Bhatti: Ravanavadha (Bhattikavya)

[Verse numbers of the Nirnaya Sagara edition (1887) added mechanically!]




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






Bhk_1
Bhk_1.1-1 abhūn nṛpo vibudha-sakhaḥ paraṃ-tapaḥ śrutā'nvito daśa-ratha ityudāhṛtaḥ,
Bhk_1.1-2 guṇair varaṃ bhuvana-hitac-chalena yaṃ sanā-tanaḥ pitaramupāgamat svayam.
Bhk_1.2-1 so'dhyaiṣṭa vedāṃs, tri-daśānayaṣṭa, pit npārīt, samamaṃsta bandhūn,
Bhk_1.2-2 vyajeṣṭa ṣaḍ-vargamaraṃsta nītau, sa-mūla-ghātaṃ nyavadhīdarīṃś ca.
Bhk_1.3-1 vasūni toyaṃ ghana-vad vyakārīt, sahā''sanaṃ gotra-bhidā'dhyavātsīt,
Bhk_1.3-2 na tryambakādanyamupāsthitā'sau, yaśāṃsi sarveṣu-bhṛtāṃ nirāstat.
Bhk_1.4-1 puṇyo mahā-brahma-samūha-juṣṭaḥ saṃtarpaṇo nāka-sadāṃ vareṇyaḥ
Bhk_1.4-2 jajvāla loka-sthitaye sa rājā yathā'dhvare vahnirabhipraṇītaḥ.
Bhk_1.5-1 sa puṇya-kīrtiḥ śata-manyu-kalpo mahendra-loka-pratimāṃ samṛddhyā
Bhk_1.5-2 adhyāsta sarvartu-sukhāmayodhyā- madhyāsitāṃ brahmabhiriddha-bodhaiḥ.
Bhk_1.6-1 nirmāṇa-dakṣasya samīhiteṣu sīmeva padmā''sana-kauśalasya
Bhk_1.6-2 ūrdhva-sphurad-ratna-gabhastibhir yā sthitā'vahasyeva puraṃ maghonaḥ.
Bhk_1.7-1 sad-ratna-muktā-phala-vajra-bhāñji vicitra-dhātūni sa-kānanāni
Bhk_1.7-2 strībhir yutānyapsarasāmivaughair meroḥ śirāṃsīva gṛhāṇi yasyām.
Bhk_1.8-1 antar-niviṣṭojjvala-ratna-bhāso gavākṣa-jālairabhiniṣpatantyaḥ
Bhk_1.8-2 himā'dri-ṭaṅkādiva bhānti yasyāṃ gaṅgā'mbu-pāta-pratimā gṛhebhyaḥ
Bhk_1.9-1 dharmyāsu kāmā'rtha-yaśas-karīṣu matāsu loke'dhigatāsu kāle
Bhk_1.9-2 vidyāsu vidvāniva so'bhireme patnīṣu rājā tisṛṣūttamāsu.
Bhk_1.10-1 putrīyatā tena varā'ṅganābhi- rānāyi vidvān kratuṣu kriyāvān
Bhk_1.10-2 vipaktrima-jñāna-gatir manasvī mānyo muniḥ svāṃ puramṛṣya śṛṅgaḥ
Bhk_1.11-1 aihiṣṭa taṃ kārayituṃ kṛtā''tmā kratuṃ nṛpaḥ putra-phalaṃ munīndram,
Bhk_1.11-2 jñānā''śayas tasya tato vyatānīt sa karmaṭhaḥ karma sutā'nubandham.
Bhk_1.12-1 rakṣāṃsi vedīṃ parito nirāstha- daṅgānyayākṣīdbhitaḥ pradhānam,
Bhk_1.12-2 śeṣāṇyahauṣīt suta-saṃpade ca, varaṃ vareṇyo nṛpateramārgīt.
Bhk_1.13-1 niṣṭāṃ gate daktrima-sabhaya-toṣe vihitrime karmaṇi rāja-patnyaḥ
Bhk_1.13-2 prāśur hutocchiṣṭamudāra-vaṃśyās tisraḥ prasotuṃ caturaḥ su-putrān.
Bhk_1.14-1 kausalyayā'sāvi sukhena rāmaḥ prāk, kekayī-to bharatas tato'bhūt,
Bhk_1.14-2 prāsoṣṭa śatru-ghnamudāra-ceṣṭa- mekā sumitrā saha lakṣmaṇena.
Bhk_1.15-1 ārcīd dvi-jātīn paramā'rtha-vindā- nudejayān bhūta-gaṇān nyaṣedhīt,
Bhk_1.15-2 vidvānupāneṣṭa ca tān sva-kāle yatir vaśiṣṭo yamināṃ variṣṭhaḥ.
Bhk_1.16-1 vedo'ṅgavāṃstaurakhilo'dhyagāyi śastrāṇyupāyaṃsata jitvarāṇi,
Bhk_1.16-2 te bhinna-vṛttīnyapi mānasāni samaṃ janānāṃ guṇino'dhyavātsuḥ,
Bhk_1.17-1 tato-bhyagād gādhi-sutaḥ kṣitīndraṃ rakṣobhirabhyāhata-karma-vṛttiḥ
Bhk_1.17-2 rāmaṃ varītuṃ parirakṣaṇā-rthaṃ, rājā''jihat taṃ madhuparka-pāṇiḥ.
Bhk_1.18-1 aiṣīḥ punar-janma-jayāya yat tvaṃ, rūpā''di-bodhān nyavṛtac ca yat te,
Bhk_1.18-2 tattvānyabuddhāḥ pratinūni yena, dhyānaṃ nṛpas tacchivamityavādīt.
Bhk_1.19-1 ākhyan munis tasya śivaṃ samādher, vighnanti rakṣāṃsi vane kratūṃśca,
Bhk_1.19-2 tāni dviṣad-vīrya-nirākariṣṇus tṛṇeḍhu rāmaḥ saha lakṣmaṇena.
Bhk_1.20-1 sa śuśruvāṃstad-vacanaṃ mumoha rājā'sahiṣṇuḥ suta-viprayogam,
Bhk_1.20-2 ahaṃyunā'tha kṣiti-paḥ śubhaṃyu- rūce vacas tāpasa-kuñjareṇa.
Bhk_1.21-1 mayā tvamāpthāḥ śaraṇaṃ bhayeṣu, vayaṃ tvayā'pyāpsmahi dharma-vṛddhyai,
Bhk_1.21-2 kṣatraṃ dvija-tvaṃ ca parasparā'rthaṃ, śaṅkāṃ kṛthā mā, prahiṇu-sva-sūnum.
Bhk_1.22-1 ghāniṣyate tena mahān vipakṣaḥ, sthāyiṣyate yena raṇe purastāt,
Bhk_1.22-2 mā māṃ mahā''tman paribhūr-yogye na mad-vidho nyasyati bhāramagryam.
Bhk_1.23-1 krudhyan kulaṃ dhakṣyati vipra-vahnir, yāsyan sutas tapsyati māṃ sa-manyum,
Bhk_1.23-2 itthaṃ nṛpaḥ pūrvamavāluloce, tato'nujajñe gamanaṃ sutasya.
Bhk_1.24-1 āśīrbhirabhyarcya muniḥ kṣitīndraṃ prītaḥ pratasthe punarāśramāya,
Bhk_1.24-2 taṃ pṛṣṭha-taḥ praṣṭhamiyāya namro hiṃsreṣu-dīptā''pta-dhanuḥ kumāraḥ.
Bhk_1.25-1 prayāsyataḥ puṇya-vanāya jiṣṇo- rāmasya rociṣṇu-mukhasya ghṛṣṇuḥ
Bhk_1.25-2 trai-māturaḥ kṛtsna-jitā'stra-śastraḥ sadhryaṅ rataḥ śreyasi lakṣmaṇo'bhūt.
Bhk_1.26-1 iṣu-mati raghu-siṃhe dandaśūkāñ jighāṃsau dhanuraribhira-sahyaṃ muṣṭi-pīḍaṃ dadhāne
Bhk_1.26-2 vrajati, pura-taruṇyo baddha-citrā'ṅgulitre kathamapi guru-śokān mā rudan māṅgalikyaḥ
Bhk_1.27-1 atha jagaduranīcai-rāśiṣas tasya viprās, tumula-kala-ninādaṃ tūryamājaghnuranye,
Bhk_1.27-2 abhimata-phala-śaṃsī cāru pusphora bāhus, taruṣu cukuvuruccaiḥ pakṣiṇaś cā'nukūlāḥ.

Bhk_2
Bhk_2.1-1 vanaspatīnāṃ sarasāṃ nadīnāṃ tejasvināṃ kāntibhṛtāṃ diśāṃ ca
Bhk_2.1-2 niryāya tasyāḥ sa puraḥ samantā cchriyaṃ dadhānāṃ śaradaṃ dadarśa.
Bhk_2.2-1 taraṅga-saṅgāc capalaiḥ palāśair jvālā-śriyaṃ sā'tiśayāṃ dadhanti
Bhk_2.2-2 sa-dhūma-dīptā'gni-rucīni rejus tāmrotpalānyākula-ṣaṭ-padāni.
Bhk_2.3-1 bimbā''gatais tīra-vanaiḥ samṛddhiṃ nijāṃ vilokyā'pahṛtāṃ payobhiḥ
Bhk_2.3-2 kūlāni sā''marṣatayeva tenuḥ saroja-lakṣmīṃ sthala-padma-hāsaiḥ.
Bhk_2.4-1 niśā-tuṣārair nayanā'mbu-kalpaiḥ patrā-'nta-paryāgaladaccha-binduḥ
Bhk_2.4-2 upārurodeva nadat-pataṅgaḥ kumudvatīṃ tīra-tarur dinā''dau.
Bhk_2.5-1 vanāni toyāni ca netra-kalpaiḥ puṣpaiḥ sarojaiś ca nilīna-bhṛṅgaiḥ
Bhk_2.5-2 parasparāṃ vismayavanti lakṣmī- mālokayāñcakrurivā''dareṇa.
Bhk_2.6-1 prabhāta-vātāha''ti-kampitā''kṛtiḥ kumudvatī-reṇu-piśaṅga-vigraham
Bhk_2.6-2 nirāsa bhṛṅgaṃ kupiteva padminī, na māninī saṃsahate 'nya-saṅgamam.
Bhk_2.7-1 dattā'vadhānaṃ madhu-lehi-gītau praśānta-ceṣṭaṃ hariṇaṃ jighāṃsuḥ
Bhk_2.7-2 ākarṇayannutsuka-haṃsa-nādān lakṣye samādhiṃ na dadhe mṛgāvit.
Bhk_2.8-1 girer nitambe marutā vibhinnaṃ toyā'vaśeṣeṇa himā''bhamabhram
Bhk_2.8-2 sarin-mukhā'bhyuccayamādadhānaṃ śailā'dhipasyā'nucakāra lakṣmīm.
Bhk_2.9-1 garjan hariḥ sā'mbhasi śaila-kuñje pratidhvanīnātma-kṛtān niśamya
Bhk_2.9-2 kramaṃ babandha kramituṃ sa-kopaḥ pratarkayannanya-mṛgendra-nādān.
Bhk_2.10-1 adṛkṣatā 'mbhāṃsi navotpalāni, rutāni cā 'śroṣata ṣaṭ-padānām,
Bhk_2.10-2 āghrāyi vān gandha-vahaḥ su-gandhas tenā'ravinda-vyatiṣaṅga-vāṃś ca.
Bhk_2.11-1 latā'nupātaṃ kusumānyagṛhṇāt sa, nadyavaskandamupāspṛśac ca,
Bhk_2.11-2 kutūhalāc, cāru-śilopaveśaṃ kākutstha īṣat smayamāna āsta.
Bhk_2.12-1 tigmāṃśu-raśmic-churitānya-dūrāt prāñci prabhāte salilānyapaśyat
Bhk_2.12-2 gabhasti-dhārābhiriva drutāni tejāṃsi bhānor bhuvi saṃbhṛtāni.
Bhk_2.13-1 dig-vyāpinīr locana-lobhanīyā mṛjā'nvayāḥ snehamiva sravantīḥ
Bhk_2.13-2 ṛjvā''yatāḥ śasya-viśeṣa-paṅktīs tutoṣa paśyan vitṛṇā'ntarālāḥ.
Bhk_2.14-1 viyoga-duḥkhā'nubhavā'nabhijñaiḥ kāle nṛpāṃ'śaṃ vihitaṃ dadadbhiḥ
Bhk_2.14-2 āhārya-śobhā-rahitairamāyai- raikṣiṣṭa pumbhiḥ pracitān sa goṣṭhān
Bhk_2.15-1 strī-bhūṣaṇaṃ ceṣṭitama-pragalbhaṃ cārūṇya-vakrāṇyapi vīkṣitāni
Bhk_2.15-2 ṛjūṃśca viśvāsa-kṛtaḥ svabhāvān gopā'ṅganānāṃ mumude vilokya.
Bhk_2.16-1 vivṛtta-pārśvaṃ rucirā'ṅgahāraṃ samudvahac-cāru-nitamba-ramyam
Bhk_2.16-2 āmandra-mantha-dhvani-datta-tālaṃ gopā'ṅganā-nṛtyamanandayat tam.
Bhk_2.17-1 vicitramuccaiḥ plavamānamārāt kutūhalaṃ trasnu tatāna tasya
Bhk_2.17-2 meghā'tyayopātta-vanopaśobhaṃ kadambakaṃ vātamajaṃ mṛgāṇām.
Bhk_2.18-1 sitā'ravinda-pracayeṣu ca līnāḥ saṃsakta-peṇeṣu ca saikateṣu
Bhk_2.18-2 kundā'vadātāḥ kalahaṃsa-mālāḥ pratīyīre śrotra-sukhair ninādaiḥ.
Bhk_2.19-1 na taj jalaṃ, yan na su-cāru-paṅkajaṃ, na paṅkajaṃ tad, yada-līna-ṣaṭ-padam,
Bhk_2.19-2 na ṣaṭ-pado'sau, na juguñja yaḥ kalaṃ; na guñjitaṃ tan, na jahāra yan manaḥ.
Bhk_2.20-1 taṃ yāyajūkāḥ saha bhikṣu-mukhyais tapaḥ-kṛśāḥ śāntyudakumbha-hastāḥ,
Bhk_2.20-2 yāyāvarāḥ puṣpa-phalena cā 'nye prāṇarcurarcyā jagadarcanīyam.
Bhk_2.21-1 vidyāmathainaṃ vijayāṃ jayāṃ ca rakṣo-gaṇaṃ kṣipnuma-vikṣatā''tmā
Bhk_2.21-2 adhyāpipad gādhi-suto yathāvan nighātayiṣyan yudhi yātudhānān.
Bhk_2.22-1 āyodhane sthāyukamastrajāta- mamoghamabhyarṇa-mahā''havāya
Bhk_2.22-2 dadau vadhāya kṣaṇadāŌcarāṇāṃ tasmai muniḥ śreyasi jāgarūkaḥ
Bhk_2.23-1 taṃ vipra-darśaṃ kṛta-ghāta-yatnā yāntaṃ vane rātriŌcarī ḍuḍhauke,
Bhk_2.23-2 jighāṃsu-vedaṃ dhṛta-bhāsurā'stram tāṃ tāḍakā''khyāṃ nijaghāna rāmaḥ.
Bhk_2.24-1 athā ''luloke huta-dhūma-ketu- śikhā'ñjana-snigdha-samṛddha-śākham
Bhk_2.24-2 tapoŌvanaṃ prādhyayanā'bhibhūta- samuccarac-cāru-pataktri-śiñjam.
Bhk_2.25-1 kṣudrān na jakṣur hariṇān mṛgendrā, viśaśvase pakṣi-gaṇaiḥ samantāt,
Bhk_2.25-2 nannamyamānāḥ phala-ditsayeva cakāśire tatra latā vilolāḥ.
Bhk_2.26-1 apūpujan viṣṭara-pādya-mālyai- rātithya-niṣṇā vana-vāsi-mukhyāḥ,
Bhk_2.26-2 pratyagrahīṣṭāṃ madhuparka-miśraṃ tāvāsanā''di kṣiti-pālaŌputrau.
Bhk_2.27-1 daityā'bhibhūtasya yuvāmavoḍhaṃ magnasya dorbhir bhuvanasya bhāram,
Bhk_2.27-2 havīṃṣi saṃpratyapi rakṣataṃ, tau tapoŌdhanairitthamabhāṣiṣātām.
Bhk_2.28-1 tān pratyavādīdatha rāghvo'pi--, yathepsitaṃ prastuta karma dharmyam,
Bhk_2.28-2 tapo-maruddhir bhavatāṃ śarā'gniḥ saṃdhukṣyatāṃ no'ri-samindhaneṣu.
Bhk_2.29-1 pratuṣṭuvuḥ karma tataḥ prakwxlqqptais te yajñiyair dravya-gaṇair yathāvat,
Bhk_2.29-2 dakṣiṇya-diṣṭaṃ kṛtamārtvijīnais tad yātudhānaiś cicite prasarpat.
Bhk_2.30-1 āpiṅga-rūkṣordhva-śirasya-bālaiḥ śirāla-jaṅghair giri-kūṭa-daghnaiḥ
Bhk_2.30-2 tataḥ kṣapā'ṭaiḥ pṛthu-piṅgalā'kṣaiḥ khaṃ prāvṛṣeṇyairiva cā''naśe'bdaiḥ.
Bhk_2.31-1 adhiŌjya-cāpaḥ sthira-bāhu-muṣṭi- rudañcitā'kṣo'ñcita-dakṣiṇoruḥ
Bhk_2.31-2 tān lakṣmaṇaḥ sannata-vāma-jaṅgho jaghāna śuddheṣura-manda-karṣī.
Bhk_2.32-1 gādheya-diṣṭaṃ viŌrasaṃ rasantaṃ rāmo 'pi māyāŌcaṇamastraŌcuñcuḥ
Bhk_2.32-2 sthāsnuṃ raṇe smera-mukho jagāda mārīcamuccair vacanaṃ mahā'rtham.
Bhk_2.33-1 ātmaṃŌbharis tvaṃpiśitair narāṇāṃ phaleŌgrahīn haṃsi vanasŌpatīnām,
Bhk_2.33-2 śauvastikaŌtvaṃ vibhavā na yeṣāṃ vrajanti, teṣāṃ dayase na kasmāt.
Bhk_2.34-1 admo dvijān, devayajīn nihanmaḥ, kurmaḥ puraṃ preta-narā'dhivāsam,
Bhk_2.34-2 dharmo hyayaṃ dāśarathe ! nijo no, naivā'dhyakāriṣmahi veda-vṛtte.
Bhk_2.35-1 dharmo'sti satyaṃ tava rākṣasā'ya- manyo vyatiste tu mamā'pi dharmaḥ,
Bhk_2.35-2 brahma-dviṣas te praṇihanmi yena, rājanya-vṛttir dhṛta-kārmukeṣuḥ.
Bhk_2.36-1 itthaṃ-pravādaṃ yudhi saṃprahāraṃ pracakratū rāma-niśā-vihārau,
Bhk_2.36-2 tṛṇāya matvā raghu-nandano 'tha bāṇena rakṣaḥ pradhanān nirāsthat.
Bhk_2.37-1 jagmuḥ prasādaṃ dvija-mānasāni, dyaur varṣukā puṣpa-cayaṃ babhūva,
Bhk_2.37-2 nir-vyājamijyā vavṛte. vacaś ca bhūyo babhāṣe muninā kumāraḥŌ
Bhk_2.38-1 mahīyyamānā bhavatā 'timātraṃ surā'dhvare ghasmara-jitvareṇa
Bhk_2.38-2 divo'pi vajrā''yudha-bhūṣaṇāyā hriṇīyate vīra-vatī na bhūmiḥ.
Bhk_2.39-1 balir babandhe, jaladhir mamanthe, jahre'mṛtaṃ, daitya-kulaṃ vijigyo,
Bhk_2.39-2 kalpā'nta-duḥsthā vasudhā tathohe yenaiṣa bhāro'ti-gurur na tasya.
Bhk_2.40-1 iti bruvāṇo madhuraṃ hitaṃ ca tamāñjihan maithila-yajña-bhūmim
Bhk_2.40-2 rāmaṃ muniḥ prīta-manā makhā'nte yaśāṃsi rājñāṃ nijighṛkṣayiṣyan.
Bhk_2.41-1 etau sma mitrā-varuṇau kimetau, kimaśvinau soma-rasaṃ pipāsū,
Bhk_2.41-2 janaṃ samastaṃ janakā''śrama-sthaṃ rūpeṇa tāvaujihatāṃ nṛ-siṃhau.
Bhk_2.42-1 ajigrahat taṃ janako dhanus tad "yenā'rdidad daitya-puraṃ pinākī",
Bhk_2.42-2 jijñāsamāno balamasya bāhvor. hasannabhāṅkṣvīd raghu-nandanas tat.
Bhk_2.43-1 tato nadī-ṣṇān pathikān giri-jñā- nāhvāyakān bhūmi-paterayodhyām
Bhk_2.43-2 ditsuḥ sutāṃ yodha-harais turaṅgair vyasarjayan maithila-martya-mukhyaḥ.
Bhk_2.44-1 kṣipraṃ tato 'dhvanya-turaṅga-yāyī yaviṣṭha-vad vṛddha-tamo 'pi rājā
Bhk_2.44-2 ākhyāyakebhyaḥ śruta-sūnu-vṛtti- ra-glāna-yāno mithilāmagacchat.
Bhk_2.45-1 vṛndiṣṭhamārcīd vasudhā-dhipānāṃ taṃ preṣṭhametaṃ guru-vad gariṣṭham
Bhk_2.45-2 sadṛṅ-mahāntaṃ sukṛtā'dhivāsaṃ baṃhiṣṭha-kīrtiṃ yaśasā variṣṭham.
Bhk_2.46-1 tri-varga-pārīṇamasau bhavanta- madhyāsayannāsanamekamindraḥ
Bhk_2.46-2 viveka-dṛśva-tvamagāt surāṇāṃ, taṃ maithilo vākyamidaṃ babhāṣe.
Bhk_2.47-1 hiraṇmayī sāla-lateva jaṅgamā cyutā divaḥ sthāsnurivā'cira-prabhā
Bhk_2.47-2 śaśāṅkaṃ-kānteradhidevatā''kṛtiḥ sutā dade tasya sutāya maithilī.
Bhk_2.48-1 labdhā tato viśvajanīna-vṛttis- tāmātmanīnāmudavoḍha rāmaḥ
Bhk_2.48-2 sad-ratna-muktā-phala-bharma-śobhāṃ saṃbaṃhayantīm raghu-vargya-lakṣmīm.
Bhk_2.49-1 su-prātamāsādita-saṃmadaṃ tad vandārubhiḥ saṃstutamabhyayodhyam
Bhk_2.49-2 aśvīya-rājanyaka-hāstikā''ḍhya- magāt sa-rājaṃ balamadhvanīnam.
Bhk_2.50-1 viśaṅkaṭo vakṣasi bāṇa-pāṇiḥ saṃpanna-tāla-dvayasaḥ purastāt
Bhk_2.50-2 bhīṣmo dhanuṣmānupajānvaratni- raiti sma rāmaḥ pathi jāmadagnyaḥ.
Bhk_2.51-1 uccairasau rāghavamāhvatedaṃ dhanuḥ sa-bāṇaṃ kuru, sā'tiyāsīḥ.
Bhk_2.51-2 parākrama-jñaḥ priya-santatis taṃ namraḥ kṣitīndro 'nuninīṣurūce.
Bhk_2.52-1 aneka-śo nirjita-rājakas tvaṃ, pit natārpsīr nṛpa-rakta-toyaiḥ,
Bhk_2.52-2 saṃkṣipya saṃrambhama-sadū-vipakṣaṃ, kā ''sthā 'rbhake 'smiṃstava rāma ! rāme.
Bhk_2.53-1 ajīgaṇad daśarathaṃ na vākyaṃ yadā sa darpeṇa, tadā kumāraḥ
Bhk_2.53-2 dhanur vyakārkṣīd guru-bāṇa-garbhaṃ, lokānalāvīd vijitāṃśca tasya.
Bhk_2.54-1 jite nṛpā'rau, sumanībhavanti śabdāyamānānya-śanair-śaṅkam
Bhk_2.54-2 vṛddhasya rājño 'numate balāni jagāhire 'neka-mukhāni mārgān.
Bhk_2.55-1 atha puru-java-yogān nedayad dūra-saṃsthaṃ davayadati-rayeṇa prāptamurvī-vibhāgam
Bhk_2.55-2 klama-rahitamacetan nīrajīkārita-kṣmāṃ, balamupahita-śobhāṃ tūrṇamāyādayodhyām.


Bhk_3
Bhk_3.1-1 vadhena saṃkhye piśitā'śanānāṃ kṣatrā'ntakasyā 'bhibhavena caiva
Bhk_3.1-2 āḍhyaṃbhaviṣṇur yaśasā kumāraḥ priyaṃbhaviṣṇur na sa yasya nā''sīt.
Bhk_3.2-1 tataḥ sucetīkṛta-paura-bhṛtyo "rājye 'bhiṣekṣye sutamitya-nīcaiḥ
Bhk_3.2-2 āghoṣayan bhūmi-patiḥ samastaṃ bhūyo'pi lokaṃ sumanīcakāra.
Bhk_3.3-1 ādikṣadādīpta-kṛśānu-kalpaṃ siṃhāsanaṃ tasya sa-pāda-pīṭham
Bhk_3.3-2 santapta-cāmīkara-valgu-vajraṃ vibhāga-vinyasta-mahārgha-ratnam.
Bhk_3.4-1 prāsthāpayat pūga-kṛtān sva-poṣaṃ pṛṣṭān prayatnād dṛḍha-gātra-bandhān
Bhk_3.4-2 sa-bharma-kumbhān puruṣān samantāt patkāṣiṇas tīrtha-jalā'rthamāśu.
Bhk_3.5-1 ukṣān pracakrur nagarasya mārgān, dhvajān babandhur, mumucuḥ kha-dhūpān,
Bhk_3.5-2 diśaśca puṣpaiścakarur vicitrai- rartheṣu rājñā nipuṇā niyuktāḥ
Bhk_3.6-1 mātāmahā''vāsamupeyivāṃsaṃ mohāda-pṛṣṭvā bharataṃ tadānīm
Bhk_3.6-2 tat kekayī soḍhuma-śaknuvānā vavāra rāmasya vana-prayāṇam.
Bhk_3.7-1 karṇe-japairāhita-rājya-lobhā straiṇena nītā vikṛtiṃ laghimnā
Bhk_3.7-2 rāma-pravāse vyamṛśan na doṣaṃ janā'pavādaṃ sa-narendra-mṛtyum
Bhk_3.8-1 vasūni deśāṃśca nivartayiṣyan rāmaṃ nṛpaḥ saṃgiramāṇa eva
Bhk_3.8-2 tayā 'vajajñe, bharatā'bhiśeko viṣāda-śaṅkuśca matau nicakhne.
Bhk_3.9-1 tataḥ pravivrājayiṣuḥ kumāra- mādikṣadasyā 'bhigamaṃ vanāya
Bhk_3.9-2 saumitri-sītā'nucarasya rājā sumantra-netreṇa rathena śocan.
Bhk_3.10-1 kecin ninindur nṛpama-praśāntaṃ, vicukruśuḥ kecana sā'sramuccaiḥ,
Bhk_3.10-2 ūcus tathā 'nye bharatasya māyāṃ, dhik kekayīmityaparo jagāda.
Bhk_3.11-1 "gato vanaṃ śvo bhaviteti rāmaḥ," śokena dehe janatā 'timātram,
Bhk_3.11-2 dhīrās tu tatra cyuta-manyavo 'nye dadhuḥ kumārā'nugame manāṃsi.
Bhk_3.12-1 prasthāsyamānāvupaseduṣas tau śośucyamānānidamūcatus tān,
Bhk_3.12-2 "kiṃ śocatehā 'bhyudaye batā 'smān niyoga-lābhena pituḥ kṛtā'rthān,
Bhk_3.13-1 asṛṣṭa yo, yaśca bhayeṣvarakṣīd, yaḥ sarvadā 'smānapuṣat sva-poṣam,
Bhk_3.13-2 mahopakārasya kimasti tasya tucchena yānena vanasya mokṣaḥ,
Bhk_3.14-1 vidyut-praṇāśaṃ sa varaṃ pranaṣṭo, yadvordhva-śoṣaṃ tṛṇa-vad viśuṣkaḥ,
Bhk_3.14-2 arthe durāpe kimuta pravāse na śāsane 'vāsthita yo gurūṇām.
Bhk_3.15-1 paurā ! nivartadhvamiti nyagādīt, "tātasya śokā'panudā bhaveta,
Bhk_3.15-2 mā darśatā'nyaṃ bharataṃ ca matto," nivartayetyāha rathaṃ sma sūtam
Bhk_3.16-1 jñātveṅgitair gatvaratāṃ janānā- mekāṃ śayitvā rajanīṃ sa-pauraḥ
Bhk_3.16-2 rakṣan vane-vāsa-kṛtād bhayāt tān prātaś chalenā 'pajagāma rāmaḥ
Bhk_3.17-1 asrākṣurasraṃ karuṇaṃ ruvanto, muhurmuhur nyaśvasiṣuḥ kapoṣṇam,
Bhk_3.17-2 hā rāma ! hā kaṣṭamiti brunvataḥ parāṅ-mukhais te nyavṛtan manobhiḥ
Bhk_3.18-1 sūto 'pi gaṅgā-salilaiḥ pavitvā sahā''śvamātmānamanalpa-manyuḥ
Bhk_3.18-2 sa-sītayo rāghavayoradhīyan śvasan kaduṣṇaṃ puramāviveśa.
Bhk_3.19-1 pratīya sā pūr dadṛśe janena dyaur bhānu-śītāṃśu-vinākṛteva
Bhk_3.19-2 rājanya-nakṣatra-samanvitā 'pi śokā'ndhakāra-kṣata-sarva-ceṣṭā.
Bhk_3.20-1 vilokya rāmeṇa vinā sumantra- macyoṣṭa satvān nṛ-patiś cyutā''śaḥ
Bhk_3.20-2 madhūni naiṣīd vyalipan na gandhair, mano-rame na vyavasiṣṭa vastre.
Bhk_3.21-1 āsiṣṭa naikatra śucā, vyaraṃsīt kṛtā'kṛtebhyaḥ kṣiti-pāla-bhāg-bhyaḥ,
Bhk_3.21-2 sa candanośīra-mṛṇāla-digdhaḥ śokā-gninā 'gād dyu-nivāsa-bhūyam.
Bhk_3.22-1 vicukruśur bhūmi-pater mahiṣyaḥ, keśāṃl luluñcuḥ, sva-vapūṃṣi jaghnuḥ,
Bhk_3.22-2 vibhūṣaṇānyunmumucuḥ, kṣamāyā petur, babhañjur valayāni caiva.
Bhk_3.23-1 tāḥ sāntvayantī bharata-pratīkṣā taṃ bandhu-tā nyakṣipadāśu taile,
Bhk_3.23-2 dūtāṃśca rājā''tmajamāninīṣūn prāsthāpayan mantri-matena yūnaḥ.
Bhk_3.24-1 "supto nabhastaḥ patitaṃ nirīkṣāṃ- cakre vivasvantamadhaḥ sphurantam,"
Bhk_3.24-2 ākhyad vasan mātṛ-kule sakhibhyaḥ paśyan pramādaṃ bharato 'pi rājñaḥ.
Bhk_3.25-1 aśiśravannātyayikaṃ tametya dūtā yadā 'rthaṃ prayiyāsayantaḥ,
Bhk_3.25-2 āṃhiṣṭa jātā'ñjihiṣas tadā 'sā- vutkaṇṭhamāno bharato gurūṇām.
Bhk_3.26-1 bandhūnaśāṅkiṣṭa samākulutvā- dāseduṣaḥ sneha-vaśādapāyam,
Bhk_3.26-2 gomāyu-sāraṅga-gaṇāś ca samyaṅ nā 'yāsiṣur, bhīmamarāsiṣuśca.
Bhk_3.27-1 sa proṣivānetya puraṃ pravekṣyan śuśrāva ghoṣaṃ na janaugha-janyam,
Bhk_3.27-2 ākarṇayāmāsa na veda-nādān, na copalebhe vaṇijāṃ paṇā'yān.
Bhk_3.28-1 cakranduruccair nṛ-patiṃ sametya taṃ mātaro 'bhyarṇamupāgatā'srāḥ,
Bhk_3.28-2 purohitā'mātya-mukhāś ca yodhā vivṛddha-manyu-pratipūrṇa-manyā.
Bhk_3.29-1 didṛkṣamāṇaḥ paritaḥ sa-sītaṃ rāmaṃ yadā naikṣata lakṣmaṇaṃ ca,
Bhk_3.29-2 rorudyamānaḥ sa tadā'bhyapṛcchad, yathāvadākhyannatha vṛttamasmai.
Bhk_3.30-1 ābaddha-bhīma-bhrukuṭī-vibhaṅgaḥ śeśvīyamānā'ruṇa-raudra-netraḥ
Bhk_3.30-2 uccairupālabdha sa kekayīṃ ca, śoke muhuś cāvirataṃ nyamāṅkṣīt.
Bhk_3.31-1 nṛpā''tmajau cikliśatuḥ sa-sītau, mamāra rājā, vi-dhavā bhavatyaḥ,
Bhk_3.31-2 śocyā vayaṃ, bhūra-nṛpā, laghutvaṃ kekayyupajñaṃ bata bahvanartham.
Bhk_3.32-1 naitan mataṃ matkamiti bruvāṇaḥ sahasra-śo 'sau śapathānaśapyat
Bhk_3.32-2 udvāśyamānaḥ pitaraṃ sa-rāmaṃ luṭhyan sa-śoko bhuvi rorudā-vān.
Bhk_3.33-1 taṃ susthayantaḥ sacivā narendraṃ didhakṣayantaḥ samudūhurārāt
Bhk_3.33-2 antyā''hutiṃ hāvayituṃ sa-viprāś cicīṣayanto'dhvara-pātra-jātam.
Bhk_3.34-1 udakṣipan paṭṭa-dukūla-ketū- navādayan veṇu-mṛdaṅga-kāṃsyam,
Bhk_3.34-2 kambūṃś ca tārānadhaman samantāt, tathā''nayan kuṅkuma-candanāni.
Bhk_3.35-1 śrotrā'kṣi-nāsā-vadanaṃ sa-rukmaṃ kṛtvā'jine prāk-śirasaṃ nidhāya
Bhk_3.35-2 sañcitya pātrāṇi yathā-vidhāna- mṛtvig juhāva jvalitaṃ citā'gnim
Bhk_3.36-1 kṛteṣu piṇḍodaka-sañcayeṣu, hitvā'bhiṣekaṃ prakṛtaṃ prajābhiḥ
Bhk_3.36-2 pratyāninīṣur vinayena rāmaṃ prāyādaraṇyaṃ bharataḥ sa-pauraḥ.
Bhk_3.37-1 śīghrāyamāṇaiḥ kakubho'śnuvānair janaira-panthānamupetya sṛptaiḥ
Bhk_3.37-2 śokāda-bhūṣairapi bhūś cakāsā- ñcakāra nāgendra-rathā'śva-miśraiḥ.
Bhk_3.38-1 uccikyire puṣpa-phalaṃ vanāni, sasnuḥ pit n pipriyurāpagāsu,
Bhk_3.38-2 āreṭuritvā pulinānyaśaṅkaṃ, chāyāṃ samāśritya viśaśramuśca.
Bhk_3.39-1 saṃprāpya tīraṃ tamasā''pagāyā gaṅgā'mbu-samparka-viśuddhi-bhājaḥ
Bhk_3.39-2 vigāhituṃ yāmunamabmu puṇyaṃ yayur niruddha-śramavṛttayas te.
Bhk_3.40-1 īyur bharadvāja-muner niketaṃ, yasmin viśaśrāma sametya rāmaḥ
Bhk_3.40-2 cyutā'śanāyaḥ phalavad-vibhūtyā vysyannudanyāṃ śiśiraiḥ payobhiḥ.
Bhk_3.41-1 vācaṃ-yamān sthaṇḍila-śāyinaś ca yuyukṣamāṇānaniśaṃ mumukṣūn
Bhk_3.41-2 adhyāpayantaṃ vinayāt praṇemuḥ padgā bharadvāja-muniḥ sa-śiṣyaṃ.
Bhk_3.42-1 ātithyamebhyaḥ parinirvivapsoḥ kalpa-drumā yoga-balena pheluḥ,
Bhk_3.42-2 dhāma-prathimno mradimā'nvitāni vāsāṃsi ca drāghima-vantyudūhuḥ
Bhk_3.43-1 ājñāṃ pratīṣur, vinayādupāsthur, jaguḥ sarāgaṃ, nanṛtuḥ sa-hāvam,
Bhk_3.43-2 sa-vibhramaṃ nemurudāramucus tilottamā''dyā vanitāśca tasmin.
Bhk_3.44-1 vastrā'nna-pānaṃ śayanaṃ ca nānā kṛtvā'vakāśe ruci-saṃprakwxlqqptam
Bhk_3.44-2 tān prīti-mānāha munis tataḥ sma "nivadhvamādhvaṃ, pibatā'tta śedhvam.
Bhk_3.45-1 te bhuktavantaḥ su-sukhaṃ vasitvā vāsāṃsyuṣitvā rajanīṃ prabhāte
Bhk_3.45-2 drutaṃ samadhvā ratha-vāji-nāgair mandākinīṃ ramya-vanāṃ samīyuḥ.
Bhk_3.46-1 vaikhānasebhyaḥ śruta-rāma-vārtās tato viśiñjāna-pataktri-saṅgham
Bhk_3.46-2 abhraṃ-lihā'graṃ ravi-mārga-bhaṅgam ānaṃhire 'driṃ prati citra-kūṭam.
Bhk_3.47-1 dṛṣṭvorṇuvānān kakubho balaughān vitatya śārṅgaṃ kavacaṃ pinahya
Bhk_3.47-2 tasthau sisaṃgrāmayiṣuḥ śiteṣuḥ saumitrirakṣi-bhruvamujjihānaḥ
Bhk_3.48-1 śuklottarāsaṅga-bhṛto vi-śastrān pādaiḥ śanairāpatataḥ pra-manyūn
Bhk_3.48-2 auhiṣṭa tān vīta-viruddha-buddhīn vivandiṣūn dāśarathiḥ sva-vargyān
Bhk_3.49-1 sa-mūla-kāṣaṃ cakaṣū rudanto rāmā'ntikaṃ bṛṃhita-manyu-vegāḥ
Bhk_3.49-2 āvedayantaḥ kṣiti-pālamuccaiḥ- kāraṃ mṛtaṃ rāma-viyoga-śokāt
Bhk_3.50-1 ciraṃ ruditvā karuṇaṃ sa-śabdaṃ gotrā'bhidhāyaṃ saritaṃ sametya
Bhk_3.50-2 madhye-jalād rāghava-lakṣmaṇābhyāṃ prattaṃ jalaṃ dvyañjalamantike'pām.
Bhk_3.51-1 "araṇya-yāne su-kare pitā mā prāyuṅkta, rājye bata duṣ-kare tvām,
Bhk_3.51-2 mā gāḥ śucaṃ vīra !, bharaṃ vahā 'mum," ābhāṣi rāmeṇa vacaḥ kanīyān.
Bhk_3.52-1 "kṛtī śrutī vṛddha-mateṣu dhīmāṃs tvaṃ paitṛkaṃ ced vacanaṃ na kuryāḥ,
Bhk_3.52-2 vicchidyamāne 'pi kule parasya puṃsaḥ kathaṃ syādiha putra-kāmyā.
Bhk_3.53-1 asmākamuktaṃ bahu manyase ced, yadīśiṣe tvaṃ na mayi sthite ca,
Bhk_3.53-2 jihreṣya-tiṣṭhan yadi tāta-vākye, jahīhi śaṅkāṃ, vraja, śādhi pṛthvīm."
Bhk_3.54-1 "vṛddhaurasāṃ rājya-dhurāṃ pravoḍhuṃ kathaṃ kanīyānahamutsaheya,
Bhk_3.54-2 mā māṃ prayukthāḥ kula-kīrti-lope," prāha sma rāmaṃ bharato'pi dharymam.
Bhk_3.55-1 "ūrjas-valaṃ hasti-turaṅgametad, amūni ratnāni ca rāja-bhāñji,
Bhk_3.55-2 rājanyakaṃ caitadahaṃ kṣitīndras tvayi sthite syāmiti śāntamaitat."
Bhk_3.56-1 iti nigaditavantaṃ rāghavas taṃ jagādaŌ "vraja bharata ! gṛhītvā pāduke tvaṃ madīye,
Bhk_3.56-2 cyuta-nikhila-viśaṅkaḥ pūjyamāno janaughaiḥ sakala-bhuvana-rājyaṃ kārayā 'sman-matena"

Bhk_4
Bhk_4.1-1 nivṛtte bharate dhī-mānatre rāmas tapo-vanam
Bhk_4.1-2 prapede, pūjitas tasmin daṇḍakāraṇyamīyivān.
Bhk_4.2-1 aṭāṭyamāno 'raṇyānīṃ sa-sītaḥ saha-lakṣmaṇaḥ
Bhk_4.2-2 balād bubhukṣuṇotkṣipya jahre bhīmena rakṣasā.
Bhk_4.3-1 avāk-śirasamut-pādaṃ kṛtāntenā 'pi dur-damam
Bhk_4.3-2 bhaṅktvā bhujau virādhā''khyaṃ taṃ tau bhuvi nicakhnatuḥ.
Bhk_4.4-1 āṃhiṣātāṃ raghu-vyāghrau śarabhaṅgā''śramaṃ tataḥ
Bhk_4.4-2 adhyāsitaṃ śriyā brāhmyā śaraṇyaṃ śaraṇaiṣiṇām.
Bhk_4.5-1 puro rāmasya juhavāñcakāra jvalane vapuḥ
Bhk_4.5-2 śarabhaṅgaḥ pradiśyā''rāt sutīkṣṇa-muniḥ-ketanam
Bhk_4.6-1 "yūyaṃ samaiṣyathetyasmiŌ nnāsiṣmahi vayaṃ vane,
Bhk_4.6-2 dṛṣṭāḥ stha, svasti vo, yāmaḥ sva-puṇya-vijitāṃ gatim"
Bhk_4.7-1 tasmin kṛśānu-sād-bhūte sutīkṣṇa-muni-sannidhau
Bhk_4.7-2 uvāsa parṇa-śālāyāṃ bhramannaniśamā''śramān,
Bhk_4.8-1 vaneṣu vāsateyeṣu nivasan parṇa-saṃstaraḥ
Bhk_4.8-2 śayyotthāyaṃ mṛgān vidhyannātitheyo vicakrame
Bhk_4.9-1 ṛg-yajuṣamadhīyānān sāmānyāṃśca samarcayan
Bhk_4.9-2 bubhuje deva-sāt-kṛtvā śūlyamukhyaṃ ca hema-vān.
Bhk_4.10-1 vasānas tantraka-nibhe sarvāṅgīṇe taru-tvacau
Bhk_4.10-2 kāṇḍīraḥ khāḍgakaḥ śārṅgī rakṣan viprāṃstanutra-vān
Bhk_4.11-1 hitvā''śitaṅgavīnāni phalair yeṣvāśitambhavam,
Bhk_4.11-2 teṣvasau dandaśūkā'rir vaneśvānabhra nir-bhayaḥ.
Bhk_4.12-1 vrātīna-vyāla-dīprā'straḥ sutvanaḥ paripūjayan
Bhk_4.12-2 parṣadvalān mahā-brahmairāṭa naikaṭikā''śramān.
Bhk_4.13-1 paredyavyadya pūrvedyuranyedyuś cā'pi cintayan
Bhk_4.13-2 vṛddhi-kṣayau munīndrāṇāṃ priyaṃ-bhāvuka-tāmagāt.
Bhk_4.14-1 ā-tiṣṭhad-gu japan sandhyā prakrāntāmāyatīgavam
Bhk_4.14-2 prātastarāṃ patatribhyaḥ prabuddhaḥ praṇaman ravim.
Bhk_4.15-1 dadṛśe parṇa-śālāyāṃ rākṣasyā 'bhīkayā 'tha saḥ,
Bhk_4.15-2 bhāryoḍhaṃ tamavajñāya tasthe saumitraye'sakau.
Bhk_4.16-1 dadhānā vali-bhaṃ madhyaṃ karṇa-jāha-vilocanā
Bhk_4.16-2 vāka-tvacenā'ti-sarveṇa candra-lekheva pakṣatau
Bhk_4.17-1 su-pād dvi-rad-nāsorūr mṛdu-pāṇi-talā'ṅguliḥ
Bhk_4.17-2 prathimānaṃ dadhānena jaghanena ghanena sā
Bhk_4.18-1 un-nasaṃ dadhatī vaktraṃ śuddha-dal-lola-kuṇḍalam
Bhk_4.18-2 kurvāṇā paśyataḥ śaṃyūn sragviṇī su-hasā''nanā
Bhk_4.19-1 prāpya cañcūryamāṇā patīyantī raghūttamam
Bhk_4.19-2 anukā prārthayāñcakre priyā-kartuṃ priyaṃ-vadā.
Bhk_4.20-1 "saumitre ! māmupāyaṃsthāḥ kamrāmicchur vaśaṃ-vadām
Bhk_4.20-2 tvad-bhogīnāṃ saha-carīma-śaṅkaḥ puruṣā''yuṣam."
Bhk_4.21-1 tāmuvāca sa-"gauṣṭhīne vane strī-puṃsa-bhīṣaṇe
Bhk_4.21-2 a-sūryaṃ-paśya-rūpā tvaṃ kima-bhīrurarāryase.
Bhk_4.22-1 mānuṣānabhilaṣyantī rociṣṇur divya-dharmiṇī
Bhk_4.22-2 tvamapsarāyamāṇeha sva-tantrā kathamañcasi.
Bhk_4.23-1 ugraṃ-paśyā''kulo 'raṇye śālīna-tva-vivarjitā
Bhk_4.23-2 kāmuka-prārthanā-paṭvī pativatnī kathaṃ na vā.
Bhk_4.24-1 rāghavaṃ parṇa-śālāyāmicchā 'nurahasaṃ patim,
Bhk_4.24-2 yaḥ svāmī mama kāntā-vānaupakarṇika-locanaḥ
Bhk_4.25-1 vapuś cāndanikaṃ yasya, kārṇaveṣṭakikaṃ mukham,
Bhk_4.25-2 saṃgrāme sarva-karmīṇau pāṇī yasyaupajānukau.
Bhk_4.26-1 baddho dur-bala-rakṣā'rthamasir yenopanīvikaḥ,
Bhk_4.26-2 yaś cāpamāśmana-prakhyaṃ seṣuṃ dhatte'nya-dur-vaham.
Bhk_4.27-1 jetā yajña-druhāṃ saṃkhye dharma-santāna-sūr vane
Bhk_4.27-2 prāpya dāra-gavānāṃ yaḥ munīnāma-bhayaṃ sadā"
Bhk_4.28-1 tato vāvṛtyamānā 'sau rāma-śālāṃ nyavikṣata,
Bhk_4.28-2 "māmupāyaṃsta rāme"ti vadantī sā''daraṃ vacaḥ
Bhk_4.29-1 "a-strīko 'sāvahaṃ strī-mān, sa puṣyati-tarāṃ tava
Bhk_4.29-2 patir"ityabravīd rāmasŌ"tameva vraja, mā mucaḥ."
Bhk_4.30-1 lakṣmaṇaṃ 'sā vṛṣasyantī mahokṣaṃ gaurivā 'gamat
Bhk_4.30-2 manmathā''yudha-sampāta-vyathyamāna-matiḥ punaḥ.
Bhk_4.31-1 tasyāḥ sāsadyamānāyā lolūyā-vān raghūttamaḥ
Bhk_4.31-2 asiṃ kaukṣeyamudyamya cakārā'pa-nasaṃ mukham.
Bhk_4.32-1 "ahaṃ śūrpa-ṇakhā nāmnā nūnaṃ nā 'jñāyiṣi tvayā,
Bhk_4.32-2 daṇḍo 'yaṃ kṣetriyo yena mayyapātī"ti sā 'bravīt.
Bhk_4.33-1 paryaśāpsīd divi-ṣṭhā 'sau saṃdarśya bhaya-daṃ vapuḥ
Bhk_4.33-2 apisphavac ca bandhūnāṃ ninaṅkṣur vikramaṃ muhuḥ
Bhk_4.34-1 khara-dūṣaṇayor bhrātroḥ paryadeviṣṭa sā puraḥ,
Bhk_4.34-2 vijigrāhayiṣū rāmaṃ daṇḍakāraṇya-vāsinoḥ
Bhk_4.35-1 "kṛte saubhāgineyasya bharatasya vivāsitau
Bhk_4.35-2 pitrā daurbhāgineyau yau, paśyataṃ ceṣṭitaṃ tayoḥ.
Bhk_4.36-1 mama rāvaṇa-nāthāyā bhaginyā yuvayoḥ punaḥ
Bhk_4.36-2 ayaṃ tāpasakād dhvaṃsaḥ, kṣamadhvaṃ, yadi vaḥ kṣamam.
Bhk_4.37-1 a-saṃskṛtrima-saṃvyānāvanuptrima-phalāśinau
Bhk_4.37-2 a-bhṛtrima-parīvārau paryabhūtāṃ tathāpi mām."
Bhk_4.38-1 "śvaḥśreyasamavāptāsi" bhrātṛbhyāṃ pratyabhāṇi sāŌ
Bhk_4.38-2 prāṇivas tava mānā'rthaṃ, vrajā''śvasihi, mā rudaḥ.
Bhk_4.39-1 jakṣimo 'naparādhe'pi narān naktaṃ-divaṃ vayam,
Bhk_4.39-2 kutas-tyaṃ bhīru ! yat tebhyo druhyadbhyo 'pi kṣamāmahe."
Bhk_4.40-1 tau caturdaśa-sāhasrabalau niryayatus tataḥ
Bhk_4.40-2 pāraśvadhika-dhānuṣka-śāktika-prāsikā'nvitau.
Bhk_4.41-1 atha sampatato bhīmān viśikhai rāma-lakṣmaṇau
Bhk_4.41-2 bahu-mūrdhno dvi-mūrdhāṃśca tri-mūrdhāś cā 'hatāṃ mṛdhe.
Bhk_4.42-1 tair vṛkṇa-rugṇa-sambhugna-kṣuṇṇa-bhinna-vipanna-kaiḥ.
Bhk_4.42-2 nimagnodvigna-saṃhrīṇaiḥ papre dīnaiś ca medinī.
Bhk_4.43-1 ke-cid vepathumāseduranye davathumuttamam,
Bhk_4.43-2 sa-raktaṃ vamathuṃ kecid, bhrājathuṃ na ca ke-cana.
Bhk_4.44-1 mṛgayumiva mṛgo 'tha dakṣiṇermā, diśamiva dāha-vatīṃ marāvudanyan,
Bhk_4.44-2 raghu-tanayamupāyayau tri-mūrdho, viśabhṛdivogra-mukhaṃ patatri-rājam,
Bhk_4.45-1 śita-viśikha-nikṛttakṛtsna-vaktraḥ kṣiti-bhṛdiva kṣiti-kampa-kīrṇa-śṛṅgaḥ
Bhk_4.45-2 bhayamupanidadhe sa rākṣasānām a-khila-kula-kṣaya-pūrva-liṅga-tulyaḥ.


Bhk_5
Bhk_5.1-1 nirākariṣṇū vartiṣṇū vardhiṣṇū parato raṇam
Bhk_5.1-2 utpatiṣṇū sahiṣṇū ca ceratuḥ khara-dūṣaṇau.
Bhk_5.2-1 tau khaḍga-musala-prāsa-cakra-bāṇa-gadā-karau
Bhk_5.2-2 akārṣṭāmāyudha-cchāyaṃ rajaḥ-santamase raṇe.
Bhk_5.3-1 atha tīkṣṇā''yasair bānairadhi-marma raghūttamau
Bhk_5.3-2 vyādhaṃ vyādhama-mūḍhau tau yama-sāc-cakratur dviṣau.
Bhk_5.4-1 hata-bandhur jagāmā 'sau tataḥ śūrpa-ṇakhā vanāt
Bhk_5.4-2 pāre-samudraṃ laṅkāyāṃ vasantaṃ rāvaṇāṃ patim.
Bhk_5.5-1 saṃprāpya rākṣasa-sabhaṃ cakranda krodha-vihvalā,
Bhk_5.5-2 nāma-grāmamarodīt sā bhrātarau rāvaṇā'ntike.
Bhk_5.6-1 "daṇḍakānadhyavāttāṃ yau vīra ! rakṣaḥ-prakāṇḍakau,
Bhk_5.6-2 nṛbhyāṃ saṃkhye'kṛśātāṃ tau sa-bhṛtyau bhūmi-vardhnau.
Bhk_5.7-1 vigrahas tava śakreṇa bṛhaspati-purodhasā
Bhk_5.7-2 sārdhaṃ kumāra-senānyā, śūnyaś cā'sīti ko nayaḥ
Bhk_5.8-1 yadyahaṃ nātha ! nā 'yāsyaṃ vi-nāsā hata-bāndhavā,
Bhk_5.8-2 nā 'jñāsyas tvamidaṃ sarvaṃ pramādyaṃś cāra-dur-balaḥ.
Bhk_5.9-1 kariṣyamāṇaṃ vijñeyaṃ kāryaṃ, kiṃ nu kṛtaṃ paraiḥ,
Bhk_5.9-2 apakāre kṛte 'pyajño vijigīṣur na vā bhavān.
Bhk_5.10-1 vṛtas tvaṃ pātre-samitaiḥ khaṭvā''rūḍhaḥ pramāda-vān
Bhk_5.10-2 pāna-śauṇḍaḥ śriyaṃ netā nā 'tyantīna-tvamunmanāḥ
Bhk_5.11-1 adhvareṣvagnicitvatsu somasutvata āśramān
Bhk_5.11-2 attuṃ mahendriyaṃ bhāgameti duścyavano 'dhunā,
Bhk_5.12-1 āmikṣīyaṃ dadhi-kṣīraṃ puroḍāśyaṃ tathauṣadham
Bhk_5.12-2 havir haiyaṅgavīnaṃ ca nā'pyupaghnanti rākṣasāḥ
Bhk_5.13-1 yuva-jānir dhanuś-pāṇir bhūmi-ṣṭhaḥ kha-vicāriṇaḥ
Bhk_5.13-2 rāmo yajña-druho hanti kāla-kalpa-śilīmukhaḥ
Bhk_5.14-1 māṃsānyoṣṭhā'valopyāni sādhanīyāni devatāḥ
Bhk_5.14-2 aśnanti, rāmād rakṣāṃsi bibhyaśruvate diśaḥ
Bhk_5.15-1 kuru buddhiṃ kuśā'griyāmanukāmīna-tāṃ tyaja,
Bhk_5.15-2 lakṣmīṃ paramparīṇāṃ tvaṃ putra-pautrīṇa-tāṃ naya.
Bhk_5.16-1 sahāya-vanta udyuktā bahavo nipuṇāś ca yām
Bhk_5.16-2 śriyamāśāsate, lolāṃ tāṃ haste-kṛtya mā śvasīḥ
Bhk_5.17-1 lakṣmīḥ puṃ-yogamāśaṃsuḥ kulaṭeva kutūhalāt
Bhk_5.17-2 antike 'pi sthitā patyuś chalenā'nyaṃ nirīkṣate.
Bhk_5.18-1 yoṣid-vṛndārikā tasya dayitā haṃsa-gāminī
Bhk_5.18-2 dūrvā-kāṇḍamiva śyāmā nyagrodha-parimaṇḍalā.
Bhk_5.19-1 nā''syaṃ paśyati yas tasyā, niṃste danta-cchadaṃ na vā,
Bhk_5.19-2 saṃśṛṇoti na coktāni, mithyā''sau nihitendriyaḥ.
Bhk_5.20-1 sāro 'sāvindriyā'rthānāṃ, yasyā 'sau tasya nandathuḥ,
Bhk_5.20-2 talpe kāntā'ntaraiḥ sārdhaṃ manye 'haṃ dhiṅ nimajjathum.
Bhk_5.21-1 na taṃ paśyāmi, yasyā 'sau bhaven nodejayā mateḥ
Bhk_5.21-2 trailokyenā'pi vindas tvaṃ tāṃ krītvā sukṛtī bhava.
Bhk_5.22-1 naivendrāṇī, na rudrāṇī, na mānavī na rohiṇī,
Bhk_5.22-2 varuṇānī na, nā 'gnāyī tasyāḥ sīmantinī samā."
Bhk_5.23-1 pratyūce rākṣasendras tāmŌ "āśvasihi, bibheṣi kim,
Bhk_5.23-2 tyaja naktañcari ! kṣobhaṃ, vācāṭe ! rāvaṇo hyaham.
Bhk_5.24-1 māmupāsta didṛkṣā-vān yāṣṭīka-vyāhato hariḥ
Bhk_5.24-2 ājñā-lābhonmukho dūrāt kākṣeṇā 'nādarekṣitaḥ
Bhk_5.25-1 virugṇo-dagra-ghārā'gnaḥ kuliśo mama vakṣasi
Bhk_5.25-2 a-bhinnaṃ śata-dhā ''tmānaṃ manyate balinaṃ balī.
Bhk_5.26-1 kṛtvā laṅkādrumā''lānamahamairāvataṃ gajam
Bhk_5.26-2 bandhane 'nupayogi-tvān nataṃ tṛṇa-vadatyajam.
Bhk_5.27-1 āhopuruṣikāṃ paśya mama, sad-ratna-kānti-bhiḥ
Bhk_5.27-2 dhvastā'ndhakāre 'pi pure pūrṇendoḥ sannidhiḥ sadā.
Bhk_5.28-1 hṛta-ratnaś cyutodyogo rakṣobhyaḥ kara-do divi
Bhk_5.28-2 pūtakratāyīmabhyeti sa-trapaḥ kiṃ na gotra-bhit.
Bhk_5.29-1 a-tulya-mahasā sārdhaṃ rāmeṇa mama vigrahaḥ
Bhk_5.29-2 trapā-karas, tathāpyeṣa yatiṣye tad-vinigrahe."
Bhk_5.30-1 utpatya khaṃ daśa-grīvo mano-yāyī śitā'stra-bhṛt
Bhk_5.30-2 samudra-savidhā''vāsaṃ mārīcaṃ prati cakrame.
Bhk_5.31-1 sampatya tat-sanīḍe-sau taṃ vṛttāntamaṣiṣravat,
Bhk_5.31-2 trasnunā'tha śrutā'rthena tenā'gādi daśā''nanaḥ.
Bhk_5.32-1 "antardhatsva raghu-vyāghrāt tasmāt tvaṃ rākṣaseśvara !,
Bhk_5.32-2 yo raṇne durupasthāno hasta-rodhaṃ dadhad dhanuḥ,
Bhk_5.33-1 bhavantaṃ kārtavīryo yo hīna-sandhimacīkarat,
Bhk_5.33-2 jigāya tasya hantāraṃ sa rāmaḥ sārvalaukikam.
Bhk_5.34-1 yamā''sya-dṛśvarī tasya tāḍakā vetti vikramam.
Bhk_5.34-2 śūraṃ-manyo raṇāc cā'haṃ nirastaḥ siṃha-nardinā.
Bhk_5.35-1 na tvaṃ tenā 'nvabhāviṣṭhā, nā 'nvabhāvi tvayā 'pyasau,
Bhk_5.35-2 anubhūto mayā cā 'sau, tena cā 'nvabhaviṣyaham,
Bhk_5.36-1 adhyaṅ śastra-bhṛtāṃ rāmo, nyañcas taṃ prāpya mad-vidhāḥ,
Bhk_5.36-2 sa kanyā-śulkamabhanaṅ mithilāyāṃ makhe dhanuḥ
Bhk_5.37-1 saṃ-vittaḥ saha-yudhvānau tac-chaktiṃ khara-dūṣaṇau,
Bhk_5.37-2 yajvānaś ca sa-sutvāno, yānagopīn makheṣu saḥ.
Bhk_5.38-1 sukha-jātaḥ surā-pīto nṛ-jagdho mālya-dhārayaḥ
Bhk_5.38-2 adhi-laṅkaṃ striyo dīvya, mā ''rabdhā bali-vigraham."
Bhk_5.39-1 taṃbhītaṃ-kāramākruśya rāvaṇaḥ pratyabhāṣataŌ
Bhk_5.39-2 "yāta-yāmaṃ vijitavān sa rāmaṃ yadi, kiṃ tataḥ
Bhk_5.40-1 aghāni tāḍakā tena lajjā-bhaya-vibhūṣaṇā,
Bhk_5.40-2 strī-jane yadi tac chlāghyaṃ, dhig lokaṃ kṣudra-mānasam.
Bhk_5.41-1 yad gehe-nardinamasau śarair bhīrumabhāyayat
Bhk_5.41-2 ku-brahma-yajña-ke rāmo bhavantaṃ, pauruṣaṃ na tat.
Bhk_5.42-1 cira-kāloṣitaṃ jīrṇaṃ kīṭa-niṣkuṣitaṃ dhanuḥ
Bhk_5.42-2 kiṃ citraṃ yadi rāmeṇa bhagnaṃ kṣatriya-kā'ntike.
Bhk_5.43-1 vana-tāpasa-ke vīrau vipakṣe galitā''darau
Bhk_5.43-2 kiṃ citraṃ yadi sā'vajñau mamratuḥ khara-dūṣaṇau.
Bhk_5.44-1 tvaṃ ca bhīruḥ su-durbuddhe ! nityaṃ śaraṇa-kāmyasi,
Bhk_5.44-2 guṇāṃś cā'pahnuṣe'smākaṃ, stauṣi śatrūṃś ca naḥ sadā.
Bhk_5.45-1 śīrṣac-chedyamato'haṃ tvā karomi kṣiti-vardhanam,
Bhk_5.45-2 kārayiṣyāmi vā kṛtyaṃ vijighṛkṣur vanaukasau.
Bhk_5.46-1 tamudyata-niṣātā'siṃ pratyuvāca jijīviṣuḥ
Bhk_5.46-2 mārīco 'nunayaṃs trāsād "abhyamitryo bhavāmi te.
Bhk_5.47-1 harāmi rāma-saumitrī mṛgo bhūtvā mṛga-dyuvau,
Bhk_5.47-2 udyogamabhyamitrīṇo yatheṣṭaṃ tvaṃ ca saṃ-tanu."
Bhk_5.48-1 tataś citrīyamāṇo 'sau hema-ratna-mayo mṛgaḥ
Bhk_5.48-2 yathāmukhīnaḥ sītāyāḥ pupluve bahu lobhayan.
Bhk_5.49-1 tenā 'dudyūṣayad rāmaṃ mṛgeṇa mṛga-locanā
Bhk_5.49-2 maithilī vipuloraskaṃ prāvuvūrṣur mṛgā'jinam.
Bhk_5.50-1 yoga-kṣema-karaṃ kṛtvā sītāyā lakṣmaṇaṃ tataḥ
Bhk_5.50-2 mṛgasyā'nupadī rāmo jagāma gaja-vikramaḥ
Bhk_5.51-1 sthāyaṃ sthāyaṃ kvacid yāntaṃ krāntvā krāntvā sthitaṃ kvacit
Bhk_5.51-2 vīkṣamāṇo mṛgaṃ rāmaś citra-vṛttiṃ visiṣmiye.
Bhk_5.52-1 ciraṃ kliśitvā marmā-vid rāmo vilubhita-plavam
Bhk_5.52-2 śabdāyamānamavyātsīt bhaya-daṃ kṣaṇadā-caram.
Bhk_5.53-1 śrutvā visphūrjathu-prakhyaṃ ninādaṃ paridevinī
Bhk_5.53-2 matvā kaṣṭa-śritaṃ rāmaṃ saumitriṃ gantumaijihat.
Bhk_5.54-1 "eṣa prāvṛṣi-jā'mbho-da- nādī bhrātā virauti te,
Bhk_5.54-2 jñāteyaṃ kuru saumitre ! bhayāt trāyasva rāghavam."
Bhk_5.55-1 "rāma-saṃghuṣitaṃ naitan, mṛgasyaiva vivañciṣoḥ
Bhk_5.55-2 rāma-svanita-saṅkāśaḥ svān", ityavadat sa tām.
Bhk_5.56-1 "āpyāna-skandha-kaṇṭhāṃ'saṃ ruṣitaṃ sahituṃ raṇe
Bhk_5.56-2 prorṇuvantaṃ diśo bāṇaiḥ kākutsthaṃ bhīru ! kaḥ kṣamaḥ
Bhk_5.57-1 dehaṃ bibhnakṣura-strā'gnau mṛgaḥ prāṇair dideviṣan
Bhk_5.57-2 jyā-ghṛṣṭa-kaṭhinā'ṅguṣṭhaṃ rāmamāyān mumūrṣayā.
Bhk_5.58-1 śatrūn bhīṣayamāṇaṃ taṃ rāmaṃ vismāpayeta kaḥ,
Bhk_5.58-2 mā sma bhaiṣīs, tvayā 'dyaiva kṛtā'rtho drakṣyate patiḥ"
Bhk_5.59-1 "yāyās tvamiti kāmo me, gantumutsahase na ca,
Bhk_5.59-2 icchuḥ kāmayituṃ tvaṃ mām", ityasau jagade tayā.
Bhk_5.60-1 mṛṣodyaṃ pravadantīṃ tāṃ satya-vadyo raghūttamaḥ
Bhk_5.60-2 niragāt "śatru-hastaṃ tvaṃ yāsyasī"ti śapan vaśī.
Bhk_5.61-1 gate tasmin, jala-śuciḥ śuddha-dan rāvaṇaḥ śikhī
Bhk_5.61-2 jañjapūko 'kṣa-mālā-vān dhārayo mṛdalābunaḥ
Bhk_5.62-1 kamaṇḍalu-kapālena śirasā ca mṛjā-vatā
Bhk_5.62-2 saṃvastrya lākṣike vastre mātrāḥ saṃbhāṇḍya daṇḍa-vān
Bhk_5.63-1 adhīyannātma-vid vidyāṃ dhārayan maskari-vratam
Bhk_5.63-2 vadan bahvaṅguli-sphoṭaṃ bhrū-kṣepaṃ ca vilokayan
Bhk_5.64-1 saṃdidarśayiṣuḥ sāma nijuhnūṣuḥ kṣapāṭa-tām
Bhk_5.64-2 caṃkramā-vān samāgatya sītāmūceŌ"sukhābhava."
Bhk_5.65-1 sāyaṃ-tanīṃ tithi-praṇyaḥ paṅkajānāṃ divā-tanīm
Bhk_5.65-2 kāntiṃ kāntyā sadā-tanyā hrepayantī śuci-smitā.
Bhk_5.66-1 kā tvamekākinī bhīru ! niranvaya-jane vane,
Bhk_5.66-2 kṣudhyanto 'pyaghasan vyālās tvāma-pālāṃ kathaṃ na vā.
Bhk_5.67-1 hṛdayaṃ-gama-mūrtis tvaṃ subhagaṃ-bhāvukaṃ vanam
Bhk_5.67-2 kurvāṇā bhīmamapyetad vadā 'bhyaiḥ kena hetunā.
Bhk_5.68-1 sukṛtaṃ priya-kārī tvaṃ kaṃ harasyupatiṣṭhase,
Bhk_5.68-2 puṇya-kṛc cāṭu-kāras te kiṅkaraḥ surateṣu kaḥ.
Bhk_5.69-1 pari-paryudadhe rūpamā-dyu-lokāc ca dur-labham.
Bhk_5.69-2 bhāvatkaṃ dṛṣṭavatsvetadasmāsvadhi su-jīvitam.
Bhk_5.70-1 āpīta-madhukā bhṛṅgaiḥ sudivevā'ravindinī
Bhk_5.70-2 sat-parimala-lakṣmīkā nā '-puṃskā'sīti me matiḥ.
Bhk_5.71-1 mithyaiva śrīḥ śriyaṃ-manyā, śrīman-manyo mṛṣā hariḥ,
Bhk_5.71-2 sākṣāt-kṛtyā'bhimanye'haṃ tvāṃ harantīṃ śriyaṃ śriyaḥ
Bhk_5.72-1 nodakaṇṭhiṣyatā 'tyarthaṃ, tvāmaikṣiṣyata cet smaraḥ,
Bhk_5.72-2 khelāyannaniśaṃ nāpi sajūḥ-kṛtya ratiṃ vaset,
Bhk_5.73-1 valgūyantīṃ vilokya tvāṃ strī na mantūyatīha kā,
Bhk_5.73-2 kāntiṃ nā'bhimanāyeta ko vā sthāṇu-samo 'pi te.
Bhk_5.74-1 duḥkhāyate janaḥ sarvāh, sa evaikaḥ sukhāyate,
Bhk_5.74-2 yasyotsukāyamānā tvaṃ na pratīpāyase'ntike.
Bhk_5.75-1 kaḥ. paṇḍitāyamānas tvā- mādāyā''miṣa-sannibhām
Bhk_5.75-2 trasyan vairāyamāṇebhyaḥ śūnyamanvavasad vanam."
Bhk_5.76-1 ojāyamānā tasyā 'rdhyaṃ praṇīya janakā''tmajā
Bhk_5.76-2 uvāca daśamūrdhānaṃ sā''darā gadgadaṃ vacaḥ
Bhk_5.77-1 "mahā-kulīna aikṣvāke vaṃśe dāśarathir mama
Bhk_5.77-2 pituḥ priyaṃ-karo bhartā kṣemaṃ-kāras tapasvinām.
Bhk_5.78-1 nihantā vaira-kārāṇāṃ satāṃ bahu-karaḥ sadā
Bhk_5.78-2 pāraśvadhika-rāmasya śakteranta-karo raṇe
Bhk_5.79-1 adhvareṣviṣṭināṃ pātā pūrtī karmasu sarvadā
Bhk_5.79-2 pitur niyogād rāja-tvaṃ hitvā yo'bhyāgamad vanam
Bhk_5.80-1 pitatri-kroṣṭu-juṣṭāni rakṣāṃsi bhaya-de vane
Bhk_5.80-2 yasya bāṇa-nikṛttāni śreṇī-bhūtāni śerate.
Bhk_5.81-1 dīvyamānaṃ śitān bāṇānasyamānaṃ mahā-gadāḥ
Bhk_5.81-2 nighnānaṃ śātravān rāmaṃ kathaṃ tvaṃ nā'vagacchasi.
Bhk_5.82-1 bhrātari nyasya yāto māṃ mṛgāvin mṛgayāmasau,
Bhk_5.82-2 eṣituṃ preṣito yāto mayā tasyā 'nu-jo vanam
Bhk_5.83-1 athā ''yasyan kaṣāyā'kṣaḥ syanna-sveda-kaṇolbaṇaḥ
Bhk_5.83-2 saṃdarṣitā''ntarākūtas tāmavādīd daśānanaḥ,
Bhk_5.84-1 "kṛte kāniṣṭhineyasya jyaiṣṭhineyaṃ vivāsitam
Bhk_5.84-2 ko nagna-muṣita-prakhyaṃ bahu manyeta rāghavam.
Bhk_5.85-1 rākṣasān baṭu-yajñeṣu piṇḍī-śūrān nirastavān
Bhk_5.85-2 yadyasau kūpa-māṇḍūki ! tavaitāvati kaḥ smayaḥ
Bhk_5.86-1 mat-parākrama-saṃkṣipta-rājya-bhoga-paricchadaḥ
Bhk_5.86-2 yuktaṃ mamaiva kiṃ vaktuṃ daridrāti yathā hariḥ
Bhk_5.87-1 nir-laṅko vimadaḥ svāmī dhanānāṃ hṛta-puṣpakaḥ
Bhk_5.87-2 adhyāste 'ntar-giraṃ yasmāt, kas tan nā 'vaiti kāraṇam.
Bhk_5.88-1 bhinna-nauka iva dhyāyan mat-to bibhyad yamaḥ svayam
Bhk_5.88-2 kṛṣṇi-mānaṃ dadhānena mukhenā ''ste nirudyatiḥ
Bhk_5.89-1 samudropatyakā haimī parvatā'dhityakā purī
Bhk_5.89-2 ratna-pārāyaṇaṃ nāmnā laṅketi mama maithili !
Bhk_5.90-1 āvāse sikta-saṃmṛṣṭe gandhais tvaṃ lipta-vāsitā
Bhk_5.90-2 ārpitoru-sugandhi-srak tasyāṃ vasa mayā saha.
Bhk_5.91-1 saṃgaccha pauṃsni ! straiṇaṃ māṃ yuvānaṃ taruṇī śubhe !
Bhk_5.91-2 rāghavaḥ proṣya-pāpīyān, jahīhi tama-kiṃ-canam.
Bhk_5.92-1 aśnīta-pibatīyantī prasitā smara-karmaṇi
Bhk_5.92-2 vaśe-kṛtya daśa-grīvaṃ modasva vara-mandire.
Bhk_5.93-1 mā sma bhūr grāhiṇī bhīru ! gantumutsāhinī bhava,
Bhk_5.93-2 udbhāsinī ca bhūtvā me vakṣaḥsaṃmārdinī bhava."
Bhk_5.94-1 tāṃ prātikūlikīṃ matvā jihīrṣur bhīma-vigrahaḥ
Bhk_5.94-2 bāhūpapīḍamāśliṣya jagāhe dyāṃ niśā-caraḥ
Bhk_5.95-1 trasyantīṃ tāṃ samādāya yato rātriṃ-carā''layam
Bhk_5.95-2 tūṣṇīṃ-bhūya bhayādāsāṃcakrire mṛgapakṣiṇaḥ
Bhk_5.96-1 uccai rārasyamānāṃ tāṃ kṛpaṇāṃ rāma-lakṣmaṇau
Bhk_5.96-2 jaṭāyuḥ prāpa pakṣīndraḥ paruṣaṃ rāvaṇaṃ vadan.
iti prakīrṇa-kāṇḍaḥ prathamaḥ samāptaḥ

ataḥ paramadhikāra-kāṇḍam
Bhk_5.97-1 "dviṣan ! vane-carā'gryāṇāṃ tvamādāya-caro vane
Bhk_5.97-2 agre-saro jaghanyānāṃ mā bhūḥ pūrva-saro mama.
Bhk_5.98-1 yaśas-kara-samācāraṃ khyātaṃ bhūvi dayā-karam
Bhk_5.98-2 piturvākya-karaṃ rāmaṃ dhik tvāṃ dunvantama-trapam
Bhk_5.99-1 ahamanta-karo nūnaṃ dhvāntasyeva divā-karaḥ
Bhk_5.99-2 tava rākṣasa ! rāmasya neyaḥ karma-karopamaḥ
Bhk_5.100-1 satāmaruṣ-karaṃ pakṣī vaira-kāraṃ narā'śinam
Bhk_5.100-2 hantuṃ kalaha-kāro'sau śabda-kāraḥ papāta kham.

ataḥ paraṃ prakīrṇakāḥ
Bhk_5.101-1 dhunvan sarva-pathīnaṃ khe vitānaṃ pakṣayorasau
Bhk_5.101-2 māṃsa-śoṇita-saṃdarśaṃ tuṇḍa-ghātamayudhyata.
Bhk_5.102-1 na bibhāya, na jihrāya, na caklāma, na vivyathe
Bhk_5.102-2 āghnāno vidhyamāno vā raṇān nivavṛte na ca.
Bhk_5.103-1 piśāca-mukha-dhaureyaṃ sa-cchatra-kavacaṃ ratham
Bhk_5.103-2 yudhi kad-ratha-vad bhīmaṃbabhañja dhvaja-śālinam

ataḥ paraṃ āmadhikāraḥ
Bhk_5.104-1 saṃtrāsayāṃcakārā'riṃ, surān piprāya paśyataḥ,
Bhk_5.104-2 sa tyājayāṃcakārā'riṃ sītāṃ viṃśati-bāhunā.
Bhk_5.105-1 a-sīto rāvaṇaḥ kāsāṃcakre śastrair nirākulaḥ,
Bhk_5.105-2 bhūyas taṃ bhedikāṃcakre nakha-tuṇḍā''yudhaḥ kha-gaḥ.
Bhk_5.106-1 hantuṃ krodha-vaśādīhāṃcakrāte tau paraspasam,
Bhk_5.106-2 na vā palāyāṃcakre vir dayāṃcakre na rākṣasaḥ.
Bhk_5.107-1 upāsāṃcakrire draṣṭuṃ deva-gandharva-kinnarāḥ,
Bhk_5.107-2 chalena pakṣau lolūyāṃcakre kravyāt patatriṇaḥ
Bhk_5.108-1 praluṭhitamavanau vilokya kṛttaṃ daśa-vadanaḥ kha-carottamaṃ prahṛṣyan
Bhk_5.108-2 ratha-varamadhiruhya bhīma-dhuryaṃ sva-puramagāt parigṛhya rāma-kāntām.


Bhk_6
Bhk_6.1-1 oṣāṃcakāra kāmā'gnir daśā-vaktramahar-niśam.
Bhk_6.1-2 vidāṃcakāra vaidehīṃ rāmādanya-nirutsukām.
Bhk_6.2-1 prajāgarāṃcakārārerīhāsvaniśamādarāt,
Bhk_6.2-2 prabibhayāṃcakārā 'sau kākutsthādabhiśaṅkitaḥ.
Bhk_6.3-1 na jihrayāṃcakārā 'tha sītāmabhyartha tarjitaḥ.
Bhk_6.3-2 nāpyūrjāṃ bibharāmāsa vaidehyāṃ prasito bhṛśam.
Bhk_6.4-1 vidāṃkurvantu rāmasya vṛttamityavadat svakān,
Bhk_6.4-2 rakṣāṃsi rakṣituṃ sītāmāśiṣac ca prayatnavān.

atha prakīrṇakāḥŌ
Bhk_6.5-1 rāmo 'pi hata-mārīco nivartsyan khara-nādinaḥ
Bhk_6.5-2 kroṣṭūn samaśṛṇot krūrān rasato 'śubha-śaṃsinaḥ
Bhk_6.6-1 āśaṅkamāno vaidehīṃ khāditāṃ nihatāṃ mṛtām
Bhk_6.6-2 sa śatru-ghnasya sodaryaṃ dūrādāyāntamaikṣata.
Bhk_6.7-1 sītāṃ saumitriṇā tyaktāṃ sadhrīcīṃ trasnumekikāṃ
Bhk_6.7-2 vijñāyā 'maṃsta kākutsthaḥŌ"kṣaye kṣemaṃ saŌdurlabham."

ataḥ paraṃ duhādiḥŌ
Bhk_6.8-1 so'pṛcchal lakṣmaṇaṃ sītāṃ yācamānaḥ śivaṃ surān,
Bhk_6.8-2 rāmaṃ yathāsthitaṃ sarvaṃ brātā brūte sma vihvalaḥ
Bhk_6.9-1 saṃdṛśya śaraṇaṃ śūnyaṃ bhikṣamāṇo vanaṃ priyām
Bhk_6.9-2 prāṇān duhannivā ''tmānaṃ śokaṃ cittamavārudhat.
Bhk_6.10-1 "gatā syādavacinvānā kusumānyāśrama-drumān.
Bhk_6.10-2 ā yatra tāpasān dharmaṃ sutīkṣṇaḥ śāsti, tatra sā.

ataḥ paraṃ prakīrṇakāḥŌ
Bhk_6.11-1 āḥ, kaṣṭaṃ, bata, hī-citraṃ, hūṃ, mātar, daivatāni dhik,
Bhk_6.11-2 hā pitaḥ !, kvā 'si he su-bhru !," bahvevaṃ vilalāpa saḥ,
Bhk_6.12-1 ihā ''siṣṭhā 'śayiṣṭeha sā, sa-khelamito 'gamat,
Bhk_6.12-2 aglāsīt saṃsmarannitthaṃ maithilyā bharatā'grajaḥ.
Bhk_6.13-1 "idaṃ naktaṃ-tanaṃ dāma pauṣpametad divā-tanam,
Bhk_6.13-2 śucevodbadhya śākhāyāṃ praglāyati tayā vinā,
Bhk_6.14-1 aikṣiṣmahi muhuḥ suptāṃ yāṃ mṛtā ''śaṅkayā vayam,
Bhk_6.14-2 a-kāle durmaramaho, yaj jīvāmas tayā vinā,
Bhk_6.15-1 a-kṣemaḥ parihāso 'yaṃ. parīkṣāṃ mā kṛthā mama,
Bhk_6.15-2 matto mā 'ntirdhathāḥ sīte ! mā raṃsthā jīvitena naḥ,

ataḥ paraṃ sijadhikāraḥŌ
Bhk_6.16-1 ahaṃ nyavadhiṣaṃ bhīmaṃ rākṣasaṃ krūra vikramam,
Bhk_6.16-2 mā ghukṣaḥ patyurātmānaṃ, mā na ślikṣaḥ priyaṃ priye.
Bhk_6.17-1 mā sma drākṣīr mṛṣā doṣaṃ, bhaktaṃ mā māticikliśaḥ,
Bhk_6.17-2 śailaṃ nyaśiśriyad vāmā, nadīṃ, nu pratyadudruvat.
Bhk_6.18-1 ai vācaṃ dehi. dhairyaṃ nas tava hetorasusruvat.
Bhk_6.18-2 tvaṃ no matimivā 'ghāsīr naṣṭā, prāṇānivā'dadhaḥ.
Bhk_6.19-1 rudato 'śiśvayac cakṣuŌ rāsyaṃ hetos tavā 'śvayīt,
Bhk_6.19-2 mriye 'haṃ, māṃ nirāsthaś cen, mā na vocaś cikīrṣitam.
Bhk_6.20-1 lakṣmaṇā ''cakṣva, yadyākhyat sā kiñcit kopa-kāraṇam,
Bhk_6.20-2 doṣe pratisamādhānaŌ majñāte kriyatāṃ katham.
Bhk_6.21-1 iha sā vyalipad gandhaiḥ, snāntīhā'bhyaṣicaj jalaiḥ,
Bhk_6.21-2 ihā 'haṃ draṣṭumāhvaṃ tāṃ," smarannevaṃ mumoha saḥ
Bhk_6.22-1 tasyā 'lipata śokā'gniḥ svāntaṃ kāṣṭhamiva jvalan,
Bhk_6.22-2 aliptevā 'nilaḥ śīto vane taṃ, na tvajihladat.
Bhk_6.23-1 snānabhyaṣicatā 'mbho 'sau rudan dayitayā vinā
Bhk_6.23-2 tathā 'bhyaṣikta vārīṇi pitṛbhyaḥ śoka-mūrcchitaḥ
Bhk_6.24-1 tathā '' rto 'pi kriyāṃ dharmyāṃ sa kāle nā 'mucat kvacit,
Bhk_6.24-2 mahatāṃ hi kriyā nityā chidre naivā 'vasīdati.
Bhk_6.25-1 āhvāsta sa muhuḥ śūrān, muhurāhvata rākṣasān,
Bhk_6.25-2 "eta sītādruhaḥ saṃkhye, pratyartayata rāghavam,
Bhk_6.26-1 sva-poṣamapuṣad yuṣmān yā pakṣi-mṛga-śāvakāḥ !
Bhk_6.26-2 adyutac cendunā sārdhaṃ, tāṃ prabrūta, gatā yataḥ."
Bhk_6.27-1 girimanvasṛpad rāmo lipsur janaka-saṃbhavām,
Bhk_6.27-2 tasminnāyodhanaṃ vṛttaṃ lakṣmaṇāyā'śiṣan mahatŌ
Bhk_6.28-1 "sītāṃ jighāṃsū saumitre ! rākṣasāvāratāṃ dhruvam,
Bhk_6.28-2 idaṃ śoṇitamabhyagraṃ saprahāre 'cyutat tayoḥ.
Bhk_6.29-1 idaṃ kavacamacyotīt, sā'śvo 'yaṃ cūrṇīto rathaḥ,
Bhk_6.29-2 ehyamuṃ girimanveṣṭumavagāhāvahe drutam
Bhk_6.30-1 manyur manye mamā 'stambhīd, viṣādo 'stabhadudyatim,
Bhk_6.30-2 ajārīdiva ca prajñā, balaṃ śokāt tathājarat.
Bhk_6.31-1 gṛdhrasyehāśvatāṃ pakṣau kṛtau, vīkṣasva lakṣmaṇa !
Bhk_6.31-2 jighatsor nūnamāpādi dhvaṃso 'yaṃ tāṃ niśā-carāt."
Bhk_6.32-1 kruddho 'dīpi raghu-vyāghro, rakta-netro 'jani kṣaṇāt,
Bhk_6.32-2 ubodhi duḥsthaṃ trailokyaṃ, dīptairāpūri bhānu-vat.
Bhk_6.33-1 atāyyasyottamaṃ satvamapyāyi kṛta-kṛtya-vat,
Bhk_6.33-2 upācāyiṣṭa sāmarthyaṃ tasya saṃrambhiṇo mahat.
Bhk_6.34-1 adohīva viṣādo 'sya, samaruddheva vikramaḥ,
Bhk_6.34-2 samabhāvi ca kopena, nyaśvasīc cā''yataṃ muhuḥ.
Bhk_6.35-1 athā ''lambya dhanū rāmo jagarja gaja-vikramaḥ,
Bhk_6.35-2 "ruṇadhmi savitur mārgaṃ, bhinadmi kula-parvatān.
Bhk_6.36-1 riṇacmi jaladhes toyaṃ, vivinacmi divaḥ surān,
Bhk_6.36-2 kṣuṇadmi sarpān pātāle, chinadmi kṣaṇadā-carān.
Bhk_6.37-1 yamaṃ yunajmi kālena samindhāno 'stra-kauśalam,
Bhk_6.37-2 śuṣka-peṣaṃ pinaṣmyurvīmakhindānaḥ sva-tejasā
Bhk_6.38-1 bhūtiṃ tṛṇadmi yakṣāṇāṃ, hinasmīndrasya vikramam,
Bhk_6.38-2 bhanajmi sarva-maryādās, tanacmi vyoma vistṛtam
Bhk_6.39-1 na tṛṇehmīti loko 'yaṃ māṃ vinte niṣ-parākram,"
Bhk_6.39-2 evaṃ vadan dāśarathirapṛṇag dhanuśā śaraṃ.
Bhk_6.40-1 nyavartayat sumitrā-bhūs taṃ cikīrṣuṃ jagat-kṣayam,
Bhk_6.40-2 aikṣetāmāśramādārād girikalpaṃ patatriṇam
Bhk_6.41-1 taṃ sītā-ghātinaṃ matvā hantuṃ rāmo 'bhyadhāvata,
Bhk_6.41-2 "mā vadhiṣṭhā jaṭāyuṃ māṃ sītāṃ rāmā 'hamaikṣiṣi."
Bhk_6.42-1 upāsthitaivamukte taṃ sakhāyaṃ rāghavaḥ pituḥ,
Bhk_6.42-2 papraccha jānakī-vārtāṃ saṃgrāmaṃ ca patatriṇam.

tato rāvaṇamākhyāya dviṣantaṃ patatāṃ varaḥ
Bhk_6.43-1 vraṇa-vedanayā glāyan mamāra giri-kandare,
Bhk_6.43-2 tasyāgnyambu-kriyāṃ kṛtvā pratasthāte punar vanam.
Bhk_6.44-1 satvānajasraṃ ghoreṇa balā'pakarṣamaśnatā
Bhk_6.44-2 kṣudhyatā jagṛhāte tau rakṣasā dīrgha-bāhunā.
Bhk_6.45-1 bhujau cakṛtatus tasya nistriṃśābhyāṃ raghūttmau,
Bhk_6.45-2 sa chinna-bāhurapatad vihvalo hvalayan bhuvam.
iti prakīrṇakāḥ


atha kṛtyā'dhikāraḥŌ
Bhk_6.46-1 praṣṭavyaṃ pṛcchatas tasya kathanīyamavīvacat
Bhk_6.46-2 ātmānaṃ vana-vāsaṃ ca jeyaṃ cā 'riṃ raghūttamaḥ
Bhk_6.47-1 "labhyā kathaṃ nu vaidehī, śakyo draṣṭuṃ kathaṃ ripuḥ,
Bhk_6.47-2 sahyaḥ kathaṃ viyogaś ca, gadyametat tvayā mama."
Bhk_6.48-1 "ahaṃ rāma ! śriyaḥ putro madya-pīta iva bhraman,
Bhk_6.48-2 pāpa-caryo muneḥ śāpāj jāta" ityavadat sa tam.
Bhk_6.49-1 "prayātas tava yamyatvaṃ śastra-pūto bravīmi te,
Bhk_6.49-2 rāvaṇena hṛtā sītā laṅkāṃ nītā surāriṇā.
Bhk_6.50-1 ṛṣyamūke 'navadyo 'sti paṇya-bhrātṛ-vadhaḥ kapiḥ
Bhk_6.50-2 sugrīvo nāma, varyo 'sau bhavatā cāru-vikramaḥ.
Bhk_6.51-1 tena vahyena hantāsi tvamaryaṃ puruṣā'śinām
Bhk_6.51-2 rākṣasaṃ krūra-karmāṇaṃ śakrā'riṃ dūra-vāsinam.
Bhk_6.52-1 āste smaran sa kāntāyā hṛtāyā vālinā kapiḥ
Bhk_6.52-2 vṛṣo yathopasaryāyā goṣṭhe gor daṇḍa-tāḍitaḥ.
Bhk_6.53-1 tena saṅgatamāryeṇa rāmā 'jaryaṃ kuru drutam.
Bhk_6.53-2 laṅkāṃ prāpya tataḥ pāpaṃ daśa-grīvaṃ haniṣyasi.
Bhk_6.54-1 anṛtodyaṃ na tatrāsti, satya-vadyaṃ bravīmyaham.
Bhk_6.54-2 mitra-bhūyaṃ gatas tasya ripu-hatyāṃ kariṣyasi.
Bhk_6.55-1 ādṛtyas tena vṛtyena stutyo juṣyeṇa saṃgataḥ
Bhk_6.55-2 ityaḥ śiṣyeṇa guruvad gṛdhyamarthamavāpsyasi.
Bhk_6.56-1 nā'kheyaḥ sāgaro 'pyanyas tasya sad-bhṛtya-śālinaḥ,
Bhk_6.56-2 manyus tasya tvayā mārgyo, mṛjyaḥ śokaś ca tena te."
Bhk_6.57-1 sa rājasūyaŌyājīva tejasā sūrya-sannibhaḥ
Bhk_6.57-2 a-mṛṣodyaṃ vadan rucyo jagāhe dyāṃ niśā-caraḥ
Bhk_6.58-1 a-kṛṣṭa-pacyāḥ paśyantau tato dāśarathī latāḥ
Bhk_6.58-2 ratnā'nna-pāna-kupyānāmāṭatur naṣṭasaṃsmṛtī.
Bhk_6.59-1 samuttarantāva-vyathyau nadān bhidyoddhya-sannibhān
Bhk_6.59-2 sidhya-tārāmiva khyātāṃ śabarīmāpatur vane.
Bhk_6.60-1 vasānāṃ valkale śūddhe vipūyaiḥ kṛta-mekhalām
Bhk_6.60-2 kṣāmāmañjana-piṇḍā''bhā daṇdinīmajinā ''starām
Bhk_6.61-1 pragṛhya-pada-vat sādhvīṃ spaṣṭa-rūpāma-vikriyām
Bhk_6.61-2 a-gṛhyāṃ vīta-kāma-tvād deva-gṛhyāma-ninditām
Bhk_6.62-1 dharma-kṛtya-ratāṃ nityama-kṛṣya-phala-bhojanām
Bhk_6.62-2 dṛṣṭvā tāmamucad rāmo yugyā''yāta iva śramam.
Bhk_6.63-1 sa tāmūce 'tha-"kaccit tvamamāvāsyā-samanvaye
Bhk_6.63-2 pit ṇāṃ kuruṣe kāryama-pākyaiḥ svādubhiḥ phalaiḥ
Bhk_6.64-1 avaśya-pāvyaṃ pavase kaccit tvaṃ deva-bhāgghviḥ,
Bhk_6.64-2 āsāvyamadhvare somaṃ dvijaiḥ kaccin namasyasi.
Bhk_6.65-1 ācāmyaṃ saṃdhyayoḥ kaccit satyak te na prahīyate,
Bhk_6.65-2 kaccidagnimivā ''nāyyaṃ kāle saṃmanyase 'tithim.
Bhk_6.66-1 na praṇāyyo janaḥ kaccin nikāyyaṃ te 'dhitiṣṭhati
Bhk_6.66-2 deva-kārya-vighātāya dharmadrohī mahodaye !
Bhk_6.67-1 kuṇḍa-pāyya-vatāṃ kaccidagnicityā-vatāṃ tathā
Bhk_6.67-2 kathābhī ramase nityamupacāyya-vatāṃ śubhe !

atha prakīrṇakāḥŌ
Bhk_6.68-1 vardhate te tapo bhīru ! vyajeṣṭhā vighna-nāyakān,
Bhk_6.68-2 ajaiṣīḥ kāmaŌsaṃmohau, saṃprāpthā vinayena vā.
Bhk_6.69-1 nā ''yasyasi tapasyantī, gurūn samyagatūtuṣaḥ
Bhk_6.69-2 yamān nodavijiṣṭhās tvaṃ, nijāya tapase 'tuṣaḥ"
Bhk_6.70-1 athā'rdhyaṃ madhuparkā''dyamupanīyā ''darādasau
Bhk_6.70-2 arcayitvā phalairarcyau sarvatrā ''khyadanāmayam.

ataḥ paraṃ kṛdadhikāraḥŌ
Bhk_6.71-1 "sakhyasya tava sugrīvaḥ kārakaḥ kapi-nandanaḥ,
Bhk_6.71-2 drutaṃ draṣṭāsi maithilpāḥ," saivamuktvā tiro 'bhavat.
Bhk_6.72-1 nandanāni munīndrāṇāṃ ramaṇāni vanaukasām
Bhk_6.72-2 vanāni bhejatur vīrau tataḥ pāmpāni rāghavau.
Bhk_6.73-1 "bhṛṅgā''lī-kokila-kruṅbhir vāśanaiḥ paśya lakṣmaṇa !
Bhk_6.73-2 rocanair bhūṣitāṃ pampā- masmākaṃ hṛdayāvidham
Bhk_6.74-1 paribhāvīṇi tārāṇāṃ paśya manthīni cetasām
Bhk_6.74-2 udbhāsīni jale-jāni dunvanty-adayitaṃ janam
Bhk_6.75-1 sarvatra dayitā'dhīnaṃ su-vyaktaṃ rāmaṇīyakam
Bhk_6.75-2 yena jātaṃ priyā'pāye kad-vadaṃ haṃsa-kokilam.
Bhk_6.76-1 pakṣibhir vitṛdair yūnā śākhibhiḥ kusumotkiraiḥ
Bhk_6.76-2 a-jño yo, yasya vā nā 'sti priyaḥ, praglo bhaven na saḥ.
Bhk_6.77-1 dhvanīnāmuddhamairebhir madhūnāmuddhayair bhṛśam
Bhk_6.77-2 ājighraiḥ puṣpa-gandhānāṃ patagair glapitā vayam.
Bhk_6.78-1 dhārayaiḥ kusumormīṇāṃ pārayair bādhituṃ janān
Bhk_6.78-2 śākhibhir hā hatā bhūyo hṛdayānāmudejayaiḥ
Bhk_6.79-1 dadair duḥkhasya mādṛgbhyo dhāyairāmodamuttamam
Bhk_6.79-2 limpairiva tanor vātaiś cetayaḥ syāj jvalo na kaḥ.
Bhk_6.80-1 avaśyāya-kaṇā''srāvāś cāru-muktā-phala-tviṣaḥ
Bhk_6.80-2 kurvanti citta-saṃsrāvaṃ calat-parṇā'gra-saṃbhṛtāḥ
Bhk_6.81-1 avasāyo bhaviṣyāmi duḥkhasyā 'sya kadā nvaham,
Bhk_6.81-2 na jīvasyā 'vahāro māṃ karoti sukhinaṃ yamaḥ
Bhk_6.82-1 dahye 'haṃ madhuno lehair dāvairugrair yathā giriḥ,
Bhk_6.82-2 nāyaḥ ko'tra sa, yena syāṃ batā 'haṃ vigata-jvaraḥ
Bhk_6.83-1 samāviṣṭaṃ graheṇeva grāheṇevā ''ttamarṇave
Bhk_6.83-2 dṛṣṭvā gṛhān smarasyeva vanā'ntān mama mānasam
Bhk_6.84-1 vātā''hati-calac-chākhā nartakā iva śākhinaḥ
Bhk_6.84-2 duḥsahā hī parikṣiptāḥ kvaṇadbhirali-gāthakaiḥ.
Bhk_6.85-1 eka-hāyana-sāraṅga-gatī raghu-kulottamau
Bhk_6.85-2 lavakau śatru-śaktīnāmṛṣyamūkamagacchatām.
Bhk_6.86-1 tau vāli-praṇidhī matvā sugrīvo 'cintayat kapiḥ,
Bhk_6.86-2 "bandhunā vigṛhīto'haṃ bhūyāsaṃ jīvakaḥ katham."
Bhk_6.87-1 sa śatru-lāvau manvāno rāghavau malayaṃ girim
Bhk_6.87-2 jagāma sa-parīvāro vyoma-māyamivotthitam.
Bhk_6.88-1 śarma-daṃ mārutiṃ dūtaṃ viṣama-sthaḥ kapi-dvipam
Bhk_6.88-2 śokā'panudama-vyagraṃ prāyuṅkta kapi-kuñjaraḥ.
Bhk_6.89-1 viśvāsa-prada-veṣo 'sau pathi-prajñaḥ samāhitaḥ
Bhk_6.89-2 citta-saṃkhyo jigīṣūṇāmutpapāta nabhas-talam
Bhk_6.90-1 surā-pairiva ghūrṇadbhiḥ śākhibhiḥ pavanā''hataiḥ
Bhk_6.90-2 ṛṣyamūkamagād bhṛṅgaiḥ pragītaṃ sāma-gairiva.
Bhk_6.91-1 taṃ mano-haramāgatya giriṃ varma-harau kapiḥ
Bhk_6.91-2 vīrau sukhā ''haro 'vocad bhikṣur bhikṣārha-vigrahaḥ.
Bhk_6.92-1 "balināvamūmadrīndraṃ yuvāṃ stambe-ramāviva
Bhk_6.92-2 ācakṣāthāṃ mithaḥ kasmācchaṅkareṇā 'pi durgamam
Bhk_6.93-1 vyāptaṃ guhā-śayaiḥ krūraiḥ kravyādbhiḥ sa-niśācaraiḥ
Bhk_6.93-2 tuṅga-śaila-taru-channaṃ mānuṣāṇāma-gocaram.
Bhk_6.94-1 satvamejaya-siṃhā''ḍhyān stanaṃ-dhāya-sama-tviṣau
Bhk_6.94-2 kathaṃ nāḍiṃdhamān mārgānāgatau viṣamopalān.
Bhk_6.95-1 attīrṇau vā kathaṃ bhīmāḥ saritaḥ kūlamudvahāḥ,,
Bhk_6.95-2 āsāditau kathaṃ brūtaṃ na gajaiḥ kūlamudrujaiḥ.
Bhk_6.96-1 rāmo 'vocaddhanūmantam "āvāmabhraṃ-lihaṃ girim
Bhk_6.96-2 aiva vidvan! pituḥ kāmāt pāntāvalpaṃ-pacān munīn.
Bhk_6.97-1 a-mitaṃ-pacamīśānaṃ sarva-bhogīṇamuttamam
Bhk_6.97-2 āvayoḥ pitaraṃ viddhi khyātaṃ daśarthaṃ bhuvi.
Bhk_6.98-1 chalena dayitā 'raṇyād rakṣasā 'ruṃ-tudena naḥ
Bhk_6.98-2 a-sūryaṃ-paśyayā mūrtyā hṛtā, tāṃ mṛgayāvahe."
Bhk_6.99-1 pratyūce māruti rāmam Ō "asti vālīti vānaraḥ"
Bhk_6.99-2 śamayedapi saṃgrāme yo lalāṭaṃ-tapaṃ ravim.
Bhk_6.100-1 ugraṃ-paśyena sugrīvas tena bhrātā nirākṛtaḥ,
Bhk_6.100-2 tasya mitrīyato dūtaḥ saṃprāpto 'smi vaśaṃ-vadaḥ
Bhk_6.101-1 priyaṃ-vado 'pi naivā 'haṃ bruve mithyā paraṃ-tapa !,
Bhk_6.101-2 sakhyā tena daśa-grīvaṃ nihantāsi dviṣaṃ-tapam.
Bhk_6.102-1 vācaṃ-yamo'hamanṛte satyametad bravīmi te,
Bhk_6.102-2 ehi, sarvaṃ-sahaṃ mitraṃ sugrīvaṃ kuru vānaram."
Bhk_6.103-1 sarvaṃ-kaṣa-yaśaḥ-śākhaṃ rāma-kalpa-taruṃ kapiḥ
Bhk_6.103-2 ādāyā' bhraṃ-kaṣaṃ prāyān malayaṃ phala-śālinam.
Bhk_6.104-1 meghaṃ-karamivāyāntamṛtuṃ rāmaṃ klamānvitāḥ
Bhk_6.104-2 dṛṣṭvā mene nasugrīvo vāli-bhānuṃ bhayaṃ-karam.
Bhk_6.105-1 upāŌgnyakurutāṃ sakhyamanyonyasya priyaṃ-karau,
Bhk_6.105-2 kṣemaṃ-karāṇi kāryāṇi paryālocayatāṃ tataḥ.
Bhk_6.106-1 āśitaṃ-bhavamutkruṣṭaṃ valgitaṃ śayitaṃ sthitam
Bhk_6.106-2 bahvamanyata kākutsthaḥ kapīnāṃ svecchayā kṛtam
Bhk_6.107-1 tato baliṃ-dama-prakhyaṃ kapi-viśvaṃ-bharā'dhipam
Bhk_6.107-2 sugrīvaḥ prābravīd rāmaṃ vālino yudhi vikramam
Bhk_6.108-1 "vasuṃ-dharāyāṃ kṛtsnāyāṃ nā'sti vāli-samo balī,
Bhk_6.108-2 hṛdayaṃ-gamametat tvāṃ bravīmi, na parābhavam.
Bhk_6.109-1 dūra-gairanta-gair bāṇair bhavānatyanta-gaḥ śriyaḥ
Bhk_6.109-2 api saṃkrandanasya syāt kruddhaḥ, kimuta vālinaḥ
Bhk_6.110-1 vareṇa tu muner vālī saṃjāto dasyuho raṇe
Bhk_6.110-2 a-vārya-prasaraḥ prātarudyanniva tamo'pahaḥ
Bhk_6.111-1 atipriyatvān na hi me kātaraṃ pratipadyate
Bhk_6.111-2 ceto vāli-vadhaṃ rāma ! kleśāpahamupasthitam.
Bhk_6.112-1 śīrṣa-ghātinamāyātamarīṇāṃ tvāṃ vilokayan
Bhk_6.112-2 patighnī-lakṣmaṇopatāṃ manye'haṃ vālinaḥ śriyam.
Bhk_6.113-1 śatrughnān yudhi hastighno girīn kṣipyanna-kṛtrimān
Bhk_6.113-2 śilpibhiḥ pāṇighaiḥ kruddhas tvayā jayyo 'bhyupāya-vān.
Bhk_6.114-1 āḍhyaṃ-karaṇa-vikrānto mahiṣasya suradviṣaḥ
Bhk_6.114-2 priyaṃ-karaṇamindrasya duṣkaraṃ kṛtavān vadham.
Bhk_6.115-1 priyaṃŌbhāvukatāṃ yātas taṃ kṣipan yojanaṃ mṛtam
Bhk_6.115-2 svarge priyaṃ-bhaviṣṇuś ca krtsnaṃ śakto 'pyabādhayan",
Bhk_6.116-1 jijñāsoḥ śaktimastrāṇāṃ rāmo nyūna-dhiyaḥ kapeḥ
Bhk_6.116-2 abhīnat pratipattyarthaṃ sapta vyoma spṛśas tarūn.
Bhk_6.117-1 tato vāli-paśau vadhye rāma-rtvig-jita-sādhvasaḥ
Bhk_6.117-2 abhyabhūn nilayaṃ bhrātuḥ sugrīvo ninadan dadhṛk.
Bhk_6.118-1 guhāyā niragād vālī siṃho mṛgamiva dyuvan
Bhk_6.118-2 bhrātaraṃ yuṅ bhiyaḥ saṃkhye ghoṣeṇā ''pūrayan diśaḥ
Bhk_6.119-1 vyāyacchamānayor mūḍho bhede sadṛśayos tayoḥ
Bhk_6.119-2 bāṇamudyatamāyaṃsīdikṣvāku-kula-nandanaḥ.
Bhk_6.120-1 ṛṣyamūkamagāt klantaḥ kapir mṛga-sadṛg drutam
Bhk_6.120-2 kiṣkindhā'drisadā''tyarthaṃ niṣpiṣṭaḥ koṣṇamucchvasan.
Bhk_6.121-1 kṛtvā vāli-druhaṃ rāmo mālayā sa-viśeṣaṇam.
Bhk_6.121-2 aṅgada-svaṃ punar hantuṃ kapighnā''hvāyayad raṇe.
Bhk_6.122-1 tayor vānara-senānyoḥ saṃprahāre tanucchidam
Bhk_6.122-2 vālino dūra-bhāg rāmo bāṇaṃ prāṇā'damatyajat
Bhk_6.123-1 vālinaṃ patitaṃ dṛṣṭvā vānarā ripu-ghātinam
Bhk_6.123-2 bāndhavā''krośino bhejuranāthāḥ kakubho daśa
Bhk_6.124-1 dhig dāśarathimityūcur munayo vana-vartinaḥ.
Bhk_6.124-2 upeyur madhu-pāyinyaḥ krośantyas taṃ kapi-striyaḥ.
Bhk_6.125-1 rāmamuccairupālabdha śūra-mānī kapi-prabhuḥ
Bhk_6.125-2 vraṇa-vedanayā glāyansādhuṃ-manyama-sādhuvat.
Bhk_6.126-1 "mṛṣā 'si tvaṃ havir-yājī rāghava ! chadma-tāpasaḥ
Bhk_6.126-2 anya-vyāsakta-ghātitvād brahmaghnāṃ pāpa-saṃmitaḥ.
Bhk_6.127-1 pāpa-kṛt sukṛtāṃ madhye rājñaḥ puṇyakṛtaḥ sutaḥ
Bhk_6.127-2 māmapāpaṃ durācāra ! kiṃ nihatyā 'bhidhāsyasi.
Bhk_6.128-1 agni-cit soma-sud rājā ratha-cakra-cidā''diṣu
Bhk_6.128-2 analeṣviṣṭavān kasmān na tvayā 'pekṣitaḥ pitā.
Bhk_6.129-1 māṃsa-vikrayiṇaḥ karma vyādhasyā 'pi vigarhitam
Bhk_6.129-2 māṃ ghnatā bhavatā 'kāri niḥṣaṅkaṃ pāpa-dṛṣvanā.
Bhk_6.130-1 buddhipūrvaṃ dhruvan na tvā rāja-kṛtvā pitā khalam
Bhk_6.130-2 sahayudhvānamanyena yo 'hino māmanāgasam
Bhk_6.131-1 pañca pañcanakhā bhakṣyā ye proktāḥ kṛta-jair dvijaiḥ,
Bhk_6.131-2 kauśalyā-ja ! śaśā''dīnāṃ teṣāṃ naiko 'pyahaṃ kapiḥ.
Bhk_6.132-1 kathaṃ duṣṭhuḥ svayaṃ dharme prajās tvaṃ pālayiṣyasi,
Bhk_6.132-2 ātmā'nujasya jihreṣi saumitres tvaṃ kathaṃ na vā.
Bhk_6.133-1 manye kiṃ-jamahaṃ ghnantaṃ tvāma-kṣattriya-je raṇe
Bhk_6.133-2 lakṣmaṇā 'dhija ! durvṛtta ! prayuktamanujena naḥ".
Bhk_6.134-1 pratyūce vālinaṃ rāmoŌ"nā 'kṛtaṃ kṛtavānaham
Bhk_6.134-2 yajvabhiḥ sutvabhiḥ pūvair jaradbhiś ca kapīṣvara !
Bhk_6.135-1 te hi jālair gale pāśais tiraścāmupaseduṣām
Bhk_6.135-2 ūṣuṣāṃ para-dāraiś ca sārdhaṃ nidhanamaiṣiṣuḥ.
Bhk_6.136-1 ahaṃ tu ṣuṣruvānŌbhrātrā striyaṃ bhuktāṃ kanīyasā
Bhk_6.136-2 upeyivānanūcānair ninditas-tvaṃ latā-mṛga !
Bhk_6.137-1 anvanaiṣīt tato vālī trapā-vāniva rāghavam.
Bhk_6.137-2 nyakṣipac cā'ṅgadaṃ yatnāt kākutsthe tanayaṃ priyaṃ
Bhk_6.138-1 mriyamāṇaḥ sa sugrīvaṃ proce sad-bhāvamāgataḥŌ
Bhk_6.138-2 "saṃbhāviṣyāva ekasyāmabhijānāsi mātari.
Bhk_6.139-1 avasāva nagendreṣu, yat pāsyāvo madhūni ca,
Bhk_6.139-2 abhijānīhi tat sarvaṃ, bandhūnāṃ samayo hyayam.
Bhk_6.140-1 daivaṃ na vidadhe nūnaṃ yugapat sukhamāvayoḥ,
Bhk_6.140-2 śaśvad bahūva tad duḥsthaṃ yato na" itihā 'karot.
Bhk_6.141-1 dadau sa dayitāṃ bhrātre mālāṃ cā'gryāṃ hiraṇmayīm,
Bhk_6.141-2 rājyaṃ saṃdiśya bhogāmś ca mamāra vraṇa-pīḍitaḥ
Bhk_6.142-1 tasya nirvartya kartavyaṃ sugrīvo rāghavā''jñayā
Bhk_6.142-2 kiṣkindhā'dri-guhāṃ gantuṃ manaḥ praṇidadhe drutam
Bhk_6.143-1 nāma-grāhaṃ kapibhiraśanaiḥ stūyamānaḥ samantā- danvag-bhāvaṃ raghu-vṛṣabhayor vānarendro virājan
Bhk_6.143-2 abhyarṇe 'mbhaḥ-patana-samaye parṇalībhūta-sānuṃ kiṣkindhādriṃ nyaviśata madhu-kṣība-guñjad-dvirepham.

Bhk_7
Bhk_7.1-1 tataḥ kartā vanā''kampaṃ vavau varṣā-prabhañjanaḥ,
Bhk_7.1-2 nabhaḥ pūrayitāraś ca samunnemuḥ payo-dharāḥ.
Bhk_7.2-1 tarpaṇaṃ prajaniṣṇūnāṃ ṣasyānāma-malaṃ payaḥ
Bhk_7.2-2 rociṣṇavaḥ sa-visphūrjā mumucur bhinna-vad ghanāḥ
Bhk_7.3-1 nirākariṣṇavo bhānuṃ divaṃ vartiṣṇavo 'bhitaḥ
Bhk_7.3-2 alaṃkariṣṇavo bhāntas taḍitvantaś cariṣṇavaḥ
Bhk_7.4-1 tān vilokyā 'sahiṣṇuḥ san vilalānponmadiṣṇu-vat
Bhk_7.4-2 vasan mālyavati glāsnū rāmo jiṣṇura-dhṛṣṇu-vat
Bhk_7.5-1 "bhramī kadamba-saṃbhinnaḥ pavanaḥ śamināmapi
Bhk_7.5-2 klami-tvaṃ kurute'tyarthaṃ megha-śīkara-śītalaḥ.
Bhk_7.6-1 saṃjvāriṇeva manasā dhvāntamāyāsinā mayā
Bhk_7.6-2 drohi khadyota-saṃparki nayanā'moṣi duḥsaham.
Bhk_7.7-1 kurvanti parisāriṇyo vidyutaḥ paridevinam
Bhk_7.7-2 abhyāghātibhirāmiśrāś cātakaiḥ parirāṭibhiḥ.
Bhk_7.8-1 saṃsargī paridāhīva śīto 'pyābhāti śīkaraḥ,
Bhk_7.8-2 soḍhumākrīḍino 'śakyāḥ śikhinaḥ parivādinaḥ.
Bhk_7.9-1 etā devānurodhinyo dveṣiṇya iva rāgiṇam
Bhk_7.9-2 pīḍayanti janaṃ dhārāḥ patantyo 'napakāriṇam.
Bhk_7.10-1 kūryād yoginamapyeṣa sphūrjā-vān parimohinam
Bhk_7.10-2 tyāginaṃ sukha-duḥkhasya parikṣepyambhasāmṛtuḥ.
Bhk_7.11-1 vikatthī yācate prattama-viśrambhī muhur jalam
Bhk_7.11-2 parjanyaṃ cātakaḥ pakṣī nikṛntanniva mānasam.
Bhk_7.12-1 pralāpino bhaviṣyanti kadā nvete 'palāṣiṇaḥ."
Bhk_7.12-2 pramāthino viyuktānāṃ hiṃsakāḥ pāpa-dardurāḥ.
Bhk_7.13-1 nindako rajaniṃmanyaṃ divasaṃ kleśako niśām
Bhk_7.13-2 prāvṛṣyanaiṣīt kākutsthaḥ kathaṃcit paridevakaḥ
Bhk_7.14-1 athopaśarade 'paśyat krauñcānāṃ ceṣṭanaiḥ kulaiḥ
Bhk_7.14-2 utkaṇṭhā-vardhanaiḥ śubhraṃ ravaṇairambaraṃ tatam.
Bhk_7.15-1 vilokya dyotanaṃ candraṃ lakṣmaṇaṃ śocano 'vadatŌ
Bhk_7.15-2 "paśya dandramaṇān haṃsānaravindaŌsamutsukān.
Bhk_7.16-1 kapiś caṅkramaṇo 'dyāpi nā 'sau bhavati gardhanaḥ,
Bhk_7.16-2 kurvanti kopanaṃ tārā maṇḍanā gaganasya mām.
Bhk_7.17-1 nā 'vaityāpyāyitāraṃ kiṃ kamalāni raviṃ kapiḥ
Bhk_7.17-2 dīpitāraṃ dinā''rambhe nirasta-dhvānta-saṃcayam.
Bhk_7.18-1 atīte varṣuke kāle, pramattaḥ sthāyuko gṛhe
Bhk_7.18-2 gāmuko dhruvamadhvānaṃ sugrīvo vālinā gatam.
Bhk_7.19-1 jalpākībhiḥ sahā ''sīnaḥ strībhiḥ prajavinā tvayā
Bhk_7.19-2 gatvā lakṣmaṇa ! vaktavyo jayinā niṣṭhuraṃ vacaḥ
Bhk_7.20-1 śaile viśrayiṇaṃ kṣipramanādariṇamabhyamī
Bhk_7.20-2 nyāyaṃ paribhavī brūhi pāpama-vyathinaṃ kapim.
Bhk_7.21-1 spṛhayāluṃ kapiṃ strībhyo nidrāluma-dayālu-vat
Bhk_7.21-2 śraddhāluṃ bhrāmaraṃ dhāruṃ sadrumadrau vada drutam."
Bhk_7.22-1 sṛmaro bhaṅgura-prajño gṛhītvā bhāsuraṃ dhanuḥ
Bhk_7.22-2 viduro jitvaraḥ prāpa lakṣmaṇo gatvarān kapīn.
Bhk_7.23-1 taṃ jāgarūkaḥ kāryeṣu dandaśūka-ripuṃ kapiḥ
Bhk_7.23-2 a-kampraṃ mārutir dīpraṃ namraḥ prāveśayad guhām
Bhk_7.24-1 kamrābhirāvṛtaḥ strībhirāśaṃsuḥ kṣemamātmanaḥ
Bhk_7.24-2 icchuḥ prasādaṃ praṇayan sugrīvaḥ prāvadan nṛpam.
Bhk_7.25-1 "ahaṃ svapnak prasādena tava vandārubhiḥ saha
Bhk_7.25-2 a-bhīruravasaṃ strībhir bhāsurābhirīheśvaraḥ.
Bhk_7.26-1 vidyan-nāśaṃ raver bhāsaṃ vibhrājaṃ śaśa-lāñchanam
Bhk_7.26-2 rāma-pratteṣu bhogeṣu nāhamajñāsiṣaṃ rataḥ
Bhk_7.27-1 eṣa śoka-cchido vīrān prabho ! samprati vānarān
Bhk_7.27-2 dharā-śaila-samudrāṇāmanta-gān prahiṇomyaham.

atha niradhikārakṛtŌ
Bhk_7.28-1 rāghavasya tataḥ kāryaṃ kārur vānara-puṅgavaḥ
Bhk_7.28-2 sarva-vānara-senānāmāśvāgamanamādiśat.
Bhk_7.29-1 "vayamadyaiva gacchāmo rāmaṃ draṣṭuṃ tvarā'nvitāḥ
Bhk_7.29-2 kārakā mitra-kāryāṇi sītā-lābhāya", so 'bravīt."
Bhk_7.30-1 tataḥ kapīnāṃ saṃghātā harṣād rāghava-bhūtaye
Bhk_7.30-2 pūrayantaḥ samājagmur bhaya-dāyā diśo daśa.
Bhk_7.31-1 sugrīvā'ntikamāseduḥ sādayiṣyāma ityarim
Bhk_7.31-2 kariṣyanta ivā'kasmād bhuvanaṃ nir-daśānanam.
Bhk_7.32-1 kartā 'smi kāryamāyātairebhirityavagamya saḥ
Bhk_7.32-2 kākutstha-pādapa-cchāyāṃ sīta-sparśāmupāgamat.
Bhk_7.33-1 kāryaṃ sāra-nibhaṃ dṛṣṭvā vānarāṇāṃ samāgamam
Bhk_7.33-2 avain nāśaṃ daśā''syasya nirvṛttamiva rāghavaḥ.
Bhk_7.34-1 tataḥ kapi-samāhārame'kaniścāyamāgatam
Bhk_7.34-2 upādhyāya'ivā''yāmaṃ sugrīvo'dhyāpipad diśām
Bhk_7.35-1 sa-jalā'mbho-da-saṃrāvaṃ hanu-mantaṃ sahā'ṅgadam
Bhk_7.35-2 jāmbavaṃ nīla-sahitaṃ cāru-sandrāvamabravītŌ
Bhk_7.36-1 "yāta yūyaṃ yama-śrāyaṃ diśaṃ nāyena dikṣaṇām
Bhk_7.36-2 vikṣāvas toya-viśrāvaṃ tarjayanto mahodadheḥ
Bhk_7.37-1 unnāyānadhigacchantaḥ pradrāvair vasudhā-bhṛtām
Bhk_7.37-2 vanā'bhilāvān kurvantaḥ svecchayā cāru-vikramāḥ
Bhk_7.38-1 sadodgāra-sugandhīnāṃ phalānāmalamāśitāḥ
Bhk_7.38-2 utkāreṣu ca dhānyānāmanabhīṣṭa-parigrahāḥ
Bhk_7.39-1 saṃstāvamiva śṛṇvantaś chandogānāṃ mahādhvare
Bhk_7.39-2 śiñjitaṃ madhu-lehānāṃ puṣpa-prastāra-śāyinām
Bhk_7.40-1 ālocayanto vistāramambhasāṃ dakṣiṇodadheḥ
Bhk_7.40-2 svādayantaḥ phala-rasaṃ muṣṭi-saṃgrāha-pīḍitam.
Bhk_7.41-1 nyāyyaṃ yad yatra, tat kāryaṃ paryāyeṇā 'virodhibhiḥ,
Bhk_7.41-2 niśopaśāyaḥ kartavyaḥ phaloccāyaś ca saṃhataiḥ
Bhk_7.42-1 sītā rakṣo-nikāyeṣu stoka-kāyaiś chalena ca
Bhk_7.42-2 mṛgyā śatru-nikāyānāṃ vyāvahāsīmanāśritaiḥ
Bhk_7.43-1 sāṃrāviṇaṃ na kartavyaṃ, yāvan nā''yāti darśanam,
Bhk_7.43-2 saṃdṛṣṭāyāṃ tu vaidehyāṃ nigrāho vo'rthavānareḥ.
Bhk_7.44-1 pragrāhairiva pātrāṇāmanveṣyā maithilī kṛtaiḥ
Bhk_7.44-2 jñātavyā ceṅgitair dhyāyantī rāghavā''gamam.
Bhk_7.45-1 vedi-vat sa-parigrāhā yajñayaiḥ saṃskṛtā dvijaiḥ
Bhk_7.45-2 dṛśyā māsa-tamāgahnaḥ prāga-nindita-veśa-bhṛt
Bhk_7.46-1 nīvāra-phala-mūlā'śānṛṣīnapyatiśerate
Bhk_7.46-2 yasya guṇā niruddrāvās tāṃ drutaṃ yāta, paśyata.
Bhk_7.47-1 ucchrāya-vān ghanā''rāvo vānaraṃ jaladā'ravam
Bhk_7.47-2 dūrā''plāvaṃ hanū-mantaṃ rāmaḥ proce gajā''plavaḥ
Bhk_7.48-1 "avagrāhe yathā vṛṣṭiṃ prārthayante kṛṣīvalāḥ,
Bhk_7.48-2 prarthayadhvaṃ tathā sītāṃ, yāta sugrīva-śāsanam
Bhk_7.49-1 vaṇik pragrāha-vān yadvat kāle carati siddhaye,
Bhk_7.49-2 deśā'pekṣās tathā yūyaṃ yātā ''dāyā'ṅgulīyakam."
Bhk_7.50-1 abhijñānaṃ gṛhītvā te samutpetur nabhas-talam
Bhk_7.50-2 vājinaḥ syandane bhānor vimukta-pragrahā iva.
Bhk_7.51-1 udak śatavaliṃ koṭyā, suṣeṇaṃ pakṣimāṃ tathā
Bhk_7.51-2 diśaṃ prāsthāpayad rājā vānarāṇāṃ kṛta-tvaraḥ
Bhk_7.52-1 prācīṃ tāvadbhira-vyagraḥ kapibhir vinato yayau
Bhk_7.52-2 a-pragrāhairivā''dityo vājibhir-dūra-pātibhiḥ.
Bhk_7.53-1 yayur vindhyaṃ śaran-meghaiḥ prāvāraiḥ pravarairiva
Bhk_7.53-2 pracchannaṃ māruti-praṣṭhāḥ sītāṃ draṣṭuṃ plavaṅgamāḥ
Bhk_7.54-1 paribhāvaṃ mṛgendrāṇāṃ kurvanto naga-mūrdhasu
Bhk_7.54-2 vindhye tigmāṃśu-mārgasya ceruḥ paribhavopame.
Bhk_7.55-1 bhremuḥ śiloccayāṃs tuṅgānutteruratarān nadān
Bhk_7.55-2 āśaṃsavo lavaṃ śatroḥ sītāyāś ca viniścayam
Bhk_7.56-1 ādareṇa gamaṃ cakrur viṣamesvapya-saṅghasāḥ
Bhk_7.56-2 vyāpnuvanto diśo 'nyādān kurvantaḥ sa-vyadhān harīn.
Bhk_7.57-1 saṃceruḥ sa-hasāḥ kecida,-svanāḥ kecidāṭiṣuḥ
Bhk_7.57-2 saṃyāma-vanto yati-van, nigadānapare 'mucan.
Bhk_7.58-1 atha klamāda-niḥkvāṇā narāḥ kṣīṇa-paṇā iva
Bhk_7.58-2 a-madāḥ sedurekasmin nitambe nikhilā gireḥ.
Bhk_7.59-1 tataḥ sa-saṃmadās tatra niraikṣanta patatriṇaḥ
Bhk_7.59-2 guhā-dvāreṇa niryātaḥ samajena paśūniva.
Bhk_7.60-1 vīnāmupasaraṃ dṛṣṭvā te 'nyonyāpahavā guhām
Bhk_7.60-2 prāviśannāhava-prajñā āhāvamupalipsavaḥ.
Bhk_7.61-1 kurvanto havamāptānāṃ pipāsā-vadha-kāṅkṣiṇaḥ
Bhk_7.61-2 dvāraṃ tamo-ghana-prakhyaṃ guhāyāḥ prāviśan drutam.
Bhk_7.62-1 tasminnantarghaṇe 'paśyan praghāṇe saudha-sadmanaḥ.
Bhk_7.62-2 lauhodghana-ghana-skandhā lalitā'paghanāṃ striyam
Bhk_7.63-1 sā stambaghna-pada-nyāsān vighanendu-sama-dyutiḥ
Bhk_7.63-2 parighoru-bhujānāha hasantī svāgataṃ kapīn.
Bhk_7.64-1 piprāyā 'dri-guhopaghnānudghān saṃghasamāgatān
Bhk_7.64-2 phalair nānā-rasaiś citraiḥ svādu-śītaiś-ca vāribhiḥ
Bhk_7.65-1 nighā'nigha-taru-cchanne tasmiṃs te labdhrimaiḥ phalaiḥ
Bhk_7.65-2 tṛptās tāṃ bhrājathu-matīṃ papracchuḥ-"kasya pūriyam."
Bhk_7.66-1 "rakṣṇaṃ karoṣi kasmāt tvaṃ, yatnenā ''khyāyatāṃ śubhe !
Bhk_7.66-2 svapne nidhi-vadābhāti tava saṃdarśanaṃ hi naḥ.
Bhk_7.67-1 tato jaladhi-gambhīrān vānarān pratyavāca sāŌ
Bhk_7.67-2 "iyaṃ dānava-rājasya pūḥ sṛṣṭir viśvakarmaṇaḥ
Bhk_7.68-1 jihataś ca sthitiṃ bhindan dānavo'sau jala-dviṣā,
Bhk_7.68-2 duhitā merusāvarṇerahaṃ nāmnā svayaṃ-prabhā.
Bhk_7.69-1 jūtimicchatha cet tūrṇaṃ, kīrtiṃ vā pātumātmanaḥ
Bhk_7.69-2 karomi vā bahir-yūtīn, pidhadhvaṃ pāṇibhirdṛśaḥ"
Bhk_7.70-1 prajyā-yatī niruddhā'kṣān vidyevā'nuṣṭhita-kriyān
Bhk_7.70-2 niracikramadicchā-to vānarāṃś caṅkramā-vataḥ.
Bhk_7.71-1 niṣkramya śikṣayā tasyās trapā-vanto rasā-talāt
Bhk_7.71-2 jñātvā māsumatikrāntaṃ vyathāmavalalambire.
Bhk_7.72-1 cintā-vantaḥ kathāṃ cakrurupadhā-bheda-bhīravaḥ
Bhk_7.72-2 "a-kṛtvā nṛ-pateḥ kāryaṃ pūjāṃ lapsyāmahe katham.
Bhk_7.73-1 prāyopāsanayā śāntiṃ manvāno vāli-saṃbhavaḥ
Bhk_7.73-2 yuktvā yogaṃ sthitaḥ śaile vivṛṇvaṃścitta-vedanām
Bhk_7.74-1 praskandikāmiva prāpto dhyātvā brūte sma jāmbavān
Bhk_7.74-2 "dhik śālabhañjikā-prakhyān viśayān kalpanā-rucīn,
Bhk_7.75-1 yāṃ kāriṃ rāja-putro, 'yamanutiṣṭhati, tāṃ kriyām
Bhk_7.75-2 ahamapyanutiṣṭhāmi" so 'pyuktvaivamupāviśat.
Bhk_7.76-1 uvāca mārutir vṛddhe saṃnyāsinyatra vānarāt
Bhk_7.76-2 "ahaṃ paryāyaŌsaṃprāptāṃ kurve prāyopaveśikām
Bhk_7.77-1 a-bhāve bhavatāṃ yo 'smin jīvet, tasyā'stva-jīvaniḥ,"
Bhk_7.77-2 ityuktvā sarva evā 'sthur baddhvā yogā''sanāni te.
Bhk_7.78-1 a-kleśyamasinā 'gnyantaṃ kabandha-vadhamabhyadhuḥ,
Bhk_7.78-2 dhiṅ naḥ prapatanaṃ ghoraṃ kledā'ntatvama-nātha-vat.
Bhk_7.79-1 tato manda-gataḥ pakṣī teṣāṃ prāyopaveśanam
Bhk_7.79-2 aśanīyamivāśaṃsur mahānāyāda-śobhanaḥ
Bhk_7.80-1 deha-vraścana-tuṇḍā'graṃ taṃ vilokyā 'śubhā''karam
Bhk_7.80-2 pāpa-gocaramātmānamaśocan vānarā muhuḥ
Bhk_7.81-1 "jaṭāyuḥ puṇya-kṛt pakṣī daṇḍakāraṇya-sañcaraḥ
Bhk_7.81-2 kṛtvā rāghava-kāryaṃ yaḥ svarā''rūḍho 'gni-saṃskṛtaḥ
Bhk_7.82-1 narakasyā 'vatāro 'yaṃ pratyakṣo 'smākamāgataḥ,
Bhk_7.82-2 a-ceṣṭā yadihā 'nyāyādanenā 'tsyāmahe vayaṃ
Bhk_7.83-1 hṛdayodaṅka-saṃsthānaṃ kṛtāntā''nāya-sannibham
Bhk_7.83-2 śarīrā''khana-tuṇḍā'graṃ prāpyā-'muṃ śarma durlabham.
Bhk_7.84-1 īṣadāḍhyaṅkaro 'pyeṣa na paratrā 'śubha-kriyā,
Bhk_7.84-2 asmānattumito 'bhyeti pariglāno bubhukṣayā."
Bhk_7.85-1 saṃprāpya vānarān pakṣī jagāda madhuraṃ vacaḥŌ
Bhk_7.85-2 "ke yūyaṃ durupasthāne manasā 'pyadri-mūrdhani.
atha prakīrṇakāḥ
Bhk_7.86-1 ātmanaḥ paridevadhve kurvanto rāma-saṃkathām,
Bhk_7.86-2 samānodaryamasmākaṃ jaṭāyuṃ ca sthuthā ''darāt.
Bhk_7.87-1 śaṅkā-dhavitra-vacanaṃ pratyūcur vānarāḥ khagamŌ
Bhk_7.87-2 "vayaṃ śatru-lavitreṣor dūtā rāmasya bhū-pateḥ.
Bhk_7.88-1 kenā 'pi dauṣkuleyena kulyāṃ māhākulīṃ priyām
Bhk_7.88-2 hṛtāṃ māhākulīnasya tasya lipsāmahe vayam.
Bhk_7.89-1 triṃśattamamahar yātaṃ matvā pratyāgamā'vadhim
Bhk_7.89-2 a-kṛtā'rthā viśīdantaḥ para-lokamupāsmahe.
Bhk_7.90-1 mriyāmahe, na gacchāmaḥ kauśalyāyani-vallabhām
Bhk_7.90-2 upalambhyāma-paśyantaḥ kaumārīṃ patatāṃ vara !"
Bhk_7.91-1 jagāda vānarān pakṣī-"nādhyagīḍhvaṃ dhruvaṃ smṛtim
Bhk_7.91-2 yūyaṃ saṃkuṭiyuṃ yasmāt kāle 'sminnadhyavasyatha.
Bhk_7.92-1 nā'yamudvijituṃ kālaḥ svāmi-kāryād bhavādṛśām
Bhk_7.92-2 hṛta-bhārye cyute rājyād rāmo paryutsuke bhṛśam.
Bhk_7.93-1 yatnaṃ prorṇavituṃ tūrṇaṃ diśaṃ kuruta dakṣiṇām,
Bhk_7.93-2 prorṇuvitrīṃ divas tatra purīṃ drakṣyatha kāñcanīm.
Bhk_7.94-1 laṅkāṃ nāmnā girer mūrdhni rākṣasendreṇa pālitām
Bhk_7.94-2 nirjitya śakramānītā dadṛśur yāṃ sura-striyaḥ
Bhk_7.95-1 babhūva yā 'dhiśailendraṃ mṛditvevendra-gocaram
Bhk_7.95-2 kuṣitvā jagatāṃ sāraṃ saikā śaṅke kṛtā bhuvi.
Bhk_7.96-1 a-mṛḍitvā sahasrā'kṣaṃ kliśitvā kauśalair nijaiḥ
Bhk_7.96-2 uditvā 'laṃ ciraṃ yatnāt saikā dhātrā vinirmitā.
Bhk_7.97-1 muṣitvā dhana-daṃ pāpo yāṃ gṛhītvā ''vasad dviṣan,
Bhk_7.97-2 tāṃ ruditveva śakreṇa yāta laṅkāmupekṣitām.
Bhk_7.98-1 viditvā śaktimātmīyāṃ rāvaṇaṃ vijighṛkṣavaḥ
Bhk_7.98-2 uktaṃ pipṛcchiṣūṇāṃ vo mā sma bhūta suṣupsavaḥ.
Bhk_7.99-1 nā 'vividiṣumbhyeti sampad rurudiṣuṃ naram,
Bhk_7.99-2 kiṃ mumuṣiṣu-vad yāta dviṣo nā 'pacikīrṣayā.
Bhk_7.100-1 bubhutsavo drutaṃ sītāṃ bhutsīdhvaṃ, prabravīmi vaḥ,
Bhk_7.100-2 mā ca bhuddhvaṃ mṛṣoktaṃ naḥ, kṛṣīḍhvaṃ svāmine hitaṃ
Bhk_7.101-1 samagadhvaṃ puraḥ śatror, modayadhvaṃ raghūttamam,
Bhk_7.101-2 nopāyadhvaṃ bhayaṃ, sītāṃ nopāyaṃsta daśānanaḥ.
Bhk_7.102-1 tataḥ prāsthiṣatā 'drīndraṃ mahendraṃ vānarā drutam
Bhk_7.102-2 sarve kilakilāyanto, dhairyaṃ cā''dhiṣatā 'dhikam.
Bhk_7.103-1 nikuñje tasya vartitvā ramye prakṣveditāḥ param
Bhk_7.103-2 maṇi-ratnā'dhiśayitaṃ pratyudaikṣanta toya-dhim
Bhk_7.104-1 a-marṣitamiva ghnantaṃ taṭā'drīn malilormibhiḥ
Bhk_7.104-2 śriyā samagraṃ dyutitaṃ madeneva praloṭhitam
Bhk_7.105-1 pūtaṃ śītair nabhasvadbhir granthitveva sthitaṃ rucaḥ
Bhk_7.105-2 gumphitveva nirasyantaṃ taraṅgān sarvato muhuḥ
Bhk_7.106-1 vañcitvā 'pyambaraṃ dūraṃ svasmiṃs tiṣṭhantamātmani
Bhk_7.106-2 tṛṣitvevā 'niśaṃ svādu pibantaṃ saritāṃ payaḥ
Bhk_7.107-1 dyutitvā śaśinā naktaṃ raśmibhiḥ parivardhitam
Bhk_7.107-2 meror jetumivā ''bhogamuccair didyotiṣuṃ muhuḥ.
Bhk_7.108-1 vilokya saliloccayānadhi-samudramabhraṃlihān bhraman-makara bhīṣaṇaṃ samadhigamya cā 'dhaḥ payaḥ
Bhk_7.108-2 gamā''gama-sahaṃ drutaṃ kapi-vṛṣāḥ paripraiṣayan gajendra-guru-vikramaṃ taru-mṛgottamaṃ mārutim.

Bhk_8
Bhk_8.1-1 āgādhata tato vyoma hanūmānuru-vigrahaḥ,
Bhk_8.1-2 atyaśerata tad-vegaṃ na suparṇā'rka-mārutāḥ
Bhk_8.2-1 abhāyata yathā'rkeṇa suprātena śaran-mukhe,
Bhk_8.2-2 gamyamānaṃ na tenā''sīdagataṃ krāmatā puraḥ.
Bhk_8.3-1 viyati vyatyatanvātāṃ mūrtī hari-payonidhī,
Bhk_8.3-2 vyatyaitāṃ cottamaṃ mārgamarkendrendu-niṣevitam.
Bhk_8.4-1 vyatijigye samudro'pi na dhairyaṃ tasya gacchataḥ
Bhk_8.4-2 vyatyagacchan na ca gataṃ pracaṇḍo'pi prabhañjanaḥ.
Bhk_8.5-1 vyatighnantīṃ vyatighnantāṃ rākṣasīṃ pavanā''tmajaḥ
Bhk_8.5-2 jaghānā''viśya vadanaṃ niryāt bhittvodaraṃ drutam
Bhk_8.6-1 anyonyaṃ sma vyatiyutaḥ śabdān śabdais tu bhīṣaṇān
Bhk_8.6-2 udanvāṃś cāniloddhūto mriyamāṇā ca rākṣasī.
Bhk_8.7-1 nyavikṣata mahā-grāha-saṃkulaṃ makarā''layam
Bhk_8.7-2 saikā bahūnāṃ kurvāṇā nakrāṇāṃ svā''śitambhavam
Bhk_8.8-1 kṛtenopakṛtaṃ vāyoḥ parikrīṇānamutthitam
Bhk_8.8-2 pitrā saṃrakṣitaṃ śakrāt sa mainākā'drimaikṣata.
Bhk_8.9-1 khaṃ parājayamāno'sāvunnatya pavanā'tmajam
Bhk_8.9-2 jagādā'drir "vijeṣīṣṭhā mayi viśramya vairiṇam.
Bhk_8.10-1 phalānyādatsva citrāṇi, parikrīḍasva sānuṣu,
Bhk_8.10-2 sādhvanukrīḍamānāni paśya vṛndāni pakṣiṇām.
Bhk_8.11-1 kṣaṇaṃ bhadrā'vatiṣṭhasva, tataḥ prasthāsyase punaḥ
Bhk_8.11-2 na tat saṃsthāsyate kāryaṃ dakṣeṇorīkṛtaṃ tvayā.
Bhk_8.12-1 tvayi nas tiṣṭhate prītis tubhyaṃ tiṣṭhāmahe vayam,
Bhk_8.12-2 uttiṣṭhamānaṃ mitrā'rthe kas tvāṃ na bahu manyate.
Bhk_8.13-1 ye sūryamupatiṣṭhante mantraiḥ saṃdhyā-trayaṃ dvijāḥ,
Bhk_8.13-2 rakṣobhis tāpitās te'pi siddhiṃ dyāyanti te'dhunā.
Bhk_8.14-1 a-vyagramupatiṣṭhasva vīra ! vāyorahaṃ suhṛt,
Bhk_8.14-2 ravir vitapate'tyarthamāśvasya mayi gamyatām.
Bhk_8.15-1 tīvramuttapamāno 'yama-śakyaḥ soḍhumātapaḥ,
Bhk_8.15-2 āghnāna iva saṃdīptairalātaiḥ sarvato muhuḥ.
Bhk_8.16-1 saṃśṛṇuṣva kape ! matkaiḥ saṃgacchasva vanaiḥ śubhaiḥ,
Bhk_8.16-2 samāranta mamā 'bhīṣṭāḥ saṃkalpās tvayyupāgate.
Bhk_8.17-1 ke na saṃvidrate, vāyor mainākā'drir yathā sakhā,
Bhk_8.17-2 yatnādupāhvaye pratītaḥ, saṃhvayasva vivakṣitam.
Bhk_8.18-1 dyāmivāvayamānaṃ tamavocad bhūdharaṃ kapiḥ
Bhk_8.18-2 upakurvantamatyarthaṃ prakurvāṇo'nujīvi-vat.
Bhk_8.19-1 "kula-bhāryāṃ prakurvāṇamahaṃ draṣṭuṃ daśānanam
Bhk_8.19-2 yāmi tvarā-vān śailendra !, mā kasyacidupaskṛthāḥ.
Bhk_8.20-1 yo'pacakre vanāt sītāmadhicakre na yaṃ hariḥ,
Bhk_8.20-2 vikurvāṇaḥ svarānadya balaṃ tasya nihanmyaham.
Bhk_8.21-1 vikurve nagare tasya pāpasyā 'dya raghu-dviṣaḥ,
Bhk_8.21-2 vineṣye vā priyān prāṇānudāneṣye'thavā yaśaḥ.
Bhk_8.22-1 vineṣye krodhamathavā kramamāṇo'ri-saṃsadi"
Bhk_8.22-2 ityuktvā khe parākraṃsta tūrṇaṃ sūnur nabhasvataḥ.
Bhk_8.23-1 parīkṣitumupākraṃsta rākṣasī tasya vikramam
Bhk_8.23-2 divamākramamāṇeva ketu-tārā bhaya-pradā.
Bhk_8.24-1 jale vikramamāṇāyā hanūmān śata-yojanam
Bhk_8.24-2 āsyaṃ praviśya nirayādaṇūbhūyā 'pracetitaḥ.
Bhk_8.25-1 draṣṭuṃ prakramamāṇo 'sau sītāmambhonidhes taṭam,
Bhk_8.25-2 upākraṃstā ''kulaṃ ghoraiḥ kramamāṇair niśācaraiḥ
Bhk_8.26-1 ātmānamapajānānaḥ śaśa-mātro 'nayad dinam,
Bhk_8.26-2 jñāsye rātrāviti prājñaḥ pratyajñāsta kriyā-paṭuḥ.
Bhk_8.27-1 saṃjānānān paridharan rāvaṇā'nucarān bahūn
Bhk_8.27-2 laṅkāṃ samāviśad rātrau vadamāno'ri-durgamām.
Bhk_8.28-1 kiṃcin nopāvadiṣṭā 'sau, kenacid vyavadiṣṭa na,
Bhk_8.28-2 śṛṇvan saṃpravadamānād rāvaṇasya guṇān janāt.
Bhk_8.29-1 jalpitotkruṣṭa-saṃgīta-pranṛtta-smita-valgitaiḥ
Bhk_8.29-2 ghoṣasyānvavadiṣṭeva laṅkā putā-kratoḥ puraḥ
Bhk_8.30-1 aid vipravadamānais tāṃ saṃyuktāṃ brahma-rākṣasaiḥ
Bhk_8.30-2 tathā'vagiramāṇaiś ca piśācair māmsa-śoṇitam.
Bhk_8.31-1 yathā-svaṃ saṃgirante sma goṣṭhīṣu svāmino guṇān,
Bhk_8.31-2 pāna-śauṇḍāḥ pathaḥ kṣībā vṛndairudacaranta ca.
Bhk_8.32-1 yānaiḥ samacarantā 'nye kuñjarā'śva-rathā''dibhiḥ,
Bhk_8.32-2 saṃprāyacchanta bandībhiranye puṣpa-phalaṃ śubham.
Bhk_8.33-1 kopāt kāścit priyaiḥ prattamupāyaṃsata nā''savam,
Bhk_8.33-2 prema jijñāsamānābhyas tābhyo''śapsata kāminaḥ
Bhk_8.34-1 prādidṛkṣata no nṛtyaṃ, nā 'śuśrūṣata gāyanān
Bhk_8.34-2 rāmaṃ susmūrṣamāṇo'sau kapir viraha-duḥkhitam.
Bhk_8.35-1 anujijñāsatevā'tha laṅkā-darṣanamindunā
Bhk_8.35-2 tamo'pahavimuktāṃ'śu pūrvasyāṃ diśyudaiyata.
Bhk_8.36-1 āśuśrūṣan sa maithilyā vārtāṃ harmyeṣu rakṣasām
Bhk_8.36-2 śīyamāna'ndhakāreṣu samacārīda-śaṅkitaḥ.
Bhk_8.37-1 śata-sāhasramārakṣaṃ madhyagaṃ rakṣasāṃ kapiḥ
Bhk_8.37-2 dadarśa, yaṃ kṛtānto'pi mriyetā''sādya bhīṣaṇam,
Bhk_8.38-1 adhyāsisiṣamāṇe 'tha viyan-madhyaṃ niśā-kare
Bhk_8.38-2 kāsāṃcakre purī saughairatīvodbhāsibhiḥ sitaiḥ
Bhk_8.39-1 induṃ caṣaka-saṃkrāntamupāyuṅkta yathā'mṛtam,
Bhk_8.39-2 payuñjānaḥ priyā vācaḥ samājā'nurato janaḥ
Bhk_8.40-1 saṃkṣṇuvāna ivotkaṇṭhāmupābhuṅkta surāmalam
Bhk_8.40-2 jyotsnāyāṃ vigalan-mānas taruṇo rakṣasāṃ gaṇaḥ
Bhk_8.41-1 madhvapāyayata svacchaṃ sotpalaṃ dayitā'ntike
Bhk_8.41-2 ātmānaṃ suratā''bhoga-viśrambhotpādanaṃ muhuḥ
Bhk_8.42-1 abhīṣayanta ye śakraṃ rākṣasā raṇa-paṇḍitāḥ
Bhk_8.42-2 avismāpayamānas tān kapiroṭīd gṛhād gṛham,
Bhk_8.43-1 sītāṃ didṛkṣuḥ pracchannaḥ so 'gardhayata rākṣasān,
Bhk_8.43-2 avañcayata māyāś ca sva-māyābhir naradviṣām,
Bhk_8.44-1 apalāpayamānasya śatrūṃs tasyā'bhavan matiḥ
Bhk_8.44-2 "mithyā kārayate cārair ghoṣaṇāṃ rākṣasā'dhipaḥ"
Bhk_8.45-1 gūhamānaḥ sva-māhātmyamaṭitvā mantri-saṃsadaḥ
Bhk_8.45-2 nṛbhyo 'pavadamānasya rāvaṇasya gṛhaṃ yayau,
Bhk_8.46-1 diśo dyotayamānābhir divya-nārībhirākulam
Bhk_8.46-2 śriyamāyacchamānābhiruttamābhiranuttamām
Bhk_8.47-1 nityamudyacchamānābhiḥ smarasaṃbhoga-karmasu
Bhk_8.47-2 jānānābhiralaṃ līlā-kila kiṃcita-vibhramān
Bhk_8.48-1 svaṃ karma kārayannāste niścinto yā jhaṣa-dhvajaḥ,
Bhk_8.48-2 svārthaṃ kārayamāṇābhir yūno mada-vimohitān
Bhk_8.49-1 kāntiṃ svāṃ vahamānābhir yajantībhiḥ sva-vigrahān
Bhk_8.49-2 netrairiva pibantībhiḥ paśyatāṃ citta-saṃhatīḥ
Bhk_8.50-1 tā hanūmān parākurvannagamat puṣpakaṃ prati
Bhk_8.50-2 vimānaṃ mandarasyādreranukurvadiva śriyam.
Bhk_8.51-1 tasmin kailāsa-saṃkāśāṃ śiraḥ-śṛṅgaṃ bhaja-drumam
Bhk_8.51-2 abhikṣipantamaikṣiṣṭa rāvaṇaṃ parvata-śriyam
Bhk_8.52-1 pravahantaṃ sadāmodaṃ suptaṃ parijanā'nvitam
Bhk_8.52-2 maghone parimṛṣyantamārabhantaṃ paraṃ smare
Bhk_8.53-1 vyaramat pradhanād yasmāt paritrastaḥ sahasra-dṛk,
Bhk_8.53-2 kṣaṇaṃ paryaramat tasya darśanān mārutā''tmajaḥ.
Bhk_8.54-1 upāraṃsīc ca saṃpaśyan vānaras taṃ cikīrṣitāt
Bhk_8.54-2 ramyaṃ merumivā''dhūta-kānanaṃ śvasanormibhiḥ
Bhk_8.55-1 dṛṣṭvā dayitayā sākaṃ rahībhūtaṃ daśānanam
Bhk_8.55-2 nā 'tra sītetyupāraṃsta durmanā vāyu-saṃbhavaḥ.
Bhk_8.56-1 tataḥ prākāramārohat kṣapāṭānavibodhayan,
Bhk_8.56-2 nā'yodhayat samartho'pi sītā-darśana-lālasaḥ.
Bhk_8.57-1 adhyāsīd, "rāghavasyā 'haṃ nāśayeyaṃ kathaṃ śucam,
Bhk_8.57-2 vaidehyā janayeyaṃ vā kathamānandamuttamam.
Bhk_8.58-1 dṛṣṭvā rāghava-kāntāṃ tāṃ drāvayiṣyāmi rākṣasān,
Bhk_8.58-2 tasyā hi darśanāt pūrvaṃ vikramaḥ kārya-nāśa-kṛt.
Bhk_8.59-1 cintayannitthamuttuṅgaiḥ prāvayantīṃ divaṃ vanaiḥ
Bhk_8.59-2 aśoka-vanikāmārādapaśyat stabakā''citām.
Bhk_8.60-1 tāṃ prāviśat kapi-vyāghras tarūna-calayan śanaiḥ
Bhk_8.60-2 a-trāsayan vana-śayān suptān śākhāsu pakṣiṇaḥ.
Bhk_8.61-1 avād vāyuḥ śanair yasyāṃ latāṃ nartayamāna-vat
Bhk_8.61-2 nā''yāsayanta saṃtrastā ṛtavo'nyonya-saṃpadaḥ.
Bhk_8.62-1 jyotsnā 'mṛtaṃ śaśī vasyāṃ vāpīr vikasitotpalāḥ
Bhk_8.62-2 apāyayata saṃpūrṇaḥ sadā daśa-mukhā''jñayā.
Bhk_8.63-1 prādamayanta puṣpeṣuṃ yasyāṃ bandyaḥ samāhṛtāḥ
Bhk_8.63-2 parimohayamāṇābhī rākṣasībhiḥ samāvṛtāḥ.
Bhk_8.64-1 yasyāṃ vāsayate sītāṃ kevalaṃ sma ripuḥ smarāt
Bhk_8.64-2 na tvarocayatā ''tmānaṃ caturo vṛddhi-mānapi
Bhk_8.65-1 mandāyamāna-gamano haritāyat-taruṃ kapiḥ,
Bhk_8.65-2 drumaiḥ śakaśakāyadbhir mārutenā ''ṭa sarvataḥ.
Bhk_8.66-1 asyandannindu-maṇayato, vyarucan kumudā''karāḥ,
Bhk_8.66-2 aloṭhiṣata vātena prakīrṇaḥ stabakoccayāḥ.
Bhk_8.67-1 sītā'ntike vivṛtsantaṃ vartsyat-siddhiṃ plavaṅgamam
Bhk_8.67-2 patatriṇaḥ śubhā mandramānuvānās tvajihladan.
Bhk_8.68-1 vartiṣyamāṇamātmānaṃ sītā patyurivā 'ntike
Bhk_8.68-2 udapaśyat tadā tathyair nimittairiṣṭa-darśanaiḥ.
Bhk_8.69-1 "niravartsyan na ced vārtā sītāyā, vitathaiva naḥ
Bhk_8.69-2 akalpsyadudyatiḥ sarvā", hanūmānityacintayat.
ityātmanepadādhikāraḥ


Bhk_8.70-1 vṛkṣād vṛkṣaṃ parikrāman rāvaṇād bibhyatīṃ bhṛśam
Bhk_8.70-2 śatros trāṇama-paśyantīma-dṛśyo janakā''tmajām
Bhk_8.71-1 tāṃ parājayamānāṃ sa prīte rakṣyāṃ daśā''nanāt
Bhk_8.71-2 antardadhānāṃ rakṣobhyo malināṃ mlāna-mūrdhajām
Bhk_8.72-1 rāmādadhīta-saṃdeśo vāyor jātaś cyuta-smitām
Bhk_8.72-2 prabhavantīmivādityādapaśyat kapi-kuñjaraḥ.
Bhk_8.73-1 rocamānaḥ ku-dṛṣṭibhyo rakṣobhyaḥ prattavān śriyam
Bhk_8.73-2 ślāghamānaḥ para-strībhyas tatra''gād rākṣasā'dhipaḥ.
Bhk_8.74-1 aśapta nihnuvāno 'sau sītāyau smara-mohitaḥ,
Bhk_8.74-2 dhārayānniva caitasyai vasūni pratyapadyata.
Bhk_8.75-1 tasyai spṛhayamāṇo 'sau bahu priyamabhāṣata,
Bhk_8.75-2 sānunītiś ca sītāyai na 'krudhyan, nāpyasūyata.
Bhk_8.76-1 "saṃkrudhyasi mṛśā kiṃ tvaṃ didṛkṣuṃ māṃ mṛgekṣaṇe !,
Bhk_8.76-2 īkṣitavyaṃ para-strībhyaḥ sva-dharmo rakṣasāmayam.
Bhk_8.77-1 śṛṇvadbhyaḥ pratiśṛṇvanti madhyamā bhīru ! nottamāḥ,
Bhk_8.77-2 gṛṇadbhyo 'nugṛṇantyanye 'kṛtā'rthā, naiva mad-vidhāḥ.
Bhk_8.78-1 iccha snehena dīvyantī viṣayān bhuvaneśvaram,
Bhk_8.78-2 saṃbhogāya parikrītaḥ kartāsmi tava nā 'priyam.
Bhk_8.79-1 āssva sākaṃ mayā saudhe, mā'dhiṣṭhā nir-janaṃ vanam
Bhk_8.79-2 mā 'dhivātsīr bhuvaṃ, śayyāmadhiśeṣva smarotsukā.
Bhk_8.80-1 abhinyavikṣathās tvaṃ me yathaivā'vyāhatā manaḥ,
Bhk_8.80-2 tavā'pyadhyāvasantaṃ māṃ mā rautsīr hṛdayaṃ tathā.
Bhk_8.81-1 mā 'vamaṃsthā nāmasyantam-kārya-jñe ! jagat-patim,
Bhk_8.81-2 saṃdṛṣṭe mayi kākutsthama-dhanyaṃ kāmayeta ? kā.
Bhk_8.82-1 yaḥ payo dogdhi pāṣāṇaṃ, sa rāmād bhūtimāpnuyāt,
Bhk_8.82-2 rāvaṇaṃ gamaya prītiṃ bodhayantaṃ hitā'hitaṃ.
Bhk_8.83-1 prīto 'haṃ bhojayiṣyāmi bhavatīṃ bhuvana-trayam,
Bhk_8.83-2 kiṃ vilāpayase'tyarthaṃ, pārśve śāyaya rāvaṇam.
Bhk_8.84-1 ājñāṃ kāraya rakṣobhir, mā priyāṇyupahāraya,
Bhk_8.84-2 kaḥ śakreṇa kṛtaṃ necchedadhimurdhānamañjalim.
iti kārakādhikāraḥ

Bhk_8.85-1 vacanaṃ rakṣasāṃ patyuranu kruddhā pati-priyā
Bhk_8.85-2 pāpā'nuvāsitaṃ sītā rāvaṇaṃ prābravīd vacaḥ
Bhk_8.86-1 "na bhavānanu rāmaṃ cedupa śūreṣu vā, tataḥ
Bhk_8.86-2 apavāhya cchalād vīrau kimarthaṃ māmihā 'haraḥ,
Bhk_8.87-1 "upa-śūraṃ na te vṛttaṃ kathaṃ rātriṃcarā'dhama !
Bhk_8.87-2 yat saṃpratyapalokebhyo laṅkāyāṃ vasatir bhayāt
Bhk_8.88-1 ā rāma-darśanāt pāpa ! vidyotasva striyaḥ prati
Bhk_8.88-2 sad-vṛttānanu dur-vṛttaḥ parastrīṃ jāta-manmathaḥ
Bhk_8.89-1 abhi dyotiṣyate rāmo bhavantama-cirādiha,
Bhk_8.89-2 udgūrṇa-bāṇaḥ saṃgrāme yo nārāyaṇataḥ prati.
Bhk_8.90-1 kuto 'dhiyāsyasi krūra ! nihatas tena patribhiḥ
Bhk_8.90-2 na sūktaṃ bhavatā 'tyugramatirāmaṃ madoddhata !
Bhk_8.91-1 pariśeṣaṃ na nāmā 'pi sthāpayiṣyati te vibhuḥ,
Bhk_8.91-2 api sthāṇuṃ jayed rāmo, bhavato grahaṇaṃ kiyat.
Bhk_8.92-1 api stūhyapisedhā 'smāṃs tathyamuktaṃ narā'śan !,
Bhk_8.92-2 api siñceḥ kṛśānau tvaṃ darpaṃ, mayyapi yo 'bhikaḥ.
Bhk_8.93-1 adhirāme parākrāntamadhikartā sa te kṣayam,"
Bhk_8.93-2 ityuktvā maithilī tūṣṇīmāsāṃcakre daśānanam.
Bhk_8.94-1 tataḥ khaḍgaṃ samudyamya rāvaṇaḥ krūra-vigrahaḥ
Bhk_8.94-2 vaidehīmantarā kruddhaḥ kṣaṇamūce viniśvasan.
Bhk_8.95-1 "cireṇā 'nuguṇaṃ proktā pratipatti-parāṅmukhī
Bhk_8.95-2 na māse pratipattāse māṃ cen, martāsi maithili !"
Bhk_8.96-1 prāyuṅkta rākṣasīr bhīmā mandirāya prativrajan
Bhk_8.96-2 "bhayāni datta sītāyai sarvā yūyaṃ kṛte mama."
Bhk_8.97-1 gate tasmin samājagmur bhayāya prati maithilīm
Bhk_8.97-2 rākṣasyo, rāvaṇa-prītyai krūraṃ cocuralaṃ muhuḥ
Bhk_8.98-1 "rāvaṇāya namaskuyāḥ, syāt sīte ! svasti te dhruvam
Bhk_8.98-2 anyathā prātarāśāya kuryāma tvāmalaṃ vayam.
Bhk_8.99-1 tṛṇāya matvā tāḥ sarvā vadantīs trijaṭā 'vadat
Bhk_8.99-2 "ātmānaṃ hata durvṛttāḥ ! sva-māṃsaiḥ kurutā 'śanam.
Bhk_8.100-1 adya sītā mayā dṛṣṭā sūryaṃ candramasā saha
Bhk_8.100-2 svapne spṛśantī madhyena tanuḥ śyāmā sulocanā.
Bhk_8.101-1 tās tayā tarjitāḥ sarvā mukhair bhīmā yathā''gatam
Bhk_8.101-2 yayuḥ suṣupsavas talpaṃ bhīmair vacana-karmabhiḥ
Bhk_8.102-1 gatāsu tāsu maithilyā saṃjānāno 'nilā''tmajaḥ
Bhk_8.102-2 āyātena daśā''syasya saṃsthito 'ntarhitaś ciram
Bhk_8.103-1 ṛṇād baddha ivānmukto viyogena kratu-dviṣaḥ
Bhk_8.103-2 hetor bodhasya maithilyāḥ prāstāvīd rāma-saṃkathām.
Bhk_8.104-1 taṃ dṛṣṭvā 'cintayat sītā-"hetoḥ kasyaiṣa rāvaṇaḥ
Bhk_8.104-2 avaruhya tarorārādaiti vānara-vigrahaḥ
Bhk_8.105-1 pūrvasmādanya-vad bhāti bhāvād dāśarathiṃ stūvan,
Bhk_8.105-2 ṛte krauryāt samāyāto māṃ viśvāsayituṃ nu kim ?
Bhk_8.106-1 itaro rāvaṇādeṣa rāghavā'nucaro yadi,
Bhk_8.106-2 sa-phalāni nimittāni prāk prabhātāt tato mama.
Bhk_8.107-1 uttarāhi vasan rāmaḥ samudrād rakṣasāṃ puram
Bhk_8.107-2 avail lavaṇa-toyasya sthitāṃ dakṣiṇataḥ katham.
Bhk_8.108-1 daṇḍakān dakṣiṇenā 'haṃ sarito 'drīn vanāni ca
Bhk_8.108-2 atikramyā 'mbudhiṃ caiva puṃsāmagamamāhṛtā.
Bhk_8.109-1 pṛthaṅ nabhasvataś caṇḍād vainateyena vā vinā
Bhk_8.109-2 gantumutsahate neha kaścit kimuta vānaraḥ.
Bhk_8.110-1 iti cintā-vatīṃ kṛcchrāt samāsādya kapi-dvipaḥ
Bhk_8.110-2 muktāṃ stokena rakṣobhiḥ proceŌ"'haṃ rāma-kiṅkaraḥ
Bhk_8.111-1 viprakṛṣṭaṃ mahendrasya na dūraṃ vindhya-parvatāt
Bhk_8.111-2 nā 'nabhyāśe samudrasya tava mālyavati priyaḥ.
Bhk_8.112-1 a-saṃprāpte daśa-grīve praviṣṭo 'hamidaṃ vanam
Bhk_8.112-2 tasmin pratigate draṣṭuṃ tvāmupākraṃsyacetitaḥ
Bhk_8.113-1 tasmin vadati ruṣṭo 'pi nā 'kārṣaṃ devi ! vikramam
Bhk_8.113-2 a-vināśāya kāryasya vicinvānaḥ parāparam.
Bhk_8.114-1 vānareṣu kapiḥ svāmī nareṣvadhipateḥ sakhā
Bhk_8.114-2 jāto rāmasya sugrīvas tato dūto 'hamāgataḥ
Bhk_8.115-1 īśvarasya niśāṭānāṃ vilokya nikhilāṃ purīm
Bhk_8.115-2 kuśalo 'nveṣaṇasyā'hamāyukto dūta-karmaṇi
Bhk_8.116-1 darśanīya-tamāḥ paśyan strīṣu divyāsvapi striyaḥ
Bhk_8.116-2 prāpto vyāla-tamān vyasyan bhūjaṅgebhyo 'pi rākṣasān
Bhk_8.117-1 bhavatyāmutsuko rāmaḥ prasitaḥ saṃgamena te
Bhk_8.117-2 maghāsu kṛta-nirvāpaḥ pitṛbhyo māṃ vyasarjayat.
Bhk_8.118-1 ayaṃ maithilyabhijñānaṃ kākutsthasyā 'ṅgulīyakaḥ
Bhk_8.118-2 bhavatyā smaratā 'tyarthamarpitaḥ sādaraṃ mama.
Bhk_8.119-1 rāmasya dayamāno 'sāvadhyeti tava lakṣmaṇaḥ,
Bhk_8.119-2 upāskṛṣātāṃ rājendrāvāgamasyeha, mā trasīḥ.
Bhk_8.120-1 rāvaṇasyeha rokṣyanti kapayo bhīma-vikramāḥ,
Bhk_8.120-2 dhṛtyā nāthasva vaidehi !, manyorujjāsayā''tmanaḥ.
Bhk_8.121-1 rākṣasānāṃ mayi gate rāmaḥ praṇihaniṣyati
Bhk_8.121-2 prāṇānāmapaṇiṣṭā'yaṃ rāvaṇas tvāmihānayan.
Bhk_8.122-1 adevīd bandhu-bhogānāṃ, prādevīdātma-saṃpadam,
Bhk_8.122-2 śata-kṛtvas tavaikasyāḥ smaratyahno raghūttamaḥ.
Bhk_8.123-1 tavopaśāyikā yāvad rākṣasyaś cetayanti na,
Bhk_8.123-2 pratisaṃdiśyatāṃ tāvad bhartuḥ śārṅgasya maithili !
Bhk_8.124-1 puraḥ praveśamāścaryaṃ buddhvā śākhā-mṛgeṇa sā
Bhk_8.124-2 cūḍā-māṇimabhijñānaṃ dadau rāmasya saṃmatam.
Bhk_8.125-1 rāmasya śayitaṃ bhuktaṃ jalpitaṃ hasitaṃ sthitam
Bhk_8.125-2 prakrāntaṃ ca muhuḥ pṛṣṭvā hanūmantaṃ vyasarjayat.
Bhk_8.126-1 asau dadhadabhijñānaṃ cikīrṣuḥ karma dāruṇam
Bhk_8.126-2 gāmuko 'pyantikaṃ bhartur manasā 'cintayat kṣaṇam.
Bhk_8.127-1 "kṛtvā karma yathā''diṣṭaṃ pūrva-kāryā'virodhi yaḥ
Bhk_8.127-2 karotyabhyadhikaṃ kṛtyaṃ, tamāhur dūtamuttamam.
Bhk_8.128-1 vaidehīṃ dṛṣṭavān karma kṛtvā 'nyairapi duṣkaram
Bhk_8.128-2 yaśo yāsyāmyupādātā vārtāmākhyāyakaḥ prabhoḥ.
Bhk_8.129-1 rākṣasendrasya saṃrakṣyaṃ mayā lavyamidaṃ vanam,"
Bhk_8.129-2 iti saṃcitya sadṛśaṃ nandanasyā 'bhavak kapiḥ.
Bhk_8.130-1 rāghavābhyāṃ śivaṃ, dūtas tayorahamiti bruvan
Bhk_8.130-2 hito bhanajmi rāmasya, kaḥ kiṃ brūte 'tra rākṣasaḥ,
Bhk_8.131-1 vilulita-puṣpa-reṇu-kapiśaṃ praśānta-kalikā-palāśa-kusumaṃ kusuma-nipāta-vicitra-vasudhaṃ sa-śabda-nipatad drumotka-śakunam
Bhk_8.131-2 śakuna-nināda-nādi-kakub vilola-vipalāyamāna-hariṇaṃ hariṇa-vilocanā'dhivasatiṃ babhañja pavanā''tmajo ripu-vanam.

Bhk_9
Bhk_9.1-1 dru-bhaṅga-dhvani-saṃvignāḥ kuvad-pakṣi-kulā ''kulāḥ
Bhk_9.1-2 akārṣuḥ kṣaṇadā-caryo rāvaṇasya nivedanam.
Bhk_9.2-1 "yadatāpsīc chanair bhānur, yatrā'vāsīn mitaṃ marut
Bhk_9.2-2 yadāpyānaṃ himosreṇa, bhanaktyupavanaṃ kapiḥ."
Bhk_9.3-1 tato 'śīti-sahasrāṇi kiṅkarāṇāṃ samādiśat
Bhk_9.3-2 indrajit-sūr vināśāya māruteḥ krodha-mūrcchitaḥ.
Bhk_9.4-1 śaktyṛṣṭi-parigha-prāsa-gadā-mudgara-pāṇayaḥ
Bhk_9.4-2 vyaśnuvānā diśaḥ prāpur vanaṃ dṛṣṭi-viṣopamāḥ
Bhk_9.5-1 dadhvāna megha-vad bhīmamādāya parighaṃ kapiḥ
Bhk_9.5-2 nedur dīptāyudhās te'pi taḍitvanta ivā'mbudāḥ.
Bhk_9.6-1 kapinā 'mbhodhi-dhīreṇa samagaṃsata rākṣasāḥ
Bhk_9.6-2 varṣāsūddhata-toyaughāḥ samudreṇeva sindhavaḥ.
Bhk_9.7-1 lāṅgūlamuddhataṃ dhunvannudvahan parighaṃ gurum
Bhk_9.7-2 tasthau toraṇamāruhya, pūrvaṃ na prajahāra saḥ.
Bhk_9.8-1 akṣāriṣuḥ śarāmbhāṃsi tasmin rakṣaḥ-payodharāḥ,
Bhk_9.8-2 na cā 'hvālīn, na cā'vrājīt trāsaṃ kapi-mahīdharaḥ
Bhk_9.9-1 avādīt tiṣṭhatetyuccaiḥ, prādevīt parighaṃ kapiḥ
Bhk_9.9-2 tathā, yathā raṇe prāṇān bahūnāmagrahīd dviṣām.
Bhk_9.10-1 vraṇairavamiṣū raktaṃ, dehaiḥ prāṛnāviṣur bhuvam,
Bhk_9.10-2 diśaḥ praurṇāviṣuś cā'nye yātudhānā bhavad-bhiyaḥ
Bhk_9.11-1 arāsiṣuś cyutotsāhā bhinna-dehāḥ priyā'savaḥ
Bhk_9.11-2 kaperatrāsiṣur nādān mṛgāḥ siṃha-dhvaneriva
iti sicivṛddhyadhikāraḥ

Bhk_9.12-1 māyānāmīśvarās te 'pi śastra-hastā rathaiḥ kapim
Bhk_9.12-2 pratyāvavṛtire hantuṃ hantavyā māruteḥ punaḥ
Bhk_9.13-1 tāṃś cetavyān kṣitau śritvā vānaras toraṇaṃ yutān
Bhk_9.13-2 jaghānā''dhūya parighaṃ vijighṛkṣūn samāgatān.
Bhk_9.14-1 saṃjughukṣava āyūṃṣi tataḥ pratirurūṣavaḥ
Bhk_9.14-2 rāvaṇā'ntikamājagmur hata-śeṣā niśā-carāḥ
Bhk_9.15-1 "ekena bahavaḥ śūrāḥ sā''viṣkārāḥ pramatta-vat
Bhk_9.15-2 vaimukhyaṃ cakṛme" tyuccairūcur daśa-mukhā'ntike.
Bhk_9.16-1 māṃsopabhoga-saṃśūnānudvignāṃs tānavetya saḥ
Bhk_9.16-2 udvṛttā-nayano mitrān mantriṇaḥ svān vyasarjayat
Bhk_9.17-1 prameditāḥ sa-putrās te su-svāntā bāḍha-vikramāḥ
Bhk_9.17-2 a-mliṣṭa-nādā niraguḥ phāṇṭacitrā'stra-pāṇayaḥ
Bhk_9.18-1 tān dṛṣṭvā 'tidṛḍhān dhṛṣṭān prāptān parivṛḍhā''jñayā
Bhk_9.18-2 kaṣṭaṃ vinardataḥ krūrān śastra-ghuṣṭa-karān kapiḥ
Bhk_9.19-1 a-vyarṇo giri-kūṭābhānabhyarṇānārdidad drutam
Bhk_9.19-2 vṛtta-śastrān mahā'rambhyān-dāntāṃs tridaśairapi
Bhk_9.20-1 damitā'riḥ praśāntaujā nādā''pūrita-diṅmukhaḥ
Bhk_9.20-2 jaghāna ruṣito ruṣṭāṃs tvaritas tūrṇamāgatān.
Bhk_9.21-1 teṣāṃ nihanyamānānāṃ saṃghuṣṭaiḥ karṇa-bhedibhiḥ
Bhk_9.21-2 abhūdabhyamita-trāsamāsvāntā'śeṣa-dig jagat.
Bhk_9.22-1 bhaya-saṃhṛṣṭa-romāṇas tatas te 'pacita-dviṣaḥ
Bhk_9.22-2 kṣaṇena kṣīṇa-vikrāntāḥ kapinā 'neṣata kṣayam
Bhk_9.23-1 hatvā rakṣāṃsi lavitumakramīn mārutiḥ punaḥ
Bhk_9.23-2 aśokavanikāmeva nigṛhītā'ri-śāsanaḥ.
Bhk_9.24-1 āvarītumivā ''kāśaṃ varituṃ vīnivotthitam
Bhk_9.24-2 vanaṃ prabhañjana-suto nā 'dayiṣṭa vināśayan.
Bhk_9.25-1 variṣīṣṭa śivaṃ kṣipyan maithilyāḥ kalpa-śākhinaḥ,
Bhk_9.25-2 prāvāriṣuriva kṣoṇīṃ kṣiptā vṛkṣāḥ samantataḥ.
Bhk_9.26-1 saṃvuvūrṣuḥ svamākūtamājñāṃ vivariṣur drutam
Bhk_9.26-2 avariṣṭākṣama-kṣamyaṃ kapiṃ hantuṃ daṣānanaḥ
Bhk_9.27-1 ūce-"saṃvariṣīṣṭhās tvaṃ gaccha śatroḥ parākramam,
Bhk_9.27-2 dhvṛṣīṣṭhā yudhi māyābhiḥ svaritā śatru-sammukham
Bhk_9.28-1 drutaṃ saṃsvariṣīṣṭhās tvaṃ nir-bhayaḥ pradhanottame"
Bhk_9.28-2 sa māyānāmagāt sotā kaper vidhavituṃ dyutim
Bhk_9.29-1 vigāḍhā 'raṃ vanasyā 'sau śatrūṇāṃ gāhitā kapiḥ
Bhk_9.29-2 akṣaṃ radhitumārebhe raddhā laṅkā'nivāsinām.
Bhk_9.30-1 niṣkoṣitavyān niṣkoṣṭuṃ prāṇān daśamukhā''tmajāt
Bhk_9.30-2 ādāya parighaṃ tasthau vanān niṣkuṣita-drumaḥ
Bhk_9.31-1 eṣṭārameṣitā saṃkhye soḍhāraṃ sahitā bhṛśam
Bhk_9.31-2 reṣṭāraṃ reṣitaṃ vyāsyad roṣṭā 'kṣaḥ śastra-saṃhatīḥ
Bhk_9.32-1 śastrair dideviṣuṃ saṃkhye dudyūṣuḥ parighaṃ kapiḥ
Bhk_9.32-2 ardidhiṣur yaśaḥ kīrtimīrtsuṃ vṛkṣairatāḍayat.
Bhk_9.33-1 bhūyas taṃ dhipsumāhūya rāja-putraṃ didambhiṣuḥ
Bhk_9.33-2 ahaṃs tataḥ sa mūrcchā-vān saṃśiśrīṣurabhūd dhvajam
Bhk_9.34-1 āśvasyā 'kṣaḥ kṣaṇāl lokān bibhrakṣuriva tejasā
Bhk_9.34-2 ruṣā bibhrajjiṣu-prakhyaṃ kapiṃ bāṇairavākirat.
Bhk_9.35-1 saṃyuyūṣuṃ diśo bāṇairakṣaṃ yiyaviṣur drumaiḥ
Bhk_9.35-2 kapir māyāmivā 'kārṣīd darśayan vikramaṃ raṇe.
Bhk_9.36-1 vānaraṃ prorṇunaviṣuḥ śastrairakṣo vididyute,
Bhk_9.36-2 taṃ prorṇunūṣurupalaiḥ sa-vṛkṣairābabhau kapiḥ,
Bhk_9.37-1 svāṃ jijñāpayiṣū śaktiṃ bubhūrṣū nu jaganti kim
Bhk_9.37-2 śastrairityakṛṣātāṃ tau paśyatāṃ buddhimāhave.
Bhk_9.38-1 māyābhiḥ su-ciraṃ kliṣṭvā rākṣaso 'kliśita-kriyam
Bhk_9.38-2 saṃprāpya vānaraṃ bhūmau papāta parighā''hataḥ.
Bhk_9.39-1 pavito 'nuguṇair vātaiḥ śītaiḥ pūtvā payo-nidhau
Bhk_9.39-2 babhañjā'dhyuṣitaṃ bhuyaḥ kṣudhitvā patribhir vanam
Bhk_9.40-1 uccairañcita-lāṅgūlaḥ śiro 'ñcitveva saṃvahan
Bhk_9.40-2 dadhad vilubhitaṃ vātaiḥ keśaraṃ vahni-piṅgalam
Bhk_9.41-1 jaritveva javenā 'nye nipetus tasya śākhinaḥ,
Bhk_9.41-2 vraścitvā vivaśānanyān balenā 'pātayat tarūn.
Bhk_9.42-1 damitvā'pyari-saṃghātānaśrāntvā kapi-keśarī
Bhk_9.42-2 vanaṃ cacāra kartiṣyan nartsyanniva niraṅkuśaḥ.
Bhk_9.43-1 pāraṃ jigamiṣan so 'tha punarāvartsyatāṃ dviṣām
Bhk_9.43-2 matta-dvirada-vad reme vane laṅkā-nivāsinām.
Bhk_9.44-1 "yadyakalpsyadabhiprāyo yoddhuṃ rakṣaḥ-pateḥ svayam,
Bhk_9.44-2 tamapyakartsyamadyā 'haṃ" vadannityacarat kapiḥ.
Bhk_9.45-1 "hate tasmin priyaṃ śrutvā kalptā prītiṃ parāṃ prabhuḥ,
Bhk_9.45-2 toṣo 'dyaiva ca sītāyāḥ paraś cetasi kalpsyati."
Bhk_9.46-1 āhūya rāvaṇo 'vocadathendrajitamantikāt
Bhk_9.46-2 "vane matta iva kruddho gajendraḥ pradhaneṣvaṭan
Bhk_9.47-1 yayātha tvaṃ dviṣāmantaṃ, bhūyo yātāsi cā 'sakṛt
Bhk_9.47-2 śaśaktha jetuṃ tvaṃ devān, māyāḥ sasmartha saṃyati.
Bhk_9.48-1 tvaṃ sasarjitha śastrāṇi, dadraṣṭhā 'rīṃś ca duḥsahān,
Bhk_9.48-2 śastrairāditha śastrāṇi tvameva mahatāmapi.
Bhk_9.49-1 sa tvaṃ haniṣyan dur-buddhiṃ kapiṃ vraja mamā ''jñayā,
Bhk_9.49-2 mā nā 'ñjī rākṣasīr māyāḥ, prastāvīr mā na vikramam.
Bhk_9.50-1 mā na sāvīr mahā'strāṇi, mā na dhāvīrariṃ raṇe,
Bhk_9.50-2 vānaraṃ mā na saṃyaṃsīr, vraja tūrṇamaśaṅkitaḥ."
Bhk_9.51-1 anaṃsīc caraṇau tasya mandirādindrajid vrajan,
Bhk_9.51-2 avāpya cā''śiṣas tasmādāyāsīt prītimuttamām
Bhk_9.52-1 gate tasminnupāraṃsīt saṃrambhād rakṣasāṃ patiḥ
Bhk_9.52-2 indrajid vikramā'bhijño manvāno vānaraṃ jitam.
Bhk_9.53-1 saṃsismayiṣamāṇo 'gān māyāṃ vyañjijiṣur dviṣaḥ
Bhk_9.53-2 jagat pipaviṣur vāyuḥ kalpānta iva durdharaḥ
Bhk_9.54-1 lokānāśiśiṣos tulyaḥ kṛtāntasya viparyaye
Bhk_9.54-2 vane cikariṣor vṛkṣān balaṃ jigariṣuḥ kapeḥ
Bhk_9.55-1 roditi smeva cā ''yāti tasmin pakṣi-gaṇaḥ śucā
Bhk_9.55-2 mukta-kaṇṭhaṃ hatān vṛkṣān bandhūn bandhorivā ''game
Bhk_9.56-1 āśvasīdiva cā ''yāti tad vega-pavanā''hatam
Bhk_9.56-2 vicitra-stabakodbhāsi vanaṃ lulita-pallavam
Bhk_9.57-1 "na prāṇiṣi durācāra !, māyānāmīśiṣe na ca.
Bhk_9.57-2 neḍiṣe yadi kākutsthaṃ" tamūce vānaro vacaḥ
itīḍadhikāraḥ

Bhk_9.58-1 sa-sainyaś chādayan saṃkhye prāvartiṣṭa tamindrijit
Bhk_9.58-2 śaraiḥ kṣuraprair māyābhiḥ śataśaḥ sarvato muhuḥ
Bhk_9.59-1 vānaraḥ kula-śailā''bhaḥ prasahyā ''yudha-śīkaram
Bhk_9.59-2 rakṣas-pāśān yaśas-kāmyaṃs tamas-kalpānadudruvat.
Bhk_9.60-1 dhanuṣ-pāśaŌbhṛtaḥ saṃkhye jyotiṣ-kalporu-keśaraḥ
Bhk_9.60-2 dudhāva nir namas-kārān rākṣasendra-puras-kṛtān.
Bhk_9.61-1 svāmino niṣ-krayaṃ gantumāviṣ-kṛta-balaḥ kapiḥ
Bhk_9.61-2 rarāja samare śatrūn ghnan duṣ-kṛta-bahiṣ-kṛtaḥ.
Bhk_9.62-1 catuṣ-kāṣṭhaṃ kṣipan vṛkṣān tiras-kurvannarīn raṇe
Bhk_9.62-2 tiras-kṛta-digābhogo dadṛśo bahudhā bhraman.
Bhk_9.63-1 dviṣ-kurvatāṃ catuṣ-kurvannabhighātaṃ narair dviṣām
Bhk_9.63-2 bahiṣ-kariṣyan saṃgrāmād ripūn jvalana-piṅgalaḥ
Bhk_9.64-1 jyotiṣ-kurvannivaiko 'sāvāṭīt saṃkhye parārdhya-vat,
Bhk_9.64-2 tamarāyuṣ-karaṃ prāpa śakra-śatrur dhanuṣ-karaḥ.
Bhk_9.65-1 asyannaruṣ-karān bāṇān jyotiṣ-kara-sama-dyutiḥ
Bhk_9.65-2 yaśas-karo-yaśas-kāmaṃ kapiṃ bāṇairtāḍayat.
Bhk_9.66-1 cakārā 'dhas-padaṃ nā 'sau caran viyati mārutiḥ
Bhk_9.66-2 marmā-vidbhis tamas-kāṇḍair vidhyamāno'pyanekadhā
iti satvādhikāraḥ

Bhk_9.67-1 puruhūta-dviṣo dhūrṣu yuktān yānasya vājinaḥ
Bhk_9.67-2 āyūṃṣi tvakṣu nirbhidya prābhañjaniramocayat.
Bhk_9.68-1 suṣupus te yadā bhūmau, rāvaṇiḥ sārathiṃ tadā
Bhk_9.68-2 āhartumanyānaśiṣat proṣita-trāsa-karkaśaḥ.
Bhk_9.69-1 pratuṣṭūṣuḥ punar yuddhamāsiṣañjayiṣur bhayam
Bhk_9.69-2 ātasthau rathamātmīyānutsisāhayiṣanniva.
Bhk_9.70-1 balānyabhiṣiṣikṣantaṃ tarubhiḥ kapi-vāridam
Bhk_9.70-2 vijigīṣuḥ punaś cakre vyūhaṃ dur-jayamindrajit.
Bhk_9.71-1 abhiṣyantaḥ kapiṃ krodhādabhyaṣiñcannivā ''tmanaḥ
Bhk_9.71-2 saṃprahāra-samudbhūtai raktaiḥ koṣṇairaruś-cyutaiḥ.
Bhk_9.72-1 saṃgrāme tānadhiṣṭhāsyan niṣadya pura-toraṇam
Bhk_9.72-2 aviṣīdannavaṣṭabdhān vyaṣṭabhnān nara-viṣvaṇān
Bhk_9.73-1 viṣahya rākṣasāḥ kruddhāḥ śastra-jālamavākiran,
Bhk_9.73-2 yan na vyaṣahatendro 'pi; kapiḥ paryaṣahiṣṭa tat.
Bhk_9.74-1 viṣyandamāna-rudhiro rakta-visyanda-pāṭalān
Bhk_9.74-2 viṣkant n parigheṇā 'hannaviskantā kapir dviṣaḥ.
Bhk_9.75-1 megha-nādaḥ pariskandan pariṣkandantamāśvarim
Bhk_9.75-2 abadhnādapariskandaṃ brahma-pāśena visphuran.
Bhk_9.76-1 visphuladbhir gṛhīto 'sau niṣphulaḥ puruṣā'śanaiḥ
Bhk_9.76-2 viṣkambhituṃ samartho 'pi nā'calad brahma-gauravāt.
Bhk_9.77-1 kṛṣīḍhvaṃ bharturānandaṃ, mā na proḍhvaṃ drutaṃ viyat
Bhk_9.77-2 vānaraṃ netumityuccairindra-jit prāvadat svakān.
Bhk_9.78-1 "gatamaṅguli-ṣaṅgaṃ tvāṃ bhīru-ṣṭhānādihā ''gatam
Bhk_9.78-2 khādiṣyāma" iti procur nayanto mārutiṃ dviṣaḥ.
Bhk_9.79-1 "agniṣṭomādi-saṃstheṣu jyotiṣṭomā''diṣu dvijān
Bhk_9.79-2 yo 'rakṣīt, tasya dūto 'yaṃ mānuṣasyeti cā'vadan.
Bhk_9.80-1 "nāsāṃ mātṛ-ṣvaseyyāś ca rāvaṇasya lulāva yaḥ,
Bhk_9.80-2 mātuḥ svasuś ca tanayān kharā''dīn vijaghāna yaḥ
Bhk_9.81-1 prāduḥṣanti na saṃtrāsā yasya rakṣaḥ-samāgame,
Bhk_9.81-2 tasya kṣatriya-duḥṣūterayaṃ praṇidhirāgataḥ.
Bhk_9.82-1 dṛṣṭvā su-ṣuptaṃ rājendraṃ pāpo 'yaṃ viṣamā'śayaḥ
Bhk_9.82-2 cāra-karmaṇi niṣṇātaḥ praviṣṭaḥ pramadā-vanam.
Bhk_9.83-1 supratiṣṇāta-sūtrāṇā kapiṣṭhala-sama-tviṣām
Bhk_9.83-2 sthitāṃ vṛtte dvijātīnāṃ rātrāvaikṣata maithilīm
Bhk_9.84-1 sarva-nārī-guṇaiḥ praṣṭhāṃ viṣṭara-sthāṃ gavi-ṣṭhirām
Bhk_9.84-2 śayānāṃ ku-ṣṭhale tārāṃ divi-ṣṭhāmiva nir-malām
Bhk_9.85-1 su-ṣāmnīṃ sarva-tejassu tanvīṃ jyotiṣṭamāṃ śubhām
Bhk_9.85-2 niṣṭapantīmivā ''tmānaṃ jyotiḥsāt-kurvatīṃ vanam
Bhk_9.86-1 madhusād-bhūta-kiñjalka-piñjara-bhramarā''kulām
Bhk_9.86-2 ullasat-kusumāṃ puṇyāṃ hema-ratna-latāmiva
Bhk_9.87-1 vilocanā'mbu muñcantīṃ-kurvāṇāṃ pari-sesicām
Bhk_9.87-2 hṛdayasyeva śokā'gni-saṃtaptasyottama-vratām
Bhk_9.88-1 dṛṣṭvā tāmabhanag vṛkṣān dviṣo ghnan parisedhataḥ
Bhk_9.88-2 paritas tān vicikṣepa kruddhaḥ svayamivā 'nilaḥ
Bhk_9.89-1 a-pratistabdha-vikrāntama-nistabdho mahā''have,
Bhk_9.89-2 visoḍhavantamastrāṇi vyatastambhad ghana-dhvaniḥ"
Bhk_9.90-1 te vijñāyā 'bhisoṣyanataṃ raktai rakṣāṃsi sa-vyathāḥ
Bhk_9.90-2 anyairapyāyataṃ nehur varatrā-śṛṅkhalā''dibhiḥ
Bhk_9.91-1 viṣasādendrajid buddhvā bandhe bandhā'ntarakriyām
Bhk_9.91-2 divya-bandho viṣahate nā 'paraṃ bandhanaṃ yataḥ
iti ṣatvādhikāraḥ

Bhk_9.92-1 muṣṇantamiva tejāṃsi vistīrṇoras-sthalaṃ puraḥ
Bhk_9.92-2 upasedur daśa-grīvaṃ gṛhītvā rākṣasāḥ kapim.
Bhk_9.93-1 bahudhā bhinna-marmāṇo bhīmāḥ kharaṇasā''dayaḥ
Bhk_9.93-2 agre-vaṇaṃ vartamāne pratīcyāṃ candra-maṇḍale
Bhk_9.94-1 "nirvaṇaṃ kṛtamudyānamanenā ''mravaṇā''dibhiḥ
Bhk_9.94-2 devadāru-vanāmiśrai" rityūcur vānara-dviṣaḥ.
Bhk_9.95-1 upāsthiṣata saṃprītāḥ pūrvāhṇe roṣa-vāhaṇam
Bhk_9.95-2 rākṣasāḥ kapimādāya patiṃ rudhira-pāyiṇām.
Bhk_9.96-1 surā-pāṇa-parikṣībaṃ ripu-darpa-harodayam
Bhk_9.96-2 para-strī-vāhinaṃ prāyuḥ sā''viṣkāraṃ surā-piṇaḥ.
Bhk_9.97-1 saṃgharṣa-yogiṇaḥ padau praṇemus tridaśa-dviṣaḥ
Bhk_9.97-2 prahiṇvanto hanūmantaṃ pramīṇantaṃ dviṣan-matīḥ.
Bhk_9.98-1 "pravapāṇi śiro bhūmau vānarasya vanacchidaḥ"
Bhk_9.98-2 āmantrayata saṃkruddhaḥ samitiṃ rakṣasāṃ patiḥ
Bhk_9.99-1 praṇyagādīt praṇighnantaṃ ghanaḥ praṇinadanniva
Bhk_9.99-2 tataḥ praṇihitaḥ svā'rthe rākṣasendraṃ vibhīṣaṇaḥ.
Bhk_9.100-1 "praṇiśāmya daśā-grīva !, praṇiyātumalaṃ ruṣam,
Bhk_9.100-2 praṇijānīhi, hanyante dūtā doṣe na satyapi."
Bhk_9.101-1 prāṇayantamariṃ proce rākṣasendro vibhīṣaṇam
Bhk_9.101-2 "prāṇiṇiṣur na pāpo 'yaṃ, yo 'bhāṅkṣīt pramadā-vanam.
Bhk_9.102-1 prāghāniṣata rakṣāṃsi yenā ''ptāni vane mama,
Bhk_9.102-2 na prahaṇmaḥ kathaṃ pāpaṃ vada pūrvā'pakāriṇam.
Bhk_9.103-1 veśmā'ntar-haṇanaṃ kopān mama śatroḥ kariṣyataḥ
Bhk_9.103-2 mā kārṣīra'ntarayaṇaṃ, prayāṇā'rhamavehyamum.
Bhk_9.104-1 prahīṇa-jīvitaṃ kuryur ye na śatrumupasthitam
Bhk_9.104-2 nyāyyāyā api te lakṣmyāḥ kurvantyāśu prahāpaṇam
Bhk_9.105-1 kaḥ kṛtvā rāvaṇā''marṣa-prakopaṇamavadya-dhīḥ
Bhk_9.105-2 śakto jagati śākro 'pi kartumāyuḥ-pragopaṇam.
Bhk_9.106-1 vanā'nta-preṅkhaṇaḥ pāpaḥ phalānāṃ pariṇiṃsakaḥ
Bhk_9.106-2 praṇikṣiṣyati no bhūyaḥ praṇindyā 'smān madhūnyayam
Bhk_9.107-1 hareḥ pragamanaṃ nā 'sti, na prabhānaṃ hima-druhaḥ,
Bhk_9.107-2 nā 'ti-pravepanaṃ vāyor mayā gopāyite vane.
Bhk_9.108-1 duṣpānaḥ punaretena kapinā bhṛṅga-saṃbhṛtaḥ
Bhk_9.108-2 pranaṣṭa-vinayenā 'gryaḥ svāduḥ puṣpā''savo vane"
Bhk_9.109-1 roṣa-bhīma-mukhenaivaṃ kṣubhnatokte, plavaṅgamaḥ
Bhk_9.109-2 proce sā''nunayaṃ vākyaṃ rāvaṇaṃ svā'rtha-siddhaye
iti ṇatvā'dhikāraḥ

Bhk_9.110-1 "dūtamekaṃ kapiṃ baddhamānītaṃ veśma paśyataḥ
Bhk_9.110-2 loka-traya-pateḥ krodhaḥ kathaṃ tṛṇa-laghus tava.
Bhk_9.111-1 agnyāhita-jana-prahve vijigīṣā-parāṅmukhe.
Bhk_9.111-2 kasmād vā nīti-niṣṇasya saṃrambhas tava tāpase.
Bhk_9.112-1 na sarva-rātra-kalyānyaḥ striyo vā ratna-bhūmayaḥ
Bhk_9.112-2 yaṃ vinirjitya labhyante, kaḥ kuryāt tena vigraham.
Bhk_9.113-1 saṃgaccha rāma-sugrīvau bhuvanasya samṛddhaye
Bhk_9.113-2 ratna-pūrṇāvivā 'mbhodhī himavān pūrva-paścimau.
Bhk_9.114-1 suhṛdau rāma-sugrīvau, kiṃkarāḥ kapi-yūtha-pāḥ,
Bhk_9.114-2 para-dārā'rpaṇenaiva-labhyante, muñca maithilīm.
Bhk_9.115-1 dharmaṃ pratyarpayan sītāmarthaṃ rāmeṇa mitratām
Bhk_9.115-2 kāmaṃ viśvāsa-vāsena sītāṃ dattvā ''pnuhi trayam.
Bhk_9.116-1 virādha-tāḍakā-vāli-kabandha-khara-dūṣaṇaiḥ
Bhk_9.116-2 na ca na jñāpito yādṛḍ mārīcenā 'pi te ripuḥ
Bhk_9.117-1 kharā''di-nidhanaṃ cā 'pi mā maṃsthā vaira-kāraṇam,
Bhk_9.117-2 ātmānaṃ rakṣituṃ yasmāt kṛtaṃ tan na jigīṣayā".
Bhk_9.118-1 tataḥ krodhā'nilā''pāta- kamprā''syā'mbhoja-saṃhatiḥ
Bhk_9.118-2 mahā-hrada iva kṣubhyan kapimāha sma rāvaṇaḥ.
Bhk_9.119-1 "hata-rākṣasa-yodhasya virugṇodyāna-śākhinaḥ
Bhk_9.119-2 dūto'smīti bruvāṇasya kiṃ ? dūta-sadṛśaṃ tava.
Bhk_9.120-1 paṅgu-bāla-striyo nighnan kabandha khara-tāḍakāḥ
Bhk_9.120-2 tapasvī yadi kākutsthaḥ, kīdṛk ? kathaya pātakī.
Bhk_9.121-1 abhimāna-phalaṃ jānan mahattvaṃ kathamuktavān
Bhk_9.121-2 ratnā''di-lābha-śūnya-tvān niṣphalaṃ rāma-vigraham
Bhk_9.122-1 para-strī-bhoga-haraṇaṃ dharma eva narā'śinām,
Bhk_9.122-2 mukhamastītyabhāṣiṣṭhāḥ, kā ? mesā''śaṅkatā tvayi.
Bhk_9.123-1 brūhi dūra-vibhinnānāmṛddhi-śīla-kriyā'nvayaiḥ.
Bhk_9.123-2 hanūman ! kīdṛśaṃ ? sakhyaṃ nara-vānara-rakṣasām.
Bhk_9.124-1 eko dvābhyāṃ virādhas tu jitābhyāma-vivakṣitaḥ
Bhk_9.124-2 hataś chalena mūḍho'yaṃ, tenā 'pi tava kaḥ ? smayaḥ
Bhk_9.125-1 man-niyogāc ca mārīcaḥ palāyana-parāyaṇaḥ
Bhk_9.125-2 yuyutsā-rahito rāmaṃ mamārā 'paharan vane.
Bhk_9.126-1 nijaghānā 'nya-saṃsaktaṃ satyaṃ rāmo latā-mṛgam
Bhk_9.126-2 tvameva brūhi saṃcintya, yuktaṃ tan mahatāṃ yadi.
Bhk_9.127-1 puṃsā bhakṣyeṇa bandhūnāmātmānaṃ rakṣituṃ vadhaḥ
Bhk_9.127-2 kṣamiṣyate daśā''syena, kva-tyeyaṃ tava dur-matiḥ."
Bhk_9.128-1 kapir jagāda-"dūto 'hamupāyaṃ tava darśane
Bhk_9.128-2 druma-rākṣasa-vidhvaṃsamakārṣaṃ buddhi-pūrvakam.
Bhk_9.129-1 ā-trikūṭamakārṣur ye tvat-kā nir-jaṅgamaṃ jagat,
Bhk_9.129-2 daśagrīva ! kathaṃ brūṣe ? tāna-vadhyām mahī-pateḥ.
Bhk_9.130-1 abhimāna-phalaṃ proktaṃ yat tvayā rāma-vigrahe,
Bhk_9.130-2 vineśus tena śata-śaḥ kulānyasura-rakṣasām.
Bhk_9.131-1 yat sva-dharmama-dharmaṃ tvaṃ dur-balaṃ pratyapadyathāḥ
Bhk_9.131-2 ripau rāme ca niḥ-śaṅko, naitat kṣemaṃkaraṃ ciram
Bhk_9.132-1 anvayā''di-vibhinnānāṃ yathā sakhyamanīpsitam
Bhk_9.132-2 naiṣīr, virodhamapyevaṃ sārdhaṃ puruṣa-vānaraiḥ.
Bhk_9.133-1 virādhaṃ tapasāṃ vighnaṃ jaghāna vijito yadi
Bhk_9.133-2 varo dhanur-bhṛtāṃ rāmaḥ, sa kathaṃ na vivakṣitaḥ ?
Bhk_9.134-1 praṇaśyannapi nā 'śaknodatyetuṃ bāṇa-gocaram
Bhk_9.134-2 tvayaivoktaṃ mahā-māyo mārīco rāma-hastinaḥ.
Bhk_9.135-1 anyā''saktasya yad vīryaṃ na tvaṃ smarasi vālinaḥ
Bhk_9.135-2 mūrcchā-vān namataḥ saṃdhyāṃ dhruvaṃ tad bāhu-pīḍitaḥ.
Bhk_9.136-1 a-sad-bandhu-vidhopajñaṃ vimuñca bali-vigraham,
Bhk_9.136-2 sītāmarpaya nantavye kośa-daṇḍā''tma-bhūmibhiḥ."
Bhk_9.137-1 sphuṭa-paruṣama-sahyamitthamuccaiḥ sadasi marut-tanayena bhāṣyamāṇaḥ
Bhk_9.137-2 parijanamabhito vilokya dāhaṃ daśa-vadanaḥ pradideśa vānarasya.

Bhk_10
Bhk_10.1-1 atha sa valka-dukūla-kuthā''dibhiḥ parigato jvaladuddhata-vāladhiḥ
Bhk_10.1-2 udapatad divamākula-locanair nṛ-ripubhiḥ sa-bhyairabhivīkṣitaḥ.
Bhk_10.2-1 raṇa-paṇḍito 'grya-vibudhā'ri-pure kalahaṃ sa rāma-mahitaḥ kṛtavān,
Bhk_10.2-2 jvaladagni rāvaṇa-gṛhaṃ ca balāt balahaṃs-rāmama-hitaḥ kṛtavān.

pādā'nta-yamakamŌ
Bhk_10.3-1 nikhilā 'bhavan na sa-hasā sahasā jvalanena pūḥ prabhavatā bhavatā
Bhk_10.3-2 vanitā-janena viyatā viyatā tri-purā'padaṃ nagamitā gamitā.
padā''di-yamakamŌ
Bhk_10.4-1 sarasāṃ sa-rasāṃ parimucya tanuṃ patatāṃ patatāṃ kakubho bahuśaḥ
Bhk_10.4-2 sa-kalaiḥ sakalaiḥ paritaḥ karuṇai- ruditai ruditairiva khaṃ nicitam.
pāda-madhya-yamakamŌ
Bhk_10.5-1 na ca kāṃcana kāñcana-sadma-citiṃ na kapiḥ śikhinā śikhinā samayaut,
Bhk_10.5-2 na ca na dravatā dravatā parito hima-hāna-kṛtā na kṛtā kva ca na.
cakravāla-yamakamŌ
Bhk_10.6-1 avasitaṃ hasitaṃ prasitaṃ, mudā vilasitaṃ hrasitaṃ smara-bhāsitam,
Bhk_10.6-2 na sa-madāḥ pramadā hata-saṃmadāḥ, pura-hitaṃ vihitaṃ na samīhitam.
samudra-yamakamŌ
Bhk_10.7-1 samiddha-śaraṇā dīptā dehe laṅkā mateśvarā
Bhk_10.7-2 samid-dha-śaraṇā''dīp-tā dehe'laṃ-kāma-teśvarā
kāñcī-yamakamŌ
Bhk_10.8-1 piśitā'śināmanu-daśaṃ sphuṭatāṃ sphuṭatāṃ jagāma parivihvala-tā,
Bhk_10.8-2 halatā janena bahudhā caritaṃ caritaṃ mahattva-rahitaṃ mahatā.
Bhk_10.9-1 na gajā naga-jā dayitā dayitā, vi-gataṃ vigataṃ, lalitaṃ lalitam,
Bhk_10.9-2 pramadā pra-madā ''ma-hatā, mahatā- ma-raṇaṃ maraṇaṃ samayāt samayāt.
Bhk_10.10-1 na vānaraiḥ parākrāntāṃ mahadbhir bhīma-vikramaiḥ
Bhk_10.10-2 na vā naraiḥ parākrāntāṃ dadahā nagarīṃ kapiḥ.
Bhk_10.11-1 drutaṃ drutaṃ vahni-samāgataṃ gataṃ mahīmahīna-dyuti-rocitaṃ citam
Bhk_10.11-2 samaṃ samantādapa-gopuraṃ puraṃ paraiḥ parairapyanirākṛtaṃ kṛtam
Bhk_10.12-1 naśyanti dadarśa vṛndāni kapīndraḥ
Bhk_10.12-2 hārīṇyā-balānāṃ hārīṇyā-balānām.
Bhk_10.13-1 nārīṇāmapanunudur na deha-khedān nā ''rīṇā'mala-salilā hiraṇya-vāpyaḥ,
Bhk_10.13-2 nā ''rīṇāmanala-parīta-patra-puṣpān nā 'rīṇāmabhavadupetya śarma vṛkṣān.
Bhk_10.14-1 atha lulita-patatri-mālaṃ rugṇā'sana-bāṇa-keśara-tamālam
Bhk_10.14-2 sa vanaṃ vivikta-mālaṃ sītāṃ draṣṭuṃ jagāmā'lam.
Bhk_10.15-1 ghana-girīndra-vilaṅghana-śālinā vana-gatā vana-ja-dyuti-locanā
Bhk_10.15-2 jana-matā dadṛśe janakā''tmajā taru-mṛgeṇa taru-sthala-śāyinī
vi-patha-yamakamŌ
Bhk_10.16-1 kāntā mahamānā duḥkhaṃ cyuta-bhūṣā
Bhk_10.16-2 rāmasya viyuktā kāntā saha-mānā.
madhyā-'nta-yamakamŌ
Bhk_10.17-1 mitamavadadudāraṃ tāṃ hanūmān mudā 'raṃ raghu-vṛṣabha-sakāśaṃ yāmi devi ! prakāśam
Bhk_10.17-2 tava vidita-viṣādo dṛṣṭa-kṛtsnā''miṣādaḥ śriyamaniśamavantaṃ parvataṃ mālyavantam.
garbha-yamakamŌ
Bhk_10.18-1 udapatad viyada-pragamaḥ paraiŌ rucitamunnati-mat-pṛthu-sattva-vat
Bhk_10.18-2 rucita-mun nati-mat pṛthu-sattva-vat pratividhāya vaṇur bhaya-daṃ dviṣām.
sarva-yamakamŌ
Bhk_10.19-1 babhau marutvān vi-kṛtaḥ sa-mudro, babhau marutvān vikṛtaḥ sa-mudraḥ,
Bhk_10.19-2 babhau marutvān vikṛtaḥ samudro, babhau marutvān vikṛtaḥ sa mudraḥ.
mahā-yamakamŌ
Bhk_10.20-1 abhiyātā varaṃ tuṅgaṃ bhū-bhṛtaṃ ruciraṃ puraḥ karkaśaṃ prathitaṃ dhāma sa-satvaṃ puṣkarekṣaṇam.
Bhk_10.20-2 abhiyā 'tā''varaṃ tuṅgaṃ bhū-bhṛtaṃ ruciraṃ puraḥ karkaśaṃ prasthitaṃ dhāma sa-satvaṃ puṣkare kṣaṇam.
ādyanta-yamakamŌ
Bhk_10.21-1 citraṃ citramivā ''yāto vicitraṃ tasya bhū-bhṛtam
Bhk_10.21-2 harayo vegamāsādya saṃtrastā mumuhur muhuḥ.
ādi-dīpakamŌ
Bhk_10.22-1 gacchan sa vārīṇyakirat pāyodheḥ, kūla-sthitāṃs tāni-tarūnadhunvan,
Bhk_10.22-2 puṣpā''starāṃs te 'ṅga-sūkhānatanvan, tān kinnarā manmathino 'dhyatiṣṭhan.
anta-dīpakamŌ
Bhk_10.23-1 sa giriṃ taru-khaṇḍa-maṇḍitaṃ samavāpya tvarayā latā-mṛgaḥ
Bhk_10.23-2 smita-darśita-kārya-niścayaḥ kapi-sainyair muditairamaṇḍayat.
madhya-dīpakamŌ
Bhk_10.24-1 garuḍā'nila-tigma-raśmayaḥ patatāṃ yadhapi saṃmatā jave,
Bhk_10.24-2 a-cireṇa kṛtā'rthamāgataṃ tamamanyanta tathāpyatīva te.
rūpakamŌ
Bhk_10.25-1 vraṇa-kandara-līna-śastra-sarpaḥ pṛthu-vakṣaḥ-sthala-karkaśoru-bhittiḥ
Bhk_10.25-2 cyuta-śoṇita-baddha-dhātu-rāgaḥ śuśubhe vānara-bhū-dharas tadā 'sau.
asyaiva bhedā apare catvāraḥ etad viśiṣṭopamā-yuktaṃ rūpakamŌ
Bhk_10.26-1 cala-piṅga-keśara-hiraṇya-latāḥ sthuṭa-netra-paṅkti-maṇi-saṃhatayaḥ
Bhk_10.26-2 kaladhaita-sānava ivā 'tha gireḥ kapayo bahūḥ pavana-jā''gamane.
etaccheṣā'rthā'nvavasitamavataṃsakamŌ
Bhk_10.27-1 kapi-toya-nidhīn plavaṅgamendur madayitvā madhureṇa darśanena
Bhk_10.27-2 vacanā'mṛta-dīdhitīr vitanva- nnakṛtā ''nanda-parīta-netra-vārīn.
ardha-rūpakamŌ
Bhk_10.28-1 parikhedita-vindhya-vīrudhaḥ paripītā'mala-nirjharā'mbhasaḥ
Bhk_10.28-2 dudhuvur madhu-kānanaṃ tataḥ kapi-nāgā muditā'ṅgadā''jñayā.
etadanvarthopamā-yuktaṃ lalāmakamŌ
Bhk_10.29-1 viṭapi-mṛga-viṣāda-dhvānta-nud vānarā'rkaḥ priya-vacanama-yukhair bodhitā'rthā'ravindaḥ,
Bhk_10.29-2 udaya-girimivā 'driṃ saṃpramucyā 'bhyagāt khaṃ nṛpa-hṛdaya-guhā-khaṃ ghnan pra-mohā'ndhakāram.
ivopamāŌ
Bhk_10.30-1 raghu-tanayamagāt tapo-vana-khaṃ vidhṛta-jaṭā'jina-valkalaṃ hanūmān
Bhk_10.30-2 paramiva puruṣaṃ nareṇa yuktaṃ sama-śama-veśa-samādhinā 'nujena,
yathopamāŌ
Bhk_10.31-1 kara-puṭa-nihitaṃ dadhat sa ratnaṃ pariviralā'ṅguli nirgatā'lpa-dīpti
Bhk_10.31-2 tanu-kapila-ghana-sthitaṃ yathenduṃ nṛpamanamat paribhugna-jānu-mūrdhā.
sahopamāŌ
Bhk_10.32-1 rucironnata-ratna-gauravaḥ paripūrṇā-'mṛta-raśmi-maṇḍalaḥ
Bhk_10.32-2 samadṛśyata jīvitā''śayā saha rāmeṇa vadhū-śiro-maṇiḥ.
taddhitopamāŌ
Bhk_10.33-1 avasanna-ruciṃ vanā''gataṃ tamanā''mṛṣṭarajo-vidhūsaram
Bhk_10.33-2 samapaśyadapeta-maithiliṃ dadhataṃ gaurava-mātramātma-vat.
luptopamāŌ
Bhk_10.34-1 sāmarthya-saṃpādita-vāñchitā'rthaś cintā-maṇiḥ syān na kathaṃ hanūmān,
Bhk_10.34-2 sa-lakṣmaṇo bhūmi-patis tadānīṃ śākhā-mṛgā'nīka-patiś ca mene.
samopamāŌ
Bhk_10.35-1 "yuśmāna-cetan kṣaya-vāyu-kalpān sītā-sphuliṅgaṃ parigṛhya jālmaḥ
Bhk_10.35-2 laṅkā-vanaṃ siṃha-samo 'dhiśete martuṃ dviṣannityavadaddhanūmān
arthā'ntara-nyāsaḥŌ
Bhk_10.36-1 "ahṛta dhaneśvarasya yudhi yaḥ sameta-māyo dhanaṃ, tamahamito vilokya vibudhaiḥ kṛtottamā''yodhanam
Bhk_10.36-2 vibhava-madena nihnuta-hriyā 'timātra-saṃpannakaṃ, vyathayati sat-pathādadhigatā 'thaveha saṃpan na kam.
ākṣepaḥŌ
Bhk_10.37-1 ṛddhi-mān rākṣaso mūḍhaś, citraṃ nā'sau yaddudhataḥ,
Bhk_10.37-2 ko vā heturanāryāṇāṃ dharmye vartmani vartitum.
ākṣepa evaŌ
Bhk_10.38-1 tasyā 'dhivāse tanurutsukā 'sau dṛṣṭā mayā rāma-patiḥ pra-manyuḥ,
Bhk_10.38-2 kāryasya sāro 'yamudīrito vaḥ, proktena śeṣeṇa kimuddhatena.
vyatirekaḥŌ
Bhk_10.39-1 samatāṃ śaśi-lekhayopayāyā- davadātā pra-tanuḥ kṣayeṇa sītā,
Bhk_10.39-2 yadi nāma kalaṅka indu-lekhā- mativṛtto laghayen na cā 'pi bhāvī.
vibhāvanāŌ
Bhk_10.40-1 a-parīkṣita-kāriṇā gṛhītāṃ tvamanāsevita-vṛddha-paṇḍitena
Bhk_10.40-2 a-virodhita-niṣṭhureṇa sādhvīṃ dayitāṃ trātumalaṃ ghaṭasva rājan !"
samāsoktiḥŌ
Bhk_10.41-1 sa ca vihvala-sattva-saṃkulaḥ pariśuṣyannabhavan mahā-hradaḥ
Bhk_10.41-2 paritaḥ paritāpa-mūrcchitaḥ, patitaṃ cā 'mbu nirabhramīpsitam.
atiśayoktiḥŌ
Bhk_10.42-1 atha lakṣmaṇa-tulya-rūpa-veśaṃ gamanā''deśa-vinirgatā'gra-hastam
Bhk_10.42-2 kapayo 'nuyayuḥ sametya rāmaṃ nata-sugrīva-gṛhīta-sā''darājñam.
yathā-saṃkhyamŌ
Bhk_10.43-1 kapi-pṛṣṭha-gatau tato narendrau. kapayaś ca jvalitā'gni-piṅgalā'kṣāḥ
Bhk_10.43-2 mumucuḥ, prayayur, drutaṃ samīyur, vasudhāṃ, vyoma, mahīdharaṃ mahendram
utprekṣāŌ
Bhk_10.44-1 sthitamiva parirakṣituṃ samantā- dudadhi-jalaugha-pariplavād dharitrīm
Bhk_10.44-2 gagana-tala-vasundhrā'ntarāle jala-nidhivega-sahaṃ prasārya deham
vārtāŌ
Bhk_10.45-1 viṣa-dhara-nilaye niviṣṭa-mūlaṃ śikhara-śataiḥ parimṛṣṭa-deva-lokam
Bhk_10.45-2 ghana-vipula-nitamba-pūritāśaṃ phala-kusumā''cita-vṛkṣa-ramya-kuñjam
preyaḥŌ
Bhk_10.46-1 madhu-kara-virutaiḥ priyādhvanīnāṃ sarasi-ruhair dayitā''sya-hāsya-lakṣmyāḥ
Bhk_10.46-2 sphuṭamanuharamāṇamādadhānaṃ puruṣa-pateḥ sahasā paraṃpramodam
rasavatŌ
Bhk_10.47-1 graha-maṇi-rasanaṃ divo nitambaṃ vipulamanuttama-labdha-kānti-yogam
Bhk_10.47-2 cyuta-ghana-vasanaṃ mano'bhirāmaṃ śikhara-karair madanādiva spṛśantam
ūrjasvī-
Bhk_10.48-1 pracapalama-guruṃ bharā'sahiṣṇuṃ janamasamānamanūrjitaṃ vivarjya
Bhk_10.48-2 kṛta-vasatimivā'rṇavopakaṇṭhe sthirama-tulonnatimūḍha-tuṅga-megham.
paryāyoktiḥŌ
Bhk_10.49-1 sphaṭhika-maṇi-gṛhaiḥ sa-ratna-dīpaiḥ prataruṇa-kinnara-gīta-nisvanaiś ca
Bhk_10.49-2 amara-pura-matiṃ surā'ṅganānāṃ dadhatama-duḥkhamanalpa-kalpa-vṛkṣam.
samāhitamŌ
Bhk_10.50-1 atha dadṛśurudīrṇa-dhūma-dhūmrāṃ diśamudadhi-vyavadhiṃ sameta-sītām
Bhk_10.50-2 saha-raghutanayāḥ plavaṅga-senāḥ pavana-sutā'ṅguli-darśitāmudakṣāḥ.
udāramŌ
Bhk_10.51-1 jala-nidhimagaman mahendra-kuñjāt pracaya-tirohita-tigma-raśmi-bhāsaḥ
Bhk_10.51-2 salila-samudayair mahā-taraṅgair bhuvana-bhara-kṣamamapya-bhinna-velam
udāramevaŌ
Bhk_10.52-1 pṛthu-guru-maṇi-śukti-garbha-bhāsā glapita-rasā-tala-saṃbhṛtā'ndhakāram
Bhk_10.52-2 upahata-ravi-raśmi-vṛttimuccaiḥ pralaghu-pariplavamāna-vajra-jālaiḥ
udāramevaŌ
Bhk_10.53-1 samupacita-jalaṃ vivardhamānai- ra-mala-sarit-salilair vibhāvarīṣu
Bhk_10.53-2 sphuṭamavagamayantamūḍha-vārīn śaśa-dhara-ratna-mayān mahendra-sānūn

śliṣṭamŌ
Bhk_10.54-1 bhuvana-bhara-sahāna-laṅghya-dhāmnaḥ puru-ruci-ratna-bhṛto gurūru-dehān
Bhk_10.54-2 śrama-vidhura-vilīna-kūrma-nakrān dadhatamudūḍha-bhuvo girīnahīṃś ca
śliṣṭamevaŌ
Bhk_10.55-1 pradadṛśururu-mukta-śīkaraughān vimala-maṇi-dyuti-saṃbhṛtendra-cāpān
Bhk_10.55-2 jala-muca iva dhīra-mandra-ghoṣān kṣiti-paritāpa-hṛto mahā-taraṅgān
hetu-śliṣṭamŌ
Bhk_10.56-1 vidruma-maṇi-kṛta-bhūṣā muktā-phala-nikara-rañjitā''tmānaḥ
Bhk_10.56-2 babhurudaka-nāga-bhagnā velā-taṭa-śikhariṇo yatra,
apahnutiḥŌ
Bhk_10.57-1 bhṛta-nikhila-rasā-talaḥ sa-ratnaḥ śikhari-samormi-tirohitā'ntarīkṣaḥ
Bhk_10.57-2 kuta iha paramā'rthato jalaugho jala-nidhimīyurataḥ sametya māyām
viśeṣoktiḥŌ
Bhk_10.58-1 śaśi-rahitamapi prabhūta-kāntiṃ vibudha-hṛta-śriyamapya-naṣṭa-śobham
Bhk_10.58-2 mathitamapi surair divaṃ jalaughaiḥ samabhibhavantama-vikṣata-prabhāvam
vyāja-stutiḥŌ
Bhk_10.59-1 kṣiti-kula-giri-śeṣa-dig-gajendrān salila-gatāmiva nāvamudvahantam
Bhk_10.59-2 dhṛta-vidhura-dharaṃ mahā-varāhaṃ giri-guru-potramapīhitair jayantam
upamā-rūpakamŌ
Bhk_10.60-1 giri-parigata-cañcalā''pagā'ntaṃ jala-nivahaṃ dadhataṃ mano'bhirāmam
Bhk_10.60-2 galitamiva bhuvo vilokya rāmaṃ dharaṇi-dhara-stana-śukla-cīna-paṭṭam.
tulyayogitāŌ
Bhk_10.61-1 a-parimita-mahā'dbhutair vicitraś cyuta-malinaḥ śucibhir mahāna-laṅghyaiḥ
Bhk_10.61-2 taru-mṛga-pati-lakṣmaṇa-kṣitīndraiḥ samadhigato jaladhiḥ paraṃ babhāse.
nidarśanamŌ
Bhk_10.62-1 na bhavati mahimā vinā vipatte- ravagamayanniva paśyataḥ payodhiḥ
Bhk_10.62-2 a-viratamabhavat kṣaṇe kṣaṇe 'sau śikhari-pṛthu-prathita-praśānta-vīciḥ.
virodhaḥŌ
Bhk_10.63-1 mṛdubhirapi bibheda puṣpa-bāṇaiś calaśiśirairapi mārutair dadāha
Bhk_10.63-2 raghu-tanayamanartha-paṇḍito 'sau, na ca madanaḥ kṣatamātatān, nā 'rciḥ
upameyopamā
Bhk_10.64-1 atha mṛdu-malina-prabhau dinā'nte jaladhi-samīpa-gatāvatīta-lokau
Bhk_10.64-2 anukṛtimitaretarasya mūrtyor dina-kara-rāghava-nandanāvakārṣṭām.
sahoktiḥŌ
Bhk_10.65-1 apaharadiva sarvato vinodān dayita-gataṃ dadhadekadhā samādhim
Bhk_10.65-2 ghana-ruci vavṛdhe tato 'ndhakāraṃ saha raghu-nandana-manmathodayena.
parivṛttiḥŌ
Bhk_10.66-1 adhi-jaladhi tamaḥ kṣipan himāṃśuḥ paridadṛśe 'tha dṛśāṃ kṛtā'vakāśaḥ
Bhk_10.66-2 vidadhadiva jagat punaḥ pralīnam. bhavati mahān hi parā'rtha eva sarvaḥ.
sa-sandehaḥŌ
Bhk_10.67-1 aśanirayamasau, kuto nirabhre. śita-śara-varṣama-sat tadapya-śārṅgam.
Bhk_10.67-2 iti madana-vaśo muhuḥ śaśā'ṅke raghu-tanayo, na ca niścikāya candram.
ananvayaḥŌ
Bhk_10.68-1 kumuda-vana-cayeṣu kīrṇa-raśmiḥ kṣata-timireśu ca dig-vadhū-mukheṣu
Bhk_10.68-2 viyati ca vilalāsa tad-vadindur, vilasati candramaso na yad-vadanyaḥ.
utprekṣā''vayavaḥŌ
Bhk_10.69-1 śaraṇamiva gataṃ tamo nikuñje viṭapi-nirākṛta-candra-raśmyarātau
Bhk_10.69-2 pṛthu-viṣama-śilā'ntarāla-saṃsthaṃ sa-jala-ghana-dyuti bhīta-vat sasāda.
saṃsṛṣṭiḥŌ
Bhk_10.70-1 atha nayana-mano-haro 'bhirāmaḥ smara iva citta-bhavo 'pya-vāma-śīlaḥ
Bhk_10.70-2 raghu-sutamanujo jagāda vācaṃ sa-jala-ghana-stanayitnu-tulya-ghoṣaḥŌ
āśīḥŌ
Bhk_10.71-1 "pati-vadha-parilupta-lola-keśīr nayana-jalā'pahṛtā'ñjanauṣṭha-rāgāḥ
Bhk_10.71-2 kuru ripu-vanitā, jahīhi śokaṃ, kva ca śaraṇaṃ jagatāṃ bhavān, kva mohaḥ
hetuḥŌ
Bhk_10.72-1 adhigata-mahimā manuśya-loke vata sutarāmavasīdati pramādī,
Bhk_10.72-2 gaja-patiruru-śaila-śṛṅga-varṣmā gururavamajjati paṅka-bhāṅ, na dāru.
nipuṇamŌ
Bhk_10.73-1 boddhavyaṃ kimiva hi, yat tvayā na buddhaṃ, kiṃ vā te nimiṣitamapya-buddhi-pūrvam,
Bhk_10.73-2 labdhā''tmā tava sukṛtairaniṣṭa-śaṅkī snehaugho ghaṭayati māṃ tathāpi vaktum."
Bhk_10.74-1 saumitreriti vacanaṃ niśamya rāmo jṛmbhā-vān bhuja-yugalaṃ vibhajya nidrān
Bhk_10.74-2 adhyaṣṭhāc chiśayiṣayā pravāla-talpaṃ rakṣāyai prati-diśamādiśan plavaṅgān.


Bhk_11
Bhk_11.1-1 athā 'stamāseduṣi manda-kāntau puṇya-kṣayeṇeva nidhau kalānām
Bhk_11.1-2 samālalambe ripu-mitra-kalpaiḥ padmaiḥ prahāsaḥ kumudair viṣādaḥ
Bhk_11.2-1 dūraṃ samāruhya divaḥ patantaṃ bhṛgorivenduṃ vihitopakāram
Bhk_11.2-2 baddhā 'nurāgo 'nupapāta tūrṇaṃ tārā-gaṇaḥ saṃbhṛta-śubhra-kīrtiḥ.
Bhk_11.3-1 kva te kaṭākṣāḥ, kva vilāsavanti proktāni vā tāni mameti matvā
Bhk_11.3-2 laṅkā'ṅganānāmavabodha-kāle lulāmanāruhya gato 'staminduḥ.
Bhk_11.4-1 mānena talpeṣva-yathā-mukhīnā mithyā-prasuptair gamita-triyāmāḥ
Bhk_11.4-2 strībhir niśā'tikrama-vihvalābhir dṛṣṭe 'pi doṣe patayo 'nunītāḥ.
Bhk_11.5-1 īrśyā-virugṇāḥ sthira-baddha-mūlā nirasta-niḥśeṣa-śubha-pratānāḥ
Bhk_11.5-2 āpyāyitā netra-jala-prasekaiḥ prema-drumāḥ saṃruruhuḥ priyāṇām.
Bhk_11.6-1 tataḥ samāśaṅkita-viprayogaḥ punar-navībhūta-raso 'vitṛṣṇaḥ
Bhk_11.6-2 smarasya santaṃ punarukta-bhāvaṃ nā ''vartamānasya viveda lokaḥ.
Bhk_11.7-1 vṛttau prakāśaṃ hṛdaye kṛtāyāṃ sukhena sarvendriya-saṃbhavena
Bhk_11.7-2 saṃkocamevā 'sahamānamasthā- da-śakta-vad vañcita-māni cakṣuḥ
Bhk_11.8-1 pīne bhaṭasyorasi vīkṣya bhugnāṃs tanu-tvacaḥ pāṇi-ruhān su-madhyā
Bhk_11.8-2 icchā-vibhaṅgā''kula-mānasatvād bhartre nakhebhyaś ca ciraṃ jujūre.
Bhk_11.9-1 srastā'ṅga-ceṣṭo vinimīlitā'kṣaḥ svedā'mbu-romodgama-gamya-jīvaḥ
Bhk_11.9-2 a-śeṣa-naṣṭa-pratibhā-paṭutvo gāḍhopagūḍho dayitair jano 'bhūt.
Bhk_11.10-1 tamaḥ, prasuptaṃ maraṇaṃ, sukhaṃ nu, mūrcchā nu, māyā nu manobhavasya,
Bhk_11.10-2 kiṃ tat kathaṃ vetyupalabdha-saṃjñā vikalpayanto 'pi na saṃpratīyuḥ.
Bhk_11.11-1 vakṣaḥ stanābhyāṃ, sukhamānanena gātrāṇi gātrair ghaṭayanna-mandam
Bhk_11.11-2 smarā'turo naiva tutoṣa lokaḥ, paryāptatā premṇi kuto viruddhā.
Bhk_11.12-1 srastā'ṅga-yaṣṭiḥ parirabhyamāṇā saṃdṛśyamānā'pyupasaṃhṛtā'kṣī
Bhk_11.12-2 anūḍhamānā śayane navoḍhā paropakāraika-rasaiva tasthau.
Bhk_11.13-1 āliṅgitāyāḥ sahasā trapā-vāṃs trāsā'bhilāṣā'nugato ratā''dau
Bhk_11.13-2 viśvāsitāyā ramaṇena vadhvā vimarda-ramyo-madano babhūva.
Bhk_11.14-1 sāmonmukhenā ''cchuritā priyeṇa datte 'tha kācit pulakena bhede
Bhk_11.14-2 antaḥ-prakopā'pagamād vilolā vaśīkṛtā kevala-vikrameṇa.
Bhk_11.15-1 gurur dadhānā paruṣa-tvamanyā kāntā 'pi kāntendu-karā'bhimṛṣṭā
Bhk_11.15-2 prahlāditā candra-śileva tūrṇaṃ kṣobhāt sravat-svedajalā babhūva.
Bhk_11.16-1 śaśāṅka-nāthā'pagamena dhūmrāṃ mūrcchā-parītāmiva nir-vivekām
Bhk_11.16-2 tataḥ sakhīva prathitā'nurāgā prābodhayat dyāṃ madhurā'ruṇaśrīḥ
Bhk_11.17-1 a-vīta-tṛṣṇo 'tha paraspareṇa kṣaṇādivā''yāta-niśā'vasānaḥ
Bhk_11.17-2 duḥkhena lokaḥ paravānivā 'gāt samutsukaḥ svapna-niketanebhyaḥ
Bhk_11.18-1 ardhotthitā''liṅgita-sannimagno ruddhaḥ punar yān gamane 'nabhīpsuḥ
Bhk_11.18-2 vyājena niryāya punar nivṛttas tyaktā'nya-kāryaḥ sthita eva kaścit.
Bhk_11.19-1 tālena saṃpādita-sāmya-śobhaṃ śubhā'vadhānaṃ svara-baddha-rāgam
Bhk_11.19-2 padair gatā'rthaṃ nṛpa-mandireṣu prātar jagur maṅgala-vat taruṇyaḥ.
Bhk_11.20-1 duruttare paṅka ivā 'ndhakāre magnaṃ jagat santata-raśmi-rajjuḥ
Bhk_11.20-2 pranaṣṭa-mūrti-pravibhāgamudyan pratyujjahāreva tato vivasvān.
Bhk_11.21-1 pītauṣṭha-rāgāṇi hṛtā'ñjanāni bhāsvanti lolairalakair mukhāni
Bhk_11.21-2 prātaḥ kṛtā'rthāni yathā virejus tathā na pūrvedyuralaṃkṛtāni.
Bhk_11.22-1 prajāgarā''tāmra-vilocanā'ntā nirañjanā'laktaka-patra-lekhāḥ
Bhk_11.22-2 tulyā ivā ''san parikheda-tanvyo vāsa-cyutāḥ sevita-manmathābhiḥ
Bhk_11.23-1 ābaddha-netrā'ñjana-paṅka-leśas tāmbūla-rāgaṃ bahulaṃ dadhānaḥ
Bhk_11.23-2 cakāra kānto 'pyadharo 'ṅganānāṃ sahoṣitānāṃ patibhir laghutvam.
Bhk_11.24-1 cakṣūṃṣi kāntānyapi sā'ñjanāni tāmbūla-raktaṃ ca sa-rāgamoṣṭham
Bhk_11.24-2 kurvan sa-vāsaṃ ca su-gandhi vaktraṃ cakre janaḥ kevala-pakṣa-pātam.
Bhk_11.25-1 kṣatairasaṃcetita-danta-labdhaiḥ saṃbhoga-kāle 'vagataiḥ prabhāte
Bhk_11.25-2 a-śaṅkatā 'nyonya-kṛtaṃ vyalīkaṃ viyoga-bāhyo 'pi jano 'tirāgāt
Bhk_11.26-1 netreṣubhiḥ saṃyuta-pakṣma-patraiḥ karṇā'nta-kṛṣṭairuru-keśa-śūlāḥ
Bhk_11.26-2 stanoru-cakrās tata-karṇa-pāśāḥ strī-yoddha-mukhyā jayino viceruḥ
Bhk_11.27-1 payo-dharāṃś candana-paṅka-digdhān vāsāṃsi cā 'mṛṣṭa-mṛjāni dṛṣṭvā
Bhk_11.27-2 strīṇāṃ sa-patnyo jahṛṣuḥ prabhāte mandāyamānā'nuśayair manobhiḥ
Bhk_11.28-1 smarā''ture cetasi labdha-janmā rarāja lolo'pi guṇā'pahāryaḥ
Bhk_11.28-2 kutūhalān netra-gavākṣa-saṃsthaḥ paśyannivā 'nyonya-mukhāni rāgaḥ
Bhk_11.29-1 gate 'tibhūmiṃ praṇaye prayuktā- na-buddhi-pūrvaṃ pariluptasaṃjñaḥ
Bhk_11.29-2 ātmā'nubhūtānapi nopacārān smarā''turaḥ saṃsmarati sma lokaḥ
Bhk_11.30-1 vastrairanatyulbaṇa-ramya-varṇair vilepanaiḥ saurabha-lakṣmaṇīyaiḥ
Bhk_11.30-2 āsyaiś ca lokaḥ paritoṣa-kāntai- rasūcayal labdha-padaṃ rahasyam.
Bhk_11.31-1 prātastarāṃ candana-lipta-gātrāḥ pracchādya hastairadharān vadantaḥ
Bhk_11.31-2 śāmyan-nimeṣāḥ sutarāṃ yuvānaḥ prakāśayanti sma nigūhanīyam.
Bhk_11.32-1 sāmnaiva loke vijite 'pi vāme ! kimudyataṃ bhrū-dhanur-prasahyam,
Bhk_11.32-2 hantuṃ kṣamo vā vada locaneṣur digdho viṣeṇeva kimañjanena.
Bhk_11.33-1 dantacchade prajvalitā'gni-kalpe tāmbūla-rāgas tṛṇa-bhāra-tulyaḥ
Bhk_11.33-2 nyastaḥ kimityūcurupeta-bhāvā goṣṭhīṣu nārīs taruṇīr yuvānaḥ.
Bhk_11.34-1 sukhā'vagāhāni yutāni lakṣmyā śucīni saṃtāpa-harāṇyurūṇi
Bhk_11.34-2 prabuddha-nārī-mukha-paṅka-jāni prātaḥ sarāṃsīva gṛhāṇi rejuḥ.
Bhk_11.35-1 saṃmṛṣṭa-siktā'rcita-cāru-puṣpai- rāmoda-vad-dravya-sugandha-bhāgaiḥ
Bhk_11.35-2 lakṣmīr vijigye bhavanaiḥ sa-bhṛṅgaiḥ sevyasya devairapi nandanasya.
Bhk_11.36-1 akṣṇoḥ patan nīla-saro-ja-lobhād bhṛṅgaḥ kareṇā 'lpa-dhiyā nirastaḥ
Bhk_11.36-2 dadaṃśa tāmrā'mbu-ruhā'bhisandhis trṇā''turaḥ pāṇi-tale 'pi dhṛṣṇuḥ.
Bhk_11.37-1 vilola-tāṃ cakṣuṣi hasta-vepathuṃ bhruvor vibhaṅgaṃ stana-yugma-valgitam
Bhk_11.37-2 vibhūṣaṇānāṃ kvaṇitaṃ ca ṣaṭ-pado gurur yathā nṛtya-vidhau samādadhe.
Bhk_11.38-1 athā 'nukūlān kula-dharma-saṃpado vidhāya veśān su-divaḥ purī-janaḥ.
Bhk_11.38-2 prabodha-kāle śāta-manyu-vidviṣaḥ pracakrame rāja-niketanaṃ prati.
Bhk_11.39-1 śailendra-śṛṅgebhya iva pravṛttā vegāj jalaughāḥ pura-mandirebhyaḥ
Bhk_11.39-2 āpūrya rathyāḥ sarito janaughā rājā'ṅganā'mbhodhimapūrayanta.
Bhk_11.40-1 prabodha-kālāt tridaśendra-śatroḥ prāgūrdhva-śoṣaṃ pariśuṣyamāṇāḥ
Bhk_11.40-2 hīnā mahāntaś ca sama-tvamīyur dvāsa-sthairavajñā-puruṣā'kṣi-dṛṣtāḥ.
Bhk_11.41-1 gurūru-cañcat-kara-karṇa-jihvai- ravajñayā 'grā'ṅguli-saṃgṛhītaiḥ
Bhk_11.41-2 rakṣāmsyanāyāsa-hṛtairupāsthuḥ kapola-līnā'li-kulair gajendraiḥ.
Bhk_11.42-1 nikṛtta-matta-dvipa-kumbha-māṃsaiḥ saṃpṛkta-muktair harayo'gra-pādaiḥ
Bhk_11.42-2 āninyire śreṇikṛtās tathā 'nyaiḥ parasparaṃ vāladhi-sannibaddhāḥ
Bhk_11.43-1 upekṣitā deva-gaṇais trasadbhir niṣā-carair vīta-bhayair nikṛttāḥ
Bhk_11.43-2 tasminnadṛśyanta sura-drumāṇāṃ sa-jāla-puṣpa-stabakāḥ prakīrṇāḥ.
Bhk_11.44-1 nirākariṣṇur dvija-kuñjarāṇāṃ tṛṇīkṛtā'śeṣa-guṇo'ti-mohāt
Bhk_11.44-2 pāpā'śayānabhyudayā'rthamārcīt prāg brahma-rakṣaḥ-pravarān daśā''syaḥ
Bhk_11.45-1 māyāvibhis trāsa-karair janānā- māptairupādāna-parairupetaḥ
Bhk_11.45-2 satāṃ vighātaika-rasairavikṣat sadaḥ parikṣobhita-bhūmi-bhāgam.
Bhk_11.46-1 vighṛta-niśita-śastrais tad yutaṃ yātudhānai- ruru-jaṭhara-mukhībhiḥ saṃkulaṃ rākṣasībhiḥ
Bhk_11.46-2 śvagaṇi-śata-vikīrṇaṃ vāgurā-van mṛgībhir vanamiva sa-bhayābhir deva-bandībhirāsīt.
Bhk_11.47-1 jalada iva taḍitvān prājya-ratna-prabhābhiḥ prati-kakubhamudasyan nisvanaṃ dhīra-mandram
Bhk_11.47-2 śikharamiva sumerorāsanaṃ haimamuccair vividha-maṇi-vicitraṃ pronnataṃ so 'dhyatiṣthat


Bhk_12
Bhk_12.1-1 tato vi-nidraṃ kṛta-devatā'rcaṃ dṛṣṭyaiva citta-praśamaṃ kirantam
Bhk_12.1-2 āviṣkṛtā'ṅga-pratikarma-ramyaṃ vibhīṣaṇaṃ vācamuvāca mātā
Bhk_12.2-1 "prabādhamānasya jaganti dhīmaṃs ! tvaṃ sodarasyā'timadoddhatasya
Bhk_12.2-2 ānandano nāka-sadāṃ praśāntiṃ tūrṇaṃ viṣasyā'mṛta-vat kuruṣva.
Bhk_12.3-1 kuryās tathā, yena jahāti sītāṃ viṣāda-nīhāra-parīta-mūrtim
Bhk_12.3-2 sthitāṃ kṣitau śānta-śikhā-pratānāṃ tārāmiva trāsa-karīṃ janasya.
Bhk_12.4-1 yāvan na saṃtrāsita-deva-saṃghaḥ piṇḍo viṣasyeva hareṇa bhīṣmaḥ
Bhk_12.4-2 saṃgrasyate 'sau puruṣā'dhipena, drutaṃ kulā''nanda ! yatasva tāvat.
Bhk_12.5-1 hatā janasthāna sado nikāyāḥ, kṛtā jitotkhāta-bhaṭa-drumā pūḥ,
Bhk_12.5-2 sadāṃsi dagdhāni, vidheyamasmin yad bandhunā, tad ghaṭayasva tasmin."
Bhk_12.6-1 cikīrṣite pūrva-taraṃ sa tasmin, kṣemaṃ-kare 'rthe muhurīryamāṇaḥ
Bhk_12.6-2 mātrā 'timātraṃ śubhayaiva buddhyā ciraṃ sudhīrabhyadhikaṃ samādhāt.
Bhk_12.7-1 dauvārikā'bhyāhata-śakra-dūtaṃ sopāyanopasthita-loka-pālam
Bhk_12.7-2 sā''śaṅka-bhīṣmā''pta-viśan-niśāṭaṃ dvāraṃ yayau rāvaṇa-mandrirasya.
Bhk_12.8-1 dūrāt pratīhāra-nataḥ sa vārtāṃ pṛcchannanāvedita-saṃpraviṣṭaḥ
Bhk_12.8-2 sa-gauravaṃ datta-patho niśāṭai- raikṣiṣṭa śailā'gramivendraśatrum
Bhk_12.9-1 kṛśānu-varṣmaṇyadhirūḍhamuccaiḥ siṃhāsane saṃkṣaya-megha-bhīmam
Bhk_12.9-2 nisarga-tīkṣṇaṃ nayana-sphuliṅgaṃ yugānta-vahneriva dhūma-rāśim
Bhk_12.10-1 prītyā 'pi dattekṣaṇa-sannipātaṃ bhayaṃ bhūjaṅgā'dhipa-vad dadhānam
Bhk_12.10-2 tamaḥ-samūhā''kṛtimapyaśeṣā- nūrjā jayantaṃ prathita-prakāśān.
Bhk_12.11-1 taṃ ratna-dāyaṃ jita-mṛtyu-lokā rātriṃ-carāḥ kānti-bhṛto 'nvasarpan
Bhk_12.11-2 pramukta-muktā-phalamambu-vāhaṃ saṃjāta-tṛṣṇā iva deva-mukhyāḥ.
Bhk_12.12-1 sa kiṅkaraiḥ kalpitamiṅgita-jñaiḥ saṃbādhakaṃ pūrva-samāgatānām
Bhk_12.12-2 siṃhāsanopāśrita-cāru-bāhu- radhyāsta pīṭhaṃ vihita-praṇāmaḥ.
Bhk_12.13-1 tato daśā''syaḥ kṣubhitā'hi-kalpaṃ dīprā'ṅgulīyopalamūḍha-ratnam
Bhk_12.13-2 aneka-cañcan-nakha-kānti-jihvaṃ prasārya pāṇiṃ samitiṃ babhāṣe
Bhk_12.14-1 "śaktaiḥ suhṛdbhiḥ paridṛṣṭa-kāryai- rāmnātibhir nītiṣu buddhi-madbhiḥ
Bhk_12.14-2 yuṣmad-vidhaiḥ sārdhamupāya-vidbhiḥ sadhyanti kāryāṇi su-mantritāni.
Bhk_12.15-1 upekṣite vāli-kharā''di-nāśe, dagdhe pure, 'kṣe nihate sa-bhṛtye,
Bhk_12.15-2 sainye dviṣāṃ sāgaramuttitīrṣā- va-nantaraṃ brūta, yadatra yuktam."
Bhk_12.16-1 bhujāṃ'sa-vakṣaḥ-sthala-kārmukā'sīn gadāś ca śūlāni ca yātudhānāḥ
Bhk_12.16-2 parāmṛśantaḥ prathitā'bhimānāḥ procuḥ prahasta-pramukhā daśā''syam.
Bhk_12.17-1 "a-khaṇḍya-mānaṃ parikhaṇḍya śakraṃ tvaṃ paṇḍitaṃ-manyamudīrṇa-daṇḍaḥ
Bhk_12.17-2 narā''bhiyogaṃ nṛ-bhujāṃ pradhāna ! mantronmukhaḥ kiṃ nayase gurutvam.
Bhk_12.18-1 niryat-sphuliṅgā''kula-dhūma-rāśiṃ kiṃ brūhi bhūmau pinaṣāma bhānum,
Bhk_12.18-2 ā danta-niṣpīḍita-pītaminduṃ ṣṭhīvāma śuṣkekṣu-latā'sthi-kalpam.
Bhk_12.19-1 sa-rāghavaiḥ kiṃ bata vānarais tair yaiḥ prātarāśo 'pi na kasyacin naḥ
Bhk_12.19-2 sa-sthāṇu-kailāsa-dhāra 'bhidhatsva, kiṃ dyauradho 'stu, kṣitirantarīkṣe.
Bhk_12.20-1 cāpalya-yuktasya hareḥ kṛśānuḥ samedhito vāladhi-bhāk tvadīyaiḥ
Bhk_12.20-2 śastreṇa vadhyasya galannadhākṣīd rājan ! pramādena nijena laṅkām."
Bhk_12.21-1 athā 'ñcitoraskamudīrṇa-dṛṣṭiḥ kṛtvā vivakṣā-pravaṇaṃ śarīram
Bhk_12.21-2 vivṛtta-pāṇir vihitottarā'rthaṃ vibhīṣaṇo 'bhāṣata yātudhānān.
Bhk_12.22-1 "yuddhāya rājṇā subhṛtair bhavadbhiḥ saṃbhāvanāyāḥ sadṛśaṃ yaduktam,
Bhk_12.22-2 tat prāṇa-paṇyair vacanīyameva, prajñā tu mantre 'dhikṛtā, na śauryam.
Bhk_12.23-1 yac cāpi yatnā-''dṛta-mantra-vṛttir guru-tvamāyāti narā'bhiyogaḥ
Bhk_12.23-2 vaśīkṛtendrasya, kṛtottaro 'smin vidhvaṃsitā'śeṣa-puro hanūmān.
Bhk_12.24-1 agniḥ pramādena dadāha laṅkāṃ vadhyasya dehe svayamedhitaś cet,
Bhk_12.24-2 vimṛśya tad deva-dhiyā 'bhidhatta brahmā'stra-bandho'pi yadi pramādaḥ
Bhk_12.25-1 jagantyameyā'dbhuta-bhāva-bhāñji, jitā'bhimānāś ca janā vicitrāḥ,
Bhk_12.25-2 kārye tu yatnaṃ kuruta prakṛṣṭaṃ, mā nīti-garbhān su-dhiyo 'vamandhvam.
Bhk_12.26-1 vṛddhi-kṣaya-sthāna-gatāmajasraṃ vṛttiṃ jigīṣuḥ prasamīkṣamāṇaḥ
Bhk_12.26-2 ghaṭeta sandhyā''diṣu yo guṇeṣu, lakṣmīr na taṃ muñcati cañcalā 'pi.
Bhk_12.27-1 upekṣaṇīyaiva parasya vṛddhiḥ pranaṣṭa-nīterajitendrayasya
Bhk_12.27-2 madā''di-yuktasya virāga-hetuḥ, sa-mūla-ghātaṃ vinihanti yā 'nte.
Bhk_12.28-1 janā'nurāgeṇa yuto 'vasādaḥ phalā'nubandhaḥ sudhiyā ''tmano 'pi
Bhk_12.28-2 upekṣaṇīyo 'bhyupagamya saṃdhiṃ kāmā''di-ṣaḍ-varga-jitā 'dhipena.
Bhk_12.29-1 yadā vigṛhṇan na ca saṃdadhāno vṛddhiṃ kṣayaṃ cā 'nuguṇaṃ prapaśyet,
Bhk_12.29-2 āsīta rājā 'vasara-pratīkṣas tadā prayāsaṃ vitathaṃ na kuryāt.
Bhk_12.30-1 saṃdhau sthito vā janayet sva-vṛddhiṃ hanyāt paraṃ vopaniṣatprayogaiḥ
Bhk_12.30-2 āśrāvayedasya janaṃ parair vā vigrāhya kuryādavahīna-saṃdhim.
Bhk_12.31-1 saṃdarśita-sneha-guṇaḥ sva-śatrūn vidveṣayan maṇḍalamasya bhindyāt
Bhk_12.31-2 ityevamādi pravidhāya saṃdhir vṛddher vidheyo 'dhigamābhyupāyaḥ.
Bhk_12.32-1 matvā sahiṣṇūnaparopajapyān svakānadhiṣṭhāya jalā'nta-durgān
Bhk_12.32-2 drumā'dri-durlaṅghya-jalāpradhṛṣyān vardheta rājā ripu-vigraheṇa.
Bhk_12.33-1 śaknoti yo na dviṣato nihantuṃ, vihanyate nā 'pya-balair dviṣadbhiḥ,
Bhk_12.33-2 sa śvā-varāhaṃ kalahaṃ vidadhyā- dāsīta durgā''di vivardhayaṃś ca.
Bhk_12.34-1 prayāṇa-mātreṇa pare prasādye varteta yānena kṛtā'bhirakṣaḥ,
Bhk_12.34-2 a-śaknuvan kartumarer vighātaṃ sva-karma-rakṣāṃ ca paraṃ ṣrayeta.
Bhk_12.35-1 ekena saṃdhiḥ, kalaho 'pareṇa kāryo 'bhito vā prasamīkṣya vṛddhim,
Bhk_12.35-2 evaṃ prayuñjīta jigīṣuretā nītīr vijānannahitā''tma-sāram.
Bhk_12.36-1 tvayā tu loke janito virāgaḥ, prakopitaṃ maṇḍalamindra-mukhyam,
Bhk_12.36-2 rāme tu rājan, viparītametat paśyāmi, tenā 'bhyadhikaṃ vipakṣam.
Bhk_12.37-1 ekena vālī nihataḥ śareṇa suhṛt-tamas te, racitaś ca rājā
Bhk_12.37-2 yadaiva sugrīva-kapiḥ pareṇa, tadaiva kāryaṃ bhavato vinaṣṭam.
Bhk_12.38-1 prākāra-mātrā''varaṇaḥ prabhāvaḥ kharā''dibhir yo nihatais tavā'bhūt,
Bhk_12.38-2 laṅkāpradāhā'kṣa-vadha-dru-bhaṅgaiḥ klāmyatyasāvapyadhunā 'timātram.
Bhk_12.39-1 ṣaḍvarga-vaśyaḥ parimūḍha-bandhu- rucchinna-mitro viguṇairupetaḥ
Bhk_12.39-2 mā pāda-yuddhaṃ dvi-radena kārṣīr nama kṣitīndraṃ praṇatopabhogyam.
Bhk_12.40-1 rāmo 'pi dārā''haraṇena tapto, vayaṃ hatair bandhubhirātma-tulyaiḥ,
Bhk_12.40-2 taptasya taptena yathā ''yaso naḥ saṃdhiḥ pareṇā 'stu, vimuñca sītām.
Bhk_12.41-1 saṃdhukṣitaṃ maṇḍala-caṇḍa-vātai- ramarṣa-tīkṣṇaṃ kṣiti-pāla-tejaḥ
Bhk_12.41-2 sāmā'mbhasā śāntimupaitu rājan ! prasīda, jīvāma sa-bandhu-bhṛtyāḥ.
Bhk_12.42-1 a-pakva-kumbhāviva bhaṅga-bhājau rājanniyātāṃ maraṇaṃ samānau,
Bhk_12.42-2 vīrye sthitaḥ kiṃtu kṛtā'nurāgo rāmo bhavaṃś cottama-bhūri-vairī.
Bhk_12.43-1 daṇḍena kośena ca manyase cet prakṛṣṭamātmānamares tathāpi
Bhk_12.43-2 riktasya pūrṇena vṛthā vināśaḥ pūrṇasya bhaṅge bahu hīyate tu.
Bhk_12.44-1 kliṣṭā''tma-bhṛtyaḥ parimṛgya-sampan mānī yatetā 'pi sa-saṃśaye 'rthe,
Bhk_12.44-2 saṃdehamārohati yaḥ kṛtā'rtho, nūnaṃ ratiṃ tasya karoti na śrīḥ.
Bhk_12.45-1 śakyānya-doṣāṇi mahā-phalāni samārabhetopanayan samāptim
Bhk_12.45-2 karmāṇi rājā vihitā'nurāgo, viparyaye syād vitathaḥ prayāsaḥ.
Bhk_12.46-1 jetuṃ na śakyo nṛ-patiḥ su-nītir doṣaḥ kṣayā''diḥ kalahe dhruvaś, ca
Bhk_12.46-2 phalaṃ na kiṃcin na śubhā samāptiḥ, kṛtā'nurāgaṃ bhūvi saṃtyajā 'rim.
Bhk_12.47-1 tvan-mitra-nāśo, nija-mitra-lābhaḥ, sameta-sainyaḥ sa ca mitra-kṛcchre
Bhk_12.47-2 bhogyo vaśaḥ paśya śareṇa śatroḥ prasādhito vāli-vadhe na ko 'rthaḥ
Bhk_12.48-1 lobhād bhayād vā 'bhigataḥ kapīndro na rāghavaṃ, yena bhaved vibhedyaḥ,
Bhk_12.48-2 sthitaḥ satāṃ vartmani labdha-rājyaḥ prati-priyaṃ so 'bhyagamac cikīrṣuḥ.
Bhk_12.49-1 phalāśino nirjhara-kuñja-bhājo divyā'ṅganā'naṅgarasā'nabhijñāḥ
Bhk_12.49-2 nyag-jātayo ratna-varairalabhyā mukhyāḥ kapīnāmapi nopajapyāḥ.
Bhk_12.50-1 kṛtā'bhiṣeko yuvarāja-rājye sugrīva-rājena sutā'viśeṣam
Bhk_12.50-2 tārā-vidheyena kathaṃ vikāraṃ tārā-suto yāsyati rākṣasā'rtham.
Bhk_12.51-1 paśyāmi rāmādadhikaṃ samaṃ vā nā 'nyaṃ, virodhe yamupāśrayema,
Bhk_12.51-2 dattvā varaṃ sā'nuśayaḥ svayambhū- rindrā''dayaḥ pūrva-taraṃ viruddhāḥ.
Bhk_12.52-1 durgā''śritānāṃ bahunā 'pi rājan ! kālena pārṣṇigrahaṇā''di-hetuḥ
Bhk_12.52-2 durgoparodhaṃ na ca kurvato 'sti śatroś cireṇā 'pi daśā''sya ! hāniḥ
Bhk_12.53-1 śastraṃ tarūrvī-dharamambu pānaṃ vṛttiḥ phalair, no gaja-vāji-nāryaḥ
Bhk_12.53-2 rāṣṭraṃ na paścān, na jano'bhirakṣyaḥ, kiṃ duḥsthamācakṣva bhavet pareṣām.
Bhk_12.54-1 saṃdhānamevā 'stu pareṇa tasmān, nā'nyo 'bhyupāyo 'sti nirūpyamāṇaḥ,
Bhk_12.54-2 nūnaṃ vi-saṃdhau tvayi sarvametan neṣyanti nāśaṃ kapayo 'cireṇa."
Bhk_12.55-1 vibhīṣaṇoktaṃ bahu manyamānaḥ pronnamya dehaṃ pariṇāma-namram
Bhk_12.55-2 skhalad-valir vārdhaka-kampra-mūrdhā mātāmaho rāvaṇamityuvāca.
Bhk_12.56-1 "ekaḥ padātiḥ puruṣo dhanuṣmān yo 'neka-māyāni viyad-gatāni
Bhk_12.56-2 rakṣaḥ-sahasrāṇi caturdaśā ''rdīt, kā tatra vo mānuṣa-mātra-śaṅkā.
Bhk_12.57-1 brahmarṣibhir nūnamayaṃ sa-devaiḥ saṃtāpitau rātricara-kṣayāya
Bhk_12.57-2 narā''kṛtir vānara-sainyaśālī jagatya-jayyo vihito 'bhyupāyaḥ.
Bhk_12.58-1 vajrā'bhighātaira-virugṇa-mūrteḥ pheṇair jalānāmasurasya mūrdhnaḥ
Bhk_12.58-2 cakāra bhedaṃ mṛdubhir mahendro yathā, tathaitat kimapīti bodhyam.
Bhk_12.59-1 kva strī-viṣahyāḥ karajāḥ, kva vakṣo daityasya śailendra-śilā-viśālam,
Bhk_12.59-2 saṃpaśyataitad dyusadāṃ sunītaṃ, bibheda tais tan nara-siṃha-mūrtiḥ.
Bhk_12.60-1 pramāda-vāṃs tvaṃ kṣata-dharma-vartmā gato munīnāmapi śatru-bhāvam,
Bhk_12.60-2 kulasya śāntiṃ bahu manyase cet kuruṣva rājendra ! vibhīṣaṇoktam."
Bhk_12.61-1 ghoṣeṇa tena pratilabdha-saṃjño nidrā''vilā'kṣaḥ ṣruta-kārya-sāraḥ
Bhk_12.61-2 sphurad-ghanaḥ sā'mburivā 'ntarīkṣe vākyaṃ tato 'bhāṣata kumbhakarṇaḥ
Bhk_12.62-1 "kriyā-samārambha-gato 'bhyupāyo, nṛ-dravya-sampat saha-deśa-kalā,
Bhk_12.62-2 vipat-pratīkāra-yutā 'rtha-siddhir mantrā'ṅgametāni vadanti pañca.
Bhk_12.63-1 na niścitā'rthaṃ samayaṃ ca deśaṃ kriyā'bhyupāyā''diṣu yo 'tiyāyāt,
Bhk_12.63-2 sa prāpnuyān mantra-phalaṃ na mānī kāle vipanne kṣaṇadā-carendra !
Bhk_12.64-1 auṣṇyaṃ tyajen madhya-gato 'pi bhānuḥ, śaityaṃ niśāyāmathavā hi-māṃśuḥ
Bhk_12.64-2 anartha-mūlaṃ bhuvanā'vamānī manye na mānaṃ piśitāśi-nātha !
Bhk_12.65-1 tathā 'pi vaktuṃ prasabhaṃ yatante yan mad-vidhāḥ siddhimabhīpsavas tvām
Bhk_12.65-2 viloma-ceṣṭaṃ vihitā'vahāsāḥ parair hi tat sneha-mayais tamobhiḥ
Bhk_12.66-1 krūrāḥ kriyāḥ, grāmya-sukheṣu saṅgaḥ, puṇyasya yaḥ saṃkṣaya-heturuktaḥ,
Bhk_12.66-2 niṣevito 'sau bhavatā 'timātraṃ phalatya-valgu dhruvameva rājan !
Bhk_12.67-1 dattaṃ na kiṃ, ke viṣayā na bhuktāḥ, sthito 'smi vā kaṃ paribhūya noccaiḥ,
Bhk_12.67-2 itthaṃ kṛtā'rthasya mama dhruvaṃ syān mutyus tvadarthe yadi, kiṃ na labdham.
Bhk_12.68-1 kiṃ durnayais tvayyuditair mṛṣā'rthair vīryeṇa vaktā 'smi raṇe samādhim."
Bhk_12.68-2 tasmin prasupte punaritthamuktvā vibhīṣaṇo 'bhāṣata rākṣasendram.
Bhk_12.69-1 "nimitta-śūnyaiḥ sthagitā rajobhir diśo, marudbhir vikṛtair vilolaiḥ
Bhk_12.69-2 svabhāva-hīnair mṛga-pakṣi-ghoṣaiḥ krandanti bhartāramivā 'bhipannam
Bhk_12.70-1 utpāta-jaṃ chidramasau vivasvān vyādāya vaktrā''kṛti loka-bhīṣmam
Bhk_12.70-2 attuṃ janān dhūsara-raśmi-rāśiḥ siṃho yathā kīrṇa-saṭo 'bhyudeti.
Bhk_12.71-1 mārgaṃ gato gotra-gurur bhṛgūṇā- magastinā 'dhyāsita-vindhya-śṛṅgam,
Bhk_12.71-2 saṃdṛśyate śakra-purohito 'hni, kṣmāṃ kampayantyo nipatanti colkāḥ
Bhk_12.72-1 māṃsaṃ hatānāmiva rākṣasānā- māśaṃsavaḥ krūra-giro ruvantaḥ
Bhk_12.72-2 kravyā'śino dīpta-kṛśānu-vaktrā bhrāmyantya-bhītāḥ paritaḥ puraṃ naḥ
Bhk_12.73-1 payo ghaṭodhnīrapi gā duhanti mandaṃ vi-varṇaṃ vi-rasaṃ ca gopāḥ,
Bhk_12.73-2 havyeṣu kīṭopajanaḥ sa-keśo na dīpyate 'gniḥ su-samindhano 'pi.
Bhk_12.74-1 tasmāt kuru tvaṃ pratikāramasmin snehān mayā rāvaṇa ! bhāṣyamāṇaḥ,
Bhk_12.74-2 vadanti duḥkhaṃ hyanujīvi-vṛtte sthitāḥ padasthaṃ pariṇāma-pathyam.
Bhk_12.75-1 virugṇa-saṃkīrṇa-vipanna-bhinnaiḥ pakṣuṇṇa-saṃhrīṇa-śitā'stra-vṛkṇaiḥ
Bhk_12.75-2 yāvan narā'śair na ripuḥ śava'śān saṃtarpayatyānama tāvadasmai."
Bhk_12.76-1 bhrū-bhaṅgamādhāya vihāya dhairyaṃ vibhīṣaṇaṃ bhīṣaṇa-rūkṣa-cakṣuḥ
Bhk_12.76-2 giraṃ jagādogra-padāmudagraḥ svaṃ sphāvayan śakra-ripuḥ prabhāvam.
Bhk_12.77-1 "śilā tariṣyatyudake na parṇaṃ, dhvāntaṃ raveḥ syantsyati, vahnirindoḥ,
Bhk_12.77-2 jetā paro 'haṃ yudhi jeṣyamāṇas tulyāni manyasva pulastya-naptaḥ !
Bhk_12.78-1 a-nirvṛtaṃ bhūtiṣu gūḍha-vairaṃ satkāra-kāle 'pi kṛtā 'bhyasūyam
Bhk_12.78-2 vibhinna-karmā''śaya-vāk kule no mā jñāti-celaṃ, bhuvi kasyacid bhūt
Bhk_12.79-1 icchantyabhīkṣṇaṃ kṣayamātmano 'pi na jñātayas tulya-kulasya lakṣmīm
Bhk_12.79-2 namanti śatrūn, na ca bandhu-vṛddhiṃ saṃtapyamānair hṛdayaiḥ sahante.
Bhk_12.80-1 tvayā'dya laṅkā'bhibhave 'ti-harṣād duṣṭo 'ti-mātraṃ vivṛto 'ntarātmā,
Bhk_12.80-2 dhik tvāṃ, mṛṣā te mayi dustha-buddhir" vadannidaṃ tasya dadau sa pārṣṇim.
Bhk_12.81-1 tataḥ sa kopaṃ kṣamayā nigrhṇan, dhairyeṇa manyuṃ, vinayena garvam,
Bhk_12.81-2 mohaṃ dhiyotsāha-vaśādaśaktiṃ, samaṃ caturbhiḥ sacivairudasthāt.
Bhk_12.82-1 uvāca cainaṃ kṣaṇadā-carendraṃŌ "sukhaṃ mahā-rāja ! vinā mayā ''ssva.
Bhk_12.82-2 mūrkhā''turaḥ pathya-kaṭūnanaśnan yat sā''mayo''sau, bhiṣajāṃ na doṣaḥ
Bhk_12.83-1 karoti vairaṃ sphuṭamucyamānaḥ, pratuṣyati śrotra-sukhaira-pathyaiḥ
Bhk_12.83-2 viveka-śūnyaḥ prabhurātma-mānī, mahānanarthaḥ suhṛdāṃ batā 'yam.
Bhk_12.84-1 krīḍan bhujaṅgena gṛhā'nupātaṃ kaścid yathā jīvati saṃśaya-sthaḥ,
Bhk_12.84-2 saṃsevamāno nṛ-patiṃ pra-mūḍhaṃ tathaiva yaj jīvati, so 'sya lābhaḥ.
Bhk_12.85-1 dattaḥ sva-doṣair bhavatā prahāraḥ pādena dharmye pathi me sthitasya,
Bhk_12.85-2 sa cintanīyaḥ saha mantri-mukhyaiḥ kasyā ''vayor lāghavamādadhātu.
Bhk_12.86-1 iti vacanamasau rajani-cara-patiṃ bahu-guṇamasakṛt prasabhamabhidadhat
Bhk_12.86-2 niragamada-bhayaḥ puruṣa-ripu-purān nara-pati-caraṇau navitumari-nutau.
Bhk_12.87-1 atha tamupagataṃ vidita-sucaritaṃ pavana-suta-girā giri-guru-hṛdayaḥ
Bhk_12.87-2 nṛ-patiramadayan mudita-parijanaṃ sva-pura-pati-karaiḥ salila-samudayaiḥ.

Bhk_13
Bhk_13.1-1 cāru-samīraṇa-ramaṇe hariṇa-kalaṅka-kiraṇā''valī-sa-vilāsā
Bhk_13.1-2 ābaddha-rāma-mohā velā-mūle vibhāvarī parihīṇā.
Bhk_13.2-1 baddho vāsara-saṅge bhīmo rāmeṇa lavaṇa-salilā''vāse
Bhk_13.2-2 sahasā saṃrambha-raso dūrā''rūḍha-ravi-maṇḍala-samo lole.
Bhk_13.3-1 gāḍha-guru-puṅkha-pīḍā- sa-dhūma-salilā'ri-saṃbhava-mahā-bāṇe
Bhk_13.3-2 āruḍhā saṃdehaṃ rāme sa-mahī-dhāra mahī sa-phaṇi-sabhā.
Bhk_13.4-1 ghora-jala-danti-saṃkula- maṭṭa-mahāpaṅka-kāhala-jalā''vāsam
Bhk_13.4-2 ārīṇaṃ lavaṇa-jalaṃ samiddha-phala-bāṇa-viddhi-ghora-phaṇi-varam
Bhk_13.5-1 sa-bhayaṃ pariharamāṇo mahā'hi-saṃcāra-bhāsuraṃ salila-gaṇam
Bhk_13.5-2 ārūḍho lavaṇa-jalo jala-tīraṃ hari-balā''gama-vilola-guham
Bhk_13.6-1 cañcala-taru-hariṇa-gaṇaṃ bahu-kusumā''bandha-baddha-rāmā''vāsam
Bhk_13.6-2 hari-pallava-taru-jālaṃ tuṅgoru-samiddha-taru-vara-hima-cchāyam
Bhk_13.7-1 vara-vāranaṃ salila-bhareṇa giri-mahī-maṇḍala-saṃvara-vāraṇam
Bhk_13.7-2 vasudhāryaṃ tuṅga-taraṅga-saṅga-parihīṇa-lola-vasudhā-rayam
kulakam etāni sapta saṃkīrṇāni
Bhk_13.8-1 praṇipatya tato vacanaṃ jagāda hitamāyato patir vārīṇām
Bhk_13.8-2 gaṅgā'valambi-bāhū rāmaṃ bahaloru-hari-tamāla-cchāyam.
pūrvā'rdhaṃ niravadyam
Bhk_13.9-1 "tuṅgā giri-vara-dehā, a-gamaṃ salilaṃ, samīraṇo rasa-hārī,
Bhk_13.9-2 a-himo ravi-kiraṇa-gaṇo, māyā saṃsāra-kāraṇaṃ te paramā.
Bhk_13.10-1 āyāsa-saṃbhavāruṇa ! saṃhara saṃhāra-hima-hara-sama-cchāyam
Bhk_13.10-2 bāṇaṃ, vāri-samūhaṃ saṃgaccha purāṇa-cāru-dehā''vāsam.
Bhk_13.11-1 a-sulabha-hari-saṃcāraṃ jala-mūlaṃ bahala-paṅka-ruddhā''yāmam
Bhk_13.11-2 bhaṇa kiṃ jala-parihīṇaṃ su-gamaṃ timi-kambu-vāri-vāraṇa-bhīmam.
Bhk_13.12-1 gantuṃ laṅkā-tīraṃ baddha-mahāsalila-saṃcareṇa sa-helam
Bhk_13.12-2 taru-hariṇā giri-jālaṃ vahantu giri-bhāra-saṃsahā guru-deham.
Bhk_13.13-1 hara-hāsa-ruddha-vigamaṃ para-kaṇṭha-gaṇaṃ mahā''hava-samārambhe
Bhk_13.13-2 chindantu rāma-bāṇā gambhīre me jale mahā-giri-baddhe.
Bhk_13.14-1 gacchantu cāru-hāsā vīra-rasā''bandha-ruddha-bhaya-saṃbandham
Bhk_13.14-2 hantuṃ bahu-bāhu-balaṃ hari-kariṇo giri-varoru-dehaṃ sahasā.
etāni ṣaṭ saṃkīrṇāni
Bhk_13.15-1 jigamiṣayā saṃyuktā bahūva kapi-vāhinī mate dāśaratheḥ
Bhk_13.15-2 buddha-jalā''laya-cittā giri-haraṇā''rambha-saṃbhava-samālolā.
pūrvā'rdhaṃ niravadyam
Bhk_13.16-1 guru-giri-vara-haraṇa-sahaṃ saṃhāra-himāri-piṅgalaṃ rāma-balam
Bhk_13.16-2 ārūḍhaṃ sahasā khaṃ varuṇā''laya-vimala-salila-gaṇa-gambhīram
Bhk_13.17-1 avagāḍhaṃ giri-jālaṃ tuṅga-mahā-bhitti-ruddha-sura-saṃcāram
Bhk_13.17-2 a-bhayahari-rāsa-bhīmaṃ kari-parimala-cāru-bahala-kandara-salilam.
Bhk_13.18-1 ali-gaṇa-vilola-kusumaṃ sa-kamala-jala-matta-kurara-kāraṇḍava-gaṇam
Bhk_13.18-2 phaṇi-saṃkula-bhīma-guhaṃ kari-danta-samūḍha-sa-rasa-vasudhā-khaṇḍam
Bhk_13.19-1 aravinda-reṇu-piñjara- sārasa-rava-hāri-vimala-bahu-cāru-jalam
Bhk_13.19-2 ravi-maṇi-saṃbhava-hima-hara- samāgamā''baddha-bahula-sura-taru-dhūpam
Bhk_13.20-1 hari-rava-vilola-vāraṇa- gambhīrā''baddha-sa-rasa-puru-saṃrāvam
Bhk_13.20-2 ghoṇā-saṃgama-paṅkā''- vila-subala-bhara-mahoru-varāham.
etāni pañca saṃkīrnāni
Bhk_13.21-1 uccakhnuḥ parirabdhān kapi-saṅghā bāhubhis tato bhūmi-bhṛtaḥ
Bhk_13.21-2 niṣpaṣṭa-śeṣa-mūrdhnaḥ śṛṅga-vikīrṇoṣṇa-raśmi-nakṣatra-gaṇān.
sarvaṃ niravadyam
Bhk_13.22-1 tuṅga-mahā-giri-subharā bāhu-samāruddha-bhidura-ṭaṅkā bahudhā
Bhk_13.22-2 lavaṇa-jala-bandha-kāmā ārūḍhā ambaraṃ mahā-pariṇāham
Bhk_13.23-1 bahu-dhavala-vāri-vāhaṃ vimalā''yasa-mahā'si-deha-cchāyam
Bhk_13.23-2 baddha-vihaṅgama-mālaṃ hima-girimiva matta-kurara-rava-saṃbaddham
Bhk_13.24-1 cāru-kalahaṃs-saṃkula- sa-caṇḍa-saṃcāra-sārasā''baddha-ravam
Bhk_13.24-2 sa-kusuma-kaṇa-gandha-vahaṃ samayā''gama-vāri-saṅga-vimalā''yāmam.
Bhk_13.25-1 sahasā te taru-hariṇā giri-subharā lavaṇa-salila-bandhā''rambhe
Bhk_13.25-2 tīra-girimārūḍhā rāmā''gama-ruddha-sa-bhaya-ripu-saṃcāram.
etāni catvāri saṃkīrṇāni
Bhk_13.26-1 tataḥ prāṇītāḥ kapi-yūtha-mukhyair nyastāḥ kṛśānos tanayena samyak
Bhk_13.26-2 a-kampra-brādhnā'gra-nitamba-bhāgā mahā'rṇavaṃ bhūmi-bhṛto 'vagāḍhāḥ
nirākhyātaṃ niravadyaṃ ca
Bhk_13.27-1 tene 'dri-bandhyo, vavṛdhe payodhis, tutoṣa rāmo, mumude kapīndraḥ,
Bhk_13.27-2 tatrāsa śatrur, dadṛśe suvelaḥ, prāpe jalānto, juhṛṣuḥ plavaṅgāḥ.
ekāntarākhyātaṃ niravadyaṃ ca
Bhk_13.28-1 bhremur, vavalgur, nanṛtur, jajakṣur, juguḥ, samutpupluvire, niṣeduḥ,
Bhk_13.28-2 āsphoṭayāṃcakrurabhipraṇedū, rejur, nanandur, viyayuḥ, samīyuḥ.
ākhyāta-mālā
Bhk_13.29-1 giri-paṅka-cāru-dehaṃ kakkola-lavaṅga-badha-surabhi-parimalam
Bhk_13.29-2 bahu-bahaloru-taraṅgaṃ parisarasārūḍhamuddharaṃ lavaṇa-jalam.
Bhk_13.30-1 lolaṃ kūlā'bhigame khe tuṅgā-mala-nibaddha-puru-pariṇāham
Bhk_13.30-2 sura-gaṅgā-bharaṇa-sahaṃ giri-bandha-vareṇa lavaṇa-salilaṃ ruddham.
Bhk_13.31-1 ārūḍhaṃ ca suvelaṃ taru-mālā''bandha-hāri-giri-vara-jālam
Bhk_13.31-2 rāvaṇa-citta-bhayaṅkara- māpiṅgala-lola-kesaraṃ rāma-balam
Bhk_13.32-1 laṅkā''laya-tumulā''rava- subhara-gabhīroru-kuñja-kandara-vivaram
Bhk_13.32-2 vīṇā-rava-rasa-saṅgama- sura-gaṇa-saṃkula-mahā-tamāla-cchāyam
Bhk_13.33-1 sa-rasa-bahu-pallavā''vila- kesara-hintāla-baddha-bahala-cchāyam
Bhk_13.33-2 airāvaṇa-mada-parimala- gandhavahā''baddha-danti-saṃrambha-rasam
Bhk_13.34-1 tuṅga-taru-cchāyā-ruha- komala-hari-hāri-lola-pallava-jālam
Bhk_13.34-2 hariṇa-bhayaṃkara-sa-kusuma- dāva-sama-cchavi-vilola-dāḍima-kuñjam
Bhk_13.35-1 kala-hari-kaṇṭha-virāvaṃ salila-mahā-bandha-saṃkula-mahā-sālam
Bhk_13.35-2 cala-kisalaya-saṃbaddhaṃ maṇi-jālaṃ salila-kaṇa-mayaṃ-vivahantam
Bhk_13.36-1 tuṅga-maṇi-kiraṇa-jālaṃ giri-jala-saṃghaṭṭa-baddha-gambhīra-ravam
Bhk_13.36-2 cāru-guhā-vivara-sabhaṃ sura-pura-samamamara-cāraṇa-susaṃrāvam
Bhk_13.37-1 vimala-mahā-maṇi-ṭaṅkaṃ sindūra-kalaṅka-piñjara-sahā-bhittim
Bhk_13.37-2 vīra-hari-danti-saṅgama- bhaya-ruddha-vibhāvarī-vihāra-samīham
Bhk_13.38-1 sa-mahā-phaṇi-bhīma-bilaṃ bhūri-vihaṅgama-tumuloru-ghora-virāvam
Bhk_13.38-2 vāraṇa-varāha-hari-vara- go-gaṇa-sāraṅga-saṃkula-mahā-sālam
Bhk_13.39-1 cala-kisalaya-sa-vilāsaṃ cāru-mahī-kamala-reṇu-piñjara-vasudham
Bhk_13.39-2 sa-kusuma-kesara-bāṇaṃ lavaṅga-taru-taruṇa-vallarī-vara-hāsam
Bhk_13.40-1 a-mala-maṇi-hema-ṭaṅkaṃ tuṅga-mahā-bhitti-ruddha-ruru-paṅka-gamam
Bhk_13.40-2 amarā''rūḍha-parisara merumivā ''vila-sa-rasa-mandāra-tarum
Bhk_13.41-1 phala-bhara-manthara-taru-vara- ma-vidūra-virūḍha-hāri-kusumā''pīḍam
Bhk_13.41-2 hariṇa-kalaṅka-maṇi-saṃbhava- bahu-vāri-bhara-sugambhīra-guham.
Bhk_13.42-1 jala-kāma-danti-saṃkula- sa-hema-rasa-cāru-dhavala-kandara-deham
Bhk_13.42-2 aṅkura-toha-sama-cchavi- ruru-gaṇa-saṃlīḍha-tarala-hari-maṇi-kiraṇam
Bhk_13.43-1 gāḍha-samīraṇa-susahaṃ bhīma-ravottuṅga-vāri-dhara-saṃghaṭṭam
Bhk_13.43-2 dhavala-jala-vāha-mālā- saṃbandhā''baddha-hima-dharā-dhara-līlam.
Bhk_13.44-1 lavaṇa-jala-bandha-sa-rasaṃ taru-phala-saṃpatti-ruddha-dehā''yāsam
Bhk_13.44-2 laṅkā-toraṇa-vāraṇa- mārūḍhaṃ samara-lālasaṃ-rāma-balam.
Bhk_13.45-1 guru-paṇava-veṇu-guñjā- bherī-peloru-jhallarī-bhīma-ravam
Bhk_13.45-2 ḍhakkā-ghaṇṭā-tumulaṃ sannaddhaṃ para-balaṃ raṇā''yāsa-saham
Bhk_13.46-1 ārūḍha-bāṇa-ghoraṃ vi-malā''yasa-jāla-gūḍha-pīvara-deham
Bhk_13.46-2 cañcala-turaṅga-vāraṇa- saṃghaṭṭā''baddha-cāru-pariṇāha-guṇam
Bhk_13.47-1 asi-tomara-kunta-mahā- paṭṭiśa-bhalla-vara-bāṇa-guru-puru-musalam
Bhk_13.47-2 vīra-rasā'laṅkāraṃ guru-saṃcāra-haya-danti-sa-mahī-kampam
Bhk_13.48-1 te rāmeṇa sa-rabhasaṃ paritaralā hari-gaṇā raṇa-samārambhe
Bhk_13.48-2 ruddhā laṅkā-parisara- bhū-dhara-paribhaṅga-lālasā dhīra-ravam.
Bhk_13.49-1 yugmakamŌ jala-tīra-tuṅga-taru-vara- kangara-giri-bhitti-kuñja-vivarā''vāsam
Bhk_13.49-2 bhīmaṃ taru-hariṇa-balaṃ su-samiddha-himāri-kiraṇa-mālā-lolam.
Bhk_13.50-1 rāvaṇa-balamavagantuṃ jala-bhara-guru-salila-vāha-gaṇa-sama-cchāyam
Bhk_13.50-2 aṭṭa-taru-mañca-mandrira- toraṇa-mālā-sabhāsu samārūḍham.

Bhk_14
Bhk_14.1-1 tato daśā''syaḥ smara-vihvalā''tmā cāra-prakāśīkṛta-śatru-śaktiḥ
Bhk_14.1-2 vimohya māyā-maya-rāma-mūrdhnā sītāmanīkaṃ prajighāya yoddhum.
Bhk_14.2-1 kambūnatha samādadhmuḥ, koṇair bheryo nijaghnire,
Bhk_14.2-2 veṇūn pupūrire, guñjā juguñjuḥ kara-ghaṭṭitāḥ
Bhk_14.3-1 vādayāṃcakrire ḍhakkāḥ, paṇavā dadhvanur hatāḥ,
Bhk_14.3-2 kāhalāḥ pūrayāṃcakruḥ, pūrṇāḥ peraś ca sasvanuḥ
Bhk_14.4-1 mṛdaṅgā dhīramāsvenur, hatair svene ca gomukhaiḥ
Bhk_14.4-2 ghaṇṭāḥ śiśiñjire dīrghaṃ, jahrāde paṭahair bhṛśam.
Bhk_14.5-1 hayā jiheṣire harṣād, gambhīraṃ jagajur gajāḥ,
Bhk_14.5-2 saṃtrastāḥ karabhā reṭuś, cukuvuḥ patti-paṅktayaḥ
Bhk_14.6-1 turaṅgā-pusphuṭur bhītāḥ, pusphurur vṛṣabhāḥ param
Bhk_14.6-2 nāryaś cukṣubhire mamlur mumuhuḥ śuśucuḥ patīn.
Bhk_14.7-1 jagarjur, jahṛṣuḥ, śurā rejus tuṣṭuvire paraiḥ,
Bhk_14.7-2 babandhuraṅguli-trāṇi, sannehuḥ pariniryayuḥ.
Bhk_14.8-1 dhanūṣyāropayāṃcakrurāruruhū rathā''diṣu,
Bhk_14.8-2 asīnudvavṛhur dīptān, gurvīruccikṣipur gadāḥ
Bhk_14.9-1 śūlāni bhramayāṃcakrur, bāṇānādadire śubhān,
Bhk_14.9-2 bhremuś, cukurdire, resur vavalguś ca padātayaḥ
Bhk_14.10-1 amutpetuḥ kaśā-ghātai, raśmyākarṣair mamaṅgire
Bhk_14.10-2 aśvāḥ, pradudruvur mokṣe raktaṃ nijagaruḥ śrame.
Bhk_14.11-1 gajānāṃ pradaduḥ śārīn, kambalān paritastaruḥ,
Bhk_14.11-2 tenuḥ kakṣāṃ, dhvajāṃś caiva samucchiśriyurucchikhān.
Bhk_14.12-1 viśiśvāsayiṣāṃcakrurāliliṅguś ca yoṣitaḥ,
Bhk_14.12-2 ājaghnur mūrdhni bālāṃś ca cucumbuś ca suta-priyāḥ.
Bhk_14.13-1 gambhīra-vedinaḥ saṃjñā gajā jagṛhurakṣatāḥ,
Bhk_14.13-2 vavṛdhe śuśubhe caiṣāṃ mado, hṛṣṭaiś ca pupluve.
Bhk_14.14-1 mṛgāḥ pradakṣiṇaṃ sasruḥ, śivāḥ samyag vavāśire,
Bhk_14.14-2 a-vāmaiḥ pusphure dehaiḥ, prasede citta-vṛttibhiḥ.
Bhk_14.15-1 prājyamāñjihiṣāṃcakre prahasto rāvaṇā''jñayā
Bhk_14.15-2 dvāraṃ raraṅghatur yāmyṃ mahāpārśva-mahodarau.
Bhk_14.16-1 prayayāvindra-jit pratyagiyāya svayamuttaram.
Bhk_14.16-2 sahadhyāsisiṣāṃcakre virūpā'kṣaḥ purodaram.
Bhk_14.17-1 śuśrāva rāmas tat sarvaṃ, pratasthe ca sa-sainikaḥ
Bhk_14.17-2 visphārayāṃcakārā'straṃ babandhā'tha ca bāṇadhī.
Bhk_14.18-1 īkṣāṃcakre 'tha saumitrimanujajñe balāni ca,
Bhk_14.18-2 namaścakāra devebhyaḥ parṇa-talpaṃ mumoca ca.
Bhk_14.19-1 cakāsāṃcakruruttasthur, nedurānaśire diśaḥ
Bhk_14.19-2 vānarā, bhūdharān, redhur, babhañjuś, ca tatas tarūn.
Bhk_14.20-1 dadāla bhūr, nabho raktaṃ goṣpadapraṃ vavarṣa ca,
Bhk_14.20-2 mṛgāḥ prasasṛpur vāmaṃ, khagāś cukuvire'śubham.
Bhk_14.21-1 ulkā dadṛśire dīptā, ruruvuś cā'śivaṃ śivāḥ,
Bhk_14.21-2 cakṣmāye ca mahī, rāmaḥ śaśaṅke cā'śubhā'gamam.
Bhk_14.22-1 rāvaṇaḥ śuśruvān śatrūn rākṣasānabhyupeyuṣaḥ,
Bhk_14.22-2 svayaṃ yuyutsayāṃcakre prākārā'gre niṣedivān.
Bhk_14.23-1 nirāsū rākṣasā bāṇān, prajahuḥ śūla-paṭṭiśān
Bhk_14.23-2 asīṃś ca vāhayāṃcakruḥ pāśaiś cā''cakṛṣus tataiḥ
Bhk_14.24-1 bhallaiś ca bibhidus tīkṣṇair vividhus tomarais tathā.
Bhk_14.24-2 gadābhiś cūrṇayāṃcakruḥ, śitaiś cakraiś ca cicchiduḥ.
Bhk_14.25-1 vānarā muṣṭibhir jaghnur dadaṃśur daśanais tathā,
Bhk_14.25-2 nirāsuś ca girīṃs tuṅgān, drumān vicakarus tathā.
Bhk_14.26-1 lāṅgūlair loṭhayāṃcakrus, talair, ninyuś ca saṃkṣayam,
Bhk_14.26-2 nakhaiś cakṛtatuḥ, kruddhāḥ pipiṣuś ca kṣitau balāt.
Bhk_14.27-1 saṃbabhūvuḥ kabandhāni, prohuḥ śoṇita-toya-gāḥ,
Bhk_14.27-2 terur bhaṭā''sya-padmāni, dhvajaiḥ pheṇairivā''babhe,
Bhk_14.28-1 rakta-paṅke gajāḥ sedur, na pracakramire rathāḥ,
Bhk_14.28-2 nimamajjus turaṅgāś ca, gantuṃ notsehire bhaṭāḥ.
Bhk_14.29-1 koṭyā koṭyā pura-dvāramekaikaṃ rurughe dviṣām,
Bhk_14.29-2 ṣaṭ-triṃśaddhari-koṭyaś ca nivavrur vānarā''dhipam,
Bhk_14.30-1 tastanur, jahvalur, mamlur, jaglur, luluṭhire kṣatāḥ,
Bhk_14.30-2 mumūrcchur, vavamū raktaṃ, tatṛṣuś cobhaye bhaṭāḥ
Bhk_14.31-1 sampātinā prajaṅghas tu yuyudhe, 'sau drumāhataḥ
Bhk_14.31-2 cakampe, tīva cukrośa, jīvanāśaṃ nanāśa ca.
Bhk_14.32-1 uccakhnāte nalenā ''jau sphurat-pratapanā'kṣiṇī,
Bhk_14.32-2 jambumālī jahau prāṇān grāvṇā mārutinā hataḥ.
Bhk_14.33-1 mitrighnasya pracukṣoda gadayā 'ṅgaṃ vibhīṣaṇaḥ.
Bhk_14.33-2 sugrīvaḥ praghasaṃ nebhe, bahūn rāmas tatarda ca.
Bhk_14.34-1 vajramuṣṭer viśiśleṣa maindenā 'bhihataṃ śiraḥ,
Bhk_14.34-2 nīlaś cakarta cakreṇa nikumbhasya śiraḥ sphurat.
Bhk_14.35-1 virūpākṣo jahe prāṇais tṛḍhaḥ saumitri-patribhiḥ,
Bhk_14.35-2 pramocayāṃcakārā'sūn dvividas tvaśani-prabham.
Bhk_14.36-1 gadā śatru-jitā jighye, tāṃ pratīyeṣa vāli-jaḥ
Bhk_14.36-2 rathaṃ mamantha sa-hayaṃ śākhinā 'sya tato 'ṅgadaḥ.
Bhk_14.37-1 tat karma vāli-putrasya dṛṣṭvā viśvaṃ visiṣmiye,
Bhk_14.37-2 saṃtresū rākṣasāḥ sarve, bahu mene ca rāghavaḥ.
Bhk_14.38-1 sugrīvo mumude, devāḥ sādhvityūcuḥ saŌvismayāḥ,
Bhk_14.38-2 vibhīṣaṇo 'bhituṣṭāva, praśaśaṃsuḥ plavaṅgamāḥ.
Bhk_14.39-1 hī citraṃ lakṣmaṇenode, rāvaṇiś ca tirodadhe
Bhk_14.39-2 vicakāra tato rāmaḥ śarān, saṃtatrasur dviṣaḥ
Bhk_14.40-1 vibhinnā jughurur ghoraṃ, jakṣuḥ kravyā'śino hatān,
Bhk_14.40-2 cuṣcyota vraṇināṃ raktaṃ, chinnāś celuḥ kṣaṇaṃ bhujāḥ
Bhk_14.41-1 kṛttairapi dṛḍha-krodho vīra-vaktrair na tatyaje,
Bhk_14.41-2 palāyāṃcakrire śeṣā, jihriyuḥ śūra-māninaḥ.
Bhk_14.42-1 rāghavo na dayāṃcakre, dadhur dhairyaṃ na kecana,
Bhk_14.42-2 mamre pataṅgavad vīrair hāheti ca vicukruśe.
Bhk_14.43-1 tirobabhūve sūryeṇa, prāpe ca niśayā ''spadam,
Bhk_14.43-2 jagrase kāla-rātrīva vānarān rākṣasāmś ca sā.
Bhk_14.44-1 cukopendrajidatyugraṃ sarpā'straṃ cā ''juhāva, saḥ
Bhk_14.44-2 ājuhuve tirobhūtaḥ parānīkaṃ, jahāsa ca.
Bhk_14.45-1 babādhe ca balaṃ kṛtsnaṃ, nijagrāha ca sāyakaiḥ
Bhk_14.45-2 utsasarja śarāṃs, te'sya sarpa-sāc ca prapedire.
Bhk_14.46-1 ācicāya sa taiḥ senāmācikāya ca rāghavau,
Bhk_14.46-2 babhāṇa ca, "na me māyāṃ jigāyendro'pi, kiṃ nṛbhiḥ".
Bhk_14.47-1 ācikyāte ca bhūyo 'pi rāghavau tena pannagaiḥ
Bhk_14.47-2 tau mumuhaturudvignau, vasudhāyāṃ ca petatuḥ
Bhk_14.48-1 tato rāmeti cakrandus, tresuḥ parididevire
Bhk_14.48-2 niśaśvasuś ca senānyaḥ, procur dhigiti cā''tmanaḥ.
Bhk_14.49-1 manyuṃ śekur na te roddhuṃ, nā 'sraṃ saṃrurudhuḥ patat,
Bhk_14.49-2 vividur nendrajin-mārgaṃ, parīyuś ca plavaṅgamāḥ.
Bhk_14.50-1 dadhāvā 'dbhis tataś cakṣuḥ sugrīvasya vibhīṣaṇaḥ
Bhk_14.50-2 vidāṃcakāra dhautā'kṣaḥ sa ripuṃ khe, nanarda ca.
Bhk_14.51-1 ujjugūre tataḥ śailaṃ hantumindrajitaṃ kapiḥ
Bhk_14.51-2 vihāya rāvaṇis tasmādānaṃhe cā 'ntikaṃ pituḥ.
Bhk_14.52-1 ācacakṣe ca vṛttāntaṃ, prajaharṣa ca rāvanaḥ
Bhk_14.52-2 gāḍhaṃ copajugūhainaṃ, śirasyupaśiśiṅgha ca.
Bhk_14.53-1 dhvajānuddudhuvus tuṅgān, māṃsaṃ cemur, jaguḥ, papuḥ,
Bhk_14.53-2 kāmayāṃcakrire kāntās, tatas tuṣṭā niśācarāḥ.
Bhk_14.54-1 darśayāṃcakrire rāmaṃ sītāṃ rājñaś ca śāsanāt,
Bhk_14.54-2 tasyā mimīlatur netre, luluṭhe puṣpakodare.
Bhk_14.55-1 prāṇā dadhvaṃsire, gātraṃ tastambhe ca priye hate,
Bhk_14.55-2 ucchaśvāsa cirād dīnā, rurodā 'sau rarāsa ca.
Bhk_14.56-1 "lauha-bandhair babandhe nu, vajreṇa kiṃ vinirmame
Bhk_14.56-2 mano me, na vinā rāmād yat pusphoṭa sahasra-dhā.
Bhk_14.57-1 utteritha samudraṃ tvaṃ madarthe, 'rīn jihiṃsitha,
Bhk_14.57-2 mamartha cā'tighorāṃ māṃ dhig jīvita-laghūkṛtām.
Bhk_14.58-1 na jijīvā 'sukhī tātaḥ prāṇatā rahitas tvayā,
Bhk_14.58-2 mṛte'pi tvayi jīvantyā kiṃ mayā 'ṇakabhāryayā."
Bhk_14.59-1 sā jugupsān pracakre 'sūn, jagarhe lakṣaṇāni ca
Bhk_14.59-2 dehabhāñji, tataḥ keśān luluñca, luluṭhe muhuḥ.
Bhk_14.60-1 jaglau, dadhyau, vitastāna, kṣaṇaṃ prāṇa na, vivyathe,
Bhk_14.60-2 daivaṃ nininda, cakranda, dehe cā 'tīva manyunā.
Bhk_14.61-1 āśvāsayāṃcakārā 'tha trijaṭā tāṃ, nināya ca.
Bhk_14.61-2 tataḥ prajāgarāṃcakrur vānarāḥ sa-vibhīṣaṇāḥ
Bhk_14.62-1 ciceta rāgas tat kṛcchramoṣāṃcakre śucā 'tha saḥ,
Bhk_14.62-2 manyuś cā 'sya samāpipye, virurāva ca lakṣmaṇam.
Bhk_14.63-1 samīhe martumānarce tena vācā 'khilaṃ balam,
Bhk_14.63-2 āpapṛcche ca sugrīvaṃ svaṃ deśaṃ visasarja ca.
Bhk_14.64-1 ādideśa sa kiṣkindhāṃ rāghavau netumaṅgadam,
Bhk_14.64-2 pratijajñe svayaṃ caiva sugrīvo rakṣasā vadham.
Bhk_14.65-1 "nāgā'stramidametasya vipakṣas tārkṣya-saṃsmṛtiḥ"
Bhk_14.65-2 vibhīṣaṇāditi śrutvā taṃ nidadhyau raghūttamaḥ.
Bhk_14.66-1 tato vijaghaṭe śailairudvelaṃ pupluve 'mbudhiḥ
Bhk_14.66-2 vṛkṣebhyaś cucyute puṣpair, virejur bhāsurā diśaḥ
Bhk_14.67-1 jagāhire 'mbudhiṃ nāgā, vavau vāyur mano-ramaḥ
Bhk_14.67-2 tejāṃsi śaṃśamāṃcakruḥ, śara-bandhā viśiśliṣuḥ.
Bhk_14.68-1 bhrejire 'kṣata-vad yodhā, lebhe saṃjñāṃ ca lakṣmaṇaḥ,
Bhk_14.68-2 vibhīṣaṇo 'pi babhrāje, garutmān prāpa cā 'ntikam
Bhk_14.69-1 saṃpasparśā 'tha kākutsthau, jajñāte tau gata-vyathau
Bhk_14.69-2 tayorātmānamācakhyau, yayau cā 'tha yathā-gatam.
Bhk_14.70-1 svenus, titviṣurudyemuraccakhnuḥ parvatāṃs tarūn,
Bhk_14.70-2 vānarā dadramuś cā 'tha saṃgrāmaṃ cā''śaśāśire.
Bhk_14.71-1 ḍuḍhaukire punar laṅkāṃ, bubudhe tān daśānanaḥ
Bhk_14.71-2 jīvataś ca vivedā 'rīn, babhraṃśe 'sau dhṛtes tataḥ.
Bhk_14.72-1 sasraṃse śara-bandhena divyeneti bubunda saḥ,
Bhk_14.72-2 babhājā 'tha paraṃ mohamūhāṃcakre jayaṃ na ca.
Bhk_14.73-1 ghūmrākṣo 'tha pratiṣṭhāsāṃcakre rāvaṇa-saṃmataḥ
Bhk_14.73-2 siṃhā''syair yuyuje tasya vṛkā''syaiś ca rathaḥ khagaiḥ.
Bhk_14.74-1 tvak-traiḥ saṃvivyayur dehān, vāhanānyadhiśiśyire,
Bhk_14.74-2 ānarjur nṛ-bhujo'strāṇi, vavañcuś cā''hava-kṣitim.
Bhk_14.75-1 adhyuvāsa rathaṃ, teye purāc, cukṣāva cā 'śubham,
Bhk_14.75-2 saṃśrāvayāṃcakārā ''khyāṃ dhūmrākṣas tatvare tathā.
Bhk_14.76-1 nililye mūrdhni gṛdhro'sya, krūrā dhvāṅkṣā vivāśire,
Bhk_14.76-2 śiśīke śoṇitaṃ vyoma, cacāla kṣmā-talaṃ tathā.
Bhk_14.77-1 tataḥ prajaghaṭe yuddhaṃ, śastrāṇyāsuḥ parasparam,
Bhk_14.77-2 vavraścurājughūrṇuś, ca syemuś, cukūrdire tathā.
Bhk_14.78-1 rurujur, bhrejire, pheṇur, bahudhā hari-rākṣasāḥ,
Bhk_14.78-2 vīrā na bibhayāṃcakrur, bhīṣayāṃcakrire parān.
Bhk_14.79-1 rattaṃ pracuścutuḥ kṣaṇṇāḥ, śiśviyur bāṇa-vikṣatāḥ,
Bhk_14.79-2 asyatāṃ śuśuvur bāṇān bhujāḥ sā'ṅguṣṭha-muṣṭayaḥ.
Bhk_14.80-1 raṇe cikrīḍa dhūmrākṣas, taṃ tatarjā'nilā''tmajaḥ,
Bhk_14.80-2 ādade ca śilāṃ, sā'śvaṃ pipeṣā 'sya rathaṃ tayā.
Bhk_14.81-1 papāta rākṣaso bhūmau, rarāṭa ca bhayaṃkaram,
Bhk_14.81-2 tutoda gadayā cā'riṃ, taṃ dudhrāvā 'driṇā kapiḥ.
Bhk_14.82-1 akampanas tato yoddhuṃ cakame rāvaṇā'jñayā,
Bhk_14.82-2 sa rathenā 'bhidudrāva, jughure cā'tibhairavam.
Bhk_14.83-1 paspande tasya vāmā'kṣi, sasyamuś cā'śivāḥ khagāḥ,
Bhk_14.83-2 tān vavrājā 'vamatyā 'sau, babhāse ca raṇe śaraiḥ.
Bhk_14.84-1 khamūyur, vasudhāmūvuḥ sāyakā rajju-vat tatāḥ
Bhk_14.84-2 tasmād balairapatrepe, puprothā 'smai na kaścana.
Bhk_14.85-1 sa bhasma-sāc cakārā'rīn, dudāva ca kṛtānta-vat,
Bhk_14.85-2 cukrodha mārutis, tāla- muccakhne ca mahā-śikham.
Bhk_14.86-1 yamāyā 'kampanaṃ tena niruvāpa mahā-paśum,
Bhk_14.86-2 babhrajja nihate tasmin śoko rāvaṇamagnivat.
Bhk_14.87-1 sa bibhreṣa, pracukṣoda, dantairoṣṭhaṃ cakhāda ca,
Bhk_14.87-2 pragopāyāṃcakārā ''śu yatnena paritaḥ puram.
Bhk_14.88-1 prahastamarthayāṃcakre yoddhumadbhuta-vikramam.
Bhk_14.88-2 "kiṃ vicāreṇa, rajendra ! yuddhā'rthā vayamitysau"
Bhk_14.89-1 cakvāṇā 'śaṅkito yoddhumutsehe ca mahā-rathaḥ,
Bhk_14.89-2 niryemire 'sya yoddhāraś, cakwxlqqpe cā'śva-kuñjaram.
Bhk_14.90-1 yuyujuḥ syandanānaśvairījur devān purohitāḥ
Bhk_14.90-2 ānarcur brāhmaṇān samyagāśiṣaś cā''śaśaṃsire.
Bhk_14.91-1 ūhire mūrdhni siddhārthā, gāvaś cā ''lebhire bhaṭaiḥ,
Bhk_14.91-2 pracukṣṇuvur mahā 'strāṇi, jijñāsāṃcakrire hayān.
Bhk_14.92-1 laluḥ khaḍgān, mamārjuś ca, mamṛjuś ca paraśvadhān
Bhk_14.92-2 "alaṃcakre, samālebhe vavase, bubhuje, pape,
Bhk_14.93-1 jahase ca kṣaṇaṃ, yānair nirjagme yoddhṛbhis tataḥ
Bhk_14.93-2 viprān prahasta ānarca, juhāva ca vibhāvasum.
Bhk_14.94-1 saṃvargayāṃcakārā ''ptān, candanena lilepa ca,
Bhk_14.94-2 cacāma madhu mārdvīkaṃ, tvak-traṃ cā''cakace varam.
Bhk_14.95-1 uṣṇīṣaṃ mumuce cāru, rathaṃ, ca jujuṣe śubham,
Bhk_14.95-2 ālalambe mahā'strāṇi, gantuṃ pravavṛte tataḥ.
Bhk_14.96-1 ājaghnus tūrya-jātāni, tuṣṭuvuś cā 'nujīvinaḥ,
Bhk_14.96-2 rajaḥ pravavṛdhe ghoraṃ, ghoṣaś ca vyānaśe diśaḥ.
Bhk_14.97-1 taṃ yāntaṃ dudruvur gṛdhrāḥ, kravyādaś ca siṣevire
Bhk_14.97-2 āvavur vāyavo ghorāḥ, khādulkāś ca pracakṣaruḥ.
Bhk_14.98-1 sasyande śoṇitaṃ vyoma, raṇā'ṅgāni prajajvaluḥ,
Bhk_14.98-2 rathāḥ pracaskhaluḥ sā'śvā, na, raraṃhā'-śvakuñjaram.
Bhk_14.99-1 pratodā jagalur, vāmamānañcur yajñiyā mṛgāḥ
Bhk_14.99-2 dadāla bhūḥ, pupūre dyauḥ, kapīnāmapi niḥsvanaiḥ
Bhk_14.100-1 mimeha raktaṃ hastyaśvaṃ, rākṣasāś ca nitiṣṭhivuḥ,
Bhk_14.100-2 tataḥ śuśubhatuḥ sene, nir-dayaṃ ca prajahratuḥ
Bhk_14.101-1 didviśur, dudyuvuś, cacchuś, caklamuḥ, suṣupur, hatāḥ
Bhk_14.101-2 cakhādire cakhāduś ca, vilepuś ca raṇe bhaṭāḥ
Bhk_14.102-1 prahastasya puro-mātyān jihiṃsur, dadhṛṣus tathā
Bhk_14.102-2 vānarāḥ, karma senānī rakṣasāṃ cakṣame ne tat.
Bhk_14.103-1 ūrṇunāva sa śastraughair vānarāṇāmanīkinīm,
Bhk_14.103-2 śaśāsa ca bahūn, yodhān, jīvitena viveca ca,
Bhk_14.104-1 āsasañja bhayaṃ teṣāṃ, didyute ca yathā raviḥ,
Bhk_14.104-2 nā''yayāsa, dviṣad-dehair jagāhe ca diśo daśa.
Bhk_14.105-1 kecit saṃcukuṭur bhītā, lejire 'nye parājitāḥ,
Bhk_14.105-2 saṃgrāmād babhraśuḥ kecid yayācuś cā 'pare 'bhayam.
Bhk_14.106-1 evaṃ vijigye tāṃ senāṃ prahasto, 'tidadarpa ca,
Bhk_14.106-2 śaśāma na ca saṃkruddho, nirjugopa niśācarān.
Bhk_14.107-1 cukrudhe tatra nīlena, taruś coccikṣipe mahān,
Bhk_14.107-2 prahasto 'bhihatas tena bāṇān visasṛje bahūn,
Bhk_14.108-1 sehe kapī, rathā'śvāṃś ca ripos tatarha śākhinā,
Bhk_14.108-2 dharitrīṃ musalī teye prahastaś, cikhide na ca,
Bhk_14.109-1 saṃdudhukṣe tayoḥ kopaḥ, pasphāye śastra-lāghavam,
Bhk_14.109-2 nunoda śākhinaṃ nīla, āvavre musalī tarum,
Bhk_14.110-1 viyatyānabhratur, bhūmau maṇḍalāni viceratuḥ,
Bhk_14.110-2 pradudruvaturanyonyaṃ vīrau, śaśramatur na ca ,
Bhk_14.111-1 samīrayāṃcakārā 'tha rākṣasasya kapiḥ śilām,
Bhk_14.111-2 kṣatas tayā mamārā 'sāvāśiśrāya ca bhū-talam.
Bhk_14.112-1 tutuṣur vānarāḥ sarve, neśuś citrā niśā-carāḥ,
Bhk_14.112-2 jerurāśā daśāsyasya, sainyaṃ nīlaṃ nunāva ca,
Bhk_14.113-1 yadā na pheluḥ kṣaṇadā-carāṇāṃ manorathā rāma-balā'bhiyoge,
Bhk_14.113-2 laṅkāṃ tadā bhejurudīrṇa-dainyā, vyācakhyuruccaiś ca hataṃ prahastam,


Bhk_15
Bhk_15.1-1 rākṣasendras tato 'bhaiṣīdaikṣiṣṭa paritaḥ puram,
Bhk_15.1-2 prātiṣṭhipac ca bodhā'rthaṃ kumbhakarṇasya rākṣasān,
Bhk_15.2-1 te 'bhyagur bhavanaṃ tasya, suptaṃ caikṣiṣatā 'tha tam,
Bhk_15.2-2 vyāhārṣus tumulān śabdān, daṇḍaiś cā 'vadhiṣur drutam
Bhk_15.3-1 keśānaluñciṣus, tasya gajān gātreṣvacikraman,
Bhk_15.3-2 śītairabhyaṣicaṃs toyairalātaiś cā'pyadambhiṣuḥ.
Bhk_15.4-1 nakhairakartiṣus tīkṣṇairadāṅkṣur daśanais tathā,
Bhk_15.4-2 śitairatautsuḥ śūlaiś ca, bherīś cā'vīvadan śubhāḥ.
Bhk_15.5-1 sa tān nā 'jīgaṇat sarvā- nicchayā 'buddha ca svayam,
Bhk_15.5-2 abūbudhata kasmān mā- maprākṣīc ca niśā-carān.
Bhk_15.6-1 te 'bhāṣiṣata "rājā tvāṃ didṛkṣuḥ kṣaṇadā-cara !"
Bhk_15.6-2 so'snāsīd, vyalipan, māṃsamapsāsīd, vāruṇīmapāt
Bhk_15.7-1 nyavasiṣṭa tato draṣṭuṃ rāvaṇaṃ, prāvṛtat gṛhāt.
Bhk_15.7-2 rājā yāntaṃ tamadrākṣīdudasthāc ceṣadāsanāt.
Bhk_15.8-1 atuṣat, pīṭhamāsanne niradikṣac ca kāñcanam.
Bhk_15.8-2 asmeṣṭa kumbhakarṇo'lpamupāvikṣadathā 'ntike.
Bhk_15.9-1 avādīn "māṃ kimityāhvo" rājñā ca pratyavādi saḥ
Bhk_15.9-2 "mājñāsīs tvaṃ sukhī, rāmo yadakārṣīt sa rakṣasām.
Bhk_15.10-1 udatārīdudanvantaṃ, puraṃ naḥ parito 'rudhat,
Bhk_15.10-2 vyadyotiṣṭa raṇe śastrairanaiṣīd rākṣasān kṣayam.
Bhk_15.11-1 na prāvocamahaṃ kiṃcit priyaṃ, yāvadajīviṣam,
Bhk_15.11-2 bandhus tvamarcitaḥ snehān mādviṣo na vadhīr mama
Bhk_15.12-1 vīryaṃ mā na dadarśas tvaṃ, mā na trāsthāḥ kṣatāṃ puram,
Bhk_15.12-2 tavā 'drākṣma vayaṃ vīryaṃ, tvamajaiṣīḥ purā surān"
Bhk_15.13-1 avocat kumbhakarṇas taṃ, "vayaṃ mantre'bhyadhāma yat
Bhk_15.13-2 na tvaṃ sarvaṃ tadaśrauṣīḥ, phalaṃ tasyedamāgamat.
Bhk_15.14-1 prājña-vākyānyavāmaṃsthā, mūrkha-vākyeṣvavā'sthithāḥ
Bhk_15.14-2 adhyagīṣṭhāś ca śāstrāṇi, pratyapatthā hitaṃ na ca
Bhk_15.15-1 mūrkhās tvāmavavañcanta, ye vigrahamacīkaran,
Bhk_15.15-2 abhāṇīn mālyavān yuktamakṣaṃsthās tvaṃ na tan madāt
Bhk_15.16-1 rāghavasyā 'muṣaḥ kāntāmāptairukto na cā'rpipaḥ,
Bhk_15.16-2 mā nā'nubhūḥ svakān doṣān, mā muho mā ruṣo'dhunā.
Bhk_15.17-1 tasyā'pyatyakramīt kālo, yat tadā'hamavādiṣam
Bhk_15.17-2 aghāniṣata rakṣāsi paraiḥ, kośāṃs tvamavyayīḥ
Bhk_15.18-1 sandhāna-kāraṇaṃ tejo nyagabhūt te, kṛthās tathā,
Bhk_15.18-2 yat tvaṃ vairāṇi kośaṃ ca saha-daṇḍamajiglapaḥ."
Bhk_15.19-1 akrudhac cā'bhyadhād vākyaṃ kumbhakarṇaṃ daśānanaḥ
Bhk_15.19-2 "kiṃ tvaṃ māmajugupsiṣṭhā, naididhaḥ sva-parākramam.
Bhk_15.20-1 mojjigrahaḥ su-nītāni, mā sma kraṃsthā na saṃyuge,
Bhk_15.20-2 mopālabdhāh kṛtair doṣair mā na vākṣīr hitaṃ param."
Bhk_15.21-1 kumbhakarṇas tato 'garjīd, bhaṭāṃś cā 'nyān nyavīvṛtat.
Bhk_15.21-2 upāyaṃsta mahā'strāṇi, niragāc ca drutaṃ puraḥ.
Bhk_15.22-1 mūrdhnā divamivā 'lekhīt, khaṃ vyāpad vapuṣoruṇā,
Bhk_15.22-2 pādābhyāṃ kṣmāmivā 'bhaistīt, dṛṣṭyā 'dhākṣīdiva dviśaḥ
Bhk_15.23-1 dagdha-śaila ivā 'bhāsīt, prākraṃsta kṣaya-megha-vat,
Bhk_15.23-2 prācakampadudanvantaṃ, rākṣasānapyatitrasat.
Bhk_15.24-1 sa-pakṣo 'dririvā 'cālīn, nyaśvasīt kalpa-vāyu-vat,
Bhk_15.24-2 abhārṣīd dhvaninā lokā- nabhrājiṣṭa kṣayā'gni-vat.
Bhk_15.25-1 anaṃsīd bhūr bhareṇā 'sya, raṃhasā śākhino 'luṭhan,
Bhk_15.25-2 siṃhāḥ prādudruvan bhītāḥ, prākṣubhan kula-parvatāḥ
Bhk_15.26-1 utpātāḥ prāvṛtaṃs tasya, dyauraśīkiṣṭa śoṇitam,
Bhk_15.26-2 vāyavo'vāsiṣur bhīmāḥ, krūrāś cā'kuṣata dvijāḥ.
Bhk_15.27-1 aspandiṣṭā 'kṣi vāmaṃ ca, ghorāś cā 'rāṭiṣuḥ śivāḥ,
Bhk_15.27-2 nyapaptan musale gṛdhrā, dīptayā 'pāti colkayā.
Bhk_15.28-1 āṃhiṣṭa tāna-saṃmānya darpāt sa pradhana-kṣitim,
Bhk_15.28-2 tato'nardīdanandīc ca, śatrūnāhvāsta cā''have.
Bhk_15.29-1 prāśīn, na cā 'tṛpat krūraḥ, kṣuc cā'syā'vṛdhadaśnataḥ,
Bhk_15.29-2 adhād vasāmadhāsīc ca rudhiraṃ vana-vāsinām.
Bhk_15.30-1 māmsenā 'syā 'śvatāṃ kukṣī, jaṭharaṃ cā 'pyaśiśviyat,
Bhk_15.30-2 bahūnāmaglucat prāṇā- naglocīc ca raṇe yaśaḥ.
Bhk_15.31-1 sāmarthyaṃ cā 'pi so 'stambhīd vikramaṃ cā'sya nā 'stabhan,
Bhk_15.31-2 śākhinaḥ kecidadhyaṣṭhur nyamāṅkṣurapare 'mbu-dhau.
Bhk_15.32-1 anye tvalaṅghiṣuḥ, śailān, guhāsvanye nyaleṣata,
Bhk_15.32-2 kecidāsiṣata stabdhā, bhayāt kecidaghūrṇiṣuḥ.
Bhk_15.33-1 udatāriṣurambho-dhiṃ vānarāḥ setunā 'pare,
Bhk_15.33-2 alajjiṣṭā'ṅgadas tatra, pratyavāsthita corjitam.
Bhk_15.34-1 sattvaṃ samadudhukṣac ca vānarāṇāmayuddha ca,
Bhk_15.34-2 tataḥ śailānudakṣaipsurudagūriṣata drumān.
Bhk_15.35-1 anardiṣuḥ kapi-vyāghrāḥ, samyak cā 'yutsatā''have,
Bhk_15.35-2 tānamardīdakhādīc ca, nirāsthac ca talā''hatān,
Bhk_15.36-1 prācucūrṇac ca pādābhyāmabibhīṣata ca drutam,
Bhk_15.36-2 atarhīc caiva śūlena kumbhakarṇaḥ plavaṅgamān.
Bhk_15.37-1 atautsīd gadayā gāḍhamapiṣac copagūhanaiḥ,
Bhk_15.37-2 janubhyāmadamīc cā'nyān, hasta-vartamavīvṛtat,
Bhk_15.38-1 adāliṣuḥ śilā dehe, cūrṇyabhūvan mahā-drumāḥ,
Bhk_15.38-2 kṣiptās tasya na cā 'cetīt tānasau, nā 'pi cā 'kṣubhat.
Bhk_15.39-1 adrāṣṭāṃ taṃ raghu-vyāghrau ākhyac cainaṃ vibhīṣaṇaḥ
Bhk_15.39-2 "eṣa vyajeṣṭa devendraṃ, nā'śaṅkiṣṭa vivasvataḥ.
Bhk_15.40-1 yakṣendra-śaktimacchāsīn, nā 'prothīdasya kaścana,
Bhk_15.40-2 kumbhakarṇān na bhaiṣṭaṃ mā yuvāmasmān nṛpā''tmajau.
Bhk_15.41-1 ghnantaṃ mopekṣiṣāthāṃ ca, mā na kārṣṭamihā''daram.,
Bhk_15.41-2 "amuṃ mā na vadhiṣṭe"ti rāmo'vādīt tataḥ kapīn.
Bhk_15.42-1 te vyarāsiṣurāhvanta rākṣasaṃ cā 'pyapiplavan,
Bhk_15.42-2 ababhāsan svakāḥ śaktīr, druma-śailaṃ vyakāriṣuḥ
Bhk_15.43-1 te taṃ vyāśiṣatā 'kṣautsuḥ pādair, dantais tathā 'cchidan.
Bhk_15.43-2 ārjijat śarabho vṛkṣaṃ, nīlas tvā ''dita parvatam.
Bhk_15.44-1 ṛṣabho 'drīnudakṣaipsīt, te tairarimatardiṣuḥ.
Bhk_15.44-2 asphūrjīd, giri-śṛṅgaṃ ca vyasrākṣīd gandhamādanaḥ,
Bhk_15.45-1 akūrdiṣṭa, vyakārīc ca gavākṣo bhū-dharān bahūn.
Bhk_15.45-2 sa tān nā'jīgaṇad vīraḥ kumbhakarṇo'vyathiṣṭa na.
Bhk_15.46-1 amanthīc ca parā'nīkamaploṣṭa ca niraṅkuśaḥ,
Bhk_15.46-2 nihantuṃ cā'tvariṣṭā'rīnajakṣīc cā'ṅkamāgatān.
Bhk_15.47-1 vyakrukṣad vānarā'nīkaṃ, saṃpalāyiṣṭa cā''yati,
Bhk_15.47-2 hastābhyāṃ naśyadakrākṣīd, bhīme copādhitā''nane.
Bhk_15.48-1 raktenā 'ciklidad bhūmiṃ, sainyaiś cā 'tastaraddhataiḥ,
Bhk_15.48-2 nā 'tārpsīd bhakṣayan krūro, nā 'śramad ghnan plavaṅgamān,
Bhk_15.49-1 na yoddhumaśakan kecin, nā 'ḍhaukiṣata kecana,
Bhk_15.49-2 prāṇaśan nāsikābhyāṃ ca, vaktreṇa ca vanaukasaḥ.
Bhk_15.50-1 udare cā 'jarannanye tasya pātāla-sannibhe,
Bhk_15.50-2 ākrandiṣuḥ, sakhīnāhvan, prapalāyiṣatā'svidan.
Bhk_15.51-1 raktamaścyotiṣuḥ kṣuṇṇāḥ, kṣatāś ca kapayo'tṛṣan,
Bhk_15.51-2 upāsthāyi nṛpo bhagnairasau sugrīvamaijihat.
Bhk_15.52-1 yoddhuṃ so pyaruṣacchatrorairirac ca mahā-drumam.
Bhk_15.52-2 taṃ prāptaṃ prāsahiṣṭā'riḥ, śaktiṃ cogrāmudagrahīt.
Bhk_15.53-1 sa tāmabibhramad bhīmāṃ, vānarendrasya cā 'mucat.
Bhk_15.53-2 prāpaptan mārutis tatra tāṃ cā 'lāsīd viyad-gatām.
Bhk_15.54-1 aśobhiṣṭā'cakhaṇḍac ca śaktiṃ vīro, na cā 'yasat.
Bhk_15.54-2 lauha-bhāra-sahasreṇa nirmitā nirakāri me
Bhk_15.55-1 śaktiratyakupad rakṣo, giriṃ codakhanīd gurum,
Bhk_15.55-2 vyasṛṣṭa taṃ kapī-ndrasya, tenā'mūrcchīdasau kṣataḥ.
Bhk_15.56-1 aloṭhiṣṭa ca bhū-pṛṣṭhe, śoṇitaṃ cā 'pyasusruvat,
Bhk_15.56-2 tamādāyā'palāyiṣṭa, vyarociṣṭa ca rākṣasaḥ.
Bhk_15.57-1 abhaiṣuḥ kapayo, 'nvārat kumbhukarṇaṃ marut-sutaḥ,
Bhk_15.57-2 śanairabodhi sugrīvaḥ, so'luñcīt karṇa-nāsikam
Bhk_15.58-1 rākṣasasya, na cā 'trāsīt, pranaṣṭumayatiṣṭa ca.
Bhk_15.58-2 akrodhi kumbhakarṇena, peṣṭumārambhi ca kṣitau.
Bhk_15.59-1 sugrīvo 'syā 'bhraśaddhastāt, samagāhiṣṭa cā 'mbaram,
Bhk_15.59-2 tūrṇamanvasṛpad rāma- mānanandac ca vānarān.
Bhk_15.60-1 atatvarac ca tān yoddhumaciceṣṭac ca rāghavau.
Bhk_15.60-2 kumbhakarṇo nyavartiṣṭa, raṇe'yutsanta vānarāḥ.
Bhk_15.61-1 aviveṣṭan nṛpā''deśādārukṣaṃś cā''śu rākṣasam
Bhk_15.61-2 tānadhāvīt samārūḍhāṃs te 'pyusraṃsiṣatā ''kulāḥ.
Bhk_15.62-1 agrasiṣṭa, vyadhāviṣṭa, samāślikṣac ca nir-dayam.
Bhk_15.62-2 te cā 'pyaghoriṣur ghoraṃ, raktaṃ cā 'vamiṣur mukhaiḥ.
Bhk_15.63-1 sa cā'pi rudhirair mattaḥ sveṣāmapyadayiṣṭa na,
Bhk_15.63-2 agrahīc cā ''yuranyeṣāmaruddha ca parākramam.
Bhk_15.64-1 saṃtrastānāṃapāhāri sattvaṃ ca vana-vāsinām,
Bhk_15.64-2 acchedi lakṣmaṇenā'sya kirīṭaṃ kavacaṃ tathā.
Bhk_15.65-1 abhedi ca śarair dehaḥ prāśaṃsīt taṃ niśā-caraḥ.
Bhk_15.65-2 aspardhiṣṭa ca rāmeṇa tenā 'syā 'kṣipsateṣavaḥ,
Bhk_15.66-1 yairaghāni kharo, vālī, mārīco, dūṣaṇas tathā.
Bhk_15.66-2 avāmaṃsta sa tān darpāt, prodayaṃsīc ca mudgaram.
Bhk_15.67-1 vāyavyā'streṇa taṃ pāṇiṃ rāmo 'cchaitsīt sahā''yudham,
Bhk_15.67-2 ādīpi taru-hasto 'sā- vadhāvīc cā 'ri-saṃmukham.
Bhk_15.68-1 sa-vṛkṣamacchidat tasya śakrā'streṇa karaṃ nṛpaḥ,
Bhk_15.68-2 jaṅghe cā 'śīśatad bāṇairaprāsīdiṣubhir mukham.
Bhk_15.69-1 aindreṇa hṛdaye 'vyātsīt, so 'dhyavātsīc ca gāṃ hataḥ.
Bhk_15.69-2 apikṣātāṃ sahasre dve tad-dehena vanaukasām.
Bhk_15.70-1 astāviṣuḥ surā rāmaṃ, diśaḥ prāpan niśā-carāḥ,
Bhk_15.70-2 bhūrakampiṣṭa sā'drīndrā, vyacālīdambhasāṃ patiḥ.
Bhk_15.71-1 hataṃ rakṣāṃsi rājānaṃ kumbhakarṇamaśiśravan,
Bhk_15.71-2 arodīd rāvaṇo 'śocīn, mohaṃ cā 'śiśriyat param.
Bhk_15.72-1 apaprathad guṇān bhrāturacikīrtac ca vikramam,
Bhk_15.72-2 "kruddhena kumbhakarṇena ye 'dirṣiśata śatravaḥ
Bhk_15.73-1 kathaṃ nvajīviṣus te ca, sa cā 'mṛta mahā-balaḥ."
Bhk_15.73-2 ayuyutsiṣatā ''śvāsya kumārā rāvaṇaṃ tataḥ
Bhk_15.74-1 devāntako 'tikāyaś ca triśirāḥ sa narāntakaḥ
Bhk_15.74-2 te cāṃ''hiṣata saṃgrāmaṃ balino rāvaṇā''tmajāḥ.
Bhk_15.75-1 yuddhonmattaṃ ca mattaṃ ca rājā rakṣārthamāñjihat
Bhk_15.75-2 sutānāṃ, niragātāṃ tau rākṣasau raṇa-paṇḍitau.
Bhk_15.76-1 tairajeṣata sainyāni, dviṣo 'kāriṣatā ''kulāḥ
Bhk_15.76-2 parvatāniva te bhūmāvacaiṣur vānarottamān.
Bhk_15.77-1 aṅgadena samaṃ yoddhumaghaṭiṣṭa narāntakaḥ,
Bhk_15.77-2 praiṣiṣad rākṣasaḥ prāsaṃ, so 'sphoṭīdaṅgadorasi.
Bhk_15.78-1 aśvān vāli-suto 'hiṃsīdatatāḍac ca muṣṭinā.
Bhk_15.78-2 rāvaṇiś cā 'vyatho yoddhumārabdha ca mahīṃ gataḥ.
Bhk_15.79-1 tasyā 'hāriṣata prāṇā muṣṭinā vāli-sūnunā.
Bhk_15.79-2 prādudruvaṃs tataḥ kruddhāḥ sarve rāvaṇayo'ṅgadam.
Bhk_15.80-1 tato nīla-hanūmantau rāvaṇīnavaveṣṭatām,
Bhk_15.80-2 akāriṣṭāṃ girīṃs tuṅgānarautsīt triśirāḥ śaraiḥ
Bhk_15.81-1 parigheṇā 'vadhiṣṭā 'tha raṇe devāntako balī,
Bhk_15.81-2 muṣṭinā 'dadarat tasya mūrdhānaṃ mārutā''tmajaḥ.
Bhk_15.82-1 adīdipat tato vīryaṃ, nīlaṃ cā'pīpiḍac charaiḥ
Bhk_15.82-2 yuddhonmattas, tu nīlena giriṇā'nāyi saṃkṣayam.
Bhk_15.83-1 ababhrājat tataḥ śaktiṃ triśirāḥ pavanā''tmaje,
Bhk_15.83-2 hanūmatā kṣatās tasya raṇe 'mṛṣata vājinaḥ.
Bhk_15.84-1 asrasac cā''hato mūrdhni, khaḍgaṃ cā 'jīharad dviṣā,
Bhk_15.84-2 prāṇānaujjhīc ca khaḍgena chinnais tenaiva mūrdhabhiḥ.
Bhk_15.85-1 mattenā 'māri saṃprāpya śarabhā'stāṃ mahā-gadām,
Bhk_15.85-2 sahasra-hariṇā 'krīḍīdatikāyas tato raṇe.
Bhk_15.86-1 rathenā 'vivyathac cā'rīn, vyacārīc ca ni-raṅkuśaḥ,
Bhk_15.86-2 vibhīṣaṇena so 'khyāyi rāghavasya mahā-rathaḥ.
Bhk_15.87-1 "atastambhadayaṃ vajraṃ, svayambhuvamatūtuṣat,
Bhk_15.87-2 aśikṣiṣṭa mahā'strāṇi, raṇe 'rakṣīc ca rākṣasān.
Bhk_15.88-1 adyagīṣṭā 'rtha-śāstrāṇi, yamasyā 'hnoṣṭa vikramam,
Bhk_15.88-2 devā''haveṣvadīpiṣṭa, nā 'janiṣṭā 'sya sādhvasam.
Bhk_15.89-1 eṣa rāvaṇirāpādi vānarāṇāṃ bhayaṅkaraḥ"
Bhk_15.89-2 āhvatā 'tha sa kākutsthaṃ dhanuś cā 'pusphurad guru.
Bhk_15.90-1 saumitriḥ sarpa-vat siṃhamārdidat taṃ mahā''have.
Bhk_15.90-2 tau prāvīvṛtatāṃ jetuṃ śara-jālānyanekaśaḥ.
Bhk_15.91-1 acchaittāṃ ca mahā''tmānau, ciramaśramatāṃ na ca,
Bhk_15.91-2 tathā tāvāsthatāṃ bāṇānatāniṣṭāṃ tamo yathā.
Bhk_15.92-1 sauryā''gneye vyakāriṣṭāmastre rākṣasa-lakṣmaṇau,
Bhk_15.92-2 te copāgamatā nāśaṃ samāsādya parasparam
Bhk_15.93-1 abibhrajat tataḥ śastramaiṣīkaṃ rākṣaso raṇe,
Bhk_15.93-2 tadapyadhvasadāsādya māhendraṃ lakṣmaṇeritam.
Bhk_15.94-1 tataḥ saumitrirasmārṣīdadeviṣṭa ca dur-jayam
Bhk_15.94-2 brahmā'straṃ, tena mūrdhānamadadhvaṃsan nara-dviṣaḥ.
Bhk_15.95-1 tato 'krandīd daśagrīvas tamāśiśvasadindrajit,
Bhk_15.95-2 nirayāsīc ca saṃkruddhaḥ, prārcicac ca svayambhuvam.
Bhk_15.96-1 ahauṣīt kṛṣṇavartmānaṃ, samayaṣṭā 'stra-maṇḍalam,
Bhk_15.96-2 so 'labdha brahmaṇaḥ śastraṃ syandanaṃ ca jayā''vaham.
Bhk_15.97-1 tamadhyāsiṣṭa dīprā'gramamodiṣṭa ca rāvaṇiḥ
Bhk_15.97-2 channa-rūpas tato 'kartīd dehān rāvaṇa-vidviṣām.
Bhk_15.98-1 sapta-ṣaṣṭiṃ plavaṅgānāṃ koṭīr bāṇairasūṣupat.
Bhk_15.98-2 niśā'nte rāvaṇiḥ kruddho rāghavau ca vyamūmuhat.
Bhk_15.99-1 apisphavat sva-sāmarthyamagūhīt sāyakair diśaḥ,
Bhk_15.99-2 aghorīc ca mahā-ghoraṃ, gatvā, praiṣīc ca rāvaṇam.
Bhk_15.100-1 vibhīṣaṇas tato 'bodhi sa-sphurau rāma-lakṣmaṇau,
Bhk_15.100-2 apārīt sa gṛhītolko hata-śeṣān plavaṅgamān.
Bhk_15.101-1 "mā śociṣṭa, raghu-vyāghrau nā'mṛṣātāmiti bruvan
Bhk_15.101-2 avābuddha sa nīlā''dīn nihatān kapi-yūtha-pān.
Bhk_15.102-1 tatraiṣaj jāmbavān prāṇīdudamīlīc ca locane,
Bhk_15.102-2 paulastyaṃ cā'gadīt "kaccidajīvīn mārutā''tmajaḥ."
Bhk_15.103-1 tasya kṣeme mahā-rāja ! nā 'mṛṣmahyakhilā vayam.
Bhk_15.103-2 paulastyo 'śiśravat taṃ ca jīvantaṃ pavanā''tmajam.
Bhk_15.104-1 āyiṣṭa mārutis tatra, tau cā 'pyahṛṣatāṃ tataḥ,
Bhk_15.104-2 prāhaiṣṭāṃ himavat-pṛṣṭhe sarvauṣadhi-giriṃ tataḥ
Bhk_15.105-1 tau hanūmantamānetumoṣadhīṃ mṛta-jīvinīm
Bhk_15.105-2 sandhāna-karaṇīṃ cā'nyāṃ vi-śalya-karaṇīṃ tathā.
Bhk_15.106-1 prodapāti nabhas tena, sa ca prāpi mahā-giriḥ,
Bhk_15.106-2 yasminnajvaliṣū rātrau mahauṣadhyaḥ sahasra-śaḥ
Bhk_15.107-1 niracāyi yadā bhedo nauṣadhīnāṃ hanū-matā,
Bhk_15.107-2 sarva eva samāhāri tadā śailaḥ mahauṣadhiḥ.
Bhk_15.108-1 prāṇiṣur nihatāḥ kecit, kecit tu prodamīliṣuḥ
Bhk_15.108-2 tamo 'nye 'hāsiṣur yodhā, vyajṛmbhiṣata cā'pare.
Bhk_15.109-1 ajighrapaṃs tathaivā'nyānoṣadhīrālipaṃs tathā,
Bhk_15.109-2 evaṃ te'cetiṣuḥ sarve, vīryaṃ cā'dhiṣatā'dhikam.
Bhk_15.110-1 ajihladat sa kākutsthau, śeṣāṃś cā 'jījivat kapīn
Bhk_15.110-2 hanūmānatha te laṅkā- magninā 'dīdipan drutam.
Bhk_15.111-1 samanātsīt tataḥ sainyamamārjīd bhalla-tomaram,
Bhk_15.111-2 amārkṣīc cā 'sipatrā''dīnababhāsat paraśvadhān.
Bhk_15.112-1 kumbhakarṇa-sutau tatra samanaddhāṃ mahā-balau
Bhk_15.112-2 nikumbhaś caiva kumbhaś ca, prāpatāṃ tau plavaṅgamān.
Bhk_15.113-1 agopiṣṭāṃ purīṃ laṅkāmagauptāṃ rakṣasāṃ balam,
Bhk_15.113-2 atyāktāmāyudhā'nīkamanaiṣṭāṃ ca kṣayaṃ dviṣaḥ.
Bhk_15.114-1 akokūyiṣṭa tat sainyaṃ, prapalāyiṣṭa cā''kulam,
Bhk_15.114-2 acyutac ca kṣataṃ raktaṃ, hataṃ cā 'dhyaśayiṣṭa gām.
Bhk_15.115-1 aṅgadenā 'hasātāṃ tau yudhyakampana-kampanau,
Bhk_15.115-2 abhyārdīd vālinaḥ putraṃ prajaṅgho 'pi sa-matsaraḥ.
Bhk_15.116-1 tasyā 'pyabebhidiṣṭā 'sau mūrdhānaṃ muṣṭinā 'ṅgadaḥ,
Bhk_15.116-2 ahārṣīc ca śiraḥ kṣipraṃ yūpākṣasya nirākulaḥ.
Bhk_15.117-1 śarīraṃ lohitākṣasya nyabhāṅkṣīd dvividas tadā,
Bhk_15.117-2 kruddhaḥ kumbhas tato 'bhaitsīn maindaṃ sa-dvividaṃ śaraiḥ
Bhk_15.118-1 āghūrṇiṣṭāṃ kṣatau, kṣmāṃ ca tāvāśiśriyatāmubhau.
Bhk_15.118-2 mātulau vihvalau dṛṣṭvā kumbhaṃ vāli-suto nagaiḥ
Bhk_15.119-1 praurṇāvīc, chara-varṣeṇa tānaprauhīn niśā-caraḥ.
Bhk_15.119-2 vānarānaijihad rāmasya tūrṇaṃ rakṣitumaṅgadam.
Bhk_15.120-1 drutamatrāsta sugrīvo bhrātṛvyaṃ ṣatru-saṃkaṭāt,
Bhk_15.120-2 muṣṭinā kaumbhakarṇiṃ ca kruddhaḥ prāṇairatityajat.
Bhk_15.121-1 nikumbho vānarendrasya prāhaiṣīt parighaṃ tataḥ,
Bhk_15.121-2 hanūmāṃś cā ''patantaṃ tamabhāṅkṣīd bhogi-bhīṣaṇam.
Bhk_15.122-1 praurṇuvīt tejasā'rātimarāsīc ca bhayaṃkaram,
Bhk_15.122-2 grīvāṃ cā 'sya tathākrākṣīdajijīvad yathā na tam.
Bhk_15.123-1 samagatakapi-sainyaṃ sammadenā 'timātraṃ, viṭapa-hariṇa-nāthaḥ siddhimauhiṣṭa nityām,
Bhk_15.123-2 nṛ-pati-matiraraṃsta prāpta-kāmeva harṣāt, rajani-cara-patīnāṃ santato 'tāyi śokaḥ.

Bhk_16
Bhk_16.1-1 tataḥ prarudito rājā rakṣasāṃ hata-bāndhavaḥ
Bhk_16.1-2 "kiṃ kariṣyāmi rājyena, sītayā kiṃ kariṣyate
Bhk_16.2-1 atikāye hate vīre protsahiṣye na jīvitum.
Bhk_16.2-2 hrepayiṣyati kaḥ śatrūn, kena jāyiṣyate yamaḥ.
Bhk_16.3-1 atikāyād vinā pāśyaṃ ko vā chetsyati vāruṇam,
Bhk_16.3-2 rāvaṇaṃ maṃsyate ko vā, svayambhūḥ kasya tokṣyati.
Bhk_16.4-1 ślāghiṣye kena, ko bandhūn neṣyatyunnatimunnataḥ,
Bhk_16.4-2 kaḥ preṣyati pit n kāle, kṛtvā kitthaṣyate na kaḥ.
Bhk_16.5-1 udyaṃsyati harir vajraṃ, vicariṣyati nir-bhayaḥ,
Bhk_16.5-2 bhokṣyate yajña-bhāgāṃś ca śūra-mānaṃ ca vakṣyati.
Bhk_16.6-1 ravis tapsyati niḥ-śaṅkaṃ, vāsyatyaniyataṃ marut,
Bhk_16.6-2 nirvartsyatyṛtu-saṃghātaḥ, svecchayendurudeṣyati.
Bhk_16.7-1 tīvraṃ syandiṣyate meghairugraṃ vartiṣyate yamaḥ,
Bhk_16.7-2 atikāyasya maraṇe kiṃ kariṣyanti nā'nyathā.
Bhk_16.8-1 anmīliṣyati cakṣur me vṛthā, yad vinayā''gatam
Bhk_16.8-2 ājñā-lābhonmukhaṃ namraṃ na drakṣyati narāntakam.
Bhk_16.9-1 dhiṅ māṃ, triśirasā nā 'haṃ sandarśiṣye 'dya yat punaḥ,
Bhk_16.9-2 ghāniṣyante dviṣaḥ kena tasmin pañcatvamāgate.
Bhk_16.10-1 śatrubhir nihate matte drakṣye 'haṃ saṃyuge sukham,
Bhk_16.10-2 yuddhonmattād vinā śatrūn samāskantsyati ko raṇe.
Bhk_16.11-1 āhvāsyate vi-śaṅko māṃ yotsyamānaḥ śata-kratuḥ,
Bhk_16.11-2 prakalpsyati ca tasyā 'rtho nikumbe dur haṇe hate
Bhk_16.12-1 kalpiṣyate hareḥ prītir, laṅkā copahaniṣyate,
Bhk_16.12-2 devāntaka ! tvayā tyakto ripor yāsyāmi vaśyatām.
Bhk_16.13-1 mariṣyāmi, vijeṣye vā, hatāś cet tanayā mama,
Bhk_16.13-2 haniṣyāmi ripūṃs tūrṇaṃ, na jīviṣyāmi duḥkhitaḥ
Bhk_16.14-1 smeṣyante munayo, devāḥ kathayiṣyanti cā'niśam
Bhk_16.14-2 "daśa-grīvasya dur-nīter vinaṣṭaṃ rakṣasāṃ kulam."
Bhk_16.15-1 kena sambhāvitaṃ tātaŌkumbhakarṇasya rāghavaḥ
Bhk_16.15-2 raṇe kartsyati gātrāṇi marmāṇi ca vitartsyati.
Bhk_16.16-1 patiṣyati kṣitau bhānuḥ, pṛthivī tolayiṣyate.
Bhk_16.16-2 nabhasvān bhaṅkṣyate vyoma muṣṭibhis tāḍayiṣyate.
Bhk_16.17-1 indroḥ syandiṣyate vahniḥ, samuccokṣyati sāgaraḥ,
Bhk_16.17-2 jalaṃ dhakṣyati, tigmāṃśoḥ syantyanti tamasāṃ cayāḥ.
Bhk_16.18-1 kumbhakarṇo raṇe puṃsā kruddhaḥ paribhaviṣyate
Bhk_16.18-2 saṃbhāvitāni naitāni kadācit kenacij jane.
Bhk_16.19-1 kumbhakarṇe hate laṅkā- mārokṣyanti plavaṅgamāḥ,
Bhk_16.19-2 daṅkṣyanti rākṣasān, dṛptā bhaṅkṣyanti ca mamā ''śramān.
Bhk_16.20-1 cartsyanti bāla-vṛddhāṃś ca, nartsyanti ca mudā yutāḥ
Bhk_16.20-2 tena rākṣasa-mukhyena vinā tān ko nirotsyati.
Bhk_16.21-1 amarṣo me paraḥ, sītāṃ rāghavaḥ kāmayiṣyate,
Bhk_16.21-2 cyuta-rājyāt sukhaṃ tasmāt kiṃ kilā 'sāvavāpsyati.
Bhk_16.22-1 mārayiṣyāmi vaidehīṃ, khādayiśyāmi rākṣasaiḥ,
Bhk_16.22-2 bhūmau vā nikhaniṣyāmi vidhvaṃsasyā 'sya kāraṇam
Bhk_16.23-1 nā 'nurotsye jagal-lakṣmīṃ, ghaṭiṣye jīvituṃ na vā
Bhk_16.23-2 na raṃsye viṣayaiḥ śūnye bhavane bāndhavairaham.
Bhk_16.24-1 modiṣye kasya saukhye 'haṃ, ko me modiṣyate sukhe,
Bhk_16.24-2 ādeyāḥ kiṃkṛte bhogāḥ kumbhakaṛṇa ! tvayā vinā.
Bhk_16.25-1 yāḥ suhṛtsu vipanneṣu māmupaiṣyanti saṃpadaḥ,
Bhk_16.25-2 tāḥ kiṃ manyu-kṣatā''bhogā na vipatsu vipattayaḥ.
Bhk_16.26-1 "vinaṅkṣyati purī kṣipraṃ, tūrṇameṣyanti vānarāḥ,
Bhk_16.26-2 a-sandhitsos tave"tyetad vibhīṣaṇa-subhāṣitam.
Bhk_16.27-1 "arthena saṃbhṛtā rājñā na bhāṣiṣyāmahe vayam,
Bhk_16.27-2 saṃyotsyāmaha," ityetat prahastena ca bhāṣitam.
Bhk_16.28-1 mānuṣo nāma patkāṣī rājānaṃ puruṣā'śinām
Bhk_16.28-2 yodhayiṣyati saṃgrāme divyā'stra-ratha-durjayam.
Bhk_16.29-1 sannatsyāmyathavā yoddhuṃ, na koṣye sattva-hīna-vat,
Bhk_16.29-2 adya taprsyanti māṃsā'dā, bhūḥ pāsyatyari-śoṇitam.
Bhk_16.30-1 ākarkṣyāmi yaśaḥ, śatrūnapaneṣyāmi karmaṇā,
Bhk_16.30-2 anubhāviṣyate śoko maithilyā 'dya pati-kṣayāt.
Bhk_16.31-1 mantūyiṣyati yakṣendro, valgūyiṣyati no yamaḥ,
Bhk_16.31-2 glāsyantya-pati-putrāś ca vane vānara-yoṣitaḥ.
Bhk_16.32-1 sukhaṃ svapsyanti rakṣāṃsi, bhramiṣyanti ca nirbhayam,
Bhk_16.32-2 na vikrokṣyanti rākṣasyo, narāṃś cā 'tsyanti harṣitāḥ.
Bhk_16.33-1 prāṅ muhūrtāt prabhāte'haṃ bhaviṣyāmi dhruvaṃ sukhī
Bhk_16.33-2 āgāmini, tataḥ kāle yo dvitīyaḥ kṣaṇo'paraḥ
Bhk_16.34-1 tatra jetuṃ gamiṣyāmi tridaśendraṃ sahā'maram,
Bhk_16.34-2 tataḥ pareṇa bhūyo 'pi laṅkāmeṣyāmyamatsaraḥ"
Bhk_16.35-1 tameva-vādinaṃ mūḍhamindrjit samupāgataḥ
Bhk_16.35-2 "yuyutsiṣye 'hamityevaṃ vadan ripu-bhayaṃkaraḥ.
Bhk_16.36-1 nā 'bhijñā te mahārāja !, jeṣyāvaḥ śakra-pālitam
Bhk_16.36-2 dṛpta-deva-guṇā''kīrṇa- māvāṃ saha surā''layam,
Bhk_16.37-1 nā 'bhijñā te, sa-yakṣendraṃ bhaṅkṣyāvo yad yamaṃ balāt,
Bhk_16.37-2 ratnāni cā ''hariṣyāvaḥ, prāpsyāvaś ca purīmimām.
Bhk_16.38-1 eṣa pekṣyāmyarīn bhūyo, na śociṣyasi rāvaṇa !
Bhk_16.38-2 jagad drakṣyasi nī-rāmamavagāhiṣyase diśaḥ.
Bhk_16.39-1 saha-bhṛtyaḥ surā''vāse bhayaṃ bhūyo vidhāsyasi
Bhk_16.39-2 praṇaṃsyatyadya devendras tvāṃ, vakṣyati sa sannatim.
Bhk_16.40-1 bheṣyate munibhis tvattas tvamadhiṣṭhāsyasi dviṣaḥ,
Bhk_16.40-2 jñāsye 'hamadya saṃgrāme samastaiḥ śūra-mānibhiḥ.
Bhk_16.41-1 jñāyiṣyante mayā cā 'dya vīraṃ-manyā dviṣad-gaṇāḥ,
Bhk_16.41-2 gūhiṣyāmi kṣitiṃ kṛttai- radya gātrair vanākasām.
Bhk_16.42-1 ārokṣyāmi yugānta-vārida-ghaṭā- saṃghaṭṭa-dhīra-dhvaniṃ niryāsyan rathamacchrita-dhvaja-dhanuḥ- khaḍga-prabhā-bhāsuram.
Bhk_16.42-2 śroṣyasyadya vikīrṇa-vṛkṇa-vimukha- vyāpanna-śatrau raṇe tṛptāṃś choṇita-śoṇa-bhīṣaṇamukhān kravyā'śinaḥ krośataḥ."

Bhk_17
Bhk_17.1-1 āśāsata tataḥ śāntimasnuragnīnahāvayan,
Bhk_17.1-2 viprānavācayan yodhāḥ, prākkurvan maṅgalāni ca.
Bhk_17.2-1 apūjayan kula-jyeṣṭhānupāgūhanta bālakān.
Bhk_17.2-2 strīḥ samāvardhayan sā'srāḥ, kāryāṇi prādiśaṃs tathā.
Bhk_17.3-1 ācchādayan, vyalimpaṃś ca, prāśnannatha surā''miṣam,
Bhk_17.3-2 prāpiban madhu-mādhvīkaṃ bhakṣyāṃś cā ''dan yathepsitān
Bhk_17.4-1 nyaśyan śastrāṇyabhīṣṭāni, samanahyaṃś ca varmabhiḥ,
Bhk_17.4-2 adhyāsata su-yāgāni, dviṣadbhyaś cā 'śapaṃs tathā.
Bhk_17.5-1 apūjayaṃś catur-vaktraṃ, viprānārcaṃs tathā 'stuvan,
Bhk_17.5-2 samālipata śakrā'rir yānaṃ cā 'bhyalaṣad varam.
Bhk_17.6-1 āmuñcad varma ratnā''ḍhyamabadhnāt khaḍgamujjlvalam,
Bhk_17.6-2 adhyāsta syandanaṃ ghoraṃ, prāvartata tataḥ puraḥ
Bhk_17.7-1 āghnan bherīr mahā-svānāḥ, kambūṃś cā 'pyadhaman śubhān,
Bhk_17.7-2 atāḍayan mṛdaṅgāṃś ca, perāś cā 'pūrayan kalāḥ.
Bhk_17.8-1 astuvan bandinaḥ, śabdānanyonyaṃ codabhāvayan,
Bhk_17.8-2 anadan siṃhanādāṃś ca, prādrekata haya-dvipam.
Bhk_17.9-1 a-nimittānyathā 'paśyannasphuṭad ravi-maṇḍalam,
Bhk_17.9-2 aukṣan śoṇitamambhodā, vāyavo'vānsu-duḥsahāḥ.
Bhk_17.10-1 ārcchan vāmaṃ mṛgāḥ kṛṣṇāḥ, śastrāṇāṃ vyasmaran bhaṭāḥ,
Bhk_17.10-2 raktaṃ nyaṣṭhīvadaklāmya- dakhidyad vāji-kuñjaram.
Bhk_17.11-1 na tānagaṇayan sarvānāskandaṃś ca ripūn, dviṣaḥ
Bhk_17.11-2 acchindannasibhis tīkṣṇairabhindaṃs tomarais tathā
Bhk_17.12-1 nyakṛntaṃś cakra-dhārābhiratudan śaktibhir dṛḍham,
Bhk_17.12-2 bhallairavidhyannugrā'grairatṛṃhaṃs tomarairalam.
Bhk_17.13-1 āsyan plavaṅgamā vṛkṣānadhunvan bhū-dharair bhṛśam,
Bhk_17.13-2 ahiṃsan muṣṭibhiḥ kroghādadaśan daśanairapi.
Bhk_17.14-1 prādunvan jānubhis tūrṇamatudaṃs tala-kūrparaiḥ,
Bhk_17.14-2 prāhiṇvannari-muktāni śastrāṇi vividhāni ca.
Bhk_17.15-1 atṛṇeṭ śakra-jic chatrūnabhrāmyac ca samantataḥ,
Bhk_17.15-2 adhvanac ca mahā-ghoraṃ, na ca kaṃcana nā'dunot.
Bhk_17.16-1 nā'jānan sandadhānaṃ taṃ, dhanur naikṣanta bibhratam
Bhk_17.16-2 neṣūnacetannasyantaṃ, hatās tenā 'vidur dviṣaḥ.
Bhk_17.17-1 aśṛṇvannanyataḥ śabdaṃ, prapalāyanta cā 'nyataḥ,
Bhk_17.17-2 ākrandamanyato'kurvaṃs tenā 'hanyanta cā'nyataḥ.
Bhk_17.18-1 prāloṭhanta, vyabhidyanta, parito raktamasravan,
Bhk_17.18-2 paryaśrāmyannatṛpyaṃś ca kṣatās tenā 'mriyanta ca.
Bhk_17.19-1 saumitrirākulas tasmin brahmā'straṃ sarva-rakṣasām
Bhk_17.19-2 nidhanāyā ''juhūṣat taṃ vyṣṭabhnād raghu-nandanaḥ.
Bhk_17.20-1 tato māyā-mayīṃ sītāṃ ghnan khaḍgena viyad-gataḥ
Bhk_17.20-2 adṛśyatendrajid, vākyamavadat taṃ marut-sutaḥ.
Bhk_17.21-1 "mā 'parādhnodiyaṃ kiṃcidabhraśyat patyurantikāt
Bhk_17.21-2 sītāṃ rākṣasa ! mā smaināṃ nigṛhṇāḥ pāpa ! duḥkhitām"
Bhk_17.22-1 "pīḍā-karama-mitrāṇāṃ kartavyamiti śakrajit
Bhk_17.22-2 abravīt, khaḍga-kṛṣṭaś ca tasyā mūrdhānamacchinat.
Bhk_17.23-1 "yat-kṛte 'rīn vyagṛhṇīma, samudramatarāma ca,
Bhk_17.23-2 sā hate"ti vadan rāmamupātiṣṭhan marut-sutaḥ.
Bhk_17.24-1 tataḥ prāmuhyatāṃ vīrau rāghavāvarutāṃ tathā,
Bhk_17.24-2 uṣṇaṃ ca prāṇatāṃ dīrghamuccair vyākrośatāṃ tathā.
Bhk_17.25-1 tāvabhāṣata paulastyo "mā sma praruditaṃ yuvām,
Bhk_17.25-2 dhruvaṃ sa mohayitvā'smān pāpo'gacchannikumbhilām.
Bhk_17.26-1 mā sma tiṣṭhata, tatra-stho vadhyo 'smāva-hutā'nalaḥ,
Bhk_17.26-2 astre brahma-śirasyugre syandane cā 'nupārjite.
Bhk_17.27-1 brahmā 'dadhād vadhaṃ tasya tasmin karmaṇyasaṃsthite"
Bhk_17.27-2 prāyacchadājñāṃ saumitrer yuthapānāṃ ca rāghavaḥ.
Bhk_17.28-1 tāṃ pratyaicchan su-saṃpritās tatas te sa-vibhīṣaṇāḥ,
Bhk_17.28-2 nikumbhilāṃ samabhyāyan, nyarudhyanta ca rākṣasaiḥ
Bhk_17.29-1 dik-pālaiḥ kadanaṃ tatra sene prākurutāṃ mahat,
Bhk_17.29-2 aitāṃ rakṣāṃsi nirjitya drutaṃ paulastya-lakṣmaṇau,
Bhk_17.30-1 tatrendrajitamaikṣetāṃ kṛta-dhiṣṇyaṃ samāhitam.
Bhk_17.30-2 so 'juhot kṛṣṇavartmānamāmanan mantramuttamam.
Bhk_17.31-1 adhyāyac chakrajid brahma, samādheracalan na ca.
Bhk_17.31-2 tamāhvayata saumitriragarjac ca bhayaṃkaram.
Bhk_17.32-1 akupyadindrajit tatra, pitṛvyaṃ cā'gadad vacaḥ
Bhk_17.32-2 "tvamatrā 'jāyathā, deha ihā 'puṣyat surā'miṣaiḥ,
Bhk_17.33-1 ihā 'jīva, ihaiva tvaṃ krūramārabhathāḥ katham,
Bhk_17.33-2 nā'paśyaḥ pāṇimārdraṃ tvaṃ, bandhu-tvaṃ nā'pyapaikṣathāḥ.
Bhk_17.34-1 a-dharmān nā 'trasaḥ pāpa ! loka-vādān na cā 'bibheḥ,
Bhk_17.34-2 dharma-duṣaṇa ! nūnaṃ tvaṃ nā 'jānā, nā 'śṛṇoridam.
Bhk_17.35-1 nirākṛtya yathā bandhūn laghu-tvaṃ yātya-saṃśayam."
Bhk_17.35-2 pitṛvyeṇa tato vākyamabhyadhīyata śakrajit
Bhk_17.36-1 "mithyā mā sma vyatikrāmo, macchīlaṃ mā na badhyathāh
Bhk_17.36-2 satyaṃ samabhavaṃ vaṃśe pāpānāṃ rakṣasāmaham.
Bhk_17.37-1 na tvajāyata me śīlaṃ tādṛk, yādṛk pitus tava.
Bhk_17.37-2 kṣayā''vaheṣu doṣeṣu vāryamāṇo mayā 'ramat
Bhk_17.38-1 daśa-grīvaṃ 'hametasmādatyajaṃ, na tu vidviṣan.
Bhk_17.38-2 para-svānyārjayan, nārīranyadīyāḥ parāmṛśat.
Bhk_17.39-1 vyajighṛkṣat surān nityaṃ, prāmādyad guṇināṃ hite,
Bhk_17.39-2 āśaṅkata suhṛd-bandhūna-vṛddhān bahvamanyata.
Bhk_17.40-1 doṣairaramataibhis te pitā 'tyajyata yair mayā.
Bhk_17.40-2 tato-ruṣyadanardac ca, dvi-viṃśatibhireva ca
Bhk_17.41-1 śarairatāḍayad bandhuṃ, pañca-viṃśatibhir nṛpam
Bhk_17.41-2 rāvaṇis tasya saumitriramathnāc caturo hayān.
Bhk_17.42-1 sāgarathiṃ cā 'lunād bāṇairabhanak syandanaṃ tathā,
Bhk_17.42-2 saumitrimakirad bāṇaiḥ parito rāvaṇis tataḥ.
Bhk_17.43-1 tāvasphāvayatāṃ śāktiṃ, bāṇāṃś cā'kiratāṃ muhuḥ.
Bhk_17.43-2 vāruṇaṃ lakṣmaṇo'kṣipyadakṣipad raudramindrajit.
Bhk_17.44-1 te parasparamāsādya śastre nāśamagacchatām,
Bhk_17.44-2 āsuraṃ rākṣasaḥ śastraṃ tato ghoraṃ vyasarjayat,
Bhk_17.45-1 tasmān nirapatad bhūri śilā-śūleṣṭi-mudgaram.
Bhk_17.45-2 māheśvareṇa saumitrirastabhnāt tat sudurjayam.
Bhk_17.46-1 tato raudra-samāyuktaṃ māhendraṃ lakṣmaṇo'smarat,
Bhk_17.46-2 tenā''gamyata ghoreṇa, śiraś cā 'hriyata dviṣaḥ
Bhk_17.47-1 atuṣyannamarāḥ sarve, prāhṛṣyan kapi-yūthapāḥ,
Bhk_17.47-2 paryaṣvajata saumitriṃ, mūrdhnyajighrac ca rāghavaḥ.
Bhk_17.48-1 arodīd rākṣasā'nīkamarodan nṛ-bhujāṃ patiḥ,
Bhk_17.48-2 maithilyai cā 'śapaddhantuṃ tāṃ prākramata cā''turaḥ.
Bhk_17.49-1 "a-yuktamidam" tyanye tamāptāḥ pratyavārayan,
Bhk_17.49-2 nyarundhaṃś cā 'sya panthānaṃ bandhutā śucamāruṇat.
Bhk_17.50-1 āsphāyatā 'sya vīratvamamarṣaś cā 'pyatāyata
Bhk_17.50-2 rāvaṇasya tataḥ sainyaṃ samastamayuyutsayat.
Bhk_17.51-1 agnīnavarivasyaṃś ca te, 'namasyaṃś ca śaṅkaram,
Bhk_17.51-2 dvijānaprīṇayan śāntyai yātudhānā bhavad-bhiyaḥ.
Bhk_17.52-1 paritaḥ paryavād vāyurājya-gandhir mano-ramaḥ,
Bhk_17.52-2 aśrūyata sa puṇyāhaḥ svasti-ghoṣaḥ samuccaran.
Bhk_17.53-1 yoddhāro 'bibharuḥ śāntyai sā'kṣataṃ vāri mūrdhabhiḥ,
Bhk_17.53-2 ratnāni cā 'dadur gāś ca, samavāñchannathā''śiṣaḥ.
Bhk_17.54-1 adihaṃś candanaiḥ śubhrair, vicitraṃ samavastrayan,
Bhk_17.54-2 adhārayan srajaḥ kāntā, varma cā 'nye 'dadhur drutam.
Bhk_17.55-1 samakṣṇuvata śastrāṇi, prāmṛjan khaḍga-saṃhatīḥ,
Bhk_17.55-2 gajā''dīni samārohan, prātiṣṭhantā ''tha satvarāḥ
Bhk_17.56-1 apūrayan nabhaḥ śabdo bala-saṃvarta-saṃbhavaḥ
Bhk_17.56-2 apūryanta ca dig-bhāgās tumulais tūrya-nisvanaiḥ.
Bhk_17.57-1 āsīd dvāreṣu saṃghaṭṭo rathā'śva-dviparakṣasām
Bhk_17.57-2 samahāna-nimittaiś ca samabhūyata bhīṣaṇaiḥ
Bhk_17.58-1 kapayo 'bibhayus tasminnabhañjaṃś ca mahā-drumān
Bhk_17.58-2 prodakhāyan girīṃs tūrṇamagṛhṇaṃś ca mahā-śilāḥ.
Bhk_17.59-1 tataḥ samabhavad yuddhaṃ prāharan kapi-rākṣasāḥ,
Bhk_17.59-2 anyonyenā 'bhyabhūyanta, vimardamasahanta ca.
Bhk_17.60-1 prāvardhata rajo bhaumaṃ, tad vyāśnuta diśo daśa,
Bhk_17.60-2 parā''tmīya-vivekaṃ ca prāmuṣṇāt kapi-rakṣasām.
Bhk_17.61-1 tato 'dviṣur nirāloke svebhyo 'nyebhyaś ca rākṣasāḥ.
Bhk_17.61-2 adviṣan vānarāś caiva vānarebhyo 'pi nirdayāḥ
Bhk_17.62-1 aghuraṃs te mahā-ghoramaścyotannatha śoṇitam,
Bhk_17.62-2 samapadyata raktena samantāt tena kardamaḥ.
Bhk_17.63-1 gambhīrāḥ prāvahan nadyaḥ, samajāyanta ca hradāḥ,
Bhk_17.63-2 vṛddhaṃ ca tad rajo 'śāmyat, samavedyanta ca dviṣaḥ.
Bhk_17.64-1 tato 'citrīyatā 'straughair dhanuś cā 'dhūnayan mahat
Bhk_17.64-2 rāmaḥ, samīhitaṃ tasya nā'cetan sve na cā 'pare.
Bhk_17.65-1 chinnānaikṣanta bhinnāṃś ca samantād rāma-sāyukaiḥ.
Bhk_17.65-2 kruṣṭaṃ hāheti cā 'śṛṇvan na ca rāmaṃ nyarūpayan.
Bhk_17.66-1 abhinac chatru-saṃghātānakṣuṇad vāji-kuñjaram,
Bhk_17.66-2 apinaṭ ca rathā'nīkaṃ, na cā 'jñāyata saṃcaran.
Bhk_17.67-1 daśa danti-sahasrāṇi rathināṃ ca mahā''tmanām
Bhk_17.67-2 caturdaśa sahasrāṇi sā''rohāṇāṃ ca vājinām
Bhk_17.68-1 lakṣe ca dve padātīnāṃ rāghaveṇa dhanur-bhṛtā
Bhk_17.68-2 anīyantāṣṭame bhāge divasasya parikṣayam.
Bhk_17.69-1 yama-lokamivā'grathnād, rudrā''krīḍamivā 'karot,
Bhk_17.69-2 śailairivā 'cinod bhūmiṃ bṛhadbhī rākṣasair hataiḥ.
Bhk_17.70-1 astuvan deva-gandharvā, vyasmayanta plavaṅgamāḥ
Bhk_17.70-2 kapīndre'tanyata prītiḥ, paulastyo'manyatā'dbhutam.
Bhk_17.71-1 rākṣasyaḥ prārudannuccaiḥ, prājugupsanta rāvaṇam.
Bhk_17.71-2 amuhyad bāla-vṛddhaṃ ca, samarauditaro janaḥ.
Bhk_17.72-1 sarvataś cā'bhayaṃ prāpnon naicchan nṛbhyas tu rāvaṇaḥ,
Bhk_17.72-2 phalaṃ tasyedamabhyāyād duruktasyeti cā 'bruvan.
Bhk_17.73-1 tato 'dhāvan mahā-ghoraṃ rathamāsthāya rāvaṇaḥ,
Bhk_17.73-2 akṣmāyata mahī, gṛdhrāḥ samārāryanta bhīṣaṇāḥ.
Bhk_17.74-1 meghāḥ sa-vidyuto 'varṣaṃś cela-knopaṃ ca śoṇitam,
Bhk_17.74-2 avān bhīmā nabhasvantaḥ, prāruvanna-śivāḥ śivāḥ
Bhk_17.75-1 āṭāṭyatā 'vamatyā 'sau durnimittāni, saṃyuge
Bhk_17.75-2 adhunod dhanurastraughaiḥ praurṇonūyata vidviṣaḥ
Bhk_17.76-1 vyanāśayaṃs tataḥ śatrūn sugrīvā'stā mahībhṛtaḥ,
Bhk_17.76-2 tato vyarasadaglāyadadhyśeta mahī-talam.
Bhk_17.77-1 āścyotad rudhiraṃ, toyamalasac cā'ti vihvalam,
Bhk_17.77-2 aśīyata nṛ-māṃsā'dāṃ balaṃ sugrīva-bādhitam.
Bhk_17.78-1 virūpākṣas tato krīḍat saṃgrāme matta-hastinā,
Bhk_17.78-2 muṣṭinā'dālayat tasya mūrdhānaṃ vānarā'dhipaḥ.
Bhk_17.79-1 acūrṇayac ca yūpākṣaṃ śilayā tadanantaram.
Bhk_17.79-2 saṃkruddho muṣṭinā'tubhnādaṅgado'laṃ mahodaram.
Bhk_17.80-1 tato 'kuṣṇād daśagrīvaḥ kruddhaḥ prāṇān vanaukasām,
Bhk_17.80-2 agopāyac ca rakṣāṃsi diśaś cā 'rīnabhājayat.
Bhk_17.81-1 ālokayat sa kākutsthamadhṛṣṇod, ghoramadhvanat,
Bhk_17.81-2 dhanurabhramayad bhīmamabhīṣayata vidviṣaḥ.
Bhk_17.82-1 āskandal lakṣmaṇaṃ bānairatyakrāmac ca taṃ drutam,
Bhk_17.82-2 rāmamabhyadravaj jiṣṇuraskunāc ceṣu-vṛṣṭibhiḥ.
Bhk_17.83-1 apauhad bāṇa-varṣaṃ tad bhallai rāmo nirākulaḥ,
Bhk_17.83-2 pratyaskunod daṣa-grīvaṃ śarairāśī-viṣopamaiḥ.
Bhk_17.84-1 maṇḍalānyāṭatāṃ citramacchittāṃ śastra-saṃhatīḥ,
Bhk_17.84-2 jagad vismāpayetāṃ tau, na ca vīrāvasīdatām.
Bhk_17.85-1 vyoma prācinutāṃ bāṇaiḥ, kṣmāmakṣmāpayatāṃ gataiḥ,
Bhk_17.85-2 abhittāṃ tūrṇamanyonyaṃ śikṣāś cā 'tanutāṃ muhuḥ.
Bhk_17.86-1 samādhattā ''suraṃ śastraṃ rākṣasaḥ krūra-vikramaḥ,
Bhk_17.86-2 tadakṣaran mahāsarpān vyāghra-siṃhāṃś ca bhīṣaṇān.
Bhk_17.87-1 nyaṣedhat pāvakā'streṇa rāmas tad rākṣasas tataḥ
Bhk_17.87-2 adīvyad raudramatyugraṃ, musalā''dyagalat tataḥ
Bhk_17.88-1 gāndharveṇa nyavidyat tat kṣitīndro, 'tha narā'śanaḥ
Bhk_17.88-2 sarva-marmasu kākutstha- maumbhat tīkṣṇaiḥ śilīmukhaiḥ
Bhk_17.89-1 tatas triśirasaṃ tasya prāvṛścal lakṣmaṇo dhvajam,
Bhk_17.89-2 amathnāt sārathiṃ cā''śu, bhūribhiś cā 'tudaccharaiḥ.
Bhk_17.90-1 aśvān vibhīṣano 'tubhnāt syandanaṃ cā'kṣiṇod drutam,
Bhk_17.90-2 nā'kṣubhnād rākṣaso, bhrātuḥ śaktiṃ codavṛhad gurum.
Bhk_17.91-1 tāmāpatantīṃ saumitris tridhā'kṛntacchilīmukhaiḥ,
Bhk_17.91-2 aśabdāyanta paśyantas tataḥ kruddho niśācaraḥ
Bhk_17.92-1 aṣṭa-ghaṇṭāṃ mahā-śaktimudayacchan mahattarām,
Bhk_17.92-2 rāmā'nujaṃ tayā 'vidhyat, sa mahīṃ vyasurāśrayat.
Bhk_17.93-1 rāghavasyā'bhṛśāyanta sāyakās, tairupadrutaḥ
Bhk_17.93-2 tatas tūrṇaṃ daśagrīvo raṇa-kṣmā paryaśeṣayat.
Bhk_17.94-1 sa-sphurasyodakarṣac ca saumitreḥ śaktimagra-jaḥ,
Bhk_17.94-2 asiñcadoṣadhīs tā yāḥ samānītā hanūmatā.
Bhk_17.95-1 udajīvat sumitrā-bhūr bhrātā ''śliṣyata tamāyatam,
Bhk_17.95-2 sanyaṅ mūrdhanyupāśiṅgha- dapṛcchac ca nirāmayam
Bhk_17.96-1 tataḥ prodasahan sarve yoddhumabhyadravat parān,
Bhk_17.96-2 akṛcchrāyata ca prāpto rathenā 'nyena 'rāvaṇaḥ.
Bhk_17.97-1 "bhūmi-ṣṭhasyā 'samaṃ yuddhaṃ ratha-sthene"ti mātaliḥ
Bhk_17.97-2 āharad rathamatyugraṃ sa-śastraṃ maghavā ''jñayā.
Bhk_17.98-1 so 'dhyaṣṭhīyata rāmeṇa, śastraṃ pāśupataṃ tataḥ
Bhk_17.98-2 nirāsyata daśā''syas, tacchakrā'streṇājayan nṛpaḥ.
Bhk_17.99-1 tataḥ śata-mahasreṇa rāmaḥ praurṇon niśācaram
Bhk_17.99-2 bāṇānāmakṣiṇod dhuryān, sārathiṃ cā'dunod drutam.
Bhk_17.100-1 adṛśyantā 'nimittāni, prāhvalat kṣiti-maṇḍalam,
Bhk_17.100-2 rāvaṇaḥ prāhiṇocchūlaṃ, śaktiṃ caindīṃ mahī-patiḥ.
Bhk_17.101-1 tābhyāmanyonyamāsādya samavāpyata saṃśamaḥ,
Bhk_17.101-2 lakṣeṇa patriṇāṃ vakṣaḥ kruddho rāmasya rākṣasaḥ
Bhk_17.102-1 astṛṇādadhikaṃ rāmas tato 'devata sāyakaiḥ,
Bhk_17.102-2 aklāmyadrāvaṇas, tasya sūto rathamanāśayat.
Bhk_17.103-1 rākṣaso'tarjayat sūtaṃ punaś cā'ḍhaukayad ratham,
Bhk_17.103-2 nirāsyetāmubhaubāṇānubhau dhuryānavidhyatām
Bhk_17.104-1 ubhāvakṛntatāṃ ketūnāvyathetāmubhau na tau
Bhk_17.104-2 adīpyetāmubhau dhṛṣṇū, prāyuñjātāṃ ca naipuṇam
Bhk_17.105-1 ubhau māyāṃ vyatāyetāṃ, vīrau nā 'śrāmyatāmubhau
Bhk_17.105-2 maṇḍalāni vicitrāṇi kṣipramākrāmatāmubhau
Bhk_17.106-1 na cobhāvapyalakṣyetāṃ, yantārāvāhatāmubhau
Bhk_17.106-2 syandanau samapṛcyetāmubhayor dīpta-vājinau.
Bhk_17.107-1 tato māyāmayān mūrdhno rākṣaso 'prathayadraṇe,
Bhk_17.107-2 rāmeṇaikaśataṃ teṣāṃ prāvṛścyata śilīmukhaiḥ.
Bhk_17.108-1 samakṣubhnannudanvantaḥ, prākampanta mahībhṛtaḥ,
Bhk_17.108-2 santrāsamabibhaḥ śakruḥ, praiṃkhacca, kṣubhitā kṣitiḥ.
Bhk_17.109-1 tato mātalinā śastramasmaryata mahīpateḥ
Bhk_17.109-2 vadhāya rāvaṇasyograṃ svayambhūr yadakalpayat.
Bhk_17.110-1 nabhasvān yasya vājeṣu, phale tigmāṃśu-pāvakau
Bhk_17.110-2 gurutvaṃ meru-saṅkāśaṃ, dehaḥ sūkṣmo viyanmayaḥ.
Bhk_17.111-1 rājitaṃ gāruḍaiḥ pakṣair viśveṣāṃ ghāma tejasām
Bhk_17.111-2 smṛtaṃ tad rāvaṇaṃ bhittvā sughoraṃ bhuvyaśāyayat.
Bhk_17.112-1 ābadhnan kapi-vadanāni saṃprasādaṃ, prāśaṃsat sura-samitir nṛpaṃ jitā 'rim,
Bhk_17.112-2 anyeṣāṃ vigata-pariplavā digantāḥ, paulastyo'juṣata śucaṃ vipanna-bandhuḥ


Bhk_18
Bhk_18.1-1 vyaśnute sma tataḥ śoko nābhi-sambandha-sambhavaḥ
Bhk_18.1-2 vibhīṣaṇamasāvuccai roditi sma daśā''nanam.
Bhk_18.2-1 "bhūmau śete daśa-grīvo mahārha-śayanocitaḥ,
Bhk_18.2-2 nekṣate vihvalaṃ māṃ ca, na me vācaṃ prayacchati.
Bhk_18.3-1 vipāko'yaṃ daśa-grīva ! saṃdṛṣṭo 'nāgato mayā.
Bhk_18.3-2 tvaṃ tenā'bhihitaḥ pathyaṃ kiṃ kopaṃ na niyacchasi.
Bhk_18.4-1 bhajanti vipadas tūrṇamatikrāmanti sampadaḥ
Bhk_18.4-2 tān, madān nā'vatiṣṭhante ye mate nyāyavādinām.
Bhk_18.5-1 a-pathyamāyatau lobhādāmanantyanujīvinaḥ
Bhk_18.5-2 priyaṃ, śṛṇoti yas tebhyas, tamṛcchanti na sampadaḥ.
Bhk_18.6-1 prājñās tejasvinaḥ samyak paśyanti ca, vadanti ca,
Bhk_18.6-2 te'vajñātā mahārāja ! klāmyanti, viramanti, ca.
Bhk_18.7-1 leḍhi bheṣaja-van nityaṃ yaḥ pathyāni kaṭūnyapi,
Bhk_18.7-2 tadarthaṃ sevate cā ''ptān, kadācin na sa sīdati.
Bhk_18.8-1 sarvasya jāyate mānaḥ, sva-hitāc ca pramādyati,
Bhk_18.8-2 vṛddhau bhajati cā 'pathyaṃ naro yena vinaśyati.
Bhk_18.9-1 dveṣṭi prāyo guṇebhyo yan, na ca snihyati kasyacit,
Bhk_18.9-2 vairāyate mahadbhiś ca śīyate vṛddhimānapi.
Bhk_18.10-1 samāśvasimi kenā 'haṃ, kathaṃ prāṇimi dur-gataḥ
Bhk_18.10-2 loka-traya-patir bhrātā yasya me svapiti kṣitau
Bhk_18.11-1 aho jāgarti kṛcchreṣu daivaṃ, yad bala-bhijjitaḥ
Bhk_18.11-2 luṭhyanti bhūmau klidyanti bāndhavā me svapanti ca.
Bhk_18.12-1 śivāḥ kuṣṇanti māṃsāni, bhūmiḥ pibati śoṇitam,
Bhk_18.12-2 daśagrīva-sanābhīnāṃ samadantyāmiṣaṃ khagāḥ,
Bhk_18.13-1 yena pūta-krator mūrdhni sthīyate sma mahā''have,
Bhk_18.13-2 tasyā'pīndrajito daivād dhvāṃkṣaiḥ śirasi līyate.
Bhk_18.14-1 svarbhānur bhāskaraṃ grastaṃ niṣṭīvati kṛtā'hnikaḥ,
Bhk_18.14-2 abhyupaiti punar bhūtiṃ rāma-grasto na kaścana.
Bhk_18.15-1 tvamajānannidaṃ rājannīḍiṣe sma sva-vikramam,
Bhk_18.15-2 dātuṃ necchasi sītāṃ sma, viṣayāṇāṃ ca neśiṣe.
Bhk_18.16-1 mantre jātu vadantyajñās, tvaṃ tānapyanumanyase,
Bhk_18.16-2 kathaṃ nāma bhavāṃs tatra nā 'vaiti hitamātmanaḥ
Bhk_18.17-1 a-pṛṣṭo nu bravīti tvāṃ mantre mātāmaho hitam,
Bhk_18.17-2 "na karomītipaulastya ! tadā mohāt tvamuktavān
Bhk_18.18-1 tvaṃ sma vettha mahārāja ! yat smā''ha na vibhīṣanaḥ.
Bhk_18.18-2 purā tyajati yat kruddo māṃ nirākṛtya saṃsadi.
Bhk_18.19-1 havir jakṣiti niḥśaṅko makheṣu madhavānasau,
Bhk_18.19-2 pravāti svecchayā vāyurudgacchati ca bhāskaraḥ.
Bhk_18.20-1 dhanānāmīśate yakṣā, yamo dāmyati rākṣasān,
Bhk_18.20-2 tanoti varuṇaḥ pāśamindunodīyate 'dhunā.
Bhk_18.21-1 śāmyatyṛtu-samāhāras, tapasyanti vanaukasaḥ,
Bhk_18.21-2 no namasyanti te bandhūn, varivasyanti nā 'marāḥ
Bhk_18.22-1 śrīr niṣkuṣyati laṅkāyāṃ, virajyanti samṛddhayaḥ,
Bhk_18.22-2 na veda tan, na yasyā'sti mṛte tvayi viparyayaḥ.
Bhk_18.23-1 śaktiṃ saṃsvajate śakro, gopāyati hariḥ śriyam,
Bhk_18.23-2 deva-vandyaḥ pramodante, citrīyante, ghanodayāḥ.
Bhk_18.24-1 bibhratyastrāṇi sā'marṣā raṇa-kāmyanti cā 'marāḥ,
Bhk_18.24-2 cakāsati ca, māṃsā'dāṃ tathārandhreṣu jāgrati.
Bhk_18.25-1 cañcūryate 'bhito laṅkāmasmāṃś cā 'pyatiśerate,
Bhk_18.25-2 bhūmayanti sva-sāmarthyaṃ, kīrtiṃ naḥ kanayanti ca.
Bhk_18.26-1 diśo vyaṣnuvate dṛptās tvat-kṛtāṃ jahati sthitim,
Bhk_18.26-2 kṣodayanti ca naḥ kṣudrā, hasanti tvāṃ vipad-gatam.
Bhk_18.27-1 śamaṃ śamaṃ nabhasvantaḥ punanti parito jagat,
Bhk_18.27-2 ujjihīṣe mahārāja ! tvaṃ praśānto na kiṃ punaḥ
Bhk_18.28-1 prorṇoti śokas cittaṃ me, satvaṃ saṃśāmyatīva me
Bhk_18.28-2 pramārṣṭi duḥkhamālokaṃ, muñcāmyūrjaṃ tvayā vinā.
Bhk_18.29-1 kena saṃvidrate-nā'nyas tvatto bāndhava-vatsalaḥ,
Bhk_18.29-2 viraumi śūnye, prorṇaumi kathaṃ manyu-samudbhavam.
Bhk_18.30-1 rodimyanāthamātmānaṃ bandhunā rahitas tvayā,
Bhk_18.30-2 pramāṇaṃ nopakārāṇāmavagacchāmi yasya te
Bhk_18.31-1 nedānīṃ śakra-yakṣendrau bibhīto, na daridritaḥ,
Bhk_18.31-2 na garvaṃ jahito dṛptau, na kliśnīto daśā''nana !
Bhk_18.32-1 tvayā 'pi nāma rahitāḥ kāryāṇi tanumo vayam,
Bhk_18.32-2 kurmaś ca jīvite buddhiṃ, dhik tṛṣṇāṃ kṛta-nāśinīm.
Bhk_18.33-1 tṛṇehmi dehamātmīyaṃ. tvaṃ vācaṃ na dadāsi cet,
Bhk_18.33-2 drāghayanti hi me śokaṃ smaryamāṇā guṇās tava.
Bhk_18.34-1 unmucya srajamātmīyāṃ māṃ srajayati ko hasan,
Bhk_18.34-2 nedayatyāsanaṃ ko me, ko hi me vadati priyam.
Bhk_18.35-1 na gacchāmi purā laṅkā- māyur yāvad dadhāmyaham,
Bhk_18.35-2 kadā bhavati me prītis, tvāṃ paśyāmi na cedaham.
Bhk_18.36-1 ūrdhvaṃ mriye muhūrtāddhi vihvalaḥ kṣata-bāndhavaḥ,
Bhk_18.36-2 mantre sma hitamākhyāmi, na karomi tavā 'priyam.
Bhk_18.37-1 antaḥpurāṇi paulastyaṃ paurāś ca bhṛśa-duḥkhitāḥ
Bhk_18.37-2 saṃśrutya smā 'bhidhāvanti hataṃ rāmeṇa saṃyuge.
Bhk_18.38-1 mūrdhajān sma viluñcanti, krośanti smā 'tivihvalam,
Bhk_18.38-2 adhīyantyupakārāṇāṃ muhur bhartuḥ pramanyu ca.
Bhk_18.39-1 rāvaṇasya namanti sma paurāḥ sāsrā rudanti ca."
Bhk_18.39-2 bhāṣate sma tato rāmo vacaḥ paulastyamākulamŌ
Bhk_18.40-1 "dātuḥ sthātur dviṣāṃ mūrdhni yaṣṭus tarpayituḥ pit n
Bhk_18.40-2 yuddhā'bhagnā''vipannasya kiṃ daśā''syasya śocasi
Bhk_18.41-1 bobhavīti na sammoho vyasane sma bhavādṛśām,
Bhk_18.41-2 kiṃ na paśyasi, sarvo 'yaṃ janas tvāmavalambate.
Bhk_18.42-1 tvamarhasi bhrāturanantarāṇi kartuṃ, janasyā 'sya ca śoka-bhaṅgam,
Bhk_18.42-2 dhurye vipanne tvayi rājya-bhāro majjatyanūḍhaḥ kṣaṇadā-carendra !"

Bhk_19
Bhk_19.1-1 apa-manyus tato vākyaṃ paulastyo rāmamuktavānŌ
Bhk_19.1-2 "a-śocyo'pi vrajannastaṃ sanābhir dunuyān na kim.
Bhk_19.2-1 taṃ no devā vidheyāsur yena rāvaṇa-vad vayam
Bhk_19.2-2 sapatnāṃś ca 'dhijīyāsma, saṃgrāme ca mṛṣīmahi.
Bhk_19.3-1 kriyeraṃś ca daśā''syena yathā 'nyenā 'pi naḥ kule
Bhk_19.3-2 devadyañco narā'hārā nyañcaśca dviṣatāṃ gaṇāḥ.
Bhk_19.4-1 sa eva ghārayet prāṇānīdṛśe bandhu-viplave,
Bhk_19.4-2 bhavedāśvāsako yasya suhṛcchakto bhavādṛśaḥ.
Bhk_19.5-1 mriyeyordhvaṃ muhūrtāddhi, na syās tvaṃ yadi me gatiḥ,
Bhk_19.5-2 āśaṃsā ca hi naḥ, prete jīvema-daśamūrdhani.
Bhk_19.6-1 prakuryāma vayaṃ deśe garhyāṃ tatra kathaṃ ratim,
Bhk_19.6-2 yatra viṃśati-hastasya na sodaryasya sambhavaḥ."
Bhk_19.7-1 āmantrayeta tān prahvān mantriṇo'tha vibhīṣaṇaḥŌ
Bhk_19.7-2 "gaccheta tvaritaṃ laṅkāṃ, rāja-veśma viśeta ca.
Bhk_19.8-1 ādadīdhvaṃ mahā'rhāṇi tatra vāsāṃsi sa-tvarāḥ
Bhk_19.8-2 uddhunīyāta sat-ketūn, nirharetā'grya-candanam.
Bhk_19.9-1 muñcetā''kāśa-dhūpāṃśca, grathnīyāta srajaḥ śubhāḥ,
Bhk_19.9-2 ānayetā 'mitaṃ dāru karpūrā'guru-kuṅkumam.
Bhk_19.10-1 uhyeran yajña pātrāṇi, hriyeta ca vibhāvasuḥ,
Bhk_19.10-2 bhriyeta cā''jyamṛtvigbhiḥ, kalpyeta ca samit-kuśam.
Bhk_19.11-1 snānīyaiḥ snāpayetā''śu, ramyair limpeta varṇakaiḥ,
Bhk_19.11-2 alaṅkuryāta ratnaiśca rāvaṇā'rhair daśā''nanam.
Bhk_19.12-1 vāsayeta su-vāsobhyāṃ medhyābhyāṃ rākṣasā''dhipam,
Bhk_19.12-2 ṛtvik sragviṇamādadhyāt prāṅ-mūrdhānaṃ mṛgā'jine.
Bhk_19.13-1 yajña-pātrāṇi gotreṣu cinuyāc ca yathā-vidhi,
Bhk_19.13-2 juhuyāc ca havir vahnau, gāyeyuḥ sāma sāmagāḥ."
Bhk_19.14-1 gatvā 'tha te purīṃ laṅkāṃ kṛtvā sarvaṃ yathoditam
Bhk_19.14-2 samīpe'ntyā''huteḥ sā'srāḥ proktavanto vibhīṣaṇamŌ
Bhk_19.15-1 "kṛtaṃ sarvaṃ yathoddiṣṭaṃ, kartuṃ vahni-jala-kriyām
Bhk_19.15-2 prayatethā mahārāja ! saha sarvaiḥ sva-bandhubhiḥ.
Bhk_19.16-1 ajñā-van notsahethās tvaṃ, dheyā dhīra-tvama-cyutam,
Bhk_19.16-2 stheyāḥ kāryeṣu bandhūnāṃ, heyāḥ śokodbhavaṃ tamaḥ.
Bhk_19.17-1 nā'vakalpyamidaṃ, glāyed yat kṛcchreṣu bhavānapi
Bhk_19.17-2 na pṛthag-jana-vaj jātu pramuhyet paṇḍito janaḥ.
Bhk_19.18-1 yacca yatra bhavāṃs tiṣṭhet, tatrā 'nyo rāvaṇasya na,
Bhk_19.18-2 yacca yatra bhavān sīden mahadbhis tad vigarhitam.
Bhk_19.19-1 āścaryaṃ, yacca yatra tvāṃ prabrūyāma vayaṃ hitam,
Bhk_19.19-2 api sākṣāt praśiṣyās tvaṃ kṛcchreṣvindra-purohitam.
Bhk_19.20-1 kāmo janasyaŌ"jahyās tvaṃ pramādaṃ nairṛtā'dhipa !"
Bhk_19.20-2 uta dviṣo'nuśoceyur viplave, kimu bāndhavāḥ.
Bhk_19.21-1 sa bhavān bhrātṛ-vad rakṣed yathāvadakhilaṃ janam,
Bhk_19.21-2 na bhavān saṃpramuhyec cedāśvasyuś ca niśācarāḥ,
Bhk_19.22-1 tataḥ sa gatavān kartuṃ bhrāturagni-jala-kriyām.
Bhk_19.22-2 proktavān kṛta-kartavyaṃ vaco rāmo'tha rākṣasam.
Bhk_19.23-1 ambhāṃsi rukma-kumbhena siñcan mūrdhi samādhimānŌ
Bhk_19.23-2 "tvaṃ rājā rakṣasāṃ laṅkā- mavekṣethā vibhīṣana ?
Bhk_19.24-1 kruddhānanunayeḥ samyak, dhanairlubdhānupārjayeḥ,
Bhk_19.24-2 mānino mānayeḥ kāle, trastān paulastya ! sāntvayeḥ.
Bhk_19.25-1 icchā me paramā, nandeḥ kathaṃ tvaṃ vṛtra-śatru-vat,
Bhk_19.25-2 iccheddhi suhṛdaṃ sarvo vṛddhi-saṃsthaṃ yataḥ suhṛt.
Bhk_19.26-1 vardhiṣīṣṭāḥ svajāteṣu, vadhyās tvaṃ ripu-saṃhatīḥ,
Bhk_19.26-2 bhūyās tvaṃ guṇināṃ mānyas, teṣāṃ stheyā vyavasthitau.
Bhk_19.27-1 dheyās tvaṃ suhṛdāṃ prītiṃ, vandiṣīṣṭhā divaukasaḥ,
Bhk_19.27-2 somaṃ peyāś ca, heyāś ca hiṃsrā hāni-karīḥ kriyāḥ
Bhk_19.28-1 avaseyāś ca kāryāṇi dharmeṇa pura-vāsinām,
Bhk_19.28-2 anurāgaṃ kriyā rājan ! sadā sarva-gataṃ jane.
Bhk_19.29-1 ghāniṣīṣṭa tvayā manyur, grāhiṣīṣṭa samunnatiḥ,
Bhk_19.29-2 rakṣobhir darśiṣīṣṭhās tvaṃ, drakṣīran bhavatā ca te.
Bhk_19.30-1 manyuṃ vadhyā bhaṭa-vadha-kṛtaṃ bāla-vṛddhasya rājan !, śāstrā'bhijñāḥ sadasi su-dhiyaḥ sannidhiṃ te kriyāsuḥ,
Bhk_19.30-2 saṃraṃsīṣṭhāḥ sura-muni-gate vartmani prājya-dharme, saṃbhutsīṣṭhāḥ su-naya-nayanair vidviṣāmīhitāni."


Bhk_20
Bhk_20.1-1 samupetya tataḥ sītāmuktavān pavanā''tmajaḥŌ
Bhk_20.1-2 diṣṭyā vardhasva vaidehi ! hatas trailokya-kaṇṭakaḥ
Bhk_20.2-1 anujānīhi hanyantāṃ mayaitāḥ kṣudra-mānasāḥ
Bhk_20.2-2 rakṣikās tava rākṣasyo, gṛhāṇaitāsu matsaram.
Bhk_20.3-1 tṛṇhāni durā''cāraghora-rūpā''śaya-kriyāḥ,
Bhk_20.3-2 hiṃsrā bhavatu te buddhiretās, kuru niṣṭhuram.
Bhk_20.4-1 paścimaṃ karavāmaitat priyaṃ devi ! vayaṃ tava,"
Bhk_20.4-2 tataḥ proktavatī sītā vānaraṃ karuṇā''śayā.
Bhk_20.5-1 "upaśāmyatu, te buddhiḥ piṇḍa-nirveśa-kāriṣu
Bhk_20.5-2 laghu-satveṣu, doṣo'yaṃ yat-kṛto-nihato 'sakau.
Bhk_20.6-1 na hi preṣya-vadhaṃ ghoraṃ karavānyastu te matiḥ,
Bhk_20.6-2 edhi kārya-karas tvaṃ me gatvā pravada rāghavam.
Bhk_20.7-1 "didṛkṣur maithilī rāma ! paśyatu tvā'vilambitam".
Bhk_20.7-2 tatheti sa pratijñāya gatvā rāghavamuktavān.
Bhk_20.8-1 "utsukā''nīyatāṃ devī kākutstha-kula-nandana !"
Bhk_20.8-2 kṣmāṃ likhitvā viniśvasya svarā''lokya vibhīṣaṇam
Bhk_20.9-1 uktavān rāghavaḥ-"sītāmānayā 'laṃkṛtāmiti."
Bhk_20.9-2 gatvā praṇamya tenoktā maithilī madhuraṃ vacaḥ.
Bhk_20.10-1 "jahīhi śokāṃ vaidehi ! prītaye dhehi mānasam,
Bhk_20.10-2 rāvaṇe jahihi dveṣāṃ, jahāhi pramadā-vanam.
Bhk_20.11-1 snāhyanulimpa dhūpāya, nivassvā''vidhya ca srajam,
Bhk_20.11-2 ratnānyā''muñca, saṃdīpte havir juhudhi pāvake,
Bhk_20.12-1 addhi tvaṃ pañca-gavyaṃ ca, chindhi saṃrodha-jaṃ tamaḥ,
Bhk_20.12-2 āroha śibikāṃ haimīṃ, dviṣāṃ jahi mano-rathān.
Bhk_20.13-1 tṛṇeḍhu tvad-viyogotthāṃ rājanyānāṃ patiḥ śucam,
Bhk_20.13-2 bhavatādadhiyuktā tvamata ūrdhvaṃ sva-veśmani.
Bhk_20.14-1 dīkṣasva saha rāmeṇa tvaritaṃ turagā'dhvare,
Bhk_20.14-2 dṛśyasva patyā prītena prītyā prekṣasva rāghavam.
Bhk_20.15-1 ayaṃ niyogaḥ patyus te, kāryā nā'tra vicāraṇā,
Bhk_20.15-2 bhūṣayā 'ṅgaṃ, pramāṇaṃ ced, rāmaṃ gantuṃ yatasva ca
Bhk_20.16-1 mudā saṃyuhi kākutsthaṃ, svayaṃ cā ''pnūhi sampadam,
Bhk_20.16-2 upehyūrdhvaṃ muhūrtāt tvaṃ devi ! rāghava-sannidhim.
Bhk_20.17-1 ūrdhvaṃ muhūrtādahno 'ṅga ! svāminī sma bhava kṣiteḥ
Bhk_20.17-2 rāja-patnī-niyoga-sthamanuśādhi purī-janam.
Bhk_20.18-1 uttiṣṭhasva mate patyur, yatasvā 'laṅkṛtau tathā,
Bhk_20.18-2 pratiṣṭhasva ca taṃ draṣṭuṃ draṣṭavyaṃ tvaṃ mahī-patim."
Bhk_20.19-1 anuṣṭhāya yathā''diṣṭaṃ niyogaṃ janakā''tmajā
Bhk_20.19-2 mamārūḍhavatī yānaṃ paṭṭāṃ'śuka-vṛtā''nanā.
Bhk_20.20-1 lajjā'natā visaṃyoga-duḥkha-smaraṇa-vihvalā
Bhk_20.20-2 sā'srā gatvā 'ntikaṃ patyur dīnā ruditavatyasau.
Bhk_20.21-1 prāpta-cāritrya-sandehas tatas tāmuktavān nṛpaḥ
Bhk_20.21-2 icchāme-"nā ''dade sīte ! tvāmahaṃ gamyatāmataḥ".
Bhk_20.22-1 rāvaṇā'ṅka-pariśliṣṭā tvaṃ hṛl-lekha-karī mama
Bhk_20.22-2 matiṃ badhāna sugrīve , rākṣasendraṃ gṛhāṇa vā.
Bhk_20.23-1 aśāna bharatād bhogān, lakṣmaṇaṃ pravṛṇīṣva vā,
Bhk_20.23-2 kāmād vā yāhi, mucyantāmāśā rāma-nibandhanāḥ.
Bhk_20.24-1 kva ca khyāto raghor vaṃśaḥ, kva taṃ para-gṛhoṣitā,
Bhk_20.24-2 anyasmai hṛdayaṃ dehi, nā 'nabhīṣṭe ghaṭāmahe.
Bhk_20.25-1 yatheṣṭaṃ cara vaidehi !, panthānaḥ santu te śivāḥ,
Bhk_20.25-2 kāmās te'nyatra tāyantāṃ viśaṅkāṃ tyaja mad-gatām.
Bhk_20.26-1 tataḥ pragaditā vākyaṃ maithilā'bhijanā nṛpamŌ
Bhk_20.26-2 "strīsāmānyena sambhūtā śaṅkā mayi vimucyatām.
Bhk_20.27-1 daivād bibhīhi kākutstha ! jihrīhi tvaṃ tathā janāt,
Bhk_20.27-2 mithyā māmabhisaṃkrudhya- nna-vaśāṃ śatruṇā hṛtām.
Bhk_20.28-1 cetasas tvayi vṛttir me, śarīraṃ rakṣasā hṛtam,
Bhk_20.28-2 vidāṃkurvantu samyañco devāḥ satyamidaṃ vacaḥ
Bhk_20.29-1 tvaṃ punīhi punīhīti punan vāyo ! jagatŌtrayam
Bhk_20.29-2 caran deheṣu bhūtānāṃ viddhi me buddhi-viplavam.
Bhk_20.30-1 khamaṭa, dyāmaṭā 'ṭorvīmityaṭantyo 'ti-pāvanāḥ
Bhk_20.30-2 yūyamāpo ! vijānīta mano-vṛttiṃ śubhāṃ mama.
Bhk_20.31-1 jaganti dhatsva dhatsveti dadhatī tvaṃ vasundhare !
Bhk_20.31-2 avehi mama cāritraṃ naktaṃ-divama-vicyutam.
Bhk_20.32-1 rasān saṃhara, dīpyasva, dhvāntaṃ jahi, nabho bhrama,
Bhk_20.32-2 itīhamānas tigmāṃ'śo ! vṛttaṃ jñātuṃ ghaṭasva me.
Bhk_20.33-1 svarge vidyasva, bhuvyā''sva, bhujaṅga-nilaye bhava,
Bhk_20.33-2 evaṃ vasan mamā ''kāśa ! saṃbudhyasva kṛtā'kṛtam.
Bhk_20.34-1 citāṃ kuru ca saumitre ! vyasanasyā 'sya bheṣajam,
Bhk_20.34-2 rāmas tuṣyatu me vā 'dya, pāpāṃ pluṣṇātu vā 'nalaḥ
Bhk_20.35-1 rāghavasya matenā 'tha lakṣmaṇenā''citāṃ citām
Bhk_20.35-2 dṛṣṭvā pradakṣiṇīkṛtya rāmaṃ pragaditā vacaḥ
Bhk_20.36-1 pravapāṇi vapur vahnau rāsā 'haṃ śāṅkitā tvayā,
Bhk_20.36-2 sarve vidantu śṛṇvantu bhavantaḥ sa plavaṅgamāḥ.
Bhk_20.37-1 māṃ duṣṭāṃ jvalita-vapuḥ pluṣāṇa vahne ! saṃrakṣa kṣata-malināṃ suhṛd yathā vā,
Bhk_20.37-2 eṣā 'haṃ kratuṣu vasor yathā ''jya-dhārā tvāṃ prāptā vidhi-vadudīrṇa-dīpti-mālam.

Bhk_21
Bhk_21.1-1 samutkṣipya tato vahnir maithilīṃ rāmamuktavān
Bhk_21.1-2 "kākutstha ! dayitāṃ sādhvīṃ tvamāśaṅkiṣyathāḥ katham
Bhk_21.2-1 nā bhaviṣyadiyaṃ śuddhā yadyapāsyamahaṃ tataḥ
Bhk_21.2-2 na caināṃ, pakṣapāto me dharmādanyatra rāghava !
Bhk_21.3-1 api tatra-ripuḥ sītāṃ nā 'rthayiṣyata dur-matiḥ,
Bhk_21.3-2 krūraṃ jātvavadiṣyac ca jātvastoṣyacchriyaṃ svakām.
Bhk_21.4-1 saṅkalpaṃ nā 'kariṣyac ca tatreyaṃ śuddha-mānasā,
Bhk_21.4-2 satyā'marṣamavāpsyas tvaṃ rāmaḥ sītā-nibandhanam.
Bhk_21.5-1 tvayā 'drakṣyata kiṃ nā 'syāḥ śīlaṃ saṃvasatā ciram,
Bhk_21.5-2 adarśiṣyanta vā ceṣṭāḥ kālena badhunā na kim.
Bhk_21.6-1 yāvajjivamaśociṣyo, nā 'hāsyaś cedidaṃ tamaḥ,
Bhk_21.6-2 bhānurapyapatiṣyat kṣmāmakṣobhiṣyata cediyam.
Bhk_21.7-1 samapatsyata rājendra ! straiṇaṃ yadyatra cāpalam,
Bhk_21.7-2 loka-pālā ihā ''yāsyaṃs tato nā 'mī kali-druhaḥ.
Bhk_21.8-1 āścaryaṃ yacca yatra strī kṛcchre 'vartsyan mate tava,
Bhk_21.8-2 trāsādasyāṃ vinaṣṭāyāṃ kiṃ kimālapsyathāḥ phalam.
Bhk_21.9-1 yatra yaccā 'mariṣyat strī sādhvasād doṣa-varjitā
Bhk_21.9-2 tadasūyā-ratau loke tasyā vācyā ''spadaṃ mṛṣā.
Bhk_21.10-1 amaṃtsya bhavān yadvad tathaiva ca pitā tava
Bhk_21.10-2 nā ''gamiṣyad vimāna-sthaḥ sākṣād daśaratho nṛpaḥ.
Bhk_21.11-1 nā 'kalpsyat sannidhiṃ sthānuḥ śūlī vṛṣabha-vāhanaḥ
Bhk_21.11-2 anvabhāviṣyatā 'nyena maithilī cet pativratā.
Bhk_21.12-1 ānandayiṣyadāgamya kathaṃ tvāmaravinda-sat
Bhk_21.12-2 rājendra ! viśva-sūr dhātā cāritrye sītayā kṣate.
Bhk_21.13-1 praṇaman brahmaṇā prokto rājakā 'dhipatis tataḥ
Bhk_21.13-2 "nā, śotsyan maithilī loke, nā''cariṣyadidaṃ yadi.
Bhk_21.14-1 nā'mokṣyāma vayaṃ śaṅkā- mihādhāsyan na ced bhavān,
Bhk_21.14-2 kiṃ vā citramidaṃ yuktaṃ, bhavān yadakariṣyata.
Bhk_21.15-1 prāvartiṣyanta ceṣṭāś ced-yāthātathya-vat tava,
Bhk_21.15-2 anuśāsye tvayā loke rāmā'vartsyaṃstarāṃ tataḥ
Bhk_21.16-1 prāṇamantam tato rāmamuktavāniti śaṅkaraḥ
Bhk_21.16-2 "kiṃ nārāyaṇamātmānaṃ nā 'bhotsyata bhavānajam.
Bhk_21.17-1 ko nyo 'kartsyadiha prāṇān dṛptānāṃ ca sura-dviṣām,
Bhk_21.17-2 ko vā viśvajanīneṣu karmasu prāghaṭiṣyata
Bhk_21.18-1 daitya-kṣaye mahā-rāja ! yacca yatrā 'ghaṭiṣyathāḥ
Bhk_21.18-2 samāptiṃ jātu tatrāpi kiṃ nā 'neṣyas tvamīhitam.
Bhk_21.19-1 tātaṃ prasādya kaiyeyyā bharatāya prapīḍitam
Bhk_21.19-2 sahasra-cakṣuṣaṃ rāmo ninaṃsuḥ paridṛṣṭavān.
Bhk_21.20-1 pretā vareṇa śakrasya prāṇantaḥ kapayas tataḥ
Bhk_21.20-2 saṃjātāḥ phalinā ''namra-rociṣṇu-druma-sadravaḥ.
Bhk_21.21-1 bhramara kulā ''kulolbaṇa-sugandhi-puṣpa-tarus taruṇa-madhūka-sambhava-piśaṅgita-tuṅga-śikhaḥ
Bhk_21.21-2 śikhara-śilā 'ntarāla-parikwxlqqpta-jalā 'vasaraḥ sa-rasa-phala-śriyaṃ sa vitatāna suvela-giriḥ.
Bhk_21.22-1 saṃvādbhiḥ sa-kusuma-reṇubhiḥ samīrai- rānamrair bahu-phala-dhāribhir vanā 'ntaiḥ
Bhk_21.22-2 ścyotadbhir madhu-paṭalaiś ca vānarāṇām āpyāno ripu-vadha-sambhavaḥ pramodaḥ
Bhk_21.23-1 āyāntyaḥ sva-phala-bhareṇa bhaṅguratvaṃ bhṛṅgā''lī-nicaya-citā latās tarūṇām
Bhk_21.23-2 sā ''modāḥ kṣiti-tala-saṃsthitā'valopyā bhokt ṇāṃ ṣramamadayaṃ na nītavatyaḥ.


Bhk_22
Bhk_22.1-1 tato rāmo hanūmantamuktavān hṛṣṭa-mānasam
Bhk_22.1-2 "ayodhyāṃ śvaḥ prayātāsi kape ! bharata-pālitām.
Bhk_22.2-1 gādhitāse nabho bhūyaḥ sphuṭan-megha-ghaṭā''vali,
Bhk_22.2-2 īkṣitāse 'mbhasāṃ patyuḥ payaḥ śiśira-śīkaram.
Bhk_22.3-1 sevitāse plavaṅga ! tvaṃ mahendrā 'dreradhityakāḥ
Bhk_22.3-2 vyutkrānta-vartmano bhānoḥ saha-jyotsnā-kumudvatīḥ.
Bhk_22.4-1 candana-druma-saṃcchannā nirākṛta-hima-śrathāḥ
Bhk_22.4-2 darśitāras tvayā tāś ca malayopatyakāḥ śubhāḥ.
Bhk_22.5-1 pratanvyaḥ komalā vindhye sahitāraḥ syadaṃ na te
Bhk_22.5-2 latāḥ stabaka-śālinyo madhulehi-kulā''kulāḥ.
Bhk_22.6-1 draṣṭāsi prīti-mānārāt sakhibhiḥ saha sevitām
Bhk_22.6-2 sa-pakṣapātaṃ kiṣkindhāṃ pūrva-krīḍāṃ smaran muhuḥ.
Bhk_22.7-1 tvayā sandarśitārau te mālyavad-daṇḍakā-vane,
Bhk_22.7-2 upadrutaś ciraṃ dvandvair yayoḥ kliśitavānaham.
Bhk_22.8-1 āptārau bhavatā ramyāvāśramau hariṇā ''kulau
Bhk_22.8-2 puṇyodaka-dvijā''kīrṇau sutīkṣṇa-śarabhaṅgayoḥ
Bhk_22.9-1 atikrāntā tvayā ramyaṃ duḥkhamatres tapo-vanam,
Bhk_22.9-2 pavitra-citrakūṭe 'drau tvaṃ sthātāsi kutūhalāt.
Bhk_22.10-1 tataḥ paraṃ bharadvājo bhavatā darśitā muniḥ,
Bhk_22.10-2 draṣṭāraś ca janāḥ punyā yāmunā'mbukṣatāṃ'hasaḥ.
Bhk_22.11-1 syantvā syantvā divaḥ śambhor- mūrdhni skantvā bhuvaṃ gatām
Bhk_22.11-2 gāhitāse 'tha puṇyasya gaṅgāṃ mūrtimiva drutām.
Bhk_22.12-1 tamasāyā mahā-nīla-pāṣāṇa-sadṛśa-tviṣaḥ
Bhk_22.12-2 vanā 'ntāt bahu mantāse nāgarā''krīḍa-śākhinaḥ.
Bhk_22.13-1 nagara-strī-stana-nyasta-dhauta-kuṅkuma-piñjarām
Bhk_22.13-2 vilokya sarayūṃ ramyāṃ gantā 'yodhyā tvayā purī.
Bhk_22.14-1 ānanditāras tvāṃ dṛṣṭvā praṣṭāraś cāvayoḥ śivam
Bhk_22.14-2 mātaraḥ saha maithilyā, toṣṭā ca bharataḥ param.
Bhk_22.15-1 ākhyātāsi hataṃ śatrumabhiṣiktaṃ vibhīṣaṇam,
Bhk_22.15-2 sugrīvaṃ cā 'rjitaṃ mitraṃ, sarvāṃś cā''gāmukān drutam
Bhk_22.16-1 gantāraḥ paramāṃ prītiṃ paurāḥ ṣrutvā vacas tava,
Bhk_22.16-2 jñātvaitat sammukhīnaś ca sametā bharato dhruvam.
Bhk_22.17-1 gate tvayi pathā 'nena vayamapyaṃhitāsmahe,
Bhk_22.17-2 labdhāhe 'haṃ dhṛtiṃ prāpte bhūyo bhavati sammukhe.
Bhk_22.18-1 gate tasmin gṛhītā 'rthe rāmaḥ sugrīva-rākṣasau
Bhk_22.18-2 uktavān śvo 'bhigantāstho yuvāṃ saha mayā puram.
Bhk_22.19-1 draṣṭāsthas tatra tisro me māt s tuṣṭa'ntarā''tmanaḥ
Bhk_22.19-2 āntyantīnaṃ sakhi-tvaṃ ca prāptāstho bharatā ''śrayam.
Bhk_22.20-1 naivaṃ viraha-duḥkhena vayaṃ vyāghānitāsmahe,
Bhk_22.20-2 śramo nubhavitā naivaṃ bhavadbhyāṃ ca viyoga-jaḥ,
Bhk_22.21-1 evaṃ yuvāṃ mama prītyai kalptāsthaḥ kapi-rākṣasau !
Bhk_22.21-2 gantuṃ prayatitāsāthe prātaḥ saha mayā yadi.
Bhk_22.22-1 utkavantau tato rāmaṃ vacaḥ paulastya-vānarau
Bhk_22.22-2 anugraho 'yaṃ kākutstha ! gantāsvo yat tvayā saha.
Bhk_22.23-1 anumantāsvahe nā''vāṃ bhavantaṃ virahaṃ tvayā
Bhk_22.23-2 api prāpya surendra-tvaṃ, kiṃ nu prattaṃ, tvayā ''spadam.
Bhk_22.24-1 tataḥ kathābhiḥ samatītya doṣā- māruhya sainyaiḥ saha puṣpakaṃ te
Bhk_22.24-2 samprasthitā vega-vaśāda-gādhaṃ prakṣobhayantaḥ salilaṃ payodheḥ.
Bhk_22.25-1 setuṃ, mahendraṃ, malayaṃ sa-vindhyaṃ, sa-mālyavantaṃ girimṛṣyamūkam,
Bhk_22.25-2 sa-daṇḍakā'raṇya-vātīṃ ca pampāṃ rāmaḥ priyāyāḥ kathayan jagāma.
Bhk_22.26-1 ete te muni-jana-maṇḍitā digantāḥ, śailo'yaṃ lulita-vanaḥ sa citrakūṭaḥ,
Bhk_22.26-2 gaṅgeyaṃ su-tanu-! viśāla-tīra-ramyā, maithilyā raghu-tanayo diśan nananda.
Bhk_22.27-1 śiñjāna-bhramara-kulā''kulā'gra-puṣpāḥ śītā-'mbhaḥ-pravilaya-saṃplavā 'bhilīnāḥ
Bhk_22.27-2 ete te su-tanu ! purī-janopabhogyā dṛśyante nayana-manoramā vanā 'ntāḥ.
Bhk_22.28-1 sthānaṃ naḥ pūrva-jānāmiyamadhikamasau preyasī pūrayodhyā, dūrādālokyate yā huta-vividha-haviḥ- prīṇitā 'śeṣa-devā,
Bhk_22.28-2 so 'yaṃ deśo, rudantaṃ pura-janamakhilaṃ yatra hitvā prayātau āvāṃ sīte ! vanā 'ntaṃ saha dhṛta-dhṛtinā lakṣmaṇena kṣapā'nte.
Bhk_22.29-1 tūryāṇāmatha niḥsvanena sakalaṃ lokaṃ samāpūrayan vikrāntaiḥ kariṇāṃ girīndra-sadṛśāṃ kṣmāṃ kampayan sarvataḥ
Bhk_22.29-2 sā ''nandā 'śru-vilocanaḥ prakṛtibhiḥ sārdhaṃ sahā 'ntaḥ puraḥ samprāpto bharataḥ sa-mārutiralaṃ namraḥ samaṃ mātṛbhiḥ
Bhk_22.30-1 atha sa-sambhrama-paura-janā ''vṛto bharata-pāṇi-dhṛtojjvala-cāmaraḥ
Bhk_22.30-2 guru-jana-dvija-bandyabhinanditaḥ praviśati sma puraṃ raghu-nandanaḥ.
Bhk_22.31-1 pravidhāya dhṛtiṃ parāṃ janānāṃ yuva-rājaṃ bharataṃ tato'bhiṣicya
Bhk_22.31-2 jaghaṭe turagā'dhvareṇa yaṣṭuṃ kṛta-sambhāra-vidhiḥ patiḥ prajānām.
Bhk_22.32-1 idamadhigata-mukti-mārga-citraṃ vivadiṣatāṃ vadatāṃ ca san-nibandhāt
Bhk_22.32-2 janayati vijayaṃ sadā janānāṃ yudhi susamāhitamaiśvaraṃ yathā 'stram.
Bhk_22.33-1 dīpa-tulyaḥ prabandho 'yaṃ śabda-lakṣaṇa-cakṣuṣām
Bhk_22.33-2 hastā 'marṣa ivā 'ndhānāṃ bhaved vyākaraṇādṛte.
Bhk_22.34-1 vyākhyā-gamyamidaṃ kāvya- mutsavaḥ su-dhiyāmalam,
Bhk_22.34-2 hatā dur-meghasaś cā 'smin vidvat-priya-tayā mayā.
Bhk_22.35-1 kāvyamidaṃ vihitaṃ mayā valabhyāṃ śrīdharasena-nerandra-pālitāyām,
Bhk_22.35-2 kīrtirato bhavatān nṛpasya, tasya prema-karaḥ kṣiti-po yataḥ prajānām.