन्द्रेणेति. इति श्रीमहाकविबाणभट्टकृते हर्षचरिते राजदर्शनं नाम द्वितीय उच्छ्वासः. तृतीय उच्छ्वासः निजवर्षाहितस्नेहा बहुभक्तजनान्विताः । सुकाला इव जायन्ते प्रजापुण्येन भूभुजः ॥ 3.1 ॥ साधूनाम् उपकर्तुं लक्ष्मीं द्रष्टुं विहायसा गन्तुम् । न कुतूहलि कस्य मनश्चरितं च महात्मनां श्रोतुम् ॥ 3.2 ॥ अथ कदाचिद् विरलितबलाहके, चातकातङ्ककारिणि क्वणत्कादम्बे, दर्दुरद्विषि, मयूरमदमुषि, हंसपथिकसार्थसर्वातिथौ, धौतासिनिभनभसि, भास्वरभास्वति, शुचिशशिनि, तरुणतारागणे, गलत्सुनासीरशरासने, सीदत्सौदामनीदाम्नि, दामोदरनिद्राद्रुहि, द्रुतवैदूर्यवर्णार्णसि घूर्णमानमिहिकालघुमेघमोघमघवति, निमीलन्नीपे, निष्कुसुमकुटजे, निर्मुकुलकन्दले, कोमलकमले, मधुस्यन्दीन्दीवरे, कह्लाराह्लादिनि, शेफालिकाशीतलीकृतनिशे, यूथिकामोदिनि, मोदमानकुमुदावदातदशदिशि, सप्तच्छदधूलिधूसरितसमीरे, स्तबकितबन्धुरबन्धूकाबध्यमानाकाण्डसंध्ये, नीराजितवाजिनि, उद्दामदन्तिनि दर्पक्षीबौक्षके, क्षीयमाणपङ्कचक्रवाले, बालपुलिनपल्लवितसिन्धुरोधसि, परिणामाश्यानश्यामाके, जनितप्रियङ्गुमञ्जरीरजसि, कठोरितत्रपुसत्वचि, कुसुमस्मेरशरे, शरत्समयारम्भे राज्ञः समीपाद् बाणो बन्धून् द्रष्टुं पुनर् अपि तं ब्राह्मणाधिवासम् अगात्. समुपलब्धभूपालसंमानातिशयपरितुष्टास् त्व् अस्य ज्ञातयः श्लाघमाना निर्ययुः. क्रमेण च कांश्चिद् अभिवादयमानः, कैश्चिद् अभिवाद्यमानः, कैश्चिच् छिरसि चुम्ब्यमानः, कांश्चिन् मूर्ध्नि समाजिघ्रन्, कैश्चिद् आलिङ्ग्यमानः, कांश्चिद् आलिङ्गन्, अन्यैर् आशिषानुगृह्यमाणः, परान् अनुगृह्णन्, बहुबन्धुमध्यवर्ती परं मुमुदे. संभ्रान्तपरिजनोपनीतं चासनम् आसीनेषु गुरुषु भेजे. भजमानश् चार्चादिसत्कारं नितरां ननन्द. प्रीयमाणेन च मनसा सर्वांस् तान् पर्यपृच्छत्: "कच्चिद् एतावतो दिवसान् सुखिनो यूयम्? अप्रत्यूहा वा सम्यक्करणपरितोषितद्विजचक्रा क्रातवी क्रिया क्रियते? yathÃvadavikalamantrabhäji भुञ्जते वा हवींषि हुतभुजः? यथाकालम् अधीयते वा बटवः? प्रतिदिनम् अविच्छिन्नो वा वेदाभ्यासः? कच्चित् स एव चिरंतनो यज्ञविद्याकर्नण्य् अभियोगः? तान्य् एव व्याकरणे परस्परस्पर्धानुबन्धाबन्ध्यदिवसदर्शितादराणि व्याख्यानमण्डलानि, सैव वा पुरातनी परित्यक्तान्यकर्तव्या प्रमाणगोष्ठी, स एव वा मन्दीकृतेतरशास्त्ररसो मीमांसायाम् अतिरसः? कच्चित् त evÃbhinavasubhëitasudhÃvar«iïa÷ काव्यालापाः?" इति. अथ ते तम् ऊचुः: "तात! संतोषजुषां सततसंनिहितविद्याविनोदानां वैतानवह्निमात्रसहायानां कियन्मात्रं न कृत्यं सुखितया सकलभुवनभुजि भुजङ्गराजदेहदीर्घे रक्षति क्षितिं क्षितिभुजे. सर्वथा सुखिन एव वयम्, विशेषेण तु त्वयि विमुक्तकौसीद्ये परमेश्वरपार्श्ववर्तिनि वेत्रासनम् अधितिष्ठति. सर्वे च यथाशक्ति यथाविभवं यथाकालं च संपाद्यन्ते विप्रजनोचिताः क्रियाकलापाः" इत्य् एवमादिभिर् आलापैः स्कन्धावारवार्ताभिश् च ÓaiÓavÃtikrÃntakrŬÃnusmaraïai÷ पूर्वजकथाभिश् च विनोदितमनास् तैः सह सुचिरम् अतिष्ठत्. उत्थाय च मध्यंदिने यथाक्रियमाणाः स्थितीर् अकरोत्. भुक्तवन्तं च तं सर्वे ज्ञातयः पर्यवारयन्. अत्रान्तरे दुगूलपट्टप्रभवे शिखण्ड्यपाङ्गपाण्डुनी पौण्ड्रे वाससी वसानः स्नानावसानसमये बन्दितया तीर्थमृदा गोरोचनया च रचिततिलकः, तैलामलकमसृणितमौलिः, anuccacƬÃcumbinà निबिडेन kusumÃpŬakena समुद्भासमानः, असकृदुपयुक्तताम्बूलविरलाधररागकान्तिः, ekaÓalÃkäjanajanitalocanaruci÷, अचिरभुक्तः, विनीतम् आर्यं च वेषं दधानः, पुस्तकवाचकः सुदृष्टिर् आजगाम. नातिदूरवर्तिन्यां चासन्द्यां निषसाद. स्थित्वा च मुहूर्तम् इव तत्कालापनीतसूत्रवेष्टनम् अपि नखकिरणैर् मृदुमृणालसूत्रैर् इवावेष्टितं पुस्तकं पुरोनिहितशरशलाकायन्त्रके निधाय, पृष्ठतः sanŬasaænivi«ÂÃbhyÃæ मधुकरपारावताभ्यां वंशिकाभ्यां दत्ते स्थानके प्राभातिकप्रपाठकच्छेदचिह्नीकृतम् अन्तरं पत्रम् उत्क्षिप्य, गृहीत्वा च कतिपयपत्रलघ्वीं कपाटिकाम् क्षालयन्न् इव मषीमलिनान्य् अक्षराणि दन्तकान्तिभिः, अर्चयन्न् इव सितकुसुममुक्तिभिर् ग्रन्थम्, मुखसंनिहितसरस्वतीनूपुररवैर् इव गमकैर् मधुरैर् आक्षिपन् मनांसि श्रोतॄणां गीत्या पवमानप्रोक्तं पुराणं पपाठ. तस्मिंश् च तथा श्रुतिसुभगगीतिगर्भं पठति सुदृष्टौ नातिदूरवर्ती बन्दी सूचीबाणस् तारमधुरेण गीतिध्वनिम् अनुवर्तमानः स्वरेणेदम् आर्यायुगलम् अगायत्: तद् अपि मुनिगीतम् अतिपृथु तद् अपि जगद्व्यापि पावनं तद् अपि । हर्षचरिताद् अभिन्नं प्रतिभाति हि मे पूराणम् इदम् ॥ 3.3 ॥ वंशानुगमविवादि स्फुटकरणं भरतमार्गभजनगुरु । श्रीकण्ठविनिर्यातं गीतम् इदं हर्षराज्यम् इव ॥ 3.4 ॥ तच् छ्रुत्वा बाणस्य चत्वारः पितामहमुखपद्मा इव वेदाभ्यासपवत्रितमूर्तयः, उपाया इव सामप्रयोगललितमुखाः, गणपतिः, अधिपतिः, तारापतिः, श्यामल इति पितृव्यपुत्रा भ्रातरः, प्रसन्नवृत्तयः, गृहीतवाक्याः, कृतगुरुपदन्यासाः, न्यायवादिनः, सुकृतसंग्रहाभ्यासगुरवो लब्धसाधुशब्दा लोक इव व्याकरणे ऽपि सकलपुराणराजर्षिचरिताभिज्ञाः, महाभारतभावितात्मानः, विदितसकलेतिहासाः, महाविद्वांसः, महाकवयः, महापुरुषवृत्तान्तकुतूहलिनः, subhëitaÓravaïarasarasÃyanÃ÷, वितृष्णाः, वयसि वचसि यशसि तपसि सदसि महसि वपुषि यजुषि च प्रथमाः, पूर्वम् एव कृतसंगराः, विवक्षवः, स्मितसुधाधवलितकपोलोदराः, परस्परस्य मुखानि व्यलोकयन्. अथ तेषां कनीयान् कमलदलदीर्घलोचनः श्यामलो नाम बाणस्य प्रेयान् प्राणानाम् अपि वशयिता दत्तसंज्ञस्तैः सप्रणयं दशनज्योत्स्नास्नपितककुभा मुखेन्दुना babhëe: "तात बाण! द्विजानां राजा गुरुदारग्रहणम् अकार्षीत्. पुरूरवा ब्राह्मणधनतृष्णया दयितेनायुषा व्ययुज्यत. नहुषः parakalatrÃbhilëà महाभुजङ्ग आसीत्. ययातिर् आहितब्राह्मणीपाणिग्रहणः पपात. सुद्युम्नः स्त्रीमय एवाभवत्. सोमकस्य प्रख्याता जगति जन्तुवधनिर्घृणता. मांधाता मार्गणव्यसनेन सपुत्रपौत्रो रसातलम् अगात्. पुरुकुत्सः कुत्सितं कर्म तपस्यन्न् अपि मेकलकन्यकायाम् अकरोत्. कुवलयाश्वो भुजङ्गलोकपरिग्रहाद् अश्वतरकन्याम् अपि न परिजहार. पृथुः प्रथमपुरुषकः परिभूतवान् पृथिवीम्. नृगस्य कृकलासभावे ऽपि वर्णसंकरः समदृश्यत. सौदासेन नरक्षिता पर्याकुलीकृता क्षितिः. नलम् अवशाक्षहृदयं कलिर् अभिभूतवान्. संवरणो मित्रदुहितरि विक्लवताम् अगात्. दशरथ इष्टरामोन्मादेन मृत्युम् अवाप. कार्तवीर्यो gobrÃhmaïÃtipŬanena निधनम् अयासीत्. मरुत्त इष्टबहुसुवर्णको ऽपि देवद्विजबहुमतो न बभूव. शन्तनुर् अतिव्यसनाद् एकाकी वियुक्तो वाहिन्या विपिने विललाप. पाण्डुर् वनमध्यगतो मत्स्य इव मदनरसाविष्टः प्राणान् मुमोच. युधिष्ठिरो गुरुभयविषण्णहृदयः समरशिरसि सत्यम् उत्सृष्टवान्. इत्थं नास्ति राजत्वम् अपकलङ्कम् ऋते देवदेवाद् अमुतः सर्वद्वीपभुजो हर्षात्. अस्य हि बहून्य् आश्चर्याणि श्रूयन्ते. तथा हि: अत्र बलजिता निश्चलीकृताश् चलन्तः कृतपक्षाः क्षितिभृतः. अत्र प्रजापतिना शेषभोगिमण्डलस्योपरि क्षमा कृता. अत्र पुरुषोत्तमेन सिन्धुराजं प्रमथ्य लक्ष्मीर् आत्मीकृता. अत्र बलिना मोचितभूभृद्वेष्टनो मुक्तो महानागः. अत्र देवेनाभिषिक्तः कुमारः. अत्र स्वामिनैकप्रहारप्रपतितारातिना प्रख्यापिता शक्तिः. अत्र नरसिंहेन स्वहस्तविशसितारातिना प्रकटीकृतो विक्रमः. अत्र परमेश्वरेण तुषारशैलभुवो दुर्गाया गृहीतः करः. अत्र लोकनाथेन दिशां मुखेषु परिकल्पिता लोकपालाः, सकलभुवनकोशश् चाग्रजन्मनां विभक्तः, इत्य् एवमादयः प्रथमकृतयुगस्येव दृश्यन्ते महासमारम्भाः. अतो ऽस्य सुगृहीतनाम्नः पुण्यराशेः पूर्वपुरुषवंशानुक्रमेणादितः प्रभृति चरितम् इच्छामः श्रोतुम्. सुमहान् कालो नः शुश्रूषमाणानाम्. अयस्कान्तमणय इव लोहानि नीरसनिष्ठुराणि क्षुल्लकानाम् अप्य् आकर्षन्ति मनांसि महतां गुणाः, किम् उत स्वभावसरसमृदूनीतरेषाम्. कस्य न द्वितीयमहाभारते भवेद् अस्य चरिते कुतूहलम्? आचष्टां भवान्. भवतु भार्गवो ऽयं वंशः शुचिनानेन पुण्यराजर्षिचरितश्रवणेन सुतरां शुचितरः," इत्य् एवम् अभिधाय तूष्णीम् अभूत्. बाणस् तु विहस्याब्रवीत्: "आर्य! न युक्त्यनुरूपम् अभिहितम्. अघटमानमनोरथम् इव भवतां कुतूहलम् अवकल्पयामि. शक्याशक्यपरिसंख्यानशून्याः प्रायेण स्वार्थतृषः. परगुणानुरागिणी प्रियजनकथाश्रवणरसरभसमोहिता च मन्ये महताम् अपि मतिर् अपहरति प्रविवेकम्. पश्यत्व् आर्यः क्व परमाणुपरिमाणं बटुहृदयम्, क्व समस्तब्रह्मस्तम्भव्यापि देवस्य चरितम्? क्व परिमितवर्णवृत्तयः कतिपये शब्दाः, क्व संख्यातिगास् तद्गुणाः? सर्वज्ञस्याप्य् अयम् अविषयः, वाचस्पतेर् अप्य् अगोचरः, सरस्वत्या अप्य् अतिभारः, किम् उतास्मद्विधस्य? कः खलु पुरुषायुषशतेनापि शक्नुयाद् अविकलम् अस्य चरितं वर्णयितुम्? एकदेशे तु यदि कुतूहलं वः, सज्जा वयम्. इयम् अधिगत कतिपयाक्षरलवलघीयसी जिह्वा क्वोपयोगं गमिष्यति? भवन्तः श्रोतारः. वण्यते हर्षचरितम्. किम् अन्यत्. अद्य तु परिणतप्रायो दिवसः. पश्चाल् लम्बमानकपिलकिरणजटाभारभास्वरो भगवान् भार्गवो राम इव समन्तपञ्चकरुधिरमहाह्रदे निमज्जति संध्यारागपटले पूषा. श्वो निवेदयितास्मि" इति. सर्वे च ते "तथा" इति प्रत्यपद्यन्त. नातिचिराद् उत्थाय संध्याम् उपासितुं शोणम् अयासीत्. अथ मधुमदपल्लवितमालवीकपोलकोमलातपे मुकुलिते ऽह्नि, कमलिनीमीलनाद् इव लोहिततमे तमोलिहि रवौ लम्बमाने, रविरथतुरगमार्गानुसारेण यममहिष इव धावति नभसि तमसि, क्रमेण च गृहतापसकुटीरकपटलावलम्बिषु रक्तातपच्छेदैः सह संहृतेषु वल्कलेषु, कलिकल्मषमुषि मुष्णति गगनम् अग्निहोत्रधामधूमे, सनियमे यजमानजने मौनव्रतिनि, विहारवेलाविलोले पर्यटति पत्नीजने, विकीर्यमाणहरितश्यामाकशालिपूलिकासु दुग्धासु होमकपिलासु, हूयमाने वैतानतनूनपाति, पूतविष्टरोपविष्टे कृष्णाजिनजटिले जटिनि जपति बटुजने, ब्रह्मासनाध्यासिनि ध्यायति योगिगणे, तालध्वनिधावमानानन्तान्तेवासिनि अलसवृद्धश्रोत्रियानुमतेन गलद्ग्रन्थदण्डकोद्गारिणि सद्यां समवधारयति वठरविटबटुसमाजे, समुन्मज्जति च ज्योतिषि तारकाख्ये खे, प्राप्ते प्रदोषारम्भे भवनम् आगत्योपविष्टः स्निग्धैर् बन्धुभिश् च सार्ध तयैव गोष्ठ्या तस्थौ. नीतप्रथमयामश् च गणपतेर् भवने परिकल्पितं शयनीयम् असेवत. इतरेषां तु सर्वेषां निमीलितदृशाम् अप्य् अनुपजातनिद्राणां कमलवनानाम् इव सूर्योदयं प्रतिपालयतां कुतूहलेन कथम् अपि सा क्षपा क्षयम् अगच्छत्. अथ यामिन्यास् तुर्ये यामे प्रतिबुद्धः स एव बन्दी श्लोकद्वयम् अगायत्: "पश्चाद् अङ्घ्रिं प्रसार्य त्रिकनतिविततं द्राघयित्वाङ्गम् उच्चैर् आसज्याभुग्नकण्ठो मुखम् उरसि सटा धूलिधूम्रा विधूय । ghÃsagrÃsÃbhilëÃd अनवरतचलत्प्रोथतुण्डस् तुरङ्गो मन्दं शब्दायमानो विलिखति शयनाद् उत्थितः क्ष्मां खुरेण ॥ 3.5 ॥ कुर्वन्न् आभुग्नपृष्ठो मुखनिकटकटिः कंधराम् आतिरश्चीं लोलेनाहन्यमानं तुहिनकणमुचा चञ्चता केसरेण । निद्राकण्डूकषायं कषति निबिडितश्रोत्रशुक्तिस् तुरङ्गस् त्वङ्गत्पक्ष्माग्रलग्नप्रतनुबुसकणं कोणम् अक्ष्णः खुरेण" ॥ 3.6 ॥ बाणस् तु तच् छ्रुत्वा समुत्सृज्य निद्राम् उत्थाय प्रक्षाल्य वदनम् उपास्य च भगवतीं संध्यामुदिते च भगवति सवितरि गृहीतताम्बूलस् तत्रैवातिष्ठत्. अत्रान्तरे सर्वे ऽस्य ज्ञातयः समाजग्मुः, परिवार्य चासांचक्रिरे. असाव् अपि पूर्वोद्धातेन विदिताभिप्रायस् तेषां पुरो हर्षचरितं कथयितुम् आरेभे: श्रूयताम्: अस्ति पुण्यकृताम् अधिवासो वासवावास इव वसुधाम् अवतीर्णः सततमसंकीर्णवर्णव्यवहारस्थितिः कृतयुगव्यवस्थः, स्थलकमलबहलतया पोत्रोन्मूल्यमानमृणालैर् उद्गीतमेदिनीसारगुणैर् इव कृतमधुकरकोलाहलैर् हलैर् उल्लिख्यमानक्षेत्रः, क्षीरोदपयःपायिपयोदसिक्ताभिर् इव पुण्ड्रेक्षुवाटसंततिभिर् निरन्तरः, प्रतिदिशम् अपूर्वपर्वतकैर् इव खलधानधामभिर् विभज्यमानैः सस्यकूटैः संकटसकलसीमान्तः, समन्ताद् उद्धातघटीसिच्यमानैर् जीरकजूटैर् जटिलितभूमिः, उर्वरावरीयोभिः शालेयैर् अलंकृतः, pÃkaviÓarÃrurÃjamëanikarakirmÅritaiÓ च स्फुटितमुद्गफलकोशीकपिशितैर् गोधूमधामभिः स्थलीपृष्ठैर् अधिष्ठितः, महिषपृष्ठप्रतिष्ठितगायद्गोपालपालितैश् च कीटपटललम्पटचटकानुसृतैर् अवटुघटितघण्टाघटीरटितरमणीयैर् अटद्भिर् अटवीं हरवृषभपीतम् आमयाशङ्कया बहुधाविभक्तं क्षीरोदम् इव क्षीरं क्षरद्भिर् bëpacchedyat­ïat­ptair गोधनैर् धवलितविपिनः, विविधमखहोमधूमान्धशतमन्युमुक्तैर् लोचनैर् इव सहस्रसंख्यैः कृष्णशारैः शारीकृतोद्देशः, धवलधूलिमुचा केतकीवनानां रजोभिः पाण्डुरीकृतैः प्रथमोद्धूलनभस्मधूसरैः शिवपुरस्येव प्रवेशैः प्रदेशैर् उपशोभितः, शाककन्दलश्यामलितग्रामोपकण्ठकाश्यपीपृष्ठः, पदे पदे करभपालीभिः पीलुपल्लवप्रस्फोटितैः karapuÂapŬitakomalamÃtuluÇgÅdalarasopaliptai÷ स्वेच्छाविचितकुङ्कुमकेसरकृतपुष्पप्रकरैः प्रत्यग्रफलरसपानसुखसुप्तपथिकैर् वनदेवतादीयमानामृतरसप्रपागृहैर् इव द्राक्षालतामण्डपैः स्फुरत्फलानां च बीजलग्नशुकचञ्चुरागाणाम् इव samÃrƬhakapikulakapolasaædihyamÃnakusumÃnÃæ dìimÅnÃæ वनैर् विलोभनीयोपनिर्गमः, वनपालपीयमाननारिकेलरसासवैश् च पथिकलोकलुप्यमानपिण्डखर्जूरैर् गोलाङ्गूललिह्यमानमधुरामोदपिण्डीरसैश् चकोरचञ्चुजर्जरितारुकैर् उपवनैर् अभिरामः, तुङ्गार्जुनपालीपरिवृतैश् च गोकुलावतारकलुषितकूलकीलालैर् अध्वगशतशरण्यैर् अरण्यवरुणधराबन्धैर् अवन्ध्यवनरन्ध्रः, करभीयकुमारकपाल्यमानैर् औष्ट्रकैर् औरभ्रकैश् च कृतसंबाधः, दिशि दिशि रविरथतुरगविलोभनायैव विलोठनमृदितकुङ्कुमस्थलीरससमालब्धानाम् उत्प्रोथपुटैर् उन्मुखैर् उदरशायिकिशोरकजवजननाय प्रभञ्जनम् इव चापिबन्तीनां वातहरिणीनाम् इव स्वच्छन्दचारिणीनां वडवानां वृन्दैर् विचरद्भिर् आचितः, अनवरतक्रतुधूमान्धकारप्रवृत्तैर् हंसयूथैर् इव गुणैर् धवलितभुवनः, संगीतगतमुरजरवमत्तैर् मयूरैर् इव विभवैर् मुखरितजीवलोकः, शशिकरावदातवृत्तैर् मुक्ताफलैर् इव गुणिभिः प्रसाधितः, पथिकशतविलुप्यमानस्फीतफलैर् महातरुभिर् इव सर्वातिथिभिर् अभिगमनीयः, मृगमदपरिमलवाहिमृगरोमाच्छादितैर् हिमवत्पादैर् इव महत्तरैः स्थिरीकृतः, प्रोद्दण्डसहस्रपत्रोपविष्टद्विजोत्तमैर् नारायणनाभिमण्डलैर् इव तोयाशयैर् मण्डितः, मथितपयःप्रवाहप्रक्षालितक्षितिभिः क्षीरोदमथनारम्भैर् इव महाघोषैः पूरिताशः श्रीकण्ठो नाम जनपदः. यत्र त्रेताग्निधूमाश्रुपातजलक्षालिता इवाक्षीयन्त कुदृष्टयः. पच्यमानचयनेष्टकादहनदग्धानीव नादृश्यन्त दुरितानि. छिद्यमानयूपदारुपरशुपाटित इव व्यदीर्यताधर्मः. मखशिखिधूमजलधरधाराधौत इव ननाश वर्णसंकरः. दीयमानानेकगोसहस्रशृङ्गखण्ड्यमान इवापलायत कलिः. सुरालयशिलाघट्टनटङ्कनिकरनिकृता इव व्यदीर्यन्त विपदः. महादानविधानकलकलाभिद्रुता इव प्राद्रवन्न् उपद्रवाः. दीप्यमानसत्रमहानससहस्रानलसंतापिता इव व्यलीयन्त व्याधयः. वृषविवाहप्रहतपुण्यपटहपटुरवत्रासिता इव नोपासर्पन्न् अपमृत्यवः. संततब्रह्मघोषबधिरीकृता इवापजग्मुर् ईतयः. धर्माधिकारपरिभूतम् इव न प्राभवद् दुर्वैवम्. तत्र चैवंविधे नानारामाभिरामकुसुमगन्धपरिमलसुभगो यौनारम्भ इव भुवनस्य, कुङ्कुममलनपिञ्जरितबहुमहिषीसहस्रशोभितो ऽन्तःपुरनिवेश इव धर्मस्य, मरुदुद्धूयमानचमरीबालव्यजनशतधवलितप्रान्त एकदेश इव सुरराज्यस्य, ज्वलन्मखशिखिसहस्रदीप्यमानदशदिगन्तः शिबिरसंनिवेश इव कृतयुगस्य; पद्मासनस्थितब्रह्मर्षिध्यानाधीयमानसकलाकुशलप्रशमः प्रथमो ऽवतार इव ब्रह्मलोकस्य, कलकलमुखरमहावाहिनीशतसंकुलो विपक्ष इवोत्तरकुरूणाम्, ईश्वरमार्गणसंतापानभिज्ञसकलजनो विजिगीषुर् इव त्रिपुरस्य, सुधारससिक्तधवलगृहपङ्क्तिपाण्डुरः प्रतिनिधिर् इव चन्द्रलोकस्य, मधुमदमत्तकाशिनीभूषणरवभरितभुवनो नामाभिहार इव कुबेरनगरस्य, स्थाण्वीश्वराख्यो जनपदविशेषः. यस् तपोवनम् इति मुनिभिः, कामायतनम् इति वेश्याभिः, संगीतशालेति लासकैः, यमनगरम् इति शत्रुभिः, चिन्तामणिभूमिर् इत्य् अर्थिभिः वीरक्षेत्रम् इति शस्त्रोपजीविभिः, गुरुकुलम् इति विद्यार्थिभिः, गन्धर्वनगरम् इति गायनैः, विश्वकर्ममन्दिरम् इति विज्ञानिभिः, लाभभूमिर् इति वैदेहकैः, द्यूतस्थानम् इति बन्धिभिः, साधुसमागम इति सद्भिः, वज्रपञ्जरम् इति शरणागतैः, विटगोष्ठीति विदग्धैः, सुकृतपरिणाम इति पथिकैः, असुरविवरम् इति वातिकैः शाक्याश्रम इति शमिभिः, अप्सरःपुरम् इति कामिभिः, महोत्सवसमाज इति चारणैः, वसुधारेति च विप्रैर् अगृह्यत. यत्र च मातङ्गगामिन्यः शीलवत्यश् च, गौर्यो विभवरताश् च, श्मामाः पद्मरागिण्यश् च, धवलद्विजशुचिवदना मदिरामोदिश्वसनाश् च, चन्द्रकान्तवपुषः शिरीषकोमलाङ्ग्यश् च, अभुजङ्गगम्याः कञ्चुकिन्यश् च, पृथुकलत्रश्रियो दरिद्रमध्यकलिताश् च, लावण्यवत्यो madhurabhëiïyaÓ च, अप्रमत्ताः प्रसन्नोज्ज्वलमुखरागाश् च अकौतुकाः प्रौढाश् च प्रमदाः. यत्र च प्रमदानां चक्षुर् एव सहजं मुण्डमालामण्डनं भारः कुवलयदलदामानि, अलकप्रतिबिम्बान्य् एव कपोलतलगतान्य् अक्लिष्टाः श्रवणावतंसाः पुनरुक्तानि तमालकिसलयानि, प्रियकथा एव सुभगाः कर्णालंकारा ìambara÷ कुम्डलादिः, कपोला एव सततम् आलोककारका विभवो निःश्वासमणिप्रदोपाः सुरभिनिःस्वासाकृष्टं मधुकरकुलम् एव रमणीयं मुखावरणं कुलस्त्रीजनाचारो जालिका, वाण्य् एव मधुरतरा वीणा बाह्यविज्ञानं tantrÅtìanam, हासा एवातिशयसुरभयः पटवासा निरर्थकाः कर्पूरपांसवः, अधरकान्तिविसर एवोज्ज्वलतरो ऽङ्गरागो निर्गुणो लावण्यकलङ्कः कुङ्कुमपङ्कः, बाहव एव कोमलतमाः, परिहासप्रहारवेत्रलता निष्प्रयोजनानि मृणालानि, यौवनोष्मस्वेदबिन्दव एव विदग्धाः कुचालंकृतयो हारास् तु भाराः, श्रोण्य एव विशालस्फटिकशिलातलचतुरस्रा रागिणां विश्रमकारणम् अनिमित्तं भवनमणिवेदिकाः. कमललोभनिलानान्य् अलिकुलान्य् एव मुखराणि पदाभरणकानि निष्फलानीन्द्रनीलमणिनूपुराणि. नूपुररवाहृता भवनकलहंसा एव समुचिताः संचरणसहाया ऐश्वर्यप्रपञ्चाः परिजनाः. तत्र च साक्षात्सहस्राक्ष इव सर्ववर्णधरं धनुर् दधानः, मेरुमय इव कल्याणप्रकृतित्वे, मन्दरमय इव लक्ष्मीसमाकर्षणे, जलनिधिमय इव मर्यादायाम्, आकाशमय इव शब्दप्रादुर्भावे, शशिमय इव कलासंग्रहे, वेदमय इवाकृत्रिमालापत्वे, धरणिमय इव लोकधृतिकरणे, पवनमय इव सर्वपार्थिवरजोविकारहरणे, गुरुर् वचसि, पृथुर् उरसि, विशालो मनसि, जनकस् तपसि, सुयात्रस् तेजसि, सुमन्त्रो रहसि, बुधः सदसि, अर्जुनो यशसि, भीष्मो धनुषि, निषधो वपुषि, शत्रुघ्नः समरे, शूरः शूरसेनाक्रमणे, दक्षः प्रजाकर्मणि, सर्वादिराजतेजःपुञ्जनिर्मित इव राजा पुष्पभूतिर् इति नाम्ना बभूव. पृथुना गौर् इवेयं कृतेति यः स्पर्धमान इव महीं महिषीं चकार. निसर्गस्वैरिणी स्वरुच्यनुरोधिनी च भवति हि महतां मतिः. यतस् तस्य केनचिद् अनुपदिष्टा सहजैव शैशवाद् आरभ्यानन्यदेवता भगवति, भक्तिसुलभे, भुवनभृति, भूतभावने, भवच्छिदि, भवे भूयसी भक्तिर् अभूत्. अकृतवृषभध्वजपूजाविधिर् न स्वप्ने ऽप्य् आहारम् अकरोत्. अजम्, अजरम्, अमरगुरुम्, असुरपुररिपुम्, अपरिमितगणपतिम्, अचलदुहितृपतिम्, अखिलभुवनकृतचरणनतिम्, पशुपतिं प्रपन्नो ऽन्यदेवताशून्यम् अमन्यत त्रैलोक्यम्. भर्तृचित्तानुवर्तिन्यश् चानुजीविनां प्रकृतयः. तथा हि: गृहे गृहे भगवान् अपूज्यत खण्डपरशुः. ववुर् अस्य होमालवालानलविलीयमानबहलगुग्गुलुगन्धगर्भाः स्नपनक्षीरशीकरक्षोदक्षारिणो बिल्वपल्लवदामदलोद्वाहिनः पुण्यविषयेषु वायवः. शिवसपर्यासमुचितैर् उपायनैः प्राभृतैश् च पौराः पादोपजीविनः सचिवाः स्वभुजबलनिर्जिताश् च करदीकृता महासामन्तास् तं सिषेविरे. तथा हि: कैलासकूटधवलैः कनकपत्रलतालङ्कृतविषाणकोटिभिर् महाप्रमाणैः संध्याबलिवृषैः सौवर्णैश् च स्नपनकलशैर् अर्घभाजनैश् च धूपपात्रैश् च पुष्पपट्टैश् च मणियष्टिप्रदीपैश् च ब्रह्मसूत्रैश् च महार्हमाणिक्यखण्डखचितैश् च मुखकोषैः परितोषम् अस्य मनसि चक्रुः. अन्तःपुराण्य् अपि स्वयमारब्धबालेयतण्डुलकण्डनानि देवगृहोपलेपनलोहिततरकरकिसलयानि कुसुमग्रथनव्यग्रसमस्तपरिजनानि तस्याभिलषितम् अन्ववर्तन्त. तथा च परममाहेश्वरः स भूपालो लोकतः शुश्राव भुवि भगवन्तम् अपरम् इव साक्षाद् दक्षमखमथनं दाक्षिणात्यं बहुविधविद्याप्रभावप्रख्यातैर् गुणैः शिष्यैर् इवानेकसहस्रसंख्यैर् व्याप्तमर्त्यलोकं भैरवाचार्यनामानं महाशैवम्. उपनयन्ति हि हृदयम् अदृष्टम् अपि जनं शीलसंवादाः. यतः स राजा श्रवणसमकालम् एव तस्मिन् भैरवाचार्ये भगवति द्वितीय इव कपर्दिनि दूरगते ऽपि गरीयसीं बबन्ध भक्तिम्. आचकाङ्क्ष च मनोरथैर् अप्य् अस्य सर्वथा दर्शनम्. अथ कदाचित् पर्यस्ते ऽस्ताचलचुम्बिनि वासरे ऽन्तःपुरवर्तिनं राजानम् उपसृत्य प्रतीहारी विज्ञापितवती: "देव! द्वारि parivrì आस्ते, कथयति च भैरवाचार्यवचनाद् देवम् अनुप्राप्तो ऽस्मि" इति. राजा तु तच् छ्रत्वा सादरम्: "क्वासौ? आनयात्रैव, प्रवेशयैनम्" इति चाब्रवीत्. तथा चाकरोत् प्रतीहारी. न चिराच् च प्रविशन्तं प्रांशुम्, आजानुभुजम्, भैक्षक्षामम् अपि स्थूलास्थिभिर् अवयवैः पीवरम् इवोपलक्ष्यमाणम्, पृथूत्तमाङ्गम्, उत्तुङ्गवलिभङ्गस्थपुटललाटम्, निर्मांसगण्डकूपकम्, मधुबिन्दुपिङ्गलपरिमण्डलाक्षम्, ईषदावक्रघोणम्, अतिप्रलम्बैककर्णपाशम्, अलाबुबीजविकटोन्नतदन्तपङ्क्तिम्, तुरगानूकश्लथाधरलेखम्, लम्बचिबुकायततरलपनम्, अंसावलम्बिना këÃyeïa योगपट्टकेन विरचितवैकक्षकम्, हृदयमध्यनिबद्धग्रन्थिना च रागेणेव खण्डशः कृतेन धातुरसारुणेन कर्पटेन कृतोत्तरासङ्गम्. पुनरुक्तबालप्रग्रहवेष्टननिश्चलमूलेन बद्धमृत्परिशोधनवंशत्वक्तितौना कौपीनसनाथशिखरेण खर्जूरपुटसमुद्गकगर्भीकृतभिक्षाकपालकेन दारवफलकत्रयत्रिकोणत्रियष्टिनिविष्टकमण्डलुना बहिरुपपादितपादुकावस्थानेन स्थूलदशासूत्रनियन्त्रितपुस्तिकापूलकेन वामकरधृतेन योगभारकेणाध्यासितस्कन्धम्, इतरकरगृहीतवेत्रासनं मस्करिणम् अद्राक्षीत्. क्षितिपतिर् अप्य् उपगतम् उचितेन चैनम् आदरेणान्वग्रहीत्. आसीनं च पप्रच्छ: "क्व भैरवाचार्यः?" इति. सादरनरपतिवचनमुदितमतिस् तु परिव्रातम् उपनगरं सरस्वतीतटवनावलम्बिनि शून्यायतने स्थितम् आचचक्षे. भूयश् cÃbabhëe: "अर्चयति हि महाभागं भगवान् आशीर्वचसा" इत्य् उक्त्वा चोपनिन्ये योगभारकाद् आकृष्य भैरवाचार्यप्रहितानि रत्नवन्ति बहलालोकलिप्तान्तःपुराणि पञ्च राजतानि पुण्डरीकाणि. नरपतिस् तु प्रियजनप्रणयभङ्गकातरो दाक्षिण्यम् अनुरुध्यमानो ग्रहणलाघवं च लङ्घयितुम् असमर्थो दोलायमानेन मनसा स्थित्वा चिरं कथंकथम् अप्य् अतिसौजन्यनिघ्नस् तानि जग्राह. जगाद च: "सर्वफलप्रसवहेतुः शिवभक्तिर् इयं नो मनोरथदुर्लभानि फलति फलानि. येनैवम् अस्मासु प्रीयते तत्रभगवान् भुवनगुरुर् भैरवाचार्यः. श्वो द्रष्टास्मि भगवन्तम्" इत्य् उक्त्वा च मस्करिणं व्यसर्जयत्. अनया च वार्तया परां मुदम् अवाप. अपरेद्युश् च प्रातर् एवोत्थाय वाजिनम् अधिरुह्य समुच्छ्रितश्वेतातपत्रः समुद्धूयमानधवलचामरयुगलः कतिपयैर् एव राजपुत्रैः परिवृतो भैरवाचार्यं सवितारम् इव शशी द्रष्टुं प्रतस्थे. गत्वा च किञ्चिद् अन्तरं तदीयम् एवाभिमुखम् आपतन्तम् अन्यतमं शिष्यम् अद्राक्ष्रीत्. अप्राक्षीच् च: "क्व भगवान् आस्ते?" इति. सो ऽकथयत्: "अस्य जीर्णमातृगृहस्योतरेण बिल्ववाटिकाम् अध्यास्ते" इति. गत्वा च तं प्रदेशम् अवततार तुरगात्. प्रविवेश च बिल्ववाटिकाम्. अथ महतः कार्पठिकवृन्दस्य मध्ये प्रातर् एव स्नातम्, dattëÂapu«pikam, अनुष्ठिताग्निकार्यम्, कृतभस्मरेखापरिहारपरिकरे हरितगोमयोपलिप्तक्षितितलवितते व्याघ्रचर्मण्य् उपविष्टम्, कृष्णकम्बलप्रावरणनिभेनासुरविवरप्रवेशाशङ्कया पातालान्धकारावासम् इवाभ्यस्यन्तम्, उन्मिषता विद्युत्कपिलेनात्मतेजसा महामांसविक्रयक्रीतेन मनःशिलापङ्केनेव शिष्यलोकं लिम्पन्तम्, जटीकृतैकदेशलम्बमानरुद्राक्षशङ्खगुटिकेनोर्ध्वबद्धेन शिखापाशेन बध्नन्तम् इव विद्यावलेपदुर्विदग्धान् उपरिसंचरतः सिद्धान् धवलकतिपयशिरोरुहेण वयसा पञ्चपञ्चाशतं वर्षाण्य् अतिक्रामन्तम्, खालित्यक्षीयमाणशङ्खलोमलेखम्, लोमशकर्णशष्कुलीप्रदेशम्, पृथुललाटतटम्, तिरःश्यामभस्मललाटिकया बहुशः शिरोर्धधृतदग्धगुग्गुलुसंतापस्फुटितकपालास्थिपाण्डुरराजिशङ्कामिव जनयन्तम्, सहजललाटवलिभङ्गसंकोचितकूर्चभागां बभ्रुभासं भ्रूसंगत्या निरन्तराम् आयामिनीम् एकाम् इव भ्रूलेखां बिभ्राणम्, ईषत्काचरकनीनिकेन रक्तापाङ्गनिर्गतांशुप्रतानेन मध्यध्वलभासीन्द्रायुधेनेवातिदीर्घेण लोचनयुगलेन परितो महामण्डलम् इवानेकवर्णरागम् आलिखन्तम्, सितपीतलोहितपताकावलिशबलम्, शिवबलिम् इव दिक्षु विक्षिपन्तम्, तार्क्ष्यतुण्डकोटिकुब्जाग्रघोणम्, दूरविदीर्णसृक्कसंक्षिप्तकपोलम्, किञ्चिद् दन्तुरतया सदाहृदयसंनिहितहरमौलिचन्द्रातपेनेव निर्गच्छता दन्तालोकेन धवलयन्तं दिशं जालम्, जिह्वाग्रस्थितसर्वशैवसंहितातिभारेणेव मनाक्प्रलम्बितौष्ठम्, प्रलम्बश्रवनपालीप्रेङ्खिताभ्यां स्फाटिककुण्डलाभ्यां शुक्रबृहस्पतिभ्याम् इव सुरासुरविजयविद्यासिद्धिश्रद्धयानुबध्यमानम्, बद्धविविधौषधिमन्त्रसूत्रपङ्क्तिना सलोहवलयेनैकप्रकोष्टेन शङ्खखण्डं पूष्णो दन्तम् इव भगवता भवेन भग्नं भक्त्या भूषणीकृतं कलयन्तम्, अखिलरसकूपोदञ्चनघटीयन्त्रमालाम् इव रुद्राक्षमालां दक्षिणेन पाणिना भ्रमयन्तम्, उरसि दोलायमानेनापिङ्गलाग्रेण कूर्चकचकलापेन संमार्जयन्तम् इवान्तर्गतं निजरजोनिकरम्, अतिनिबिडनीललोममण्डलविचितं च ध्यानलब्धेन ज्योतिषा दग्धम् इव हृदयदेशे दधानर्म्, ईषत्प्रशिथिलवलिवलयबध्यमानतुन्दम्, उपयमानस्फिङ्मांसपिण्डकम्, पाण्डुरपवित्रक्षौमावृतकौपीनम्, सावष्ठम्भपर्यङ्कबन्धमण्डलितेनामृतफेनश्वेतरुचा योगपट्टकेन वासुकिनेवाप्रतिहतानेकमन्त्रप्रभावाविर्भूतेन प्रदक्षिणीक्रियम्णम्, अरुणतामरससुकुमारतरतलस्य पादयुगलस्य निर्मलैर् नखमयूखजालकैर् जर्जरयन्तम् इव महानिधानोद्धरणरसेन रसातलम्, तोयक्षालितशुचिना धौतपादुकायुगलेन हंसमिथुनेनेव भाघीरथीतीर्थयात्रापरिचयागतेनामुच्यमानचरणान्तिकम्, शिखरनिखातकुब्जकालायसकण्टकेन वैणवेन विशाखिकादण्डेन सर्वविद्यासिद्धिविघ्नविनायकापनयनाङ्कुशेनेव सततपार्श्ववर्तिना विराजमानम्, abahubhëiïaæ मन्दहासिनं सर्वोपकारिणं कुमारब्रह्मचारिणम्, अतितपस्विनम्, महामनस्विनं कृशक्रोधम्, अकृशानुरोधम्, महानगरम् इवादीनप्रकृतिशोभितम्, मेरुम् इव कल्पतरुपल्लवराशिसुकुमारच्छायम्, कैलासम् इव पशुपतिचरणरजःपवित्रितशिरसम्, शिवलोकम् इव माहेश्वरगणानुयातम्, जलनिधिम् इवानेकनदनदीसहस्रप्रक्षालितशरीरम्, जाह्नवीप्रवाहम् इव बहुपुण्यतीर्थस्थानशुचिम्, धाम धर्मस्य, तीर्थं तथ्यस्य, कोशं कुशलस्य, पत्तनं पूततायाः शाला शीलस्य, क्षेत्रं क्षमायाः शालेयं शालीनतायाः, स्थानं स्थितेः, आधारं धृतेः आकरं करुणायाः, निकेतनं कौतुकस्य, आरामं रामणीयकस्य, पासादं प्रसादस्य, अगारं गौरवस्य, समाजं सौजन्यस्य, संभवं सद्भावस्य, कालं कलेः, भगवन्तं साक्षाद् इव विरूपाक्षं भैरवाचार्यं ददर्श. भैरवाचार्यस् तु दूराद् एव राजानं दृष्ट्वा शशिनम् इव जलनिधिश् चचाल. प्रथमतरोत्थितशिष्यलोकश् चोत्थाय प्रत्युज्जगाम. समर्पितश्रीफलोपायनश् च जह्नुकर्णसमुद्गीर्यमाणगङ्गाप्रवाहह्रादगम्भीरया गिरा स्वस्तिशब्दम् अकरोत्. नरपतिर् अपि प्रीतिविस्तार्यमाणधवलिम्ना चक्षुषा प्रत्यर्पयन्न् इव बहुतराणि पुण्डरीकवनानि ललाटपट्टपर्यस्तेन चोदंशुना शिखामणिना महेश्वरप्रसादम् इव तृतीयनयनोद्गमेन प्रकाशयन्न् आवर्जितकर्णपल्लवपलायमानमधुकरः शिवसेवासमुन्मूलिताशेषपापलवमुच्यमान इव दूराद् अवनतः प्रणामम् अभिनवं चकार. आचार्यो ऽपि: "आगच्छ. अत्रोपविश" इति शार्दूलचर्मात्मीयम् अदर्शयत्. उपदर्शितप्रश्रयस् तु राजा मत्तहंसकलगद्गदस्वरसुभगां मधुरसमयीं महानदीम् इव प्रवर्तयन् वाचं व्याजहार: "भगवन्! नार्हसि माम् अन्यनृपस्खलितैः खलीकर्तुम्. अशेषराजकोपेक्षिताया हतलक्ष्म्याः खल्व् अयं शीलापराधो द्रविणदौरात्म्यं वा यद् एवम् आचरति मयि गुरुः. अभूमिर् अयम् उपचाराणाम्. अलम् अतियन्त्रणया. दूरस्थितो ऽपि मनोरथशिष्यो ऽयं जनो भवताम्. माननीयं च गुरुवन् नोल्लङ्घनम् अर्हति गुरोर् आसनम्. आसतां च भवन्त एवात्र" इति व्याहृत्या परिजनोपनीते वाससि निषसाद. भैरवाचार्यो ऽपि प्रीत्यानतिक्रमणीयं नृपवचनम् अनुवर्तमानः पूर्ववत् तद् एव व्याघ्राजिनम् अभजत. आसीने च सराजके परिजने शिष्यजने च समुचितम् अर्ध्यादिकं चक्रे. क्रमेण च नृपमाधुर्यहृतान्तःकरणः शशिकरनिकरविमला दशनदीधितीः स्फुरन्तीः शिवभक्तीर् इव साक्षाद् द्रशयन्न् उवाच: "तात! अतिनम्रतैव ते कथयति गुणानां गौरवम्. सकलसंपत्पात्रम् असि. विभवानुरूपास् तु प्रतिपत्तयः. जन्मनः प्रभत्य् अदत्तदृष्टिर् एवास्मि स्वापतेयेषु. यतः सकलदोषकलापानलेन्धनैर् धनैर् अविक्रीतं क्वचिच् छरीरकम् अस्ति. भैक्षरक्षिताः सन्ति प्राणाः. दुर्गृहीतानि कतिचिद् विद्यन्ते विद्याक्षराणि. भगवच् छिवभट्टारकपादसेवया समुपार्जिताः कियत्यो ऽपि संनिहिताः पुण्यकणिकाः. स्वीक्रियतां यद् अत्रोपयोगार्हम्. प्रतनुगुणग्राह्याणि कुसुमानीव हि भवन्ति सतां मनांसि. अपि च, विद्वत्संमताः श्रूयमाणा अपि साधवः शब्दा इव सुधीरे ऽपि हि मनसि यशांसि कुर्वन्ति. विवरं विशतः कुतूहलस्य फेनधवलैः स्रोतोभिर् इवापह्रियमाणो गुणगणैर् आनीतो ऽस्मि कल्याणिना" इति. राजा तु तं प्रत्यवादीत्: "भगवन्! अनुरक्तेष्व् अपि शरीरादिषु साधूनां स्वामिन एव प्रणयिनः. युष्मद्दर्शनाद् उपार्जितम् एव चापरिमितं कुशलजातम्. अनेनैवागमनेन स्पृहणीयं पदम् आरोपितो ऽस्मि गुरुणा" इति विविधाभिश् च कथाभिश् चिरं स्थित्वा गृहम् अगात्. अन्यस्मिन् दिवसे भैरवाचार्यो ऽपि राजानं द्रष्टुं ययौ. तस्मै च राजा सान्तःपुरं सपरिजनं सकोषम् आत्मानं निवेदितवान्. स च विहस्योवाच: "तात! क्व विभवाः, क्व च वयं वनवर्धिताः? धनोष्मणा म्लायत्य् अलं लतेव मनस्विता. खद्योतानाम् इवास्माकम् इयम् अपरोपतापिनी राजते तेजस्विता. भवादृशा एव भाजनं भूतेः" इति स्थित्वा च कंचित् कालं जगाम. परिव्रातेनैव क्रमेण पञ्च पञ्च राजतानि पुण्डरीकाण्य् उपायनीचकार. एकदा तु श्वेतकर्पटावृतं किम् अप्य् आदाय प्राविशत्. उपविश्य च पूर्ववत् स्थित्वा मुहूर्तम् अब्रवीत्: "महाभाग! भवन्तम् आह भगवान् यथास्मच्छिष्यः पातालस्वामिनामा ब्राह्मणः. तेन ब्रह्मराक्षसहस्ताद् अपहृतो महासिर् अट्टहासनामा. सो ऽयं भवद्भुजयोग्यो गृह्यताम्" इत्य् अभिधायापहृतकर्पटावच्छादनात् परिवाराद् आचकर्ष शरद्गगनतलम् इव पिण्डतां नीतम्, कालिन्दीप्रवाहम् इव स्तम्भितजलम्, नन्दकजिगीषया कृष्णकोपितं कालियम् इव कृपाणतां गतम्, लोकविनाशाय प्रकाशितधारासारं प्रलयकालमेघखण्डम् इव नभस्तलात् पतितम्, दृश्यमानविकटदन्तमण्डलं हासम् इव हिंसायाः, हरिबाहुदण्डम् इव कृतदृढमुष्टिग्रहम्, सकलभुवनजीवितापहरणक्षमेण कालकूटेनेव निर्मितम्, कृतान्तकोपानलतप्तेनेवायसा घटितम्, अतितीक्ष्णतया पवनस्पर्शेनापि रुषेव क्वणन्तम् मणिसभाकुट्टिमपतत्प्रतिबिम्बच्छद्मनात्मानम् अपि द्विधेव पाटयन्तम्, अरिशिरश्छेदलग्नैः कचैर् इव किरणैः करालितधारम्, मुहुर्मुहुस् तडिदुन्मेषतरलैः प्रभाचक्रच्छुरितैर् जर्जरितातपम्, खण्डशश् छिन्दन्तम् इव दिवसम्, कटाक्षम् इव कालरात्रेः, कर्णोत्पलम् इव कालस्य, ओंकारम् इव क्रौर्यस्य अलंकारम् अहंकारस्य, कुलमित्रं कोपस्य, देहं दर्पस्य, सुसहायं साहसस्य, अपत्यं मृत्योः, आगमनमार्गं लक्ष्म्याः, निर्गमनमार्गं कीर्तेः, कृपाणम्. अवनिपतिस् तु तं गृहीत्वा करेणायुधप्रीत्या प्रतिमानिभेनालिङ्गन्न् इव सुचिरं ददर्श. संदिदेश च: "वक्तव्यो भगवान् परद्रव्यग्रहणावज्ञादुर्विदग्धम् अपि हि मे मनो युष्मद्विषये न शक्नोति वचनव्यतिक्रमव्यभिचारम् आचरितुम्" इति. परिव्रातु गृहीते तस्मिन् परितुष्टः "स्वस्ति भवते. साधयामः" इत्य् उक्त्वा निरयासीत्. नृपश् च प्रकृत्या वीररसानुरागी तेन कृपाणेनामन्यत करतलवर्तिनीं मेदिनीम्. अथ व्रजत्सु दिवसेष्व् एकदा भैरवाचार्यो राजानम् उपह्वरे सोपग्रहम् अवादीत्: "तात! स्वार्थालसाः परोपकारदक्षाश् च प्रकृतयो भवन्ति भव्यानाम्. भवादृशां चार्थिदर्शनं महोत्सवः प्रणयनम् आराधनम् अर्थग्रहणम् उपकारः. भूमिर् असि सर्वलोकमनोरथानाम्. येनाभिधीयसे. श्रूयताम्. भगवतो महाकालहृदयनाम्नो महामन्त्रस्य कृष्णस्रगम्बरानुलेपनेनाकल्पेन कल्पकथितेन महाश्मशाने जपकोट्या कृतपूर्वसेवो ऽस्मि. तस्य च वेतालसाधनावसाना सिद्धिः. असहायैश् च सा दुरवापा. त्वं चालम् अस्मै कर्मणे. त्वयि च गृहीतभरे भविष्यन्त्य् अपरे सहायास् त्रयः एकः स एवास्माकं टीटिभनामा बालमित्रं मस्करी यो भवन्तम् उपतिष्ठते. द्वितीयः स पातालस्वामी. अपरो मच्छिष्य एव कर्णतालनामा द्राविडः. यदि साधु मन्यसे ततो नीयताम् अयं दिङ्नागहस्तदीर्घो गृहीताट्टहासो निशाम् एकाम् एकदिङ्मुखार्गलतां बाहुः." इति कृतवचसि च तस्मिन्न् अन्धकारप्रविष्ट इव दृष्टप्रकाशः प्राप्तोपकारावकाशः प्रमुदितेनान्तरात्मना नरेन्द्रः samabhëata: "भगवन्! परम् अनुगृहीतो ऽस्म्य् अनेन शिष्यजनसामान्येन निदेशेन कृतपरिग्रहम् इवात्मानम् एवैमि" इति. ननन्द च तेन नरेन्द्रव्याहृतेन भैरवाचार्यः. चकार च संकेतम्: "अस्याम् एवागामिन्याम् असितपक्षचतुर्दशीक्षपायाम् इयत्यां वेलायाम् अमुष्मिन् महाश्मशानसमीपभाजि शून्यायतने शस्त्रद्वितीयेनायुष्मता द्रष्टव्या वयम्" इति. अथातिक्रान्तेष्व् अहःसु प्राप्तायां च तस्याम् एव कृष्णचतुर्दश्यां शैवेन विधिना दीक्षितः क्षितिपो नियमवान् अभूत्. कृताधिवासं च संपादितगन्धधूपमाल्यादिपूजं खड्गम् अट्टहासम् अकरोत्. ततः परिणते दिवसे केनापि कर्मसाधनाय कृतरुधिरबलिविधानास्व् इव लोहितायमानासु दिक्षु, रुधिरबलिलम्पटासु च वेतालजिह्वास्व् इव लम्बमानासु च रविदीधितिषु, नरेन्द्रानुरागेण गृहीतापरदिशि स्वयम् इव दिक्पालतां चिकीर्षति सवितरि, यातुधानीष्व् इव वर्धमानासु तरुच्छायासु, पातालतलवासिषु विघ्नाय दानवेष्व् इवोत्तिष्ठत्सु तमोमण्डलेषु, नभसि पुञ्जीभवति, रौद्रं कर्म दिदृक्षमाणा इव नक्षत्रगणे vigìhÃyÃæ शर्वर्याम्, सुप्तजने निःशब्दस् तिमिते निशीथे, राजा सान्तःपुरं परिजनं वञ्चयित्वा वामकरस्फुरत्सरुर् दक्षिणकरेणोत्खातं खड्गम् अट्टहासम् आदाय विसर्पता च खड्गप्रभापटलेन नीलांशुकपटेनेव दर्शनभयाद् अवगुण्ठितनिखिलगात्रयष्टिर् अनादिष्टयाप्य् अनुगम्यमानो राजलक्ष्म्या पृष्ठतः परिमललग्नमधुकरवेणिव्याजेन केशेष्व् इव कर्मसिद्धिम् आकर्षन्न् एकाकी नगरान् निरगात्. अगाच् च तम् उद्देशम्. अथ प्रत्युपजग्मुस् ते त्रयो ऽपि द्रौणिकृपकृतवर्माण इव सौप्तिके संनद्धाः स्नाताः स्रग्विणो गृहीतविकटवेषाः, कुसुमशेखरसंचारिभिः क्रियमाणमन्त्रशिखाबन्धा इव गुञ्जद्भिः षट्चरणैर् उष्णीषपट्टकांल् ललाटमध्यघटितविकटस्वस्तिकाग्रन्थीन्महामुद्राबन्धान् इव धारयन्तो मूर्धभिः एकश्रवणविवरविततविमलदन्तपत्रप्रभालोकलेपधवलितकपोलैर् मुखैर् आपिबन्त इव निशाचरापचयचिकीर्षया शार्वरम् अन्धकारम्, इतरकर्णावलम्बिनां रत्नकुण्डलानाम् अच्छाच्छया रुचा गोरोचनयेव मन्त्रपरिजप्तया समालब्धाङ्गाः, स्वप्रतिबिम्बगर्भान् कर्मसिद्धये दत्तपुरुषोपहारान् इवोल्लासयन्तो निशितान् निस्त्रिंशान्, निस्त्रिंशांशुसंतानसीमन्तिततिमिराम् आत्मीयात्मीयदिग्विभागसंरक्षणाय त्रिधेव त्रियामां पाटयन्तः सार्धचन्द्रैः कलधौतबुद्बुदावलितरलतारागणैर् निशाया इव परुषासिधारानिकृत्तैः खण्डैर् गृहीतैश् चर्मफलकैर् अकाण्डशर्वरीम् अपरां घटयन्तः, käcanaÓ­ÇkhalÃkalÃpaniyamitanibi¬ani«pravÃïaya÷, बद्धासिधेनवः, टीटिभकर्णतालपातालस्वामिनो निवेदितवन्तश्चात्मानम्. अवनिपतिस् तु: "को ऽत्र कः?" इति त्रीन् अपृच्छत्. आचचक्षिरे च स्वं स्वं नाम त्रयो ऽपि ते. तैर् एव चानुगम्यमानो जगाम तां बलिदीपालोकजर्जरितगुग्गुलुधूपधूमगृह्यमाणदिग्विभागतया विक्षिप्यमाणरक्षासर्षपार्धदग्धान्धकारपलायमाननिशाम् इव समुपकल्पितसर्वोपकरणां निःशब्दां च गम्भीरां च भीषणां च साधनभूमिम्. तस्यां च कुमुदधूलिधवलेन भस्मना लिखितस्य महतो मण्डलस्य मध्ये स्थितं दीप्ततरतेजःप्रसरम्, पृथुपरिवेषपरिक्षिप्तम् इव शरत्सवितारम्, मथ्यमानक्षीरोदावर्तवर्तिनम् इव मन्दरम्, रक्तचन्दनानुलेपिनो रक्तस्रगम्बराभरणस्योत्तानशयस्य शवस्योरस्य् उपविश्य जातजातवेदसि मुखकुहरे प्रारब्धाग्निकार्यम्, कृष्णोष्णीषम्, कृष्णाङ्गरागम्, कृष्णप्रतिसरम्, कृष्णवाससम्, कृष्णतिलाहुतिनिभेन विद्याधरत्वतृष्णया मानुषनिर्माणकारणकालुष्यपरमाणून् इव क्षयम् उपनयन्तम्, आहुतिदानपर्यस्ताभिः प्रेतमुखस्पर्शदूषितं प्रक्षालयन्तम् इवाशुशुक्षणिं करनखदीधितिभिः, धूमालोहितेन चक्षुषा क्षतजाहुतिम् इव हुतभुजि पातयन्तम्, ईषद्विवृताधरपुटप्रकटितसितदशनशिखरेण दृश्यमानमूर्तमन्त्राक्षरपङ्क्तिनेव मुखेन किम् अपि जपन्तम्, होमश्रमस्वेदसलिलप्रतिबिम्बिताभिर् आसन्नदीपिकाभिर् दहन्तम् इव कर्मसिद्धये सर्वावयवान्, अंसावलम्बिना बहुगुणेन विद्याराजेनेव ब्रह्मसूत्रण परिगृहीतं भैरवाचार्यम् अपश्यत्. उपसृत्य चाकरोन् नमस्कारम्. अभिनन्दितश् च तेन स्वव्यापारम् अन्वतिष्ठत्. अत्रान्तरे पातालस्वामी शातक्रतवीम् आशाम् अङ्गीचकार, कर्णतालः कौबेरीं परिव्राप्राचेतसीम्. राजा तु त्रैशङ्कवेन ज्योतिषाङ्कितां ककुभम् अलंकृतवान्. एवं चावस्थितेषु दिक्पालेषु दिक्पालभुजपञ्जरप्रविष्टे विस्रब्धं कर्म साधयति भैरवं भैरवाचार्ये ऽतिचिरं च कृतकोलाहलेषु निष्फलप्रयत्नेषु प्रत्यूहकारिषु शान्तेषु कौणपेषु गलत्य् अर्धरात्रसमये मण्डलस्य नातिदवीयस्य् उत्तरेणाकस्माद् एव प्रलयमहावराहदंष्ट्राविवरम् इव दर्शयन्ती क्षितिर् अदीर्यत. सहसैव च तस्माद् विवराद् आशावारणोत्क्षिप्त इवालाना लोहस्तम्भः, महावराहपीवरस्कन्धपीठो नरकासुर इव भुवो गर्भाद् उद्भूतो बलिदानव इव भित्त्वोत्थितः पातालम्, इन्द्रनीलप्रासाद इवोपरिज्वलितरत्नप्रदीपः, स्निग्धनीलघननिबिडकुटिलकुन्तलकान्तमौलिर् उन्मीलन् मालतीमुण्डमालः, गद्गदतया स्वरस्य स्वभावपाटलतया च चक्षुषः क्षीब इव यौवनमदेन वल्गद्गलदामकः, करसंपुटमृदितया मृदा दिङ्नागकुम्भाभावंसकूटौ पुनः पुनः परिपङ्कयन् सान्द्रचन्दनकर्दमदत्तैर् अव्यवस्थास्थासकैर् अतिसितजलधरशकलशारित इव शारदाकाशैकदेशः, केतकीगर्भपत्रपाण्डुरस्य चण्डातकस्योपरि क्षामतरीकृतकुक्षिः, कक्ष्याबन्धं विधाय विलासविक्षिप्तेन धवलव्यायामफालीपटान्तेन धरणितलगतेन धार्यमाण इव पृष्ठतः शेषेण, स्थिरस्थूलोरुदण्डः, भूमिभङ्गभयेनेव मन्थराणि स्थापयन् पदानि निर्भरगर्वगुरु कथम् अपि शैलम् इव गात्रम् उद्वहन् दर्पेण मुहुर्मुहुर् उरसि द्विगुणिते दोष्णि वामे तिर्यगुत्क्षिप्ते च दक्षिणे जङ्घाकाण्डे कुण्डलिते च चण्डास्फोटनटाङ्कारैः कर्मविघ्ननिर्घातान् इव पातयन्न् एकेन्द्रियविकलम् इव जीवलोकं कुर्वन् कुवलयश्यामलः पुरुष उज्जगाम. जगाद च विहस्य नरसिंहनादनिर्घोषघोरया भारत्या: "भो विद्याधरीश्रद्धाकामुक! किम् अयं विद्यावलेपः सहायमदो वा यद् अस्मै जनायाविधाय बलिं बालिश इव सिद्धिम् अभिलषसि? का ते दुर्बुद्धिर् इयम्? एतावता कालेन क्षेत्राधिपतिर् अस्य मन्नाम्नैव लब्धव्यपदेशस्य देशस्य नागतस् ते श्रोत्रोपकण्ठं श्रीकण्ठनामा नागो ऽहम्? अनिच्छति मयि का शक्तिर् ग्रहगणस्यापि गन्तुं गगने. भूनाथो ऽप्य् अयम् अनाथस् तपस्वी यस् त्वादृशैः शैवापसदैर् उपकरणीक्रियते. सहस्वेदानीं सहामुना दुर्नरेन्द्रेण दुर्नयस्य फलम्" इत्य् अभिधाय च निष्ठुरैः प्रकोष्ठप्रहारैस् त्रीन् अपि टीटिभप्रभृतीन् अभिमुखं प्रधावितान् सशरीरावरणकृपाणान् अपातयत्. अथापूर्वाधिक्षेपश्रवणाद् अशस्त्रव्रणैर् अप्य् अमर्षस्वेदच्छलेनानेकसमरपीतम् असिधाराजलम् इव वमद्भिर् अवयवैर् अपि romäcanibhena मुक्तशरशतशल्यनिकरभरलघुम् इवात्मानं रणाय कुर्वद्भिर् अट्टहासेनापि प्रतिबिम्बिततारागणेन स्पष्टदृष्टधवलदन्तमालम् अवज्ञया हसतेव कथ्यमानसत्त्वावष्टम्भः परिकरबन्धविभ्रमभ्रमितकरनखकिरणचक्रवालेन व्यपगमनाशङ्कया नागदमनमन्त्रमण्डलबन्धेनेव रुन्धन् दशदिशो नरनाथः सावज्ञम् अवादीत्: "अरे काकोदर काक! मयि स्थिते राजहंसे न जिह्रेषि बलिं याचितुम्? अमीभिः किं वा paru«abhëitai÷? भुजे वीर्यं निवसति, न वाचि. प्रतिपद्यस्व शस्त्रम्. अयं न भवसि. अगृहीतहेतिष्व् अशिक्षितो मे भुजः प्रहर्तुम्" इति. नागस् त्व् अनादृततरम्: "एहि, किं शस्त्रेण? भुजाभ्याम् एव भनज्मि भवतो दर्पम्" इत्य् अभिधायास्फोटयामास. नरपतिर् अपि निरायुधम् आयुधेन युधि लज्जमानो जेतुम् उत्सृज्य सचर्मफलकम् अट्टहासम् असिम् अर्धोरुकस्योपरि बबन्ध बाहुयुद्धाय कक्ष्याम्. युयुधाते च निर्दयास्फोटनस्फुटितभुजरुधिरशीकरसिच्यमानौ शिलास्तम्भैर् इव पतद्भिर् बाहुदण्डैः शब्दमयम् इव कुर्वाणौ भुवनं तौ. न चिराच् च पातयामास भूतले भुजङ्गमं भूपतिः. जग्राह च केशेषु. उच्चखान च शिरश् छेत्तुम् अट्टहासम्. अपश्यच् च वैकक्षकमालान्तरेणास्य यज्ञोपवीतम्. उपसंहृतशस्त्रव्यापारश् चावादीत्: "दुर्विनीत! अस्ति ते दुर्नयनिर्वाहबीजम् इदम्. यतो विश्रब्धम् एवाचरसि चापलानि" इत्य् उक्त्वोत्ससर्ज च तम्. अनन्तरं च सहसैवातिबहलां ज्योत्स्नां ददर्श. शरदि विकसतां कमलवनानाम् इव च घ्राणावलेपिनम् आमोदम् अजिघ्रत्. झटिति च नूपुरशब्दम् अशृणोत्. व्यापारयामास च शब्दानुसारेण दृष्टिम्. अथ करतलस्थितस्याट्टहासस्य मध्ये तडितम् इव नीलजलधरोदरे स्फुरन्तीं प्रभया पिबन्तीम् इव त्रियामाम्, तामरसहस्ताम्, कोमलाङ्गुलिरागराजिजालकानि च चरणलग्नानि वेलाबालविद्रुमलतावनानीवाकर्षन्तीम्, करपङ्कजसंकोचाशङ्कया शशाङ्कमण्डलम् इव खण्डशः कृतं निर्मलचरणनखनिवहनिभेन बिभ्रतीम्, गुल्फावलम्बिनूपुरपुटतया स्थितनिबिडकटकावलिबन्धनाद् इव परिभ्रश्यागताम्, बहुविधकुसुमशकुनिशतशोभितात् पवनचलिततनुतरङ्गाद् अतिस्वच्छाद् अंशुकाद् उदधिसलिलाद् इवोत्तरन्तीम्, उदधिजन्मप्रेम्णा त्रिवलिच्छलेन त्रिपथगयेव परिष्वक्तमध्याम्, अत्युन्नतस्तनमण्डलाम्, दृश्यमानदिङ्नागकुम्भाम् इव ककुभम्, मदलग्नैर् आवतकरशीकरनिकरम् इव शरत्तारागणतारं हारम् उरसा दधानाम्, धवलचामरैर् इव च मन्दमन्दनिःश्वासदोलायितैर् हारकिरणैर् उपवीज्यमानाम्, स्वभावलोहितेन मदान्धगन्धेभकुम्भास्फालनसंक्रान्तसिन्दुरेणेव करद्वयेन द्योतमानाम्, हरशिखण्डेन्दुद्वितीयखण्डेनेव कुण्डलीकृतेन ज्योत्स्नामुचा दन्तपत्रेण विभ्राजमानाम्, कौस्तुभगभस्तिस्तबकेनेव च श्रवणलग्नेनाशोककिसलयेनालंकृताम्, महता मत्तमातङ्गमदमयेन तिलकेनादृश्यच्छत्रच्छायामण्डलेनेवाविरहितललाटाम्, आपादतलाद् आसीमन्ताच् च चन्द्रातपधवलेन चन्दनेनादिराजयशसेव धवलीकृताम्, धरणितलचुम्बिनीबिः कण्ठकुसुममालाभिः सरिद्भिर् इव सागराधिष्ठात्रीभिर् अधिष्ठिताम्, मृणालकोमलैर् अवयवैः कमलसंभवत्वम् अनक्षरम् आचक्षाणां स्त्रियम् अपश्यत्. असंभ्रान्तश् च पप्रच्छ: "भद्रे! कासि, किमर्थं वा दर्शनपथम् आगतासि?" इति. सा तु strÅjanaviruddhenÃva«ÂambhenÃbhibhavantÅvÃbhëata तम्: "वीर! विद्धि मां नारायणोरःस्थलीलीलाविहारहरिणीम्, पृथुभरतभगीरथादिराजवंशपताकाम्, सुभटभुजजयस्तम्भविलासशालभञ्जिकाम्, raïarudhirataraÇgiïÅtaraÇgakrŬÃdohadadurlalitarÃjahaæsÅm, सितनृपच्छत्रषण्डशिखण्डिनीम्, अतिनिशितशस्त्रधारावनभ्रमणविभ्रमसिंहीम्, असिधाराजलकमलिनीं श्रियम्. अपहृतास्मि तवामुना शौर्यरसेन. याचस्व. ददामि ते वरम् अभिलषितम्" इति. वीराणां त्व् अपुनरुक्ताः परोपकाराः. यतो राजा तां प्रणम्य स्वार्थविमुखो भैरवाचार्यस्य सिद्धिं ययाचे. लक्ष्मीस् तु देवी प्रीततरहृदया विस्तीर्यमाणेन चक्षुषा क्षीरोदेनेवोपरि पर्यस्तेनाभिषिञ्चन्ती भूपालम् "एवम् अस्तु" इत्य् अब्रवीत्. अवादीच् च पुनः: "अनेन सत्त्वोत्कर्षेण भगवच्छिवभट्टारकभक्त्या चासाधारणया भवान् भुवि सूर्याचन्द्रमसोस् तृतीय इवाविच्छिन्नस्य प्रतिदिनम् उपचीयमानवृद्धेः शुचिसुभगमान्यसत्यत्यागशौर्यशौण्डपुरुषप्रकाण्डप्रायस्य महतो राजवंशस्य कर्ता भविष्यति. यस्मिन्न् उत्पत्स्यते सर्वद्वीपानां भोक्ता हरिश्चन्द्र इव हर्षनामा चक्रवर्ती त्रिभुवनविजिगीषुर् द्वितीयो मान्धातेव यस्यायं करः स्वयम् एव कमलम् अपहाय ग्रहीष्यति चामरम्" इति वचसो ऽन्ते तिरोबभूव. भूमिपालस् तु तद् आकर्ण्य हृदयेनातिमात्रम् अप्रीयत. भैरवाचार्यो ऽपि तस्या देव्यास् तेन वचसा कर्मणा च सम्यगुपपादितेन सद्य एव कुन्तली किरीटी कुण्डली हारी केयूरी मेखली मुद्गरी खढ्गी च भूत्वावाप विद्याधरत्वम्. प्रोवाच च: "राजन्! अदूरव्यापिनः फल्गुचेतसाम् अलसानां मनोरथाः. सतां तु भुवि विस्तारवत्यः स्वभावेनैवोपकृतयः. स्वप्ने ऽप्य् असंबावितां दातुम् इमां दक्षिणां क्षमः को ऽन्यो भवन्तम् अपहाय. संपत्कणिकाम् अपि प्राप्य तुलेव लघुप्रकृतिर् उन्नतिम् आयाति. त्वदीयैर् गुणैर् उपकरणीकृतस्य त्वत्त एव च लब्धात्मलाभस्य निर्लज्जतेयम् अस्य mƬhah­dayasya. तद् इच्छामि येन केनचित् कार्यलवोपपादनोपयोगेन स्मरयितुम् आत्मानम्" इति. प्रत्युपकारदुष्प्रवेशास् तु भवन्ति धीराणां हृदयावष्टम्भाः. यतस् तं राजा "भवत्सिद्ध्यैव परिसमाप्तकृत्यो ऽस्मि. साधयतु मान्यो यथासमीहितं स्थानम्" इति प्रत्याचचक्षे. तथोक्तश् च भूभुजा जिगमिषुः सुदृढं समालिङ्ग्य टीटिभादीन् कुवलयवनेनेवाश्यायशीकरस्राविणा सास्रेण चक्षुषा वीक्षमाणः क्षितिपतिं पुनरुवाच: "तात! ब्रवीमि यामीति न स्नेहसदृशम्. त्वदीयाः प्राणा इति पुनर् उक्तम्. गृह्यताम् इदं शरीरकम् इति व्यतिरेकेणार्थकरणम्. तिलशः क्रीता वयम् इति नोपकारानुरूपम्. बान्धवो ऽसीति दूरीकरणम् इव. त्वयि स्थितं हृदयम् इत्य् अप्रत्यक्षम्. त्वद्विरहानुकारिणी कारणेयं न सिद्धिर् इत्य् अश्रद्धेयम्. निष्कारणस् तवोपकार इत्य् अनुवादः. स्मर्तव्या वयम् इत्य् आज्ञा. सर्वथा कृतघ्नालापेष्व् असज्जनकथासु च चेतसि कर्तव्यो ऽयं स्वार्थनिष्ठुरो जनः" इत्य् अभिधाय vegacchinnahÃrocchalitamuktÃphalanikaratìitatÃrÃgaïaæ गगनतलमुत्पपात. ययौ च सीमन्तितग्रहग्रामः सिद्ध्युचितं धाम. श्रीकण्ठो ऽपि: "राजन्! पराक्रमक्रीतः कर्तव्येषु नियोगेनानुग्राह्यो ग्राहितविनयो ऽयं जनः" इत्य् अभिधाय राजानुमोदितस् तद् एव भूयो भूविवरं विवेश. नरपतिस् तु क्षीणभूयिष्ठायां क्षपायां, प्रवातुम् आरब्धे प्रबुध्यमानकमलिनीनिःश्वाससुरभौ, वनदेवताकुचांशुकापहरणपरिहासस्वेदिनीव सावश्यायशीकरे परिमलाकृष्टमधुकृति कुमुदनिद्रावाहिनि निशापरिणतिजडे तुषारलेशिनि वनानिले, विरहविधुरचक्रवाकचक्रनिःश्वसितसंतापितायाम् इवापरजलनिधिम् अवतरन्त्यां त्रियामायां, साक्षादागतलक्ष्मीविलोकनकुतूहलिनीष्व् इव समुन्मीलन्तीषु नलिनीषु, उन्निद्रपक्षिणि क्षरति कुसुमविसरम् इव तुहिनकणनिकरं मृदुपवनलासितलते कानने, कमललक्ष्मीप्रबोधमङ्गलशङ्खेष्व् इव रसत्स्व् अन्तर्बद्धध्वनन्मधुकरेषु मुकुलायमानेषु, कुमुदेषु, उज्जिहानरविरथवाजिविसृष्टैः प्रोथपटुपवनैः प्रोत्सायमाणास्व् इव वारुण्यां ककुभि पुञ्जीभवन्तीषु श्यामालताकलिकासु तारकासु, मन्दरशिखराश्रयिणि मन्दानिललुलितकल्पलतावनकुसुमधूलिविच्छुरित इव धूसरीभवति सप्तर्षिमण्डले, सुरवारणाङ्कुश इव च्युते गलति तारामये मृगे त्रीन् अपि टीटिभादीन् गृहीत्वा नागयुद्धव्यतिकरमलीमसानि शुचिनि वनवापीपयसि प्रक्षाल्याङ्गानि नगरं विवेश. अन्यस्मिन्न् अहनि तेषाम् आत्मशरीरानन्तरं स्नानभोजनाच् छादनादिना प्रीतिम् अकरोत्. कतिपयदिवसापगमे च piravrì भूभुजा वार्यमाणो ऽपि वनं ययौ. पातालस्वामिकर्णतालौ तु शौर्यानुरक्तौ तम् एव सिषेवाते. संपादितमनोरथातिरिक्तविभवौ च सुभटमण्डलमध्ये निष्कृष्टमण्डलाग्रौ समरमुखेषु प्रथमम् उपयुज्यमानौ कथान्तरेषु चान्तरान्तरा समादिष्टो विचित्राणि भैरवाचार्यचरितानि शैशववृत्तान्तांश् च कथयन्तौ तेनैव सार्धं जराम् आजग्मतुर् इति. इति महाकविश्रीबाणभट्टकृते हर्षचरिते राजदर्शनं नाम तृतीय उच्छ्वासः चतुर्थ उच्छ्वासः योगं स्वप्ने ऽपि नेच्छन्ति कुर्वते न करग्रहम् । महन्तो नाममात्रेण भवन्ति पतयो भुवः ॥ 4.1 ॥ सकलमहीभृत्कम्पकृद् उत्पद्यत एव एव नृपवंशे । विपुले ऽपि पृथुप्रतिमो दन्त इव गणाधिपस्य मुखे ॥ 4.2 ॥ अथ तस्मात् पुष्पभूतेर् द्विजवरस्वेच्छागृहीतकोषो नाभिपद्म इव पुण्डरीकेक्षणात्, लक्ष्मीपुरःसरो रत्नसंचय इव रत्नाकरात्, गुरुबुधकविकलाभृत्तेजस्विभूनन्दनप्रायो ग्रहगण इवोदयस्थानात् महाभारवाहनयोग्यः सागर इव सगरप्रभावात्, दुर्जयबलसनाथो हरिवंश इव शूरान् निर्जगाम राजवंशः. यस्माद् अविनष्टधर्मधवलाः प्रजासर्गा इव कृतमुखात्, प्रतापाक्रान्तभुवनाः किरणा इव तेजोनिधेः, विग्रहव्याप्तिदिङ्मुखा गिरय इव भूभृत्प्रवरात्, धरणिधारणक्षमा दिग्गजा इव ब्रह्मकरात्, उदधीन् पातुम् उद्यता जलधरा इव घनागमात्, इच्छाफलदायिनः कल्पतरव इव नन्दनात्, सर्वभूताश्रया विश्वरूपप्रकारा इव श्रीधराद् अजायन्त राजानः. तेषु चैवम् उत्पद्यमानेषु क्रमेणोदपादि हूणहरिणकेसरी सिन्धुराजज्वरो गूर्जरप्रजागरो गान्धारादिपगन्धद्विपकूटपाकलो लाटपाटवपाटच्चरो मालवलक्ष्मीलतापरशुः प्रतापशील इति प्रथितापरनामा प्रभाकरवर्धनो नाम राजाधिराजः. यो राज्याङ्गसङ्गीन्य् अभिषिच्यमान एव मलानीव मुमोच धनानि. यः परकीयेनापि कातरवल्लभेन रणमुखे तृणेनेव धृतेनालज्जत जीवितेन. यः करधृतधौतासिप्रतिबिम्बितेनात्मनाप्य् अदूयत समितिषु सहायेन रिपूणां पुरः प्रधनेषु धनुषापि नमता यो मानी मानसेनाखिद्यत. यश् चान्तर्गतापरिमितरिपुशस्त्रशल्यशङ्कुकीलताम् इव निश्चलाम् उवाह राजलक्ष्मीम्. यश् च सर्वासु दिक्षु समीकृततटावटविटपाटवीतरुतृणगुल्मवल्मीकगिरिगहनैर् दण्डयात्रापथैः पृथुभिर् भृत्योपयोगाय व्यभजतेव वसुधां बहुधा. यं चालब्धयुद्धदोहदम् आत्मीयो ऽपि सकलरिपुसमुत्सारकः परकीय इव तताप प्रतापः. यस्य च वह्निमयो हृदयेषु, जलमयो लोचनपुटेषु, मारुतमयो निःश्वसितेषु, क्षमामयो ऽङ्गेषु, आकाशमयः शून्यतायां, पञ्चमहाभूतमयो मूर्त इवादृश्यत निहतप्रतिसामन्तान्तःपुरेषु प्रतापः. यस्य चासन्नेषु भृत्यरत्नेषु प्रतिबिम्बतेव तुल्यरूपा समलक्ष्यत लक्ष्मीः. तथा च यस्य प्रतापाग्निना भूतिः, शौर्योष्मणा सिद्धिः, असिधाराजलेन वंशवृद्धिः, शस्त्रव्रणमुखैः पुरुषकारोक्तिः, धनुर्गुणकिणेन करगृहीतिर् अभवत्. यश् च वैरम् उपायनं विग्रहम् अनुग्रहं समरागमं महोत्सवं शत्रुं निधिदर्शनम् अरिबाहुल्यम् अभ्युदयम् आहवाह्वानं वरप्रदानम् अवस्कन्दपातं दिष्टवृद्धिं शस्त्रप्रहारपतनं वसुधारारसम् अमन्यत. यस्मिंश् च राजनि निरन्तरैर् यूपनिकरैर् अङ्कुरितम् इव कृतयुगेन, दिङ्मुखविसर्पिभिर् अध्वरधूमैः पलायितम् इव कलिना, ससुधैः सुरालयैर् अवतीर्णाम् इव स्वर्गेण, सुरालयशिखरोद्धूयमानैर् धवलध्वजैः पल्लवितम् इव धर्मेण, बहिरुपरचितविकटसभासत्रप्रपाप्राग्वंशमण्डपैः प्रसूतम् इव ग्रामैः, käcanamayasarvopakaraïair विभवैर् विशीर्णम् इव मेरुणा, द्विजदीयमानैर् अर्थकलशैः फलितम् इव भाग्यसंपदा. तस्य च जन्मान्तरे ऽपि सती पार्वतीव शङ्करस्य, गृहीतपरहृदया लक्ष्मीर् इव लोकगुरोः, स्फुरत्तरलतारका रोहिणीव कलावतः, सर्वजनजननी बुद्धिर् इव प्रजापतेः, महाभूभृत्कुलोद्गता गङ्गेव वाहिनीनायकस्य, मानसानुवर्तनचतुरा हंसीव राजहंसस्य, सकललोकार्चितचरणा त्रयीव धर्मस्य, दिवानिशम् अमुक्तपार्श्वस्थितिर् अरुन्धतीव महामुने हंसमयीव गतिषु, परपुष्टमयीवालापेषु, चक्रवाकमयीव पतिप्रेम्णि, प्रावृण्मयीव पयोधरोन्नतौ, मदिरामयीव विलासेषु, निधिमयीवार्थसंचयेषु, वसुधारामयीव प्रसादेषु, कमलमयीव कोशसंग्रहेषु, कुसुममयीव फलदानेषु, संध्यामयीव वन्द्यत्वे, चन्द्रमयीव निरूष्मत्वे, दर्पणमयीव प्रतिप्राणिग्रहणेषु, सामुद्रमयीव परचित्तज्ञानेषु, परमात्ममयीव व्याप्तिषु, स्मृतिमयीव पुण्यवृत्तिषु, मधुमयीव saæbhëaïe«u, अमृतमयीव तृष्यत्सु, वृष्टिमयीव भृत्येषु, निर्वृतिमयीव सखीषु, वेतसमयीव गुरुषु, गोत्रवृद्धिर् इव विलासानाम्, प्रायश्चित्तशुद्धिर् इव स्त्रीत्वस्य, आज्ञासिद्धिर् इव मकरध्वजस्य, व्युत्थानबुद्धिर् इव रूपस्य, दिष्टवृद्धिर् इव रतेः, मनोरथसिद्धिर् इव रामणीयकस्य, दैवसंपत्तिर् इव लावण्यस्य, वंशोत्पत्तिर् इवानुरागस्य, वरप्राप्तिर् इव सौभाग्यस्य, उत्पत्तिभूमिर् इव कान्तेः, सर्गसमाप्तिर् इव सौन्दर्यस्य, आयतिर् इव यौवनस्य, अनभ्रवृष्टिर् इव वैदग्ध्यस्य, अयशःप्रमृष्टिर् इव लक्ष्म्याः, यशःपुष्टिर् इव चारित्रस्य, हृदयतुष्टिर् इव धर्मस्य, सौहार्दस्य भाग्यरूपपरमाणुसृष्टिर् इव प्रजापतेः, शमस्यापि शान्तिर् इव, विनयस्यापि विनीतिर् इव, आभिजात्यस्याप्य् अभिजातिर् इव, संयमस्यापि संयतिर् इव, धैर्यस्यापि धृतिर् इव, विभ्रमस्यापि विभ्रान्तिर् इव, यशोमती नाम महादेवी प्राणानां प्रणयस्य विस्रम्भस्य ध्रमस्य सुखस्य च भूमिर् अभूत्. यास्य वक्षसि नरकजितो लक्ष्मीर् इव ललास. निसर्गत एव च स नृपतिर् आदित्यभक्तो बभूव. प्रतिदिनम् उदये दिनकृतः स्नातः सितदुकूलधारी धवलकर्पटप्रावृतशिराः प्राङ्मुखः क्षितौ जानुभ्यां स्थित्वा कुङ्कुमपङ्कानुलिप्ते मण्डलके पवित्रपद्मरागपात्रीनिहितेन स्वहृदयेनेव सूर्यानुरक्तेन रक्तकमलषण्डेनार्घं ददौ. अजपच् च जप्यं सुचरितः प्रत्युषसि मध्यन्दिने दिनान्ते चापत्यहेतोः प्राध्वं प्रयतेन मनसा जञ्जपूको मन्त्रम् आदित्यहृदयम्. भक्तजनानुरोधविधेयानि तु भवन्ति देवतानां मनांसि. यतः स राजा कदाचिद् ग्रीष्मसमये यदृच्छया सितकरकरसितसुधाधवलस्य हर्म्यस्य पृष्ठे सुष्वाप. वामपार्श्वे चास्य द्वितीयशयने देवी यशोमती शिश्ये. परिणतप्रायायां तु श्यामायाम्, आसन्नप्रभातवेलाविलुप्यमानलावण्ये लिलम्बिषमाणे सीदत्तेजसि तारकेश्वरे, कराग्रस्पृष्टकुमुदिनीप्रमोदजन्मनि शशधरस्वेद इव गलत्य् अतिशीतले ऽवश्यायपयसि, मधुमदमत्तप्रसुप्तसीमन्तिनीनिःश्वासाहतेषु संक्रान्तमदेष्व् इव घूर्णमानेष्व् अन्तःपुरप्रदीपेषु, राजनि च विमलनखप्रतिबिम्बिताभिः संवाह्यमानचरण इव तारकाभिः विस्रब्धप्रसारितैर् दिगङ्गनानाम् इवार्पितैर् अङ्गैर् मधुसुगन्धिभिः स्वहस्तकमलतालवृन्तवातैर् इव श्वसितैर् मुखश्रिया वीज्यमाने विमलकपोलस्थलस्थितेन सितकुसुमशेखरेणेव रतिकेलिकचग्रहलम्बितेन प्रतिमाशशिबिम्बेन विराजिते स्वपति देवी यशोमती सहसैव "आर्यपुत्र! परित्रायस्व परित्रायस्व" इति bhëamÃïà भूषणरवेण व्याहरन्तीव परिजनम् उत्कम्पमानाङ्गयष्टिर् उदतिष्ठत्. अथ तेन सर्वस्याम् अपि पृथिव्याम् अश्रुतपूर्वेण किम् उत देवीमुखे परित्रायस्वेति ध्वनिना दग्ध इव श्रवणयोर् एकपद एव निद्रां तत्याज राजा. शिरोभागाच् च कोपकम्पमानदक्षिणकराकृष्टेन कर्णोत्पलेनेव निर्गच्छताच्छधारेण धौतासिना सीमन्तयन्न् इव निशाम्, अन्तरालव्यवधायकम् आकाशम् इवोत्तरीयांशुकं विक्षिपन् वामकरपल्लवेन, करविक्षेपवेगगलितेन हृदयेनेव भयनिमित्तान्वेषिणा भ्रमता दिक्षु कनकवलयेन विराजमानः, सत्वरावतारितवामचरणाक्रान्तिकम्पितप्रासादः, पुरःपतितेनासिधारागोचरगतेन शशिमयूखखण्डेनेव खण्डितेन हारेण राजमानः, लक्ष्मीचुम्बनलग्नताम्बूलरसरञ्जिताभ्याम् इव निद्रया कोपेन चातिलोहिताभ्यां लोचनाभ्यां पाटलयन् पर्यन्तान् आशानाम्, बद्धान्धकारया त्रिपताकया भ्रुकुट्या पुनर् इव त्रियामां परिवर्तयन् "देवि! न भेतव्यं न भेतव्यम्" इत्य् अभिदधानो वेगेनोत्पपात. सर्वासु च दिक्षु विक्षिप्तचक्षुर् यदा नाद्राक्षीत् किञ्चिद् अपि तदा पप्रच्छ तां भयकारणम्. अथ गृहदेवतास्व् इव प्रधावितासु यामिकिनीषु, प्रबुद्धे च समीपशायिनि परिजने, शान्ते च हृदयोत्कम्पकारिणि साध्वसे सा samabhëata: "आर्यपुत्र! जानामि स्वप्ने भगवतः सवितुर् मण्डलान् निर्गत्य द्वौ कुमारकौ, तेजोमयौ, बालातपेनेवापूरयन्तौ दिग्भागान्, वैद्युतम् इव जीवलोकं कुर्वाणौ, मुकुटिनौ, कुण्डलिनौ, अङ्गदिनौ, कवचिनौ, गृहीतशस्त्रौ, इन्द्रगोपकरुचा रुधिरेण स्नातौ, unmukhenottamÃÇgaghaÂamÃnäjalinà जगता निखिलेन प्रणम्यमानौ, कन्ययैकया च चन्द्रमूर्त्येव सुषुम्णरश्मिनिर्गतयानुगम्यमानौ, क्षितितलम् अवतीर्णौ. तौ च मे विलपन्त्याः शस्त्रेणोदरं विदार्य प्रवेष्टुम् आरब्धौ. प्रतिबुद्धास्मि चार्यपुत्र! विक्रोशयन्ती वेपमानहृदया" इति. एतस्मिन्न् एव च कालक्रमे राजलक्ष्म्याः प्रथमालापः प्रथयन्न् इव स्वप्नफलम् उपतोरणं रराण प्रभातशङ्खः. भाविनीं भूतिम् इवाभिदधाना दध्वनुर् अमन्दं दुन्दुभयः. चकाण कोणाहतानन्दाद् इव प्रत्यूषनान्दी. जयजयेति प्रबोधमङ्गलपरिपाठकानाम् उच्चैर् वाचो ऽश्रूयन्त. पुरुषश् च वल्लभतुरङ्गमन्दुरामन्दिरे मन्दमन्दं सुप्तोत्थितः सप्तीनां कृतमधुरहेषारवाणां पुरश्च्योतत्तुषारसलिलशीकरं किरन्मरकतहरितं यवसं वक्त्रापरवक्त्रे पपाठ: "निधिस् तरुविकारेण सन्मणिः स्फुरता धाम्ना । शुभागमो निमित्तेन स्पष्टम् आख्यायते लोके ॥ 4.3 ॥ अरुण इव पुरःसरो रविं पवन इवातिजवो जलागमम् । शुभम् अशुभम् अथापि वा नृणां कथयति पूर्वनिदर्शनोदयः" ॥ 4.4 ॥ नरपतिस् तु तच् छ्रुत्वा प्रीयमाणेनान्तःकरणेन ताम् अवादीत्: "देवि. मुदो ऽवसरे विषीदसि. समृद्धास् ते गुरुजनाशिषः. पूर्णा नो मनोरथाः. परिगृहीतासि कुलदेवताभिः. प्रसन्नस् ते भगवान् अंशुमाली. न चिरेणैवातिगुणवदपत्यत्रयलाभेनानन्दयिष्यति भवतीम्" इति. अवतीर्य च यथाक्रियमाणाः क्रियाश् चकार. यशोमत्य् अपि तुतोष तेन पत्युर् bhëitena. ततः समतिक्रान्ते कस्मिंश्चित् कालांशे देव्यां च यशोमत्यां देवो राज्यवर्धनः प्रथमम् एव संबभूव गर्भे. गर्भस्थितस्यैव च यस्य यशसेव पाण्डुताम् आदत्त जननी. गुणगौरवक्लान्तेव गात्रम् उद्वोढुं न शशाक. कान्तिविसरामृतरसतृप्तेवाहारं प्रति पराङ्मुखी बभूव. शनैः शनैर् उपचीयमानगर्भभरालसा च गुरुभिर् वारितापि वन्दनाय कथम् अपि सखीभिर् हस्तावलम्बेनानीयत. विश्राम्यन्ती सालभञ्जिकेव समीपगतस्तम्भभित्तिष्व् अलक्ष्यत. कमललोभनिलीनैर् अलिभिर् इव वृताव् उद्धर्तुं नाशकच् चरणौ. मृणाललोभेन च चरणनखमयूखलग्नैर् भवनहंसैर् इव संचार्यमाणा मन्दमन्द बभ्राम. मणिभित्तिपातिनीषु निजप्रतिमास्व् अपि हस्तावलम्बनलोभेन प्रसारयामास करकमलम्, किम् उत सखीषु. माणिक्यस्तम्भदीधितीर् अप्य् आलम्बितुम् आचकाङ्क्ष, किं पुनर् भवनलताः. समादेष्टुम् अप्य् असमर्थासीद् गृहकार्याणि, कैव कथा कर्तुम्. आस्तां नूपुरभारखेदितं चरणयुगलं मनसापि नोदसहत सौधम् आरोढुम्. अङ्गान्य् अपि नाशक्नोद् धारयितुं दूरे भूषणानि. चिन्तयित्वापि krŬÃparvatÃdhirohaïam उत्कम्पितस्तनी तस्तान. प्रत्युत्थानेषूभयजानुशिखरविनिहतकरकिसलयापि गर्वाद् इव गर्भेणाधार्यत. दिवसं चाधोमुखी स्तनपृष्ठसंक्रान्तेनापत्यदर्शनौत्सुक्याद् अन्तःप्रविष्टेनेव मुखकमलेनैवं प्रीयमाणा ददर्श गर्भम्. उदरे तनयेन हृदये च भर्त्रा तिष्ठता द्विगुणिताम् इव लक्ष्मीम् उवाह. सख्युत्सङ्गमुक्तशरीरा च शरीरपरिचारिकाणाम् अङ्केषु सपत्नीनां तु शिरःसु पादौ चकार. अवतीर्णे च दशमे मासि सर्वोर्विभृत्पक्षपाताय वज्रपरमाणुबिर् इव निर्मितम्, त्रिभुवनभारधारणसमर्थं शेषफणामण्डलोपकरणैर् इव कल्पितम्, सकलभूभृत्कम्पकारिणं दिग्गजावयवैर् इव विहितम् असूत देवं राज्यवर्धनम्. यस्मिंश् च जाते जातप्रमोदा नृत्यमय्य इवाजायन्त प्रजाः. पूरितासंख्यशङ्खशब्दमुखरं प्रहतपटहशतपटुरवं गम्भीरभेरीनिनादनिर्भरभरितभुवनं प्रमोदोन्मत्तमर्त्यलोकमनोहरं मासम् एकं दिवसम् इव महोत्सवम् अकरोन् नरपतिः. अथान्यस्मिन्न् अतिक्रान्ते कस्मिंश्चित् काले कन्दलिनि कुड्मलितकदम्बतरौ rƬhatokmat­ïastambe स्तम्भिततामरसे विकसितचातकचेतसि मूकमानसौकसि नभसि मासि देव्या देवक्या इव चक्रपाणिर् यशोमत्या हृदये गर्भे च समम् एव संबभूव हर्षः. शनैः शनैश् चास्याः सर्वप्रजापुण्यैर् इव परिगृहीता भूयो ऽप्य् आपाण्डुताम् अङ्गयष्टिर् जगाम. गर्भारम्भेण श्यामायमानचारुचूचुकचूलिको चक्रवर्तिनः पातुं मुद्रिताव् इव पयोधरकलशौ बभारोरःस्थलेव. स्तन्यार्थमानननिहिता दुग्धनदीव दीर्घस्निग्धधवला माधुर्यम् अधत्त दृष्टिः. सकलमङ्गलगणाधिष्ठितगात्रगरिम्णेव गतिर् अमन्दायत. मन्दंमन्दं संचरन्त्या निर्मलमणिकुट्टिमनिमग्नप्रतिबिम्बनिभेन गृहीतपादपल्लवा पूर्वसेवाम् इवारेभे पृतिव्यस्याः. दिवसम् अधिशयानायाः शयनीयम् अपाश्रयपत्रभङ्गपुत्रिकाप्रतिमा विमलकपोलोदरगता प्रसवसमयं प्रतिपाल्यन्ती लक्ष्मीर् इवालक्ष्यत. क्षपासु सौधशिखराग्रगताया गर्भोन्माथमुक्तांशुके स्तनमण्डले संक्रान्तम् उडुपतिमण्डलम् उपरि गर्भस्य श्वेतातपत्रम् इव केनापि धार्यमाणम् अदृश्यत. सुप्ताया वासभवने चित्रभित्तिचामरग्राहिण्यो ऽपि चामराणि चालयांचक्रुः. स्वप्नेषु करविधृतकमलिनीपलाशपुटसलिलैश् चतुर्भिर् अपि दिक्करिभिर् अक्रियताभिषेकः. प्रतिबुध्यमानायाश् च चन्द्रशालिकासालभञ्जिकापरिजनो ऽपि जयशब्दम् असकृद् अजनयत्. परिजनाह्वानेष्व् आदिशेत्य् अशरीरा वाचो निश्चेरुः. krŬÃyÃm अपि नासहताज्ञाभङ्गम्. अपि च चतुर्णाम् अपि महार्णवानाम् एकीकृतेनाम्भसा स्नातुं vächà बभूव. वेलावनलतागृहोदरपुलिनपरिसरेषु पर्यटितुं हृदयम् abhilalëa. आत्ययिकेष्व् अपि कार्येषु सविभ्रमं भ्रूलता चचाल. संनिहितेष्व् अपि मणिदर्पणेषु मुखम् उत्खाते खड्गपट्टे वीक्षितुं व्यसनम् आसीत्. उत्सारितवीणाः स्त्रीजनविरुद्धा धनुर्ध्वनयः श्रुताव् असुखायन्त. पञ्जरकेसरिषु चक्षुर् अरमत. गुरुप्रणामेष्व् अपि स्तम्भितम् इव शिरः कथम् अपि ननाम. सख्यश् चास्याः प्रमोदविस्फारितैर् लोचनपुटैर् आसन्नप्रसवमहोत्सवधियेव धवलयन्त्यो भवनं विकचकुमुदकमलकुवलयपलाशवृष्टिमयं रक्षाबलिनिधिम् इवानवरतं विदधाना दिक्षु क्षणम् अपि न मुमुचुः पार्श्वम्. आत्मोचितस्थाननिषण्णाश् च महान्तो विविधौषधिधरा भिषजो भूधरा इव भुवो धृतिं चक्रुः. पयोनिधीनां हृदयानीव लक्ष्म्या सहागतानि ग्रीवासूत्रग्रन्थिषु प्रशस्तरत्नान्य् अबध्यन्त. ततश् च प्राप्ते ज्येष्ठामूलीये मासि बहुलासु बहुलपक्षद्वादस्यां व्यतीते प्रदोषसमये समारुरुक्षति क्षपायौवने सहसैवान्तःपुरे समुदपादि कोलाहलः स्त्रीजनस्य. निर्गत्य च संभ्रमं यशोवत्याः स्वयम् एव हृदयनिर्विशेषा धात्र्याः सुता सुपात्रेति नाम्ना राज्ञः पादयोर् निपत्य "देव. दिष्ट्या वर्धसे द्वितीयसुतजन्मना" इति व्याहरन्ती पूर्णपात्रं जहार. अस्मिन्न् एव च काले राज्ञः परमसंमतः शतशः संवादितातीन्द्रियादेशः, दर्शितप्रभावः संकलिती, ज्योतिषि सर्वासां ग्रहसंहितानां पारदृश्वा, सकलगणकमध्ये महितो हितश् च त्रिकालज्ञानभाग्भोजकस् तारको नाम गणकः समुपसृत्य विज्ञापितवान्: "देव! श्रूयते मांधाता किलैवंविधे व्यतीपातादिसर्वदोषाभिषङ्गरहिते ऽहनि सर्वेषूच्चस्थानस्थितेष्व् एवं ग्रहेष्व् ईदृशि लग्ने भेजे जन्म. अर्वाक् ततो ऽस्मिन्न् अन्तराले पुनर् एवंविधे योगे चक्रवर्तिजनने नाजनि जगति कश्चिद् अपरः. सप्तानां चक्रवर्तिनाम् अग्रणीश् चक्रवर्तिचिह्नानां महारत्नानां च भाजनं सप्तानां सागराणां पालयिता सप्ततन्तूनां सर्वेषां प्रवर्तयिता सप्तसप्तिसमः सुतो ऽयं देवस्य जातः" इति. अत्रान्तरे स्वयम् एवानाद्माता अपि तारमधुरं शह्खा विरेसुः. atìito ऽपि क्षुभितजलनिधिजलध्वनिधीरं जुगुञ्जाभिषेकदुन्दुभिः. अनाहतान्य् अपि मङ्गलतूर्याणि रेणुः. सर्वभुवनाभयघोषणापटह इव दिगन्तरेषु बभ्राम तूर्यप्रतिशब्दः. विधुतकेसरसटाश्च साटोपगृहीतहरितदूर्वापल्लवकवलप्रशस्तैर् मुखपुटैः समहेषन्त हृष्टा वाजिनः. सलीलम् उत्क्षिप्तैर् हस्तपल्लवैर् नृत्यन्त इव श्रवणसुभगं जगर्जुर् गजाः. ववौ चाचिराच् चक्रायुधम् उत्सृजन्त्या लक्ष्म्या निःश्वास इव सुरामोदसुरभिर् दिव्यानिलः. यज्वनां मन्दिरेषु प्रदक्षिणशिखाकलापकथितकल्याणागमाः. प्रजज्वलुर् अनिन्धना वैतानवह्नयः. भुवस् तलात् तपनीयशृङ्खलाबन्धबन्धुरकलशीकोशाः समुदगुर् महानिधयः. प्रहतमङ्गलतूर्यप्रतिशब्दनिभेन दिक्षु दिक्पालैर् अपि प्रमोदाद् अक्रियतेव दिष्टवृद्धिकलकलः. तत्क्षण एव च शुक्लवाससो ब्रह्ममुखाः कृतयुगप्रजापतय इव प्रजावृद्धये समुपतस्थिरे द्विजातयः. साक्षाद्धर्म इव शान्त्युदकफलहस्तस् तस्थौ पुरः पुरोधाः. पुरातन्यः स्थितय इवादृश्यन्तागता बान्धववृद्धाः. प्रलम्बश्मश्रुजालजटिलाननानि बहलमलपङ्ककलङ्ककालकायानि नश्यतः कलिकालस्य बान्धवकुलानीवाकुलान्य् अधावन्त मुक्तानि बन्धनवृन्दानि. तत्कालापक्रान्तस्याधर्मस्य शिबिरश्रेणय इवालक्ष्यन्त लोकविलुण्ठिता विपणिवीथ्यः. विलसदुन्मुखवामनकबधिरवृन्दवेष्टिताः साक्षाज्जातमातृदेवता इव बहुबालकव्याकुला ननृतुर् वृद्धधात्र्यः. प्रावर्तत च विगतराजकुलस्थितिर् अधःकृतप्रतीहाराकृतिर् अपनीतवेत्रिवेत्रो निर्दोषान्तःपुरप्रवेशः समस्वामिपरिजनो निर्विशेषबालवृद्धः समानशिष्टाशिष्टजनो दुर्ज्ञेयमत्तामत्तप्रविभागस् तुल्यकुलयुवतिवेश्यालापविलासः प्रनृत्तसकलकटकलोकः पुत्रजन्मोत्सवो महान्. अपरेद्युर् आरभ्य सर्वाभ्यो दिग्भ्यः स्त्रीराज्यानीवावर्जितानि, असुरविवराणीवापावृतानि, नारायणावरोधानीव प्रस्खलितानि, अप्सरसाम् इव महीम् अवतीर्णानि कुलानि, परिजनेन पृथुकरण्डपरिगृहीताः स्नानीयचूर्णावकीर्णकुसुमाः सुमनःस्रजः, स्फटिकशिलाशकलशुक्लकर्पूरखण्डपूरिताः पात्रीः, kuÇkumÃdhivÃsabhäji भाजनानि च मणिमयानि, सहकारतैलतिम्यत्तनुखदिरकेसरजालजटिलानि चन्दनधवलपूगफलफालीदन्तुरदन्तशफरुकाणि, गुञ्जन्मधुकरकुलपीयमानपारिजातपरिमलानि पाटलानि पाटलकानि च, सिन्दूरपात्राणि च पिष्टातकपात्राणि च बाललतालम्बमानविटकवीटकांश् च ताम्बूलवृक्षकान् बिभ्राणेनानुगम्यमानानि चरणनिकुट्टनरणितमणिनूपुरमुखरितदिङ्मुखानि नृत्यन्ति राजकुलम् आगच्छन्ति समन्तात् सामन्तान्तःपुरसहस्राण्य् अदृस्यन्त. शनैः शनैर् व्यजृम्भत च क्वचिन् नृत्तानुचितचिरन्तनशालीनकुलपुत्रकलोकलास्यप्रथितपार्थिवानुरागः, क्वचिद् अन्तःस्मितक्षितिपालापेक्षितक्षीबक्षुद्रदासीसमाकृष्यमाणराजवल्लभः, क्वचिन्मत्तकटककुट्टनीकण्ठलग्नवृद्धार्यसामन्तनृत्तनिर्भरहसितनरपतिः, क्वचित् क्षितिपाक्षिसंज्ञादिष्टदुष्टदासेरकगीतसूच्यमानसचिवचौर्यरतप्रपञ्चः, क्वचिन् मदोत्कटकुटहारिकापरिष्वज्यमानजरत्प्रव्रजितजनितजनहासः, क्वचिद् अन्योन्यनिर्भरस्पर्धोद्धुरविटकचेटकारब्धावाच्यवचनयुद्धः, क्वचिन् नृपाबलाबलात्कारकृष्टनर्त्यमाननृत्तानभिज्ञान्तःपुरपालभावितभुजिष्यः, सपर्वत इव कुसुमराशिभिः, सधारागृह इव सीधुप्रपाभिः, सनन्दनवन इव पारिजातकामोदैः सनीहार इव कर्पूररेणुभिः, साट्टहास इव पटहरवैः, सामृतमथन इव महाकलकलैः, सावर्त इव रासकमण्डलैः, saromäca इव भूषणमणिकिरणैः, सपट्टबन्ध इव चन्दनललाटिकाभिः, सप्रसव इव प्रतिशब्दकैः, सप्ररोह इव प्रसाददानैर् उत्सवामोदः. स्कन्धावलम्बमानकेसरमालाः काम्बोजवाजिन इवास्कन्दन्तः, तरलतारका हरिणा इवोड्डीयमानाः, सगरसुता इव खनित्रैर् निर्दयैश् चरणाभिघातैर् दारयन्तो भुवम्, अनेकसहस्रसंख्याश् cikrŬur युवानः. कथम् अपि तालावचरचारणचरणक्षोभं चक्षमे क्षमा. क्षितिपालकुमारकाणां च खेलताम् अन्योन्यास्फालैर् आभरणेषु मुक्ताफलानि फेलुः. सिन्दूररेणुना पुनर् उत्पन्नहिरण्यगर्भगर्भशोणितशोणाशम् इव ब्रह्माण्डकपालम् अभवत्. पटवासपांसुपटलेन प्रकटितमन्दाकिनीसैकतसहस्रम् इव शुशुभे नभस्तलम्. विप्रकीर्यमाणपिष्टातकपरागपिञ्जरितातपा भुवनक्षोभविशीर्णपितामहकमलकिञ्जल्करजोराजिरञ्जित इव रेजुर् दिवसाः. संघट्टविघटितहारपतितमुक्ताफलपटलेषु चस्खाल लोकः. स्थानस्थानेषु च मन्दमन्दम् आस्फाल्यमानालिङ्ग्यकेन शिञ्जानमञ्जुवेणुना झणझणायमानझल्लरीकेण tìyamÃnatantrÅpaÂahikena वाद्यमानानुत्तालालाबुवीणेन कलकांस्यकोशीक्वणितकाहलेन समकालदीयमानानुत्तालतालिकेनातोद्यवाद्येनानुगम्यमानाः, पदे पदे झणझणितभूषणरवैर् अपि सहृदयैर् इवानुवर्तमानताललयाः, कोकिला इव मदकलकाकलीकोमलालापिन्यः, विटानां कर्णामृतान्य् अश्लीलरासकपदानि गायन्त्यः, समुण्डमालिकाः, सकर्णपल्लवाः, सचन्दनतिलकाः, समुच्छ्रिताभिर् वलयावलीवाचालाभिर् बाहुलतिकाभिः सवितारम् इवालिङ्गयन्त्यः, कुङ्कुमप्रमृष्टिरुचिरकायाः काश्मीरकिशोर्य इव वल्गन्त्यः, नितम्बबिम्बलम्बिविकटकुरणटकशेखराः प्रदीप्ता इव रागाग्निना, सिन्दूरच्छटाच्छुरितमुखमुद्राः, शासनपट्टपङ्क्तय इवाप्रतिहतशासनस्य कंदर्पस्य, मुष्टिप्रकीर्यमाणकर्पूरपटवासपांसुला मनोरथसंचरणरथ्या इव यौवनस्य, uddÃmakusumadÃmatìitataruïajanÃ÷ प्रतीहार्य इव तरुणमहोत्सवस्य, प्रचलत्पत्रकुण्डला लसन्त्यो लता इव मदनचन्दनद्रुमस्य, ललितपदहंसकरवमुखराः समुल्लसन्त्यो वीचय इव शृङ्गाररससागरस्य, वाच्यावाच्यविवेकशून्या bÃlakrŬà इव सौभाग्यस्य, घनपटहरवोत्कण्टकितगात्रयष्टयः केतक्य इव कुसुमधूलिम् उद्गिरन्त्यः, कमलिन्य इव दिवसम् उत्फुल्लाननाः, कुमुदिन्य इव रात्राव् अनुपजातनिद्राः, आविष्टा इव नरेन्द्रवृन्दपरिवृताः, प्रीतय इव हृदयम् अपहरन्त्यः, गीतय इव रागम् उद्दीपयन्त्यः, पुष्टय इवानन्दम् उत्पादयन्त्यः, मदम् अपि मदयन्त्य इव, रागम् अपि रञ्जयन्त्य इव, आनन्दम् अपि आनन्दयन्त्य इव, नृत्यम् अपि नर्तयमाना इव, उत्सवम् अप्य् उत्सवयन्त्य इव, कटाक्षेक्षितेषु पिबन्त्य इवापाङ्गशुक्तिभिः, तर्जनेषु संयमयन्त्य इव नखमयूखपाशैः, कोपाभिनयेषु tìayantya इव भ्रूलताविभागैः, praïayasaæbhëaïe«u वर्षन्त्य इव सर्वरसान्, चतुरचङ्क्रमणेषु विकिरन्त्य इव विकारान्, पण्यविलासिन्यः प्रानृत्यन्. अन्यत्र वेत्रिवेत्रवित्रासितजनदत्तान्तरालाः ध्रियमाणधवलातपत्रवना वनदेवता इव कल्पतरुतलविचारिण्यः, काश्चित् स्कन्धोभयपालीलम्बमानलम्बोत्तरीयलग्नहस्ता lÅlÃdolÃdhirƬhà इव प्रेङ्खन्त्यः, काश्चित् कनककेयूरकोटिविपाट्यमानपट्टांशुकोत्तरङ्गास् तरङ्गिण्य इव तरच्चक्रवाकसीमन्त्यमानस्रोतसः, काश्चिद् उद्धूयमानधवलचामरसटालग्नत्रिकण्टकवलितविकटकटाक्षाः, सरस्य इव हंसाकृष्यमाणनीलोत्पलवनाः, काश्चिच् चलच्चरणच्युतालक्तकारुणस्वेदशीकरसिच्यमानभवनहंसाः, संध्यारागरज्यमानेन्दुबिम्बा इव कौमुदीरजन्यः, काश्चित् kaïÂhanihitakäcanakäcÅguïäcitaka¤cukivikÃrÃku¤citabruva÷ कामवागुरा इव प्रसारितबाहुपाशा राजमहिष्यः प्रारब्धनृत्ता विलेसुः. सर्वतश् च नृत्यतः स्त्रैणस्य गलद्भिः पादालक्तकैर् अरुणिता रागमयीव शुशोण क्षोणी. समुल्लसद्भिः स्तनमण्डलैर् मङ्गलकलशमय इव बभूव महोत्सवः. भुजलताविक्षेपैर् मृणालवलयमय इव रराज जीवलोकः. समुल्लसद्भिर् विलासस्मितैस् तडिन्मय इवाक्रियत कालः. चञ्चलानां चक्षुषाम् अंशुभिः कृष्णसारमया इवासन् वासराः. समुल्लसद्भिः शिरीषकुसुमस्तबककर्णपूरैः शुकपिच्छमय इव हरितच्छायो ऽभूद् आतपः. विस्रंसमानैर् धम्मिल्लतमालपल्लवैः कज्जलमयम् इवालक्ष्यतान्तरिक्षम्. उत्क्षिप्तैर् हस्तकिसलयैः कमलिनीमय्य इव बभासिरे सृष्टयः माणिक्येन्द्रायुधानाम् अर्चिषा cëapatramayà इव चकाशिरे रविमरीचयः. रणताम् आभरणगणानां प्रतिशब्दकैः किङ्किणीमय्य इव शिशिञ्जिरे दिशः. जरत्यो ऽप्य् उन्मादिन्य इव रमण्यो रेणुः. वर्षीयांसो ऽपि ग्रहगृहीता इव नापत्रेपिरे. विद्वांसो ऽपि मत्ता इवात्मानं विसस्मरुः. निनर्तिषया मुनीनाम् अपि मनांसि विपुस्पुलुः. सर्वस्वं च ददौ नरपतिः. दिशि दिशि कुबेरकोषा इवालुप्यन्त लोकेन द्रविणराशयः. एवं च वृत्ते तस्मिन् महोत्सवे, शनैः शनैः पुनर् अप्य् अतिक्रामति काले, देवे चोत्तमाङ्गनिहितरक्षासर्षपे, समुन्मिषत्प्रतापाग्निस्फुलिङ्ग इव गोरोचनापिञ्जरितवपुषि, समभिव्यज्यमानसहजक्षात्रतेजसीव हाटकबद्धविकटव्याघ्रनखपङ्क्तिमण्डितग्रीवके हृदयोद्भिद्यमानदर्पाङ्कुर इव, प्रथमाव्यक्तजल्पितेन सस्यस्य शनैःशनैरोंकारम् इव कुर्वाणे, मुग्धस्मितैः कुसुमैर् इव मधुकरकुलानि बन्धुहृदयान्य् आकर्षति, जननीपयोधरकलशपयःसीकरसेकाद् इव जायमानैर् विलासहसिताङ्कुरैर् दशनकैर् अलंक्रियमाणमुखकमलके, चारित्र इवान्तःपुरस्त्रीकदम्बकेन पाल्यमाने, मन्त्र इव सचिवमण्डलेन रक्ष्यमाणे, वृत्त इव कुलपुत्रकलोकेनामुच्यमाने, यशसीवात्मवशेन संवर्ध्यमाने, मृगपतिपोत इव रक्षिपुरुषशस्त्रपञ्जरमध्यगते, धात्रीकराङ्गुलिलग्ने पञ्चषाणि पदानि प्रयच्छति हर्षे, षष्ठं वर्षम् अवतरति च राज्यवर्धने देवी यशोमती गर्भेणाधत्त नारायणमूर्तिर् इव वसुधां देवीं राज्यश्रियम्. पूर्णेषु च प्रसवदिवसेषु दीर्घरक्तनालनेत्राम् उत्पलिनीम् इव सरसी, हंसमधुरस्वरां शरदम् इव प्रावृट्, कुसुमसुकुमारावयवां वनराजिम् इव मधुश्रीः, महाकनकावदात वसुधाराम् इव द्यौः, प्रभावर्षिणीं रत्नजातिम् इव वेला, सकलजननयनानन्दकारिणीं चन्द्रलेखाम् इव प्रतिपत्, सहस्रनेत्रदर्शनयोग्यां जयन्तीम् इव शची, सर्वभूभृदभ्यर्थितां गौरीम् इव मेना प्रसूतवती दुहितरम्. यया द्वयोः सुतयोर् उपरि स्तनयोर् इवैकावलीलतया नितराम् अराजत जननी. अस्मिन्न् एव तु काले देव्या यशोमत्या भ्राता सुतम् अष्टवर्षदेशीयम् उद्धूयमानकुटिलकाकपक्षकशिखण्डं खण्डपरशुहुंकाराग्निधूमलेखानुबद्धमूर्धानं मकरध्वजम् इव पुनर् जातम्, एकेनेन्द्रनीलकुण्डलांशुश्यामलितेन शरीरार्धेनेतरेण च त्रिकण्टकमुक्ताफलालोकधवलितेन संपृक्तावतारम् इव हरिहरयोर् दर्शयन्तम्, पीनप्रकोष्ठप्रतिष्ठितपुष्पलोहवलयं परशुरामम् इव क्षत्रक्षपणक्षीणपरसुपाशचिह्नितं बालताङ्गतम्, कण्ठसूत्रग्रथितभङ्गुरप्रवालाङ्कुरं हिरण्यकशिपुम् इवोरःकाठिन्यखण्डितनरसिंहनखरखण्डं, गृहीतजन्मान्तरम्, शैशवे ऽपि सावष्टम्भं बीजम् इव वीर्यद्रुमस्य भण्डिनामानम् अनुचरं कुमारयोर् अर्पितवान्. अवनिपतेस् तु तस्योपरि पुत्रयोस् तृतीयस्य नेत्रयोर् इवेश्वरस्य तुल्यं दर्शनम् आसीत्. राजपुत्राव् अपि सकलजीवलोकहृदयानन्ददायिनौ तेन प्रकृतिदक्षिणेन मधुमाधवाव् इव मलयमारुतेनोपेतौ नितरां रेजतुः. क्रमेण चापरेणेव भ्रात्रा प्रजानन्देन सह वर्धमानौ यौवनम् अवतेरतुः. स्थिरोरुस्तम्भौ च पृथुप्रकोष्ठौ दीर्घभुजार्गलौ विकटोरःकवाटौ प्रांशुसालाभिरामौ महानगरसंनिवेशाव् इव सर्वलोकाश्रयक्षमौ बभूवतुः. अथ चन्द्रसूर्याव् इव स्फुरज्ज्योत्स्नायशःप्रतापाक्रान्तभुवनाव् अभिरामदुर्निरीक्ष्यौ, अग्निमारुताव् इव समभिव्यक्ततेजोबलाव् एकीभूतौ, शिलाकठिनकायबन्धौ हिमवद्विन्ध्याव् इवाचलौ, महावृषाव् इव कृतयुगयोग्यौ, अरुणगरुडाव् इव हरिवाहनविभक्तशरीरौ, इन्द्रोपेन्द्राव् इव नागेन्द्रगतौ, कर्णार्जुनाव् इव कुण्डलकिरीटधरौ, पूर्वापरदिग्भागाव् इव सर्वतेजस्विनाम् उदयास्तमयसंपादनसमर्थौ, अमान्ताव् इवातिमानेनासन्नवेलार्गलनिरोधसंकटे कुकुटीरके, तेजःपराङ्मुखीं छायाम् अपि जुगुप्समानौ, स्वात्मप्रतिबिम्बेनापि पादनखलग्नेन लज्जमानौ, शिरोरुहाणाम् अपि भङ्गेन दुःखम् अवतिष्टमानौ, cƬÃmaïisaækrÃntenepi द्वितीयेनातपत्रेणापत्रपमाणौ, भगवति षण्मुखे ऽपि स्वामिशब्देनासुखायमानश्रवणौ, दर्पणदृष्टेनापि प्रतिपुरुषेण दूयमाननयनौ, saædhyäjalighaÂane«v अपि शूलायमानोत्तमाङ्गौ, जलधरधृतेनापि धनुषा दोधूयमानहृदयौ, आलेख्यक्षितिपतिभिर् अप्य् अप्रणमद्भिः संतप्यमानचरणौ, परिमितमण्डलसंतुष्टं तेजः सवितुर् अप्य् अबहुमन्यमानौ, भूभृदपहृतलक्ष्मीकं सागरम् अप्य् उपहसन्तौ, बलवन्तम् अकृतविग्रहं मारुतम् अपि निन्दन्तौ, हिमवतो ऽपि चमरीबालव्यजनवीजितेन दह्यमानौ, जलधीनाम् अपि शङ्खैः खिद्यमानौ, चतुःसमुद्राधिपतिम् अपरं प्रचेतसम् अप्य् असहमानौ, अनपहृतच्छत्रान् अपि विच्छायान् अवनिपालान् कुर्वाणौ, साधुष्व् अप्य् असेवितप्रसन्नौ, मुखेन मधु क्षरन्तौ, दुष्टराजवंशान् ऊष्मणा दूर स्थितान् अपि म्लानिम् आनयन्तौ, अनुदिवसं शस्त्राभ्यासश्यामिकाकलङ्कितम् अशेषराजकप्रतापाग्निनिर्वपणमलिनम् इव करतलम् उद्वहन्तौ, योग्याकालेषु धीरैर् धनुर्ध्वनिभिर् अभ्यर्णोपभोगाद् दिग्वधूभिर् इवालपन्तौ राज्यवर्धन इति हर्ष इति सर्वस्याम् एव पृथिव्याम् आविर्भूतशब्दप्रादुर्भावौ, स्वल्पीयसैव कालेन द्वीपान्तरेष्व् अपि प्रकाशतां जग्मतुः. एकदा च ताव् आहूय भुक्तवान् अभ्यन्तरगतः पिता सस्नेहम् अवादीत्: "वत्सौ! प्रथमं राज्याङ्गं, दुर्लभाः सद्भृत्याः. प्रायेण परमाणव इव समवायेष्व् अनुगुणीभूय द्रव्यं कुर्वन्ति पार्थिवं क्षुद्राः. krŬÃrasena नर्तयन्तौ मयूरतां नयन्ति बालिशाः. दर्पणम् इवानुप्रविश्यात्मीयां प्रकृतिं संक्रामयन्ति पल्लविकाः. स्वप्ना इव मिथ्यादर्शनैर् असद्बुद्धिं जनयन्ति विप्रलम्भकाः. गीतनृत्यहसितैर् उन्मत्तताम् आवहन्त्य् अपेक्षिता विकारा इव वातिकाः. चातका इव तृष्णावन्तो न शक्यन्ते ग्रहीतुम् अकुलीनाः. मानसे मीनम् इव स्फुरन्तम् एवाभिप्रायं गृह्णन्ति जालिकाः. यमपट्टिका इवाम्बरे चित्रम् आलिखन्त्य् उद्गीतकाः. शल्यं हृदये निक्षिपन्त्य् अतिमार्गणाः. यतः सर्वैर् एभिर् दोषाभिषङ्गैर् असंगतौ बहुधोपधाभिः परीक्षितौ शुची विनीतौ विक्रान्ताव् अभिरूपौ मालवराजपुत्रौ भ्रातरौ बुजाव् इव मे शरीराद् अव्यतिरिक्तौ कुमारगुप्तमाधवगुप्तनामानाव् अस्माभिर् भवतोर् अनुचरत्वार्यम् इमौ निर्दिष्टौ. अनयोर् उपरि भवद्भ्याम् अपि नान्यपरिजनसमवृत्तिभ्यां भवितव्यम्", इत्य् उक्त्वा तयोर् आह्वानाय प्रतीहारम् आदिदेश. न चिराद् द्वाराद् द्वारदेशनिहितलोचनौ राज्यवर्धनहर्षौ प्रतीहारेण सह प्रविशन्तम्, अग्रतो ज्येष्ठम् अष्टादशवर्षवयसं नात्युच्चं नातिखर्वम् अतिगुरुभिः पदन्यासैर् अनेकनरपतिसंचरणचलां निश्चलीकुर्वाणम् इवोर्वीम्, अनवरताभ्यस्तलङ्घनघनोपचयकठिनमांसमेदुराद् ऊरुद्वयान् निष्पततेवानुल्बणजानुग्रन्थिप्रसूतेन तनुतरजङ्घाकाण्डयुगलेन भासमानम्, उल्लिखितपार्श्वप्रकाशितक्रशिम्ना मन्दरम् इव सुरासुररभसभ्रमितवासुकिकषणक्षीणेन मध्येन लक्ष्यमाणम्, अतिविस्तीर्णेनोरसा स्वामिसंभावनानाम् अपरिमितानाम् अवकाशम् इव प्रयच्छन्तम्, प्रलम्बमानस्य भुजयुगलस्य निभृतललितैर् विक्षेपैर् अतिदुस्तरं तरन्तम् इव यौवनोदधिम्, वामकरकटकमाणिक्यमरीचिमञ्जरीजालिन्या समुद्भिद्यमानप्रतापानलशिखापल्लवयेव चापगुणकिणलेखयाङ्कितपीवरप्रकोष्ठम्, आलोहिनीम् उच्चांसतटावलम्बिनीम् अस्त्रग्रहणव्रतविधृतां रौरवीम् इव त्वचं कर्णाभरणमणेः प्रभां बिभ्राणम्, उत्कोटिकेयूरपत्रभङ्गपुत्रिकाप्रतिबिम्बगर्भकपोलं मुखं चन्द्रमसम् इव हृदयस्थितरोहिणीकम् उद्वहन्तम्, अचपलास्तमिततारकेणाधोमुखेन चक्षुषा शिक्षयन्तम् इव लक्ष्मीलाभोत्तानितमुखानि पङ्कजवनानि विनयम्, स्वाम्यनुरागम् इवाम्लातकम् उत्तंसीकृतं शिरसा धारयन्तम्, निर्दयया कङ्कणभङ्गभीतसकलकार्मुकार्पिताम् इव नम्रतां प्रकाशयन्ततम्, शैशव एव निर्जितैर् इन्द्रियैर् अरिभिर् इव संयतैः शोभमानम्, प्रणयिनीम् इव विश्वासभूमिं कुलपुत्रताम् अनुवर्तमानम्, तेजस्विनम् अपि शीलेनाह्लादकेन सवितारम् इव शशिनान्तर्गतेन विराजमानम्, अचलानाम् अपि कायकार्कश्येन गन्धनम् इवाचरन्तम्, दर्शनक्रीतम् आनन्दहस्ते विक्रीणानम् इव जनं सौभाग्येन कुमारगुप्तम्, पृष्ठतस् तस्य कनीयांसम् अतिप्रांशुतया गौरतया च मनःशिलाशैलम् इव संचरन्तम्, अनुल्बणमालतीकुसुमशेखरनिभेन निर्जिगमिषता गुरुणा शिरसि चुम्बितम् इव यशसा, परस्परविरुद्धयोर् विनययौवनयोश् चिरात् प्रथमसंगमचिह्नम् इव भ्रूसंगतकेन कथयन्तम्, अतिधीरतया हृदयनिहिता स्वामिभक्तिम् इव निश्चलां दृष्टिं धारयन्तम्, अच्छाच्छचन्दनरसानुलेपनशीतलं संनिहितहारोपधानं वक्षःस्थलम् अनन्तसामन्तसंक्रान्तिश्रान्तायाः श्रियो विशालं शशिमणिशिलापट्टशयनम् इव बिब्राणम्, चक्षुः कुरङ्गकैर् घोणावंशं वराहैः स्कन्धपीठं महिषैः प्रकोष्ठबन्धं व्याघ्रैः पराक्रमं केसरिभिर् गमनं मतङ्गजैर् मृगयाक्षपितशेषैर् भीतैर् उत्कोचम् इव दत्तं दर्शयन्तं माधवगुप्तं ददृशतुः. प्रविश्य च तौ दूराद् एव चतुर्भिर् अङ्गैर् उत्तमाङ्गेन च गां स्पृशन्तौ नमश् चक्रतुः. स्निग्धनरेन्द्रदृष्टिनिर्दिष्टाम् उचितां भूमिं भेजाते. मुहूर्तं च स्थित्वा भूपतिर् आदिदेश तौ: "अद्यप्रभृति भवद्भ्यां कुमाराव् अनुवर्तनीयौ" इति. "यथाज्ञापयति देवः" इति मेदिनीदोलायमानमौलिभ्याम् उत्थाय राज्यवर्धनहर्षौ प्रणेमतुः. तौ च पितरम्. ततश् चारभ्य क्षणम् अपि निमेषोओमेषाव् इव चक्षुर्गोचराद् अनपयान्ताव् उच्छ्वासनिःश्वासाव् इव नक्तंदिवम् अभिमुखस्थितौ भुजाव् इव सततपार्श्ववर्तिनौ कुमारयोस् तौ बभूवतुः. अथ राज्यश्रीर् अपि नृत्तगीतादिषु विदग्धासु सखीषु सकलासु कलासु च प्रतिदिवसम् उपचीयमानपरिचया शनैः शनैर् अवर्धत. परिमितैर् एव दिवसैर् यौवनम् आरुरोह. निपेतुर् एकस्यां तस्यां शरा इव लक्ष्यभुवि भूभुजां सर्वेषां दृष्टयः. दूतसंप्रेषणादिभिश् च तां ययाचिरे राजानः. कदाचित् तु राजान्तःपुरप्रसादस्थितो बाह्यकक्ष्यावस्थितेन पुरुषेण स्वप्रस्तावागतां गीयमानाम् आर्याम् अशृणोत्: "उद्वेगमहावर्ते पातयति पयोधरोन्नमनकाले । सरिद् इव तटम् अनुवर्षं विवर्धमाना सुता पितरम्" ॥ 4.5 ॥ तां च श्रुत्वा पार्श्वस्थितां महादेवीम् उत्सारितपरिजनो जगाद: "देवि,! तरुणीभूता वत्सा राज्यश्रीः. एतदीया गुणवत्तेव क्षणम् अपि हृदयान् नापयाति मे चिन्ता. यौवनारम्भ एव च कन्यकानाम् इन्धनीभवन्ति पितरः संतापानलस्य. हृदयम् अन्धकारयति मे दिवसम् इव पयोधरोन्नतिर् अस्याः. केनापि कृता धर्म्या नाभिमता मे स्थितिर् इयं यद् अङ्गसंभूतान्य् अङ्कलालितान्य् अपरित्याज्यान्य् अपत्यकान्य् अकाण्ड एवागत्यासंस्तुतैर् नीयन्ते. एतानि तानि खल्व् अङ्कनस्थानानि संसारस्य. सेयं सर्वाभिभाविनी शोकाग्नेर् दाहशक्तिर् यद् अपत्यत्वे समाने ऽपि जातायां दुहितरि दूयन्ते सन्तः. एतदर्थं जन्मकाल एव कन्यकाभ्यः प्रयच्छन्ति सलिलम् अश्रुबिः साधवः. एतद्भयाद् अकृतदारपरिग्रहाः परिहृतगृहवसतयः शून्यान्य् अरण्यान्य् अधिशेरते मुनयः. को हि नाम सहेत सचेतनो विरहम् अपत्यानाम्. यथा यथा समापतन्ति दूता वराणां वराकी लज्जमानेव चिन्ता तथा तथा नितरां प्रविशति मे हृदयम्. किं क्रियते. तथापि गृहगतैर् अनुगन्तव्या एव लोकवृत्तयः. प्रायेण च सत्स्व् अप्य् अन्येषु वरगुणेष्व् अभिजनम् एवानुरुध्यन्ते धीमन्तः. धरणीधराणां च मूर्ध्नि स्थितो माहेश्वरा पादन्यास इव सकलभुवननमस्कृतो मौखरो वंशः. तत्रापि तिलकभूतस्यावन्तिवर्मणः सूनुर् अग्रजो ग्रहवर्मा नाम ग्रहपतिर् इव गां गतः पितुर् अन्यूनो गुणैर् एनां प्रार्थयते. यदि भवत्या अपि मतिर् अनुमन्यते ततस् तस्मै दातुम् इच्छामि" इत्य् उक्तवति भर्तरि दुहितृस्नेहकातरतरहृदया साश्रुलोचना महादेवी प्रत्युवाच: "आर्यपुत्र! संवर्धनमात्रोपयोगिन्यो धात्रीनिर्विशेषा भवन्ति खलु मातरः कन्यकानाम्. दाने तु प्रमाणम् आसां पितरः. केवलं कृपाकृतविशेषः सुदूरेण तनयस्नेहाद् अतिरिच्यते दुहितृस्नेहः. यथा नेयं यावज्जीवम् आवयोर् आर्तितां प्रतिपद्यते तथार्यपुत्र एव जानाति" इति. राजा तु जातनिश्चयो दुहितृदानं प्रति समाहूय सुताव् अपि विदितार्थाव् अकार्षीत्. शोभने च दिवसे ग्रहवर्मणा कन्यां प्रार्थयितुं प्रेषितस्य पूर्वागतस्यैव प्रधानदूतपुरुषस्य करे सर्वराजकुलसमक्षं दुहितृदानजलम् अपातयत्. जातमुदि कृतार्थे गते च तस्मिन्न् आसन्नेषु च विवाहदिवसेषूद्दामदीयमानताम्बूलपटवासकुसुमप्रसाधितसर्वलोकम्, सकलदेशादिश्यमानशिल्पिसार्थागमनम्, अवनिपालपुरुषगृहीतसमग्रग्रामीणानीयमानोपकरणसंभारम्, राजदौवारिकोपनीयमानानेकनृपोपायनम्, उपनिमन्त्रितागतबन्धुवर्गसंवर्गणवयग्रराजवल्लभम्, लब्धमधुमदप्रचण्डचर्मकारकरपुटोल्लालितकोणपटुविघट्टनरणन्मङ्गलपटहम्, पिष्टपञ्चाङ्गुलमण्ड्यमानोलूखलमुसलशिलाद्युपकरणम्, अशेषाशामुखाविर्भूतचारणपरम्परापूर्यमाणप्रकोष्ठप्रतिष्ठाप्यमानेन्द्राणीदैवतम्, सितकुसुमविलेपनवसनसत्कृतैः सूत्रधारैर् आदीयमानविवाहवेदीसूत्रपातम्, उत्कूर्चककरैश् च सुधाकर्पूरस्कन्धैर् adhirohiïÅsamÃrƬhair धवैर् धवलीक्रियमाणप्रासादप्रतोलीप्राकारशिखरम्, क्षुण्णक्षाल्यमानकुसुम्भसंभाराम्भःप्लवपूररज्यमानजनपादपल्लवम्, निरूप्यमाणयौतकयोग्यमातङ्गतुरङ्गतरङ्गिताङ्गनम्, गणनाभियुक्तगणकगणगृह्यमाणलग्नगुणम्, gandhodakavÃhimakaramukhapraïÃlÅpÆryamÃïakrŬÃvÃpÅsamÆham, हेमकारचक्रप्रक्रान्तहाटकघटनटाङ्कारवाचालितालिन्दकम्, उत्थापिताभिनवभित्तिपात्यमानबहलवालुकाकण्ठकालेपाकुलालेपकलोकम्, चतुरचित्रकरचक्रवाललिख्यमानमाङ्गल्यालेख्यम्, लेप्यकारकदम्बकक्रियमाणमृन्मयमीनकूर्ममकरनारिकेलकदलीपूगवृक्षकम्, क्षितिपालैश् च स्वयम् आबद्धकक्ष्यैः स्वाम्यर्पितकर्मशोभासंपादनाकुलैः सिन्दूरकुट्टिम् अभूमीश् च मसृणयद्भिर् विनिहितसरसातर्पणहस्तान् विन्यस्तालक्तकपाटलांश् च cÆtÃÓokapallavalächitaÓikharÃn उद्वाहवितर्दिकास्तम्भान् उत्तम्भयद्भिः प्रारब्धविविधव्यापारम्, आसूर्योदयाच् च प्रविष्टाभिः सतीभिः सुभगाभिः सुरूपाभिः सुवेशाभिर् अविधवाभिः सिन्दूररजोराजिराजितललाटाभिर् वधूवरगोत्रग्रहणगर्भाणि श्रुतिसुभगानि मङ्गलानि गायन्तीभिर् बहुविधवर्णकादिग्धाङ्गुलीभिर् ग्रीवासूत्राणि च चित्रयन्तीभिश् चित्रलतालेख्यकुशलाभिः कलशांश् च dhavalitä शीतलशाराजिरश्रेणीश् च मण्डयन्तीभिर् अभिन्नपुटकर्पासतूलपल्लवांश् च वैवाहिककङ्कणोर्णासूत्रसंनाहांश् च रञ्जयन्तीभिर् बलाशनाघृतघनीकृतकुङ्कुमकल्कमिश्रितांश् चाङ्गरागांल् लावण्यविशेषकृन्ति च मुखालेपनानि कल्पयन्तीभिः कक्कोलमिश्राः सजातीफलाः स्फुरत्स्फीतस्फाटिककर्पूरशकलखचितान्तराला लवङ्गमाला रचयन्तीभिः समन्तात् सामन्तसीमन्तिनीभिर् व्याप्तम्, बहुविधभक्तिनिर्माणनिपुणपुराणपौरपुरंध्रिबध्यमानैर् बद्धैश् चाचारचतुरान्तःपुरजरतीजनितपूजाराजमानरजकरज्यमानै रक्तैश् चोभयपटान्तलग्नपरिजनप्रेङ्खोलितैश् छायासु शोष्यमाणैः शुष्कैश् च कुटिलक्रमरूपक्रियमाणपल्लवपरभागैर् अपरैर् आरब्धकुङ्कुमपङ्कस्थासकच्छुरणैर् अपरैर् उद्भुजभुजिष्यभज्यमानभङ्गुरोत्तरीयैः क्षौमैश् च बादरैश् च दुकूलैश् च लालातन्तुजैश् चांशुकैश् च नेत्रैश् च निर्मोकनिभैर् अकठोररम्भागर्भकोमलैर् निःश्वासहार्यैः स्पर्शानुमेयैर् वासोभिः सर्वतः स्फुरद्भिर् इन्द्रायुधसहस्रैर् इव संछादितम्, उज्ज्वलनिचोलकावगुण्ठ्यमानहंसकुलैश् च शयनीयैस् तारामुक्ताफलोपचीयमानैश् च कञ्चुकैर् अनेकोपयोगपाट्यमानैश् चापरिमितैः पट्टपटीसहस्रैर् अभिनवरागकोमलदुकूलराजमानैश् च पटवितानैः स्तवरकनिवहनिरन्तरच्छाद्यमानसमस्तपटलैश् च मण्डपैर् उच्चित्रनेत्रपटवेष्ट्यमानैश् च स्तम्भैर् उज्ज्वलं रमणीयं चउत्सुक्यदं च मङ्गल्यं चासीद्राजकुलम्. देवी तु यशोमती विवाहोत्सवपर्याकुलहृदया हृदयेन भर्तरि, कुतूहलेन जामातरि, स्नेहेन दुहितरि, उपचारेण निमन्त्रितस्त्रीषु, आदेशेन परिजने, शरीरेण संचरणे, चक्षुषा कृताकृतप्रत्यवेक्षणेषु, आनन्देन महोत्सवे, एकापि बहुधा विभक्तेवाभवत्. भूपतिर् अप्य् उपर्य् उपरि विसर्जितोष्ट्रवामीजनितजामातृजोषः सत्य् अप्याज्ञासंपादनदक्षे मुखेक्षणपरे परिजने समं पुत्राभ्यां दुहितृस्नेहविक्लवः सर्वं स्वयम् अकरोत्. एवं च तस्मिन्न् अविधवामय इव भवति राजकुले, मङ्गलमय इव जायमाने जीवलोके, चारणमयेष्व् इव लक्ष्यमाणेषु दिङ्मुखेषु, पटहरवमय इव कृते ऽन्तरिक्षे, भूषणमय इव भ्रमति परिजने, बान्धवमय इव दृश्यमाने सर्गे, निर्वृतिमय इवोपलक्ष्यमाणे काले, लक्ष्मीमय इव विजृम्भमाणे महोत्सवे, निधान इव सुखस्य, फल इव जन्मनः, परिणाम इव पुण्यस्य, यौवन इव विभूतेः, यौवराज्य इव प्रीतेः, सिद्धिकाल इव मनोरथस्य वर्तमाने, गण्यमान इव जनाङ्गुलीभिः, आलोक्यमान इव मार्गध्वजैः, प्रत्युद्गम्यमान इव मङ्गल्यवाद्यप्रतिशब्दकैः, आहूयमान इव मौहूर्तिकैः, आकृष्यमाण इव मनोरथैः, परिष्वज्यमान इव वधूसखीहृदयैर् आजगाम विवाहदिवसः. प्रातर् एव प्रतीहारैः समुत्सारितनिखिलानिबद्धलोकं विविक्तम् अक्रियत राजकुलम्. अथ महाप्रतीहारः प्रविश्य नृपसमीपम् "देव! जामातुर् अन्तिकात् ताम्बूलदायकः पारिजातकनामा संप्राप्तः" इत्य् अभिधाय स्वाकारं युवानम् अदर्शयत्. राजा तु तं दूराद् एव जामातृबहुमानाद् दर्शितादरः "बालक! कच्चित् कुशली ग्रहवर्मा?" इति पप्रच्छ. असौ तु समाकर्णितनराधिपध्वनिर् धावमानः कतिचित् पदान्य् उपसृत्य प्रसार्य च बाहू सेवाचतुरश् चिरं वसुंधरायां निधाय मूर्धानम् उत्थाय "देव! कुशली यथाज्ञापयस्य् अर्चयति च देवं नमस्कारेण" इति व्यज्ञापयत्. आगतजामातृनिवेदनागतं च तं ज्ञात्वा कृतसत्कारं राजा "यामिन्याः प्रथमे यामे विवाहकालात्ययकृतो यथा न भवति दोषः" इति संदिश्य प्रतीपं प्राहिणोत्. अथ सकलकमलवनलक्ष्मीं वधूमुख इव संचार्य समवसिते वासरे, विवाहदिवसश्रियः पादपल्लव इव रज्यमाने सवितरि, वधूवरानुरागलघूकृतप्रेमलज्जितेष्व् इव विघटमानेषु चक्रवाकमिथुनेषु, सौभाग्यध्वज इव रक्तांशुकसुकुमारवपुषि नभसि स्फुरति संध्यारागे, कपोतकण्ठकर्बुरे वरयात्रागमनरजसीव कलुषयति दिङ्मुखानि तिमिरे, लग्नसंपादनसज्ज इवोज्जिहाने ज्योतिर्गणे विवाहमङ्गलकलश इवोदयशिखरिणा समुत्क्षिप्यमाणे वर्धमानधवलच्छाये ताराधिपमण्डले, वधूवदनलावण्यज्योत्स्नापरिपीततमसि प्रदोषे, वृथोदितम् उपहसत्स्व् इव रजनिकरम् उत्तानितमुखेसु कुमुदवनेष्व् आजगाम मुहुर् मुहुर् उल्लासितस्फारस्फुरितारुणचामरैर् मनोरथैर् इवोत्थितरागाग्रपल्लवैः पुरोधावमानैः पादातैर् उत्कर्णकटकहयप्रतिहेषितदीयमानस्वागतैर् इव वाजिनां वृन्दैर् आपूरितदिग्विभागः, चलकर्णचामराणां चामीकरमय सर्वोपकरणानां वर्णकलम्बिनां बलिनां घण्टाटाङ्कारिणां करिणां घटाभिः, घटयन्न् इव पुनर् इन्दूदयविलीनम् अन्धकारम्, नक्षत्रमालामण्डितमुखीं करिणीं निशाकर इव पौरंदरीं दिशम् ÃrƬha÷, प्रकटितविविधविहगविरुतैस् तालावचरचारणैः पुरःसरैर् बालो वसन्त इवोपवनैः क्रियमागकोलाहलो गन्धतैलावसेकसुगन्धिना दीपिकाचक्रवालालोकेन कुङ्कुमपटवासधूलिपटलेनेव पिञ्जरीकुर्वन् सकलं लोकम्, उत्फुल्लमल्लिकामुण्डमालामध्याध्यासितकुसुमशेखरेण शिरसा हसन्न् इव सपरिवेषक्षपाकरं कौमुदीप्रदोषम्, आत्मरूपनिर्जितमकरकेतुकरापहृतेन कार्मुकेणेव कौसुमेन दाम्ना विरचितवैकक्षकविलासः, कुसुमसौरभगर्वभ्रान्तभ्रमरकुलकलकलप्रलापसुभगः पारिजात इव जातः श्रिया सह पुनर् अवतारितो मेदिनीम्, नववधूवदनावलोकनकुतूहलेनेव कृष्यमाणहृदयः पतन्न् इव मुखेन प्रत्यासन्नलग्नो ग्रहवर्मा त्वरितम् आजगाम. राजा तु तम् उपद्वारम् आगतं चरणाभ्याम् एव राजचक्रानुगम्यमानः ससुतः प्रत्युज्जगाम. अवतीर्णं च तं कृतनमस्कारं मन्मथम् इव माधवः प्रसारितभुजो gìham आलिलिङ्ग. यथाक्रमं परिष्वक्तराज्यवर्धनहर्षं च हस्ते गृहीत्वाभ्यन्तरं निन्ये. स्वनिर्विशेषासनदानादिना चैनम् उपचारेणोपचचार. न चिराच् च गम्भीरनामा नृपतेः प्रणयी विद्वान् द्विजनमा ग्रहवर्माणम् उवाच: "तात! त्वां प्राप्य चिरात् खलु राज्यश्रिया घटितौ तेजोमयौ सकलजगद्गीयमानबुधकर्णानन्दकारिगुणगणौ सोमसूर्यवंशाव् इव पुष्पभूतिमुकरवंशौ. प्रथमम् एव कौस्तुभमणिर् इव गुणैः स्थितो ऽसि हृदये देवस्य. इदानीं तु शशीव सिरसा परमेश्वरेणासि वोढव्यो जातः" इति. एवं वदत्य् एव तस्मिन् नृपम् उपसृत्य मौहूर्तिकाः "देव! समासीदति लग्नवेला. व्रजतु जामाता कौतुकगृहम्" इत्य् ऊचुः. अथ नरेन्द्रेण "उत्तिष्ठ, गच्छ" इति गदितो ग्रहवर्मा प्रविश्यान्तःपुरं जामातृदर्शनकुतूहलिनीनां स्त्रीणां पतितानि लोचनसहस्राणि विकचनीलकुवलयवनानीव लङ्घयन्न् आससाद कौतुकगृहद्वारम्. निवारितपरिजनश् च प्रविवेश. अथ तत्र कतिपयाप्तप्रियसखीस्वजनप्रमदाप्रायपरिवाराम्, अरुणांशुकावगुण्ठितमुखीं प्रबातसंध्याम् इव स्वप्रभया निष्प्रभान् प्रदीपकान् कुर्वाणाम्, अतिसौकुमार्यशङ्कितेनेव यौवनेन नातिनिर्भरम् upagƬhÃm, साध्वसनिरुध्यमानहृदयदेशदुःखमुक्तैर् निभृतायतैः श्वसितैर् अपयान्तं कुमारभावम् इवानुशोचन्तीम्, अत्युत्कम्पिनीं पतनभियेव त्रपया निष्पन्दं धार्यमाणाम्, हस्तं तामरसप्रतिपक्षम् आसन्नग्रहणं शशिनम् इव रोहिणीं भयवेपमानमानसाम् अवलोकयन्तीम्, चन्दनधवलतनुलताम्, ज्योत्स्नादानसंचितलावण्यात् कुमुदिनीगर्भाद् इव प्रसूताम्, कुसुमामोदनिर्हारिणीं वसन्तहृद्याद् इव निर्गताम्, निःश्वासपरिमलाकृष्टमधुकरकुलां मलयमारुताद् इवोत्पन्नाम्, कृतकंदर्पानुसरणां रतिम् इव पुनर्जाताम्, प्रभालावण्यमदसौरभमाधुर्यैः कौस्तुभशशिमदिरापारिजातामृतप्रभवैः सर्वरत्नगुणैर् अपराम् इव सुरासुररुषा रत्नाकरेण कल्पितां श्रियम्, स्निग्धेन बालिकालोकेन सितसिन्धुवारकुसुममञ्जरीभिर् इव मुक्तादीधितिभिः कल्पितकर्णावतंसाम्, कर्णाभरणमरकतप्रभाहरितशाद्वलेन कपोलस्थलीतलेन विनोदयन्तीम् इव हारिणीं लोचनच्छायाम्, अधोमुखं वरकौतुकालोकनाकुलं मुहुर्मुहुः कृतमुखोन्नमनप्रयत्नं सखीजनं हृदयं च निर्भर्त्सयन्तीं वधूम् अपश्यत्. प्रविशन्तम् एव तं हृदयचौरं वध्वा समर्पितं जग्राह कंदर्पः. परिहासस्मेरमुखीबिश् च नारीभिः कौतुकगृहे यद् यत् कार्यते जामाता तत् तत् सर्वम् अतिपेशलं चकार. कृतपरिणयानुरूपवेशपरिग्रहां गृहीत्वा करे वधूं निर्जगाम. जगाम च नवसुधाधवलां निमन्त्रितागतैस् तुषारशैलोपत्यकाम् इव त्र्यम्बकाम्बिकाविवाहाहूतैर् भूभृद्भिः परिवृताम्, सेकसुकुमारयवाङ्कुरदन्तुरैः पञ्चास्यैः कलशैः कोमलवर्णिकाविचित्रैर् अमित्रमुखैश् च मङ्गल्यफलहस्ताभिर् अञ्जलिकारिकाभिर् उद्भासितपर्यन्ताम्, उपाध्यायोपधीयमानीन्धनधूमायमानाग्निसंधुक्षणाक्षणिकोपद्रष्टृद्विजाम्, उपकृशानुनिहितानुपहतहरितकुशाम् संनिहितदृषदजिनाज्यस्रुक्समित्पूलीनिवहाम्, नूतनशूर्पार्पितश्यामलशमीपलाशमिश्रलाजहासिनीं वेदीम्. आरुरोह च तां दिवम् इव सज्योत्स्नः शशी. समुत्ससर्प च वेल्लितारुणशिखापल्लवस्य शिखिनः कुसुमायुध इव रतिद्वितीयो रक्ताशोकस्य समीपम्. हुते च हुतभुजि प्रदक्षिणावर्तप्रवृत्ताभिर् वधूवदनविलोकनकुतूहलिनीभिर् इव ज्वालाभिर् एव सह प्रदक्षिणं बभ्राम. पात्यमाने च lÃjäjalau नखमयूखधवलिततनुर् अदृष्टपूर्ववधूवररूपविस्मयस्मेर इवादृस्यत विभावसुः. अत्रान्तरे स्वच्छकपोलोदरसंक्रान्तम् अनलप्रतिबिम्बम् इव निर्वापयन्ती sthÆlamuktÃphalavimalabëpabindusaædohadarÓitadurdinà निर्वदनविकारं रुरोद वधूः. उदश्रुविलोचनानां च बान्धववधूनाम् उदपादि महान् आक्रन्दः. परिसमापितवैवाहिकक्रियाकलापस् तु जामाता वध्वा समं प्रणनाम श्वशुरौ. प्रविवेश च द्वारपक्षलिखितरतिप्रीतिदैवतं, प्रणयिभिर् इव प्रथमप्रविष्टैर् अलिकुलैः कृतकोलाहलम्, अलिकुलपक्षपवनप्रेङ्खोलितैः कर्णोत्पलप्रहारभयप्रकम्पितैर् इव मङ्गलप्रदीपैः प्रकाशितम्, एकदेशलिखितस्तबकितरक्ताशोकतरुतलभाजाधिज्यचापेन तिर्यक्कूणितनेत्रत्रिभागेण शरम् ऋजूकुर्वता कामदेवेनाधिष्ठितम्, एकपार्श्वन्यस्तेन käcanÃcÃmarukeïetarapÃrÓvavartinyà च दान्तशफरुकधारिण्या कनकपुत्रिकया साक्षाल् लक्ष्म्येवोद्दण्डपुण्डरीकहस्तया सनाथेन सोपधानेन स्वास्तीर्णेन शयनेन शोभमानम्, शयनशिरोभागस्थितेन च कृतकुमुदशोभेन कुसुमायुधसाहायकायागतेन शशिनेव निद्राकलशेन राजतेन विराजमानं वासगृहम्. तत्र च ह्रीताया नववधूकायाः पराङ्मुखप्रसुप्ताया मणिभित्तिदर्पणेषु मुखप्रतिबिम्बानि प्रथमालापाकर्णनकौतुकागतगृहदेवताननानीव मणिगवाक्षकेषु वीक्षमाणः क्षणदां निन्ये. स्थित्वा च श्वशुरकुले शीलेनामृतम् इव श्वश्रूहृदये वर्षन्न् अभिनवाभिनवोपचारैर् अपुनरुक्तान्य् आनन्दमयानि दश दिनानि, दत्त्वा च राजदौवारिकम् इव राजकुले रणरणकं यौतकनिवेदितानीव शम्बलान्य् आदाय हृदयानि सर्वलोकस्य कथं कथम् अपि विसर्जितो नृपेण वध्वा सह स्वदेशम् अगमद् इति. इति श्रीमहाकविबाणभट्टकृतौ हर्षचरिते चक्रवर्तिजन्मवर्णनं नाम चतुर्थ उच्छ्वासः. पञ्चम उच्छ्वासः नियतिर् विधाय पुंसां प्रथमं सुखम् उपरि दारुणं दुःखम् । कृत्वा लोकं तरला तडिद् इव वज्रं निपातयति ॥ 5.1 ॥ पातयति महापुरुषान् समम् एव बहून् अनादरेणैव । परिवर्तमान एकः कालः शैलान् इवानन्तः ॥ 5.2 ॥ अथ कदाचिद् राजा राज्यवर्धनं कवचहरम् आहूय हूणान् हन्तुं हरिणान् इव हरिर् हरिणेशकिशोरम् अपरिमितबलानुयातं चिरंतनैर् अमात्यैर् अनुरक्तैश् च महासामन्तैः कृत्वा साभिसरम् उत्तरापथं प्राहिणोत्. प्रयान्तं च तं देवो हर्षः कतिचित् प्रयाणकानि तुरङ्गमैर् अनुवव्राज. प्रविष्टे च कैलासप्रभाभासिनीं ककुभं भ्रातरि वर्तमानो नवे वयसि विक्रमरसानुरोधिनि केसरिशरभशार्दूलवराहबहुलेषु तुषारशैलोपकण्ठेषूत्कण्ठमानवनदेवताकटाक्षांशुशारितशरीरकान्तिः krŬan मृगयां मृगलोचनः कतिपयान्य् अहानि बहिर् एव व्यलम्बत. चकार चाकर्णान्ताकृष्टकार्मुकनिर्गतभासुरभल्लवर्षी स्वल्पीयोभिर् एव दिवसैर् निःश्वापदान्य् अरण्यानि. एकदा तु वासतेय्यास् तुरीये यामे प्रत्युषस्येव स्वप्ने चटुलज्वालापुञ्जपिञ्जरीकृतसकलकुकुभा दुर्निवारेण दवहुतभुजा दह्यमानं केसरिणम् अद्राक्षीत्. तस्मिन्न् एव च दावदहने समुत्सृज्य शावकान् उत्प्लुत्य चात्मानं पातयन्तीं सिंहीम् अपश्यत्. आसीच् चास्य चेतसि: "लोके हि लोहेभ्यः कठिनतराः खलु स्नेहमया बन्धनपाशाः यद् आकृष्टास् तिर्यञ्चो ऽप्य् एवम् आचारन्ति" इति. प्रबुद्धस्य चास्य मुहुर्मुहुर् दक्षिणेतरम् अक्षि पस्पन्दे. गात्रेषु चाकस्माद् एव वेपथुर् विपप्रथे. निर्निमित्तम् एवान्तर्बन्धनस्थानाच् चचालेव हृदयम्. अकारणाद् एव चाजायत गरीयसी दुःखासिका. किम् इदम् इति च समुत्पन्नविविधविकल्पविमथितमतिर् अपगतधृतिष् चिन्तावनमितवदनः स्तिमिततारकेण चक्षुषा समुद्भिद्यमानस्थलकमलिनीवनाम् इव चकार चकोरेक्षणः क्षनं क्षोणीम्. अह्नि च तस्मिञ् शून्येनैव च चेतसा cikrŬa मृगयाम्. आरोहति च हरितहये मध्यम् अह्नो भवनम् आगत्योभयतो मन्दमन्दं संवाह्यमानतनुतालवृन्तः क्षितितलवितताम् अतिशिशिरमलयजरसलवलुलितवपुषम् इन्दुधवलोपधानधारिणीं वेत्रपट्टिकाम् अधिशयानः साशङ्क एव तस्थौ. अथ दूराद् एव लेखगर्भया नीलीरागमेचकरुचा चीरचीरिकया रचितमुण्डमालकम्, श्रमातपाभ्याम् आरोप्यमाणकायकालिमानम्, अन्तर्गतेन शोकशिखिना 'ङ्गारताम् इव नीयमानम्, अतित्वरागमनद्रुततरपदोद्धूयमानधूलिराजिव्याजेन राजवार्ताश्रवणकुतूहलिन्या मेदिन्येवानुगम्यमानम्, अभिमुखपवनप्रेङ्खत्प्रविततोत्तरीयपटप्रान्तवीज्यमानोभयपार्श्वम् अतित्वरया कृतपक्षम् इवाशु परापतन्तम्, प्रेर्यमाणम् इव पृष्ठतः स्वाम्यादेशेनाकृष्यमाणम् इव पुरस्ताद् आयतैः श्रमश्वासमोक्षैः स्विद्यल्ललाटतटघटमानप्रतिबिम्बकेन कार्यकौतुकाद् अपह्रियमाणलेखम् इव भास्वता संभ्रमभ्रष्टैर् इवेन्द्रियैः शून्यीकृतशरीरम्, लेखार्पितप्रयोजनगौरवाद् इव समे ऽपि वर्त्मनि शून्यहृदयतया स्खलन्तम्, कालमेघशकलम् इव पतिष्यतो दुर्वार्तावज्रस्य, धूमपल्लवम् इव ज्वलिष्यतः शोकज्वलनस्य, बीजम् इव फलिष्यतो दुष्कृतशालेर् अनिमित्तभूतदीर्घाध्वगम् कुरङ्गकनामानम् आयन्तम् अद्राक्षीत्. दृष्ट्वा च पूर्वनिमित्तपरम्पराविर्भावितभीतिर् अभिद्यत हृदयेन. कुरङ्गकस् तु कृतप्रणामः समुपसृत्य प्रथमम् आननलग्नं विषादम् उपनिन्ये पश्चाल् लेखम्. तं च देवो हर्षः स्वयम् एवादायावाचयत्. लेखार्थेनैव च समं गृहीत्वा हृदयेन संतापम् अवग्रहरूपो ऽभ्यधात्: "कुरङ्गक! किं मान्द्यं तातस्य?" इति. स चक्षुषा bëpajalabindubhir मुखेन च खञ्जाक्षरैः क्षरद्भिर् युगपद् आचचक्षे: "देव! दाहज्वरो महान्" इति. तच् चाकर्ण्य सहसा सहस्रधेवास्य हृदयं पफाल. कृताचमनश् च जनयितुर् आयुष्कामो ऽपरिमितमणिकनकरजतजातम् आत्मपरिबर्हम् अशेषं ब्राह्मणसाद् अकरोत्. अभुक्त एवोच्चचाल. "दापय वाजिनः पर्याणम्" इति च पुरःस्थितं शिरःकृपाणं बिभ्राणं बभाण युवानम्. वेपमानहृदयश् च ससंभ्रमप्रधावितपरिवर्धकोपनीतम् आरुह्य तुरङ्गम् एकाक्य् एव प्रावर्तत. अकाण्डप्रयाणसंज्ञाशङ्खक्षुभितं तु संभ्रमात् सज्जीभूतम् उद्भूतमुखरखुररवभरितसकलभुवनविवरम् आगत्यागत्य सर्वाभ्यो दिग्भ्यो धावमानम् अश्वो ऽयम् अढौकत. प्रस्थितस्य चास्य प्रदक्षिणेतरं प्रयान्तो विनाशम् उपस्थितं राजसिंहस्य हरिणाः प्रकटयांबभूवुः. अशिशिररश्मिमण्डलाभिमुखश् च हृदयम् अवदारयन्न् इव दावशुष्के दारुणि दारुणं रराण वायसः. कज्जलमय इव बहुदिवसम् उपचितबहलमलपटलमलिनिततनुर् अभिमुखम् आजगाम ÓikhipicchÃlächano नग्नाटकः. दुर्निमित्तैर् अनभिनन्द्यमानगमनश् च नितराम् अशङ्कत. हृदयेन पितृस्नेहाहितम्रदिम्ना च तत् तद् उपेक्षमाणस् तुरङ्गमस्कन्धबद्धलक्ष्यं चक्षुर् अविचलं दधानो दुःखम् अवसितहसितसंकथस् तूष्णींभूतेन भूपाललोकेनानुगम्यमानो बहुयोजनसंपिण्डितम् अध्वानम् एकेनैवाह्ना समलङ्घयत्. उपलब्धनरेन्द्रमान्द्यवार्ताविषण्ण इव नष्टतेजस्य् अधोमुखीभवति भगवति भानुमति भण्डिप्रमुखेन प्रणयिना राजपुत्रलोकेन बहुशो विज्ञाप्यमानो ऽपि नाहारम् अकरोत्. पुरःप्रवृत्तप्रतीहारगृह्यमाणग्रामीणपरम्पराप्रकटितप्रगुणवर्त्मा च वहन्न् एव निन्ये निशाम्. अन्यस्मिन्न् अहनि मध्यंदिने विगतजयशब्दम्, अस्तमिततूर्यनादम् उपसंहृतगीतम्, उत्सारितोत्सवम्, अप्रगीतचारणम्, अप्रसारितापणपण्यम्, स्थानस्थानेषु पवनबलकुटिलाभिः कोटिहोमधूमलेखाभिर् उल्लसन्तीभिर् यममहिषविषाणकोटिभिर् इवोल्लिख्यमानम्, कृतान्तपाशवागुराभिर् इव वेष्ट्यमानम्, उपरि कालमहिषालंकारकालायसकिङ्किणीभिर् इव कटु क्वणन्तीभिर् दिवसम्, वायसमण्डलीभिर् भ्रमन्तीभिर् आवेद्यमानप्रत्यासन्नाशुभम्, क्वचित् प्रतिशायितस्निग्धबान्धवाराध्यमानाहिर्बुध्नम्, क्वचिद् दीपिकादह्यमानकुलपुत्रकप्रसाद्यमानमातृमण्डलम्, क्वचिन् मुण्डोपहारहरणोद्यतद्रविडप्रार्थ्यमानामर्दकम्, क्वचिद् आन्ध्रोद्ध्रियमानबाहुवप्रोपयाच्यमानचण्डिकम्, अन्यत्र शिरोविधृतविलीयमानगलद्गुग्गुलुविकलनवसेवकानुनीयमानमहाकालम्, अपरत्र निशितशस्त्रीनिकृत्तात्ममांसहोमप्रसक्ताप्तवर्गम्, अपरत्र प्रकाशनरपतिकुमारकक्रियमाणमहामांसविक्रयप्रक्रमम्, उपहतम् इव श्मशानपांशुभिर् अमङ्गलैर् इव परिगृहीतम्, यातुधानैर् इव विध्वस्तम्, कलिकालेनेव कवलितम्, पापपटलैर् इव संछादितम्, अधर्मविक्षेपैर् इव लुण्ठितम्, अनित्यताधिकारैर् इवाक्रान्तम्, नियतिविलासैर् इवात्मीकृतम्, शून्यम् इव सुप्तम् इव मुषितम् इव विलक्षितम् इव छलितम् इव मूर्च्छितम् इव स्कन्धावारं समाससाद. प्रविशन्न् एव च विपणिवर्त्मनि कुतूहलाकुलबहलबालकपरिवृतम् ऊर्ध्वयष्टिविष्कम्भवितते वामहस्तवर्तिनि bhÅ«aïamahi«ÃdhirƬhapretanÃthasanÃthe चित्रवति पटे परलोकव्यतिकरम् इतरकरकलितेन शरकाण्डेन कथयन्तं यमपट्टिकं ददर्श. तेनैव च गीयमानं श्लोकम् अशृणोत्: "मातापितृसहस्राणि पुत्रदारशतानि च । युगे युगे व्यतीतानि कस्य ते कस्य वा भवान्" ॥ 5.3 ॥ इति. तेन चाधिकतरम् अवदीर्यमाणहृदयः क्रमेण राजद्वारं प्रतिषिद्धसकललोकप्रवेशं ययौ. तुरगाद् अवतीर्णश् चाभ्यन्तरान् निष्क्रामन्तम् अप्रसन्नमुखरागम् उन्मुक्तम् इवेन्द्रियैः सुषेणनामानं वैद्यकुमारकम् अद्राक्षीत्. कृतनमस्कारं च तम् अप्राक्षीत्: "सुषेण! अस्ति तातस्य विशेषो न वा?" इति. सो ऽब्रवीत्: "नास्तीदानीं यदि भवेत् कुमारं दृष्ट्वा" इति. मन्दं मन्दं द्वारपालैः प्रणम्यमानश् च दीयमानसर्वस्वम्, पूज्यमानकुलदेवतम्, प्रारब्धामृतचरुपचनक्रियम्, क्रियमाणषडाहुतिहोमम्, हूयमानपृषदाज्यलवलिप्तप्रचलदूर्वापल्लवम्, पठ्यमानमहामायूरीप्रवर्त्यमानगृहशान्तिनिर्वर्त्यमानभूतरक्षाबलिविधानम्, प्रयतविप्रप्रस्तुतसंहिताजपम् जप्यमानरुद्रैकादशीशब्दायमानशिवगृहम्, अतिशुचिशैवसंपाद्यमानविरूपाक्षक्षीरकलशसहस्रस्नपनम्, अजिरोपविष्टैश् चानासादितस्वामिदर्शनदूयमानमानसैर् अभ्यन्तरनिष्पतितनिकटवर्तिपरिजननिवेद्यमानवार्तैर् वार्तीभूतस्नानभोजनशयनैर् उज्झितात्मसंस्कारमलिनवेशैर् लिखितैर् इव निश्चलैर् नरपतिभिर् नीयमाननक्तंदिवं दुःखदीनवदनेन च प्रघणेषु बद्धमण्डलेनोपांशुव्याहृतैः केनचिच् चिकित्सकदोषान् उद्भावयता, केनचिद् असाध्यव्याधिलक्षणपदानि पठता, केनचिद् दुःस्वप्नान् आवेदयता, केनचित् पशाचवार्तां विवृण्वता, केनचित् कार्तान्तिकादेशान् प्रकाशयता, केनचिद् उपलिङ्गानि गायता, अन्येनानित्यतां भावयता, संसारं चापवदता, कलिकालविलसितानि च निन्दता, दैवं चोपालभमानेनापरेण धर्माय कुप्यता, राजकुलदेवताश् चाधिक्षिपता, अपरेण क्लिष्टकुलपुत्रकभाग्यानि गर्हयता, बाह्यपरिजनेन कथ्यमानकष्टपार्थिवावस्थं राजकुलं विवेश. aviralabëpapaya÷pariplutalocanena पितृपरिजनेन वीक्ष्यमाणो विविधौषधिद्रव्यद्रवगन्धगर्भम् उत्क्वथतां क्वाथानां सर्पिषां तैलानां च प्रपच्यमानानां गन्धम् आजिघ्रन्न् अवाप तृतीयं कक्ष्यान्तरम्. तत्र चातिनिःशब्दे गृहावग्रहणीग्राहिबहुवेत्रिणि, त्रिगुणतिरस्करिणीतिरोहितसुवीथीपथे, पिहितपक्षद्वारके, परिहृतकवाटरटिते, घटितगवाक्षरक्षितमरुति, दूयमानपरिचारके, caraïatìanasvanatsopÃnaprakupitapratÅhÃre, निभृतसंज्ञानिर्दिश्यमानसकलकर्मणि, नातिनिकटोपविष्टकङ्कटिनि, कोणस्थिताह्वानचकिताचमनकवाहिनि, चंद्रशालिकालीनमूकमौललोके, महाधिविधुरबान्धवाङ्गनावर्गगृहीतप्रच्छन्नप्रग्रीवके, संजवनपुञ्जितोद्विग्नपरिजने, प्रविष्टकतिपयप्रणयिनि, गम्भीरज्वरारम्भभीतभिषजि, दुर्मनायमानमन्त्त्रिणि, मन्दायमानपुरोधसि, सीदत्सुहृदि, विद्राणविपश्चिति, संतप्ताप्तसामन्ते, विचित्तचामरग्राहिणि, दुःखक्षामशिरोरक्षिणि, क्षीयमाणप्रसादवित्तकमनोरथसंपदि, स्वामिभक्तिपरित्यक्ताहारहीयमानबलविकलवल्लभभूभृति, क्षितितलपतितसकलरजनीजागरूकराजपुत्रकुमारके, कुलक्रमागतकुलपुत्रनिवहोह्यमानशुचि, शोकसंकुचितकञ्चुकिनि, निरानन्दनन्दिनि, निःश्वसन्निराशासन्नसेवके, निःसृतताम्बूलधूसराधरवारयोषिति, विलक्षवैद्योपदिश्यमानपथ्याहरणावहितपौरोगवे, अनुजीविपीयमानोच्चचषकधारावारिविनोद्यमानास्यशोषरुजि, rÃjÃbhilëabhojyamÃnabahubhuji, भेषजसामग्रीसंपादनव्यग्रसमग्रव्यवहारिणि, मुहुर्मुहुराहूयमानतोयकर्मान्तिकानुमितघोरातुरतृषि, तुषारपरिकरितकरकशिशिरीक्रियमाणोदश्विति, श्वेतार्द्रकर्पटार्पितकर्पूरपरागशीतलीकृतशलाके, नाश्यानपङ्किलिप्यमाननवभाण्डगतगण्डूषग्रहणमस्तुनि, तिम्यत्कोमलकमलिनीपलाशप्रावृतमृदुमृणालके, सनालनीलोत्पलपूलीसनाथसलिलपानभाजनभुवि, धारानिपातनिर्वार्प्यमाणक्वथिताम्भसि, पटुपाटलशर्करामोदमुचि, मञ्चकाश्रितसिकतिलकर्करीविश्रान्तान्तरचक्षुषि, सरलशेवालवलयितगलद्गोलयन्त्रके, गल्वर्कशालाजिरोल्लासितलाजसक्तुनिपीतमसारपारीपरिगृहीतकर्कशर्करे, शिशिरौषधरसचूर्णावकीर्णस्फटिकशुक्तिशङ्खसंचये, saæcitapracuraprÃcÅnÃmalakamÃtuluÇgadrÃk«ÃdìimÃdiphale, प्रतिग्राहितविप्रविप्रकीर्यमाणशान्त्युदकविप्रुषि, प्रेष्याप्रेष्यमाणललाटलेपोपदिग्धदृषदि धवलगृहे स्थितम्, परलोकविजयाय नीराज्यमाणम् इव ज्वरज्वलनेनानवरतपरिवर्तनैस्तरङ्गिणि शयनीये शेषम् इव विषोष्मणा क्षीरोदन्वति विचेष्टमानम्, मुक्ताफलवालुकाधूलिधवलितं जलधिम् इव क्षयकाले शुष्यन्तम्, कालेन कैलासम् इव दशाननेनोद्ध्रियमाणम्, अविरतचन्दनचर्चापराणां परिचारिकाणां अत्युष्णावयवस्पर्शभस्मीभूतोदरैर् इव धवलैः करैः स्पृश्यमानं लोकान्तरप्रस्थितम्, स्थास्नुना स्वयशसेव चन्दनानुलेपनच्छलेनापृच्छ्यमानम्, अविच्छिन्नदीयमानकमलकुमुदेन्दीवरदलम्, कालकटाक्षपतनशबलम् इव शरीरम् उद्वहन्तम्, nibi¬adukÆlapaÂÂanipŬitakeÓÃntakathyamÃnaka«ÂavedanÃnubandhaæ मूर्धानं धारयन्तम्, दुर्धरवेदनोन्नमन्नीलशिराजालककरालेन च कालाङ्गुलिलिख्यमानलेखाख्यातमरणावधिदिवससंख्यानेनेव ललाटफलकेन भयम् उपजनयन्तम्, आसन्नयमदर्शनोद्वेगाद् इव च किंचिदन्तःप्रविष्टतारकं चक्षुर् दधानम्, शुष्यद्दशनपङ्क्तिप्रसृतधूसरदीधितितरङ्गिणीं मृगतृष्णिकाम् इवोष्णां निःश्वासपरम्पराम् उद्वहन्तम्, अत्युष्णनिःश्वासदग्धयेव श्यामायमानया रसनया निवेद्यमानदारुणसंनिपातारम्भम्, उरःस्थलस्थापितमणिमौक्तिकहारचन्दनचन्द्रकान्तम्, कृतान्तदूतदर्शनयोग्यम् इवात्मानं कुर्वाणम्, अङ्गभङ्गवलनोत्क्षिप्तभुजयुगलम्, पर्यस्तहस्तनखमयूखैर् धारागृहम् इव तापशान्तये रचयन्तम्, नेदिष्ठसलिलमणिकुट्टिमादर्शोदरेषु निपतद्भिः प्रतिबिम्बैर् अपि संतापातिशयम् इव कथयन्तम्, स्पृषन्तीं प्रणयिनीम् इव विश्वासभूमिं मूर्च्छाम् अपि बहु मन्यमानम्, अन्तकाह्वानाक्षरैर् इव सभयभिषग्दृष्टैर् अरिष्टैर् आविष्टम्, महाप्रस्थानकाले स्वसंतापसंतानम् आप्तहृदयेषु संचारयन्तम्, अरतिपरिगृहीतम् ईर्ष्ययेव छायया विमुच्यमानम्, उद्योगम् इवोपद्रवाणम्, सर्वास्त्रमोक्षम् इव क्षामतायाः, हस्तीकृतं विहस्ततया, विषयीकृतं वैषम्येण, क्षेत्रीकृतं क्षयेण, गोचरीकृतं ग्लान्या, दष्टं दुःखासिकया, आत्मीकृतं अस्वास्थ्येन, विधेयीकृतं व्याधिना, क्रोडीकृतं कालेन, लक्ष्यीकृतं दक्षिणाशया, पीतम् इव pŬÃbhi÷, जग्धम् इव जागरेण, निगीर्णम् इव वैवर्ण्येन, ग्रासीकृतं इव गात्रभङ्गेन, ह्रियमाणम् इव विपद्भिः, वण्ट्यमानम् इव वेदनाभिः, लुण्ठ्यमानम् इव दुःखैः, आदित्सितं दैवेन, निरूपितं नियत्या, समाघ्रातम् अनित्यत्वेन, अभिभूयमानम् अभावेन, परिकलितं परासुतया, दत्तावकाशं क्लेशस्य, निवासं वैमनस्यस्य, समीपे कालस्य, अन्तिके ऽन्त्योच्छ्वासस्य, मुखे महाप्रवासस्य, द्वारि दीर्घनिद्रायाः, जिह्वाग्रे जीवितेशस्य वर्तमानम्, विरलं वाचि, चलितं चेतसि, विह्वलं वपुषि, क्षीणम् आयुषि, प्रचुरं प्रलापे, संततं श्वसिते, जितं जृम्भिकाभिः, पराधीनम् आधिभिः, अनुबद्धम् अनुबन्धिकाभिः, पार्श्वापविष्टया, चानवरतरोदनोच्छूननयनया गृहीतचामरिकयापि निःश्वसितैर् एव वीजयन्त्या विविधौषधिधूलिधूसरितशरीरया मुहुर् मुहुः "आर्यपुत्र! स्वपिषि" इति व्याहरन्त्या देव्या यशोमत्या शिरसि वक्षसि च स्पृश्यमानं पितरम् अद्राक्षीत्. दृष्ट्वा च प्रथमदुःखसंपातमथ्यमानमतिर् आशङ्कित इव भागधेयेभ्यः समभवत्. अन्तकपुरवर्तिनम् एव च पितरम् अमन्यत. निराकृत इव चान्तःकरणेन क्षणम् आसीत्. अवधूतश् च धैर्येण, क्षेत्रीकृतः क्षोभेण, रिक्तीकृतः रत्या, विषयीकृतो विषादेन, पावकमयम् इव हृदयम् उद्वहन्, विषमविदूषितानीव मुह्यन्तीन्द्रियाणि बिभ्राणः, तमसा रसातलम् अपि विशेषयन्, शून्यत्वेनाकाशम् अप्य् अतिशयानो नाविन्दत कर्तव्यम्. पस्पर्श च हृदयेन भियम् उत्तमाङ्गेन च गाम्. अवनिपतिस् तु दूराद् एव दृष्ट्वातिदयितं तनयं तदवस्थो ऽपि निर्भरस्नेहावर्जितः प्रधावमानो मनसा प्रसार्य भुजौ "एह्य् एहि" इत्य् आह्वयन् शरीरार्धेन शयनाद् उदगात्. ससंभ्रमम् उपसृतं चैनं विनयावनम्रम् उन्नमय्य बलाद् उरसि निवेश्य, विशन्न् इव प्रेम्णा निशाकरमण्डलमध्यम्, मज्जन्न् इवामृतमये महासरसि, स्नापयन्न् इव महति हरिचन्दनरसप्रस्रवणे, अभिषिच्यमान इव तुषाराद्रिद्रवेण, pŬayann अङ्गैर् अङ्गानि, कपोलेन कपोलम् अवघट्टयन्, निमीलयन् पक्ष्माग्रग्रथिताजस्रास्रविस्राविणी विलोचने विस्मृतज्वरसंज्वरः सुचिरम् आलिलिङ्ग. कथं कथम् अपि चिराद् विमुक्तम् अपसृत्य कृतनमस्कारं प्रणतजननीकम् उपागतम् आसीनं च शयनान्तिके पिबन्न् इव विगतनिमेषनिश्चलेन चक्षुषा व्यलोकयत्. पस्पर्श च पुनः पुनर् वेपथुमता पाणितलेन क्षयक्षामकण्ठश् च कृच्छ्राद् इवावदीत्: "वत्स! कृशो ऽसि" इति. भण्डिस् त्व् अकथयत्: "देव! तृतीयम् अहः कृताहारस्यास्याद्य" इति. तच् छ्रुत्वा bëpavegag­hyamÃïÃk«araæ कथं कथम् अप्य् आयतं निःश्वस्योवाच: "वत्स! जानामि त्वां पितृप्रियम् अतिमृदुहृदयम्. ईदृशेषु विधुरयति धीमतो ऽपि धियम्. अतिदुर्धरो बान्धवस्नेहः सर्वप्रमाथी. यतो नार्हस्य् आत्मानं शुचे दातुम्. उद्दाममहादाहज्वरदग्धो ऽपि दह्ये खल्व् अहम् अधिकतरम् अनेनायुष्मदाधिना. निशितम् इव शस्त्रं तक्ष्णोति मां त्वदीयस् तनिमा. सुखं च राज्यं च वंशश् च प्राणाश् च परलोकश् च त्वयि मे स्थिताः. यथा मम तथा सर्वासां प्रजानाम्. त्वद्विधानां pŬÃ÷ pŬayanti सकलम् एव भुवनतलम्. न न्य् अल्पपुण्यभाजां वंशम् अलंकुर्वन्ति भवादृशाः फलम् अस्यानेकजन्मान्तरोपार्जितस्याकलुषस्य कर्मणः. करतलगतम् इव कथयन्ति चतुर्णाम् अप्य् अर्णवानाम् आधिपत्यं ते लक्षणानि. त्वज्जन्मनैव कृतार्थो ऽस्मि. nirabhilëo ऽस्मि जीवितव्ये. भिषगनुरोधः पाययति माम् औषधम्. अपि च वत्स! सर्वप्रजापुण्यैः सकलभुवनतलपरिपालनार्थम् उत्पत्स्यमानानां भवादृशां जन्मग्रहणोपायः पितरौ. प्रजाभिस् तु बन्धुमन्तो राजानः, न ज्ञातिभिः. तद् उत्तिष्ठ. कुरु पुनर् एव सर्वाः क्रियाः. कृताहारे च त्वय्य् अहम् अपि स्वयम् उपयोक्ष्ये पथ्यम्" इत्य् एवम् अभिहितस्य चास्य धक्ष्यन्न् इव हृदयम् अतितरां शोकानलः संदुधुक्षे. क्षणमात्रं च स्थित्वा पित्रा पुनर् आहारार्थम् आदिश्यमानो धवलगृहाद् अवततार. चकार च चेतसि: "अकाण्डे खल्व् अयं समुपस्थितो महाप्रलयो व्यभ्र इव वज्रपातः. सामान्यो ऽपि तावच् छोकः, सोच्छ्वासं मरणम्, अनुपदिष्टौषधो महाव्याधिः, अभस्मीकरणो ऽग्निप्रवेशः, अनुपरतस्यैव नरकवासः निर्ज्योतिरङ्गारवर्षम् अशकलीकरणं क्रकचदारणम् अव्रणो वज्रसूचीपातः. किम् उत विशेषश्रितः. किम् अत्र करवाणि" इति. राजपुरुषेणाधिष्ठितश् च गत्वा स्वधाम धूममयान् इव कृताश्रुपातान्, अग्निमयान् इव जनितहृदयदाहान्, विषमयान् इव दत्तमूर्च्छावेगान्. महापातकमयान् इवोत्पादितघृणान्, क्षारमयान् इवानीतवेदनान्, कतिचित् कवलान् अगृह्णात्. आचामंश् च चामरग्राहिणम् आदिदेश: "विज्ञायागच्छ कथम् आस्ते तातः" इति. गत्वा च प्रतिनिवृत्त्य च "देव! तथैव" इति विज्ञापितस् तेनागृहीतताम्बूल एवोत्ताम्यता manasÃstÃbhilëiïi सवितरि सर्वान् आहूयोपह्वरे वैद्यान्, "किम् अस्मिन्न् एवंविधे विधेयम् अधुना?" इति विषण्णहृदयः पप्रच्छ. ते तु व्यज्ञापयन्: "देव! धैर्यम् अवलम्बस्व. कतिपयैर् एव वासरैः पुनः स्वां प्रकृतिम् आपन्नं स्वस्थं श्रोष्यसि पितरम्" इति. तेषां तु भिषजां मध्ये पौनर्वसवो yuvëÂÃdaÓavar«adeÓÅyas तस्मिन्न् एव राजकुले कुलक्रमागतो गतः परम्पारम् अष्टाङ्गस्यायुर्वेदस्य भूभुजा सुतनिर्विशेषं लालितः प्रकृत्यैवातिपटीयस्या प्रज्ञया यथावद्विज्ञाता व्याधिस्वरूपाणां रसायनो नाम वैद्यकुमारकः सास्रस् तुष्णीम् अधोमुखो ऽभूत्. पृष्टश् च राजसूनुना: "सखे रसायन! कथय तथ्यं यद् असाध्व् इव पश्यसि" इति. सो ऽब्रवीत्: "देव! श्वः प्रभाते यथावस्थितम् आवेदयितास्मि" इति. अत्रैव चान्तरे भवनकमलिनीपालः कोकम् आश्वासयन्न् अपरवक्त्रम् उच्चैर् अपठत्: "विहग! कुरु दृढं मनः स्वयं त्यज शुचम् आस्स्व विवेकवर्त्मनि । सह कमलसरोजिनीश्रिया श्रयति सुमेरुशिरो विरोचनः" ॥ 5.4 ॥ तच् चाकर्ण्य वाण्निमित्तज्ञः पितरि सुतरां जीविताशां शिथिलीचकार. गतेषु च भिषक्षु क्षतधृतिः क्षपामुखे क्षितिपालसमीपम् एव पुनर् आरुरोह. तत्र च: "दाहो महान्. आहर हारान् हरिणि! मणिदर्पणान् मे देहे देहि वैदेहि! हिमलवैर् लिम्प ललाटं लीलावति! घनसारक्षोदधूलीर् निधेहि धवलाक्षि! निक्षिप चक्षुषि चन्द्रकान्तं कान्तिमति! कपोले कलय कुवलयं कलावति! चन्दनचर्चां रचय चारुमति! पाटय पटमारुतं पाटलिके! मन्दय दाहम् इन्दुमति! अरविन्दैर् जनय जलार्द्रया मुदं मदिरावति! समुपनय मृणालानि मालति! तरलय तालवृन्तम् आवन्तिके! मूर्धानं धावमानं बधान बन्धुमति! कन्धरां धारय धारणिके! उरसि सशीकरं करं कुरु कुरङ्गवति! संवाहय बाहू बलाहिके! pŬaya पादौ पद्मावति! गृहाण gìham अङ्गम् अनङ्गसेने! का वेला वर्तते विलासवति! नैति निद्रा, कथा कथय कुमुद्वति!" इत्य् एवं प्रायान् पितुर् आलापान् अनवरतम् आकर्णयन् दूयमानहृदयो दुःखदीर्घां जाग्रद् एव निशाम् अनैषीत्. उषसि चावतीर्य राजद्वारदेशोपसर्पिणा परिवर्धकेनोपस्थापिते ऽपि तुरङ्गे चरणाभ्याम् एवाजगाम स्वमन्दिरम्. तत्र च त्वरमाणो भ्रातुर् आगमनार्थम् उपर्य् उपरि क्षिप्रपातिनो दीर्घाध्वगान् अतिजविनश् चोष्ट्रपालान् प्राहिणोत्. प्रक्षालितवदनश् च परिजनेनोपनितम् अपि प्रतिकर्म नाग्रहीत्. अग्रतः स्थितानां राजपुत्रयूनां विमनसां "रसायनो रसायनः" इति जल्पितम् अव्यक्तम् अश्रौषीत्. पर्यपृच्छच् च तान्: "भद्राः! किं रसायन!" इति. पृष्टाश् च ते सर्वे समम् एव तूष्णींबभूवुः. भूयो भूयश् चानुबध्यमाना दुःखेन कथं कथम् अप्य् आचचक्षिरे: "देव! पावकं प्रविष्टः" इति. तच् च श्रुत्वा प्लुष्ट इवान्तस्तापेन सद्यो विवर्णताम् अगात्. उत्पाट्यमानम् इव च न शशाक शोकान्धं धारयितुं हृदयम्. आसीच् चास्य चेतसि कामं स्वयं न भवति न तु श्रावयत्य् अप्रियं वचनम् अरतिकरम् इतर इवाभिजातो जनः. कृच्छ्रे च यथानेनानुष्ठितम् उज्ज्वलीकृतम् अधिकतरं ज्वलनप्रवेशेन कल्याणप्रकृतिकार्तस्वरम् इव कौलपुत्रम् अस्येति. पुनश् चाचिन्तयत्: "समुचितम् एवाथवा स्नेहस्येदम्. किम् अस्य तातो न तातः, किं वाम्बा न जननी वयं न भ्रातरः. अन्यस्मिन्न् अपि तावत् स्वामिनि दुर्लभीभवति भवन्त्य् असवो ध्रियमाणा ह्रीहेतवो लोके किम् उतामृतमये ऽनुजीविनां निर्व्याजबान्धवे ऽवन्ध्यप्रसादे सुगृहीतनाम्नि ताते. संप्रति सांप्रतम् आचरितम् अनेनात्मानं दहता. किं वास्याकल्पम् अवस्थितस्य स्थेयसो यशोमयस्य दह्यते. पतितः स केवलं दहने. दग्धास् तु वयम्. धन्यः खल्व् असाव् अग्रणीः पुण्यभाजाम्. अपुण्यभाक् त्व् इदम् एव राजकुलं कुलपुत्रेण यत् तादृशा वियुक्तम्. अपि च ममापि कः खल्व् एतेषां प्राणानां कार्यातिभारः कृत्यशेषो वा, का वा व्यापृतता येन नाद्यापि निष्ठुराः प्राणाः प्रतिष्ठन्ते. को वान्तरायो हृदयस्य येन सहस्रधा न दलतीति." दुःखार्तश् च न जगाम राजसद्म. समुत्ससर्ज च सर्वकार्याणि. शयनीये निपत्योत्तरीयवाससा सोत्तमाङ्गं आत्मान् अवगुण्ठ्यातिष्ठत्. इत्थंभूते च देवे हर्षे राजनि च तदवस्थे सर्वस्यैव लोकस्य कपोलेषु कीलिता इव कराः, लोचनेषु लेप्यमय्य इवाश्रुस्रुतयः, नासाग्रेषु ग्रथिता इव दृष्टयः, कर्णेषूत्कीर्णा इव रुदितध्वनयः, जिह्वासु सहजानीव हा कष्टानि, लपनेषु पल्लवितानीव श्वसितानि, अधरेषु लिखितानीव परिदेवितपदानि, हृदयेषु निधानीकृतानीव दुःखान्य् अभवन्. उष्णाश्रुदाहभीतेव नाभजत नेत्रोदराणि निद्रा. निःश्वासवातविधूता इव व्यलीयन्त हासाः. निरवशेषदग्धेव च संतापेन न प्रवर्तत वाणी. कथास्व् अपि नाश्रूयन्त परिहासाः. क्वाप्य् अगमन्न् इति नाज्ञायन्त गीतगोष्ठ्यः. जन्मान्तरातीतानीव नास्मर्यन्त लास्यानि. स्वप्ने ऽपि नागृह्यन्त प्रसाधनानि. वार्तापि नालभ्यतोपभोगानाम्. नामापि नाकीर्त्यताहारस्य. खपुष्पप्रतिमान्य् आसन्न् आपानमण्डलानि. लोकान्तरम् इवानीयन्त बन्दिवाचः. युगान्तर इवावर्तन्त निवृत्तयः. पुनर् इवादह्यत शोकाग्निना मकरकेतुः. दिवापि नामुच्यन्त शयनानि. शनैः शनैश् च महापुरुषविनिपातपिशुनाः समं समन्तात् समुदभवन् भुवने भूयांसो भूपतेर् अभावाय भयम् उत्पादयन्तो भूतानां महोत्पाताः. तथा हि दोलायमानसकलकुलाचलचक्रवाला पत्या सार्धं गन्तुकामेव प्रथमम् अचलद् धरित्री. धान्वन्तरेर् इवान्तरे तस्मिन् स्मरन्तः परस्परास्फालनवाचालवीचयो विजुघूर्णिरे ऽर्णवाः. भूभृदभावभीतानां विततशिखिकलापविकटकुटिलाः केशपाशा इवोर्ध्वीबभूवुर् धूमकेतवः ककुभाम्. धूमकेतुकरालितदिङ्मुखं दिक्पालारब्धायुष्कामहोमधूमधूम्रम् इवाभवद् भुवनम्. भ्रष्टभासि तप्तकालायसकुम्भबभ्रुणि भानुमण्डले भयंकरकबन्धकायव्याजेन को ऽपि पार्थिवप्राणितार्थी पुरुषोपहारम् इवोपजहार. ज्वलितपरिवेषमण्डलाभोगभास्वरो जिघृक्षाजृम्भमाणस्वर्भानुभयाद् उपरचिताग्निप्राकार इव प्रत्यदृश्यत श्वेतभानुः. अवनिपतिप्रतापप्रसाधिताः प्रथमतरकृतपावकप्रवेशा इवादह्यन्तानुरक्ता दिशः. स्रुतशोणितशीकरासारारुणिततनुर् अनुमरणाय प्रावृतपाटलांशुकपटेवादृश्यत वसुधावधूः. नराधिपविनाशसंभ्रमभीतैर् लोकपालैर् इव कालायसकवाटपुटैर् अकालकालमेघपटलैर् अरुध्यन्त दिग्द्वाराणि. प्रेतपतिप्रयाणप्रहताः पटवः पटहा इवारटन्तो हृदयस्फोटनाः पस्फायिरे निपततां निर्घातानां घोरा घननिर्घोषाः. निकटीभवद्यममहिषखुरपुटोद्भूता इव द्युमणिधाम धूसरीचक्रुः क्रमेलककचकपिलाः पांशुवृष्टयः. विरसविराविणीनाम् उन्मुखीनां शिखिनो ज्वालाः प्रतीच्छन्त्य इव पतन्तीर् उल्का नभसो ववाशिरे शिवानां राजयः. राजधामनि धूमायमानकबरीविभागविभावितविकाराः प्रकीर्णकेशपाशप्रकाशितशोका इव प्राकाशन्त प्रतिमाः कुलदेवतानाम्. उपसिंहासनम् आकुलं कालरात्रिविधूयमानवृजिनचेणीबन्धविभ्रमं बिभ्राणं बभ्राम भ्रामरं पटलम्. अटताम् अन्तःपुरस्योपरि क्षणम् अपि न शशाम व्याक्रोशी वायसानाम्. श्वेतातपत्रमण्डलमध्याज् जीवितम् इव राज्यस्य सरसपिशितपिण्डलोहितं चञ्चच्चञ्चुर् उच्चैर् उच्चखान खण्डं मणिक्यस्य कूजज्जरद्गृध्रो महोत्पातदूयमानश् च कथम् अपि निनाय निशाम्. अन्यस्मिन्न् अहनि समीपम् अस्य राजकुलाद् द्रुतगतिविशविशीर्यमाणालंकारझांकारिणी विजयघोषेणेव विषादस्याकुलचरणचलत्तुलाकोटिक्वणितवाचालिताभिर् उद्ग्रीवाभिः, किं किम् एतद् इति पृच्छ्यमानेव दूराद् एव भवनहंसीभिः, स्खलितविशालश्रोणिशिञ्जानरशनानुराविणीभिश् च bëpÃndhà समुपदिश्यमानमार्गेव गृहसारसीभिः अदृष्टकवाटपट्टसंघट्टस्फुटितललाटपट्टरुधिरपटलेन पटान्तेनेव रक्तांशुकस्य मुखम् आच्छाद्य प्ररुदती, संतापबलविलीनकनकवलयरसधाराम् इव वेत्रलताम् उत्सृजन्ती, मुखमरुत्तरङ्गिताम् उत्तरीयांशुकपटीं स्फुरन्ती फणिनीव निर्मोकमञ्जरीम् आकर्षन्ती, नम्रांसस्रंसिनानिलविलोलेन नीलतमेन तमालपल्लवचीरचीवरेणेव शोकोचितेन धम्मिल्लरचनारहितेन शिरोरुहसंचयेन चञ्चता प्रावृतकुचा, kucatìanapŬayà समुच्छूनाताम्रश्यामतलं मुहुर् मुहुर् अत्युष्णाश्रुप्रमार्जनप्रदग्धम् इव करकिसलयं धुनाना, चक्षुर्निर्झरे शीर्यति स्नपयन्तीव शोकाग्निप्रवेशाय स्वकपोलतलप्रतिबिम्बितम् आसन्नलोकं लोललोचनप्रवृत्तैस् तरलैस् तारकांशुभिः श्यामायमानम् आत्मदुःखेन दिवसम् अपि दहन्तीव "क्व कुमारः क्व कुमारः?" इति प्रतिपुरुषं पृच्छन्ती वेलेति नाम्ना यशोमत्याः प्रतीहार्याजगाम. विषण्णलोकलोचनप्रत्युद्गता चोपसृत्य कुट्टिमन्यस्तहस्तयुगला गलन्तीभिः सिञ्चन्तीव शुष्यन्तं दशनदीधितिधाराभिर् आधूसरम् अधरम् अधोमुखी विज्ञापितवती: "देव! परित्रायस्व परित्रायस्व. जीवत्य् एव भर्तरि किम् अप्य् अध्यवसितं देव्या" इति. ततस् तद् अपरम् आकर्ण्य च्युत इव सत्त्वेन, द्रुत इव दुःखेन, आचान्त इव चिन्तया, तुलित इव तापेन, अङ्गीकृत इवाङ्गेनाप्रतिपत्तिर् आसीत्. आसीच् चास्य चेतसि: "प्रतिपन्नसंज्ञस्य बहुशो ऽपि हृदये दुःखाभिषङ्गो निपतन्न् अश्मनीव लोहप्रहारः कठिने हुतभुजम् उत्थापयति न तु भस्मसात्करोति मे निरनुक्रोशस्य कायम्" इति. उत्थाय च त्वरमाणो ऽन्तःपुरम् अगात्. तत्र च मर्तुम् उद्यतानां राजमहिषीणां अशृणोद् दुराद् एव "तात चूत! चिन्तयात्मानं प्रवसति ते जननी. वत्स जातीगुच्छ! गच्छाम्य् आपृच्छस्व माम्. मया विनाद्यानाथा भवसि भगिनि bhavanadìimalate! रक्ताशोक! मर्षणीयाः पादप्रहाराः कर्णपूरपल्लवभङ्गापराधाश् च. पुत्रक! अन्तःपुरबालबकुलक वारुणीगण्डूषग्रहणदुर्ललित! दृष्टो ऽसि. वत्से प्रियङ्गुलतिके! gìham आलिङ्ग मां दुर्लभा भवामि ते. भद्र भवनद्वारसहकारक! दातव्यो nivÃpatoyäjalir अपत्यम् असि. भ्रातः पञ्जरशुक! यथा न विस्मरसि माम्, किं व्याहरसि दूरीभूतास्मि ते? शारिके! स्वप्ने नः समागमः पुनर् भूयात्. मातः! मार्गलग्नं कस्य समर्पयामि गृहमयूरकम्? अम्ब! सुतवल् लालनीयम् इदं हंसमिथुनं मन्दपुण्यया मया न संभावितो ऽस्य चक्रवाकयुगलस्य विबाहोत्सवः. मातृवत्सले! निवर्तस्व. गृहहरिणिके! समुपनय सौविदल्लवल्लभवल्लकीं परिष्वजे तावद् एनाम्. चन्द्रसेने! सुदृष्टः क्रियताम् अयं जनः. बिन्दुमति! इयं ते ऽन्त्या वन्दना. चेटि! मुञ्च चरणौ. आर्ये! कात्यायनिके किं रोदिषि नीतास्मि दैवेन. तात कञ्चुकिन्! किं माम् अलक्षणां प्रदक्षिणीकरोषि. धात्रेयि! धारयात्मानं किं पादयोः पतसि. भगिनि! गृहाण माम् अपश्चिमां कण्ठे कष्टं न दृष्टा प्रियसखी मलयवती. कुरङ्गवति! अयम् Ãmantraïäjali÷. सानुमति! अयम् अन्त्यः प्रणामः. कुवलयवति! एष ते ऽवसानपरिष्वङ्गः. सख्यः! क्षन्तव्याः प्रणयकलहाः इत्य् एवंप्रायान् आलापान्. दह्यमानश्रवणश् च तैः प्रविशन्न् एव निर्यान्तीं दत्तसर्वस्वापतेयां गृहीतमरणप्रसाधनाम्, जानकीम् इव जातवेदसं पत्युः पुरः प्रवेक्ष्यन्तीं, प्रत्यग्रस्नानार्द्रदेहतया श्रियम् इव भगवतीं सद्यः समुद्राद् उत्थिताम्, कुसुम्भबभ्रुणी वाससी दिवम् इव तेजसी सांध्ये दधानाम्, ताम्बूलदिग्धरागान्धकाराधरप्रभापटपाटलं पट्टांशुकम् इव विधवामरणचिह्नम् अङ्गलग्नम् उद्वहन्तीम्, रक्तकण्ठसूत्रेण कुचान्तरावलम्बिना स्फुटितहृदयविगलितरुधिरधाराशङ्कां कुर्वन्तीं, तिर्यक्कुटिलकुण्डलकोटिकण्टकाकृष्टतन्तुना हारेण वलितेन सितांशुकपाशेनेव कण्ठम् utpŬayantÅm, सरसकुङ्कुमाङ्गरागतया कवलिताम् इव दिधक्षता चितार्चिष्मता चितानलार्चनकुसुमैर् इव धवलधवलैर् अश्रुबिन्दुभिर् अंशुकोत्सङ्गम् आपूरयन्तीम्, गृहदेवतामन्त्रणबलिम् इव वलयैर् विगलद्भिः पदे पदे विकिरन्तीम् आप्रपदीनाम्, कण्ठे गुणकुसुममालां यमदोलाम् ivÃrƬhÃm, अन्तर्गुञ्जन्मधुकरमुखरेणामन्त्र्यमाणलोचनोत्पलाम् इव कर्णोत्पलेन प्रदक्षिणीक्रियमाणम् इव मणिनूपुरबन्धुभिर् बद्धमण्डलं भ्रमद्भिर् भवनहंसैः संनिहितप्राणसमं मरणाय चित्तम् इव चित्रफलकम् अविचलं धारयन्तीम्, अर्चाबद्धोद्धूयमानधवलपुष्पदामकाम्, पतिव्रतापताकाम् इव पतिप्रासयष्टिम् इष्टाम् उपगूहमानाम्, बन्धोर् इव निजचारित्रस्य धवलस्य नृपातपत्रस्य पुरो नेत्रोदकम् उत्सृजन्तीम्, पत्युः pÃdapatanasamudvamadabhyadhikabëpÃmbha÷pravÃhapratiruddhad­Óa÷ कथम् अपि प्रतिपन्नादेशान् सचिवान् संदिशन्तीम्, अनुनयनिवर्तितविधुरवृद्धबन्धुवर्गवर्धमानध्वनिभिर् गृहाक्रन्दैर् आकृष्यमाणश्रवणाम्, bhart­bhëitanibhai÷ पञ्जरसिंहबृंहितैर् ह्रियमाणहृदयाम्, धात्र्या भर्तृभक्त्या च निजया प्रसाधिताम्, मूर्च्छया जरत्या च संस्तुतया धार्यमाणाम्, सख्या pŬayà च व्यसनसंगतया समालिङ्गिताम्, परिजनेन संतापेन च गृहीतसर्वावयवेन परीताम्, कुलपुत्रोच्छ्वसितैश् च महत्तरैर् अधिष्ठिताम्, कञ्चुकिभिर् दुःखैश् चातिवृद्धैर् अनुगताम्, भूपालवल्लभान् कौलेयकान् अपि सास्रम् आलोकयन्तीम्, सपत्नीनाम् अपि पादयोः पतन्तीम्, चित्रपुत्रिकाम् अप्य् आमन्त्रयमाणाम्, गृहपतत्रिणाम् अप्य् अञ्जलिं पुरस्ताद् उपरचयन्तीम्, पशून् अप्य् आपृच्छ्यमानाम्, भवनपादपान् अपि परिष्वज्यमानां मातरं ददर्श. दूराद् एव च bëpÃyamÃïad­«Âir अभ्यधात्: अम्ब! त्वम् अओउ मां मन्दपुण्यं त्यजसि? प्रसीद निवर्तस्व" इत्य् अभिदधान एव च सस्नेहम् इव नूपुरमणिमरीचिभिश् cumbyamÃnacƬaÓ चरणयोर् न्यपतत्. देवी तु यशोमती तथा तिष्ठति पापनिहितशिरसि विमनसि कनीयसि प्रेयसि तनये गुरुणा गिरिणेवोद्वेगावेगेनावष्टभ्यमाना, मूर्च्छान्धतमसं रसातलम् इव प्रविशन्ती, bëpapravÃheïeva चिरनिरोधसंपिण्डितेन स्नेहसंभारेण निर्भराविर्भूतेनाभिभूयमाना, कृतप्रयत्नापि निवारयितुं न शशाक bëpotpatanam. उत्कटकुचोत्कम्पप्रकटितासह्यशोकाकूता च गद्गदिकागृह्यमाणगलविकला निःसामान्यमन्युतरलीक्रियमाणाधरोद्देशा पुनरुक्तस्फुरणनिबिडितनासापुटा निमील्य नयने नयनाम्भःसेकप्लवेन प्लावयन्ती विमलौ कपोलौ संच्छाद्य करनखमयूखमालाखचिततनुना तन्वन्तरनिर्गच्छदच्छास्रस्रोतसेवांशुकपटान्तेन किंचिद् उत्तानितम् वदनेन्दुं दूयमानमानसा स्मरन्ती प्रस्नुतस्तनी प्रसवदिवसाद् आरभ्य सकलम् अङ्कशायिनः शैशवम् अस्य ज्ञातिगृहगतहृदया "अम्ब, तात! न पश्यतं पापां परलोकप्रस्थितां माम् एवम् अतिदुःखिताम्" इति मुहुर् मुहुर् आक्रन्दती पितरौ "हा वत्स! विश्रान्तभागधेयया न दृष्टो ऽसि" इति प्रेष्ठं ज्येष्ठं तनयम् असंनिहितं क्रोशन्ती "अनाथा जाता" इति श्वशुरकुलवर्तिनीं दुहितरम् अनुशोचन्ती "निष्करुण! किम् अपराद्धं तवामुना जनेन?" इति दैवम् उपालभमाना, "नास्ति मत्समा सीमन्तिनी दुःखभागिनी" इति निन्दन्ती बहुविधम् आत्मानम्, "मुषितास्मि कृतान्त नृशंस! त्वया" इत्य् अकाण्डे कृतान्तं गर्हमाणा मुक्तकण्ठम् अतिचिरं प्राकृतप्रमदेव प्रारोदीत्. प्रशान्ते च मन्युवेगे सस्नेहम् उत्थापयाम् आस सुतम्. हस्तेन चास्य प्ररुदितस्य पक्ष्मपालीपुञ्ज्यमानाश्रुकणनिवहां द्रुताम् इवाधिकतरं क्षरन्तीं दृष्टिम् उन्ममार्ज. स्वयम् अपि कठोररागपरिपीयमानेन धवलिम्ना मुच्यमानोदरे क्वथदश्रुस्रवत्पर्यन्ते शुक्लशीकरतारतारकितपक्ष्मणी सूक्ष्मतराश्रुबिन्दुपरिपाटीपतनानुबन्धविधुरे लोचने पुनः पुनर् आपूर्यमाणे प्रमृज्य bëpÃrdragaï¬ag­hÅtÃæ च श्रवणशिखरम् आरोप्य शोकलम्बाम् अलकलताम् अधःस्रस्तविलोलबालिकाव्याकुलितां च समुत्सार्य तिरश्चीं चिकुरसटाम् अश्रुप्रवाहपूरितम् आर्द्रं च किंचिच् च्युतम् उत्क्षिप्य हस्तेन स्तनोत्तरीयं तरङ्गितम् इव नखांशुपटलेन magnÃæÓukapaÂÃntatanutÃmralekhÃlächitalÃvaïyaku¤jikÃvarjitarÃjatarÃjahaæsÃsyasamudgÅrïena पयसा प्रक्षाल्य मुखकमलं कलमूकलोकविधृते वासःशकले शुचिनि समुन्मृज्ज्य पाणी सुतवदनविनिहितनिभृतनयनयुगला चिरं स्थित्वा पुनः पुनर् आयतं निःश्वस्यावादीत्: "वत्स! नास्ति न प्रियो निर्गुणो वा परित्यागार्हो वा. स्तन्येनैव सह त्वया पीतं मे हृदयम्. अस्मिंश् च समये प्रभूतप्रभुप्रसादान्तरिता त्वां न पश्यति दृष्टिः. अपि च पुत्रक! पुरुषान्तरविलोकनव्यसनिनी राज्योपकरणम् अकरुणा वा नास्मि लक्ष्मीः क्षमा वा. कुलकलत्रम् अस्मि चारित्रमात्रधना धर्मधवले कुले जाता. किं विस्मृतो ऽसि मां समरशतशौण्डस्य पुरुषप्रकाण्डस्य केसरिण इव केसरिणीं गृहिणीम्? वीरजा वीरजाया वीरजननी च मादृशी पराक्रमक्रयक्रीता कथम् अन्यथा कुर्यात्. एवंविधेन पित्रा ते भरतभगीरथनाभागनिभेन नरेन्द्रवृन्दारकेण गृहीतः पाणिः. आसेवितः सेवासंभ्रान्तानन्तसामन्तसीमन्तिनीसमावर्जितजाम्बूनदघटाभिषेकः शिरसा. लब्धो मनोरथदुर्लभो महादेवीपट्टबन्धसत्कारलाभो ललाटेन. आपीतौ युष्मद्विधैः पुत्रैर् अमित्रकलत्रबन्दिवृन्दविधूयमानचामरमरुच्चलचीनांशुकधरौ पयोधरौ. सपत्नीनां शिरःसु निहितं नमन्निखिलकटककुटुम्बिनीकिरीटमाणिक्यमालार्चितं चरणयुगलकम्. एवं कृतार्थसर्वावयवा किम् अपरम् अपेक्षे क्षीणपुण्या? मर्तुम् अविधवैव vächÃmi. न च शक्नोमि दग्धस्य स्वभर्तुर् आर्यपुत्रविरहिता रतिर् इव निरर्थकान् प्रलापान् कर्तुम्. पितुश् च ते पादधूलिर् इव प्रथमं गगनगमनम् आवेदयन्ती बहुमता भविष्यामि शूरानुरागिणीनां सुराङ्गनानाम्. प्रत्यग्रदृष्टदारुणदुःखदग्धायाश् च मे किं धक्ष्यति धूमध्वजः. मरणाच् च मे जीवितम् एवास्मिन् समये साहसम्. अतिशीलः पतिशोकानलाद् अक्षयस्नेहेन्धनाद् अस्माद् अनलः. कैलासकल्पे प्रवसति जीवेश्वरे जरत्तृणकणिकालघीयसि जीविते लोभ इति क्व घटते? अपि च जीवन्तीम् अपि मां नरपतिमरणावधीरणमहापातकिनीं न स्प्रक्ष्यन्ति पुत्र! पुत्रराज्यसुखानि. दुःखदग्धानां च भूतिर् अमङ्गला चाप्रशस्ता च निरुपयोगा च भवति. वत्स! विश्वस्तानां यशसा स्थातुम् इच्छामि लोके न वपुषा. तद् अहम् एव त्वां तावत् तात! प्रसादयामि न पुनर् मनोरथप्रातिकूल्येन कदर्थनीयास्मि." इत्य् उक्त्वा पादयोर् अपतत्. स तु ससंभ्रमम् अपनीय चरणयुगलम् अवनमिततनुर् उभयकरविधृतवपुषम् अवनितलगतशिरसम् उदनमयन् मातरम्. दुर्निवारतां च शुचः समवधार्य कुलयोषिदुचितां च ताम् एव श्रेयसीं मन्यमानः क्रियां कृतनिश्चयां च तां ज्ञात्वा तूष्णीम् अधोमुखो ऽभवत्. अभिनन्दन्ति हि स्नेहकातरापि कुलीनता देशकालानुरूपम्. देव्य् अपि यशोमती परिष्वज्य समाघ्राय च शिरसि निर्गत्य चरणाभ्याम् एव चान्तःपुरात् पौराक्रन्दप्रतिशब्दनिर्भराभिर् उपरुध्यमानेव दिग्भिः सरस्वतीतीरं ययौ. तत्र च स्त्रीस्वभावकातरैर् दृष्टिपातैः प्रविकसितरक्तपङ्कजपुञ्जैर् इवार्चयित्वा भगवन्तं भानुमन्तम् इव मूर्तिर् ऐन्दवी चित्रभानुं प्राविशत्. इतरो ऽपि मातृमरणविह्वलो बन्धुवर्गपरिवृतः पितुः पार्श्वं प्रायात्. अपश्यच् च स्वल्पावशेषप्राणवृत्तिं परिवर्त्यमानतारकं तारकराजम् इवास्तम् अभिलषन्तं जनयितारम्. असह्यशोकोद्रेकाभिद्रुतश् च त्याजितः स्नेहेन धैर्यम्. आश्लिष्यास्य सकलदुर्मदमहीपालमौलिमालालालितौ पादपद्माव् अन्तस्तापान् मुखचन्द्रम् इव द्रवीभवन्तं दशनज्योत्स्नाजालम् इव जलताम् आपद्यमानं लोचनलावण्यम् इव विलीयमानं मुखसुधारसम् इव स्यन्दमानम् अच्छाच्छम् अश्रुस्रोतसां संतानं महामेघमयविलोचन इव वर्षन् नितरवद्विमुक्तारावश् चिरं रुरोद. राजा तु तम् उपरुध्यमानदृष्टिर् अविरतरुदितशब्दाश्रितश्रवणः प्रत्यभिज्ञाय शनैः शनैर् अवादीत्: "पुत्र! नार्हस्य् एवं भवितुम्. भवद्विधा न ह्य् अमहासत्त्वाः. महासत्त्वता हि प्रथमम् अवलम्बनं लोकस्य पश्चाद् राजवीजिता. सत्त्ववतां चाग्रणीः सर्वातिशयाश्रितः क्व भवान्, क्व वैक्लव्यम्?" "कुलप्रदीपो ऽसि" इति दिवसकरसदृशतेजसस् ते लघूकरणम् इव. "पुरुषसिंहो ऽसि" इति शौर्यपटुप्रज्ञोपबृंहितपराक्रमस्य निन्देव. "क्षितिर् इयं तव" इति लक्षणाख्यातचक्रवर्तिपदस्य पुनरुक्तम् इव. "गृह्यतां श्रीः" इति स्वयम् एव श्रिया परिगृहीतस्य विपरीतम् इव. "अध्यास्यताम् अयं लोकः" इत्य् उभयलोकविजिगीषोर् अपुष्कलम् इव. "स्वीक्रियतां कोश" इति शशिकरनिकरनिर्मलयशःसंचयैकाभिनिवेशिनो निरुपयोगम् इव. "आत्मीक्रियतां राजकम्" इति गुणगणात्मीकृतजगतो गतार्थम् इव. "उह्यतां राज्यभारः" इति भुवनत्रयभारवहनोचितस्यानुचितवियोग इव. "प्रजाः परिरक्ष्यन्ताम्" इति दीर्घदोर्दण्डार्गलितदिङ्मुखस्यानुवाद इव. "परिजनः परिपाल्यताम्" इति लोकपालोपमस्यानुषङ्गिकम् इव. "सातत्येन शस्त्राभ्यासः कार्यः" इति धनुर्गुणकिणकलङ्ककालीकृतप्रकोष्ठस्य किम् आदिश्यते. "निग्राह्यतां चापलजातम्" इति नूतनतरवयसि निगृहीतेन्द्रियस्य निरवकाशेव मे वाणी. "निरवशेषतां शत्रवो नेयाः" इति सहजस्य तेजस एवेयं चिन्ता." इत्य् एवं वदन्न् एवापुनरुन्मीलनाय निमिमील राजसिंहो लोचने प्रत्यपद्यत च पूषात्मजः. अस्मिन्न् एवान्तरे पूषाप्य् आयुषेव तेजसा व्ययुज्यत ततश् च लज्जमान इव नरपतिजीवितापहरणजनिताद् आत्मजापराधाद् अधोमुखः समभवत्. भूपालाभावशोकशिखिनेवान्तस्ताप्यमानस् ताम्रतां प्रपेदे. मन्दं मन्दम् अप्रियप्रश्नार्थम् इव लौकिकीं स्थितिम् अनुवर्तमानो ऽवातरद् दिवः. दित्सुर् इव जनेशाय janäjalim अपरजलनिधिसमीपम् उपससर्प. sadyodattajaläjalir दुःखदहनदग्धम् इव करसहस्रम् आलोहितम् आधत्त. एवं च महानराधिपनिधननिधीयमानविपुलवैरग्य इव शान्तवपुषि, विशति गिरिगुहागह्वरं गभस्तिमालिनि, समुपोह्यमानमहाजनाश्रुदुर्दिनार्द्रीकृत इव निर्वार्त्यातपे, रोदनताम्रसकललोकलोचनरुचेव लोहितायति जगति, उष्णायमानानेकनरनिःश्वाससंतापप्लुष्ट इव च नीलायमाने दिवसे, नृपानुगमनप्रचलितयेव लक्ष्म्या मुच्यमानासु कमलिनीषु, पतिशुचेव परिवृतच्छायायां श्यामायमानायां भुवि कुलपत्रेष्व् इव परित्यक्तकलत्रेषु, कृतकरुणप्रलापेषु वनान्तान् आश्रयत्सु दुःखितेषु चक्रवाकेषु, छत्रभङ्गभीतेष्व् इव nigƬhakoÓe«u कुशेशयेषु स्फुटितदिग्वधूहृदयरुधिरपटलप्लव इव गलिते रक्तातपे, क्रमेण च लोकान्तरम् उपगतवत्य् अनुरागशेषे जाते तेजसाम् अधीशे, गगनतलवितन्यमानबहलरागपाटलायां प्रेतपताकायाम् इव प्रवृत्तायां संध्यायां, शवशिबिकालंकारकृष्णचामरमालास्व् इव स्फुरन्तीषु दर्शनप्रतिकूलासु तिमिरलेखासु, asitÃgurukÃlakëÂhÃyÃæ केनापि चितायाम् इव रचितायां रजन्यां, दन्तामलपत्रप्रसाधितकर्णिकासु केसरमालाकल्पितमुण्डमालिकासु, अनुमर्तुम् इवोद्यतासु प्रहसितमुखीषु कुमुदलक्ष्मीषु, अवतरत्त्रिदशविमानकिङ्किणीक्वणित इव श्रूयमाणे, शाखिशिखरकुलायलीयमानशकुनिकुलकूजिते, नाकपथप्रस्थितपार्थिवप्रत्युद्गतपुरुहूतातपत्र इव पूर्वस्यां दिशि दृश्यमाने चन्द्रमसि, नरेन्द्रः स्वयं समर्पितस्कन्धैर् गृहीत्वा शवशिबिकां शिबिसमः सामन्तैः पौरैश् च पुरोहितपुरःसरैः सरितं सरस्वतीं नीत्वा नरपतिसमुचितायां चितायां हुताशसत्क्रियया यशःशेषताम् अनीयत. देवो ऽपि हर्षः पुञ्जीभूतेन सकलेनेव जीवलोकेन लोकेन राजकुलसंबद्धेनाशेषेण शोकमूकेन परिवृतो ऽन्तर्वर्तिनापि शोकानलतप्तेन स्नेहद्रवेण बहिर् इव सिच्यमानो निर्व्यवधानायां धरण्याम् उपविष्ट एव तां निशीथिनीं भीमरथीभीमाम् अखिलां सराजको जजागार. अजनि चास्य चेतसि ताते दूरीभूते संप्रत्य् एतावान् खलु जीवलोकः, लोकस्य भग्नाः पन्थानः, मनोरथानां खिलीभूतानि भूतिस्थानानि, स्थगितान्य् आनन्दस्य द्वाराणि, सुप्ता सत्यवादिता, लुप्ता लोकयात्रा, विलीना बाहुशालिता, प्रलीना प्रियालापिता, प्रोषिताः पुरुषकारविहारविकाराः, समाप्ता समरशौण्डता, ध्वस्ता परगुणप्रीतिः, विश्रान्ता विश्वासभूमयः, अपदान्य् अपदानानि, निरुपयोगानि शास्त्राणि, निरवलम्बना विक्रमैकरसता, कथावशेषा विशेषज्ञता, ददातु जनो jaläjalim और्जित्याय, प्रतिपद्यतां प्रव्रज्यां प्रजापालता बध्नातु वैधव्यवेणीं वरमनुष्यता, समाश्रयतु राजश्रीर् आश्रमपदम्, परिधत्तां धवले वाससी वसुमती, वहतु वल्कले विलासिता, तपस्यतु तपोवनेषु तेजस्विता, प्रावृणोतु चीवरे वीरता, क्व गम्यतां पुनस् तस्य कृते कृतज्ञतया, क्व पुनः प्राप्स्यति तादृशान् महापुरुषनिर्माणपरमाणून् परमेष्ठी, शून्याः संवृत्ता दश दिशो गुणानाम्, जगज् जातम् अन्धकारं धर्मस्य, निष्फलम् अधुना जन्म शस्त्रोपजीविनाम्. तातेन विना कुतस् त्यास् तादृश्यो दिवसम् असमसमररससमारब्धकलहकथाकण्टकितसुभटकपोलभित्तयो वीरगोष्ठ्यः. अपि नाम स्वप्ने ऽपि दृश्येत दीर्घरक्तनयनं पुनस् तन्मुखसरोजम्, जन्मान्तरे ऽपि पुनः परिष्वज्येत तल्लोहस्तम्भाभ्यधिकगरिमगर्भं भुजयुगलम्. लोकान्तरे ऽपि पुत्रेत्य् आलपतः पुनः पुनः श्रूयेत सा सुधारसम् उद्गिरन्ती मथ्यमानक्षीरसागरोद्गारगम्भीरा भारतीति. एतानि चान्यानि च चिन्तयत एवास्य कथम् अपि सा क्षयम् इयाय यामिनी. ततः शुचेव मुक्तकण्ठम् आरटत्सु कृकवाककुलेषु, गृहगिरितरुशिखरेभ्यः पातयत्स्व् आत्मानं मन्दिरमयूरेषु, परित्यक्तनिजनिवासेषु च वनाय प्रस्थितेषु पत्ररथेषु, सद्यस्तनूभूते ताम्यति तमसि, मन्दीभूतात्मस्नेहेष्व् अभावम् अभिलषत्सु प्रदीपेषु, स्फुरदरुणकिरणवल्कलप्रावृतवपुषि प्रव्रज्याम् इव प्रतिपन्ने नभसि, प्रभातसमयेन समुत्तीर्यमाणासु पार्थिवास्थिशकलकलास्व् इव कलविङ्ककंधराधूसरासु तारकासु, भूभृद्धातुगर्भकुम्भधारिषु विविधसरःसरित्तीर्थाभिमुखेषु प्रस्थितेषु वनकरिकुलेषु, शावशुचिसिक्थपटलपाण्डुरे, पिण्ड इवापरपयोनिधिपुलिनपरिसरे, पात्यमाने शशिनि, क्रमेण च नृपचितानलधूमविसरधूसरीकृततेजसीव, नरपतिशोकपावकदाहकिरणकलङ्ककालीकृतचेतसीव, प्रोषितसमस्तान्तःपुरपुरंध्रिमुखचन्द्रवृन्दोद्वेगविद्राणवपुषीव, प्रथमास्तमितरोहिणीरणरणकविमनसीव, चास्तमुपगते राजनिकरे, राजतीव देवे दिवम् ÃrƬhe सवितरि, परिवृत्ते राज्य इव रजनीप्रबन्धे, प्रबुद्धराजहंसमण्डलप्रबोध्यमानः पङ्कजाकर इव चचाल स्नानाय देवो हर्षः. ततश् च नूपुररवविराममूकमन्दमन्दिरहंसेषु, शोकाकुलकतिपयकञ्चुकिमात्रावशेषेषु शुद्धान्तेषु, पतितयूथप इव वनगजयूथे, कक्ष्यान्तरवर्तिनि पितृपरिजने, विषादिन्य् उपरिरुदन्निषादिनि च स्तम्भनिषण्णे, निष्पन्दमन्दे राजकुञ्जरे, मन्दुरापालकाक्रन्दकथिते चाजिरभाजि, राजवाजिनि विश्रान्तजयशब्दकलकले च शून्ये च महास्थानमण्डपे दह्यमानदृष्टिर् निर्जगाम राजकुलात्. अगाच् च सरस्वतीतीरम्. तस्यां स्नात्वा पित्रे ददाव् उदकम्. अपस्नातश् cÃni«pŬitamaulir एव परिधायोद्गमनीयदुकूलवाससी निःश्वासपरो निरातपत्रो निरुत्सारणः समुपनीते ऽपि सप्तौ चरणाभ्याम् एव नासाग्रासक्तेन रक्ततामरसताम्रेण चक्षुषा हृदयावशेषस्यापि पितुर् दाहशङ्कया शोकाग्निम् इव उद्गिरन्न् अताम्बूलस्यापि सुचिरप्रक्षालितस्य कल्पतरुकिसलयकोमलस्येव स्वभावपाटलस्याधरस्याधरपल्लवस्य प्रभया मांसरुधिरकवलान् इव हृदयाभिघाताद् उद्वमन्न् उष्णनिःश्वासमोक्षैर् भवनम् आजगाम. राजवल्लभास् तु भृत्याः सुहृदः सचिवाश् च तस्मिन्न् एवाहनि निर्गत्य प्रियं पुत्रदारम् uts­jyodbëpair बन्धुभिर् वार्यमाणा अपि बहुनृपगुणगणहृतहृदयाः केचिद् आत्मानं भृगुषु बबन्धुः, केचित् तत्रैव तीर्थेषु तस्थुः, केचिद् अनशनैर् आस्तीर्णतृणकुशा व्यथमानमानसाः शुचम् असमाम् अशमयन्, केचिच् छलभा इव वैश्वानरं शोकावेगविवशा विविशुः, केचिद् दारुणदुःखदहनदह्यमानहृदया गृहीतवाचस् तुषारशिखरिणं शरणम् उपाययुः, केचिद् विन्ध्योपत्यकासु वनकरिकुलकरशीकरासारसिच्यमानतनवः पल्लवशयनशायिनः संतापम् अशमयन्, केचित् संनिहितान् अपि विषयान् उत्सृज्य सेवाविमुखाः परिच्छिन्नैः पिण्डकैर् अटवीभुवः शून्या जगृहुः, केचित् पवनाशना धर्मधना धमद्धमनयो मुनयो बभूवुः, केचिद् g­hÅtakëÃyÃ÷ कापिलं मतम् अधिजगिरे गिरिषु, केचिद् ÃcoÂitacƬÃmaïi«u शिरःसु शरणीकृतधूर्जटयो जटा जघटिरे. अपरे परिपाटलप्रलम्बचीवराम्बरसंवीताः स्वाम्यनुरागम् उज्ज्वलं चक्रुः. अन्ये tapovanahariïajihväcalollihyamÃnamÆrtayo जरां ययुः. अपरे पुनः पाणिपल्लवप्रमृष्टैर् आताम्ररागैर् नयनपुटैः कमण्डलुभिश् च वारि वहन्तो गृहीतव्रता मुण्डा विचेरुः. देवम् अपि हर्षं तदवस्थं पितृशोकविह्वलीकृतम्, श्रियं शाप इति, महीं महापातकम् इति, राज्यं रोग इति, भोगान् भुजङ्गा इति, निलयं निरय इति, बन्धुं बन्धनम् इति, जीवितम् अयश इति, देहं द्रोह इति, कल्यतां कलङ्क इति, आयुर् अपुण्यफलम् इति, आहारं विषम् इति, विषम् अमृतम् इति, चन्दनं दहन इति, कामं क्रकच इति, हृदयस्फोटनम् अभ्युदय इति च मन्यमानम्, सर्वासु क्रियासु विमुखम्, पितृपितामहपरिग्रहागताश् चिरंतनाः कुलपुत्राः, वंशक्रमाहितगौरवाश् च ग्राह्यगिरो गुरवः, श्रुतिस्मृतीतिहासविशारदाश् च जरद्द्विजातयः, श्रुताभिजनशीलशालिनो मूर्धाभिषिक्ताश् चामात्या राजानो, यथावदधिगतात्मतत्त्वाश् च संस्तुता मस्करिणः, समदुःखसुखाश् च मुनयः, संसारासारत्वकथनकुशला ब्रह्मवादिनः, शोकापनयननिपुणाश् च पौराणिकाः पर्यवारयन्. अस्वतन्त्रीकृतश् च तैर् मनसापि नालभत शोकानुप्रवणम् आचरितुम्. प्रचुरमित्रानुनीयमानश् च सनाभिभिः कथं कथम् अप्य् आहारादिकासु क्रियास्व् आभिमुख्यम् अभजत. भ्रातृगतहृदयश् चाचिन्तयत्: "अपि नाम तातस्य मरणं महाप्रलयसदृशम् इदम् उपश्रुत्य आर्यो bëpajalasnÃto न गृह्णीयाद् वल्कले. नाश्रयेद् वा राजर्षिर् आश्रमपदम्. न विशेद् वा पुरुषसिंहो गिरिगुहाम्. अश्रुसलिलनिर्भरभरितनयननलिनयुगलो वा पश्येद् अनाथां पृथिवीम्. प्रथमव्यसनविषमविह्वलः स्मरेद् आत्मानं वा पुरुषोत्तमः. अनित्यतया जनितवैराग्यो वा न निराकुर्याद् उपसर्पन्तीं राज्यलक्ष्मीम्. दारुणदुःखदहनप्रज्वलितदेहो वा प्रतिपद्येताभिषेकम्. इहागतो वा राजभिर् अभिधीयमानो न पराचीनताम् आचरेद् इति. अतिपितृपक्षपाती खल्व् आर्यः. सर्वदा तातश्लाघया माम् अभिधत्ते: "तात हर्ष! कस्यचिद् अभूद् भविष्यति वा पुनः käcanatÃlataruprÃæÓu कायप्रमाणम् इदम्? ईदृक् च दिवसकरप्रीत्या दिवसमुन्मुखविकसितं मुखमहाकमलम्. एतौ च वज्रस्तम्भभास्वरौ भुजकाण्डौ. एते च हसितमदालसहलधरविभ्रमा विलासाः को ऽन्यो मानी विक्रान्तो वदान्यो वा?"" इति. एतानि चान्यानि च चिन्तयन् दर्शनोत्सुकहृदयो भ्रातुर् आगमनम् उदीक्षमाणः कथं कथम् अप्य् अतिष्ठद् इति. इति महाकविश्रीबाणभट्टकृतौ हर्षचरिते महाराजमरणवर्णनं नाम पञ्चम उच्छ्वासः. षष्ठ उच्छ्वासः उच्चित्योच्चित्य भुवि prahitanigƬhÃtmadÆtanÅtÃnÃm / विजिगीषुर् इव कृतान्तः शूराणां संग्रहं कुरुते ॥ 6.1 ॥ विस्रब्धघातदोषः स्ववधाय खलस्य वीरकोपकरः । नवतरुभङ्गध्वनिर् इव हरिनिद्रातस्करः करिणः ॥ 6.2 ॥ अथ प्रथमप्रेतपिण्डभुजि भुक्ते द्विजन्मनि, गतेषूद्वेजनीयेष्व् अशौचदिवसेषु, चक्षुर्दाहदायिनि दीयमाने द्विजेभ्यः शयनासनचामरातपत्त्रामत्रपत्त्रशस्त्रादिके नृपनिकटोपकरणकलापे, नीतेषु तीर्थस्थानानि सह जनहृदयैः कीकसेषु, कल्पितशोकशल्ये सुधानिचयचिते चिताचैत्यचिह्ने, वनाय विसर्जिते महाजिजिति राजगजेन्द्रे, क्रमेण च मन्दष्व् आक्रन्देषु, विरलीभवत्सु च विलापेषु, विश्राम्यत्य् अश्रुणि, शिथिलीभवत्सु श्वसितेषु, अविस्पष्टेषु, हाकष्टाक्षरेषु, उत्सार्यमाणासु च व्यसनशय्यासु, उपदेशश्रवणक्षमेषु श्रोत्रेषु, अनुरोधावधानयोग्येषु हृदयेषु, गणनीयेषु नृपगुणेषु, प्रदेशवृत्तिताम् आश्रयति शोके, कृतेषु कविरुदितकेषु, जाते च स्वप्नावशेषदर्शने हृदयावशेषावस्थाने चित्रावशेषाकृतौ काव्यावशेषनाम्नि नरनाथे देवो हर्षः कदाचिद् उत्सृष्टव्यापारः पुञ्जीभूतवृद्धबन्धुवर्गाग्रेसरेणावनतमूकमुखेन महाजनेन मौलेनाकाल आत्मानं वेष्ट्यमानम् अद्राक्षीत्. दृष्ट्वा चाकरोन् मनसि: "किम् अन्यद् आर्यम् आगतम् आवेदयत्य् अयं शोकपराभूतो लोकाकरः" इति. वेपमानहृदयश् च पप्रच्छ प्रविशन्तम् अधिकतरप्रचारम् अन्यतमं पुरुषम् "अङ्ग! कथय. किम् आर्यः प्राप्तः" इति. स मन्दम् अब्रवीत्: "देव! यथादिशसि द्वारि" इति श्रुत्वा च सोदर्यस्नेहनिहितनिरतिशयमन्युमृदूकृतमनाः कथम् अपि न ववाम bëpavÃripravÃhotpŬena सह जीवितम्. अनन्तरं च द्वारपालप्रमुक्तेन प्रथमप्रविष्टेन परिजनेनेवाक्रन्देन कथ्यमानम्, दूरद्रुतागमनमुषितबाहुल्येन विच्छिन्नच्छत्रधारेण लम्बिताम्बरवाहिना भ्रष्टभृङ्गारग्राहिणा च्युताचमनधारिणा ताम्यत्ताम्बूलिकेन खञ्जत्खड्गग्राहिणा कतिपयप्रकाशदासेरकप्रायेण बहुवासरान्तरितस्नानभोजनशयनश्यामक्षामवपुषा परिजनेन परिवृतम्, अविरलमार्गधूलिधूसरितशरीरतया शरणीकृतम् इवाशरणया क्रमागतया वसुंधरया, हूणनिर्जयसमरशरव्रणबद्धपट्टकैर् दीर्घधवलैः समासन्नराज्यलक्ष्मीकटाक्षपातैर् इव शबलीकृतकायम्, अवनिपतिप्राणपरित्राणार्थम् इव च शोकहुतभुजि हुतमांसैर् अतिकृशैर् अवयवैर् आवेद्यमानदुःखभारम्, apagatacƬÃmaïini मलिनाकुलकुन्तले शेखरशून्ये शिरसि शुचम् ÃrƬhÃæ मूर्तिमतीम् इव दधानम्, आतपगलितस्वेदराजिना रुदतेव पितृपादपतनोत्कण्ठितेन ललाटपट्टेन लक्ष्यमाणम्, प्रथीयसा bëpapaya÷pravÃheïÃbhimatapatimaraïamÆrcchitÃm इव महीम् अनवरतं सिञ्चन्तम्, अनन्तसंतताश्रुप्रवाहनिपतननिम्नीकृताव् इव दुःखक्षाणौ कपोलाव् उद्वहन्तम्, अत्युष्णमुखमारुतमार्गगतेन द्रवतेव गलितताम्बूलरागेणाधरबिम्बेनोपलक्षितम्, पवित्रिकामात्रावशेषेन्दरनीलिकांशुश्यामायमानम् अचिरश्रुतपितृमरणजन्यमहाशोकाग्निदग्धम् इव श्रवणप्रदेशम् उद्वहन्तम्, अस्फुटाभिव्यक्तव्यञ्जनेनाप्य् अधोमुखस्तिमितनयननीलतारकमयूखमालाखचितेन ÓokaprarƬhaÓmaÓruÓyÃmaleneva मुखशशिना लक्ष्यमाणम्, केसरिणम् इव महाभूभृद्विनिपातविह्वलनिरवलंबनम्, दिवसम् इव तेजःपतिपतनपरिम्लानश्रियं श्यामीभूतम्, नन्दनम् इव भग्नकल्पपादपं विच्छायम्, दिग्भागम् इव प्रोषितदिक्कुञ्जरशून्यम्, गिरिम् इव गुरुवज्रपातदारितं प्रकम्पमानम्, क्रीतम् इव क्रशिम्ना, किंकरीकृतम् इव कारुण्येन, दासीकृतम् इव दौर्मनस्येन, शिष्यीकृतम् इव शोचितव्येन, अन्धीकृतम् इवाधिना, मूकीकृतम् इव मौनेन, पिष्टम् इव पिडया, स्विन्नम् इव संतापेन, उच्चितम् इव चिन्तया, विलुप्तम् इव विलापेन, धृतम् इव वैराग्येण, प्रत्याख्यातम् इव प्रतिसंख्यानेन, अवज्ञातम् इव प्रज्ञया, दूरीकृतम् इव दुरभिभवत्वेन, अबोध्येन वृद्धबुद्धीनाम्, असाध्येन sÃdhubhëitÃnÃm, अगम्येन गुरुगिराम्, अशक्येन शास्त्रशक्तीनाम्, अपथेन प्रज्ञाप्रयत्नानाम्, अगोचरेण सुहृदनुरोधानाम्, अविषयेण विषयोपभोगानाम्, अभूमिभूतेन कालक्रमोपचयानां शोकेन कवलीकृतं ज्येष्ठं भ्रातरम् अपश्यत्. आवेगोद्गतकृत्स्नस्नेहोत्कलिकाकलापोत्क्षिप्यमाणकाय इव च परवशः समुदगात्. अथ तं दूराद् एव दृष्ट्वा देवो राज्यवर्धनश् चिरकालकलितं bëpÃvegaæ मुमुक्षुः सुदूरप्रसारितेन संकल्पयन्न् इव सर्वदुःखानि दीर्घेण दोर्दण्डद्वयेन गृहीत्वा कण्ठे मुक्तकण्ठं पुनः पतितक्षौमे क्षामे वक्षसि पुनः कण्ठे पुनः स्कन्धभागे पुनः कपोलोदरे निधाय तथा तथा रुरोद यथा संबन्धनानीवोदपाट्यन्त हृदयानि. अश्रुस्रोतःशिरा इवामुच्यत लोचनेषु लोकेन स्मृतनृपतिना राजवल्लभेनापि प्रतिशब्दकनिभेन निर्भरम् इवारुद्यत. सुचिराच् च कथं कथम् अपि निर्वृष्टनयनजलः पर्जन्य इव शरदि स्वयम् एवोपशशाम. उपविष्टश् च परिजनोपनीतेन तोयेन तरत्करनखमयूखपुञ्जतया महाजलप्लवजायमानफेनलेखम् इव पुनः पुनः प्रमृष्टम् अपि pak«mÃgrasaægaladbëpabinduv­ndamandonme«amu«itadarÓanaæ कथं कथम् अपि चक्षुर् अक्षालयत्. ताम्बूलिकोपस्थापितेन च वाससा candrÃtapaÓakalenevo«ïo«ïabëpadagdhaæ वदनम् उन्ममार्ज. तूष्णीम् एव च चिरं स्थित्वोत्थाय स्नानभूमिम् अगात्. तस्यां च स्थित्वा विभूषं वित्रस्तव्यस्तकुन्तलं मौलिम् अनादरान् ni«pŬya सावशेषमन्युस्फुरितेन जिजीविषतेव जलधौतसुभगम् आत्मानम् अपि चुचुम्बिषतेवाधरेण क्षालितस्य चक्षुषः श्वेतिम्ना च शारदशशिकरविकसितविशदकुमुदवनदलावलिबलिविक्षेपैर् इव दिग्देवतार्चनकर्म कुर्वाणश् चतुःशालवितर्दिकाविनिवेशितायाम् अप्रतिपादिकायां चापाश्रयविनिहितैकोपबर्हणायां पर्यङ्किकायां निपत्य जोषम् अस्थात्. देवो ऽपि हर्षस् तथैव स्नात्वा धरणितलनिहितकुथाप्रसारितमूर्तिर् अदूर एवास्य तूष्णीम् एव समवातिष्ठत. दृष्ट्वा दृष्ट्वा दूयमानमानसम् अग्रजन्मानं समस्फुटद् इवास्य सहस्रधा हृदयम्. औरसदर्शनं हि यौवनं शोकस्य. लोकस्य तु नरपतिमरणदिवसाद् अपि दारुणतरः स बभूव दिवसः. सर्वस्मिन्न् एव च नगरे न केनचिद् अपाचि न केनचिदस्नायि नाभोजि. सर्वत्र सर्वेणारोदि. केवलम् अनेन च क्रमेणातिचक्राम दिवसः. स च प्रत्यग्रत्वष्टृटङ्कतष्टतनुर् इव वमद्बहलरुधिररसमांसच्छेदलोहितच्छविर् अपरपारावारपयसि ममज्ज मञ्जिष्ठारुणो ऽरुणसारथिः. मुकुलायमानकमलिनीकोशविकलं चकाण चञ्चरीककुलं कमलसरसि. सविधविरहव्याधिविधुरवधूबाध्यमानं बबन्ध बन्धाव् इव विबुद्धबन्धूकभासि भास्वति सास्रां दृशं चक्रवाकचक्रवालम्. संचरन्त्याः समधुकररवं कैरवाकरं कलहंसरमणीरमणीयं mÃïikyakäcÅkiÇkiïÅjÃlam इवाचकाण श्रियः. प्रकटकलङ्कम् उदयमानं विशङ्कटविषाणोत्कीर्णपङ्कसंकरशङ्करबर्कुरशक्वरककुदकूटसंकाशम् अकाशताकाशे शशाङ्कमण्डलम्. अस्यां च वेलायाम् अनतिक्रमणीयवचनैर् उपसृत्य प्रधानसामन्तैर् विज्ञाप्यमानः कथं कथम् अप्य् अभुक्त. प्रभातायां च शर्वर्यां सर्वेषु प्रविष्टेषु राजसु समीपस्थितं हर्षदेवम् उवाच: "तात! भूमिर् असि गुरुनियोगानाम्. शैशव एवाग्राहि गुणवत्पताकेव भवता तातस्य चित्तवृत्तिः. यतो भवन्तम् एवंविधं विधेयं विधिविधानोपनतनैर्घृण्यम् इदं किम् अपि बिभणिषति मे हृदयम्. नावलम्बनीया बालभावसुलभा प्रेमविलोमा वामता. वैधेय इव मा कृथाः प्रत्यूहम् ईहिते ऽस्मिन्. शृणु न खलु न जानासि लोकवृत्तम्. लोकत्रयत्रातरि मान्धातरि मृते किं न कृतं पुरुकुत्सेन? bhrÆlatÃdi«ÂëÂÃdaÓadvÅpe दिलीपे वा रघुणा. महासुरसमरमध्याध्यासितत्रिदशरथे दशरथे वा रामेण? गोष्पदीकृतचतुरुदन्वदन्ते दुष्यन्ते वा भरतेन? तिष्ठन्तु तावत् ते तातेनैव शतसमधिकाधिगताध्वरधूमविसरधूसरितवासववयसि सुगृहीतनाम्नि तत्रभवति परासुतां गते पितरि किं नाकारि राज्यम्? यं च किल शोकः समभिभवति तं कापुरुषम् आचक्षते शास्त्रविदः. स्त्रियो हि विषयः शुचाम्. तथापि किं करोमि. स्वभावस्य सेयं कापुरुषता वा स्त्रैणं वा यद् एवम् आस्पदं पितृशोकहुतभुजो जातो ऽस्मि. मम हि भूभृति पर्यस्ते निरवशेषतः प्रस्रवणानीव स्रुतान्य् अश्रूण्य् अस्तमिते महति तेजस्य् अन्धकारीभूतदशाशस्य प्रनष्टः प्रज्ञालोकः, प्रज्वलितं हृदयम्, आत्मदाहभीत इव स्वप्ने ऽपि नोपसर्पति विवेकः, बलीयसा संतापेन जातुषम् इव विलीनम् अखिलं धैर्यम्, पदे पदे दिग्धरोपाहतेव हरिणी मुह्यति मतिः, पुरुषद्वेषिणीव दूरत एव भ्रमति परिहरन्ती स्मृतिः, अम्बेव तातेनैव सह गता धृतिः, वार्धुषिकप्रयुक्तानीव धनानीव प्रतिदिवसं वर्धन्ते दुःखानि, शोकानलधूमसंभारसंभूताम्भोधरभरितम् इव वर्षति नयनवारिधाराविसरं शरीरम्. सर्वः पञ्चजनः पञ्चत्वम् उपगतः प्रयाति. वितथम् एतद् वदति बालो लोकः. तातो हुताशनताम् एव केवलाम् आपन्नो ऽपि नैवं दहति माम्. अन्तस् तद् एवम् इदम् असांपरायिकम् इव हृदयम् अवष्टभ्य व्युत्थितः शोको दुर्निवारो vìava इव वारिराशिम्, पविर् इव पर्वतम्, क्षय इव क्षपाकरम्, राहुर् इव रविम्, दहति दारयति तनूकरोति कवलयति च माम्. कामं न शक्नोति मे हृदयं तादृशस्य सुमेरुकल्पस्य कल्पमहापुरुषस्य विनिपातम् अश्रुबिन्दुभिर् एव केवलैर् अतिवाहयितुम्. राज्ये विष इव चकोरस्य मे विरक्तं चक्षुः. बहुमृतपटावगुण्ठनां रञ्जितरङ्गां जनङ्गमानाम् इव वंशबाह्याम् अनार्यां श्रियं त्यक्तुम् अभिलषति मे मनः. क्षणम् अपि दग्धगृहे शकुनिर् इव न पारयामि स्थातुम्. सो ऽहम् इच्छामि मनसि वाससीव सुलग्नं स्नेहमलम् इदम् अमलैः शिखरिशिखरप्रस्रवणैः स्वच्छस्रोतोम्बुभिः प्रक्षालयितुम् आश्रमपदे. यतस् त्वम् अन्तरितयौवनसुखाम् अनभिमताम् अपि जराम् इव पुरुराज्ञया गुरोर् गृहाण मे राज्यचिन्ताम्. tyaktasakalabÃlakrŬena हरिणेव दीयताम् उरो लक्ष्म्यै. परित्यक्तं मया शस्त्रम्." इत्य् अभिधाय च खड्गग्राहिणो हस्ताद् आदाय निजं निस्त्रिंशम् उत्ससर्ज धरण्याम्. अथ तच् छ्रुत्वा निशितशिखेन शूलेनेवाहतः प्रविदीर्णहृदयो देवो हर्षः समचिन्तयत्: "किं नु खलु माम् अन्तरेणार्यः केनचिद् असहिष्णुना किञ्चिद् ग्राहितः कुपितः स्यात्. उतानया दिशा परीक्षितुकामो माम्. उत तातशोकजन्मा चेतसः समाक्षेपो ऽयम् अस्य. आहोस्विद् आर्य एवायं न भवति, किं वार्येणान्यद् एवाभिहितम् अन्यद् एवाश्रावि मया शोकशून्येन श्रवणेन्द्रियेण. आर्यस्य चान्यद् विवक्षितम् अन्यद् एवापतितं मुखेन. अथवा सकलवंशविनाशाय निपातनोपायो ऽयं विधेः. मम वा निखिलपुण्यपरिक्षयोपक्षेपः. कर्मणाम् अननुकूलसमग्रग्रहचक्रवालविलसितं वा. अथवा tÃtavinÃÓani÷ÓaÇkakalikÃlakrŬitaæ येनायं यः कश्चिद् इव यत्किञ्चनकारिणं माम् अपुष्पभूतिवंशसंभूतम् इव, अताततनयम् इव, अनात्मानुजम् इव, अभक्तम् इव, अदृष्टदोषम् अपि श्रोत्रियम् इव सुरापाने, सद्भृत्यम् इव स्वामिद्रोहे सज्जनम् इव नीचोपसर्पणे, सुकलत्रम् इव व्यभिचारे, अतिदुष्करे कर्मणि समादिष्टवान्. तद् एतत् तावद् अनुरूपं यच् छौर्योन्मादमदिरोन्मत्तसमस्तसामन्तमण्डलसमुद्रमथनमन्दरे तादृशि पितरि मृते तपोवनं वा गम्यते वल्कलानि वा गृह्यन्ते तपांसि वा सेव्यन्ते. या तु मयि राजाज्ञा सा दग्धे ऽपि दाहकारिणी मय्य् अवग्रहग्लपिते धन्वनीवाङ्गारवृष्टिः. तद् असदृशम् इदम् आर्यस्य. यद्य् अपि च विभुर् अनभिमानः. द्विजातिर् अनेषणः, मुनिर् अरोषणः, कपिर् अचपलः कविर् अमत्सरः, वणिग् अतस्करः प्रियजानिर् अकुहनः, साधुर् अदरिद्रः, द्रविणवान् अखलः, कीनाशो ऽनक्षिगतः, मृगयुर् अहिंस्रः, पाराशरी ब्राह्मण्यः, सेवकः सुखी, कितवः कृतज्ञः, parivrì अबुभुक्षुः, नृशंसः प्रियवाक्, अमात्यः सत्यवादी, राजसूनुर् अदुर्विनीतश् च जगति दुर्लभः, तथापि ममार्य एवाचार्यः. को हि नाम तद्विधे निपतिते राजगन्धकुञ्जरे जनयितरि चेदृशे विफलीकृतविशालशिलास्तम्भोरुभुजे भूभुजि भ्रातरि त्यक्तराज्ये ज्यायसि नववयसि तपोवनं गच्छति सकललोकलोचनजलपातापवित्रं मृद्गोलकं वसुधाभिधानं धनमदखेलनिखिलखलमुखविकारलक्षणाख्यायमाननीचाचरणां श्रीसंज्ञिकां सुभटकुटुम्बकर्मकुम्भदासीं चण्डालो ऽपि कामयेत. कथम् इव संभावितम् अत्यन्तम् अनुचितम् इदम् आर्येण. किम् उपलक्षितम् अनवदातम् इदं मयि. किं वास्य चेतसश् च्युतः सौमित्रिर् विस्मृता वा वृकोदरप्रभृतयः. अनपेक्षितभक्तजना स्वार्थैकनिष्पादननिष्ठुरा नासीद् इयम् आर्यस्येदृशी प्रभविष्णुता. अपि चार्ये तपोवनं गते जिजीविषुः को मनसापि महीं ध्यायेत्. कुलिशशिखरखरनखरप्रचयप्रचण्डचपेटापाटितमत्तमातङ्गोत्तमाङ्गमदच्छटाच्छुरितचारुकेसरभारभास्वरमुखे केसरिणि वनविहाराय विनिर्गते निवासं गिरिगुहां कः पाति पृष्ठतः. प्रतापसहाया हि सत्त्ववन्तः. कश् चपलां राजलक्ष्मीं प्रत्य् अनुरोधो ऽयम् आर्यस्य यदीयम् अपि न चीवरान्तरितकुचा कुशकुसुमसमित्पलाशपूलिकां वहन्ती तत्रैव तपोवने वनमृगीव नीयते जराजालिनी. किं वा ममानेन वृथा बहुधा विकल्पितेन तूष्णीम् एवार्यम् अनुगमिष्यामि. गुरुवचनातिक्रमकृतं च किल्बिषम् एतत् तपोवने तप एवापास्यति". इत्य् अवधार्य मनसा प्रथमतरं गतस् तपोवनम् अधोमुखस् तूष्णीम् अवातिष्ठत्. अत्रान्तरे पूर्वादिष्टेनैव रुदता वस्त्रकर्मान्तिकेन समुपस्थापितेषु वल्कलेषु, nirdayakaratalatìanabhiyeva क्वापि गते हृदये, रटति राजस्त्रैणे तारम् अब्रह्मण्यम् ऊर्ध्वदोष्णि विरुदति, विप्रजने, पादप्रणतिपरे, फूत्कुर्वति पौरवृन्दे, विद्राति विद्रुतचेतसि चिरंतने परिजने, परिजनावलम्बिते, गते वर्षीयसि, वेपमानवपुषि, पर्याकुलवाससि, शोकगद्गदवचसि, विगलितनयनपयसि, निवारणोद्यतमनसि, विशति बन्धुवर्गे, निराशेषु नखलिखितमणिकुट्टिमेष्व् अवाङ्मुखेषु, निःश्वसत्सु सामन्तेषु, सबालवृद्धासु तपोवनाय प्रस्थितासु सर्वासु प्रजासु सहसैव प्रविश्य शोकविक्लवः प्रक्षरितनयनसलिलो राज्यश्रियः परिचारकः संवादको नाम प्रज्ञाततमो विमुक्ताक्रन्दः सदस्य् आत्मानम् अपातयत्. अथ संभ्रान्तो भ्रात्रा सह स्वयं देवो राज्यवर्धनस् तं पर्यपृच्छत्: "भद्र! भण भण किम् अस्मद्व्यसनव्यवसायवर्धनबद्धधृतिः, अवनिपतिमरणमुदितमतिः, अधृतिकरम् अपरम् अधिकतरम् इतो दुःखातिशयं समुपनयति विधिः" इति. स कथं कथम् अप्य् अकथयत्: "देव! पिशाचानाम् इव नीचात्मनां चरितानि छिद्रप्रहारीणि प्रायशो भवन्ति. यतो यस्मिन्न् अहन्य् अवनिपतिर् उपरत इत्य् अभूद् वार्ता तस्मिन्न् एव देवो ग्रहवर्मा दुरात्मना मालवराजेन जीवलोकम् आत्मनः सुकृतेन सह त्याजितः. भर्तृदारिकापि राज्यश्रीः कालायसनिगडयुगलचुम्बितचरणा चौराङ्गनेव संयता कान्यकुब्जे कारायां निक्षिप्ता. किंवदन्ती च यथा किलानायकं साधनं मत्वा जिघृक्षुः सुदुर्मतिर् एताम् अपि भुवम् आजिगमिषति." इति विञ्ज्ञापिते. प्रभुः प्रभवतीति. ततश् च तादृशम् अनुपेक्षणीयम् असंभावितम् आकस्मिकम् उपरि व्यतिकरम् आकर्ण्याश्रुतपूर्वत्वात् परिभवस्य, परपरिभवासहिष्णुतया च स्वभावस्य, दर्पबहुलतया च नवयौवनस्य, वीरक्षेत्रसंभवत्वाच् च जन्मनः, कृपाभूमिभूतायाश् च स्वसुः स्नेहात् स तादृशो ऽपि बद्धमूलो ऽप्य् अत्यन्तगुरुर् एकपद एवास्य ननास्य ननाश शोकावेगः. विवेश च सहसा केसरीव गिरिगुहागृहं गभीरहृदयं भयङ्करः कोपावेगः. केशिनिषूदनशङ्काकुलकालियभङ्गुरभ्रूभङ्गतरङ्गिणी श्यामायमाना यमस्वसेव प्रथीयसी ललाटपट्टे भीषणा भ्रुकुटिर् उदभिद्यत. दर्पात् परामृशन्नखकिरणसलिलनिर्झरैः समरभारसंभावनाभिषेकम् इव चकार दिङ्नागकुम्भकूटविकटस्य बाहुशिखरकोशस्य वामः पाणिपल्लवः. संगलत्स्वेदसलिलपूरितोदरो निर्मूलं मालवोन्मूलनाय गृहीतकेश इव दुर्मदश्रीकचग्रहोत्कण्ठयेव च कम्पमानः पुनर् अपि समुत्ससर्प भीषणं कृपाणं पाणिर् अपरः. शस्त्रग्रहणमुदितराजलक्ष्मीक्रियमाणदिष्टवृद्धिविधुतसिन्दूरधूलिर् इव कपिलः कपोलयोर् अदृस्यत रोषरागः. samÃsannasakalamahÅpÃlacƬÃmaïicakrÃkramaïajÃtÃhaækÃra इव च समारुरोह वामम् ऊरुदण्डम् उत्तानितश् चरणो दक्षिणः. निष्ठुराङ्गुष्टकषणनिष्ठ्यूतधूमलेखो निर्वीरोर्वीकरणाय विमुक्तशिख इव लिलेख मणिकुट्टिमम् इतरः पादपद्मः. दर्पस्फुटितसरसव्रणोच्छलितरुधिरच्छटावसेकैः शोकविषप्रसुप्तं प्रबोधयन्न् इव पराक्रमम् अनुजम् अवादीत्: "आयुष्मन्! इदं राजकुलम्, अमी बान्धवाः, परिजनो ऽयम्, इयं भूमिः, भूपतिभुजपरिघपालिताश् चैताः प्रजाः, गतो ऽहम् अद्यैव मालवराजकुलप्रलयाय. इदम् एव तावद् वल्कलग्रहणम् इदम् एव तपः शोकापगमोपायश् चायम् एव यद् अत्यन्ताविनीतारिनिग्रहः. सो ऽयं कुरङ्गकैः कचग्रहः केसरिणः, भेकैः करपातः कालसर्पस्य, वत्सकैर् बन्दिग्रहो व्याघ्रस्य, अलगर्दैर् गलग्रहो गरुडस्य, दारुभिर् दाहादेशो दहनस्य, तिमिरैस् तिरस्कारो रवेः, यो मालवैः परिभवः पुष्पभूतिवंशस्य. अन्तरितस् तापो मे महीयसा मन्युना. तिष्ठन्तु सर्व एव राजानः करिणश् च त्वयैव सार्धम्. अयम् एको भण्डिर् अयुतमात्रेण तुरङ्गमाणाम् अनुयातु माम्." इत्य् अभिधाय चानन्तरम् एव प्रयाणपटहम् आदिदेश. तं च तथा समादिशन्तम् आकर्ण्य जामिजामातृवृत्तान्तविज्ञानप्रकोपाधानदूयमाने मनसि निर्वर्तनादेशेन dÆraprarƬhapraïayapŬa इव प्रोवाच देवो हर्षः: "किम् इव हि दोषं पश्यत्य् आर्यो ममानुगमनेन? यदि बाल इति नितरां तर्हि न परित्याज्यो ऽस्मि. रक्षणीय इति भवद्भुजपञ्जरो रक्षास्थानम्, अशक्त इति क्व परीक्षितो ऽस्मि, संवर्धनीय इति वियोगस् तनूकरोति, अक्लेशसह इति स्त्रीपक्षे निक्षिप्तो ऽस्मि, सुखम् अनुभवत्व् इति त्वयैव सह तत् प्रयाति महान् अध्वनः क्लेश इति विरहाग्निर् अविषह्यतरः, कलत्रं रक्षत्व् इति श्रीस् ते निस्त्रिंशे ऽधिवसति, पृष्ठतः शून्यम् इति तिष्ठत्य् एव प्रतापः, राजकम् अनधिष्ठितम् इति तत्सुबद्धम् आर्यगुणैः, न बाह्यः सहायो महत इति व्यतिरिक्तम् एव मां गणयति प्रलघुपरिकरः, प्रयामीति पादरजसि को ऽतिभारः द्वयोर् गमनम् असांप्रतम् इति माम् अनुगृहाण गमनाज्ञया, कातरो भ्रातृस्नेह इति सदृशो दोषः. का चेयम् आत्मंभरिता भुजस्य ते यद् एकाकी क्षीरोदफेनपटलपाण्डुरम् अमृतम् इव यशः पिपासति. अवञ्चितपूर्वो ऽस्मि विप्रप्रसादेषु. तत् प्रसीदत्व् आर्यो नयतु माम् अपि" इत्य् अभिधाय क्षितितलविनिहितमौलिः पादयोर् अपतत्. तम् उत्थाप्य पुनर् अग्रजो जगाद: "तात! किम् एवम् अतिमहारम्भपरिग्रहणेन गरिमाणम् आरोप्यते बलाद् अतिलघीयान् अप्य् अहितः. हरिणार्थम् अतिह्रेपणः सिंहसंभारः. तृणानाम् उपरि कति कवचयन्त्य् आशुशुक्षणयः. अपि च tavëÂÃdaÓadvÅpëÂamaÇgalakamÃlinÅ mediny asty eva vikramasya विषयः. न हि कुलशैलनिवहवाहिनो वायवः संनह्यन्त्य् अतितरले तूलराशौ. न सुमेरुवप्रप्रणयप्रगल्भा वा दिक्करिणः परिणमन्त्य् अणीयसि वल्मीके. ग्रहीष्यसि सकलपृथ्वीपतिप्रलयोत्पातमहाधूमकेतुं मान्धातेव चारुचामीकरपङ्कपत्रलतालंकारांककायं कार्मुकं ककुभां विजये. मम तु दुर्निवारायाम् अस्यां विपक्षक्षपणक्षुधि क्षुभितायां क्षम्यताम् अयम् एकाकिनः कोपकवल एकः. तिष्ठतु भवान्." इत्य् अभिधाय च तस्मिन्न् एव वासरे निर्जगामाभ्यमित्रम्. अथ तथागते भ्रातरि, उपरते च पितरि, प्रोषितजीविते च जामातरि, मृतायां च मातरि, संयतायां च स्वसरि, स्वयूथभ्रष्ट इव वन्यः करी देवो हर्षः कथं कथम् अप्य् एकाकी कालं तम् अनैषीत्. अतिक्रान्तेषु बहुषु वासरेषु कदाचित् तयैव भ्रातृगमनदुःखासिकया दत्तप्रजागरस् त्रिभागशेषायां त्रियामायां यामिकेन गीयमानाम् इमाम् आर्यां शुश्राव: "द्वीपोपगीतगुणम् अपि समुपार्जितरत्नराशिसारम् अपि. / पोतं पवन इव विधिः पुरुषम् अकाण्डे निपातयति" ॥ 6.3 ॥ तां च श्रुत्वा सुतराम् अनित्यताभावनया दूयमानहृदयः प्रक्षीणभूयिष्ठायां क्षपायां क्षणम् इव निद्राम् अलभत. स्वप्ने चाब्रंलिहं लोहस्तम्भं भज्यमानम् अपश्यत्. उत्कम्पमानहृदयश् च पुनः प्रत्यबुध्यत. अचिन्तयच् च: "किं नु खलु माम् एवम् अमी सततम् अनुबध्नन्ति दुःस्वप्नाः. स्फुरति च दिवानिशम् अकल्याणाख्यानविचक्षणमदक्षिणम् अक्षि. सुदारुणाश् चाक्षुद्रक्षितिपक्षयम् आचक्षाणाः क्षणम् अपि न शाम्यन्ति पुनरुत्पाताः. प्रत्यहं राहुर् अविकलकायबन्ध इव कबन्धवति ब्रध्नबिम्बे घटमानो विभाव्यते. तपःकरणकालकवलितान् इव धूसरितसमग्रग्रहान् उद्गिरन्ति धूमोद्गारान् सप्तर्षयः. दिने दिने दारुणा दिशां दाहा दृश्यन्ते. दिग्दाहभस्मकणनिकर इव निपतति नभस्तलात् तारागणः. तारापातशुचाव निष्प्रभः शसी. निशि निशि इतस् ततः प्रज्वलिताभिर् उल्काभिर् उग्रं ग्रहयुद्धम् इव वियति विलोकयन्ति विलोलतारकाः ककुभः. राज्यसंचारसूचकः संचारयतीव क्ष्मां क्वापि वहद्बहलरजःपटलकलिलशर्कराशकलसूत्कारी मारुतः. न कुशलम् इव पश्यामि लग्नस्य. अस्मिन्न् अस्मद्वंशे करिण इव करीरं कोमलम् अपि कलयतः कृतान्तस्य कः परिपन्थी? सर्वथा स्वस्ति भवत्व् आर्याय." इति चिन्तयित्वा च अन्तर्भिन्नं भ्रातृस्नेहकातरं द्रवद् इव हृदयं कथं कथम् अपि संस्तभ्योत्थाय यथाक्रियमाणं क्रियाकलापम् अकरोत्. आस्थानगतश् च सहसैव प्रविशन्तम्, अनुप्रविशता विषण्णवदनेन लोकेनानुगम्यमानम्, असह्यदुःखोष्णनिःश्वासधूमरक्ततन्तुनेव मलिनेन पटेन प्रावृतवपुषम्, जीवितधारणलज्जयेवावनतमुखम्, नासावंशस्याग्रे ग्रथितदृष्टिम्, du÷khadÆraprarƬharomïà मूकेनापि मुखेन स्वामिव्यसनम् अविच्छिन्नैर् अश्रुबिन्दुभिर् विज्ञापयन्तं कुन्तलं नाम बृहदश्ववारम्, राज्यवर्धनस्य प्रसादभूमिम् अभिज्ञाततमं ददर्श. दृष्ट्वा च जाताशङ्कश् चक्षुषि सलिलेन, मुखशशिनि श्वसितेन, हृदये हुताशनेन उत्सङ्गे भुवा, दारुणाप्रियश्रवणसमये समम् इव सर्वेष्व् अङ्गेष्व् अगृह्यत लोकपालैः. तस्माच् च हेलानिर्जितमालवानीकम् अपि गौडाधिपेन मिथ्योपचारोपचितविश्वासं मुक्तशस्त्रम् एकाकिनं विश्रब्धं स्वभवन एव भ्रातरं व्यापादितम् अश्रौषीत्. श्रुत्वा च महातेजस्वी प्रचण्डकोपपावकप्रसरपरिचीयमानशोकावेगः सहसैव प्रजज्वाल. ततश् चामर्षविधुतशिरः शीर्यमाणशिखामणिशकलाङ्गारकिताङ्गम् इव रोषाग्निम् उद्वमन्न् अनवरतस्फुरितेन पिबन्न् इव सर्वतेजस्विनाम् आयूंषि रोषनिर्भुग्नेन दशनच्छदेन, लोहितायमानलोचनालोकविक्षेपैर् दिग्दाहान् इव दर्शयन्, रोषानलेनाप्य् असह्यसहजशौर्योष्मदहनदह्यमानेनेव वितन्यमानस्वेदसलिलशीकरासारदुर्दिनः, स्वावयवैर् अप्य् अदृष्टपूर्वप्रकोपभीतैर् इव कम्पमानैर् उपेतः, हर इव कृतभैरवाकारः, हरिर् इव प्रकटितनरसिंहरूपः, सूर्यकान्तशैल इवापरतेजःप्रसरदर्शनप्रज्वलितः, क्षयदिवस इवोदितद्वादशदिनकरदुर्निरीक्ष्यमूर्तिः, महोत्पातमारुत इव सकलभूभृत्प्रकम्पकारी, विन्ध्य इव वर्धमानविग्रहोत्सेधः, महाशीविष इव दुर्नरान्द्राभिभवरोषितः, परीक्षित इव सर्वभोगिदहनोद्यतः, वृकोदर इव रिपुरुधिरतृषितः, सुरगज इव प्रतिपक्षवारणप्रधावितः, पूर्वागम इव पौरुषस्य, उन्माद इव मदस्य, आवेग इवावलेपस्य, तारुण्यावतार इव तेजसः, सर्वोद्योग इव दर्पस्य, युगागम इव यौवनोष्मणः, राज्याभिषेक इव रणरसस्य, नीराजनदिवस इवासहिष्णुतायाः परां भीषणताम् अयासीत्. अवादीच् च "गौडाधिपाधमम् अपहाय कस् तादृशं महापुरुषं तत्क्षण वे निर्व्याजभुजवीर्यनिर्जितसमस्तराजकं मुक्तशस्त्रं कलशयोनिम् इव कृष्णवर्त्मप्रसूतिर् ईदृशेन सर्ववीरलोकविगर्हितेन मृत्युना शमयेद् एवम् आर्यम्. अनार्यं च तं मुक्त्वा भागीरथीफेनपटलपाण्डुराः केषां मनःसु सरःसु राजहंसा इव परशुरामपराक्रमस्मृतिकृतो न कुर्युर् आर्यशौर्यगुणाः पक्षपातम्. कथम् इवात्युग्रस्यास्यार्यजीवितहरणे निदाघरवेर् इव कमलाकरसलिलशोषणे ऽनपेक्षितप्रीतयः प्रसृताः कराः. कां नु गतिं गमिष्यति, कां वा योनिं प्रवेक्ष्यति, कस्मिन् वा नरके निपतिष्यति. श्वपाको ऽपि क इदम् आचरेत्. नामापि च गृह्णतो ऽस्य पापकारिणः पापमलेन लिप्यत इव मे जिह्वा. किं वाङ्गीकृत्य कार्यम् आर्यस् तेन क्षुद्रेणानुप्रविश्य विगतघृणेन घुणेनेव सकलभुवनाह्लादनचतुरश् चन्दनस्तम्भः क्षयम् उपनीतः. नूनं नानेन mƬhena मधुरसास्वादलुब्धेन मध्व् इवार्यजीवितम् आकर्षता भावी दृष्टः शिलीमुखसंपातोपद्रवः. निजगृहदूषणं जालमार्गप्रदीपकेन कज्जलम् इवातिमलिनं केवलम् अयशः संचितं गौडाधमेन. नत्वाश्व् एवास्तमुपगतवत्य् अपि tribhuvanacƬÃmaïau सवितरि वेधसादिष्टः सत्पथशत्रोर् अन्धकारस्य निग्रहाय ग्रहषण्डविहारैकहरिणाधिपः शशी. विनयविधायिनि भग्ने ऽपि चाङ्कुशे विद्यत एव व्यालवारणस्य विनयाय सकलमत्तमातङ्गकुम्भस्थलस्थिरशिरोभागभिदुरः खरतरः केसरिनखरः. तादृशाः कुवैकटिका इव तेजस्विरत्नविनाशकाः कस्य न वध्याः. क्वेदानीं यास्यति दुर्बुद्धिः?" इत्य् एवम् अभिदधत एवास्य पितुर् अपि मित्रं सेनापतिः समग्रविग्रहप्राग्रहरो हरितालशैलावदातदेहः परिणतप्रगुणसालप्रकाण्डप्रकाशः, प्रांशुः, अतिशौर्योष्मणेव परिपाकम् आगतो गतभूयिष्ठे वयसि वर्तमानः, बहुशरशयनसुप्तोत्थितो ऽपि हसन्न् इव शान्तनवमतिदीर्घेणायुषा दुरभिभवशरीरतया जरयापि भीतभीतयेव प्रकटितप्रकम्पया परामृष्टः कथम् अपि सारमयेषु शिरोरुहेषु शशिकरनिकरसितसरलशिरोरुहसटालां सइंहीम् इव निष्कपटपराक्रमरसरचितां संक्रान्तो जीवन्न् एव जातिम्, अपरामपरस्वामिमुखदर्शनमहापातकपरिजिहीर्षयेव भ्रूयुगलेन वलिनशिथिलप्रलम्बचर्मणा स्थगितदृष्टिः, धवलस्थूलगुञ्जापिच्छप्रच्छादितकपोलभागभास्वरेण वमन्न् इव विक्रमकालम् अकाले ऽपि विकाशिकाशकाननविशदं शरदारम्भं भीमेन मुखेन, मृतम् अपि हृदयस्थितं स्वामिनम् इव सितचामरेण वीजयन् नाभिलम्बेन कूर्चकलापेन, परिणामे ऽपि धौतासिधाराजलपानतृषितैर् इव विवृतवदनैर् बृहद्भिर् व्रणविदारैर् विषमितविशालवक्षाः, निशितशस्त्रटङ्ककोटिकुट्टितबहुबृहद्वर्णाक्षरपङ्क्तिनिरन्तरतया च सकलसमरविजयपर्वगणनाम् इव कुर्वन् पूर्वपर्वत इव पादचारी, विविधवीररसवृत्तान्तरामणीयकेन महाभारतम् अपि लघयन्न् इव, प्रतिपक्षक्षपणातिनिर्बन्धेन परशुरामम् अपि शिक्षयन्न् इव, अब्भ्रमणेनानादरश्रीसमाकर्षणविभ्रमेण मन्दरम् अपि मन्दयन्न् इव, वाहिनीनायकमर्यादानुवर्तनेनाम्भोधिम् अप्य् अभिभवन्न् इव, स्थैर्यकार्कस्योन्नतिभिर् अचलानपि ह्रेपयन्न् इव, सहजप्रचण्डतेजःप्रसरपरिस्फुरणेन सवितारम् अपि तृणीकुर्वन्न् इव, इश्वरभारोद्वहनघृष्टपृष्ठतया हरवृषभम् अपि हसन्न् इव, अरणिर् अमर्षाग्नेः, ऐश्वर्यं शौर्यस्य, विसर्पो दर्पस्य, हृदयं हठस्य, जीवितं जिगीषुतायाः, समुच्छ्वसितम् उत्साहस्य, अङ्कुशो दुर्मदानाम्, नागदमनो दुष्टभोगिनाम्, विरामो वरमनुष्यतायाः, कुलगुरुर् वीरगोष्ठीनाम्, तुला शौर्यशालिनाम्, सीमान्तदृश्वा शस्त्रग्रामस्य, निर्वोढा प्रौढवादानाम्, संस्तम्भयिता भग्नानाम्, पारगः प्रतिज्ञायाः, मर्मज्ञो महाविग्रहाणाम्, आघोषणापटहः समरार्थिनाम्, संनिधाव् एव समुपविष्टः सिंहनादनामा स्वरेणैव दुन्दुभिघोषगम्भीरेण सुभटानां समररसम् आनयन् विज्ञापितवान्: "देव! न क्वचित् कृताश्रयया मलिनया मलिनतराः कोकिलया काका इव कापुरुषा हतलक्ष्म्या विप्रलभ्यमानम् आत्मानं न चेतयन्ते. श्रियो हि दोषा अन्धतादयः कामला विकाराः. छत्रच्छायान्तरितरवयो विस्मरन्त्य् अन्यं तेजस्विनं जडधियः. किं वा करोतु वराकः येनातिभीरुतया नित्यपराङ्मुखेन न तु दृष्टान्य् एव सर्वातिशायिशौर्यातिशयश्वयथुकपिलकपोलपुलकपल्लवितकोपानलानि कुपितानां तेजस्विनां मुखानि. नासौ तपस्वी जानात्य् एवं यथाभिचारा इव विप्रकृताः सद्यः सकलकुलप्रलयम् उपाहरन्ति मनस्विन इति. जले ऽपि ज्वलन्ति tìitÃs तेजस्विनः. सकलवीरगोष्ठीबाह्यस्य तस्यैवेदम् उचितम् अनुत्तारनिरयनिपातनिपुणं कर्म. मनस्विनां हि प्रधनप्रधानधने धनुषि ध्रियमाणे सति च कमलाकलहंसीकेलिकुवलयकानने कृपाणे कृपणोपायाः पयोधिमथनप्रभृतयो ऽपि श्रीसमुत्थानस्य किं पुनर् ईदृशाः. येषां च धात्रा धरित्रीं त्रातुं नियुक्ताः स्वयम् असमर्था इव कुलिशकर्कशभुजपरिघप्रहरणहेतोर् उद्गिरन्ति गिरयो ऽपि लोहानि ते कथम् इव बाहुशालिनो मनसापि विमलयशोभान्धवा ध्यायेयुर् अकार्यम्. सर्वग्रहाभिभवभास्वराणां हि सुभटकराणाम् अग्रतो दिग्ग्रहणे पङ्गवः पतङ्गकराः. महामहिषशृङ्गतरङ्गभङ्गभङ्गुरभीषणान्तराला लोकप्रवादमात्रेण च दक्षिणाशा परमार्थतो भटभ्रुकुटिर् अधिवासो यमस्य. चित्रं च यद् उन्मुक्तसिंहनादानां सहसा sÃhasarabhasarasaromäcakaïÂakanikareïa सह न निर्यान्ति सटाः शूराणां रणेषु. द्वयम् एव च चतुःसागरसंभृतस्य भूतिसंभारस्य भाजनं प्रतिपक्षदाहि दारुणं वडवामुखं वा महापुरुषहृदयं वा. तेजस्विनः सकलान् अनवाप्य पयोराशीन् सहजस्य कुतो निवृत्तिर् ऊष्मणः. वृथाविततविपुलफणाभारो भुजङ्गानां भर्ता बिभर्ति यो भोगेन मृत्पिण्डम् एव केवलम्. अप्रतिहतशासनाक्रान्त्युपभोगसुखरसं तु रसायां दिक्कुञ्जरकरभारभास्वरप्रकोष्ठा वीरबाहव एव जानन्ति. रविर् इवोन्मुखपद्माकरगृहीतपादपल्लवः सुखेनाखण्डिततेजा दिवसान् नयति शूरः. कातरस्य तु शशिन इव हरिणहृदयस्य पाण्डुरपृष्ठस्य कुतो द्विरात्रम् अपि निश्चला लक्ष्मीः. अपरिमितयशःप्रकरवर्षी विकासी वीररसः. पुरःप्रवृत्तप्रतापप्रहताः पन्थानः पौरुषस्य. शब्दविद्रुतविद्विषन्ति भवन्ति द्वाराणि दर्पस्य. शस्त्रालोकप्रकाशिताः शून्या दिशः शौर्यस्य. रिपुरुधिरशीकरासारेण भूर् इव श्रीर् अप्य् अनुरज्यते. बहुनरपतिमुकुटमणिशिलाशाणकोणकषणेन चरणनखराजिर् इव राजताप्य् उज्ज्वलीभवति. अनवरतशस्त्राभ्यासेन करतलानीव रिपुमुखान्य् अपि श्यामीभवन्ति. विविधव्रणबद्धपट्टकशतैः शरीरम् इव यशो ऽपि धवलीभवति. कवचिषु रिपूरःकवाटेषु पात्यमानाः, पावकशिखाम् इव श्रियम् अपि वमन्ति निष्ठुरा निस्त्रिंशप्रहाराः. यश् चाहितहतस्वजनो मनस्विजनो dvi«adyo«idurastìanena कथयति हृदयदुःखम्. परुषासिलतानिपातपवनेनोच्छ्वसिति निरुच्छ्वसितशत्रुधारापातेन रोदिति विपक्षवनिताचक्षुषा ददाति जलं स श्रेयान् नेतरः. न च स्वप्नदृष्टनष्टेष्व् इव क्षणिकेषु शरीरेषु निबध्नन्ति बन्धुबुद्धिं प्रबुद्धाः. स्थायिनि यशसीव शरीरधीर् वीराणाम्. अनवरतप्रज्वलिततेजःप्रसरभास्वरस्वभावं च मणिप्रदीपम् इव कलुषः कज्जलमलो न स्पृशत्य् एवातितेजस्विनं शोकः. स त्वं सत्त्ववताम् अग्रणीः प्राग्रहरः प्राज्ञानां प्रथमः समर्थानां प्रष्ठो ऽभिजातानाम् अग्रेसरस् तेजस्विनाम् आदिर् असहिष्णूनाम्. एताश् च सततसंनिहितधूमायमानकोपाग्नयः सुलभासिधारातोयतृप्तयो vikaÂabÃhuvanacchÃyopagƬhà धीरताया निवासशिशिरभूमयः स्वायत्ताः सुभटानाम् उरःकवाटभित्तयः. यतः किं गौडाधिपाधमैकेन. तथा कुरु यथा नान्यो ऽपि कश्चिद् आचरत्ये वं भूयः. सर्वोर्वीश्रद्धाकामुकानाम् अलीकविजिगीषूणां संचारय चामराण्य् अन्तःपुरपुरन्ध्रिनिःश्वसितैः. उच्छिन्धि रुधिरगन्धान्धगृध्रमण्डलच्छादनैश् च्छत्त्रच्छायाव्यसनानि. अपाकुरु कदुष्णशोणितोदकस्वेदैः कुलक्ष्मीकुलटाकटाक्षचक्षूरागरोगान्. उपशमय निशितशरशिरावेधैर् अकार्यशौर्यश्वयथून्. उन्मूलय lohaniga¬ÃpŬamÃlÃmalamahau«adhai÷ पादपीठदोहददुर्ललितपादपटुमान्द्यानि. क्षपय तीक्ष्णाज्ञाक्षरक्षारपातैर् जयशब्दश्रवणकर्णकण्डूः. अपनय चरणनखमरीचिचन्दनचर्चाललाटलेपैर् अनमितस्तिमितमस्तकस्तम्भविकारान्. उद्धर करदानसंदेशसंदंशैर् द्रविणदर्पोष्मायमाणदुःशीललीलाशल्यानि. भिन्धि मणिपादपीठदीधितिदीप्रप्रदीपिकाभिः शुष्कसुभटाटोपभ्रुकुटिबन्धान्धकारान्. जय चरणलङ्घनलाघवगलितशिरोगौरवारोग्यैर् मिथ्याभिमानमहासंनिपातान्. म्रदय satataseväjalimukulitakarasaæpuÂo«mabhir इष्वसनगुणकिणकार्कश्यानि. येनैव च ते गतः पिता पितामहः प्रपितामहो वा तम् एव मा हासीस् त्रिभुवनस्पृहणीर्यं पन्थानम्. अपहाय कुपुरुषोचितां शुचं प्रतिपद्यस्व कुलक्रमागता केसरीव कुरङ्गीं राजलक्ष्मीम्. देव! देवभूयं गते नरेन्द्रे दुष्टगौडभुजङ्गजग्धजीविते च राज्यवर्धने वृत्ते ऽस्मिन् महाप्रलये धरणीधारणायाधुना त्वं शेषः. समाश्वासय अशरणाः प्रजाः. क्ष्मापतीनां शिरःसु शरत्सवितेव ललाटंतपान् प्रयच्छ पादन्यासान्. अहितानाम् अभिनवसेवादीक्षादुःखसंतप्तश्वासधूममण्डलैर् नखंपचैः pracalitacƬÃmaïicakravÃlabÃlÃtapaiÓ चायाहि kalmëapÃdatÃm. अपि च हते पितर्य् एकाकी तपस्वी मृगैः सह संवर्धितः सहजब्राह्मण्यमार्दवसुकुमारमनाः कृतनिश्चयश् चण्डचापवनाटनिटाङ्कारनादनिर्मदीकृतदिग्गजं गुञ्जज्ज्याजालजनितजगज्ज्वरं समग्रम् उद्यतम् एकविंशतिकृत्वः कृतवंशम् उत्खातवान् राजन्यकं परशुरामः, किं पुनर् नैसर्गिककायकार्कश्यकुलिशायमानमानसो मानिनां मूर्धन्यो देवः. तद् अद्यैव कृतप्रतिज्ञो गृहाण गौडाधिपाधमजीवितध्वस्तये जीवितसंकलनाकुलकालाकाण्डदण्डयात्राचिह्नध्वजं धनुः. न ह्य् अयम् अरातिरक्तचन्दनचर्चाशिशिरोपचारम् अन्तरेण साम्यति परिभवानलपच्यमानदेहस्य देवस्य दुःखदाहज्वर सुदारुणः. निकारसंतापशान्त्युपायपरिक्षये हि हिडिम्बाचुम्बनास्वादितम् इव रिपुरुधिरामृतम् अमन्दरोपायम् अपायि पवनात्मजेन. जामदग्न्येन च शाम्यन् मन्युशिखिशिखासंज्वरसुखायमानस्पर्शशीतलेषु क्षत्रियक्षतजह्रदेष्व् अस्नायि." इत्य् उक्त्वा व्यरंसीत्. देवस् तु हर्षस् तं प्रत्यवादीत्: "करणीयम् एवेदम् अभिहितं मान्येन. इतरथा हि मे गृहीतभुवि भोगिनाथे ऽपि दायाददृष्टिर् ईर्ष्यालोर् भुजस्य. उपरि गच्छतीच्छति निग्रहाय ग्रहगणे ऽपि भ्रूलता चलितुम्. अनमत्सु शैलेष्व् अपि कचग्रहम् अभिलषति दातुं करः. तेजोदुर्विदग्धान् अर्ककरान् अपि चामराणि ग्राहयितुम् ईहते हृदयम्. राजशब्दरुषा मृगराजानाम् अपि शिरांशि vächati पादः पादपीठीकर्तुम्. स्वच्छन्दलोकपालस्वेच्छागृहीतानाम् आक्षेपादेशाय दिशाम् अपि स्फुरत्य् अधरः. किं पुनर् ईदृशे दुर्जाते जाते जातामर्षनिर्भरे च मनसि नास्त्य् एवावकाशः शोकक्रियाकरणस्य? अपि च हृदयविषमशल्ये मुसल्ये जीवति जाल्मे जगद्विगहिते गौडाधिपाधमचण्डाले जिह्रेमि शुष्काधरपुटः पोटेव प्रतिकारशून्यं शुचा शूत्कर्तुम्. अकृतरिपुबलाबलाविलोललोचनोदकदुर्दिनस्य मे कुतः करयुगलस्य jaläjalidÃnam. अदृष्टगौडाधमचिताधूममण्डलस्य वा चक्षुषः स्वल्पम् अप्य् अश्रुसलिलम्. श्रूयतां मे प्रतिज्ञा: "शपाम्य् आर्यस्यैव पादपांसुस्पर्शेन, यदि परिगणितैर् एव वासरैः सकलचापचापलदुर्ललितनरपतिचरणरणरणायमाननिगडां निर्गौडां गां न करोमि ततस् तनूनपाति पीतसर्पिषि पतङ्ग इव पातकी पातयाम्य् आत्मानम्"" इत्य् उक्त्वा च महासंधिविग्रहाधिकृतम् अवन्तिकम् अन्तिकस्थम् आदिदेश: "लिख्यताम्. आ रविरथचक्रचीत्कारचकितचारणमिथुनमुक्तसानोर् उदयाचलात्, आ त्रिकूटकटककुट्टाकटङ्कलिखितकाकुत्स्थलङ्कालुण्ठनव्यतिकरात् सुवेलात्, आ वारुणीमदस्खलितवरुणवरनारीनूपुररवमुखरकुहरकुक्षेर् अस्तगिरेः, आ guhyakagehinÅparimalasugandhigandhapëÃïavÃsitaguhÃg­hÃc च गन्धमादनात्, सर्वेषां राज्ञां सज्जीक्रियन्तां कराः करदानाय शस्त्रग्रहणाय वा, गृह्यन्तां दिशश् चामराणि वा, नमन्तु शिरांसि धनूंषि वा, कर्णपूरीक्रियन्ताम् आज्ञा मौर्व्यो वा, शेखरीभवन्तु पादरजांसि शिरस्त्राणि वा, घटन्ताम् अञ्जलयः करिघटाबन्धा वा, मुच्यन्तां भूमय इषवो वा, समालम्ब्यन्तां वेत्रयष्टयः कुन्तयष्टयो वा, सुदृष्टः क्रियताम् आत्मा मच्चरणनखेषु कृपाणदर्पणेषु वा. परागतो ऽहम्. पङ्गोर् इव मे कुतो निवृत्तिस् तावद् यावन् न कृतः सर्वद्वीपान्तरसंचारी सकलनरपतिमुकुटमणिशिलालोकमयः पादलेपः." इति कृतनिश्चयश् च मुक्तास्थानो विसर्जितराजलोकः स्नानारम्भाकाङ्क्षी सभाम् अत्याक्षीत्. उत्थाय च स्वस्थवन् निःशेषम् आह्निकम् अकार्षीत्. अगलच् च दर्पप्रसर इव श्रुतप्रतिज्ञस्य शाम्यदूष्मा दिवसस् त्रिभुवनस्य. ततश् च निजाधिकारापहारभीत इव भगवत्य् अपि क्वापि गते गततेजस्य् अहिमभासि, तामरसवनेष्व् अपि nigƬhaÓilÅmukhÃlÃpe«u त्रासाद् इव संकुचत्सु, विहगगणेष्व् अपि समुपसंहृतनिजपक्षविक्षेपनिश्चलेषु भियेवाप्रकटीभवत्सु, भुवनव्यापिनीं संध्यां प्रतिज्ञाम् इव मानयति नतशिरसि ghaÂitäjalivane जने सकले, स्वपदच्युतिचकितदिक्पालदीयमानाभ्रंलिहलोहप्राकारवलयकलितास्व् इव बहलतिमिरमालातिरोधीयमानासु दिक्षु प्रदोषास्थाने नातिचिरं तस्थौ. नमन्नृपलोकलोलांशुकपवनकम्पितशिखैर् दीपिकाचक्रवालैर् अपि प्रणम्यमान इव प्राहिणोल्लोकं प्रतिषिद्धपरिजनप्रवेशश् च शयनगृहं प्राविशत्. उत्तानश् च मुमोचाङ्गानि शयनतले. दीपद्वितीयं च तम् अभिसर इव लब्धावसरस् तरसा भ्रातृशोको जग्राह. जीवन्तम् इव हृदये निमीलितलोचनो ददर्शाग्रजम्. उपर्य् उपरि भ्रातृजीवितान्वेषिण इव प्रसस्रुः श्वासाः. धवलांशुकपटान्तेनेव चाश्रुजलप्लवेन मुखम् आच्छाद्य निःशब्दम् अतिचिरं रुरोद. चकार चेतसि: कथं नामाकृतेस् तादृस्या युक्तः परिणामो ऽयम् ईदृशः. पृथुशिलासंघातकर्कशकायबन्धात् ताताद् अचलाद् इव लोहधातुः कठिनतर आसीद् आर्यः. कथं चास्य मे हतहृदयस्यार्यविरहे सकृद् अपि युक्तं समुच्छ्वसितुम्. इयं सा प्रीतिर् भक्तिर् अनुवृत्तिर् वा. बालिशो ऽपि कः संभावयेद् आर्यमरणे मज्जीवितम्. तत् तादृशम् ऐक्यम् एकपद एव क्वापि गतम्. अयत्नेनैव हतविधिना पृथक्कृतो ऽस्मि. दग्धरोषान्तरितशुचा सुचिरं रुदितम् अपि न मुक्तकण्ठं गतघृणेन मया. सर्वथा लूतातन्तुच्छटाच्छिदुरास् तुच्छाः प्रीतयः प्राणिनाम्. लोकयात्रामात्रनिबन्धना बान्धवता यत्राहम् अपि नाम पर इवार्ये स्वर्गस्थे स्वस्थ इवासे. किं च दैवहतकेन फलम् आसादितम् ईदृशि परस्परप्रीतिबन्धनिर्वृतहृदये सुखभाजि भ्रातृमिथुने विघटिते. तथा च चन्द्रमया इव जगदाह्लादिनो लोकान्तरीभूतस्य लग्नचिताग्नय इवार्यस्य त एव दहन्ति गुणाः. इत्य् एतानि चान्यानि च हृदयेन पर्यदेवत. प्रभातायां च शर्वर्यां प्रतीहारम् आदिदेशाशेषगजसाधनाधिकृतं स्कन्दगुप्तं द्रष्टुम् इच्छामीति. अथ युगपत्प्रधावितबहुपुरुषपरम्पराहूयमानः, स्वमन्दिराद् अप्रतिपालितकरेणुश् चरणाभ्याम् एव संभ्रान्तः, ससंभ्रमैर् दण्डिभिर् उत्सार्यमाणजनपदः, पदे पदे प्रणमतः प्रतिदिशम् इभभिषग्वरान्वरवारणानां विभावरीवार्ताः पृच्छन्न् ucchritaÓikhipicchalächitavaæÓalatÃvanagahanag­hÅtadigÃyÃmair विन्ध्यवनैर् इव वारणबन्धविमर्दोद्योगागतैः, पुरःप्रधावद्भिर् अनायत्तमण्डलैर् आधोरणगणैश् च मरकतहरितघासमुष्टीश् च दर्शयद्भिर् नवग्रहगजपतींश् च प्रार्थयमानैश् च लब्धाभिमतमत्तमातङ्गमुदितमानसैश् च सुदूरम् उपसृत्य नमस्यद्भिर् आत्मीयमातङ्गमदागमांश् च निवेदयद्भिः, डिण्डिमाधिरोहणाय च विज्ञापयद्भिः, प्रमादपतितापराधापहृतद्विरददुःखधृतदीर्घश्मश्रुभिर् अग्रतो गच्छद्भिः, अभिनवोपसृतैश् च कर्पटिभिर् वारणाप्तिसुखप्रत्याशया धावमानैः, गणिकाधिकारिगणैश् चिरलब्धान्तरैर् उच्छ्रितकरैः, कर्मण्य् अकरेणुकासंकथनाकुलैर् उल्लासितपल्लवचिह्नाभिर् अरण्यपालपङ्क्तिभिश् च, निष्पादितनवग्रहनागनिवहनिवेदनोद्यताभिर् उत्तम्भिततुङ्गतोत्रवनाभिर् महामात्रपेटकैश् च प्रकटितकरिकर्मचर्मपुटैः, अभिनवगजसाधनसंचरणवार्तानिवेदनविसर्जितैश् च नागवनवीथीपालदूतवृन्दैः, प्रतिक्षणप्रत्यवेक्षितकरिकवलकूटैश् च, कटभङ्गसंग्रहं ग्रामनगरनिगमेषु निवेदयमानैः, कटककदम्बकैः क्रियमाणकोलाहलः, स्वामिप्रसादसंभृतेन महाधिकाराविष्कारेण स्वाभाविकेन चावष्टम्भाभोगेनोदासीनो ऽप्य् आदिशन्न् इव, असंख्यकरिकर्णशङ्खसम्पत्सम्पादनाय समुद्रान् आज्ञापयन्न् इव, शृङ्गारगैरिकपङ्काङ्गरागसंग्रहाय गिरीन् मुष्णन्न् इव, दिग्गजाधिकारं ककुभाम् ऐरावतम् इवापहरन् हरेर् हरपदभरनमितकैलासगिरिगुरुबिः पादन्यासैर् गुरुभारग्रहणगर्वम् उर्व्याः संहरन्न् इव, गतवशविलोलस्य चाजानुलम्बस्य बाहुदण्डद्वयस्य विक्षेपैर् आलानशिलास्तम्भमालाम् इवोभयतो निखनन्न् ईषदुत्तङ्गलम्बेनाधरबिम्बेनामृतरसस्वादुना नवपल्लवकोमलेन कवलेनेव श्रीकरेणुकां विलोभयन् निजनृपवंशदीर्घं नासावंशं दधानः, अतिस्निग्धमधुरधवलविशालतया पीतक्षीरोदेनेव पिबन्न् ईक्षणयुग्मायामेन दिशाम् आयामं मेरुतटाद् अपि विकटविपुलालिकः, सततम् avicchinnacchatracchÃyÃprarƬhivaÓÃd इव नितान्तायतनीलकोमलच्छविसुभगेन स्वभावभङ्गुरेण कुन्तलबालवल्लरीवेल्लितविलासिना लुनन्न् इव लुप्तालोकान् अर्ककरान् बर्बरकेणारिपक्षपरिक्षयपरित्यक्तकार्मुककर्मापि सकलदिगन्तश्रूयमाणगुरुगुणध्वनिः, आत्मस्थसमस्तमत्तमातङ्गसाधनो ऽप्य् अस्पृष्टो मदेन भूतिमान् अपि स्नेहमयः पार्थिवो ऽपि गुणमयः करिणाम् इव दानवताम् उपरि स्थितः, स्वामिताम् इव स्पृहणीयां भृत्यताम् अप्य् अपरिभूताम् उद्वहन्न् एकभर्तृभक्तिनिश्चलां कुलाङ्गनाम् इवानन्यगम्यां प्रभुप्रसादभूमिम् ÃrƬha÷, निष्कारणबान्दवो विदग्धानाम्, अभृतभृत्यो भजताम्, अक्रीतदासो विदुषाम्, स्कन्दगुप्तो विवेश राजकुलम्. दूराद् एव चोभयकरकमलावलम्बितं स्पृशन् मौलिना महीतलं नमस्कारम् अकरोत्. उपविष्टं च नातिनिकटे तं तदा जगाद देवो हर्षः: "श्रुतो विस्तर एवास्यार्यव्यतिकरस्यास्मच्चिकीर्षितस्य च. अतः शीघ्रं प्रवेश्यन्तां प्रचारनिर्गतानि गजसाधनानि. न क्षाम्यत्य् अतिस्वल्पम् अप्य् ÃryaparibhavapŬÃpÃvaka÷ प्रयाणविलम्बम्." इत्य् एवम् अभिहितश् च प्रणम्य व्यज्ञापयत्: "कृतम् अवधारयतु स्वामी समादिष्टं किं तु स्वल्पं विज्ञप्यम् अस्ति भर्तृभक्तेः. तदाकर्णयतु देवः. देवेन हि पुष्पभूतिवंशसंभूतस्याभिजनस्याभिजात्यस्य सहजस्य तेजसो दिक्करिकरप्रलम्बस्य बाहुयुगलस्यासाधारणस्य च सोदरस्नेहस्य सर्वं सदृशम् उपक्रान्तम्. काकोदराभिधानाः कृपणाः कृमयो ऽपि न मृष्यन्ति निकारं किम् उत भवादृशास् तेजसां राशयः. केवलं देवराज्यवर्धनोदन्तेन कियद् अपि दृष्टम् एव देवेन दुर्जनदौरात्म्यम्. ईदृशाः खलु लोकस्वभावाः प्रतिग्रामं प्रतिनगरं प्रतिदेशं प्रतिद्वीपं प्रतिदिशं च भिन्ना वेशाश् चाकाराश् चाहाराश् च व्याहाराश् च व्यवहाराश् च जनपदानाम्. तद् इयम् आत्मदेशाचारोचिता स्वभावसरलहृदयजा त्यज्यतां सर्वविश्वासिता. प्रमाददोषाभिषङ्गेषु श्रुतबहुवार्त एव प्रतिदिनं देवः. यथा नागकुलजन्मनः सारिकाश्रावितमन्त्रस्यासीन् नाशो नागसेनस्य पद्मावत्याम्. शुकश्रुतरहस्यस्य च श्रीर् अशीर्यत श्रुतवर्मणः श्रावस्त्याम्. स्वप्नायमानस्य च मन्त्रभेदो ऽभून् मृत्यवे मृत्तिकावत्यां suvarïacƬasya. cƬÃmaïilagnalekhapratibimbavÃcitÃk«arà च चारुचामीकरचामरग्राहिणी यमतां ययौ यवनेश्वरस्य. लोभबहुलं च बहुलनिशि निधानम् उत्खनन्तम् उत्खातखड्गप्रमाथिनी ममन्थ माथुरं बृहद्रथं विदूरथवरूथिनी. नागवनविहारशीलं च मायामातङ्गाङ्गान् निर्गता महासेनसैनिका वत्सपतिं न्ययंसिषुः. अतिदयितलास्यस्य च शैलूषमध्यम् अध्यास्य मूर्धानम् असिलतया मृणालम् इवालुनाद् अग्निमित्रात्मजस्य सुमित्रस्य मित्रदेवः. प्रियतन्त्रीवाद्यस्यालाबुवीणाभ्यन्तरशुषिरनिहितनिशिततरवारयो गान्धर्वच्छात्रच्छद्मानः चिच्छिदुर् अश्मकेश्वरस्य शरभस्य शिरो रिपुपुरुषाः. प्रज्ञादुर्बलं च बलदर्शनव्यपदेशदर्शिताशेषसैन्यः, सेनानीर् अनार्यो मौर्यं बृहद्रथं पिपेष पुष्पमित्रः स्वामिनम्. कार्यकुतूहली च चण्डीपतिर् दण्डोपनतयवननिर्मितेन नभस्तलयायिना यन्त्रयानेनानीयत क्वापि. काकवर्णः शैशुनारिश् च नगरोपकण्ठे कण्ठे निचकृते निस्त्रिंशेन. अतिस्त्रीसङ्गरतम् अनङ्गपरवशं शुङ्गम् अमात्यो वसुदेवो देवभूतिदासीदुहित्रा देवीव्यञ्जनया वीतजीवितम् अकारयत्. असुरविवरव्यसनिनं, चापजह्रुर् अपरिमितरमणीमणिनूपुरझणझणाह्लादरम्यया मागधं गोवर्धनगिरिसुरुङ्गया स्वविषयं मेकलाधिपमन्त्रिणः. महाकालमहे च महामांसविक्रयवादवातूलं वेतालस् तालजङ्घो जघान जघन्यजं प्रद्योतस्य पौणकिं कुमारं कुमारसेनम्. रसायनरसाभिनिवेशिनश् च वैद्यव्यञ्जनाः सुबहुपुरुषानतरप्रकाशितौषधिगुणा गणपतेर् विदेहराजसुतस्य राजयक्ष्माणम् अजनयन्. स्त्रीविश्वासिनस् च mahÃdevÅg­hagƬhabhittibhÃgbhÆtvà भ्राता भद्रसेनस्याभवन् मृत्यवे कालिङ्गस्य वीरसेनः. मातृशयनीयतूलिकातलनिषण्णश् च तनयो ऽन्यं तनयम् अभिषेक्तुकामस्य दध्रस्य करूषाधिपतेर् अभवन् मृत्यवे. उत्सारकरुचिं च रहसि ससचिवम् एव दूरीचकार चकोरनाथं शूद्रकदूतश् चन्द्रकेतुं जीवितात्. मृगयासक्तस्य च मथ्नतो गण्डकान् उद्दण्डनड्वलनलवननिलीनाश् च चम्पाधिपचमूचरभटाश् चामुण्डीपतेर् आचेमुः प्राणान् पुष्करस्य. बन्दिरागपरं च परप्रयुक्ता जयशब्दमुखरमुखा मङ्खा मौखरिं मूर्खं क्षत्रवर्माणम् उदखनन्. अरिपुरे च परकलत्रकामुकं कामिनीवेशगुप्तश् च चन्द्रगुप्तः शकपतिम् अशातयद् इति. प्रमत्तानां च प्रमदाकृता अपि प्रमादाः श्रुतिविषयम् आगता एव देवस्य. यथा मधुमोचितमधुरकसंलिप्तैर् लाजैः सुप्रभा पुत्रराज्यार्थं महासेनं काशिराजं जघान. व्याजजनितकन्दर्पदर्पा च दर्पणेन क्षुरधारापर्यन्तेनायोध्याधिपतिं परन्तपं रत्नवती जारूथ्यम्, विषचूर्णचुम्बितमकरन्देन च कर्णेन्दीवरेण देवकी देवरानुरुक्ता देवसेनं सौह्म्यम्, योगपरागविरसवर्षिणा च मणिनूपुरेण वल्लभा सपत्नीर् उषा वैरन्त्या रन्तिदेवम्, veïÅvinigƬhena च शस्त्रेण बिन्दुमती वृष्णिं विदूरथम्, रसदिग्धमद्येन च मेखलामणिना हंसवती सौवीरं वीरसेनम्, अदृश्यागदविलिप्तवदना च विषवारुणीगण्डूषपायनेन पौरवी पौरवेश्वरं सोमकम्." इत्य् उक्त्वा विरराम स्वाम्यादेशसंपादनाय च निर्जगाम. देवो ऽपि हषः सकलराज्यस्थितीश् चकार. ततश् च तथा कृतप्रतिज्ञे प्रयाणं विजयाय दिशां समादिशति देवे हर्षे गतायुषां प्रतिसामन्तानाम् उदवसितेषु बहुरूपाण्य् उपलिङ्गानि वितेनिरे. तथा ह्य् अविप्रकृष्टाः कालदूतदृष्टय इवेतस्ततश् चटुलाः कृष्णशारश्रेणयः. प्रचलितलक्ष्मीनूपुरप्रणादप्रतिमा मधुसरघासंघातझंकारा जह्रादिरे. चिरं विवृतविकृतवदनविवरनिःसृतवह्निविसरा वासरे ऽपि विरसं विरेसुश् चिरम् अशिवार्थम् अशिवाः शिवाः. ÓavapiÓitaprarƬhaprasarà इव कपिपोतकपोलकपिलपक्षतयः काननकपोताः पेतुः. आमन्त्रयमाणा इव दधुर् अकालकुसुमानि समम् उपवनतरवः. तरलकरतलप्रहारप्रहतपयोधरा रुरुदुः प्रसभं सभाशालभञ्जिकाः. ददृशुर् आसन्नकचग्रहभयोद्भ्रान्तोत्तमाङ्गम् इवात्मानं कबन्धम् आदर्शोदरेषु योधाः. cƬÃmaïi«u चक्रशङ्खकमललक्ष्माणः प्रादुरभवन् पादन्यासा राजमहिषीणाम्. चेटीचामराण्य् अकस्माद् अधावन्त पाणिपल्लवात्. प्रणयकलहे ऽपि दत्तपृष्ठाश् चिरम् अभवन् भटाः पराङ्मुखा मानिनीनाम्. करिणीकपोलेषु व्यघटन्त मधुलिहां मधुमदिरापानगोष्ठ्यः. समाघ्रातयममहिषगन्धा इव ताम्यन्तः स्तम्बकरिम् अपि हरयो हरितं नवयवसं न चेरुः. चलवलयावलीवाचालबालिकातालिकातोद्यलालिता अपि न ननृतुर् मन्दा मन्दिरमयूराः. निशि निशि रजनिकरहरिणनिहितनयन इवोन्मुखस् तारम् उपतोरणम् अकारणम् अकाणीत् कौलेयकगणः. गणयन्तीव गतायुषस् तर्जनतरलया तर्जन्या दिवसम् आट वाटकेषु कोटवी. कुट्टिमेषु कुटिलहरिणखुरवेणीतरङ्गिण्यश् च शष्पराजयो ऽजायन्त. जनितवेणीबन्धानि निरञ्जनरोचनारोचींषि चषकमधुनि मुखकमलप्रतिबिम्बान्य् अदृश्यन्त भटीनाम्. समासन्नात्मापहारचकिता इव चकम्पिरे भूमयः. वध्यालंकाररक्तचन्दनरसच्छटा इवालक्ष्यन्त शूराणां पतिताः शरीरेषु विकसितबन्धूककुसुमशोणितशोचिषः शोणितवृष्टयः. पर्यग्नीकुर्वाणा इव विनश्वरीं श्रियम् अविरलस्फुरत्स्फुलिङ्गाङ्गारोद्गारदग्धतारागणा गणशः पतन्तः प्रज्वलन्तो न व्यरंसिषुर् उल्कादण्डाः. प्रथमम् एव प्रतीहारीवापहरन्ती प्रतिभवनं चामरातपत्रव्यजनानि परुषा बभ्राम वात्येति. इति श्रीबाणभट्टकृतौ हर्षचरिते राजप्रतिज्ञावर्णनं नाम षष्ठ उच्छ्वासः. सप्तम उच्छ्वासः अङ्गनवेदी वसुधा कुल्या जलधिः स्थली च पातालम् । वल्मीकश् च सुमेरुः कृतप्रतिज्ञस्य वीरस्य ॥ 7.1 ॥ धृतधनुषि बाहुशालिनि शैला न नमन्ति यत् तद् आश्चर्यम् । रिपुसंज्ञकेषु गणना कैव वराकेषु काकेषु ॥ 7.2 ॥ अथ व्यतीतेषु च केषुचिद् दिवसेषु मौहूर्तिकमण्डलेन शतशः सुगणिते सुप्रशस्ते ऽहनि दत्ते चतसृणाम् अपि दिशां विजययोग्ये दण्डयात्रालग्ने सलिलमोक्षविशारदैः शारदैर् इवाम्भोधरैः कालधौतैः शातकौम्भैश् च कुम्भैः स्नात्वा विरचय्य परमया भक्त्या भगवतो नीललोहितस्यार्चामुदर्चिषं हुत्वा प्रदक्षिणावर्तशिखाकलापम् आशुशुक्षणिं, दत्त्वा द्विजेभ्यो रत्नवन्ति राजतानि जातरूपमयानि च सहस्रशस् तिलपात्राणि कनकपत्रलतालंकृतशफशृङ्गशिखरा गाश् चार्बुदशः, समुपविश्य विततव्याघ्रचर्मणि भद्रासने विलिप्य प्रथमविलिप्तायुधो निजयशोधवलेनाचरणतश् चन्दनेन शरीरं, परिधाय राजहंसमिथुनलक्ष्मणी सदृशे दुकूले, परमेश्वरचिह्नभूतां शशिकलाम् इव कल्पयित्वा सितकुसुममुण्डमालिकां शिरसि नीत्वा, कर्णाभरणमरकतमयूखम् इव कर्णगोचरतां गोरोचनाच्छुरितम् अभिनवं दूर्वापल्लवं विन्यस्य सह शासनवलयेन गमनमङ्गलप्रतिसरं प्रकोष्ठे परिपूजितप्रहृष्टपुरोहितकरप्रकीर्यमाणशान्तिसलिलसीकरनिकराभ्युक्षितशिराः संप्रेष्य महार्हाणि वाहनानि बहलरत्नालोकलिप्तककुम्भि च भूषणानि भूभुजां सविभज्य क्लिष्टकार्पटिककुलपुत्रकलोकमोचितैः प्रसाददानैश् च विमुच्य बन्धनानि सकलानि नियुज्य तत्कालस्मरणस्फुरणेन कथितात्मानम् इव cëÂÃdaÓadvÅpajetavyÃdhikÃre दक्षिणं भुजस्तम्भम् अहमहमिकया सेवकैर् इव सनिमित्तैर् अपि समग्रैर् अग्रतो भवद्भिः प्रमुदितप्रजाजन्यमानजयशब्दकोलाहलो हिरण्यगर्भ इव ब्रह्माण्डात् कृतयुगकरणाय भवनान् निर्जगाम. नातिदूरे च नगराद् उपसरस्वति निर्मिते महति तृणमये, समुत्तम्भिततुङ्गतोरणे, वेदीविनिहितपल्लवललामहेमकलशे, बद्धवनमालादाम्नि, धवलध्वजमालिनि, भ्रमच्छुक्लवाससि, पठद्द्विजन्मनि मन्दिरे प्रस्थानम् अकरोत्. तत्रस्थस्य चास्य ग्रामाक्षपटलिकः सकलकरणिपरिकरः "करोतु देवो दिवसग्रहणम् अद्यैवावन्ध्यशासनः शासनानाम्" इत्य् अभिधाय वृषाङ्काम् अभिनवघटितां हाटकमयीं मुद्रां समुपनिन्ये. जग्राह च तां राजा. समुपस्थापिते च प्रथमत एव मृत्पिण्डे परिभ्रश्य करकमलाद् अधोमुखी महीतले पपात मुद्रा. मन्दाश्यानपङ्कपटले मृदुमृदि सरस्वतीतीरे परिस्फुटं व्यराजन्त राजयो वर्णानाम्. अमङ्गलाशङ्किनि च विषीदति परिजने नरपतिर् अकरोन् मनस्य् एतत्: "अतत्त्वदर्शिन्यो हि भवन्त्य् अविदग्धानां धियः. तथा हि: एकशासनमुद्राङ्का भूर् भवतो भविष्यतीति निवेदितम् अपि निमित्तेनान्यथा गृह्णन्ति ग्राम्याः." इत्य् अभिनन्द्य मनसा महानिमित्तं तत् सीरसहस्रसंमितसीम्नां ग्रामाणां शतम् अदाद् द्विजेभ्यः. निनाय च तत्र तं दिवसम्. प्रतिपन्नायां शर्वर्यां संमानितसर्वराजलोकः सुष्वाप. अथ गलति तृतीये यामे सुप्तसमस्तसत्त्वनिःशब्दे दिक्कुञ्जरजृम्भमाणगम्भीरध्वनिर् atìhyata प्रयाणपटहः. अग्रतः स्थित्वा च मुहूर्तम् इव पुनः प्रयाणक्रोशसंख्यापकाः स्पष्टम् अष्टाव् अदीयन्त प्रहाराः पटहे पटीयांसः. ततो रटत्पटहे, नन्दन्नान्दीके, गुञ्जद्कुञ्जे, कूजत्काहले, शब्दायमानशङ्खे, क्रमोपचीयमानकटककलकले, परिजनोत्थापनव्यापृतव्यवहारिणि, द्रुतद्रुघणघातघट्यमानकोणिकाकीलकोलाहलकलितककुभि, बलाधिकृतबध्यमानपाटीपतिपेटके, जनज्वलितोल्कासहस्रालोकलुप्यमानत्रियामातमसि, यामचेटीचरणचलनोत्थाप्यमानकामिमिथुने, कटुककटुकनिर्देशनश्यन्निद्रोन्मिषन्निषादिनि, प्रबुद्धहास्तिकशून्यीक्रियमाणशय्यागृहे, सुप्तोत्थिताश्वीयविधूयमानसटे, रटत्कटकमुखरखनित्रखन्यमानक्षोणीपाशे, समुत्कील्यमानकीलशिञ्जानहिञ्जीरे, उपनीयमाननिगडतालकलरवोत्तालतुरङ्गतरङ्ग्यमाणखुरपुटे, लेशिकमुच्यमानमदस्यन्दिदन्तिसंदानशृङ्खलाखनखननिनादनिर्भरभरितदशदिशि, घासपूलकप्रहारप्रमृष्टपांसुलकरिपृष्ठप्रसार्यमाणप्रस्फोटितप्रमृष्टचर्मणि, गृहचिन्तकचेटकसंवेष्ट्यमानपटपुटीकाण्डपडमण्डपपरिवस्त्रावितानके, कीलकलापापूर्यमाणचिपिटचर्मपुटे, संभाण्डायमानभाण्डागारिणि, भाण्डागारवहनसंवाह्यमानबहुनालीवाहिके, ni«ÃdiniÓcalÃnekÃnÅkapÃropyamÃïakoÓakalaÓapŬÃpŬasaækaÂÃyamÃnasÃmantaukasi, दूरगतदक्षदासेरकक्षिप्रप्रक्षिप्यमाणोपकरणसंभारभ्रियमाणदुष्टदन्तिनि, तिर्यगानमज्जाघनिककरकृच्छ्राकृष्टलम्बमानपरतन्त्रतुन्दिलचुन्दीजनजनितजनहासे, pŬyamÃnaÓÃraÓÃrivaratrÃguïagrÃhitagÃtravihÃrab­æhadbahub­hadunmadakariïi, करिघटाघटमानघण्टाटाङ्कारक्रियमाणकर्णज्वरे, पृष्ठप्रतिष्ठाप्यमानकण्ठालककदर्थितकूजत्करभे, अभिजातराजपुत्रप्रेष्यमाणकुप्रयुक्ताकुलकुलीनकुलपुत्रकलत्रवाहने, गमनवेलाविप्रलब्धवारणाधोरणान्विष्यमाणनवसेवके, प्रसादवित्तपत्तिनीयमाननरपतिवल्लभवारवाजिनि, cÃrucÃrabhaÂasainyanyasyamÃnanÃsÅramaï¬alìambarasthÆlasthÃsake, स्थानपालपर्याणलम्बमानलवणकलायीकिङ्किणीनालीसनाथसंकलिततलसारके, कुण्डलीकृतावरक्षणीजालजटिलवल्लभपालाश्वघटानिवेश्यमानसाखामृगे, परिवर्धकाकृष्यमाणार्धजग्धप्राभातिकयोग्याशनप्रारोहके, व्यक्रोशीविजृम्भमाणघासिकाघोषे, गमनसंभ्रमभ्रष्टभ्रमदुत्तुण्डतरुणतुरङ्गमतन्यमानानेकमन्दुराविमर्दे, सज्जीकृतकरेणुकारोहाह्वानसत्वरसुन्दरीदीयमानमुखालेपने, चलितमातङ्गतुरङ्गप्रधावितप्राकृतप्रातिवेशिकलोकलुण्ठ्यमाननिर्घाससस्यसंचये, संचरच्चेलचक्राकान्तचक्रीवति, चक्रचीत्कारिगन्त्रीगणगृह्यमाणप्रहतवर्त्मनि, अकाण्डकोड्डीयमानभाण्डभरितानडुहि, निकटघासलाभलुभ्यल्लम्बमानप्रथमप्रसार्यमाणसारसौरभेये, प्रमुखप्रवर्त्यमानमहासमामन्तमहानसे, पुरःप्रधावद्ध्वजवाहिनि, प्रियशतोपलभ्यमानसंकटकुटीरकान्तरालनिःसरणे, करिचरणदलितमठिकोत्थितलोकलोष्टहन्यमानमेण्ठक्रियमाणासन्नसाक्षिंणि, संघट्टविघट्टमानव्याघ्रपल्लीपलायमानक्षुद्रकुटुम्बके, कलकलोपद्रवद्रवद्द्रविणबलीवर्दविद्राणवणिजि, pura÷saradÅpikÃlokaviralÃyamÃnalokotpŬÃprasthitÃnta÷purakariïÅkadambake, हयारोहाहूयमानलम्बितशुनि, सरभसचरणनिपतननिश्चलगमनसुखायमानखक्खटस्तूयमानतुङ्गतङ्गणगुणे, स्रस्तवेसरविसंवादिसीदद्दाक्षिणात्यसादिनि, रजोजग्धजगति प्रयाणसमये, प्रतिदिशम् आगच्छद्भिर् gajavadhÆsamÃrƬhair आधोरणैर् ऊर्ध्वध्रियमाणहेमपत्रभङ्गशारशार्ङ्गैः, अन्तरासनासीनान्तरङ्गगृहीतासिभिः, ताम्बूलिकविधूयमानचामरपल्लवैः, पश्चिमासनिकार्पितभस्त्राभरणभिन्दिपालपूलिङ्कैः, पत्रलताकुटिलकलधौतनलकपल्लवितपर्याणैः, पर्याणपक्षकपरिक्षेपपट्टिकाबन्धनिश्चलपट्टोपधानस्थिरावधानैः, प्रचलपादफलिकास्फालनस्फायमानपदबन्धमणिशिलाशब्दैः, उच्चित्रनेत्रसुकुमारस्वस्थानस्थगितजङ्घाकाण्डैश् च kÃrdamikapaÂakalmëitapiÓaÇgapiÇgai÷, अलिनीलमसृणसतुलासमुत्पादितसितासमायोगपरभागैश् चावदातदेहवर्णविराजमानराजावर्तमेचकैः, कञ्चुकैश् चापचितचीनचोलकैश् च तारमुक्तास्तबकितस्तवरकवारबाणैश् च नानाकषायकर्बुरकूर्पसकैश् च शुकपिच्छच्छायाच्छादनकैश् च व्यायामोल्लुप्तपार्श्वप्रविष्टचारुशस्त्रश् च गतिवशवेल्लितहारलतागलल्लोलकुण्डलोन्मोचनप्रधावितपरिजनैः, चामीकरपत्राङ्कुरकर्णपूरकविघट्टमानवाचालवालपाशैश् चोष्णीषपट्टावष्टब्धकर्णोत्पलनालैश् च कुङ्कुमरागकोमलोत्तरीयान्तरितोत्तमाङ्गैश् च cƬÃmaïikhaï¬akhacitak«aumakholaiÓ च मायूरातपत्रायमाणशेखरषट्पदपटलैश् च मार्गागतशारीरिकशारिवाहवेगदण्डैः, पुनश्चञ्चच्चामरकिर्मीरकार्दरङ्गचर्ममण्डलमण्डनोड्डीयमानचटुलडामरचारभटभरितभुवनान्तरैः, आस्कन्दत्काम्बोजवाजिशतशिञ्जानजातरूपायानरवमुखरितदिङ्मुखैश् च निर्दयप्रहतलम्बापटहशतपटुरवबधिरीकृतश्रवणविवरैः, उद्घोष्यमाणनामभिः, उन्मुखपादातप्रतिपाल्यमानाज्ञापातै राजभिर् आपुपूरे राजद्वारम्. उदिते च भगवति दिनकृति राज्ञः समायोगग्रहणसमयशंसी सस्वान संज्ञाशङ्खो मुहुर् मुहुः. अथ न चिराद् इव प्रथमप्रयाण एव दिग्विजयाय दिग्गजसमागमम् इव गमनविलोलकर्णतालदोलाविलासैः कुर्वाणया करेणुकया सिद्धयात्रयोह्यमानः, वैदूर्यदण्डविकटेनोपरि प्रत्युप्तपद्मरागखण्डमयूखखचिततया सूर्योदयदर्शनकोपाद् इव लोहितायतया ध्रियमाणेन मङ्गलातपत्रेण कदलीगर्भाभ्यधिकम्रदिम्ना नवनेत्रनिर्मितेन द्वितीय इव भोगिनाम् अधिपतिर् अङ्गलग्नेन कञ्चुकेनामृतमथनदिवस इव क्षीरोदफेनपटलधवलाम्बरवाही, बाल एव पारिजातपादप इवाखण्डलभूमिम् ÃrƬha÷, विधूयमानचामरमरुद्विधूतकर्णपूरकुसुममञ्जरीरजसा सकलभुवनवशीकरणचूर्णेनेव दिशश् छुरयन्न् abhimukhacƬÃmaïighaÂamÃnapÃÂalapratibimbam उदयमानं सवितारम् अपि पिबन्न् इव तेजसा बहलताम्बूलसिन्दूरच्छुरितया विलभमान इव द्वीपान्तराण्य् ओष्ठमुद्रयानुरागस्य स्फुरन् महाहारमरीचिचक्रवालानि चामराणीव दिशो ऽपि ग्राहयन्, राजकेक्षणोत्क्षिप्तत्रिभागया त्रीन् अपि लोकान् करदानायाज्ञापयन्न् इव सविभ्रमं भ्रूलतया द्राघीयसा बाहुप्राकारेण परिक्षिपन्न् इव रिरक्षया सप्तापि सागरमहाखातान् अखिलम् इव क्षीरोदमाधुर्यम् आदायोद्गतया लक्ष्म्या samupagƬha÷, gìham अमृतमय इव पीयमानः कुतूहलोत्तानकटकलोकलोचनसहस्रैः स्नेहार्द्रेषु राज्ञां हृदयेषु गुणगौरवेण मज्जन्न् इव, लिम्पन्न् इव, सौभाग्यद्रवेण द्रष्टॄणाम् अमरपतिर् इवाग्रजवधकलङ्कप्रक्षालनाकुलः, पृथुर् इव पृथिवीपरिशोधनावधानसंकलितसकलमहीभृत्समुत्सारणः, पुरःसरैर् आलोककारकैः सहस्रसंख्यैर् अर्क इव किरणैर् अधिकारचातुर्यचञ्चलचरणैर् व्यवस्थास्थापननिष्ठुरैः bhayapalÃyamÃnalokotpŬÃntarità दशापि दिशो ग्राहयद्भिर् इव, चलितकदलिकासंपातपीतप्रचारं पवनम् अपि विनये स्थापयद्भिर् इव, द्रुतचरणोद्धूतधूलिपटलावधूतान् दिनकरकिरणान् अप्य् उत्सारयद्भिर् इव, कनकवेत्रलतालोकविक्षिप्यमाणं दिनम् अपि दूरीकुर्वद्भिर् इव, दण्डिभिर् इतस्ततः समुत्सार्यमाणजनसमूहो निर्जगाम नरपतिः. अवनमति च विनयनमितवपुषि, भयचकितमनसि, चलनशिथिलमणिकनकमुकुटकिरणनिकरपरिकररुचिरशिरसि, विलुलितकुसुमशेखररजसि रजचक्रे, प्रभामुचां cƬÃmaïÅnÃm aväcas तिर्यञ्च उदञ्चश् च चञ्चन्तो मरीचयश् चापराशय इव सुशकुनसंपादनाय चेलुः. मेघायमानरेणुमेदुरं मन्दिरशिखण्डिन इव खम् उड्डीयमानाः कोमलकल्पपादपपल्लववन्दनमालाकलापा इवाबध्यन्त दिग्द्वारेषु दिक्पालैः प्रणम्यमानश् च नेत्रविभागैश् च कटाक्षैश् च समग्रेक्षितैर् भ्रूवञ्चितैश् चार्धस्मितैश् च परिहासैश् च छेकालापैश् च कुशलप्रश्नैश् च प्रतिप्रणामैश् चोन्मत्तभ्रूवीक्षितैश् चाज्ञादानैश् चाक्रीणन्न् इव मानमयान् प्राणान् प्रणयदानैः प्रवीराणां वीरो यथानुरूपं विबभाज राजकम्. अथ प्रस्थिते राजनि बहलकलकलत्रस्तदिङ्नागशूत्काररव इवेतस्ततस् तस्तार तारतरस् तूर्याणां प्रतिध्वनिर् आशातटेषु. दिग्गजेभ्यः प्रकुपितानां त्रिप्रस्रुतानां करिणां मदप्रस्रवणवीथीभिर् अलिकुलकालीभिः कालिन्दीवेणिकासहस्राणीव सस्यन्दिरे. सिन्दूररेणुराशिभिर् अरुणायमानबिम्बे रवाव् अस्तमयसमयं शशङ्किरे शकुनयः. करिणां षट्पदकोलाहलमांसलैः कर्णतालनिःस्वनैस् तिरोदधिरे दुन्दुभिध्वनयः. दोधूयमानश् च सचराचरम् आचचाम चामरसंघातो विश्वम्. अश्वीयश्वासनिक्षिप्तैः शिश्विन्दे सितसिन्धुवारदामशुचिभिर् निरन्तरम् अन्तरिक्षं फेनपिण्डैः. पिण्डीभूततगरस्तबकपाण्डुराणि पपुर् इव parasparasaæghaÂÂana«ÂëÂadiÓaæ दिवसम् उच्चचामीकरदण्डान्य् आतपत्रवनानि. रजोरजनीनिमीलितो मुकुटमणिशिलावलीबालातपेन विचकास वासरः. राजतैर् हिरण्यैश् च मण्डनकभाण्डमण्डलैर् ह्रादमानैर् हरितीकृताः परिह्रादा हरितो बधिरतां दधुः. अरिप्रतापानलनिर्मूलनायेव मदोष्मशीकरैः शिशेकिरे करिणः ककुभां चक्रम्. चक्षुषाम् उन्मेषं मुमुषुस् तडिच्चञ्चलानि cƬÃmaïÅnÃm अर्चीषि. स्वयम् अपि विसिष्मिये बलानां भूपालः सर्वतोविक्षिप्तचक्षुश् चाद्राक्षीद् आवासस्थानसकाशात् प्रतिष्ठमानं स्कन्धावारम्, अधोक्षजकुक्षेर् इव युगादौ निष्पतन्तं जीवलोकम्, अम्भोनिधिम् इव कुम्भभुवो वदनात् प्लावितभुवनम् उद्भवन्तम्, अर्जुनबाहुदण्डसहस्रसंपिण्डितोन्मुक्तम् इव सहस्रधा प्रवर्तमानं प्रवाहं नर्मदायाः. "प्रसर तात. भाव, किं विलम्बसे? लङ्घति तुरङ्गमः. भद्र, भग्नचरण इव संचरसि यावद् अमी पुरःसराः सरभसम् उपरि पतन्ति. वाहयसि किम् उष्ट्रम्? न पश्यसि निर्दय, निःशूकशिशुकं शयानम्? वत्स रामिल, रजसि यथा न नश्यसि तथा समीपे भव, किं न पश्यसि गलति शक्तुप्रसेवकः? किम् एवम् इत्वर, त्वरसे. सौरभेय, सरणिम् अपहाय हयमध्यं धावसि? धीवरि, विशसि. गन्तुकामा मातङ्गि, मातङ्गमार्गम्. अङ्ग, गलति तिरश्चीना चणकगोणी. गणयसि न माम् आरटन्तम्? अवटम् अवटेनावतरसि. सुखम् आस्स्व स्वैरिणि. सौवीरक, कुम्भो भग्नः. मन्थरक, खादिष्यसि गतः सन्न् इक्षुम्. उक्षाणं प्रसादय. कियच्चिरम् उच्चिनोषि चेट, बदराणि? दूरं गन्तव्यम्. किम् अद्यैव विद्रासि द्रोणक, द्राघीयसि दण्डयात्रा विनैकेन निष्ठुरकेण निष्क्रेयम् अस्माकम्. अग्रतः पन्थाः स्थपुटक, स्थावरक, यथा न भनक्षि फाणितस्थालीं, गरीयान् गण्डकतण्डुलभारको न निर्वहति दम्यः. दासक, mëÅïÃd अमुतो द्राग् दात्रेण मुखघासपूलकं नुनीहि. को जानाति यवसगतं गतानाम्. धव, वारय बलीवर्दान्, वाहीकरक्षितं क्षेत्रम् इदम्. लम्बिता शकटी. शाक्करं धुरंधरं धुरि धवलं नियुङ्क्ष्व. यक्षपालित, प्रमदाः पिनक्षि. अक्षिणी किं ते स्फुटिते. हत हस्तिपक, नेदीयसि करिकरदण्डे समदः संमर्दकर्दमे स्खलसि. भ्रातर् भावविधुरबन्धो, उद्धर पङ्काद् अनड्वाहम्. इत एहि माणवक, घनेभघटासंघट्टसंकटे नास्ति निस्तरणसरणिः." इत्य् एवमादिप्रवर्तमानानेकसंलापं क्वचित् स्वेच्छामृदितोद्दामसस्यघासविघससुखसंपन्नान्नपुष्टैः केलिकलैः किलकिलायमानैर् मेण्ठवण्ठवठरलम्बनलेशिकलुण्ठकचेटशाटचण्डालमण्डलैर् आण्डीरैः स्तूयमानम्, क्वचिद् असहायैः क्लेशार्जितकुग्रामकुटुम्बिसंपादितसीदत्सौरभेयशम्बलसंवाहनायासावेगागतसंयोगैः स्वयंगृहीतगृहोपस्करणैः "इयम् एका कथंचिद् दण्डयात्रा यातु. यातु पातालतलं तृष्णाभूतेर् अभवनिः. भवतु शिवम्. सेवां करोतु. स्वस्ति सर्वदुःखकूटाय कटकाय" इति दुर्विधवृद्धकुलपुत्रकैर् निन्द्यमानम्, क्वचिद् अतितीक्ष्णसलिलस्रोतःपातिनौगतैर् इव ग्रथितैर् इव पङ्क्तिभूतैर् जनैर् अतिद्रुतम्, द्रवद्भिः कृष्णकठिनस्कन्धगुरुलगुडैर् गृहीतसौवर्णपादपीठीकरङ्ककलशपतद्ग्रहावग्राहैः प्रत्यासन्नपार्थिवोपकरणग्रहणगर्वदुर्वारैः सर्वम् एव बहिः कारयद्भिर् भूपतिभृतकभारिकैर् महानसोपकरणवाहिभिश् च बद्धवराहवर्ध्रवार्धीणसैर् लम्बमानहरिणचटुकचटकजूटजटिलैः शिशुशशकशाकपत्रवेत्राग्रसंग्रहसंग्राहिभिः शुक्लकर्पटप्रावृतमुखैकदेशदत्तार्द्रमुद्रागुप्तगोरसभण्डैस् तलकतापकतापिकाहस्तकताम्रचरुककटाहसंकटपिटकभारिकैः समुत्सार्यमाणपुरोवर्तिजनम्, क्वचित् "क्लोशो ऽस्माकम्. फलकाले ऽन्य एव विटाः समुपस्थास्यन्ते" इति मुखरैः पदे पदे पततां दुर्बलबलीवर्दानां नियुक्तैः स्खलने खलचेटकैः खेद्यमानासंविभक्तकुलपुत्रलोकम्, क्वचिन् नरपतिदर्शनकुतूहलाद् उभयतः प्रजविप्रधावितग्रामेयकजनपदम्, मार्गग्रामनिर्गतैर् आग्रहारिकजाल्मैश् च पुरःसरजरन्महत्तरोत्तम्भिताम्भःकुम्भैर् उपायनीकृतदधिगुडखण्डकुसुमकरण्डकैर् घटितपेटकैः सरभसं समुत्सर्पद्भिः प्रकुपितप्रचण्डदण्डिवित्रासनविद्रुतैर् दूरगतैर् अपि स्खलद्भिर् अपि पतद्भिर् अपि नरेन्द्रनिहितदृष्टिभिर् असतो ऽपि पूर्वभोगपतिदोषान् उद्भावयद्भिर् अधिक्रान्तायुक्तकशतानि च शंसद्भिश् चिरंतनचाटापराधांश् चाभिदधानैर् उद्धूयमानधूलिपटलम्, क्वचिद् एकान्तप्रवृत्ताश्ववारचक्रचर्च्यमाणागामिगौडविमृग्यमाणसस्यसंरक्षणम्, अपरैर् आदिष्टपरिपालकपुरुषपरितुष्टैः "धर्मः प्रत्यक्षो देवः" इति स्तुतीर् आतन्वद्बिः, अपरैर् लूयमाननिष्पन्नसस्यप्रकटितविषादैः क्षेत्रशुचा सकुटुम्बकैर् एव निर्गतैः prarƬhaprÃïacchedai÷ परितापत्याजितभयैः "क्व राजा, कुतो राजा. कीदृशो वा राजा?" इति प्रारब्धनरनाथनिन्दम्, शशकैश् च कैश्चित् पदे पदे प्रजविप्रचण्डदण्डपाणिपेटकानुबद्धैर् गिरिगुडकैर् इव हन्यमानैर् इतस्ततः संचरद्भिः, अपरैर् युगपत्परापतितमहाजनग्रस्तैस् तिलशो विलुप्यमानैर् अनेकजन्तुजङ्घान्तरालनिःसरणकुशलिभिः कुटिलिकाव्यंसितसादिबहुश्वभिः पतल्लोष्टलगुडकोणकुठारकीलकुद्दालखनित्रदात्रयष्टिवृष्टिभिर् अपि निःसरद्भिर् आयुषो बलात् कृतकलकलम्, अन्यत्र संघशो घासिकैर् बुसधूलिधूसरितघासजालजालकितजघनैश् च पुराणपर्याणैकदेशदोलायमानदात्रैश् च सीर्णोर्णाशकलशिथिलमलिनमलकुथैश् च प्रभुप्रसादीकृतपाटितपटच्चरचलच्चोलकधारिभिश् च धावमानैर् उद्धूयमानधूलिपटलम्, क्वचिद् एकान्तप्रवृत्ताश्ववारचक्रचर्च्यमानागामिगौडविग्रहम्, क्वचित् पङ्किलप्रदेशपूरणादेशाकुलसकललोकलूयमानतृणपूलकम्, क्वचित् तलवर्तिवेत्रिवेत्रवित्रास्यमानशाखिशिखरगतविक्रोशद्विवादिब्राह्मणम्, क्वचित् कुलुण्ठकपाशविवेष्ट्यमानग्रामीणग्रामाकृष्टकौलेयकम्, क्वचिद् अन्योन्यविभवस्पर्धोद्धुरराजपुत्रवाह्यमानवाजिसंघट्टमण्डितम्, अनेकवृत्तान्ततया कौतुकजननम्, प्रलयजलधिम् इव जगद्ग्रासग्रहणाय प्रवृत्तम्, पातालम् इव महाभोगिनां गुप्तये समुत्पादितम्, कैलासम् इव परमेश्वरवसतये सृष्टम्, दृस्यमानसकलप्राणिपर्यायं चतुर्युगसर्गकोशम् इव प्रजापतीनां क्लेशबहुलम् अपि तपःकरणम् इव क्रमकारिणं कल्याणानाम्, एवं च वीक्ष्यमाणः कटकं जगाम. आसन्नवर्तिनां च "तत्रभवता मांधात्रा प्रवर्तिताः पन्थानो दिग्विजयाय अप्रतिहतरथरंहसा रघुणा लघुनैव कालेनाकारि ककुभां प्रसादनम्. शरासनद्वितीयः करदीचकार चक्रं क्रमागतभुजबलाभिजनधनमदावलिप्तानां भूभुजां पाण्डुः. पाण्डवः सव्यसाची चीनविषयम् अतिक्रम्य राजसूयसंपदे क्रुध्यद्गन्धर्वधनुष्कोटिटाङ्कारकूजितकुञ्जं हेमकूटपर्वतं पराजैष्ट. संकल्पान्तरितो विजयस् तरस्विनाम्. सहिमहिमवद्व्यवहितो ऽप्य् उवाह बाहुबलव्यतिकरकातरः करं कौरवेश्वरस्य किङ्कर इवाकृती द्रुमः. नातिजिगीषवः खलु पूर्वे येनाल्प एव भूभागे भूयांसो भगदत्तदन्तवक्रक्राथकर्णकौरवशिशुपालसाल्वजरासंधसिन्धुराजप्रभृतयो ऽभवन् भूपतयः. संतुष्टो राजा युधिष्ठिरो यो ह्य् असहत समीप एव धनञ्जयजयजनितजगत्कम्पः किंपुरुषाणां राज्यम्. अलसश् चण्डकोशो यो न प्राविक्षत् क्ष्मां जित्वा स्त्रीराज्यम्. ह्रसीय एवान्तरं तुषारगिरिगन्धमादनयोः उत्साहिनः. किष्कुः तुरुष्कविषयः. प्रादेशः पारसीकदेशः. शशपदं शकस्थानम्. अदृश्यमानप्रतिप्रहारे परियात्रे यात्रैव शिथिला. शौर्यशुल्कः सुलभो दक्षिणापथः. दक्षिणार्णवकल्लोलानिलचलितचन्दनलतासौरभसुन्दरीकृतदरीमन्दिराद् दर्दुराद् अद्रेर् नेदीयसि मलयो मलयलग्न एव च महेन्द्रः." इत्य् एवंप्रायान् उद्योगद्योतकानाम् आलापान् पार्थिवकुमाराणां बाहुशालिनां शृण्वन्न् एवाससादावासम्. मन्दिरद्वारि चोभयतः सबहुमानं भ्रूलताभ्यां विसर्जितराजलोकः प्रविश्य चावततार बाह्यास्थानमण्डपस्थापितम् आसनम् आचक्राम. अपास्तसमायोगश् च क्षणम् आसिष्ट. अथ तत्र प्रतीहारः पृथिवीपृष्ठप्रतिष्ठापितपाणिपल्लवो विज्ञापितवान्: "देव! प्राग्ज्योतिषेश्वरेण कुमारेण प्रहितो हंसवेगनामा दूतो ऽन्तरङ्गस् तोरणम् अध्यास्ते" इति. राजा तु "तम् आशु प्रवेशय" इति सादरम् आदिदेश. अथ दक्षतया क्षितिपालादराच् च प्रतीहारः स्वयम् एव निरगात्. अनन्तरं च हंसवेगः सविनयम् आकृत्यैव नयनानन्दसंपादनसुभगाभोगभद्रतया समुल्लङ्घ्यमानगुणगरिमा प्रभूतप्राभृतभृतां पुरुषाणां समूहेन महतानुगम्यमानः प्रविवेश राजमन्दिरम्. आराद् एव पञ्चाङ्गालिङ्गिताङ्गनः प्रणामम् अकरोत्. "एह्य् एहि" इति सबहुमानम् आहूतश् च प्रधावितो ऽपसृतः पादपीठलुठितललाटलेखो न्यस्तहस्तः पृष्ठे पार्थिवेनोपसृत्य भूयो नमश् चक्रे. स्निग्धनरेन्द्रदृष्ट्या निर्दिष्टम् अविप्रकृष्टं स प्रदेशम् अध्यास्ते. ततो राजा तिरश्चीं तनुम् ईषद् इव दधानश् चामरग्राहिणीम् अन्तरालवर्तिनीं समुत्सार्य संमुखीनस् तं सप्रश्रयं पप्रच्छ: "हंसवेग! श्रीमान् कच्चित् कुशली कुमारः?" इति. स तम् अन्ववादीत्: "अद्य कुशली येनैवं स्नेहस्नपितया सौहार्दद्रवार्द्रया सगौरवं गिरा पृच्छति देवः" इति. स्थित्वा च मुहूर्तम् इव पुनः स चतुरम् उवाच: "चतुरम्भोधिभोगभूतिभाजनभूतस्य देवस्य सद्भावगर्भम् अपहाय हृदयम् एकम् अन्यद् अनुरूपं प्राभृतम् एव दुर्लभं लोके तथाप्य् अस्मत्स्वामिना संदेशम् अशून्यतां नयता पूर्वजोपार्जितं वारुणातपत्रम् आभोगाख्यम् अनुरूपस्थानन्यासेन कृतार्थीकृतम् एतत्. अस्य च कुतूहलकृन्ति बहून्य् आश्चर्याणि दृस्यन्ते. तथा हि: प्रतिदिवसं प्रविशति शैत्यहेतोश् छायायाः किरणसहस्राद् एकैकः सोमस्य रश्मिर् अस्मिन्. यस्मिन् प्रविष्टे प्रध्यानानन्तरं स्वादवोदन्तवीणोपदेशाचार्याश् च्योतन्ति चन्द्रभासाम् अम्भसां मणिशलाकाभ्यो यावदिच्छम् अच्छा धाराः. प्रचेता इव यश् चतुर्णाम् अर्णवानाम् अधिपतिर् भूतो भावी वा तम् इदम् अनुगृह्णाति च्छायया नेतरम्. इदं च न सप्तार्चिर् दहति, न पृषदश्वो हरति, नोदकम् आर्द्रयति, न रजांसि मलिनयन्ति, न जरा जर्जरयतीति. एतत् तावद् अनुगृह्णातु दृशा देवः संदेशम् अपि विस्रब्धं श्रोष्यति." इत्य् एवम् अभिधाय विवृत्यात्मीयं पुरुषम् अभ्यधात्: "उत्तिष्ठ! दर्शय देवस्य" इति. स च वचनानन्तरम् उत्थाय पुमान् ऊर्ध्वीचकार तद् धौतदुकूलकल्पिताच् च निचोलकाद् अकोषीत्. आकृष्यमाण एव च यस्मिन्न् अतिसितमहसि सरभसम् अहासीव हरेण, रसातलाद् उदलासीव शेषफणिफणाफलकमण्डलेन, अस्थायीव चक्रीभूयान्तरिक्षे क्षीरोदेन, अघटीव गगनाङ्गने गोष्ठीबन्धः शारदेन बलाहकव्यूहेन, विश्रान्तम् इव विततपक्षतिना वियति पितामहविमानहंसयूथेन, अत्रिनेत्रनिर्गतस्य धवलधाममण्डलमनोहरो दृष्ट इव जनेन जन्मदिवसः कुमुदबन्धोः, प्रत्यक्षीकृत इवोद्गमनक्षणो नारायणनाभिपुण्डरीकस्य, आहितेव कीमुदीप्रदोषदर्शनानन्दतृप्तिर् अक्ष्णाम्, उदमाङ्क्षीद् इव मन्दाकिनीपुलिनमण्डलं महदम्बरोदरे, परिवर्तित इव दिवसः पौर्णमासीनिशया, मन्दंमन्दम् इन्दूदयसंदेहहूयमानमानसैर् विघटितं घटमानचञ्चुच्युतमृणालकोटिभिर् आसन्नकमलिनीचक्रवाकमिथुनैः शरज्जलधरपटलाशङ्कासंकोचितकेकारवमूकमुखपुटैः पराङ्मुखीभूतं भवनशिखण्डिमण्डलैः, प्रबुद्धम् आबद्धचन्द्रानन्दोद्दामोद्दलद्दलपुटाट्टहासविशदं कुमुदषण्डैः. चित्रीयमाणचेताश् च सराजको राजा दण्डानुसाराधिरोहिण्या दृष्ट्या सादरम् ऐक्षिष्ट तत् तिलकम् इव त्रिभुवनस्य, शैशवम् इव श्वेतद्वीपस्य, अंशावतारमिव शरदिन्दोः, हृदयम् इव धर्मस्य, निवेशम् इव शशिलोकस्य, दन्तमडलकद्युतिधवलं मुखम् इव चक्रवर्तित्वस्य, मौक्तिकजालपरिकरसितं सीमन्तचक्रम् इव दिवः, बहलज्योत्स्नाशुक्लोदरम् ऐन्दवम् इव परिवेषवलयं शौक्ल्यापहसितशङ्खश्रीकं श्रवणमण्डलम् इव निश्चलतां गतम् ऐरावतस्य, श्वेतगङ्गावर्तपाण्डुरं पदम् इव त्रिभुवनवन्दनीयं त्रिविक्रमस्य, प्रचेतसश् cƬÃmaïimarÅciÓikhÃbhir इव श्लिष्ठाभिर् मानसबिसतन्तुमयीभिश् चामरिकावलीभिर् विरचितपरिवेषम्, उपरि चक्रवर्तिलक्ष्मीनूपुरस्वनश्रवणदोहदनिश्चलेनेव लक्ष्मणा विततपत्रेण हंसेन सनाथीकृतशिखरम्, स्पर्शवता च प्रभावस्तम्भितेन मन्दाकिनीमृणालेन मुकुलितफणेन वासुकिनेव नीतेन दण्डतां द्योतमानम्, धवलिम्ना क्षालयद् इव नक्षत्रपथम्, प्रभाप्रवाहप्रथिम्ना प्रावृण्वद् इव दिवसम्, समुच्छ्रायेणाधःकुर्वद् इव दिवम्, उपरिस्थितम् इव सर्वमङ्गलानाम्, श्वेतमण्डपम् इव श्रियः, स्तबकम् इव ब्रह्मस्तम्बस्य, नाभिमण्डलम् इव ज्योत्स्नायाः, विशदहासम् इव कीर्तेः, फेनराशिम् इव खड्गधाराजलानाम्, यशःपटलम् इव शौर्यशालितायाः, त्रैलौक्याद्भुतं महच् छत्रम्. दृष्टे तस्मिन् राज्ञा प्रथमे शेषम् अपि प्राभृतं प्रकाशयांचक्रुः क्रमेण कार्माः. तद् यथा परार्ध्यरत्नांशुशोणीकृतदिग्भागान्, भगदत्तप्रभृतिख्यातपार्थिवपरागतान् आहतलक्षणान् अलंकारान्, प्रभालेपिनां च cƬÃmaïÅnÃæ समुत्कर्षान्, क्षीरोदधेर् धवलताहेतून् इव हारान्, अनेकरागरुचिरवेत्रकरण्डकुण्डलीकृतानि शरच्चन्द्रमरीचिरुञ्चि शौचक्षमाणि क्षौमाणि, कुशलशिल्पिलोकोल्लिखितानां च शुक्तिशङ्खगल्वर्कप्रमुखानां पानभाजनानां निचयान्, निचोलकरक्षितरुचां च rucirakäcanapatrabhaÇgabhaÇgurÃïÃm अतिबन्धुरपरिवेशानां कार्दरङ्गचर्मणां संभारान्, भूर्जत्वक्कोमलाः स्पर्शवतीर् जातिपट्टिकाः चित्रपटानां च म्रदीयसां समूरुकोपधानादीन् विकारान्, प्रियङ्गुप्रसवपिङ्गलत्वञ्चि चासनानि वेत्रमयान्य् अगुरुवल्कलकल्पितसंचयानि च subhëitabhäji पुस्तकानि, परिणतपाटलपटोलत्विंषि च तरुणहारीतहरिन्ति क्षीरक्षारीणि च पूगानां पल्लवावलम्बीनि सरसानि फलानि, सहकारलतारसानां च कृष्णागुरुतैलस्य च कुपितकपिकपोलकपिलकापोतिकापलाशकोशीकवचिताङ्गीः स्थवीयसीर् वैणवीर् nìÅÓ च पट्टसूत्रप्रसेवकार्पितांश् च bhinnäjanavarïasya कृष्णागुरुणो गुरुपरितापमुषश् च गोशीर्षचन्दनस्य, तुषारशिलाशकलशिशिरस्वच्छसितस्य च कर्पूरस्य, कस्तूरिकाकोशकानां च पक्वफलजूटजटिलानां च कक्कोलपल्लवानाम्, लवङ्गपुष्पमञ्जरीणां जातीफलस्तबकानां च राशीन्, अतिमधुरमधुरसामोदनिर्हारिणीश् चोल्लककलशीः सितासितस्य च चामरजातस्य निचयान्, अवलम्बमानतूलिकालाबुकांश् च लिखितानेकलेख्यफलकसंपुटान्, कुतूहलकृन्ति च कनकशृङ्खलानियमितग्रीवाणां किंनराणां च वनमानुषाणां च जीवञ्जीवकानां च जलमानुषाणां च मिथुनानि, परिमलामोदितककुभश् च कस्तूरिकाकुरङ्गान्, गेहपरिसरणपरिचिताश् च चमरीः, चामीकररसचित्रवेत्रपञ्जरान्तर्गतांश् च bahusubhëitajalpÃkajihvÃæÓ च शुकशारिकाप्रभृतीन् पक्षिणः, प्रवालपञ्जरगतांश् च चकोरान्, जलहस्तिनाम् उदग्रकुम्भमुक्ताफलदामदन्तुराणि च दन्तकाण्डकुण्डलानि. राजा तु छत्रदर्शनात् प्रहृष्टहृदयः प्रथमप्रयाणे शोभननिमित्तम् इति मनसा जग्राह. हंसवेगं च प्रीयमाणो babhëe: "भद्र! सकलरत्नधाम्नः परमेश्वरशिरोधारणार्हस्यास्य महातपत्रस्य महार्णवाद् इव कुमुदबान्धवस्य कुमाराल् लाभो न विस्मयाय. बालविद्याः खलु महताम् उपकृतयः" इति. अपनीते च तस्मात् प्रदेशात् प्राभृतसंभारे क्षणम् इव स्थित्वा "हंसवेग! विश्रम्यताम्" इति प्रतीहारभवनं विसर्जयांबभूव. स्वयम् अप्य् उत्थाय स्नात्वा मङ्गलाकाङ्क्षी प्राङ्मुखः प्राविशद् आभोगस्य छायाम्. अथ विशत एवास्य छायाजन्मना जडिम्ना cƬÃmaïitÃm अनीयतेव शशिबिम्बम् अम्बुबिन्दुमुचश् चुचुम्बुर् इव चन्द्रकान्तमणयो ललाटतटं कर्पूररेणव इव व्यलीयन्त लोचनयूगले गले गलत्तुहिनकणनिकरकृतनीहारा हारा इवावबध्यन्त हरिचन्दनरसासारेणेवापाति संततम् उरसि कुमुदमयम् इव हृदयम् अभवद् अतिशिशिरम् अन्तर्हितहिमशिलेव विलीयमाना व्यलिम्पद् अङ्गानि. जातविस्मयश् चाकरोन् मनसि "एकम् अजर्यं संगतम् अपहाय काऽस्त्य् आन्या प्रतिकौशलिकेति." आहारकाले च हंसवेगाय धवलकर्पटप्रावृतधौतनालिकेरपरिगृहीतं विलिप्तशेषं चन्दनम् अङ्गस्पृष्टे च वाससी शरत्तारकाकारतारमुक्तास्तबकितपदं परिवेशं नाम कटिसूत्रकम्. अतिमहार्हपद्मरागालोकलोहितीकृतदिवसं च तरङ्गकं नाम कर्णाभरणं प्रबूतं च भोज्यजातं प्राहिणोत्. एवंप्रायेण च क्रमेण जगाम दिवसः. ततः कटकस्थबलबहलधूलिधूसरितवपुरंशुमाली मलीमसम् अङ्गम् इव क्षालयितुम् अपरजलनिधिम् अवातरत्. आभोगातपत्रप्रदानवार्ताम् इव निवेदयितुं वरुणाय वारुणीं दिशम् अयासीत्. मुकुलायमानसकलकमलवना प्रमुख एव baddhaseväjalipuÂeva सद्वीपा भूर् अभूद् भूपतेः. भूपालानुरागमय इव nikhilajÅvalokalokäjalibaddhabandhur जगज् जग्राह संध्यारागः. गौडापराधशङ्किनीव श्यामतां प्रपेदे दिक् प्राची. प्रचिततिमिरनिर्वहा निर्वाणान्यनृपप्रतापानलकलापेव कालिमानम् अतानीन् मेदिनी. मेदिनीशप्रदोषास्थानपुष्पनिकरम् इव विकचतवररुचिरम् अवचकरुर् उडुनिकरम् अविरलं ककुभः. स्कन्धावारगन्धगजमदामोदधावितस्येव मार्गो वियति विरराज रजःपाण्डुरैर् आवतस्य. कुपितनृपव्याघ्राघ्राताम् उपसृष्टाम् इव पौरुष्टुतीं विहाय विहायस् तलम् आरुरोह रोहिणीरमणः. प्रयाणवार्ता इव मानिनीनां हृदयभेदिन्यो ययुर् इन्दुदीधितयो दश दिशः. नवनृपदण्डयात्रात्रासातुरा इव तरलितसत्त्ववृत्तयश् चुक्षुभुः पतयो वाहिनीनाम्. चिन्तेव भूभृतां हृदयानि विवेश गुहाविवराणि विमुक्तसर्वाशातिमिरसंततिः. प्रतिसामन्तचक्षुषाम् इव ननाश निद्रा कुमुदवनानाम्. अस्यां च वेलायां विततवितानतलवर्ती नरेन्द्रो "यात तावत्" इति विसर्ज्यानुजीविनो हंसवेगम् आदिष्टवान्: "कथय संदेशम्" इति. प्रणम्य स कथयितुं प्रास्तावीत्: "देव! पुरा महावराहसंपर्कसंभूतगर्भया भगवत्या भुवा नरको नाम सूनुर् असावि रसातले. वीरस्य यस्याभवन् बाल्य एव पादप्रणामप्रणयिनश् cƬÃmaïayo लोकपालानाम् यस्य च त्रिभुवनभुजो भुजशौण्डस्य भवनकमलिनीचक्रवाकीकोपकुटिलकटाक्षेक्षितो ऽपि भयचकितारुणपरिवर्तितरथो नाज्ञया विना रविर् अस्तमव्राजीत्. यश् च वरुणस्य बहिर्वृत्ति हृदयम् इदम् आतपत्रम् अहार्षीत्. महात्मनस् तस्यान्वये भगदत्तपुष्पदत्तवज्रदत्तप्रभृतिषु व्यतीतेषु बहुषु मेरूपमेषु महत्सु महीपालेषु प्रपौत्रो महाराजभूतिवर्मणः पौत्रश् चन्द्रमुखवर्मणः पुत्रो देवस्य कैलासस्थिरस्थितेः स्थितिवर्मणः सुस्थिरवर्मा नाम महाराजाधिराजो जज्ञे तेजसां राशिर् मृगाङ्क इति यं जना जगुः. यो ऽयम् अग्रजेनेवाजायत सहैवाहंकारेण. यश् च बाल एव प्रीत्या द्विजातीन् अप्रीत्या चारातीन् समग्रान् प्रतिग्रहान् अग्राहयत्. यत्र चातिदुर्लभं लवणालयसंभूतायाः परं माधुर्यम् अभूल् लक्ष्म्याः. तथा च यो वाहिनीनाथानां ÓaÇkhä जहार न रत्नानि, पृथिव्याः स्थैर्यं जग्राह न करम्, अवनिभृतां गौरवम् आदत्त न नैष्ठुर्यम्. तस्य च सुगृहीतनाम्नो देवस्य देव्यां श्यामादेव्यां भास्करद्युतिर् भास्करवर्मापरनामा तनयः शंतनोर् भागीरथ्यां भीष्म इव कुमारः समभवत्. अयम् अस्य च शैशवाद् आरभ्य संकल्पः स्थेयान् स्थाणुपादारविन्दद्वयाद् ऋते नाहम् अन्यं नमस्कुर्याम् इति ईदृशश् चायं मनोरथस् त्रिभुवनदुर्लभस् त्रयाणाम् अन्यतमेन संपद्यते सकलबुवनविजयेन वा मृत्युना वा यदि वा प्रचण्डप्रतापज्वलनजनितदिग्दाहेन जगत्य् एकवीरेण देवोपमेन मित्रेण. मैत्री च प्रायः कार्यव्यपेक्षिणी क्षोणीभृताम्. कार्यं च कीदृशं नाम तद् भवेद् यद् उपन्यस्यमानम् उपनयेन् मित्रतां देवम्. देवस्य हि यशांसि सञ्चिचीषतो बहिरङ्गभूतानि धनानि. बाहाव् एव च केवले निषण्णस्य शेषावयवानाम् अपि साहायकसंपादनमनोरथो निरवकाशः किम् उत बाह्यजनस्य. चतुःसागरग्रामग्रहणघस्मरस्य पृथिव्येकदेशदानोपन्यासेनापि का तुष्टिः. अभिरूपकन्याविश्राणनविलोभनम् अपि लक्ष्मीमुखारविन्ददर्शनदुर्ललितदृष्टेर् अकिञ्चित् करम्. एवम् अघटमानसकलोपायसंपादितपदार्थे ऽस्मिन् प्रार्थनामात्रकम् एव केवलम् अनुरुध्यमानः शृणोतु देवः. प्राग्ज्योतिषेश्वरो हि देवेन सहैकपिङ्ग इवानङ्गद्विषा, दशरथ इव गोत्रभिदा, धनञ्जय इव पुष्कराक्षेण, वकर्तन इव दुर्योधनेन, मलयानिल इव माधवेन, अजर्यं संगतम् इच्छति. यदि च देवस्यापि मैत्री यतिहृदयम् अवगच्छति च पर्यायान्तरितं दास्यम् अनुतिष्ठन्ति सुहृद इति ततः किम् आस्यते समाज्ञाप्यताम् अनुभवतु विष्णोर् मन्दरगिरिर् इव विकटकेयूरकोटिमणिविघट्टनकणितकटकमणिशिलाशकलानि gìhopagƬhÃni देवस्य कामरूपाधिपतिः. अस्मिन्न् आतृप्तेर् अनवरतविमललावण्यसौभाग्यसुधानिर्झरिणि मुखशशिनि चिराच् चक्षुषी लालयतु प्राग्ज्योतिषेश्वरश्रीः. नाभिनन्दति चेद् देवः प्रणयम् आज्ञापयतु किं कथनीयं मया स्वामिन" इति. विरतवचसि तस्मिन् भूपालः पूर्वोपलब्धैर् एव गुरुभिर् गुणैर् आरोपितबहुमानः कुमारे सुदूरम् आभोगातपत्रव्यतिकरेण तु परां कोटिम् आरोपिते प्रेम्णि लज्जमान इव सादरं जगाद: "हंसवेग! कथम् इव तादृशि महात्मनि महाभिजने पुण्यराशौ गुणीनां प्राग्रहरे परोक्षसुहृदि स्निह्यति मद्विधस्यान्यथा स्वप्ने ऽपि प्रवर्तेत मनः. सकलजगदुत्तापनपटवो ऽपि शिशिरायन्ते त्रिबुवननयनानन्दकरे कमलाकरे करास् तिग्मतेजसः. सुबहुगुणक्रीताश् च के वयं सख्यस्य. सज्जनमाधुर्याणाम् अभृतदास्यो दश दिशः. एकान्तावदातोत्तानस्वभावसंभृतसादृश्यस्य कुमुदस्य कृते केनाभिहितः शिशिररश्मिः. श्रेयांश् च संकल्पः कुमारस्य. स्वयं बाहुशाली मयि च समालम्बितशरासने सुहृदि हराद् ऋते कम् अन्यं नमस्यति. संवर्धिता मे प्रीतिर् अमुना संकल्पेन. अवलेपिनि पशाव् अपि केसरिणि बहुमानो हृदयस्य किं पुनः सुहृदि. तत् तथा यतेथाः यथा न चिरम् इयम् अस्मान् क्लेशयति कुमारदर्शनोत्कण्ठा" इति. हंसवेगस् तु विज्ञापयांबभूव: "देव! किम् अपरम् इदानीं क्लेशयत्य् अभिजातम् अभिहितं देवेन. सेवाभीरवो हि सन्तः, तत्रापि विशेषेणायम् अहंकारधनो वैष्णवो वंशः. आस्तां तावद् अस्मत्स्वामिवंशः. पश्यतु देवः पुरुषस्य हि सेवां प्रति दुर्जनन्येवातिवृद्धया दुर्गत्या वाभिमुखीक्रियमाणस्य, कुटुम्बिन्येवासंतुष्टया तृष्णया वा प्रेर्यमाणस्य, दुरपत्यैर् इव yauvanajanitairnÃnÃbhilëibhir असत्संकल्पैर् वाकुलीक्रियमाणस्य, जरत्कुमारीम् इव परमार्गणयोग्याम् अतिमहतीं वा अवस्थां पश्यतः, स्वगृहे दुर्बन्धुभिर् इव दुःस्थितैः समग्रैर् ग्रहैर् वा ग्राह्यमाणस्याभियोगं, पुरातनैर् अतिदुस्त्यजैर् भृत्यैर् इव मलिनैः कर्मभिर् वानुवर्त्यमानस्य, सकलशरीरसंतापकरं करीषाग्निम् इव दुष्कृतिनः कृतचित्तस्य संप्रवेष्टुं राजकुलम् उपहतसकलेन्द्रियशक्तेर् इव मिथ्यैव h­dayagatavi«ayagrÃmagrahaïÃbhilëasya, प्रथमम् एव तोरणतले वन्दनमालाकिसलयस्येव शुष्यतो द्वाररक्षिभिर् निरुद्धस्य, pŬitasya प्रविशतो द्वारे हरिणस्येवापरैर् हन्यमानस्य, करिकर्मचर्मपुटस्येव मुहुर्मुहुः प्रतिहारमण्डलकरप्रहारैर् निरस्यमानस्य, निधिपादपप्ररोहस्येव draviïÃbhilëÃd अधोमुखीभवतः, दूरम् अमार्गणस्याप्य् अतिविप्रकृष्टविवृत्तविसर्जितस्योद्वेगं व्रजतः, अकण्टकस्यापि चरणतललग्नस्याकृष्य क्षेपीयः क्षिप्यमाणस्य, अमकरकेतोर् अप्य् अकालोपसर्पणाप्रकुपितेश्वरदृष्टिदग्धस्य, प्रलयम् उपगच्छतः कपेर् इव कोपनिर्भर्त्सितस्याप्य् अभिन्नमुखरागस्य, ब्रह्मघ्न इव प्रतिदिवसवन्दनोद्धृष्टशिरःकपालस्य, स्पर्शरहितस्याशुभकर्माणि निर्वहतः, त्रिशङ्कोर् इवोभयलोकभ्रष्टस्य नक्तंदिनम् अवाक्शिरसस् तिष्ठतः, वाजिन इव कवलवशेन सुखवाह्यम् आत्मानं विदधानस्य, अनशनशायिन इव हृदयस्थापितजीवनाशस्य, शरीरं क्षपयतः शुन इव निजदारपराङ्मुखस्य, जघन्यकर्मलग्नम् आत्मानं tìayata÷, प्रेतस्येवानुचितभूमिदीयमानान्नपिण्डस्य, बलिभुज इव जिह्वालौल्योपयुक्तपुरुषवर्चसो वृथा विहितायुषो जीवितः, श्मशानपादपान् इव पिशाचस्य दग्धभूत्या परुषीकृतान् राजवल्लभान् उपसर्पतः विपरीतजिह्वाजनितमाधुर्यैर् ओष्ठमात्रप्रकटितरागै राजशुकालापैः शिशोर् इव मुग्धविलोभ्यमानस्य, वेतालस्येव नरेन्द्रप्रभावाविष्टस्य न किंचिन् नाचरतः, चित्रधनुष इवालीकगुणाध्यारोपणैकक्रियानित्यनम्रस्य निर्वाणतेजसः, संमार्जनीसमुपार्जितरजसो ऽवकरकूटस्येव निर्माल्यवाहिनः, कफविकारिण इव दिने दिने कटुकैर् उद्वेज्यमानस्य, सौगतस्येवार्थशून्यविज्ञप्तिजनितवैराग्यस्य këÃyÃïy अभिलषतः, निशास्व् अपि मातृबलिपिण्डस्येव दिक्षु विक्षिप्यमाणस्य, अशौचगतस्येव कुशयनजनितसमधिकतरदुःखवृत्तेः, तुलायन्त्रस्येव पश्चात्कृतगौरवस्य तोयार्थम् अपि नमतः, अतिकृपणस्य शिरसा केवलेनासंतुष्टस्य वचसापि पादौ स्पृशतः, nirdayavetrivetratìanatrastayeva त्रपया त्यक्तस्य, दैन्यसंकोचितहृदयहृतावकाशयेवाहोपुरुषिकया परिवर्जितस्य, कुत्सितकर्माङ्गीकरणकुपितयेवोन्नत्या वियुक्तस्य, धनश्रद्धया क्लेशान् उपार्जयतः. स्ववृद्धिबुद्ध्यावमानं संवर्धयतो mƬhasya, सत्य् अपि विविधकुसुमाधिवाससुरभिणि वने t­«ïayäjalim उपरचयतः, कुलपुत्रस्यापि कृतागस इव भीतभीतस्य समीपम् उपसर्पतः, दर्शनीयस्याप्य् आलेख्यकुसुमस्येव निष्फलजन्मनः, विदुषो ऽपि वैधेयस्येवापशब्दमुखस्य, शक्तिमतो ऽपि श्वित्रिण इव संकोचितकरयुगलस्य, समसमुत्कर्षेषु निरग्निपच्यमानस्य, नीचसमीकरणेषु निरुच्छ्वासं म्रियमाणस्य, परिभवैस् तृणीकृतस्य, दुःखानिलेनानिर्वृतेर् ज्वलतः, भक्तस्याप्य् अभक्तस्य, निरूष्मणः संतापयतो बन्धून्, विमानस्याप्य् अगतिकस्य, च्युतगौरवस्याप्य् अधस्ताद् गच्छतः, निःसत्त्वस्यापि महामांसविक्रयं कुर्वतः, निर्मदस्याप्य् अस्वतन्त्रवृत्तेः, अयोगिनो ऽपि ध्यानवशीकृतात्मनः, शय्योत्थायं प्रणमतो दग्धमुण्डस्य, गोत्रविदूषकस्य नक्तंदिनं नृत्यतो मनस्विजनं हासयतः, कुलाङ्गारस्य वंशं दहतः, नृपशोस् तृणे ऽपि लब्दे कन्धराम् अवनमयतः, जठरपरिपूरणमात्रप्रयोजनजन्मनो मांसपिण्डस्य गर्भरोगस्य मातुः, अपुण्यानां कर्मणाम् आचरणाद् भृतकस्य किं प्रायश्चित्तम्, का प्रतिपत्तिक्रिया, क्व गतस्य शान्तिः, कीदृशं जीवितम्, कः पुरुषाभिमानः, किंनामानो विलासाः, कीदृशी भोगश्रद्धा, प्रबलपङ्क इव सर्वम् अधस्तान् नयति दारुणो दासशब्दः. धिक् तद् उच्छ्वसितम् उपयातु निधनं धनम्, अभवनिर्भूतेर् अस्तु तस्या नमो भगवद्भ्यस् तेभ्यः सुखेभ्यस् तस्यायम् अञ्जलिर् ऐश्वर्यस्य तिष्ठतु दूर एव सा श्रीः शिवं स परिच्छदः करोतु यद् अर्थम् उत्तमाङ्गं गां गमिष्यत्य् अशापानुग्रहक्षमस् तपस्वी मुखप्रियरतः क्लीबो पूतिमांसमयः कृमिर् अगण्यमानो नरकः, पादरजोधूसरोत्तमाङ्गो जङ्गमः पादपीठः पुंस्कोकिलः काकुक्वणितेषु, शिखी सुखकरकेकासु, स्थूलकूर्मः क्रोडकषणेषु, श्वा नीचचाटुकरणेषु, कृकलासः शिरोविडम्बनासु, जाहक आत्मसंकोचनेषु, वेणुर् मूर्च्छनासु, वेश्याकायः करणबन्धक्लेशेषु, पलालं सत्त्वशालिषु, प्रतिपादकः पादसंवाहनासु, कन्दुकः karatalatìane«u, वीणादण्डः कोणाबिघातेषु, वराकः सेवको ऽपि मर्त्यमध्ये राजिलो ऽपि वा, भोगी पुलाको ऽपि वा, कलमो वरं क्षणम् अपि कृता मानवता मानवता न मतो नमतस् त्रैलोक्याधिराज्योपभोगो ऽपि मनस्विनः. तद् एवम् अभिनन्दितास्मदीयप्रणयो देवो ऽपि दिवसैः कतिपयैर् एव परागतः प्राग्ज्योतिषेश्वर इति करोतु चेतसि" इत्य् उक्त्वा तूष्णीम् अभूत्. अचिराच् च नमस्कृत्य निर्जगाम. राजापि रजनीं तां कुमारदर्शनौत्सुक्यस्वीकृतहृदयः समनैषीत्. आत्मार्पणं हि महताम् अमूलमन्त्रमयं वशीकरणम्. प्रभाते च प्रभूतं प्रतिप्राभृतं प्रधानप्रतिदूताधिष्ठितं दत्त्वा हंसवेगं प्राहिणोत्. आत्मनापि ततः प्रभृति प्रयाणकैर् अनवरतैर् अभ्यमित्रं प्रावर्तत. कदाचित् तु राज्यवर्धनभुजबलोपार्जितम् अशेषं मालवराजसाधनम् आदायागतं समीप एवावासितं लेखहारकाद् भण्डिम् अशृणोत्. श्रुत्वा चाभिनवीभूतभ्रातृशोकहुताशनस् तद्दर्शनकातरहृदयो बभूव मूर्च्छान्धकारम् इव विवेशातिष्ठच् च समुत्सृष्टसकलव्यापारः प्रतीहारनिवारणनिभृतनिःशब्दपरिजने निजमन्दिरे सराजकपरिवारस् तदागमनम् उदीक्षमाणो मुहूर्तम्. अथ भण्डिर् एकेनैव वाजिना कतिपयकुलपुत्रपरिवृतो मलिनवासा रिपुशरशल्यपूरितेन निखातबहुलोहकीलकपरिकररक्षितस्फुटनेनेव हृदयेन, हृदयलग्नैः स्वामिसत्कृतैर् इव श्मश्रुभिः, शुचं समुपदर्शयन् दूरीकृतव्यायामशिथिलभुजदण्डदोलायमानमङ्गलवलयैकशेषालंकृतिर् अनादरोपयुक्तताम्बूलविरलरागेण शोकदहनदह्यमानस्य हृदयस्याङ्गारेणेव, दीर्घनिःश्वासवेगनिर्गतेनाधरेण शुष्यता स्वामिविरहविधृतजीवितापराधवैलक्ष्याद् इव, bëpavÃripaÂalena पटेनेव प्रावृतवदनः, विशन्न् इव दुर्बलीभूतैः स्वाङ्गम् अपत्रपयाङ्गैर् वमन्न् इव च व्यर्थीभूतभुजोष्माणम् आयतैर् निःश्वसितैः, पातकीव, अपराधीव, द्रोहीव, मुषित इव, छलित इव, यूथपतिपतनविषण्ण इव वेगदण्डवारणः, सूर्यास्तमयनिःश्रीक इव कमलाकरः, दुर्योधननिधनदुर्मना इव द्रौणिः, अपहृतरत्न इव सागरो राजद्वारम् आजगाम. अवतीर्य च तुरङ्गमाद् अवनतमुखो विवेश राजमन्दिरम्. दूराद् एव च विमुक्ताक्रन्दः पपात पादयोः. अवनिपतिर् अपि दृष्ट्वा तम् उत्थाय प्रविरलैः पदैः प्रत्युद्गम्योत्थाप्य च gìham उपगूह्य कण्ठे करुणम् अतिचिरं रुरोद. शिथिलीभूतमन्युवेगश् च पुरेव पुनर् आगत्य निजासने निषसाद. प्रथमप्रक्षालितमुखे च भण्डौ मुखम् प्रक्षालयत्69. समतिक्रान्ते च कियत्य् अपि कालकलाकलापे भ्रातृमरणवृत्तान्तम् अप्राक्षीत्. अथाकथयच् च यथावृत्तम् अखिलं भण्डिः. अथ नरपतिस् तम् उवाच: "राज्यश्रीव्यतिकरः कः?" इति. स पुनर् अवादीत्: "देव! देवभूयं गते देवे राज्यवर्धने गुप्तनाम्ना च गृहीते कुशस्थले देवी राज्यश्रीः परिभ्रश्य बन्धनाद् विन्ध्याटवीं सपरिवारा प्रविष्टेति लोकतो वार्ताम् अशृणवम्. अन्वेष्टारस् तु तां प्रति प्रभूताः प्रहिता जना नाद्यापि निवर्तन्ते" इति. तच् चाकर्ण्य भूपतिर् अब्रवीत्: "किम् अन्यैर् अनुपदिबिः यत्र सा तत्र परित्यक्तान्यकृत्यः स्वयम् एवाहं यास्यामि. भवान् अपि कटकम् आदाय प्रवर्ततां गौडाभिमुखम्." इत्य् उक्त्वा चोत्थाय स्नानभुवम् अगात्. कारितशोकश्मश्रुवपनकर्मणा च महाप्रतीहारभवनस्नातेन, शारीरिकवसनकुसुमाङ्गरागालंकारप्रेषणप्रकटितप्रसादेन भण्डिना सार्धम् अभुक्त, निनाय च तेनैव सह वासरम्. अथापरेद्युर् उषस्य् एव भण्डिर् भूपालम् उपसृत्य व्यज्ञापयत्: "पश्यतु देवः श्रीराज्यवर्धनभुजबलार्जितं साधनं सपरिबर्हं मालवराजस्य" इति. नरपतिना स "एवं क्रियताम्" इत्य् अभ्यनुज्ञातो दर्शयांबभूव. तद् याथा: अनवरतगलितमदमदिरामोदमुखरमधुकरजूटजटिलकरटपट्टपङ्किलगण्डान्, गण्डशैलान् इव जङ्गमान्, gambhÅragarjitaraväjaladharÃn इव महीम् अवतीर्णान् उत्फुल्लसप्तच्छदवनामोदमुचः, शरद्दिवसान् इव पुञ्जभूतान्, अनेकसहस्रसंख्यान् करिणः, चारुचामीकरचित्रचामरमण्डलमनोहरांश् च हरिणरंहसो हरीन्, बालातपविसरवर्षिणां च क्रिरणैर् अनेकेन्द्रायुधीकृतदशदिशाम् अलंकाराणां विशेषान्, विस्मयकृतः स्मरोन्मादितमालवीकुचपरिमलदुर्ललितांश् च निजज्योत्स्नापूरप्लावितदिगन्तान् अपि तारान् हारान्, उडुपतिपादसंचयशूचीनि निजयशांसीव बालव्यजनानि, जातरूपमयनालं च निवासपुण्डरीकम् इव श्रियः श्वेतम् आतपत्रम्, अप्सरस इव बहुसमररससाहसानुरागावतीर्णा वारविलासिनीः, सिंहासनशयनासन्दीप्रभृतीनि राज्योपकरणानि, कालायसनिगडनिश्चलीकृतचरणयुगलं च सकलं मालवराजलोकम्, अशेषांश् च ससंख्यालेख्यपत्रान्, sÃlaækÃrÃpŬapŬÃn कोशकलशान्. अथालोच्य तत् सर्वम् अवनिपालः स्वीकर्तुं यथाधिकारम् आदिशद् अध्यक्षान्. अन्यस्मिंश् चाहनि हयैर् एव स्वसारम् अन्वेष्टुम् उच्चचाल विन्ध्याटवीम् अवाप च परिमितैर् एव प्रयाणकैस् ताम्. अथ प्रविशन् दूराद् एव दह्यमानषष्टिकबुसविसरविसारिविभावसूनां वन्यधान्यबीजधानीनां धूमेन धूसरिमाणम् आदधानैः शुष्कशाखासंचयरचितगोवाटवेष्टितविकटवटैः, व्यापादितवत्सरूपकरोषाविष्टगोपालकल्पितव्याघ्रयन्त्रैः, ayantritavanapÃlahaÂhahriyamÃïaparagrÃmÅïakëÂhikakuÂhÃrai÷, गहनतरुखण्डनिर्मितचामुण्डामण्डपैर् वनप्रदेशैः, प्रकास्यमानम् अटवीप्रायप्रान्ततया कुटुम्बभरणाकुलैः कुद्दालप्रायकृषिभिः कृषीवलैर् अबलवद्भिर् uccabhÃgabhëitena भज्यमानभूरिशालिखलक्षेत्रखण्डलकम् अल्पावकाशैश् च कापिलैः, कालायसैर् इव कृष्णमृत्तिकाकठिनैः, स्थानस्थानस्थापितस्थाणूत्थितस्थूलपल्लवैः durupagamaÓyÃmÃkaprarƬhibhir अलम्बुसबहुलैः, अविरहितकोकिलाक्षक्षुपैर् विरलविरलैः केदारैः, कृच्छ्रात् कृष्यमाणैर् न्तिप्रभूतप्रवृत्तगतागताप्रहतभुवम् उपक्षेत्रम् उपरचितैर् उच्चैर् मञ्चैश् च सूच्यमानश्वापदोपद्रवं, दिशि दिशि च प्रतिमार्गद्रुमकृतानां पथिकपादप्रस्फोटनधूलिधूसरैर् नवपल्लवैर् lächitacchÃyÃnÃm, aÂavÅsulabhasÃlakusumastabakäcitanavakhÃtakÆpikopakaïÂhaprati«ÂhitanÃgasphuÂÃnÃm अच्छिद्रकटकल्पितकुटीरकाणाम्, कुटिलकीटवेणीवेष्ट्यमानशक्तुशारशरावश्रेणीश्रितानाम्, अध्वगजनजग्धजम्बूफलास्थिशबलसमीपभुवाम्, उद्धूलितधूलीकदम्बस्तबकप्रकरपुलकिनीनाम्, kaïÂakitakarkarÅcakrÃkrÃntakëÂhama¤cikÃmu«itat­«Ãm, तिम्यत्तलशीतलसिकतिलकलशीशमितश्रमाणाम्, आश्यानशैवलश्यामलितालिञ्जरजायमानजलजडिम्नाम्, उदकुम्भाकृष्टपाटलशर्कराशकलशिशिरीकृतदिशाम्, घटमुखघटितकटहारपाटलपुष्पपुटानाम्, शीकरपुलकितपल्लवपूलीपाल्यमानशोष्यसरसशिशुसहकारफलजूटीजटिलस्थाणूनाम्, विश्राम्यत्कार्पटिकपेटकपरिपाटीपीयमानपयसाम् अटवीप्रवेशप्रपाणां शैत्येन त्याजयन्तम् इव ग्रैष्मम् ऊष्माणं क्वचिद् अन्यत्र ग्राहयन्तम् इवाङ्गारीयदारुसंग्रहदाहिभिः व्योकारैः, सर्वतश् च प्रातिवेश्यविषयवासिना समासन्नग्रामगृहस्थगृहस्थापितस्थविरपरिपाल्यमानपाथेयस्थगितेन कृतदारुणदारुव्यायामयोग्याङ्गाभ्यङ्गेन स्कन्धाद्यासितकठोरकुठारकण्ठलम्बमानप्रातराशपुटेन पाटच्चरप्रत्यवायप्रतिपन्नपटच्चरेण कालवेत्रकत्रिगुणव्रततिवलयपाशग्रथितग्रीवाग्रथितैः पत्रवीटावृतमुखैः, पीतकूटैर् ƬhavÃriïà पुरःसरबलद्बलीवर्दयुगसरेण नैकटिककुटुम्बिकलोकेन këÂhasaægrahÃrtham अटवीं प्रविशता स्वापदव्यधनव्यवधानबहलीसमारोपितकुटीकृतकूटपाशैश् च गृहीतमृगतन्तुतन्त्रीजालवलयवागुरैः, बहिर्व्याधैर् विचरद्भिर् अंसावसक्तवीतंसव्यालम्बमानबालपाशिकैश् च संगृहीतग्राहकक्रकरकपिञ्जलादिपञ्जरकैः शाकुनिकैः, संचरद्भिश् च्युतलासकलेशलिप्तलतावधूलट्वालम्पटानां चपेटकैः, पाशकशिशूनाम् अटद्भिः तृणस्तम्बान्तरिततित्तिरितरलायमानकौलेयककुलचाटुकारैश् चलद्विहगमृगयां मृगयुयुवभिः krŬadbhi÷, परिणतचक्रवाककण्ठकषायरुचां शीधव्यानां वल्कलानां कलापान्, नातिचिरोद्धृतानां च धातुत्विषां धातकीकुसुमानां गोणीर् अगणिताः पिचव्यानां चातसीगणपट्टमूलकानां पुष्कलान् संभारान्, भारांश् च मधुनो माक्षिकस्य मयूराङ्गजस्याक्लिष्टमधूच्छिष्टचक्रमालानां लम्बमानलामज्जकमुञ्जजूटजटानाम् अपत्वचां khadirakëÂhÃnÃæ कुष्ठस्य कठोरकेसरिसटाभारबभ्रुणश् च रोध्रस्य भूयसो भारकान्, लोकेनादाय व्रजता प्रविचितविविधवनफलपूरितपिटकमस्तकाभिश् चाभ्यर्णग्रामगत्वरीभिस् त्वरमाणाभिर् विक्रयचिन्ताव्यग्राभिर् ग्रामेयकाभिर् व्याप्तदिगन्तरम् इतस् ततश् च युक्तशूरशकुरशाक्वराणां पुराणपांसूत्किरकरीषकूटवाहिनीनां धूर्गतधूलिधूसरसैरिभसरोषस्वरसार्यमाणानां saækrŬaccaÂulacakracÅtkÃriïÅnÃæ शकटश्रेणीनां संपातैः, संपाद्यमानदुर्बलोर्वीविरूक्षक्षेत्रसंस्कारम् आरक्षक्षिप्तदान्तवाहकदण्डोड्डीयमानहरिणहेलालङ्घिततुङ्गवैणववृतिभिश् च निखातगौरकरङ्कशङ्कुशङ्कितशशकशकलिततुङ्गशुङ्गैः, प्रयत्नप्रभृतविशङ्कटविटपैर् वाचैर् ऐक्षवैः, सुबहुभिः श्यामायमानोपकण्ठम् अतिविप्रक्ष्टान्तरैर् मरकतस्निग्धस्नुहावाटवेष्टितैः, कार्मुककर्मण्यवंशविटपसंकटैः, कण्टकितकरञ्जराजिदुष्प्रवेश्यैः, उरुबूकवचावङ्गकसुरससूरणशिग्रुग्रन्थिपर्णगवेधुकागर्मुद्गुल्मगहनगृहवाटिकैः, nikhÃtoccakëÂhÃropitakëÂhÃlukalatÃpratÃnavihitacchÃyai÷, परिमण्डलबदरीमण्डपकतलनिखातखादिरकीलबद्धवत्सरूपैः, कथम् अपि कुक्कुटरटितानुमीयमानसंनिवेशैर् अङ्गनाशस्तिस्तम्भतलविरचितपक्षिपूपिकावापिकैर् विकीर्णबदरपाटलपटलैः, वेणुपोटदलनलकलितशरमयवृतिविहितभित्तिभिः, किंशुकगोरोचनारचितमण्डलमण्डपबल्वजबद्धाङ्गारराशिभिः, शाल्मलीफलतूलसंचयबहुलैः, संनिहितनलशालिशालूकखण्डकुमुदबीजवेणुतण्डुलैः, संगृहीततमालबीजैः, भस्ममलिनम्लानकाश्मर्यकूटव्याधृतकटैर् आश्यानराजादनमदनफलस्फीतैर् मधूकासवमद्यप्रायैः, कुसुम्भकुम्भगण्डकुसूलैर् avirahitarÃjamëatrapu«akarkaÂikÃkÆ«mÃï¬ÃlÃbubÅjai÷, पोष्यमाणवनबिडालमालुधाननकुलशालिजातजातकादिभिर् अटवीकुटुम्बिनां गृहैर् उपेतं वनग्रामकं ददर्श. तत्रैव च तं दिवसम् अत्यवाहयद् इति. इति श्रीमहाकविबाणभट्टकृतौ हर्षचरिते छत्रलब्धिर् नाम सप्तम उच्छ्वास. अष्टम उच्छ्वासः. सहसा संपादयता मनोरथप्रार्थितानि वस्तूनि । दैवेनापि क्रियते भव्यानां पूर्वसेवेव ॥ 8.1 ॥ विद्वज्जनसंपर्को नष्टेष्टज्ञातिदर्शनाभ्युदयः । कस्य न सुखाय भवने भवति महारत्नलाभश् च ॥ 8.2 ॥ अथापरेद्युर् उत्थाय पार्थिवस् तस्माद् ग्रामकान् निर्गत्य विवेश विन्ध्याटवीम्. आट च तस्याम् इतश् चेतश् च सुबहून् दिवसान्. एकदा तु भूपतेर् भ्रमत एवाटविकसामन्तस्य शरभकेतोः सूनुर् व्याघ्रकेतुर् नाम कुतो ऽपि कज्जलश्यामलश्यामलतावलयेनाधिललाटम् उच्चैः कृतमौलिबन्धम्, अन्धकारिणीम् अकारणभुवा भ्रुकुटिभङ्गेन त्रिशाखेन त्रियामाम् इव साहससहचारिणीं ललाटस्थलीं सदा समुद्वहन्तम्, अवतंसितैकशुकपक्षकप्रभाहरितायमानेन पिनद्धकाचरकाचमणिकर्णिकेन श्रवणेन शोभमानम्, किंचिच् चुल्लस्य प्रविरलपक्ष्मणश् चक्षुषः सहजेन रागरोचिषा रसायनरसोपयुक्तं तारक्षवं क्षतजम् इव क्षरन्तम्, अवनाटनासिकम् चिपिटाधरम्, चिकिनचिबुकम्, अहीनहनूत्कटकपोलकूटास्थिपर्यन्तम् ईषदवाग्रग्रीवाबन्धम्, स्कन्नस्कन्धार्धभागम्, अनवरतकठिनकोदण्डकुण्डलीकरणकर्कशव्यायामविस्तारितेनांसलेनोरसा हसन्तम् इव तटशिलाप्रथिमानं, विन्ध्यगिरेर् अजगरगरीयसा च भुजयुगलेन लघयन्तं, तुहिनशैलशालद्रुमाणां द्राघिमाणम्, वराहबालवलितबन्धनाभिर् नागदमनजूटिकावाटिकाभिर् जटिलीकृतपृष्ठे प्रकोष्ठे प्रतिष्ठां गतं गोदन्तमणिचित्रं त्रापुषं वलयं बिभ्राणम्, अतुन्दिलम् अपि तुण्डिभम्, अहीरमणीचर्मनिर्मितपट्टिकयोश् चित्रचित्रकत्वक्तारकितपरिवारया संकुब्जाजिनजालकितया ӭङ्गमयमसृणमुष्टिभागभास्वरया पारदरसलेशलिप्तसमस्तमस्तिकया कृपाण्या करालितविशंकटकटिप्रदेशम्, प्रथमयौवनोल्लिख्यमानमध्यभागभ्रष्टमांसभरिताव् इव स्थवीयसाव् ऊरुदण्डौ दधतम्, अच्छभल्लचर्ममयेन भल्लीप्रायप्रभूतशरभृता ÓabalaÓÃrdÆlacarmapaÂapŬitenÃlikulakÃlakambalalolalomnà पृष्ठभागभाजा भस्त्राभरणेन पल्लवितम् इव कार्श्यम् उपदर्शयन्तम्, uttaratribhÃgottaæsitacëapicchacÃruÓikhare खदिरजटानिर्माणे खरप्राणे प्रचुरमयूरपित्तपत्रलताचित्रितत्वचि त्वचि सारगुणे गुरुणि वामस्कन्धाध्यासितधनुषि दोषि लम्बमानेनावाक्शिरसा शितशरकृत्तैकनलकविवरप्रवेशितेतरजङ्घजनितस्वस्तिकबन्धेन बन्धूकलोहितरुधिरराजिरञ्जितघ्राणवर्त्मना वपुर्विततिव्यक्तविभाव्यमानकोमलक्रोडरोमशुक्लिम्ना शशेन शिताटनीशिखाग्रग्रथितग्रीवेण चापावृतचञ्चूत्तानताम्रतालुना तित्तिरिणा वर्णकमुष्टिम् इव मृगयायाः दर्शयन्तम्, विषमविषदूषितवदनेन च विवर्णेन कृष्णाहिनेव मूलगृहीतेन व्यग्रदक्षिणकराग्रम्, जङ्गमम् इव गिरितटतमालपादपम्, यन्त्रोल्लिखितम् अश्मसारस्तम्भम् इव भ्रमन्तम, अञ्जनशिलाच्छेदम् इव चलन्तम्, अयःसारम् इव गिरेर् विन्ध्यस्य गलन्तम्, पाकलं करिकुलानाम्, कालपाशं कुरङ्गयूथानाम्, धूमकेतुं मृगराजचक्राणाम्, महानवमीमहं महीषमण्डलानाम्, हृदयम् इव हिंसायाः, फलम् इव पापस्य, कारणम् इव कलिकालस्य, कामुकम् इव कालरात्रेः, शबरयुवानम् आदायाजगाम. दूरे च स्थापयित्वा विज्ञापयांबभूव: "देव! सर्वस्यास्य विन्ध्यस्य स्वामी सर्वपल्लीपतीनां प्राग्रहरः शबरसेनापतिर् भूकम्पो नाम. तस्यायं निर्घातनामा स्वस्रीयः सकलस्यास्य विन्ध्यकान्तारारण्यस्य पर्णानाम् अप्य् अभिज्ञः किम् उत प्रदेशानाम्. एनं पृच्छतु देवो योग्यो ऽयम् आज्ञां कर्तुम्." इति कथिते च निर्गातस् तु क्षितितलनिहितमौलिः प्रणामम् अकरोत्. उपनिन्ये च तित्तिरिणा सह शशोपायनम्. अवनिपतिस् तु संमानयन् स्वयम् एव तम् अप्राक्षीत्: "अङ्ग! अभिज्ञा यूयम् अस्य सर्वस्योद्देशस्य? विहारशीलाश् च दिवसेष्व् एतेषु भवन्तः? सेनापतेर् वान्यस्य वा तदनुजीविनः कस्यचिद् उदाररूप नारी न गता भवेद् दर्शनगोचरम्?" इति. निर्घातस् तु भूपालालापनप्रसादेनात्मानं बहुमन्यमानः प्रणनाम, दर्शितादरं च व्यज्ञापयत्: "देव! प्रायेणात्र हिरण्यो ऽपि नापरिगताः संचरन्ति, सेनापतेः कुत एव नार्यः? नाप्य् एवंरूपा काचिद् अबला. तथापि देवादेशाद् इदानीम् अन्वेषणं प्रति प्रतिदिनम् अनन्यकृत्यैः क्रियते यत्नः. इतश् चार्धगव्यूतिमात्र एव मुनिमहिते महति महीधरमालामूलरुहि महीरुहां षण्डे ऽपि पिण्डपाती प्रभूतान्तेवासिपरिवृतः पाराशरी दिवाकरमित्रनामा गिरिनदीम् आश्रित्य प्रतिवसति, स यदि विन्देद् वार्ताम्" इति. तच् छ्रुत्वा नरपतिर् अचिन्तयत्: "श्रूयते हि तत्रभवतः सुगृहीतनाम्नः स्वर्गतस्य ग्रहवर्मणो बालमित्रं मैत्रायणीयस् त्रयीं विहाय ब्राह्मणायनो विद्वान् उत्पन्नसमाधिः सौगते मते युवैव këÃyÃïi गृहीतवान्" इति. प्रायशश् च जनस्य जनयति सुहृद् अपि दृष्टो भृशम् आश्वासम्. अभिगमनीयाश् च गुणाः सर्वस्य. कस्य न प्रतीक्ष्यो मुनिभावः. भगवती च वैधेये ऽपि धर्मगृहिणी गरिमाणम् आपादयति, प्रव्रज्या किं पुनः सकलजनमनोमुषि विदुषि जने. यतो नः कुतूहलि हृदयम् अभूत् सततम् अस्य दर्शनं प्रति प्रासङ्गिकम् एवेदम् आपतितम् अतिकल्याणं पश्यामः प्रयत्नप्रार्थितदर्शनं जनम् इति. प्रकाशं चाब्रवीत्: "अङ्ग! समुपदिश तम् उद्देशं यत्रास्ते स पिण्डपाती" इति. एवम् उक्त्वा च तेनैवोपदिश्यमानवर्त्मा प्रावर्तत गन्तुम्. अथ क्रमेण गच्छत एव तस्य अनवकेशिनः कुड्मलितकर्णिकाराः, प्रचुरचम्पकाः स्फीतफलेग्रहयः, फलभरभरितनमेरवः नीलदलनलदनारिकेलनिकराः, हरिकेसरसरलपरिकराः korakanikurambaromäcitakurabakarÃjaya÷, रक्ताशोकपल्लवलावण्यलिप्यमानदशदिशः, प्रविकसितकेसररजोविसरबध्यमानचारुधूसरिमाणः स्वरजःसिकतिलतिलकतालाः, प्रविचलितहिङ्गवः, प्रचुरपूगफलाः, प्रसवपूगपिङ्गलप्रियङ्गवः, परागपिञ्जरितमञ्जरीपुञ्जायमानमधुपमञ्जुशिञ्जाजनितजनमुदः, मदमलमेचकितमुचुकुन्दस्कन्धकाण्डकथ्यमाननिःशङ्ककरिकरटकण्डूतयः, उड्डीयमाननिःशङ्कचटुलकृष्णशारशावसकलशाद्वलसुभगभूमयः, तमःकालतमतमालमालामीलितातपाः, स्तबकदन्तुरितदेवदारवः, तरलताम्बूलीस्तम्बजालकितजम्बूजम्भीरवीथयः, कुसुमरजोधवलधूलीकदम्बचक्रचुम्बितव्योमानः, बहलमधुमोक्षोक्षितक्षितयः, परिमलघटितघनघ्राणतृप्तयः; कतिपयदिवससूतकुक्कुटीकुटीकृतकुटजकोटराः, चटकासंचार्यमाणवाचाटचाटकैरक्रियमाणचाटवः, सहचरीचारणचञ्चुरचकोरचञ्चवः, निर्भयभूरिभुरुण्डभुज्यमानपाककपिलपीलवः, सदाफलकट्फलविशसननिःशूकशुकशकुन्तशातितशलाटवः, शैलेयसुकुमारशिलातलसुखशयितशशशिशवः, शेफालिकाशिफाविवरविस्रब्धविवर्तमानगौधेरराशयः, निरातङ्करङ्कवः, निराकुलनकुलकुलकेलयः, कलकोकिलकुलकवलितकलिकोद्गमाः, सहकारारामरोमन्थायमानचमरयूथाः, यथासुखनिषण्णनीलाण्डजमण्डलाः, निर्विकारवृकविलोक्यमानपोतपीतगवयधेनवः, ÓravaïahÃrisanŬagirinitambanirjharaninÃdanidrÃnandamandÃyamÃnakarikulakarïatÃladundubhya÷, समासन्नकिन्नरीगीतरवरसमानरुरवः, प्रमुदिततरतरक्षवः, क्षतहरितहरिद्राद्रवरज्यमाननववराहपोतपोत्रवलयः, गुञ्जाकुञ्जगुञ्जज्जाहकाः, जातीफलकसुप्तशालिजातकवलयः, दशनकुपितकपिपोतपेटकपाटितपाटलमुखकीटपुटकाः, लकुचलम्पटगोलाङ्गूललङ्घ्यमानलवलयः, बद्धवालुकालवालवलयाः, कुटिलकुटावलिवलितवेगगिरिनदिकास्रोतसः निबिडशाखाकाण्डलम्बमानकमण्डलवः, सूत्रशिक्यासक्तरिक्तभिक्षाकपालपल्लवितलतामण्डपाः, निकटकुटीकृतपाटलमुद्राचैत्यकमूर्तयः, चीवराम्बररागकषायोदकदूषितोद्देशाः, मेघमया इव कृतशिखण्डिकुलकोलाहलाः, वेदमया इवापरिमितशाखाभेदगहनाः, माणिक्यमया इव महानीलतनवः, तिमिरमया इव सकलजननयनमुषः, यामुना इवोर्ध्वीकृतमहाह्रदाः, मरकतमणिश्यामलाः krŬÃparvatakà इव वसन्तस्य, अञ्जनाचला इव पल्लविताः, तनया इवाटवीजाता विन्ध्यस्याद्रेः, पातालान्धकारराशय इव भित्त्वा भुवम् उत्थिताः, प्रतिप्रवेशिका इव वर्षावासराणाम्, अंशावतारा इव कृष्णार्धरात्रीणाम्, इन्द्रनीलमयाः प्रासादा इव वनदेवतानाम्, पुरस्ताद् दर्शनपथम् अवतेरुस् तरवः. ततो नरपतेर् अभवन् मनस्य् अदूरवर्तिना खलु भवितव्यं भदन्तेनेति. अवतीर्य च गिरिसरिति समुपस्पृश्य युगपद्विश्रामसमयसमुन्मुक्तहेषाघोषबधिरीकृताटवीगहनाम् अस्मिन्न् एव प्रदेशे स्थापयित्वा वाजिसेनाम् अवलम्ब्य च तपस्विजनदर्शनोचितं विनयं हृदयेन दक्षिणेन च हस्तेन माधवगुप्तम् अंसे विरलैर् एव राजभिर् अनुगम्यमानश् चरणाभ्याम् एव प्रावर्तत गन्तुम्. अथ तेषां तरूणां मध्ये नानादेशीयैः स्थानस्थानेषु स्थाणून् आश्रितैः शिलातलेषूपविष्टैर् लताभवनान्य् अध्यावसद्भिर् अरण्यानीनिकुञ्जेषु निलीनैर् विटपच्छायासु निषण्णैस् तरुमूलानि निषेवमाणैर् वीतरागैर् आर्हतैर् मस्करिभिः श्वेतपटैः पाण्डुरभिक्षुभिर् भागवतैर् वर्णिबिः केशलुञ्चकैः कापिलैर् जैनैर् लोकायतिकैः काणादैर् औपनिषदैर् ऐश्वरकारणिकैः कारन्धमिभिर् धर्मशास्त्रिभिः पौराणिकैः साप्ततन्तवैः शैवैः शाब्दिकैः päcarÃtrikair अन्यैश् च स्वान् स्वान् siddhÃntä शृण्वद्भिर् अभियुक्तैश् चिन्तयद्भिश् च प्रत्युच्चरद्भिश् च संशयानैश् च निश्चिन्वद्भिश् च व्युत्पादयद्भिश् च विवदमानैश् चाभ्यस्यद्भिश् च व्याचक्षाणैश् च शिष्यतां प्रतिपन्नैर् दूराद् एवावेद्यमानम्, अतिविनीतैः कपिभिर् अपि चैत्यकर्म कुर्वाणैस् त्रिसरणपरैः परमोपासकैः शुकैर् अपि शाक्यशासनकुशलैः कोशं समुपदिशद्भिः शिक्षापदोपदेशदोषोपशमशालिनीभिः शारिकाभिर् अपि धर्मदेशनां दर्शयन्तीभिर् अनवरतश्रवणगृहीतालिकैः कौशिकैर् अपि बोधिसत्त्वजातकानि जपद्भिर् जातसौगतशीलशीतलस्वभावैः शार्दूलैर् अप्य् अमांसाशिभिर् उपास्यमानम्, आसनोपान्तोपविष्टविस्रब्धानेककेसरिशावकतया मुनिपरमेश्वरम्, अकृत्रिम इव सिंहासने निषण्णम्, उपसमम् इव पिबद्भिर् वनहरिणैर् जिह्वालताभिर् उपलिह्यमानपादपल्लवम्, वामकरतलनिविष्टेन नीवारम् अश्नता पारावतपोतकेन कर्णोत्पलेनेव प्रियां मैत्रीं प्रसादयन्तम्, इतरकरकिसलयनखमयूखलेखाभिर् जनितजनव्यामोहम्, उद्ग्रीवं मयूरं मरकतमणिकरकम् इव वारिधाराभिः पूरयन्तम्, इतस्ततः पिपीलकश्रेणीनां श्यामाकतण्डुलकणान् स्वयम् एव किरन्तम्, अरुणेन चीवरपटलेन म्रद्रीयसा संवीतम्, बहलबालातपानुलिप्तम् इव पौरंदरं दिग्भागम्, उल्लिखितपद्मरागप्रभाप्रतिमया रक्तावदातया देहप्रभया पाटलीकृतानां këÃyagrahaïam इव दिशाम् अप्य् उपदिशन्तम्, अनौद्धत्याद् अधोमुखेन मन्दमुकुलितकुमुदाकरेण स्निग्धधवलप्रसन्नेन चक्षुषा जनक्षुण्णक्षुद्रजन्तुजीवनार्थम् अमृतम् इव वर्षन्तम्, सर्वशास्त्राक्षरपरमाणुभिर् इव निर्मितम्, परमसौगतम् अप्य् अवलोकितेश्वरम्, अस्खलितम् अपि तपसि लग्नम्, आलोकम् इव यथावस्थितसकलपदार्थप्रकाशकं दर्शनार्थिनाम्, सुगतस्याप्य् अभिगमनीयम्, अवधर्मस्याप्य् आराधनीयम् इव, प्रसादस्यापि प्रसादनीयम् इव, मानस्यापि माननीयम् इव, वन्द्यत्वस्यापि वन्दनीयम् इव, आत्मनो ऽपि स्पृहणीयम् इव, ध्यानस्यापि ध्येयम् इव, ज्ञानस्यापि ज्ञेयम् इव, जन्म जपस्य, नेमिं नियमस्य, तत्त्वं तपसः, शरीरं शौचस्य, कोशं कुशलस्य, वेश्म विश्वासस्य, सद्वृत्तं सद्वृत्ततायाः, सर्वस्वं सर्वज्ञतायाः, दाक्ष्यं दाक्षिण्यस्य, पारं परानुकम्पायाः, निर्वृतिं सुखस्य, मध्यमे वयसि वर्तमानं दिवाकरमित्रम् अद्राक्षीत्. अतिप्रशान्तगम्भीराकारारोपितबहुमानश् व सादरं दूराद् एव शिरसा वचसा मनसा च ववन्दे. दिवाकरमित्रस् तु मैत्रीमयः प्रकृत्या विशेषतस् तेनापरेणादृष्टपूर्वेणामानुषलोकोचितेन सर्वाभिभाविना महानुभावाभोगभाजा भ्राजिष्णुना भूपतेर् अप्राकृतेनाकारविशेषेण तेन चाभिजात्यप्रकाशकेन गरीयसा प्रश्रयेण चाह्लादितश् चक्षुषि च चेतसि च युगपद् अग्रहीत्. वीरस्वभावो ऽपि च संपादितससंभ्रमाभ्युत्थानः संकलय्य किंचिद् उद्गमनकेन विलोलं विलम्बमानं वामांसाच् चीवरपटान्तम् उत्क्षिप्य चानेकाभयदानदीक्षादक्षिणो दक्षिणं महापुरुषलक्षणलेखाप्रशस्तं स्निग्धमधुरया वाचा सगौरवम् आरोग्यदानेन राजानम् अन्वग्रहीत्. अभ्यनन्दच् च स्वागतगिरा गुरुम् इवाभ्यागतं बहु मन्यमानः स्वेनासनेनाद्ध्वम् अत्रेति निमन्त्रयांचकार. पार्श्वस्थितं च शिष्यम् अब्रवीत्: "आयुष्मन्! उपानय कमण्डलुना पादोदकम्" इति. राजा त्व् अचिन्तयत्: "अलोहः खलु संयमनपाशः शौजन्यम् अभिजातानाम्. स्थाने खलु तत्रभवान् गुणानुरागी ग्रहवर्मा बहुशो वर्णितवान् अस्य गुणान्" इति. प्रकाशं cÃbabhëe: "भगवन्! भवद्दर्शनपुण्यानुगृहीतस्य मम पुनर् उक्त इवायम् आर्यप्रयुक्तः प्रतिभात्य् अनुग्रहः. चक्षुःप्रमाणप्रसादस्वीकृतस्य च परकरणम् इवासनादिदानोपचारचेष्टितम्. अतिभूमिर् भूमिर् एवासनं भवादृशां पुरः saæbhëaïÃm­tÃbhi«ekaprak«Ãlitasakalavapu«aÓ च मे प्रदेशवृत्तिः. पाद्यम् अप्य् अपार्थकम्. आसतां भवन्तो यथासुखम्. आसीनो ऽहम्" इत्य् अभिधाय क्षिताव् एवोपाविशत्. "अलंकारो हि परमार्थतः प्रभवतां प्रश्रयातिशयः, रत्नादिकस् तु शिलाभारः" इत्य् आकलय्य पुनः पुनर् अभ्यर्थ्यमानो ऽपि यदा न प्रत्यपद्यत पार्थिवो वचनं तदा स्वम् एवासनं पुनर् अपि भेजे भदन्तः. भूपतिमुखनलिननिहितनिभृतनयनयुगलनिगडनिश्चलीकृतहृदयश् च स्थित्वा कांचित् कालकलां कलिकालकल्मषकालुष्यम् इव क्षालयन्न् अमलाभिर् दन्तमयूखमालाभिर् मूलफलाभ्यवहारसंभवम् उद्वमन्न् इव च परिमलसुभगं विकचकुसुमपटलपाण्डुरं लतावनम् अवादीत्: "अद्यप्रभृति न केवलम् अयम् अनिन्द्यो वन्द्यो ऽपि प्रकाशितसत्सारः संसारः. किं नाम नालोक्यते जीवद्भिर् अद्भुतं येन रूपम् अचिन्ततोपनतम् इदं दृक्पथम् उपगतम्. एवंविधैर् अनुमीयन्ते जन्मान्तरावस्थितसुकृतानि हृदयोत्सवैः. इहापि जन्मनि दत्तम् एवास्माकम् अमुना तपःक्लेशेन फलम् असुलभदर्शनं दर्शयता देवानांप्रियम्. आ तृप्तेर् आपीतम् अमृतम् ईक्षणाभ्याम्. जातं निरुत्कण्ठं मानसं निवृत्तिसुखस्य. महद्भिः पुण्यैर् विना न विश्राम्यन्ति सज्जने त्वादृसि दृशः. सुदिवसः स त्वं यस्मिञ् जातो ऽसि. सा सुजाता जननी या सकलजीवलोकजीवितजनकम् अजनयद् आयुष्मन्तम्. पुण्यवन्ति पुण्यान्य् अपि तानि येषाम् असि परिणामः. सुकृततपसस् ते परमाणवो ये तव परिगृहीतसर्वावयवाः. तत् सुभगं सौभाग्यम् आश्रितो ऽसि येन. भव्यः स पुरुषभावो भवत्य् अवस्थितो यः. यत् सत्यं मुमुक्षोर् अपि मे पुण्यभाजम् आलोक्य पुनः श्रद्धा जाता मनुजजन्मनि. नेच्छद्भिर् अप्य् अस्माभिर् दृष्टः कुसुमायुधः. कृतार्थम् अद्य चक्षुर् वनदेवतानाम्. अद्य सफलं जन्म पादपानां येषाम् असि गतो गोचरम्. अमृतमयस्य भवतो वचसां माधुर्यं कार्यम् एव. अस्य त्व् ईदृशे शैशवे विनयस्योपाध्यायं ध्यायन्न् अपि न संभावयामि भुवि. सर्वथा शून्य असीद् अजाते दीर्घायुषि गुणग्रामः. धन्यः स भूभृद् यस्य वंशे मणिर् इव मुक्तामयः संभूतो ऽसि. एवंविधस्य च पुण्यवतः कथंचित् प्राप्तस्य केन प्रियं समाचराम इति पारिप्लवं चेतो नः. सकलवनचरसार्थसाधारणस्य कन्दमूलफलस्य गिरिसरिदम्भसो वा के वयम्. अपरोपकरणीकृतस् तु कायकलिर् अयम् अस्माकम्. सर्वस्वम् अवशिष्टम् इष्टातिथ्याय. स्वायत्ताश् च विद्यन्ते विद्याबिन्दवः कतिचित्. उपयोगं तु न प्रीतिर् विचारयति. यदि च नोपरुणद्धि कंचित् कार्यलवम् अरक्षणीयाक्षरं वा कथनीयं तत् कथयतु भवान् स श्रोतुम् अभिलषति हृदयं सर्वम् इदं नः. केन कृत्यातिभारेण भव्यो भूषितवान् भूमिम् एताम् अभ्रमणयोग्याम्? कियदवधिर् वा 'यं शून्याटवीपर्यटनक्लेशः कल्याणराशेः? कस्माच् च संतप्तरूपेव ते तनुर् इयम् असंतापार्हा विभाव्यते?" इति. राजा तु सादरतरम् अब्रवीत्: "आर्य! दर्शितसंभ्रमेणानेन मधुरसविसरम् अमृतम् इव हृदयधृतिकरम् अनवरतं वर्षता वचसैव ते सर्वम् अनुष्ठितम्. धन्यो ऽस्मि यद् एवम् अभ्यर्हितम् अनुपचरणीयम् अपि मान्यो मन्यते माम्. अस्य च महावनभ्रमणपरिक्लेशस्य कारणम् अवधारयतु मतिमान्. मम हि विनष्टनिखिलेष्टबन्धोर् जीवितानुबन्धस्य निबन्धनम् एकैव यवीयसी स्वसावशेषा. सापि भर्तुर् वियोगाद् वैरिपरिभवभयाद् भ्रमन्ती कथम् अपि विन्ध्यवनम् इदम्, अशुभशबरबलबहुलम्, अगणितगजकुलकलिलम्, अपरिमितमृगपतिशरभभयम्, उरुमहिषमुषितपथिकगमनम्, अतिनिशितशरकुशपरुषम्, अवटशतविषमम् अविशत्. अतस् ताम् अन्वेष्टुं वयम् अनिशं निशि निशि च सततम् इमाम् अटवीम् अटामः. न चैनाम् आसादयामः. कथयतु च गुरुर् अपि यदि कदाचित् कुतश्चिद् वने चरतः श्रुतिपथम् उपगता तद्वार्ता" इति. अथ तच् छ्रुत्वा जातोद्वेग इव भदन्तः पुनर् अभ्यधात्: "धीमन्! न खलु कश्चिद् एवंरूपो वृत्तान्तो ऽस्मान् उपागतवान्. अभाजनं हि वयम् ईदृशानां प्रियाख्यानोपायनानां भवताम्." इत्य् एवं bhëmÃïa इव तस्मिन्न् अकस्माद् आग्तयापरः शमिनि वयसि वर्तमानः संभ्रान्तरूप इव पुरस्ताद् uparacitäjalir जातकरुणः प्रक्षरितचक्षुर् बिक्षुर् abhëata: "भगवन् भदन्त! महत् करुणं वर्तते. बालैव च बलवद्व्यसनाभिभूता भूतपूर्वापि कल्याणरूपा स्त्री शोकावेशविवशा वैश्वानरं विशति. संभावयतु ताम् अप्रोषितप्राणां भगवान्. अभ्युपपद्यतां समुचितैः समाश्वासनैः. अनुपरतपूर्वं कृमिकीटप्रायम् अपि दुःखितं दयाराशेर् आर्यस्य गोचरगतम्" इति. राजा तु जातानुजाशङ्कः सोदर्यस्नेहाच् चान्तर्द्रुत इव दुःखेन दोदूयमानहृदयः कथम् अपि गद्गदिकागृहीतकण्ठो vikalavÃgbëpÃyamÃïad­«Âi÷ पप्रच्छ: "पाराशरिन्! कियद्दूरे सा योषिद् एवंजातीया जीवेद् वा कालम् एतावन्तम् इति. पृष्टा वा त्वया भद्रे! कासि, कस्यासि, कुतो ऽसि, किमर्थं वनम् इदम् अभ्युपगतासि, विशसि च किंनिमित्तम् अनलम्? इत्य् आदितश् च प्रभृति कार्त्स्न्येन कथ्यमानम् इच्छामि श्रोतुं कथम् आर्यस्य गता दर्शनगोचरम् आकारतो वा कीदृशो" इति. तथाभिहितस् तु भूभुजा भिक्षुर् आचचक्षे: "महाभाग! श्रूयताम्: अहं हि प्रत्युषस्य् एवाद्य वन्दित्वा भगवन्तम् अनेनैव नदीरोधसा सैकतसुकुमारेण यदृच्छया विहृतवान् अतिदूरम्. एकस्मिंश् च वनलतागहने गिरिनदीसमीपभाजि भ्रमरीणाम् इव हिमहतकमलाकरकातराणां रसितं सार्यमाणानाम् अतितारतानवर्तिनीनां वीणातन्त्रीणाम् इव jhíkÃram एकतानं नारीणां रुदितम् अधृति.करम् अतिकरुणम् आकर्णितवान् अस्मि. समुपजातकृपश् च गतो ऽस्मि तं प्रदेशम्. दृष्टवान् अस्मि च दृषत्खण्डखण्डिताङ्गुलिगलल्लोहितेन च पार्ष्णिप्रविष्टशरशलाकाशल्यशूलसंकोचितचक्षुषा चाध्वनीनश्रमश्वयथुनिश्चलचरणेन च स्थाणवव्रणव्यथितगुल्फबद्धभूर्जत्वचा च वातखुडखेदखञ्जजङ्घाजातज्वरेण च पांसुपाण्डुरपिच्छकेन च खर्जूरजूटजटाजर्जरितजानुना च शतावरीविदारितोरुणा च विदारीदारिततनुदुकूलपल्लवेन चोत्कटवंशविटपकण्टककोटिपाटितकञ्चुककर्पटेन च फललोभावलम्बितानम्रबदरीलताजालकैर् उत्कण्टकैर् उल्लिखितसुकुमारकरोदरेण च कुरङ्गशृङ्गोत्खातैः कन्दमूलफलैः कदर्थितबाहुना ताम्बूलविरहविरसमुखखण्डितकोमलामलकीफलेन कुशकुसुमाहतिलोहितानां श्वयथुमताम् अक्ष्णां लेपीकृतमनःशिलेन च कण्टकीलतालूनालकलेशेन च केनचित् किसलयोपपादितातपत्रकृत्येन केनचित् कदलीदलव्यजनवाहिना केनचित् कमलिनीपलाशपुटगृहीताम्भसा केनचित् पाथेयीकृतमृणालपूलिकेन केनचिच् चीनांशुकदशाशिक्यनिहितनालिकेरकोशकलशीकलितसरलतैलेन, कतिपयावशेषशोकविकलकलामूककुब्जवामनबधिरबर्बराविरलेनाबलानां चक्रवालेन परिवृताम्, आपत्काले ऽपि कुलोद्गतेनेवामुच्यमानां प्रभालेपिना लावण्येन, प्रतिबिम्बितैर् आसन्नवनलताकिसलयैः सरसैर् दुःखक्षतैर् इवान्तःपटलीक्रियमाणकायाम्, कठोरदर्भाङ्कुरक्षतक्षारिणा क्षतजेनानुसरणालक्तकेनेव रक्तचरणाम्, उन्नालेनान्यतरनारीधृतेनारविन्दिनीदलेन कृतच्छायम् अपि विच्छायं मुखम् उद्वहन्तीम्, आकाशम् अपि शूनय्तयातिशयानाम्, मृन्मयीम् इव निश्चेतनतया मरुन्मयीम् इव निःश्वाससंपदा पावकमयीम् इव संतापसंतानेन सलिलमयीम् इवाश्रुप्रस्रवणेन वियन्मयीम् इव निरवलम्बनतया तडिन्मयीम् इव पारिप्लवतया शब्दमयीम् इव परिदेवितवाणीबाहुल्येन मुक्तमुक्तांशुकरत्नकुसुमकनकपत्राभरणां कल्पलताम् इव महावने पतिताम्, परमेश्वरोत्तमाङ्गपातदुर्ललिताङ्गां गङ्गाम् इव गां गातम्, वनकुसुमधूलिधूसरितपादपल्लवाम्, प्रभातचन्द्रमूर्तिम् इव लोकान्तरम् अभिलषन्तीम्, निजजलमोक्षकदर्थितदर्शितधवलायतनेत्रशोभां मन्दाकिनीमृणालिनीम् इव परिम्लायमानाम्, दुःसहरविकिरणसंस्पर्शखेदनिमीलितां कुमुदिनीम् इव दुःखेन दिवसं नयन्तीम्, दग्धदशाविसंवादितां प्रत्यूषप्रदीपशिखाम् इव क्षामक्षामां पाण्डुवपुषम्, पार्श्ववर्तिवारणाभियोगरक्ष्यमाणां वनकरिणीम् इव महाह्रदे निमग्नाम्, प्रविष्टां वनगहनं ध्यानं च, स्थिता तरुतले मरणे च पतितां धात्र्युत्सङ्गे महानर्थे च, दूरीकृतां भर्त्रा सुखेन च, विरेचितां भ्रमणेनायुषा च, आकुलां केशकलापेन मरणोपायेन च, विवर्णिताम् अध्वधूलिभिर् अङ्गवेदनाभिश् च, दग्धां चण्डातपेन वैधव्येन च, धृतमुखीं पाणिना मौनेन च, गृहीतां प्रियसखीजनेन मन्युना च, तथा च भ्रष्टैर् बन्धुभिर् विलासैश् च, मुक्तेन श्रवणयुगलेनात्मना च, परित्यक्तैर् भूषणैः सर्वारम्भैश् च, भग्नैर् वलयैर् मनोरथैश् च, चरणलग्नाभिः, परिचारिकाभिर् दर्भाङ्कुरसूचीभिश् च, हृदयविनिहितेन चक्षुषा प्रियेण च, दीर्घैः शोकस्वसितैः केशैश् च, क्षीणेन वपुषा पुण्येन च पादयोः पतन्तीभिर् वृद्धाभिर् अश्रुधाराभिश् च, स्वल्पावशेषेण परिजनेन जीवितेन च, अलसाम् उन्मेषे, दक्षाम् अश्रुमोक्षे, संततां चिन्तासु, विच्छिन्नाम् आशासु, कृसां काये, स्थूलां श्वसिते, पूरितां दुःखेन, रिक्तां सत्त्वेन, अध्यासिताम् आयासेन, शून्यां हृदयेन, निश्चलां निश्चयेन, चलितां धैर्यात्, अपि च वसतिं व्यसनानाम्, आधानम् आधीनाम्, अवस्थानम् अनवस्थानाम्, आधारम् अधृतीनाम्, आवासम् अवसादानाम्, आस्पदम् आपदाम्, अभियोगम् अभाग्यानाम्, उद्वेगम् उद्वेगानाम्, कारणं करुणायाः, पारं परायत्तताया योषितम्. चिन्तितवान् अस्मि च चित्रम् ईदृशीम् अप्य् आकृतिम् उपतापाः स्पृशन्तीति. सा तु समीपगते मयि तदवस्थापि सबहुमानम् आनतमौलिः प्रणतवती. अहं तु प्रबलकरुणाप्रेर्यमाणस् ताम् आलपितुकामः पुनः कृतवान् मनसि: "कथम् इव महानुभावाम् एनाम् आमन्त्रये. "वत्से" इत्य् अतिप्रणयः, "मातः" इति चाटु, "भगिनि" इत्य् आत्मसंभावना, "देवि" इति परिजनालापः, "रजपुत्रि" इत्य् अस्फुटम्, "उपासिके" इति मनोरथः, "स्वामिनि" इति भृत्यभावाभ्युपगमः, "भद्रे" इतीतरस्त्रीसमुचितम्, "आयुष्मति" इत्य् अवस्थायाम् अप्रियम्, "कल्याणिनि" इति दशायां विरुद्धम्, "चन्द्रमुखि" इत्य् अमुनिमतम्, "बाले" इत्य् अगौरवोपेतम्, "आर्ये" इति जरारोपणम्. "पुण्यवति" इति फलविपरीतम्, "भवति" इति सर्वसाधारणम्. अपि च "कासि" इत्य् अनभिजातम्, "किमर्थं रोदिषि" इति दुःखकारणस्मरणकारि, "मा रोदीः" इति शोकहेतुम् अनपनीय न शोभते, "समाश्वसिहि" इति किम् आश्रित्य, "स्वागतम्" इति यातयामम्, "सुखम् आस्यते" इति मित्या". इत्य् एवं चिन्तयत्य् एव मयि तस्मात् स्त्रैणाद् उत्थायान्यतरा योषिदार्यरूपेव शोकविक्लवा समुपसृत्य कतिपयपलितशारं शिरो नीत्वा महीतलम् अतुलहृदयसंतापसूचकैर् अश्रुबिन्दुभिस् चरणयुगलं दहन्ती ममातिकृपणैर् अक्षरैश् च हृदयम् अभिहितवती: "भगवन्! सर्वसत्त्वानुकम्पिनी प्रायः प्रव्रज्या. प्रतिपन्नदुःखक्षपणदीक्षादक्षाश् च भवन्ति सौगताः. करुणाकुलगृहं च भगवतः शाक्यमुनेः शासनम्. सकलजनोपकारसज्जा सज्जनता जैनी. परलोकसाधनं च धर्मो मुनीनाम्. प्राणरक्षणाच् च न परं पुण्यजातं जगति गीयते जनेन. अनुकम्पाभूमयः प्रकृत्यैव युवतयः किं पुनर् विपदभिभूताः? साधुजनश् च सिद्धक्षेत्रम् आर्तवचसाम्. यत इयं नः स्वामिनी मरणेन पितुर् अभावेन भर्तुः प्रवासेन च भ्रातुः भ्रंशेन च शेषस्य बान्धववर्गस्यातिमृदुहृदयतयानपत्यतया च निरवलम्बना, परिभवेन च नीचारातिकृतेन, प्रकृतिमनस्विनी अमुना च महाटवीपर्यटनक्लेशेन कदर्थितसौकुमार्या, दग्धदैवदत्तैर् एवंविधैर् बहुभिर् उपर्युपरि व्यसनैर् विक्लवीकृतहृदया, दारुणं दुःखम् अपारयन्ती सोढुं निवारयन्तम् अनाक्रान्तपूर्वं स्वप्ने ऽप्य् अवगणय्य गुरुजनम् अनुनयन्तीर् अखण्डितप्रणया नर्मस्व् अपि समवधीर्य प्रियसखीर् विज्ञापयन्तम् अशरणम् अनाथम् अश्रुव्याकुलनयनम् अपरिभूतपूर्वं मनसापि परिभूय भृत्यवर्गम् अग्निं प्रविशति. परित्रायताम्. आर्यो ऽपि तावद् असह्यशोकापनयनोपायोपदेशनिपुणां व्यापारयतु वाणीम् अस्याम्" इति चातिकृपणं व्याहरन्तीम् अहम् उत्थाप्योद्विग्नतरः शनैर् अभिहितवान्: "आर्ये! यथा कथयसि तथा. अस्मद्गिराम् अगोचरो ऽयम् अस्याः पुण्याशयायाः शोकः. शक्यते चेन् मुहूर्तमात्रम् अपि त्रातुम् उपरिष्टान् न व्यर्थेयम् अभ्यर्थना भविष्यति. मम हि गुरुर् अपर इव भगवान् सुगतः समीपगत एव । कथिते मयास्मिन्न् उदन्ते नियतम् आगमिष्यति परमदयालुः. दुःखान्धकारपटलभिदुरैश् च सौगतैः subhëitai÷ स्वकीयैश् च दर्शितनिदर्शनैर् नानागमगुरुभिर् गिरां कौशलैः कुशलशीलाम् एनां प्रबोधपदवीम् आरोपयिष्टति" इति. तच् च श्रुत्वा "त्वरताम् आर्यः" इत्य् अभिदधाना सा पुनर् अपि पादयोः पतितवती. सो ऽहम् उपगत्य त्वरमाणो व्यतिकरम् इमम् अधृतिकरम् अशरणकृपणं बहुयुवतिमरणम् अतिकरुणम् अत्रभवते गुरवे निवेदितवान्" इति. अथ भूभृद् भैक्षवं समवधार्य tadbhëitam अश्रुमिश्रितम् अश्रुते ऽपि स्वसुर् नाम्नि निम्नीकृतमना मन्युना सर्वाकारसंवादिन्या दशयैव दूरीकृतसंदेहो दग्ध इव सोदर्यावस्थाश्रवणेन श्रवणयोः श्रमणाचार्यम् उवाच: "आर्य! नियतं सैवेयम् अनार्यस्यास्य जनस्यातिकठिनहृदयस्यातिनृशंसस्य मन्दभाग्यस्य भगिनी भागधेयैर् एताम् अवस्थां नीता निष्कारणवैरिभिर् वराकी विदीर्यमाणं मे हृदयम् एवं निवेदयति" इत्य् उक्त्वा तम् अपि श्रमणम् अभ्यधात्: "आर्य! उत्तिष्ठ. दर्शय क्वासौ. यतस्व प्रभूतप्राणपरित्राणपुण्योपार्जनाय यामः, यदि कथंचिज् जीवन्तीं संभावयामः" इति bhëamÃïa एवोत्तस्थौ. अथ समग्रशिष्यवर्घानुगतेनाचार्येण तुरगेभ्यश् चावतीर्य समस्तेन सामन्तलोकेन पश्चाद् आकृष्यमाणाश्वीयेनानुगम्यमानः पुरस्ताच् च तेन शाक्यपुत्रीयेण प्रदिश्यमानवर्त्मा पद्भ्याम् एव तं प्रदेशम् अविरलैः पदैः पिबन्न् इव प्रावर्तत. क्रमेण च समीपम् उपगतः शुश्राव लतावनान्तरितस्य मुमूर्षोर् महतः स्त्रैणस्य तत्कालोचितान् अनेकप्रकारान् आलापान्: "भगवन् धर्म! धाव शीघ्रम्. क्वासि कुलदेवते. देवि धरणि, धीरयसि न दुखितां दुहितरम्. क्व नु खलु प्रोषिता पुष्पभूतिकुटुम्बिनी लक्ष्मीः. अनाथां नाथ मुखरवंश्य, विविधाधिविधुरां वधूं विधवां विबोधयसि किम् इति नेमाम्. भगवन्, भक्तजने संज्वरिणि सुगत सुप्तो ऽसि. राजधर्म पुष्पभूतिभवनपक्षपातिन्, उदासीनीभूतो ऽसि कथम्. त्वय्य् अपि विपद्बान्धव विन्ध्य, वन्ध्यो ऽयम् अञ्जलिबन्धः. मातर् महाटवि, रटन्तीं, न शृणोषीमाम् आपत्पतिताम्. पतङ्ग, प्रसीद पाहि पतिव्रताम् अशरणाम्. प्रयत्नरक्षित कृतघ्न चारित्रचण्डाल, न रक्षसि राजपुत्रीम्. किम् अवधृतं लक्षणैः. हा देवि दुहितृस्नेहमयि यशोमति, मुषितासि दग्धदैवदस्युना. देव, दुहितरि दह्यमानायां नापतसि प्रतापशील, शिथिलीभूतम् अपत्यप्रेम. महाराज राज्यवर्धन, न धावसि मन्दीभूता भगिनीप्रीतिः. अहो निष्ठुरः प्रेतभावः. व्यपेहि पाप पावक स्त्रीघातनिर्घृण, ज्वलन् न लज्जसे. भ्रातर् वात, दासी तवास्मि. संवादय द्रुतं देवीदाहं देवाय दुःखितजनार्तिहराय हर्षाय. नितान्तनिःशूक शोकश्वपाक, सकामो ऽसि. दुःखदायिन् वियोगराक्षस, संतुष्टोऽसि. विजने वने कम् आक्रन्दामि कस्मै कथयामि, कम् उपयामि शरणम्, कां दिशं प्रतिपद्ये, करोमि किम् अभागधेया. गान्धारिके, गृहीतो ऽयं लतापाशः. पिशाचि मोचनिके, मुञ्च शाखाग्रहणकलहम्. कलहंसि हंसि, किम् अतः परम् उत्तमाङ्गम्. मङ्गलिके मुक्तगलं किम् अद्यापि रुद्यते. सुन्दरि, दूरीभवति सखीसार्थः. स्थास्यसि कथम् इवाशिवे शवशिबिरे शबरिके. सुतनु, तनून् अपाति पतिष्यसि त्वम् अपि. मृणालकोमले मालावति, म्लानासि. मातर् मातङ्गिके, अङ्गीकृतस् त्वयापि मृत्युः. वत्से वत्सिके, वत्स्यसि कथम् अनभिप्रेते प्रेतनगरे. नागरिके, गरिमाणम् आगतास्य् अनया स्वामिभक्त्या. विराजिके, विराजितासि राजपुत्रीविपदि जीवितव्ययव्यवसायेन. भृगुपतनाभ्युद्यमभागाभिज्ञे भृङ्गारधारिणि, धन्यासि. केतकि, कुतः पुनर् ईदृशी स्वप्ने ऽपि सुस्वामिनी. मेनके, जन्मनि जन्मनि देवीदास्यम् एव ददातु देवो देहं दहन् दहनः. विजये, वीजय कृशानुम्. सानुमति, नमतीन्दीवरिका दिवं गन्तुकामा. कामदासि, देहि दहनप्रदक्षिणावकाशम्. विचारिके, विरचय वह्निम्. विकिर किरातिके, कुसुमप्रकरम्. कुररिके, कुरु कुरुबककोरकाचितां चिताम्. चामरं चामरग्राहिणि, गृहाण. पुनर् अपि कण्ठे मर्षयितव्यानि नर्मदे, नर्मनिर्मितानि निर्मर्यादहसितानि. भद्रे सुभद्रे, भद्रम् अस्तु ते परलोकगमनम्. अग्रामीणगुणानुरागिणि ग्रामेयिके, गच्छ सुगतिम्. वसन्तिके, अन्तरं प्रयच्छ. आपृच्छते छत्रधारी देवि, देहि दृष्टिम्. इष्टा तव जहाति जीवितं विजयसेना. सेयं मुक्तिका मुक्तकण्ठम् आरटति निकटे नाटकसूत्रधारी. पादयोः पतति ते ताम्बूलवाहिनी बहुमता राजपुत्रि, पत्रलता. कलिङ्गसेने, अयं पश्चिमः परिष्वङ्गः. pŬaya निर्भरम् उरसा माम्. असवः प्रवसन्ति वसन्तसेने. मञ्जुलिके, मार्जयसि कतिकृत्वः सुदुःसहदुःखसहस्रास्रदिग्धं चक्षुर् इदं रोदिषि कियद् आश्लिष्य च माम्. निर्माणम् ईदृशं प्रायशो यशोधने. धीरयस्य् अद्यापि किं मां माधविके. क्वेयम् अवस्था संस्थापनानाम्. गतः कालः कालिन्दि, sakhÅjanÃnunayäjalÅnÃm. उन्मत्तिके मत्तपालिके, कृताः पृष्टतः प्रणयिनीप्रणिपातानुरोधाः. शिथिलय चकोरवति, चरणग्रहणं ग्रहिणि. कमलिनि, किम् अनेन पुनःपुनर्दैवोपालम्भेन. न प्राप्तं चिरं सखीजनसंगमसुखम्. आर्ये महत्तरिके तरङ्गसेने, नमस्कारः. सखि सौदामिनि, दृष्टासि. समुपनय हव्यवाहनार्चनकुसुमानि कुमुदिके. देहि चितारोहणाय रोहिणि, हस्तावलम्बनम्. अम्ब, धात्रि, धीरा भव. भवन्त्य् एवंविधा एव कर्मणां विपाकाः पापकारिणीनाम्. आर्यचरणानाम् अयम् अञ्जलिः. परः परलोकप्रयाणप्रणामो ऽयं मातः. मरणसमये कस्माल् लवलिके, हलहलको बलीयान् आनन्दमयो हृदयस्य मे. हृष्यन्त्य् uccaromäcamu¤ci किम् अङ्गीकृत्याङ्गानि. वामनिके, वामेन मे स्फुरितम् अक्ष्णा. वृथा विरमसि वयस्य वायस, वृक्षे क्षीरिणि क्षणे क्षणे क्षीणपुण्यायाः पुरः. हरिणि, हेषितम् इव हयानाम् उत्तरतः. कस्येदम् आतपत्रम् उच्चम् अत्र पादपान्तरेण प्रभावति, विभाव्यते. कुरङ्गिके, केन सुगृहीतनाम्नो नाम गृहीतम् अमृतमयम् आर्यस्य. देवि, दिष्ट्या वर्धसे देवस्य हर्षस्यागमनम् अहोत्सवेन." इत्य् एतच् च श्रुत्वा सत्वरम् उपससर्प. ददर्श च मुह्यन्तीम् अग्निप्रवेशायोद्यतां राजा राज्यश्रियम्. आललम्बे च मूर्च्छामीलितलोचनाया ललाटं हस्तेन तस्याः ससंभ्रमम्. अथ तेन भ्रातुः प्रेयसः प्रकोष्ठबद्धानाम् ओषधीनां रसविरसम् इव प्रत्युज्जीवनक्षमं क्षरता वमतेव पारिहार्यमणीनाम् अचिन्त्यं प्रभावम् अमृतम् इव नखचन्द्ररश्मिभिर् उद्गिरता बध्नतेव चन्द्रोदयच्युतशिशिरशीकरं candrakÃntacƬÃmaïiæ मूर्धनि मृणालमयाङ्गुलिनेवातिशीतलेन निर्वापयता दह्यमानं हृदयं प्रत्यानयतेव कुतो ऽपि जीवितम् आह्लादकेन हस्तसंस्पर्शेन सहसैव समुन्मिमील राज्यश्रीः. तथा चासंभावितागमनस्याचिन्तितदर्शनस्य सहसा प्राप्तस्य भ्रातुः स्वप्नदृष्टदर्शनस्येव कण्ठे समाश्लिष्य तत्कालाविर्भावनिर्भरेणाभिभूतसर्वात्मना दुःखसंभारेण निर्दयं नदीमुखप्रणालाभ्याम् इव मुक्ताभ्यां स्थूलप्रवाहम् उत्सृजन्ती bëpavÃri विलोचनाभ्याम् "हा तात, हा अम्ब हा सख्यः" इति व्याहरन्ती, मुहुर्मुहुर् उच्चैस् तरां च समुद्भूतभगिनीस्नेहसद्भावभारभावितमन्युना मुक्तकण्ठम् अतिचिरं विक्रुश्य "वत्से, स्थिरा भव त्वम्" इति भ्रात्रा करस्थगितमुखी समाश्वास्यमानापि, "कल्याणिनि, कुरु वचनम् अग्रजस्य गुरोः" इत्य् आचार्येण याच्यमानापि, "देवि, न पश्यसि देवस्यावस्थाम्. अलम् अतिरुदितेन" इति रजलोकेनाभ्यर्थ्यमानापि, "स्वामिनि, भ्रातरम् अवेक्षस्व" इति परिजनेन विज्ञाप्यमानापि, "दुहितर्, विश्रम्य पुनर् आरटितव्यम्" इति निवार्यमाणापि बान्धववृद्धाभिः, "प्रियसखि, कियद् रोदिषि, तूष्णीम् आस्स्व. दृढं दूयते देव" इति सखीभिर् अनुनीयमानापि, चिरं saæbhÃvitÃnekadu÷sahadu÷khanivahanirvavaïabëpotpŬapŬyamÃnakaïÂhabhÃgÃ, प्रभूतमन्युभारभरितान्तःकरणा करुणं काहलेन स्वरेण कतिचित् कालम् अतिदीर्घं रुरोद. विगते च मन्युवेगे वह्नेः समीपाद् आक्षिप्य भ्रात्रा नीता निकटवर्तिनि तरुतले निषसाद. शनैर् आचार्यस् तु तथा हर्ष इति विज्ञाय विवर्धितादरः सुतरां मुहूर्तम् इवातिवाह्य निभृतसंज्ञाज्ञापितेन शिष्येणोपनीतं नलिनीदलैः स्वयम् एवादाय नम्रो मुखप्रक्षालनायोदकम् उपनिन्ये. नरेन्द्रो ऽपि सादरं गृहीत्वा प्रथमम् अनवरतरोदनाताम्रं चिरप्रवृत्ताश्रुजलजालं रक्तपङ्गजम् इव स्वसुश् चक्षुर् अक्षालयत् पश्चाद् आत्मनः. प्रक्षालितमुखशशिनि च महीपाले सर्वतो निःशब्दः संबभूव सकलो लिखित इव लोकः. ततो नरेन्द्रो मन्दमन्दम् अब्रवीत् स्वसारम्: "वत्से! वन्दस्वात्रभवन्तं भदन्तम्. एष ते भर्तुर् हृदयं द्वितीयम् अस्माकं च गुरुः" इति. राजवचनात् तु राजदुहितरि पतिपरिचयश्रवणोद्घातेन पुनर् आनीतनेत्राम्भसि नमन्त्याम् आचार्यः prayatnarak«itÃgamÃgatabëpÃmbha÷saæbhÃrabhajyamÃnadhairyÃrdralocana÷ किंचित् परावृत्तनयनो दीर्घं निःशश्वास. स्थित्वा च क्षणम् एकं प्रदर्शितप्रश्रयो मृदुवादी मधुरया वाचा व्याजहार: "कल्याणराशे! अलं रुदित्वा न चिरम् आस्ते. राजलोको नाद्यापि रोदनान् निवर्तते. क्रियताम् अवश्यकरणीयः स्नानविधिः. स्नात्वा च गम्यतां ताम् एव भूयो भुवम्" इति. अथ भूपतिर् अनुवर्तमानो लौकिकम् आचारम् आचार्यवचनं चोत्थाय स्नात्वा गिरिसरिति सह स्वस्रा ताम् एव भूमिम् अयासीत्. तस्यां च सपरिजनां प्रथमम् आहितावधानः पार्श्ववर्ती परवतीं शुचा पतिपिण्डप्रदर्शितप्रयत्नप्रतिपन्नाभ्यवहारकारणां भगिनीम् अभोजयत्. अनन्तरं च स्वयम् आहारस्थितिम् अकरोत्. भुक्तवांश् च बन्धनात् प्रभृति विस्तरतः स्वसुः कान्यकुब्जाद् गौडसंभ्रमं गुप्तितो गुप्तनाम्ना कुलपुत्रेण निष्कासनं निर्गतायाश् च राज्यवर्धनमरणश्रवणं श्रुत्वा चाहारनिराकरणम् अनाहारपराहतायाश् च विन्ध्याटवीपर्यटनखेदं जातनिर्वेदायाः पावकप्रवेशोपक्रमणं यावत्सर्वम् अशृणोद् व्यतिकरं परिजनतः. ततः सुखासीनम् एकत्र तरुतले विविक्तभुवि भगिनीद्वितीयं दूरस्थितानुजीविजनं राजानम् आचार्यः समुपसृत्य शनैर् आसांचक्रे. स्थित्वा च कंचित् कालांशं लेशतो वक्तुम् उपचक्रमे: "श्रीमन्! आकर्ण्यताम्. आख्येयम् अस्ति नः किंचित्: अयं हि यौवनोन्मादात् परिभूय भूयसीर् भार्या यौवनावतारतरलतरास् ताराराजो रजनीकर्णपूरः पुरा पुरुहूतपुरोधसो धिषणस्य पुरंध्रीं धर्मपत्नीं पत्नीयन्न् अतितरलस् तारां नामापजहार. नाकतश् च पलायांचक्रे. चकितचकोरलोचनया च तया सहातिकामया सर्वाकाराभिरामया रममाणो रमणीयेषु देशेषु चचार. चिराच् च कथंचित् सर्वगीर्वाणवाणीगौरवाद् गिरां पत्युः पुनर् इप प्रत्यर्पयाम् आस ताम्. हृदये त्व् अनिन्धनम् अदह्यत विरहाद् वरारोहायास् तस्याः सततम्. एकदा तु शैलाद् उदयाद् उदयमानो विमले वारिणि वरुणालयस्य संक्रान्तम् आत्मनः प्रतिबिम्बं विलोकितवान्. दृष्ट्वा च तत् तदा सस्मरः सस्मार स्मेरगण्डस्थलस्य ताराया मुखस्य. मुमोच स मन्मथोन्मादमथ्यमानमानसः स्वःस्थो ऽप्य् अस्वस्थः स्थवीयसः पीतसकलकुमुदवनप्रभाप्रवाहधवलताराभ्याम् इव लोचनाभ्यां bëpavÃribindÆn. अथ पततस् तान् उदन्वति समस्तान् एवाचेमुर् मुक्ताशुक्तयः. तासां च कुक्षिकोषेषु मुक्ताफलीभूतान् अवाप तान् कथम् अपि रसातलनिवासी वासुकिर् नाम विषमुचाम् ईशः. स च तैर् मुक्ताफलैः पातालतले ऽपि तारागणम् इव दर्शयद्भिर् एकावलीम् अकल्पयत्. चकार च मन्दाकिनीति नाम तस्याः. सा च भगवतः सोमस्य सर्वासाम् ओषधीनाम् अधिपतेः प्रभावाद् अत्यन्तविषघ्नी हिमामृतसंभवत्वाच् च स्पर्शेन सर्वसत्त्वसंतापहारिणी बभूव. यतः स तां सर्वदा विषोष्मशान्तये वासुकिः पर्यधत्त. समतिक्रामति च कियत्य् अपि काले कदाचिन् नामैकावलीं तस्मान् नागराजान् नागार्जुनो नाम नागैर् एवानीतः पातालतलं भिक्षुर् अभिक्षत लेभे च. निर्गत्य च रसातलात् त्रिसमुद्राधिपतये सातवाहननाम्ने नरेन्द्राय सुहृदे स ददौ ताम्. सा चास्माकं कालेन शिष्यपरम्परया कथम् अपि हस्तम् उपगता. "यद्य् अपि च परिभव इव भवति भवादृशां दत्त्रिम उपचारस् तथाप्य् ओषधिबुद्ध्या बुद्धिमता सर्वसत्त्वराशिरक्षाप्रवृत्तेन रक्षणीयशरीरेणायुष्मता विषरक्षापेक्षया गृह्यताम्" इत्य् अभिधाय भिक्षोर् अभ्याशवर्तिनश् चीवरपटान्तसंयतां मुमोच ताम् एकावलीं मन्दाकिनीम्. उन्मुच्यमानाया एव यस्याः प्रभालेपिनि लब्धावकाशे विशदमहसि महीयसि विसर्पति रश्मिमण्डले युगपद्धवलायमानेषु दिङ्मुकेषु मुकुलितलतावधूत्कण्ठितैर् आमूलाद् विकसितम् इव तरुभिः, अभिनवमृणाललुब्धैर् धावितम् इव धुतपक्षपुटपटलधवलितगगनं वनसरसीहंसयूथैः, स्फुटितम् इव भरवशविशीर्यमाणधूलिधवलैर् गर्भभेदसूचितसूचीसंचयशुचिभिः केतकीवाटेः, उद्दलितदन्तुराबिः प्रबुद्धम् इव कुमुदिनीभिः, विधुतसितसटाभारभरितदिक्चक्रैश् चलितम् इव केसरिकुलैः, प्रहसितम् इव सितदशनांशुमालालोकलिप्यमानवनं वनदेवताभिः, विकसितम् इव शिथिलितकुसुमकोशकेसराट्टहासनिरङ्कुशं काशकाननैः, भ्रान्तम् इव संभ्रमभ्रमितबालपल्लवपरिवेषश्वेतायमानैश् चमरीकदम्बकैः, प्रसृतम् इव स्फायमानफेनिलतरलतरतरङ्गोद्गारिणा गिरिनदीपूरेण, अपरतारागणलोभमुदितेनोदितम् इव विकचमरीचिचक्राक्रान्तककुभा पूर्णचन्द्रेण, प्रक्षालित इव दावानलधूलिधूसरितदिगन्तो दिवसः, पुनर् इव धौतान्य् अश्रुजलक्लिष्टानि नारीणां मुखानि. राजा तु मांसलैस् तस्याः संमुखैर् मयूखैर् आकुलीक्रियमाणं मुहुर्मुहुर् उन्मीलयन् निमीलयंश् च चक्षुः कथम् अपि प्रयत्नेन ददर्श सर्वाशापूरणीं पङ्क्तीकृताम् इव दिङ्नागकरशीकरसंहतिम्, घनमुक्तां शारदीम् इव लेखीकृतां ज्योत्स्नाम्, प्रकटपदकचिह्नां संचारवीथीम् इव बालेन्दोर् निश्चलीभूतां सप्तर्षिमालाम् इव हस्तमुक्ताम्, अभिभूतसकलभुवनभूषणभूतिप्रभावाम् इवैशानीं शशिकलाम्, धवलतागुणपरिगृहीतां कान्तिम् इव निर्गतां क्षीरराशेः, अनेकमहामहीभृत्परम्परागतां गङ्गाम् इव दुर्गतिहराम्, अनवरतस्फुरिततरलांशुकां पुरःसरपताकाम् इव महेश्वरभावागमस्य, घनसारशुक्लां दन्तपङ्क्तिम् इवाभिमुखस्येश्वरस्य, वरमनोरथपूरणसमर्थां स्वयंवरस्रजम् इव भुवनश्रियः, निजकरपल्लवावरणदुर्लक्ष्यां चक्षूरागविहसतिकाम् इव वसुधायाः, मन्त्रकोशसाधनप्रवृत्तस्याक्षमालाम् इव राजधर्मस्य, समुद्रालंकारभूतां संख्यालेख्यपट्टिकाम् इव कुबेरकोशस्य. पश्यंश् चैतां विस्मयम् आजगाम मनसा सुचिरम्. आचार्यस् तु ताम् उद्धृत्य बबन्ध बन्धुरे स्कन्धभागे भूपतेः. अथ नरपतिर् अपि प्रतिप्रीतिम् उपदर्शयन् प्रत्यवादीत्: "आर्य! रत्नानाम् ईदृशानाम् अनर्हाः प्रायेण पुरुषाः. तपःसिद्धिर् इयम् आर्यस्य देवताप्रसादो वा. के च वयम् इदानीम् आत्मनो ऽपि किम् उत ग्रहणस्य प्रत्याख्यानस्य वा. दर्शनात् प्रभृति प्रभूतगुरुगुणगणहृतेन हृदयेन परवन्तो वयम्. संकल्पितम् इदम् आमरणाद् आर्योपयोगाय शरीरम्. अत्र कामचारो वः कर्तव्यानाम्" इति. समतिक्रान्ते च कियत्य् अपि काले गते चैकावलीवर्णनालापे लोकस्यानन्तरं लब्धविश्रम्भा राज्यश्रीस् ताम्बूलवाहिनीं पत्रलताम् आहूयोपांशु किम् अपि कर्णमूले शनैर् आदिदेश. दर्शितविनया च पत्रलता पार्थिवं व्यज्ञापयत्: "देव! देवी विज्ञापयति न स्मराम्य् आर्यस्य पुरः कदाचिद् उच्चैर् वचनम् अपि. कुतो विज्ञापनम्. इयं हि शुचाम् असह्यतां व्यापारयन्ती हतदैवदत्ता च दशा शिथिलयति विनयम्. अबलानां हि प्रायशः पतिर् अपत्यं वावलम्बनम्. उभयविकलानां तु दुःखानलेन्धनायमानं प्राणितम् अशालीनत्वम् एव केवलम्. आर्यागमनेन च कृतो ऽपि प्रतिहतो मरणप्रयत्नः. यतः këÃyagrahaïÃbhyanuj¤ayÃnug­hyatÃm अयम् अपुण्यभाजनं जनः" इति. जनाधिपस् तु तद् आकर्ण्य तूष्णीम् एवावतिष्ठत्. अथाचार्यः सुधीरम् अभ्यधात्: "आयुष्मति! शोको हि नाम पर्यायः पिशाचस्य, रूपान्तरम् आक्षेपस्य, तारुण्यं तमसो विशेषणं. विषस्यानन्तकः प्रेतनगरनायकः, अयम् अनिर्वृतिधर्मा दहनः, अयम् अक्षयो राजयक्ष्मा, अयम् अलक्ष्मीनिवासो जनार्दनः, अयम् अपुण्यप्रवृत्तः क्षपणकः, अयम् अप्रतिबोधो निद्राप्रकारः, अयम् अनलसधर्मा संनिपातः, अयम् अशिवसहचरो विनायकः, अयम् अबुधसेवितो ग्रहवर्गः, अयम् अयोगसमुत्थो ज्योतिःप्रकारः, अयं स्नेहाद् वायुप्रकोपः, मानसाद् अग्निसंभवः, आर्द्रभावाद् रजःक्षोभः, रसाद् अभिशोषः, रागात् कालपरिणामः. तद् अस्याजस्रास्रस्राविणो हृदयमहाव्रणस्य बहलदोषान्धकारलब्धप्रवेशप्रसरस्य प्राणतस्करस्य शून्यताहेतोर् महाभूतग्रामघातकस्य सकलविग्रहक्षपणदक्षस्य दोषचक्रवर्तिनः कार्श्यश्वासप्रलापोपद्रवबहलस्य दीर्घरोगस्यासद्ग्रहस्य सकललोकक्षयधूमकेतोर् जीवितापहारदक्षस्याक्षणरुचेर् अनभ्रवज्रपातस्य स्फुरदनवद्यविद्याविद्युद्विद्योतमानानि gahanagranthagƬhagarbhagrahaïagambhÅrÃïi भूरिकाव्यकथाकठोराणि बहुशास्त्रोद्वहनबृहन्ति विदुषाम् अपि हृदयानि नालं सोढुम् आपातं किम् उत नवमालिकाकुसुमकोमलानां सरसबिसतन्तुदुर्बलकम् अबलानां हृदयम्. एवं सति सत्यव्रते! वद किम् अत्र क्रियते, कतम उपालभ्यते, कस्य पुर उच्चैर् आक्रन्द्यते, हृदयदाहि दुःखं वा ख्याप्यते? सर्वम् अक्षिणी निमील्य सोढव्यम् amƬhena मर्त्यधर्मणा. पुण्यवति! पुरातन्यः स्थितय एताः केन शक्यन्ते ऽन्यथाकर्तुम्. संसरन्त्यो नक्तंदिवं द्राघीयस्यो जन्मजरामरणघटनघटीयन्त्रराजिरज्जवः सर्वपञ्चजनानाम्. पञ्चमहाभूतपञ्चकुलाधिष्ठितान्तःकरणव्यवहारदर्शननिपुणाः सर्वंकषा विषमा धर्मराजस्थितयः. क्षणम् अपि क्षममाणा गलन्त्य् आयुष्कलाकलनकुशला निलये निलये कालनालिकाः. जगति सर्वजन्तुजीवितोपहारपातिनी संचरति झटिति चण्डिका यमाज्ञा. रटन्त्य् अनवरतम् अखिलप्राणिप्रयाणप्रकटनपटवः प्रेतपतिपटहाः. प्रतिदिशं पर्यटन्ति पेटकैः प्रतिपुरं प्रतप्तलोहलोहिताक्षाः कालकूटकान्तिकालकायाः कालपाशपाणयः कालपुरुषाः. प्रतिभवनं भ्रमन्ति भीषणकिंकरकरघट्टितयमघण्टापुटपटुटांकारभयंकराः सर्वसत्त्वसंघसंहरणाय घोराघातघोषणाः. दिशि दिशि वहन्ति बहुचिताधूमधूसरितप्रेतपतिपताकापटुपतितगृध्रदृष्टयः शोककृतकोलाहलकुलकुटुम्बिनीविकीर्णकेशकलापशबलशवशिबिकासहस्रसंकुलाः किलकिलायमानश्मशानशिबिरशिवाशावकाः परलोकावसथपथिकसार्थप्रस्थानविशिखा वीथयः. सकललोककवलावलेहलम्पटा बहला वहंलिहा लेढि लोहिताचिता चिताङ्गारकाली कालरात्रिजिह्वा जीवितानि जीविनाम्. तृप्तम् अशिक्षिता च भगवतः सर्वभूतभुजो बुभुक्षा मृत्योः. अतिद्रुतवाहिनी चानित्यतानदी. क्षणिकाश् च महाभूतग्रामगोष्ठ्यः. रात्रिषु भह्गुराणि गात्रयन्त्रपञ्जरदारूणि देहिनाम्. अशुभशुभावेशविवशा विशरारवः शरीरनिर्माणपरमाणवः. छिदुरा जीवबन्धनपाशतन्त्रीतन्तवः. सर्वम् आत्मनो ऽनीश्वरं विश्वं नश्वरम्. एवम् अवधृत्य नात्यर्थम् एवार्हसि मेधाविनि मृदुनि मनसि तमसः प्रसरं दातुम्. एको ऽपि प्रतिसंख्यानक्षण आधारीभवति धृतेः. अपि च दूरगते ऽपि हि शोके नन्व् इदानीम् अपेक्षणीय एवायं ज्येष्ठः पितृकल्पो भ्राता भवत्या गुरुः. इतरथा को न बहुमन्येत कल्याणरूपम् ईदृसं संकल्पम् अत्रभवत्याः këÃyagrahaïak­tam. अखिलमनोज्वरप्रशमनकारणं हि भगवती प्रव्रज्या. ज्यायः खल्व् इदं परमात्मवताम्. महाभागस् तु भिनत्ति मनोरथमधुना. यद् अयम् आदिशति तद् एवानुष्ठेयम्. यदि भ्रातेति यदि ज्येष्ठ इति यदि वत्स इति यदि गुणवान् इति यदि राजेति सर्वथा स्थातव्यम् अस्य नियोगे" इत्य् उक्त्वा व्यरंसीत्. उपरतवचसि च तस्मिन् निजगाद नरपतिः: "आर्यम् अपहाय को ऽन्य एवम् अभिदध्यात्. अनभ्यर्थितदैवनिर्मिता हि विषमविपदवलम्बनस्तम्भा भवन्तो लोकस्य. स्नेहार्द्रमूर्तयो मोहान्धकारध्वंसिनश् च धर्मप्रदीपाः. किं तु प्रणयप्रदानदुर्ललिता दुर्लभम् अपि मनोरथम् अतिप्रीतिर् अभिलषति. धीरस्यापि धार्ष्ट्यम् आरोपयति हृदयलघिमलङ्घितम् अतिवल्लभत्वम्. युक्तायुक्तविचारशून्यत्वाच् च शालीनम् अपि शिक्षयन्ति स्वार्थतृष्णाः प्रागल्भ्यम्. अभ्यर्थनाया रक्षन्ति च जलनिधय इव मर्यादाम् आर्याः. दत्तम् एव च शरीरम् इदम् अनभ्यर्थितेन प्रथमम् एवातिथ्याय माननीयेन भवता मह्यम्. अतः किंचिद् अर्थये भदन्तम् इयं नः स्वसा बाला च बहुदुःखखेदिता च सर्वकार्यावधीरणोपरोधेनापि यावल् लालनीया नित्यम्. अस्माभिश् च भ्रातृवधापकारिरिपुकुलप्रलयकरणोद्यतस्य बाहोर् विधेयैर् भूत्वा सकललोकप्रत्यक्षं प्रतिज्ञा कृता. पूर्वावमाननाभिभवम् असहमानैर् अर्पित आत्मा कोपस्य. अतो नियुक्तां कियन्तम् अपि कालम् आत्मानम् आर्यो ऽपि कार्ये मदीये. दीयताम् अतिथये शरीरम् इदम्. अद्यप्रभृति यावद् अयं जनो लघयति प्रतिज्ञाभारम्, आश्वासयति च तातविनाशदुःखविक्लवाः प्रजाः, तावद् इमाम् अत्रभवतः कथाभिश् च धर्म्याभिः, कुशलप्रतिबोधविधायिभिर् उपदेशैश् च दूरापसारितरजोभिः, शीलोपशमदायिनीभिश् च देशनाभिः, क्लेशप्रहाणहेतुभूतैश् च तथागतैर् दर्शनैः, अस्मत्पार्श्वोपयायिनीम् एव प्रतिबोध्यमानाम् इच्छामि. इयं तु ग्रहीष्यति मयैव समं समाप्तकृत्येन këÃyÃïi. अर्थिजने च किमिव नातिसृजन्ति महान्तः. सुरनाथम् आत्मास्थिभिर् अपि यावत् कृतार्थम् अकरोद् धैर्योदधिर् दधीचः. मुनिनाथो ऽप्य् अनपेक्षितात्मस्थितिर् अनुकम्पेति कृत्वा कृपावान् आत्मानं वठरसत्त्वेभ्यः कतिकृत्वो न दत्तवान्. अतः परं भवन्त एव बहुतरं जानन्ति." इत्य् उक्त्वा तूष्णीं बभूव भूपतिः. भूयस् तु babhëe भदन्तः: "भव्या न द्विर् उच्चारयन्ति वाचम्. चेतसा प्रथमम् एव प्रतिग्राहिता गुणास् तावकाः कायबलिम् इमाम्. अमुना जनेनोपयोगस् तु निरुपयोगस्यास्य लघुनि गुरुणि वा कृत्ये गुणवद् आयत्तः" इति. अथ तथा तस्मिन्न् अभिनन्दितप्रणये प्रीयमाणः पार्थिवस् तत्र ताम् उषित्वा विभावरीम् उषसि च वसनालंकारादिप्रदानपरितोषितं विसर्ज्य निर्घातम् आचार्येण सह स्वसारम् आदाय प्रयाणकैः कतिपयैर् एव कटकम् अनुजाह्नवि निविष्टं प्रत्याजगाम. तत्र च राज्यश्रीप्राप्तिव्यतिकरकथां कथयत एव प्रणयिभ्यो रविर् अपि ततार गगनतलम्. बहलमधुपङ्कपिङ्गलः पङ्गजाकर इव संचुकोच चक्रवाकवल्लभो वासरः. प्रकीर्णानि नवरुधिररसारुणवर्णानि लोकालोकजूंषि यजूंषीव कुपितयाज्ञवल्क्यवक्त्रवान्तानि निजवपुषि पूषा पापमूंषि पुनर् अपि संजहार जालकानि रोचिषाम्. क्रमेण च समुपोह्यमानमांसलरागरोचिष्णुर् उष्णांशुर् u«ïÅ«abandhasahajacƬÃmaïir इव वृकोदरकरपुटोत्पाटितः, प्रत्यग्रशोणितशोणाङ्गरागरौद्रो द्रौणायनस्य, rudrabhik«ÃdÃnaÓauï¬apuramathanamuktamuï¬asirÃnìirudhirapÆraïaÓoïitakapila÷ कपालकर्पर इव च पैतामहः, पितृवधरुषितरामरागरचितः, पृथुविकटकार्तवीर्यांसकूटकुट्टाककुठारतुण्डतष्टदुष्टक्षत्रियकण्ठकुहररुधिरकुल्याप्रणालसहस्रपूरितो ह्रद इव दूररोधी रौधिरो bhayanigƬhakaracaraïamuï¬amaï¬alÃk­tir गुरुगरुडनखपञ्जराक्षेपक्षपणक्षिप्तक्षतजोक्षितो व्यसुर् विभावसुः, कण्ठ इव च लोठ्यमानः, नभस्य् अरुणगर्भमांसपिण्ड इव च खण्डिमानम् आनीतः, नियतकालातिपातदूयमानदाक्षायणीक्षिप्तः, धातुतट इव च सुमेरोर् असुरवधाभिचारचरुपचनपिशुनः, शोणितक्वाथकषायितकुक्षिर् अतिविसंकटः कटाह इव च बार्हस्पत्यः, सद्योगलितगजदानवदेहलोहितोपलेपभीषणः मुखमण्डलाभोग इव महाभैरवस्य मुहूर्तम् अदृश्यत. जलनिधिजलप्रतिबिम्बितरविबिम्बाराजिभास्वराभ्रावलम्बिनी गृहीतार्द्रमांसभारेव चाबभासे वासरावसानवेला वेतालनिभा. ज्वलत्संध्यारागरज्यमानजलप्रवाहः पुनर् इव पुराणपुरुषपीवरोरुसंपुटपिष्टमधुकैटभरुधिरपटलपाटलवपुर् अभवद् अधिपतिर् अर्णसाम्. समवसिते च संध्यासमये समनन्तरम् अपरिमितयशःपानतृषिताय मुक्ताशैलशिलाचषक इव निजकुलकीर्त्या, कृतयुगकरणोद्यतायादिराजराजतशासनमुद्रानिवेश इव राज्यश्रिया, सकलद्वीपजिगीषाचलिताय श्वेतद्वीपदूत इव चायत्या, श्वेतभानुर् उपानीयत निशया नरेन्द्रायेति भद्रम् ओम्. इति श्रीमहाकविबाणभट्टकृतौ हर्षचरिते ऽष्टम उच्छ्वासः