Bhatti: Ravanavadha (Bhattikavya) [Verse numbers of the Nirnaya Sagara edition (1887) added mechanically!] ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Classical Sanskrit Extended ³ ³ (CSX) encoding: ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 224 ³ ³ long A â 226 ³ ³ long i ã 227 ³ ³ long I ä 228 ³ ³ long u å 229 ³ ³ long U æ 230 ³ ³ vocalic r ç 231 ³ ³ vocalic R è 232 ³ ³ long vocalic r é 233 ³ ³ vocalic l ë 235 ³ ³ long vocalic l í 237 ³ ³ velar n ï 239 ³ ³ velar N ð 240 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t ñ 241 ³ ³ retroflex T ò 242 ³ ³ retroflex d ó 243 ³ ³ retroflex D ô 244 ³ ³ retroflex n õ 245 ³ ³ retroflex N ö 246 ³ ³ palatal s ÷ 247 ³ ³ palatal S ø 248 ³ ³ retroflex s ù 249 ³ ³ retroflex S ú 250 ³ ³ anusvara ü 252 ³ ³ anusvara (overdot) § 167 ³ ³ capital anusvara ý 253 ³ ³ visarga þ 254 ³ ³ (capital visarga 255) ³ ³ long e ¹ 185 ³ ³ long o º 186 ³ ³ ³ ³ additional: ³ ³ l underbar × 215 ³ ³ r underbar Ÿ 159 ³ ³ n underbar ­ 173 ³ ³ k underbar É 201 ³ ³ t underbar  194 ³ ³ ³ ³ Other characters of the CSX encoding table are ³ ³ not included. Accents have been dropped in order ³ ³ to facilitate word search. ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ Bhk_1 Bhk_1.1-1 अभून् नृपो विबुध-सखः परं-तपः श्रुताऽन्वितो दश-रथ इत्युदाहृतः, Bhk_1.1-2 गुणैर् वरं भुवन-हितच्-छलेन यं सना-तनः पितरमुपागमत् स्वयम्. Bhk_1.2-1 सोऽध्यैष्ट वेदांस्, त्रि-दशानयष्ट, पित् न्पारीत्, सममंस्त बन्धून्, Bhk_1.2-2 व्यजेष्ट षड्-वर्गमरंस्त नीतौ, स-मूल-घातं न्यवधीदरींश् च. Bhk_1.3-1 वसूनि तोयं घन-वद् व्यकारीत्, सहाऽऽसनं गोत्र-भिदाऽध्यवात्सीत्, Bhk_1.3-2 न त्र्यम्बकादन्यमुपास्थिताऽसौ, यशांसि सर्वेषु-भृतां निरास्तत्. Bhk_1.4-1 पुण्यो महा-ब्रह्म-समूह-जुष्टः संतर्पणो नाक-सदां वरेण्यः Bhk_1.4-2 जज्वाल लोक-स्थितये स राजा यथाऽध्वरे वह्निरभिप्रणीतः. Bhk_1.5-1 स पुण्य-कीर्तिः शत-मन्यु-कल्पो महेन्द्र-लोक-प्रतिमां समृद्ध्या Bhk_1.5-2 अध्यास्त सर्वर्तु-सुखामयोध्या- मध्यासितां ब्रह्मभिरिद्ध-बोधैः. Bhk_1.6-1 निर्माण-दक्षस्य समीहितेषु सीमेव पद्माऽऽसन-कौशलस्य Bhk_1.6-2 ऊर्ध्व-स्फुरद्-रत्न-गभस्तिभिर् या स्थिताऽवहस्येव पुरं मघोनः. Bhk_1.7-1 सद्-रत्न-मुक्ता-फल-वज्र-भाञ्जि विचित्र-धातूनि स-काननानि Bhk_1.7-2 स्त्रीभिर् युतान्यप्सरसामिवौघैर् मेरोः शिरांसीव गृहाणि यस्याम्. Bhk_1.8-1 अन्तर्-निविष्टोज्ज्वल-रत्न-भासो गवाक्ष-जालैरभिनिष्पतन्त्यः Bhk_1.8-2 हिमाऽद्रि-टङ्कादिव भान्ति यस्यां गङ्गाऽम्बु-पात-प्रतिमा गृहेभ्यः Bhk_1.9-1 धर्म्यासु कामाऽर्थ-यशस्-करीषु मतासु लोकेऽधिगतासु काले Bhk_1.9-2 विद्यासु विद्वानिव सोऽभिरेमे पत्नीषु राजा तिसृषूत्तमासु. Bhk_1.10-1 पुत्रीयता तेन वराऽङ्गनाभि- रानायि विद्वान् क्रतुषु क्रियावान् Bhk_1.10-2 विपक्त्रिम-ज्ञान-गतिर् मनस्वी मान्यो मुनिः स्वां पुरमृष्य शृङ्गः Bhk_1.11-1 ऐहिष्ट तं कारयितुं कृताऽऽत्मा क्रतुं नृपः पुत्र-फलं मुनीन्द्रम्, Bhk_1.11-2 ज्ञानाऽऽशयस् तस्य ततो व्यतानीत् स कर्मठः कर्म सुताऽनुबन्धम्. Bhk_1.12-1 रक्षांसि वेदीं परितो निरास्थ- दङ्गान्ययाक्षीद्भितः प्रधानम्, Bhk_1.12-2 शेषाण्यहौषीत् सुत-संपदे च, वरं वरेण्यो नृपतेरमार्गीत्. Bhk_1.13-1 निष्टां गते दक्त्रिम-सभय-तोषे विहित्रिमे कर्मणि राज-पत्न्यः Bhk_1.13-2 प्राशुर् हुतोच्छिष्टमुदार-वंश्यास् तिस्रः प्रसोतुं चतुरः सु-पुत्रान्. Bhk_1.14-1 कौसल्ययाऽसावि सुखेन रामः प्राक्, केकयी-तो भरतस् ततोऽभूत्, Bhk_1.14-2 प्रासोष्ट शत्रु-घ्नमुदार-चेष्ट- मेका सुमित्रा सह लक्ष्मणेन. Bhk_1.15-1 आर्चीद् द्वि-जातीन् परमाऽर्थ-विन्दा- नुदेजयान् भूत-गणान् न्यषेधीत्, Bhk_1.15-2 विद्वानुपानेष्ट च तान् स्व-काले यतिर् वशिष्टो यमिनां वरिष्ठः. Bhk_1.16-1 वेदोऽङ्गवांस्तौरखिलोऽध्यगायि शस्त्राण्युपायंसत जित्वराणि, Bhk_1.16-2 ते भिन्न-वृत्तीन्यपि मानसानि समं जनानां गुणिनोऽध्यवात्सुः, Bhk_1.17-1 ततो-भ्यगाद् गाधि-सुतः क्षितीन्द्रं रक्षोभिरभ्याहत-कर्म-वृत्तिः Bhk_1.17-2 रामं वरीतुं परिरक्षणा-र्थं, राजाऽऽजिहत् तं मधुपर्क-पाणिः. Bhk_1.18-1 ऐषीः पुनर्-जन्म-जयाय यत् त्वं, रूपाऽऽदि-बोधान् न्यवृतच् च यत् ते, Bhk_1.18-2 तत्त्वान्यबुद्धाः प्रतिनूनि येन, ध्यानं नृपस् तच्छिवमित्यवादीत्. Bhk_1.19-1 आख्यन् मुनिस् तस्य शिवं समाधेर्, विघ्नन्ति रक्षांसि वने क्रतूंश्च, Bhk_1.19-2 तानि द्विषद्-वीर्य-निराकरिष्णुस् तृणेढु रामः सह लक्ष्मणेन. Bhk_1.20-1 स शुश्रुवांस्तद्-वचनं मुमोह राजाऽसहिष्णुः सुत-विप्रयोगम्, Bhk_1.20-2 अहंयुनाऽथ क्षिति-पः शुभंयु- रूचे वचस् तापस-कुञ्जरेण. Bhk_1.21-1 मया त्वमाप्थाः शरणं भयेषु, वयं त्वयाऽप्याप्स्महि धर्म-वृद्ध्यै, Bhk_1.21-2 क्षत्रं द्विज-त्वं च परस्पराऽर्थं, शङ्कां कृथा मा, प्रहिणु-स्व-सूनुम्. Bhk_1.22-1 घानिष्यते तेन महान् विपक्षः, स्थायिष्यते येन रणे पुरस्तात्, Bhk_1.22-2 मा मां महाऽऽत्मन् परिभूर्-योग्ये न मद्-विधो न्यस्यति भारमग्र्यम्. Bhk_1.23-1 क्रुध्यन् कुलं धक्ष्यति विप्र-वह्निर्, यास्यन् सुतस् तप्स्यति मां स-मन्युम्, Bhk_1.23-2 इत्थं नृपः पूर्वमवालुलोचे, ततोऽनुजज्ञे गमनं सुतस्य. Bhk_1.24-1 आशीर्भिरभ्यर्च्य मुनिः क्षितीन्द्रं प्रीतः प्रतस्थे पुनराश्रमाय, Bhk_1.24-2 तं पृष्ठ-तः प्रष्ठमियाय नम्रो हिंस्रेषु-दीप्ताऽऽप्त-धनुः कुमारः. Bhk_1.25-1 प्रयास्यतः पुण्य-वनाय जिष्णो- रामस्य रोचिष्णु-मुखस्य घृष्णुः Bhk_1.25-2 त्रै-मातुरः कृत्स्न-जिताऽस्त्र-शस्त्रः सध्र्यङ् रतः श्रेयसि लक्ष्मणोऽभूत्. Bhk_1.26-1 इषु-मति रघु-सिंहे दन्दशूक्ठजिघांसौ धनुररिभिर-सह्यं मुष्टि-पीडं दधाने Bhk_1.26-2 व्रजति, पुर-तरुण्यो बद्ध-चित्राऽङ्गुलित्रे कथमपि गुरु-शोकान् मा रुदन् माङ्गलिक्यः Bhk_1.27-1 अथ जगदुरनीचै-राशिषस् तस्य विप्रास्, तुमुल-कल-निनादं तूर्यमाजघ्नुरन्ये, Bhk_1.27-2 अभिमत-फल-शंसी चारु पुस्फोर बाहुस्, तरुषु चुकुवुरुच्चैः पक्षिणश् चाऽनुकूलाः. Bhk_2 Bhk_2.1-1 वनस्पतीनां सरसां नदीनां तेजस्विनां कान्तिभृतां दिशां च Bhk_2.1-2 निर्याय तस्याः स पुरः समन्ता च्छ्रियं दधानां शरदं ददर्श. Bhk_2.2-1 तरङ्ग-सङ्गाच् चपलैः पलाशैर् ज्वाला-श्रियं साऽतिशयां दधन्ति Bhk_2.2-2 स-धूम-दीप्ताऽग्नि-रुचीनि रेजुस् ताम्रोत्पलान्याकुल-षट्-पदानि. Bhk_2.3-1 बिम्बाऽऽगतैस् तीर-वनैः समृद्धिं निजां विलोक्याऽपहृतां पयोभिः Bhk_2.3-2 कूलानि साऽऽमर्षतयेव तेनुः सरोज-लक्ष्मीं स्थल-पद्म-हासैः. Bhk_2.4-1 निशा-तुषारैर् नयनाऽम्बु-कल्पैः पत्रा-'न्त-पर्यागलदच्छ-बिन्दुः Bhk_2.4-2 उपारुरोदेव नदत्-पतङ्गः कुमुद्वतीं तीर-तरुर् दिनाऽऽदौ. Bhk_2.5-1 वनानि तोयानि च नेत्र-कल्पैः पुष्पैः सरोजैश् च निलीन-भृङ्गैः Bhk_2.5-2 परस्परां विस्मयवन्ति लक्ष्मी- मालोकयाञ्चक्रुरिवाऽऽदरेण. Bhk_2.6-1 प्रभात-vàtàha''ti-कम्पिताऽऽकृतिः कुमुद्वती-रेणु-पिशङ्ग-विग्रहम् Bhk_2.6-2 निरास भृङ्गं कुपितेव पद्मिनी, न मानिनी संसहते ऽन्य-सङ्गमम्. Bhk_2.7-1 दत्ताऽवधानं मधु-लेहि-गीतौ प्रशान्त-चेष्टं हरिणं जिघांसुः Bhk_2.7-2 आकर्णयन्नुत्सुक-हंस-नादान् लक्ष्ये समाधिं न दधे मृगावित्. Bhk_2.8-1 गिरेर् नितम्बे मरुता विभिन्नं तोयाऽवशेषेण हिमाऽऽभमभ्रम् Bhk_2.8-2 सरिन्-मुखाऽभ्युच्चयमादधानं शैलाऽधिपस्याऽनुचकार लक्ष्मीम्. Bhk_2.9-1 गर्जन् हरिः साऽम्भसि शैल-कुञ्जे प्रतिध्वनीनात्म-कृतान् निशम्य Bhk_2.9-2 क्रमं बबन्ध क्रमितुं स-कोपः प्रतर्कयन्नन्य-मृगेन्द्र-नादान्. Bhk_2.10-1 अदृक्षता 'म्भांसि नवोत्पलानि, रुतानि चा 'श्रोषत षट्-पदानाम्, Bhk_2.10-2 आघ्रायि वान् गन्ध-वहः सु-गन्धस् तेनाऽरविन्द-व्यतिषङ्ग-वांश् च. Bhk_2.11-1 लताऽनुपातं कुसुमान्यगृह्णात् स, नद्यवस्कन्दमुपास्पृशच् च, Bhk_2.11-2 कुतूहलाच्, चारु-शिलोपवेशं काकुत्स्थ ईषत् स्मयमान आस्त. Bhk_2.12-1 तिग्मांशु-रश्मिच्-छुरितान्य-दूरात् प्राञ्चि प्रभाते सलिलान्यपश्यत् Bhk_2.12-2 गभस्ति-धाराभिरिव द्रुतानि तेजांसि भानोर् भुवि संभृतानि. Bhk_2.13-1 दिग्-व्यापिनीर् लोचन-लोभनीया मृजाऽन्वयाः स्नेहमिव स्रवन्तीः Bhk_2.13-2 ऋज्वाऽऽयताः शस्य-विशेष-पङ्क्तीस् तुतोष पश्यन् वितृणाऽन्तरालाः. Bhk_2.14-1 वियोग-दुःखाऽनुभवाऽनभिज्ञैः काले nçpàü'÷aü विहितं ददद्भिः Bhk_2.14-2 आहार्य-शोभा-रहितैरमायै- रैक्षिष्ट पुम्भिः प्रचितान् स गोष्ठान् Bhk_2.15-1 स्त्री-भूषणं चेष्टितम-प्रगल्भं चारूण्य-वक्राण्यपि वीक्षितानि Bhk_2.15-2 ऋजूंश्च विश्वास-कृतः स्वभावान् गोपाऽङ्गनानां मुमुदे विलोक्य. Bhk_2.16-1 विवृत्त-पार्श्वं रुचिराऽङ्गहारं समुद्वहच्-चारु-नितम्ब-रम्यम् Bhk_2.16-2 आमन्द्र-मन्थ-ध्वनि-दत्त-तालं गोपाऽङ्गना-नृत्यमनन्दयत् तम्. Bhk_2.17-1 विचित्रमुच्चैः प्लवमानमारात् कुतूहलं त्रस्नु ततान तस्य Bhk_2.17-2 मेघाऽत्ययोपात्त-वनोपशोभं कदम्बकं वातमजं मृगाणाम्. Bhk_2.18-1 सिताऽरविन्द-प्रचयेषु च लीनाः संसक्त-पेणेषु च सैकतेषु Bhk_2.18-2 कुन्दाऽवदाताः कलहंस-मालाः प्रतीयीरे श्रोत्र-सुखैर् निनादैः. Bhk_2.19-1 न तज् जलं, यन् न सु-चारु-पङ्कजं, न पङ्कजं तद्, यद-लीन-षट्-पदम्, Bhk_2.19-2 न षट्-पदोऽसौ, न जुगुञ्ज यः कलं; न गुञ्जितं तन्, न जहार यन् मनः. Bhk_2.20-1 तं यायजूकाः सह भिक्षु-मुख्यैस् तपः-कृशाः शान्त्युदकुम्भ-हस्ताः, Bhk_2.20-2 यायावराः पुष्प-फलेन चा 'न्ये प्राणर्चुरर्च्या जगदर्चनीयम्. Bhk_2.21-1 विद्यामथैनं विजयां जयां च रक्षो-गणं क्षिप्नुम-विक्षताऽऽत्मा Bhk_2.21-2 अध्यापिपद् गाधि-सुतो यथावन् निघातयिष्यन् युधि यातुधानान्. Bhk_2.22-1 आयोधने स्थायुकमस्त्रजात- ममोघमभ्यर्ण-महाऽऽहवाय Bhk_2.22-2 ददौ वधाय kùaõadàÄcaràõàü तस्मै मुनिः श्रेयसि जागरूकः Bhk_2.23-1 तं विप्र-दर्शं कृत-घात-यत्ना यान्तं वने ràtriÄcarã डुढौके, Bhk_2.23-2 जिघांसु-वेदं धृत-भासुराऽस्त्रम् तां ताडकाऽऽख्यां निजघान रामः. Bhk_2.24-1 अथा 'ऽलुलोके हुत-धूम-केतु- शिखाऽञ्जन-स्निग्ध-समृद्ध-शाखम् Bhk_2.24-2 tapoÄvanaü प्राध्ययनाऽभिभूत- समुच्चरच्-चारु-पतक्त्रि-शिञ्जम्. Bhk_2.25-1 क्षुद्रान् न जक्षुर् हरिणान् मृगेन्द्रा, विशश्वसे पक्षि-गणैः समन्तात्, Bhk_2.25-2 नन्नम्यमानाः फल-दित्सयेव चकाशिरे तत्र लता विलोलाः. Bhk_2.26-1 अपूपुजन् विष्टर-पाद्य-माल्यै- रातिथ्य-निष्णा वन-वासि-मुख्याः, Bhk_2.26-2 प्रत्यग्रहीष्टां मधुपर्क-मिश्रं तावासनाऽऽदि क्षिति-pàlaÄputrau. Bhk_2.27-1 दैत्याऽभिभूतस्य युवामवोढं मग्नस्य दोर्भिर् भुवनस्य भारम्, Bhk_2.27-2 हवींषि संप्रत्यपि रक्षतं, तौ tapoÄdhanairitthamabhàùiùàtàm. Bhk_2.28-1 तान् प्रत्यवादीदथ राघ्वोऽपि--, यथेप्सितं प्रस्तुत कर्म धर्म्यम्, Bhk_2.28-2 तपो-मरुद्धिर् भवतां शराऽग्निः संधुक्ष्यतां नोऽरि-समिन्धनेषु. Bhk_2.29-1 प्रतुष्टुवुः कर्म ततः prakwxlqqptais ते यज्ञियैर् द्रव्य-गणैर् यथावत्, Bhk_2.29-2 दक्षिण्य-दिष्टं कृतमार्त्विजीनैस् तद् यातुधानैश् चिचिते प्रसर्पत्. Bhk_2.30-1 आपिङ्ग-रूक्षोर्ध्व-शिरस्य-बालैः शिराल-जङ्घैर् गिरि-कूट-दघ्नैः Bhk_2.30-2 ततः क्षपाऽटैः पृथु-पिङ्गलाऽक्षैः खं प्रावृषेण्यैरिव चाऽऽनशेऽब्दैः. Bhk_2.31-1 adhiÄjya-चापः स्थिर-बाहु-मुष्टि- रुदञ्चिताऽक्षोऽञ्चित-दक्षिणोरुः Bhk_2.31-2 तान् लक्ष्मणः सन्नत-वाम-जङ्घो जघान शुद्धेषुर-मन्द-कर्षी. Bhk_2.32-1 गाधेय-दिष्टं viÄrasaü रसन्तं रामो ऽपि màyàÄcaõamastraÄcu¤cuþ Bhk_2.32-2 स्थास्नुं रणे स्मेर-मुखो जगाद मारीचमुच्चैर् वचनं महाऽर्थम्. Bhk_2.33-1 àtmaüÄbharis त्वंपिशितैर् नराणां phaleÄgrahãn हंसि vanasÄpatãnàm, Bhk_2.33-2 ÷auvastikaÄtvaü विभवा न येषां व्रजन्ति, तेषां दयसे न कस्मात्. Bhk_2.34-1 अद्मो द्विजान्, देवयजीन् निहन्मः, कुर्मः पुरं प्रेत-नराऽधिवासम्, Bhk_2.34-2 धर्मो ह्ययं दाशरथे ! निजो नो, नैवाऽध्यकारिष्महि वेद-वृत्ते. Bhk_2.35-1 धर्मोऽस्ति सत्यं तव राक्षसाऽय- मन्यो व्यतिस्ते तु ममाऽपि धर्मः, Bhk_2.35-2 ब्रह्म-द्विषस् ते प्रणिहन्मि येन, राजन्य-वृत्तिर् धृत-कार्मुकेषुः. Bhk_2.36-1 इत्थं-प्रवादं युधि संप्रहारं प्रचक्रतू राम-निशा-विहारौ, Bhk_2.36-2 तृणाय मत्वा रघु-नन्दनो ऽथ बाणेन रक्षः प्रधनान् निरास्थत्. Bhk_2.37-1 जग्मुः प्रसादं द्विज-मानसानि, द्यौर् वर्षुका पुष्प-चयं बभूव, Bhk_2.37-2 निर्-व्याजमिज्या ववृते. वचश् च भूयो बभाषे मुनिना kumàraþÄ Bhk_2.38-1 महीय्यमाना भवता 'तिमात्रं सुराऽध्वरे घस्मर-जित्वरेण Bhk_2.38-2 दिवोऽपि वज्राऽऽयुध-भूषणाया ह्रिणीयते वीर-वती न भूमिः. Bhk_2.39-1 बलिर् बबन्धे, जलधिर् ममन्थे, जह्रेऽमृतं, दैत्य-कुलं विजिग्यो, Bhk_2.39-2 कल्पाऽन्त-दुःस्था वसुधा तथोहे येनैष भारोऽति-गुरुर् न तस्य. Bhk_2.40-1 इति ब्रुवाणो मधुरं हितं च तमाञ्जिहन् मैथिल-यज्ञ-भूमिम् Bhk_2.40-2 रामं मुनिः प्रीत-मना मखाऽन्ते यशांसि राज्ञां निजिघृक्षयिष्यन्. Bhk_2.41-1 एतौ स्म मित्रा-वरुणौ किमेतौ, किमश्विनौ सोम-रसं पिपासू, Bhk_2.41-2 जनं समस्तं जनकाऽऽश्रम-स्थं रूपेण तावौजिहतां नृ-सिंहौ. Bhk_2.42-1 अजिग्रहत् तं जनको धनुस् तद् "येनाऽर्दिदद् दैत्य-पुरं पिनाकी", Bhk_2.42-2 जिज्ञासमानो बलमस्य बाह्वोर्. हसन्नभाङ्क्ष्वीद् रघु-नन्दनस् तत्. Bhk_2.43-1 ततो नदी-ष्णान् पथिकान् गिरि-ज्ञा- नाह्वायकान् भूमि-पतेरयोध्याम् Bhk_2.43-2 दित्सुः सुतां योध-हरैस् तुरङ्गैर् व्यसर्जयन् मैथिल-मर्त्य-मुख्यः. Bhk_2.44-1 क्षिप्रं ततो ऽध्वन्य-तुरङ्ग-यायी यविष्ठ-वद् वृद्ध-तमो ऽपि राजा Bhk_2.44-2 आख्यायकेभ्यः श्रुत-सूनु-वृत्ति- र-ग्लान-यानो मिथिलामगच्छत्. Bhk_2.45-1 वृन्दिष्ठमार्चीद् वसुधा-धिपानां तं प्रेष्ठमेतं गुरु-वद् गरिष्ठम् Bhk_2.45-2 सदृङ्-महान्तं सुकृताऽधिवासं बंहिष्ठ-कीर्तिं यशसा वरिष्ठम्. Bhk_2.46-1 त्रि-वर्ग-पारीणमसौ भवन्त- मध्यासयन्नासनमेकमिन्द्रः Bhk_2.46-2 विवेक-दृश्व-त्वमगात् सुराणां, तं मैथिलो वाक्यमिदं बभाषे. Bhk_2.47-1 हिरण्मयी साल-लतेव जङ्गमा च्युता दिवः स्थास्नुरिवाऽचिर-प्रभा Bhk_2.47-2 शशाङ्कं-कान्तेरधिदेवताऽऽकृतिः सुता ददे तस्य सुताय मैथिली. Bhk_2.48-1 लब्धा ततो विश्वजनीन-वृत्तिस्- तामात्मनीनामुदवोढ रामः Bhk_2.48-2 सद्-रत्न-मुक्ता-फल-भर्म-शोभां संबंहयन्तीम् रघु-वर्ग्य-लक्ष्मीम्. Bhk_2.49-1 सु-प्रातमासादित-संमदं तद् वन्दारुभिः संस्तुतमभ्ययोध्यम् Bhk_2.49-2 अश्वीय-राजन्यक-हास्तिकाऽऽढ्य- मगात् स-राजं बलमध्वनीनम्. Bhk_2.50-1 विशङ्कटो वक्षसि बाण-पाणिः संपन्न-ताल-द्वयसः पुरस्तात् Bhk_2.50-2 भीष्मो धनुष्मानुपजान्वरत्नि- रैति स्म रामः पथि जामदग्न्यः. Bhk_2.51-1 उच्चैरसौ राघवमाह्वतेदं धनुः स-बाणं कुरु, साऽतियासीः. Bhk_2.51-2 पराक्रम-ज्ञः प्रिय-सन्ततिस् तं नम्रः क्षितीन्द्रो ऽनुनिनीषुरूचे. Bhk_2.52-1 अनेक-शो निर्जित-राजकस् त्वं, पित् नतार्प्सीर् नृप-रक्त-तोयैः, Bhk_2.52-2 संक्षिप्य संरम्भम-सदू-विपक्षं, का 'ऽस्था 'र्भके ऽस्मिंस्तव राम ! रामे. Bhk_2.53-1 अजीगणद् दशरथं न वाक्यं यदा स दर्पेण, तदा कुमारः Bhk_2.53-2 धनुर् व्यकार्क्षीद् गुरु-बाण-गर्भं, लोकानलावीद् विजितांश्च तस्य. Bhk_2.54-1 जिते नृपाऽरौ, सुमनीभवन्ति शब्दायमानान्य-शनैर्-शङ्कम् Bhk_2.54-2 वृद्धस्य राज्ञो ऽनुमते बलानि जगाहिरे ऽनेक-मुखानि मार्गान्. Bhk_2.55-1 अथ पुरु-जव-योगान् नेदयद् दूर-संस्थं दवयदति-रयेण प्राप्तमुर्वी-विभागम् Bhk_2.55-2 क्लम-रहितमचेतन् नीरजीकारित-क्ष्मां, बलमुपहित-शोभां तूर्णमायादयोध्याम्. Bhk_3 Bhk_3.1-1 वधेन संख्ये पिशिताऽशनानां क्षत्राऽन्तकस्या 'भिभवेन चैव Bhk_3.1-2 आढ्यंभविष्णुर् यशसा कुमारः प्रियंभविष्णुर् न स यस्य नाऽऽसीत्. Bhk_3.2-1 ततः सुचेतीकृत-पौर-भृत्यो "राज्ये ऽभिषेक्ष्ये सुतमित्य-नीचैः Bhk_3.2-2 आघोषयन् भूमि-पतिः समस्तं भूयोऽपि लोकं सुमनीचकार. Bhk_3.3-1 आदिक्षदादीप्त-कृशानु-कल्पं सिंहासनं तस्य स-पाद-पीठम् Bhk_3.3-2 सन्तप्त-चामीकर-वल्गु-वज्रं विभाग-विन्यस्त-महार्घ-रत्नम्. Bhk_3.4-1 प्रास्थापयत् पूग-कृतान् स्व-पोषं पृष्टान् प्रयत्नाद् दृढ-गात्र-बन्धान् Bhk_3.4-2 स-भर्म-कुम्भान् पुरुषान् समन्तात् पत्काषिणस् तीर्थ-जलाऽर्थमाशु. Bhk_3.5-1 उक्षान् प्रचक्रुर् नगरस्य मार्गान्, ध्वजान् बबन्धुर्, मुमुचुः ख-धूपान्, Bhk_3.5-2 दिशश्च पुष्पैश्चकरुर् विचित्रै- रर्थेषु राज्ञा निपुणा नियुक्ताः Bhk_3.6-1 मातामहाऽऽवासमुपेयिवांसं मोहाद-पृष्ट्वा भरतं तदानीम् Bhk_3.6-2 तत् केकयी सोढुम-शक्नुवाना ववार रामस्य वन-प्रयाणम्. Bhk_3.7-1 कर्णे-जपैराहित-राज्य-लोभा स्त्रैणेन नीता विकृतिं लघिम्ना Bhk_3.7-2 राम-प्रवासे व्यमृशन् न दोषं जनाऽपवादं स-नरेन्द्र-मृत्युम् Bhk_3.8-1 वसूनि देशांश्च निवर्तयिष्यन् रामं नृपः संगिरमाण एव Bhk_3.8-2 तया 'वजज्ञे, भरताऽभिशेको विषाद-शङ्कुश्च मतौ निचख्ने. Bhk_3.9-1 ततः प्रविव्राजयिषुः कुमार- मादिक्षदस्या 'भिगमं वनाय Bhk_3.9-2 सौमित्रि-सीताऽनुचरस्य राजा सुमन्त्र-नेत्रेण रथेन शोचन्. Bhk_3.10-1 केचिन् निनिन्दुर् नृपम-प्रशान्तं, विचुक्रुशुः केचन साऽस्रमुच्चैः, Bhk_3.10-2 ऊचुस् तथा 'न्ये भरतस्य मायां, धिक् केकयीमित्यपरो जगाद. Bhk_3.11-1 "गतो वनं श्वो भवितेति रामः," शोकेन देहे जनता 'तिमात्रम्, Bhk_3.11-2 धीरास् तु तत्र च्युत-मन्यवो ऽन्ये दधुः कुमाराऽनुगमे मनांसि. Bhk_3.12-1 प्रस्थास्यमानावुपसेदुषस् तौ शोशुच्यमानानिदमूचतुस् तान्, Bhk_3.12-2 "किं शोचतेहा 'भ्युदये बता 'स्मान् नियोग-लाभेन पितुः कृताऽर्थान्, Bhk_3.13-1 असृष्ट यो, यश्च भयेष्वरक्षीद्, यः सर्वदा 'स्मानपुषत् स्व-पोषम्, Bhk_3.13-2 महोपकारस्य किमस्ति तस्य तुच्छेन यानेन वनस्य मोक्षः, Bhk_3.14-1 विद्युत्-प्रणाशं स वरं प्रनष्टो, यद्वोर्ध्व-शोषं तृण-वद् विशुष्कः, Bhk_3.14-2 अर्थे दुरापे किमुत प्रवासे न शासने ऽवास्थित यो गुरूणाम्. Bhk_3.15-1 पौरा ! निवर्तध्वमिति न्यगादीत्, "तातस्य शोकाऽपनुदा भवेत, Bhk_3.15-2 मा दर्शताऽन्यं भरतं च मत्तो," निवर्तयेत्याह रथं स्म सूतम् Bhk_3.16-1 ज्ञात्वेङ्गितैर् गत्वरतां जनाना- मेकां शयित्वा रजनीं स-पौरः Bhk_3.16-2 रक्षन् वने-वास-कृताद् भयात् तान् प्रातश् छलेना 'पजगाम रामः Bhk_3.17-1 अस्राक्षुरस्रं करुणं रुवन्तो, मुहुर्मुहुर् न्यश्वसिषुः कपोष्णम्, Bhk_3.17-2 हा राम ! हा कष्टमिति ब्रुन्वतः पराङ्-मुखैस् ते न्यवृतन् मनोभिः Bhk_3.18-1 सूतो 'पि गङ्गा-सलिलैः पवित्वा सहाऽऽश्वमात्मानमनल्प-मन्युः Bhk_3.18-2 स-सीतयो राघवयोरधीयन् श्वसन् कदुष्णं पुरमाविवेश. Bhk_3.19-1 प्रतीय सा पूर् ददृशे जनेन द्यौर् भानु-शीतांशु-विनाकृतेव Bhk_3.19-2 राजन्य-नक्षत्र-समन्विता 'पि शोकाऽन्धकार-क्षत-सर्व-चेष्टा. Bhk_3.20-1 विलोक्य रामेण विना सुमन्त्र- मच्योष्ट सत्वान् नृ-पतिश् च्युताऽऽशः Bhk_3.20-2 मधूनि नैषीद् व्यलिपन् न गन्धैर्, मनो-रमे न व्यवसिष्ट वस्त्रे. Bhk_3.21-1 आसिष्ट नैकत्र शुचा, व्यरंसीत् कृताऽकृतेभ्यः क्षिति-पाल-भाग्-भ्यः, Bhk_3.21-2 स चन्दनोशीर-मृणाल-दिग्धः शोका-ग्निना 'गाद् द्यु-निवास-भूयम्. Bhk_3.22-1 विचुक्रुशुर् भूमि-पतेर् महिष्यः, केशांल् लुलुञ्चुः, स्व-वपूंषि जघ्नुः, Bhk_3.22-2 विभूषणान्युन्मुमुचुः, क्षमाया पेतुर्, बभञ्जुर् वलयानि चैव. Bhk_3.23-1 ताः सान्त्वयन्ती भरत-प्रतीक्षा तं बन्धु-ता न्यक्षिपदाशु तैले, Bhk_3.23-2 दूतांश्च राजाऽऽत्मजमानिनीषून् प्रास्थापयन् मन्त्रि-मतेन यूनः. Bhk_3.24-1 "सुप्तो नभस्तः पतितं निरीक्षां- चक्रे विवस्वन्तमधः स्फुरन्तम्," Bhk_3.24-2 आख्यद् वसन् मातृ-कुले सखिभ्यः पश्यन् प्रमादं भरतो ऽपि राज्ञः. Bhk_3.25-1 अशिश्रवन्नात्ययिकं तमेत्य दूता यदा 'र्थं प्रयियासयन्तः, Bhk_3.25-2 आंहिष्ट जाताऽञ्जिहिषस् तदा 'सा- वुत्कण्ठमानो भरतो गुरूणाम्. Bhk_3.26-1 बन्धूनशाङ्किष्ट समाकुलुत्वा- दासेदुषः स्नेह-वशादपायम्, Bhk_3.26-2 गोमायु-सारङ्ग-गणाश् च सम्यङ् ना 'यासिषुर्, भीममरासिषुश्च. Bhk_3.27-1 स प्रोषिवानेत्य पुरं प्रवेक्ष्यन् शुश्राव घोषं न जनौघ-जन्यम्, Bhk_3.27-2 आकर्णयामास न वेद-नादान्, न चोपलेभे वणिजां पणाऽयान्. Bhk_3.28-1 चक्रन्दुरुच्चैर् नृ-पतिं समेत्य तं मातरो ऽभ्यर्णमुपागताऽस्राः, Bhk_3.28-2 पुरोहिताऽमात्य-मुखाश् च योधा विवृद्ध-मन्यु-प्रतिपूर्ण-मन्या. Bhk_3.29-1 दिदृक्षमाणः परितः स-सीतं रामं यदा नैक्षत लक्ष्मणं च, Bhk_3.29-2 रोरुद्यमानः स तदाऽभ्यपृच्छद्, यथावदाख्यन्नथ वृत्तमस्मै. Bhk_3.30-1 आबद्ध-भीम-भ्रुकुटी-विभङ्गः शेश्वीयमानाऽरुण-रौद्र-नेत्रः Bhk_3.30-2 उच्चैरुपालब्ध स केकयीं च, शोके मुहुश् चाविरतं न्यमाङ्क्षीत्. Bhk_3.31-1 नृपाऽऽत्मजौ चिक्लिशतुः स-सीतौ, ममार राजा, वि-धवा भवत्यः, Bhk_3.31-2 शोच्या वयं, भूर-नृपा, लघुत्वं केकय्युपज्ञं बत बह्वनर्थम्. Bhk_3.32-1 नैतन् मतं मत्कमिति ब्रुवाणः सहस्र-शो ऽसौ शपथानशप्यत् Bhk_3.32-2 उद्वाश्यमानः पितरं स-रामं लुठ्यन् स-शोको भुवि रोरुदा-वान्. Bhk_3.33-1 तं सुस्थयन्तः सचिवा नरेन्द्रं दिधक्षयन्तः समुदूहुरारात् Bhk_3.33-2 अन्त्याऽऽहुतिं हावयितुं स-विप्राश् चिचीषयन्तोऽध्वर-पात्र-जातम्. Bhk_3.34-1 उदक्षिपन् पट्ट-दुकूल-केतू- नवादयन् वेणु-मृदङ्ग-कांस्यम्, Bhk_3.34-2 कम्बूंश् च तारानधमन् समन्तात्, तथाऽऽनयन् कुङ्कुम-चन्दनानि. Bhk_3.35-1 श्रोत्राऽक्षि-नासा-वदनं स-रुक्मं कृत्वाऽजिने प्राक्-शिरसं निधाय Bhk_3.35-2 सञ्चित्य पात्राणि यथा-विधान- मृत्विग् जुहाव ज्वलितं चिताऽग्निम् Bhk_3.36-1 कृतेषु पिण्डोदक-सञ्चयेषु, हित्वाऽभिषेकं प्रकृतं प्रजाभिः Bhk_3.36-2 प्रत्यानिनीषुर् विनयेन रामं प्रायादरण्यं भरतः स-पौरः. Bhk_3.37-1 शीघ्रायमाणैः ककुभोऽश्नुवानैर् जनैर-पन्थानमुपेत्य सृप्तैः Bhk_3.37-2 शोकाद-भूषैरपि भूश् चकासा- ञ्चकार नागेन्द्र-रथाऽश्व-मिश्रैः. Bhk_3.38-1 उच्चिक्यिरे पुष्प-फलं वनानि, सस्नुः पित् n पिप्रियुरापगासु, Bhk_3.38-2 आरेटुरित्वा पुलिनान्यशङ्कं, छायां समाश्रित्य विशश्रमुश्च. Bhk_3.39-1 संप्राप्य तीरं तमसाऽऽपगाया गङ्गाऽम्बु-सम्पर्क-विशुद्धि-भाजः Bhk_3.39-2 विगाहितुं यामुनमब्मु पुण्यं ययुर् निरुद्ध-श्रमवृत्तयस् ते. Bhk_3.40-1 ईयुर् भरद्वाज-मुनेर् निकेतं, यस्मिन् विशश्राम समेत्य रामः Bhk_3.40-2 च्युताऽशनायः फलवद्-विभूत्या व्य्स्यन्नुदन्यां शिशिरैः पयोभिः. Bhk_3.41-1 वाचं-यमान् स्थण्डिल-शायिनश् च युयुक्षमाणाननिशं मुमुक्षून् Bhk_3.41-2 अध्यापयन्तं विनयात् प्रणेमुः पद्गा भरद्वाज-मुनिः स-शिष्यं. Bhk_3.42-1 आतिथ्यमेभ्यः परिनिर्विवप्सोः कल्प-द्रुमा योग-बलेन फेलुः, Bhk_3.42-2 धाम-प्रथिम्नो म्रदिमाऽन्वितानि वासांसि च द्राघिम-वन्त्युदूहुः Bhk_3.43-1 आज्ञां प्रतीषुर्, विनयादुपास्थुर्, जगुः सरागं, ननृतुः स-हावम्, Bhk_3.43-2 स-विभ्रमं नेमुरुदारमुचुस् तिलोत्तमाऽऽद्या वनिताश्च तस्मिन्. Bhk_3.44-1 वस्त्राऽन्न-पानं शयनं च नाना कृत्वाऽवकाशे रुचि-saüprakwxlqqptam Bhk_3.44-2 तान् प्रीति-मानाह मुनिस् ततः स्म "निवध्वमाध्वं, पिबताऽत्त शेध्वम्. Bhk_3.45-1 ते भुक्तवन्तः सु-सुखं वसित्वा वासांस्युषित्वा रजनीं प्रभाते Bhk_3.45-2 द्रुतं समध्वा रथ-वाजि-नागैर् मन्दाकिनीं रम्य-वनां समीयुः. Bhk_3.46-1 वैखानसेभ्यः श्रुत-राम-वार्तास् ततो विशिञ्जान-पतक्त्रि-सङ्घम् Bhk_3.46-2 अभ्रं-लिहाऽग्रं रवि-मार्ग-भङ्गम् आनंहिरे ऽद्रिं प्रति चित्र-कूटम्. Bhk_3.47-1 दृष्ट्वोर्णुवानान् ककुभो बलौघान् वितत्य शार्ङ्गं कवचं पिनह्य Bhk_3.47-2 तस्थौ सिसंग्रामयिषुः शितेषुः सौमित्रिरक्षि-भ्रुवमुज्जिहानः Bhk_3.48-1 शुक्लोत्तरासङ्ग-भृतो वि-शस्त्रान् पादैः शनैरापततः प्र-मन्यून् Bhk_3.48-2 औहिष्ट तान् वीत-विरुद्ध-बुद्धीन् विवन्दिषून् दाशरथिः स्व-वर्ग्यान् Bhk_3.49-1 स-मूल-काषं चकषू रुदन्तो रामाऽन्तिकं बृंहित-मन्यु-वेगाः Bhk_3.49-2 आवेदयन्तः क्षिति-पालमुच्चैः- कारं मृतं राम-वियोग-शोकात् Bhk_3.50-1 चिरं रुदित्वा करुणं स-शब्दं गोत्राऽभिधायं सरितं समेत्य Bhk_3.50-2 मध्ये-जलाद् राघव-लक्ष्मणाभ्यां प्रत्तं जलं द्व्यञ्जलमन्तिकेऽपाम्. Bhk_3.51-1 "अरण्य-याने सु-करे पिता मा प्रायुङ्क्त, राज्ये बत दुष्-करे त्वाम्, Bhk_3.51-2 मा गाः शुचं वीर !, भरं वहा 'मुम्," आभाषि रामेण वचः कनीयान्. Bhk_3.52-1 "कृती श्रुती वृद्ध-मतेषु धीमांस् त्वं पैतृकं चेद् वचनं न कुर्याः, Bhk_3.52-2 विच्छिद्यमाने ऽपि कुले परस्य पुंसः कथं स्यादिह पुत्र-काम्या. Bhk_3.53-1 अस्माकमुक्तं बहु मन्यसे चेद्, यदीशिषे त्वं न मयि स्थिते च, Bhk_3.53-2 जिह्रेष्य-तिष्ठन् यदि तात-वाक्ये, जहीहि शङ्कां, व्रज, शाधि पृथ्वीम्." Bhk_3.54-1 "वृद्धौरसां राज्य-धुरां प्रवोढुं कथं कनीयानहमुत्सहेय, Bhk_3.54-2 मा मां प्रयुक्थाः कुल-कीर्ति-लोपे," प्राह स्म रामं भरतोऽपि धर्य्मम्. Bhk_3.55-1 "ऊर्जस्-वलं हस्ति-तुरङ्गमेतद्, अमूनि रत्नानि च राज-भाञ्जि, Bhk_3.55-2 राजन्यकं चैतदहं क्षितीन्द्रस् त्वयि स्थिते स्यामिति शान्तमैतत्." Bhk_3.56-1 इति निगदितवन्तं राघवस् तं jagàdaÄ "व्रज भरत ! गृहीत्वा पादुके त्वं मदीये, Bhk_3.56-2 च्युत-निखिल-विशङ्कः पूज्यमानो जनौघैः सकल-भुवन-राज्यं कारया 'स्मन्-मतेन" Bhk_4 Bhk_4.1-1 निवृत्ते भरते धी-मानत्रे रामस् तपो-वनम् Bhk_4.1-2 प्रपेदे, पूजितस् तस्मिन् दण्डकारण्यमीयिवान्. Bhk_4.2-1 अटाट्यमानो ऽरण्यानीं स-सीतः सह-लक्ष्मणः Bhk_4.2-2 बलाद् बुभुक्षुणोत्क्षिप्य जह्रे भीमेन रक्षसा. Bhk_4.3-1 अवाक्-शिरसमुत्-पादं कृतान्तेना 'पि दुर्-दमम् Bhk_4.3-2 भङ्क्त्वा भुजौ विराधाऽऽख्यं तं तौ भुवि निचख्नतुः. Bhk_4.4-1 आंहिषातां रघु-व्याघ्रौ शरभङ्गाऽऽश्रमं ततः Bhk_4.4-2 अध्यासितं श्रिया ब्राह्म्या शरण्यं शरणैषिणाम्. Bhk_4.5-1 पुरो रामस्य जुहवाञ्चकार ज्वलने वपुः Bhk_4.5-2 शरभङ्गः प्रदिश्याऽऽरात् सुतीक्ष्ण-मुनिः-केतनम् Bhk_4.6-1 "यूयं samaiùyathetyasmiÄ न्नासिष्महि वयं वने, Bhk_4.6-2 दृष्टाः स्थ, स्वस्ति वो, यामः स्व-पुण्य-विजितां गतिम्" Bhk_4.7-1 तस्मिन् कृशानु-साद्-भूते सुतीक्ष्ण-मुनि-सन्निधौ Bhk_4.7-2 उवास पर्ण-शालायां भ्रमन्ननिशमाऽऽश्रमान्, Bhk_4.8-1 वनेषु वासतेयेषु निवसन् पर्ण-संस्तरः Bhk_4.8-2 शय्योत्थायं मृगान् विध्यन्नातिथेयो विचक्रमे Bhk_4.9-1 ऋग्-यजुषमधीयानान् सामान्यांश्च समर्चयन् Bhk_4.9-2 बुभुजे देव-सात्-कृत्वा शूल्यमुख्यं च हेम-वान्. Bhk_4.10-1 वसानस् तन्त्रक-निभे सर्वाङ्गीणे तरु-त्वचौ Bhk_4.10-2 काण्डीरः खाड्गकः शार्ङ्गी रक्षन् विप्रांस्तनुत्र-वान् Bhk_4.11-1 हित्वाऽऽशितङ्गवीनानि फलैर् येष्वाशितम्भवम्, Bhk_4.11-2 तेष्वसौ दन्दशूकाऽरिर् वनेश्वानभ्र निर्-भयः. Bhk_4.12-1 व्रातीन-व्याल-दीप्राऽस्त्रः सुत्वनः परिपूजयन् Bhk_4.12-2 पर्षद्वलान् महा-ब्रह्मैराट नैकटिकाऽऽश्रमान्. Bhk_4.13-1 परेद्यव्यद्य पूर्वेद्युरन्येद्युश् चाऽपि चिन्तयन् Bhk_4.13-2 वृद्धि-क्षयौ मुनीन्द्राणां प्रियं-भावुक-तामगात्. Bhk_4.14-1 à-तिष्ठद्-गु जपन् सन्ध्या प्रक्रान्तामायतीगवम् Bhk_4.14-2 प्रातस्तरां पतत्रिभ्यः प्रबुद्धः प्रणमन् रविम्. Bhk_4.15-1 ददृशे पर्ण-शालायां राक्षस्या 'भीकया 'थ सः, Bhk_4.15-2 भार्योढं तमवज्ञाय तस्थे सौमित्रयेऽसकौ. Bhk_4.16-1 दधाना वलि-भं मध्यं कर्ण-जाह-विलोचना Bhk_4.16-2 वाक-त्वचेनाऽति-सर्वेण चन्द्र-लेखेव पक्षतौ Bhk_4.17-1 सु-पाद् द्वि-रद्-नासोरूर् मृदु-पाणि-तलाऽङ्गुलिः Bhk_4.17-2 प्रथिमानं दधानेन जघनेन घनेन सा Bhk_4.18-1 उन्-नसं दधती वक्त्रं शुद्ध-दल्-लोल-कुण्डलम् Bhk_4.18-2 कुर्वाणा पश्यतः शंयून् स्रग्विणी सु-हसाऽऽनना Bhk_4.19-1 प्राप्य चञ्चूर्यमाणा पतीयन्ती रघूत्तमम् Bhk_4.19-2 अनुका प्रार्थयाञ्चक्रे प्रिया-कर्तुं प्रियं-वदा. Bhk_4.20-1 "सौमित्रे ! मामुपायंस्थाः कम्रामिच्छुर् वशं-वदाम् Bhk_4.20-2 त्वद्-भोगीनां सह-चरीम-शङ्कः पुरुषाऽऽयुषम्." Bhk_4.21-1 तामुवाच स-"गौष्ठीने वने स्त्री-पुंस-भीषणे Bhk_4.21-2 a-सूर्यं-पश्य-रूपा त्वं किम-भीरुररार्यसे. Bhk_4.22-1 मानुषानभिलष्यन्ती रोचिष्णुर् दिव्य-धर्मिणी Bhk_4.22-2 त्वमप्सरायमाणेह स्व-तन्त्रा कथमञ्चसि. Bhk_4.23-1 उग्रं-पश्याऽऽकुलो ऽरण्ये शालीन-त्व-विवर्जिता Bhk_4.23-2 कामुक-प्रार्थना-पट्वी पतिवत्नी कथं न वा. Bhk_4.24-1 राघवं पर्ण-शालायामिच्छा 'नुरहसं पतिम्, Bhk_4.24-2 यः स्वामी मम कान्ता-वानौपकर्णिक-लोचनः Bhk_4.25-1 वपुश् चान्दनिकं यस्य, कार्णवेष्टकिकं मुखम्, Bhk_4.25-2 संग्रामे सर्व-कर्मीणौ पाणी यस्यौपजानुकौ. Bhk_4.26-1 बद्धो दुर्-बल-रक्षाऽर्थमसिर् येनोपनीविकः, Bhk_4.26-2 यश् चापमाश्मन-प्रख्यं सेषुं धत्तेऽन्य-दुर्-वहम्. Bhk_4.27-1 जेता यज्ञ-द्रुहां संख्ये धर्म-सन्तान-सूर् वने Bhk_4.27-2 प्राप्य दार-गवानां यः मुनीनाम-भयं सदा" Bhk_4.28-1 ततो वावृत्यमाना 'सौ राम-शालां न्यविक्षत, Bhk_4.28-2 "मामुपायंस्त ràme"ti वदन्ती साऽऽदरं वचः Bhk_4.29-1 "a-स्त्रीको ऽसावहं स्त्री-मान्, स पुष्यति-तरां तव Bhk_4.29-2 patir"ityabravãd ràmasÄ"tameva व्रज, मा मुचः." Bhk_4.30-1 लक्ष्मणं 'सा वृषस्यन्ती महोक्षं गौरिवा 'गमत् Bhk_4.30-2 मन्मथाऽऽयुध-सम्पात-व्यथ्यमान-मतिः पुनः. Bhk_4.31-1 तस्याः सासद्यमानाया लोलूया-वान् रघूत्तमः Bhk_4.31-2 असिं कौक्षेयमुद्यम्य चकाराऽप-नसं मुखम्. Bhk_4.32-1 "अहं शूर्प-णखा नाम्ना नूनं ना 'ज्ञायिषि त्वया, Bhk_4.32-2 दण्डो ऽयं क्षेत्रियो येन mayyapàtã"ti सा 'ब्रवीत्. Bhk_4.33-1 पर्यशाप्सीद् दिवि-ष्ठा 'सौ संदर्श्य भय-दं वपुः Bhk_4.33-2 अपिस्फवच् च बन्धूनां निनङ्क्षुर् विक्रमं मुहुः Bhk_4.34-1 खर-दूषणयोर् भ्रात्रोः पर्यदेविष्ट सा पुरः, Bhk_4.34-2 विजिग्राहयिषू रामं दण्डकारण्य-वासिनोः Bhk_4.35-1 "कृते सौभागिनेयस्य भरतस्य विवासितौ Bhk_4.35-2 पित्रा दौर्भागिनेयौ यौ, पश्यतं चेष्टितं तयोः. Bhk_4.36-1 मम रावण-नाथाया भगिन्या युवयोः पुनः Bhk_4.36-2 अयं तापसकाद् ध्वंसः, क्षमध्वं, यदि वः क्षमम्. Bhk_4.37-1 a-संस्कृत्रिम-संव्यानावनुप्त्रिम-फलाशिनौ Bhk_4.37-2 a-भृत्रिम-परीवारौ पर्यभूतां तथापि माम्." Bhk_4.38-1 "श्वःश्रेयसमवाप्तासि" भ्रातृभ्यां प्रत्यभाणि sàÄ Bhk_4.38-2 प्राणिवस् तव मानाऽर्थं, व्रजाऽऽश्वसिहि, मा रुदः. Bhk_4.39-1 जक्षिमो ऽनपराधेऽपि नरान् नक्तं-दिवं वयम्, Bhk_4.39-2 कुतस्-त्यं भीरु ! यत् तेभ्यो द्रुह्यद्भ्यो ऽपि क्षमामहे." Bhk_4.40-1 तौ चतुर्दश-साहस्रबलौ निर्ययतुस् ततः Bhk_4.40-2 पारश्वधिक-धानुष्क-शाक्तिक-प्रासिकाऽन्वितौ. Bhk_4.41-1 अथ सम्पततो भीमान् विशिखै राम-लक्ष्मणौ Bhk_4.41-2 बहु-मूर्ध्नो द्वि-मूर्धांश्च त्रि-मूर्धाश् चा 'हतां मृधे. Bhk_4.42-1 तैर् वृक्ण-रुग्ण-सम्भुग्न-क्षुण्ण-भिन्न-विपन्न-कैः. Bhk_4.42-2 निमग्नोद्विग्न-संह्रीणैः पप्रे दीनैश् च मेदिनी. Bhk_4.43-1 के-चिद् वेपथुमासेदुरन्ये दवथुमुत्तमम्, Bhk_4.43-2 स-रक्तं वमथुं केचिद्, भ्राजथुं न च के-चन. Bhk_4.44-1 मृगयुमिव मृगो ऽथ दक्षिणेर्मा, दिशमिव दाह-वतीं मरावुदन्यन्, Bhk_4.44-2 रघु-तनयमुपाययौ त्रि-मूर्धो, विशभृदिवोग्र-मुखं पतत्रि-राजम्, Bhk_4.45-1 शित-विशिख-निकृत्तकृत्स्न-वक्त्रः क्षिति-भृदिव क्षिति-कम्प-कीर्ण-शृङ्गः Bhk_4.45-2 भयमुपनिदधे स राक्षसानाम् a-खिल-कुल-क्षय-पूर्व-लिङ्ग-तुल्यः. Bhk_5 Bhk_5.1-1 निराकरिष्णू वर्तिष्णू वर्धिष्णू परतो रणम् Bhk_5.1-2 उत्पतिष्णू सहिष्णू च चेरतुः खर-दूषणौ. Bhk_5.2-1 तौ खड्ग-मुसल-प्रास-चक्र-बाण-गदा-करौ Bhk_5.2-2 अकार्ष्टामायुध-च्छायं रजः-सन्तमसे रणे. Bhk_5.3-1 अथ तीक्ष्णाऽऽयसैर् बानैरधि-मर्म रघूत्तमौ Bhk_5.3-2 व्याधं व्याधम-मूढौ तौ यम-साच्-चक्रतुर् द्विषौ. Bhk_5.4-1 हत-बन्धुर् जगामा 'सौ ततः शूर्प-णखा वनात् Bhk_5.4-2 पारे-समुद्रं लङ्कायां वसन्तं रावणां पतिम्. Bhk_5.5-1 संप्राप्य राक्षस-सभं चक्रन्द क्रोध-विह्वला, Bhk_5.5-2 नाम-ग्राममरोदीत् सा भ्रातरौ रावणाऽन्तिके. Bhk_5.6-1 "दण्डकानध्यवात्तां यौ वीर ! रक्षः-प्रकाण्डकौ, Bhk_5.6-2 नृभ्यां संख्येऽकृशातां तौ स-भृत्यौ भूमि-वर्ध्नौ. Bhk_5.7-1 विग्रहस् तव शक्रेण बृहस्पति-पुरोधसा Bhk_5.7-2 सार्धं कुमार-सेनान्या, शून्यश् चाऽसीति को नयः Bhk_5.8-1 यद्यहं नाथ ! ना 'यास्यं वि-नासा हत-बान्धवा, Bhk_5.8-2 ना 'ज्ञास्यस् त्वमिदं सर्वं प्रमाद्यंश् चार-दुर्-बलः. Bhk_5.9-1 करिष्यमाणं विज्ञेयं कार्यं, किं नु कृतं परैः, Bhk_5.9-2 अपकारे कृते 'प्यज्ञो विजिगीषुर् न वा भवान्. Bhk_5.10-1 वृतस् त्वं पात्रे-समितैः खट्वाऽऽरूढः प्रमाद-वान् Bhk_5.10-2 पान-शौण्डः श्रियं नेता ना 'त्यन्तीन-त्वमुन्मनाः Bhk_5.11-1 अध्वरेष्वग्निचित्वत्सु सोमसुत्वत आश्रमान् Bhk_5.11-2 अत्तुं महेन्द्रियं भागमेति दुश्च्यवनो ऽधुना, Bhk_5.12-1 आमिक्षीयं दधि-क्षीरं पुरोडाश्यं तथौषधम् Bhk_5.12-2 हविर् हैयङ्गवीनं च नाऽप्युपघ्नन्ति राक्षसाः Bhk_5.13-1 युव-जानिर् धनुश्-पाणिर् भूमि-ष्ठः ख-विचारिणः Bhk_5.13-2 रामो यज्ञ-द्रुहो हन्ति काल-कल्प-शिलीमुखः Bhk_5.14-1 मांसान्योष्ठाऽवलोप्यानि साधनीयानि देवताः Bhk_5.14-2 अश्नन्ति, रामाद् रक्षांसि बिभ्यश्रुवते दिशः Bhk_5.15-1 कुरु बुद्धिं कुशाऽग्रियामनुकामीन-तां त्यज, Bhk_5.15-2 लक्ष्मीं परम्परीणां त्वं पुत्र-पौत्रीण-तां नय. Bhk_5.16-1 सहाय-वन्त उद्युक्ता बहवो निपुणाश् च याम् Bhk_5.16-2 श्रियमाशासते, लोलां तां हस्ते-कृत्य मा श्वसीः Bhk_5.17-1 लक्ष्मीः पुं-योगमाशंसुः कुलटेव कुतूहलात् Bhk_5.17-2 अन्तिके ऽपि स्थिता पत्युश् छलेनाऽन्यं निरीक्षते. Bhk_5.18-1 योषिद्-वृन्दारिका तस्य दयिता हंस-गामिनी Bhk_5.18-2 दूर्वा-काण्डमिव श्यामा न्यग्रोध-परिमण्डला. Bhk_5.19-1 नाऽऽस्यं पश्यति यस् तस्या, निंस्ते दन्त-च्छदं न वा, Bhk_5.19-2 संशृणोति न चोक्तानि, मिथ्याऽऽसौ निहितेन्द्रियः. Bhk_5.20-1 सारो ऽसाविन्द्रियाऽर्थानां, यस्या 'सौ तस्य नन्दथुः, Bhk_5.20-2 तल्पे कान्ताऽन्तरैः सार्धं मन्ये ऽहं धिङ् निमज्जथुम्. Bhk_5.21-1 न तं पश्यामि, यस्या 'सौ भवेन् नोदेजया मतेः Bhk_5.21-2 त्रैलोक्येनाऽपि विन्दस् त्वं तां क्रीत्वा सुकृती भव. Bhk_5.22-1 नैवेन्द्राणी, न रुद्राणी, न मानवी न रोहिणी, Bhk_5.22-2 वरुणानी न, ना 'ग्नायी तस्याः सीमन्तिनी समा." Bhk_5.23-1 प्रत्यूचे राक्षसेन्द्रस् tàmÄ "आश्वसिहि, बिभेषि किम्, Bhk_5.23-2 त्यज नक्तञ्चरि ! क्षोभं, वाचाटे ! रावणो ह्यहम्. Bhk_5.24-1 मामुपास्त दिदृक्षा-वान् याष्टीक-व्याहतो हरिः Bhk_5.24-2 आज्ञा-लाभोन्मुखो दूरात् काक्षेणा 'नादरेक्षितः Bhk_5.25-1 विरुग्णो-दग्र-घाराऽग्नः कुलिशो मम वक्षसि Bhk_5.25-2 a-भिन्नं शत-धा 'ऽत्मानं मन्यते बलिनं बली. Bhk_5.26-1 कृत्वा लङ्काद्रुमाऽऽलानमहमैरावतं गजम् Bhk_5.26-2 बन्धने ऽनुपयोगि-त्वान् नतं तृण-वदत्यजम्. Bhk_5.27-1 आहोपुरुषिकां पश्य मम, सद्-रत्न-कान्ति-भिः Bhk_5.27-2 ध्वस्ताऽन्धकारे ऽपि पुरे पूर्णेन्दोः सन्निधिः सदा. Bhk_5.28-1 हृत-रत्नश् च्युतोद्योगो रक्षोभ्यः कर-दो दिवि Bhk_5.28-2 पूतक्रतायीमभ्येति स-त्रपः किं न गोत्र-भित्. Bhk_5.29-1 a-तुल्य-महसा सार्धं रामेण मम विग्रहः Bhk_5.29-2 त्रपा-करस्, तथाप्येष यतिष्ये तद्-विनिग्रहे." Bhk_5.30-1 उत्पत्य खं दश-ग्रीवो मनो-यायी शिताऽस्त्र-भृत् Bhk_5.30-2 समुद्र-सविधाऽऽवासं मारीचं प्रति चक्रमे. Bhk_5.31-1 सम्पत्य तत्-सनीडे-सौ तं वृत्तान्तमषिष्रवत्, Bhk_5.31-2 त्रस्नुनाऽथ श्रुताऽर्थेन तेनाऽगादि दशाऽऽननः. Bhk_5.32-1 "अन्तर्धत्स्व रघु-व्याघ्रात् तस्मात् त्वं राक्षसेश्वर !, Bhk_5.32-2 यो रण्ने दुरुपस्थानो हस्त-रोधं दधद् धनुः, Bhk_5.33-1 भवन्तं कार्तवीर्यो यो हीन-सन्धिमचीकरत्, Bhk_5.33-2 जिगाय तस्य हन्तारं स रामः सार्वलौकिकम्. Bhk_5.34-1 यमाऽऽस्य-दृश्वरी तस्य ताडका वेत्ति विक्रमम्. Bhk_5.34-2 शूरं-मन्यो रणाच् चाऽहं निरस्तः सिंह-नर्दिना. Bhk_5.35-1 न त्वं तेना 'न्वभाविष्ठा, ना 'न्वभावि त्वया 'प्यसौ, Bhk_5.35-2 अनुभूतो मया चा 'सौ, तेन चा 'न्वभविष्यहम्, Bhk_5.36-1 अध्यङ् शस्त्र-भृतां रामो, न्यञ्चस् तं प्राप्य मद्-विधाः, Bhk_5.36-2 स कन्या-शुल्कमभनङ् मिथिलायां मखे धनुः Bhk_5.37-1 सं-वित्तः सह-युध्वानौ तच्-छक्तिं खर-दूषणौ, Bhk_5.37-2 यज्वानश् च स-सुत्वानो, यानगोपीन् मखेषु सः. Bhk_5.38-1 सुख-जातः सुरा-पीतो नृ-जग्धो माल्य-धारयः Bhk_5.38-2 अधि-लङ्कं स्त्रियो दीव्य, मा 'ऽरब्धा बलि-विग्रहम्." Bhk_5.39-1 तंभीतं-कारमाक्रुश्य रावणः pratyabhàùataÄ Bhk_5.39-2 "यात-यामं विजितवान् स रामं यदि, किं ततः Bhk_5.40-1 अघानि ताडका तेन लज्जा-भय-विभूषणा, Bhk_5.40-2 स्त्री-जने यदि तच् छ्लाघ्यं, धिग् लोकं क्षुद्र-मानसम्. Bhk_5.41-1 यद् गेहे-नर्दिनमसौ शरैर् भीरुमभाययत् Bhk_5.41-2 कु-ब्रह्म-यज्ञ-के रामो भवन्तं, पौरुषं न तत्. Bhk_5.42-1 चिर-कालोषितं जीर्णं कीट-निष्कुषितं धनुः Bhk_5.42-2 किं चित्रं यदि रामेण भग्नं क्षत्रिय-काऽन्तिके. Bhk_5.43-1 वन-तापस-के वीरौ विपक्षे गलिताऽऽदरौ Bhk_5.43-2 किं चित्रं यदि साऽवज्ञौ मम्रतुः खर-दूषणौ. Bhk_5.44-1 त्वं च भीरुः सु-दुर्बुद्धे ! नित्यं शरण-काम्यसि, Bhk_5.44-2 गुणांश् चाऽपह्नुषेऽस्माकं, स्तौषि शत्रूंश् च नः सदा. Bhk_5.45-1 शीर्षच्-छेद्यमतोऽहं त्वा करोमि क्षिति-वर्धनम्, Bhk_5.45-2 कारयिष्यामि वा कृत्यं विजिघृक्षुर् वनौकसौ. Bhk_5.46-1 तमुद्यत-निषाताऽसिं प्रत्युवाच जिजीविषुः Bhk_5.46-2 मारीचो ऽनुनयंस् त्रासाद् "अभ्यमित्र्यो भवामि ते. Bhk_5.47-1 हरामि राम-सौमित्री मृगो भूत्वा मृग-द्युवौ, Bhk_5.47-2 उद्योगमभ्यमित्रीणो यथेष्टं त्वं च सं-तनु." Bhk_5.48-1 ततश् चित्रीयमाणो ऽसौ हेम-रत्न-मयो मृगः Bhk_5.48-2 यथामुखीनः सीतायाः पुप्लुवे बहु लोभयन्. Bhk_5.49-1 तेना 'दुद्यूषयद् रामं मृगेण मृग-लोचना Bhk_5.49-2 मैथिली विपुलोरस्कं प्रावुवूर्षुर् मृगाऽजिनम्. Bhk_5.50-1 योग-क्षेम-करं कृत्वा सीताया लक्ष्मणं ततः Bhk_5.50-2 मृगस्याऽनुपदी रामो जगाम गज-विक्रमः Bhk_5.51-1 स्थायं स्थायं क्वचिद् यान्तं क्रान्त्वा क्रान्त्वा स्थितं क्वचित् Bhk_5.51-2 वीक्षमाणो मृगं रामश् चित्र-वृत्तिं विसिष्मिये. Bhk_5.52-1 चिरं क्लिशित्वा मर्मा-विद् रामो विलुभित-प्लवम् Bhk_5.52-2 शब्दायमानमव्यात्सीत् भय-दं क्षणदा-चरम्. Bhk_5.53-1 श्रुत्वा विस्फूर्जथु-प्रख्यं निनादं परिदेविनी Bhk_5.53-2 मत्वा कष्ट-श्रितं रामं सौमित्रिं गन्तुमैजिहत्. Bhk_5.54-1 "एष प्रावृषि-जाऽम्भो-द- नादी भ्राता विरौति ते, Bhk_5.54-2 ज्ञातेयं कुरु सौमित्रे ! भयात् त्रायस्व राघवम्." Bhk_5.55-1 "राम-संघुषितं नैतन्, मृगस्यैव विवञ्चिषोः Bhk_5.55-2 राम-स्वनित-सङ्काशः स्वान्", इत्यवदत् स ताम्. Bhk_5.56-1 "आप्यान-स्कन्ध-kaõñhàü'saü रुषितं सहितुं रणे Bhk_5.56-2 प्रोर्णुवन्तं दिशो बाणैः काकुत्स्थं भीरु ! कः क्षमः Bhk_5.57-1 देहं बिभ्नक्षुर-स्त्राऽग्नौ मृगः प्राणैर् दिदेविषन् Bhk_5.57-2 ज्या-घृष्ट-कठिनाऽङ्गुष्ठं राममायान् मुमूर्षया. Bhk_5.58-1 शत्रून् भीषयमाणं तं रामं विस्मापयेत कः, Bhk_5.58-2 मा स्म भैषीस्, त्वया 'द्यैव कृताऽर्थो द्रक्ष्यते पतिः" Bhk_5.59-1 "यायास् त्वमिति कामो मे, गन्तुमुत्सहसे न च, Bhk_5.59-2 इच्छुः कामयितुं त्वं माम्", इत्यसौ जगदे तया. Bhk_5.60-1 मृषोद्यं प्रवदन्तीं तां सत्य-वद्यो रघूत्तमः Bhk_5.60-2 निरगात् "शत्रु-हस्तं त्वं yàsyasã"ti शपन् वशी. Bhk_5.61-1 गते तस्मिन्, जल-शुचिः शुद्ध-दन् रावणः शिखी Bhk_5.61-2 जञ्जपूको ऽक्ष-माला-वान् धारयो मृदलाबुनः Bhk_5.62-1 कमण्डलु-कपालेन शिरसा च मृजा-वता Bhk_5.62-2 संवस्त्र्य लाक्षिके वस्त्रे मात्राः संभाण्ड्य दण्ड-वान् Bhk_5.63-1 अधीयन्नात्म-विद् विद्यां धारयन् मस्करि-व्रतम् Bhk_5.63-2 वदन् बह्वङ्गुलि-स्फोटं भ्रू-क्षेपं च विलोकयन् Bhk_5.64-1 संदिदर्शयिषुः साम निजुह्नूषुः क्षपाट-ताम् Bhk_5.64-2 चंक्रमा-वान् समागत्य sãtàmåceÄ"sukhàbhava." Bhk_5.65-1 सायं-तनीं तिथि-प्रण्यः पङ्कजानां दिवा-तनीम् Bhk_5.65-2 कान्तिं कान्त्या सदा-तन्या ह्रेपयन्ती शुचि-स्मिता. Bhk_5.66-1 का त्वमेकाकिनी भीरु ! निरन्वय-जने वने, Bhk_5.66-2 क्षुध्यन्तो ऽप्यघसन् व्यालास् त्वाम-पालां कथं न वा. Bhk_5.67-1 हृदयं-गम-मूर्तिस् त्वं सुभगं-भावुकं वनम् Bhk_5.67-2 कुर्वाणा भीममप्येतद् वदा 'भ्यैः केन हेतुना. Bhk_5.68-1 सुकृतं प्रिय-कारी त्वं कं हरस्युपतिष्ठसे, Bhk_5.68-2 पुण्य-कृच् चाटु-कारस् ते किङ्करः सुरतेषु कः. Bhk_5.69-1 परि-पर्युदधे रूपमा-द्यु-लोकाच् च दुर्-लभम्. Bhk_5.69-2 भावत्कं दृष्टवत्स्वेतदस्मास्वधि सु-जीवितम्. Bhk_5.70-1 आपीत-मधुका भृङ्गैः सुदिवेवाऽरविन्दिनी Bhk_5.70-2 सत्-परिमल-लक्ष्मीका ना '-पुंस्काऽसीति मे मतिः. Bhk_5.71-1 मिथ्यैव श्रीः श्रियं-मन्या, श्रीमन्-मन्यो मृषा हरिः, Bhk_5.71-2 साक्षात्-कृत्याऽभिमन्येऽहं त्वां हरन्तीं श्रियं श्रियः Bhk_5.72-1 नोदकण्ठिष्यता 'त्यर्थं, त्वामैक्षिष्यत चेत् स्मरः, Bhk_5.72-2 खेलायन्ननिशं नापि सजूः-कृत्य रतिं वसेत्, Bhk_5.73-1 वल्गूयन्तीं विलोक्य त्वां स्त्री न मन्तूयतीह का, Bhk_5.73-2 कान्तिं नाऽभिमनायेत को वा स्थाणु-समो ऽपि ते. Bhk_5.74-1 दुःखायते जनः सर्वाः, स एवैकः सुखायते, Bhk_5.74-2 यस्योत्सुकायमाना त्वं न प्रतीपायसेऽन्तिके. Bhk_5.75-1 कः. पण्डितायमानस् त्वा- मादायाऽऽमिष-सन्निभाम् Bhk_5.75-2 त्रस्यन् वैरायमाणेभ्यः शून्यमन्ववसद् वनम्." Bhk_5.76-1 ओजायमाना तस्या 'र्ध्यं प्रणीय जनकाऽऽत्मजा Bhk_5.76-2 उवाच दशमूर्धानं साऽऽदरा गद्गदं वचः Bhk_5.77-1 "महा-कुलीन ऐक्ष्वाके वंशे दाशरथिर् मम Bhk_5.77-2 पितुः प्रियं-करो भर्ता क्षेमं-कारस् तपस्विनाम्. Bhk_5.78-1 निहन्ता वैर-काराणां सतां बहु-करः सदा Bhk_5.78-2 पारश्वधिक-रामस्य शक्तेरन्त-करो रणे Bhk_5.79-1 अध्वरेष्विष्टिनां पाता पूर्ती कर्मसु सर्वदा Bhk_5.79-2 पितुर् नियोगाद् राज-त्वं हित्वा योऽभ्यागमद् वनम् Bhk_5.80-1 पितत्रि-क्रोष्टु-जुष्टानि रक्षांसि भय-दे वने Bhk_5.80-2 यस्य बाण-निकृत्तानि श्रेणी-भूतानि शेरते. Bhk_5.81-1 दीव्यमानं शितान् बाणानस्यमानं महा-गदाः Bhk_5.81-2 निघ्नानं शात्रवान् रामं कथं त्वं नाऽवगच्छसि. Bhk_5.82-1 भ्रातरि न्यस्य यातो मां मृगाविन् मृगयामसौ, Bhk_5.82-2 एषितुं प्रेषितो यातो मया तस्या 'नु-जो वनम् Bhk_5.83-1 अथा 'ऽयस्यन् कषायाऽक्षः स्यन्न-स्वेद-कणोल्बणः Bhk_5.83-2 संदर्षिताऽऽन्तराकूतस् तामवादीद् दशाननः, Bhk_5.84-1 "कृते कानिष्ठिनेयस्य ज्यैष्ठिनेयं विवासितम् Bhk_5.84-2 को नग्न-मुषित-प्रख्यं बहु मन्येत राघवम्. Bhk_5.85-1 राक्षसान् बटु-यज्ञेषु पिण्डी-शूरान् निरस्तवान् Bhk_5.85-2 यद्यसौ कूप-माण्डूकि ! तवैतावति कः स्मयः Bhk_5.86-1 मत्-पराक्रम-संक्षिप्त-राज्य-भोग-परिच्छदः Bhk_5.86-2 युक्तं ममैव किं वक्तुं दरिद्राति यथा हरिः Bhk_5.87-1 निर्-लङ्को विमदः स्वामी धनानां हृत-पुष्पकः Bhk_5.87-2 अध्यास्ते ऽन्तर्-गिरं यस्मात्, कस् तन् ना 'वैति कारणम्. Bhk_5.88-1 भिन्न-नौक इव ध्यायन् मत्-तो बिभ्यद् यमः स्वयम् Bhk_5.88-2 कृष्णि-मानं दधानेन मुखेना 'ऽस्ते निरुद्यतिः Bhk_5.89-1 समुद्रोपत्यका हैमी पर्वताऽधित्यका पुरी Bhk_5.89-2 रत्न-पारायणं नाम्ना लङ्केति मम मैथिलि ! Bhk_5.90-1 आवासे सिक्त-संमृष्टे गन्धैस् त्वं लिप्त-वासिता Bhk_5.90-2 आर्पितोरु-सुगन्धि-स्रक् तस्यां वस मया सह. Bhk_5.91-1 संगच्छ पौंस्नि ! स्त्रैणं मां युवानं तरुणी शुभे ! Bhk_5.91-2 राघवः प्रोष्य-पापीयान्, जहीहि तम-किं-चनम्. Bhk_5.92-1 अश्नीत-पिबतीयन्ती प्रसिता स्मर-कर्मणि Bhk_5.92-2 वशे-कृत्य दश-ग्रीवं मोदस्व वर-मन्दिरे. Bhk_5.93-1 मा स्म भूर् ग्राहिणी भीरु ! गन्तुमुत्साहिनी भव, Bhk_5.93-2 उद्भासिनी च भूत्वा मे वक्षःसंमार्दिनी भव." Bhk_5.94-1 तां प्रातिकूलिकीं मत्वा जिहीर्षुर् भीम-विग्रहः Bhk_5.94-2 बाहूपपीडमाश्लिष्य जगाहे द्यां निशा-चरः Bhk_5.95-1 त्रस्यन्तीं तां समादाय यतो रात्रिं-चराऽऽलयम् Bhk_5.95-2 तूष्णीं-भूय भयादासांचक्रिरे मृगपक्षिणः Bhk_5.96-1 उच्चै रारस्यमानां तां कृपणां राम-लक्ष्मणौ Bhk_5.96-2 जटायुः प्राप पक्षीन्द्रः परुषं रावणं वदन्. इति प्रकीर्ण-काण्डः प्रथमः समाप्तः अतः परमधिकार-काण्डम् Bhk_5.97-1 "द्विषन् ! वने-चराऽग्र्याणां त्वमादाय-चरो वने Bhk_5.97-2 अग्रे-सरो जघन्यानां मा भूः पूर्व-सरो मम. Bhk_5.98-1 यशस्-कर-समाचारं ख्यातं भूवि दया-करम् Bhk_5.98-2 पितुर्वाक्य-करं रामं धिक् त्वां दुन्वन्तम-त्रपम् Bhk_5.99-1 अहमन्त-करो नूनं ध्वान्तस्येव दिवा-करः Bhk_5.99-2 तव राक्षस ! रामस्य नेयः कर्म-करोपमः Bhk_5.100-1 सतामरुष्-करं पक्षी वैर-कारं नराऽशिनम् Bhk_5.100-2 हन्तुं कलह-कारोऽसौ शब्द-कारः पपात खम्. अतः परं प्रकीर्णकाः Bhk_5.101-1 धुन्वन् सर्व-पथीनं खे वितानं पक्षयोरसौ Bhk_5.101-2 मांस-शोणित-संदर्शं तुण्ड-घातमयुध्यत. Bhk_5.102-1 न बिभाय, न जिह्राय, न चक्लाम, न विव्यथे Bhk_5.102-2 आघ्नानो विध्यमानो वा रणान् निववृते न च. Bhk_5.103-1 पिशाच-मुख-धौरेयं स-च्छत्र-कवचं रथम् Bhk_5.103-2 युधि कद्-रथ-वद् भीमंबभञ्ज ध्वज-शालिनम् अतः परं आमधिकारः Bhk_5.104-1 संत्रासयांचकाराऽरिं, सुरान् पिप्राय पश्यतः, Bhk_5.104-2 स त्याजयांचकाराऽरिं सीतां विंशति-बाहुना. Bhk_5.105-1 a-सीतो रावणः कासांचक्रे शस्त्रैर् निराकुलः, Bhk_5.105-2 भूयस् तं भेदिकांचक्रे नख-तुण्डाऽऽयुधः ख-गः. Bhk_5.106-1 हन्तुं क्रोध-वशादीहांचक्राते तौ परस्पसम्, Bhk_5.106-2 न वा पलायांचक्रे विर् दयांचक्रे न राक्षसः. Bhk_5.107-1 उपासांचक्रिरे द्रष्टुं देव-गन्धर्व-किन्नराः, Bhk_5.107-2 छलेन पक्षौ लोलूयांचक्रे क्रव्यात् पतत्रिणः Bhk_5.108-1 प्रलुठितमवनौ विलोक्य कृत्तं दश-वदनः ख-चरोत्तमं प्रहृष्यन् Bhk_5.108-2 रथ-वरमधिरुह्य भीम-धुर्यं स्व-पुरमगात् परिगृह्य राम-कान्ताम्. Bhk_6 Bhk_6.1-1 ओषांचकार कामाऽग्निर् दशा-वक्त्रमहर्-निशम्. Bhk_6.1-2 विदांचकार वैदेहीं रामादन्य-निरुत्सुकाम्. Bhk_6.2-1 प्रजागरांचकारारेरीहास्वनिशमादरात्, Bhk_6.2-2 प्रबिभयांचकारा 'सौ काकुत्स्थादभिशङ्कितः. Bhk_6.3-1 न जिह्रयांचकारा 'थ सीतामभ्यर्थ तर्जितः. Bhk_6.3-2 नाप्यूर्जां बिभरामास वैदेह्यां प्रसितो भृशम्. Bhk_6.4-1 विदांकुर्वन्तु रामस्य वृत्तमित्यवदत् स्वकान्, Bhk_6.4-2 रक्षांसि रक्षितुं सीतामाशिषच् च प्रयत्नवान्. अथ prakãrõakàþÄ Bhk_6.5-1 रामो ऽपि हत-मारीचो निवर्त्स्यन् खर-नादिनः Bhk_6.5-2 क्रोष्टून् समशृणोत् क्रूरान् रसतो ऽशुभ-शंसिनः Bhk_6.6-1 आशङ्कमानो वैदेहीं खादितां निहतां मृताम् Bhk_6.6-2 स शत्रु-घ्नस्य सोदर्यं दूरादायान्तमैक्षत. Bhk_6.7-1 सीतां सौमित्रिणा त्यक्तां सध्रीचीं त्रस्नुमेकिकां Bhk_6.7-2 विज्ञाया 'मंस्त kàkutsthaþÄ"kùaye क्षेमं saÄdurlabham." अतः परं duhàdiþÄ Bhk_6.8-1 सोऽपृच्छल् लक्ष्मणं सीतां याचमानः शिवं सुरान्, Bhk_6.8-2 रामं यथास्थितं सर्वं ब्राता ब्रूते स्म विह्वलः Bhk_6.9-1 संदृश्य शरणं शून्यं भिक्षमाणो वनं प्रियाम् Bhk_6.9-2 प्राणान् दुहन्निवा 'ऽत्मानं शोकं चित्तमवारुधत्. Bhk_6.10-1 "गता स्यादवचिन्वाना कुसुमान्याश्रम-द्रुमान्. Bhk_6.10-2 आ यत्र तापसान् धर्मं सुतीक्ष्णः शास्ति, तत्र सा. अतः परं prakãrõakàþÄ Bhk_6.11-1 आः, कष्टं, बत, ही-चित्रं, हूं, मातर्, दैवतानि धिक्, Bhk_6.11-2 हा पितः !, क्वा 'सि हे सु-भ्रु !," बह्वेवं विललाप सः, Bhk_6.12-1 इहा 'ऽसिष्ठा 'शयिष्टेह सा, स-खेलमितो ऽगमत्, Bhk_6.12-2 अग्लासीत् संस्मरन्नित्थं मैथिल्या भरताऽग्रजः. Bhk_6.13-1 "इदं नक्तं-तनं दाम पौष्पमेतद् दिवा-तनम्, Bhk_6.13-2 शुचेवोद्बध्य शाखायां प्रग्लायति तया विना, Bhk_6.14-1 ऐक्षिष्महि मुहुः सुप्तां यां मृता 'ऽशङ्कया वयम्, Bhk_6.14-2 a-काले दुर्मरमहो, यज् जीवामस् तया विना, Bhk_6.15-1 a-क्षेमः परिहासो ऽयं. परीक्षां मा कृथा मम, Bhk_6.15-2 मत्तो मा 'न्तिर्धथाः सीते ! मा रंस्था जीवितेन नः, अतः परं sijadhikàraþÄ Bhk_6.16-1 अहं न्यवधिषं भीमं राक्षसं क्रूर विक्रमम्, Bhk_6.16-2 मा घुक्षः पत्युरात्मानं, मा न श्लिक्षः प्रियं प्रिये. Bhk_6.17-1 मा स्म द्राक्षीर् मृषा दोषं, भक्तं मा मातिचिक्लिशः, Bhk_6.17-2 शैलं न्यशिश्रियद् वामा, नदीं, नु प्रत्यदुद्रुवत्. Bhk_6.18-1 ऐ वाचं देहि. धैर्यं नस् तव हेतोरसुस्रुवत्. Bhk_6.18-2 त्वं नो मतिमिवा 'घासीर् नष्टा, प्राणानिवाऽदधः. Bhk_6.19-1 रुदतो ऽशिश्वयच् cakùuÄ रास्यं हेतोस् तवा 'श्वयीत्, Bhk_6.19-2 म्रिये ऽहं, मां निरास्थश् चेन्, मा न वोचश् चिकीर्षितम्. Bhk_6.20-1 लक्ष्मणा 'ऽचक्ष्व, यद्याख्यत् सा किञ्चित् कोप-कारणम्, Bhk_6.20-2 दोषे pratisamàdhànaÄ मज्ञाते क्रियतां कथम्. Bhk_6.21-1 इह सा व्यलिपद् गन्धैः, स्नान्तीहाऽभ्यषिचज् जलैः, Bhk_6.21-2 इहा 'हं द्रष्टुमाह्वं तां," स्मरन्नेवं मुमोह सः Bhk_6.22-1 तस्या 'लिपत शोकाऽग्निः स्वान्तं काष्ठमिव ज्वलन्, Bhk_6.22-2 अलिप्तेवा 'निलः शीतो वने तं, न त्वजिह्लदत्. Bhk_6.23-1 स्नानभ्यषिचता 'म्भो ऽसौ रुदन् दयितया विना Bhk_6.23-2 तथा 'भ्यषिक्त वारीणि पितृभ्यः शोक-मूर्च्छितः Bhk_6.24-1 तथा '' र्तो ऽपि क्रियां धर्म्यां स काले ना 'मुचत् क्वचित्, Bhk_6.24-2 महतां हि क्रिया नित्या छिद्रे नैवा 'वसीदति. Bhk_6.25-1 आह्वास्त स मुहुः शूरान्, मुहुराह्वत राक्षसान्, Bhk_6.25-2 "एत सीताद्रुहः संख्ये, प्रत्यर्तयत राघवम्, Bhk_6.26-1 स्व-पोषमपुषद् युष्मान् या पक्षि-मृग-शावकाः ! Bhk_6.26-2 अद्युतच् चेन्दुना सार्धं, तां प्रब्रूत, गता यतः." Bhk_6.27-1 गिरिमन्वसृपद् रामो लिप्सुर् जनक-संभवाम्, Bhk_6.27-2 तस्मिन्नायोधनं वृत्तं लक्ष्मणायाऽशिषन् mahatÄ Bhk_6.28-1 "सीतां जिघांसू सौमित्रे ! राक्षसावारतां ध्रुवम्, Bhk_6.28-2 इदं शोणितमभ्यग्रं सप्रहारे 'च्युतत् तयोः. Bhk_6.29-1 इदं कवचमच्योतीत्, साऽश्वो ऽयं चूर्णीतो रथः, Bhk_6.29-2 एह्यमुं गिरिमन्वेष्टुमवगाहावहे द्रुतम् Bhk_6.30-1 मन्युर् मन्ये ममा 'स्तम्भीद्, विषादो ऽस्तभदुद्यतिम्, Bhk_6.30-2 अजारीदिव च प्रज्ञा, बलं शोकात् तथाजरत्. Bhk_6.31-1 गृध्रस्येहाश्वतां पक्षौ कृतौ, वीक्षस्व लक्ष्मण ! Bhk_6.31-2 जिघत्सोर् नूनमापादि ध्वंसो ऽयं तां निशा-चरात्." Bhk_6.32-1 क्रुद्धो ऽदीपि रघु-व्याघ्रो, रक्त-नेत्रो ऽजनि क्षणात्, Bhk_6.32-2 उबोधि दुःस्थं त्रैलोक्यं, दीप्तैरापूरि भानु-वत्. Bhk_6.33-1 अताय्यस्योत्तमं सत्वमप्यायि कृत-कृत्य-वत्, Bhk_6.33-2 उपाचायिष्ट सामर्थ्यं तस्य संरम्भिणो महत्. Bhk_6.34-1 अदोहीव विषादो 'स्य, समरुद्धेव विक्रमः, Bhk_6.34-2 समभावि च कोपेन, न्यश्वसीच् चाऽऽयतं मुहुः. Bhk_6.35-1 अथा 'ऽलम्ब्य धनू रामो जगर्ज गज-विक्रमः, Bhk_6.35-2 "रुणध्मि सवितुर् मार्गं, भिनद्मि कुल-पर्वतान्. Bhk_6.36-1 रिणच्मि जलधेस् तोयं, विविनच्मि दिवः सुरान्, Bhk_6.36-2 क्षुणद्मि सर्पान् पाताले, छिनद्मि क्षणदा-चरान्. Bhk_6.37-1 यमं युनज्मि कालेन समिन्धानो ऽस्त्र-कौशलम्, Bhk_6.37-2 शुष्क-पेषं पिनष्म्युर्वीमखिन्दानः स्व-तेजसा Bhk_6.38-1 भूतिं तृणद्मि यक्षाणां, हिनस्मीन्द्रस्य विक्रमम्, Bhk_6.38-2 भनज्मि सर्व-मर्यादास्, तनच्मि व्योम विस्तृतम् Bhk_6.39-1 न तृणेह्मीति लोको ऽयं मां विन्ते निष्-पराक्रम्," Bhk_6.39-2 एवं वदन् दाशरथिरपृणग् धनुशा शरं. Bhk_6.40-1 न्यवर्तयत् सुमित्रा-भूस् तं चिकीर्षुं जगत्-क्षयम्, Bhk_6.40-2 ऐक्षेतामाश्रमादाराद् गिरिकल्पं पतत्रिणम् Bhk_6.41-1 तं सीता-घातिनं मत्वा हन्तुं रामो ऽभ्यधावत, Bhk_6.41-2 "मा वधिष्ठा जटायुं मां सीतां रामा 'हमैक्षिषि." Bhk_6.42-1 उपास्थितैवमुक्ते तं सखायं राघवः पितुः, Bhk_6.42-2 पप्रच्छ जानकी-वार्तां संग्रामं च पतत्रिणम्. ततो रावणमाख्याय द्विषन्तं पततां वरः Bhk_6.43-1 व्रण-वेदनया ग्लायन् ममार गिरि-कन्दरे, Bhk_6.43-2 तस्याग्न्यम्बु-क्रियां कृत्वा प्रतस्थाते पुनर् वनम्. Bhk_6.44-1 सत्वानजस्रं घोरेण बलाऽपकर्षमश्नता Bhk_6.44-2 क्षुध्यता जगृहाते तौ रक्षसा दीर्घ-बाहुना. Bhk_6.45-1 भुजौ चकृततुस् तस्य निस्त्रिंशाभ्यां रघूत्त्मौ, Bhk_6.45-2 स छिन्न-बाहुरपतद् विह्वलो ह्वलयन् भुवम्. इति प्रकीर्णकाः अथ kçtyà'dhikàraþÄ Bhk_6.46-1 प्रष्टव्यं पृच्छतस् तस्य कथनीयमवीवचत् Bhk_6.46-2 आत्मानं वन-वासं च जेयं चा 'रिं रघूत्तमः Bhk_6.47-1 "लभ्या कथं नु वैदेही, शक्यो द्रष्टुं कथं रिपुः, Bhk_6.47-2 सह्यः कथं वियोगश् च, गद्यमेतत् त्वया मम." Bhk_6.48-1 "अहं राम ! श्रियः पुत्रो मद्य-पीत इव भ्रमन्, Bhk_6.48-2 पाप-चर्यो मुनेः शापाज् जात" इत्यवदत् स तम्. Bhk_6.49-1 "प्रयातस् तव यम्यत्वं शस्त्र-पूतो ब्रवीमि ते, Bhk_6.49-2 रावणेन हृता सीता लङ्कां नीता सुरारिणा. Bhk_6.50-1 ऋष्यमूके ऽनवद्यो ऽस्ति पण्य-भ्रातृ-वधः कपिः Bhk_6.50-2 सुग्रीवो नाम, वर्यो 'सौ भवता चारु-विक्रमः. Bhk_6.51-1 तेन वह्येन हन्तासि त्वमर्यं पुरुषाऽशिनाम् Bhk_6.51-2 राक्षसं क्रूर-कर्माणं शक्राऽरिं दूर-वासिनम्. Bhk_6.52-1 आस्ते स्मरन् स कान्ताया हृताया वालिना कपिः Bhk_6.52-2 वृषो यथोपसर्याया गोष्ठे गोर् दण्ड-ताडितः. Bhk_6.53-1 तेन सङ्गतमार्येण रामा 'जर्यं कुरु द्रुतम्. Bhk_6.53-2 लङ्कां प्राप्य ततः पापं दश-ग्रीवं हनिष्यसि. Bhk_6.54-1 अनृतोद्यं न तत्रास्ति, सत्य-वद्यं ब्रवीम्यहम्. Bhk_6.54-2 मित्र-भूयं गतस् तस्य रिपु-हत्यां करिष्यसि. Bhk_6.55-1 आदृत्यस् तेन वृत्येन स्तुत्यो जुष्येण संगतः Bhk_6.55-2 इत्यः शिष्येण गुरुवद् गृध्यमर्थमवाप्स्यसि. Bhk_6.56-1 नाऽखेयः सागरो ऽप्यन्यस् तस्य सद्-भृत्य-शालिनः, Bhk_6.56-2 मन्युस् तस्य त्वया मार्ग्यो, मृज्यः शोकश् च तेन ते." Bhk_6.57-1 स ràjasåyaÄyàjãva तेजसा सूर्य-सन्निभः Bhk_6.57-2 a-मृषोद्यं वदन् रुच्यो जगाहे द्यां निशा-चरः Bhk_6.58-1 a-कृष्ट-पच्याः पश्यन्तौ ततो दाशरथी लताः Bhk_6.58-2 रत्नाऽन्न-पान-कुप्यानामाटतुर् नष्टसंस्मृती. Bhk_6.59-1 समुत्तरन्ताव-व्यथ्यौ नदान् भिद्योद्ध्य-सन्निभान् Bhk_6.59-2 सिध्य-तारामिव ख्यातां शबरीमापतुर् वने. Bhk_6.60-1 वसानां वल्कले शूद्धे विपूयैः कृत-मेखलाम् Bhk_6.60-2 क्षामामञ्जन-पिण्डाऽऽभा दण्दिनीमजिना 'ऽस्तराम् Bhk_6.61-1 प्रगृह्य-पद-वत् साध्वीं स्पष्ट-रूपाम-विक्रियाम् Bhk_6.61-2 a-गृह्यां वीत-काम-त्वाद् देव-गृह्याम-निन्दिताम् Bhk_6.62-1 धर्म-कृत्य-रतां नित्यम-कृष्य-फल-भोजनाम् Bhk_6.62-2 दृष्ट्वा ताममुचद् रामो युग्याऽऽयात इव श्रमम्. Bhk_6.63-1 स तामूचे ऽथ-"कच्चित् त्वममावास्या-समन्वये Bhk_6.63-2 पित् णां कुरुषे कार्यम-पाक्यैः स्वादुभिः फलैः Bhk_6.64-1 अवश्य-पाव्यं पवसे कच्चित् त्वं देव-भाग्घ्विः, Bhk_6.64-2 आसाव्यमध्वरे सोमं द्विजैः कच्चिन् नमस्यसि. Bhk_6.65-1 आचाम्यं संध्ययोः कच्चित् सत्यक् ते न प्रहीयते, Bhk_6.65-2 कच्चिदग्निमिवा 'ऽनाय्यं काले संमन्यसे ऽतिथिम्. Bhk_6.66-1 न प्रणाय्यो जनः कच्चिन् निकाय्यं ते ऽधितिष्ठति Bhk_6.66-2 देव-कार्य-विघाताय धर्मद्रोही महोदये ! Bhk_6.67-1 कुण्ड-पाय्य-वतां कच्चिदग्निचित्या-वतां तथा Bhk_6.67-2 कथाभी रमसे नित्यमुपचाय्य-वतां शुभे ! अथ prakãrõakàþÄ Bhk_6.68-1 वर्धते ते तपो भीरु ! व्यजेष्ठा विघ्न-नायकान्, Bhk_6.68-2 अजैषीः kàmaÄsaümohau, संप्राप्था विनयेन वा. Bhk_6.69-1 ना 'ऽयस्यसि तपस्यन्ती, गुरून् सम्यगतूतुषः Bhk_6.69-2 यमान् नोदविजिष्ठास् त्वं, निजाय तपसे ऽतुषः" Bhk_6.70-1 अथाऽर्ध्यं मधुपर्काऽऽद्यमुपनीया 'ऽदरादसौ Bhk_6.70-2 अर्चयित्वा फलैरर्च्यौ सर्वत्रा 'ऽख्यदनामयम्. अतः परं kçdadhikàraþÄ Bhk_6.71-1 "सख्यस्य तव सुग्रीवः कारकः कपि-नन्दनः, Bhk_6.71-2 द्रुतं द्रष्टासि मैथिल्पाः," सैवमुक्त्वा तिरो ऽभवत्. Bhk_6.72-1 नन्दनानि मुनीन्द्राणां रमणानि वनौकसाम् Bhk_6.72-2 वनानि भेजतुर् वीरौ ततः पाम्पानि राघवौ. Bhk_6.73-1 "भृङ्गाऽऽली-कोकिल-क्रुङ्भिर् वाशनैः पश्य लक्ष्मण ! Bhk_6.73-2 रोचनैर् भूषितां पम्पा- मस्माकं हृदयाविधम् Bhk_6.74-1 परिभावीणि ताराणां पश्य मन्थीनि चेतसाम् Bhk_6.74-2 उद्भासीनि जले-जानि दुन्वन्त्य्-अदयितं जनम् Bhk_6.75-1 सर्वत्र दयिताऽधीनं सु-व्यक्तं रामणीयकम् Bhk_6.75-2 येन जातं प्रियाऽपाये कद्-वदं हंस-कोकिलम्. Bhk_6.76-1 पक्षिभिर् वितृदैर् यूना शाखिभिः कुसुमोत्किरैः Bhk_6.76-2 a-ज्ञो यो, यस्य वा ना 'स्ति प्रियः, प्रग्लो भवेन् न सः. Bhk_6.77-1 ध्वनीनामुद्धमैरेभिर् मधूनामुद्धयैर् भृशम् Bhk_6.77-2 आजिघ्रैः पुष्प-गन्धानां पतगैर् ग्लपिता वयम्. Bhk_6.78-1 धारयैः कुसुमोर्मीणां पारयैर् बाधितुं जनान् Bhk_6.78-2 शाखिभिर् हा हता भूयो हृदयानामुदेजयैः Bhk_6.79-1 ददैर् दुःखस्य मादृग्भ्यो धायैरामोदमुत्तमम् Bhk_6.79-2 लिम्पैरिव तनोर् वातैश् चेतयः स्याज् ज्वलो न कः. Bhk_6.80-1 अवश्याय-कणाऽऽस्रावाश् चारु-मुक्ता-फल-त्विषः Bhk_6.80-2 कुर्वन्ति चित्त-संस्रावं चलत्-पर्णाऽग्र-संभृताः Bhk_6.81-1 अवसायो भविष्यामि दुःखस्या 'स्य कदा न्वहम्, Bhk_6.81-2 न जीवस्या 'वहारो मां करोति सुखिनं यमः Bhk_6.82-1 दह्ये ऽहं मधुनो लेहैर् दावैरुग्रैर् यथा गिरिः, Bhk_6.82-2 नायः कोऽत्र स, येन स्यां बता 'हं विगत-ज्वरः Bhk_6.83-1 समाविष्टं ग्रहेणेव ग्राहेणेवा 'ऽत्तमर्णवे Bhk_6.83-2 दृष्ट्वा गृहान् स्मरस्येव वनाऽन्तान् मम मानसम् Bhk_6.84-1 वाताऽऽहति-चलच्-छाखा नर्तका इव शाखिनः Bhk_6.84-2 दुःसहा ही परिक्षिप्ताः क्वणद्भिरलि-गाथकैः. Bhk_6.85-1 एक-हायन-सारङ्ग-गती रघु-कुलोत्तमौ Bhk_6.85-2 लवकौ शत्रु-शक्तीनामृष्यमूकमगच्छताम्. Bhk_6.86-1 तौ वालि-प्रणिधी मत्वा सुग्रीवो ऽचिन्तयत् कपिः, Bhk_6.86-2 "बन्धुना विगृहीतोऽहं भूयासं जीवकः कथम्." Bhk_6.87-1 स शत्रु-लावौ मन्वानो राघवौ मलयं गिरिम् Bhk_6.87-2 जगाम स-परीवारो व्योम-मायमिवोत्थितम्. Bhk_6.88-1 शर्म-दं मारुतिं दूतं विषम-स्थः कपि-द्विपम् Bhk_6.88-2 शोकाऽपनुदम-व्यग्रं प्रायुङ्क्त कपि-कुञ्जरः. Bhk_6.89-1 विश्वास-प्रद-वेषो ऽसौ पथि-प्रज्ञः समाहितः Bhk_6.89-2 चित्त-संख्यो जिगीषूणामुत्पपात नभस्-तलम् Bhk_6.90-1 सुरा-पैरिव घूर्णद्भिः शाखिभिः पवनाऽऽहतैः Bhk_6.90-2 ऋष्यमूकमगाद् भृङ्गैः प्रगीतं साम-गैरिव. Bhk_6.91-1 तं मनो-हरमागत्य गिरिं वर्म-हरौ कपिः Bhk_6.91-2 वीरौ सुखा 'ऽहरो ऽवोचद् भिक्षुर् भिक्षार्ह-विग्रहः. Bhk_6.92-1 "बलिनावमूमद्रीन्द्रं युवां स्तम्बे-रमाविव Bhk_6.92-2 आचक्षाथां मिथः कस्माच्छङ्करेणा 'पि दुर्गमम् Bhk_6.93-1 व्याप्तं गुहा-शयैः क्रूरैः क्रव्याद्भिः स-निशाचरैः Bhk_6.93-2 तुङ्ग-शैल-तरु-छन्नं मानुषाणाम-गोचरम्. Bhk_6.94-1 सत्वमेजय-सिंहाऽऽढ्यान् स्तनं-धाय-सम-त्विषौ Bhk_6.94-2 कथं नाडिंधमान् मार्गानागतौ विषमोपलान्. Bhk_6.95-1 अत्तीर्णौ वा कथं भीमाः सरितः कूलमुद्वहाः,, Bhk_6.95-2 आसादितौ कथं ब्रूतं न गजैः कूलमुद्रुजैः. Bhk_6.96-1 रामो ऽवोचद्धनूमन्तम् "आवामभ्रं-लिहं गिरिम् Bhk_6.96-2 ऐव विद्वन्! पितुः कामात् पान्तावल्पं-पचान् मुनीन्. Bhk_6.97-1 a-मितं-पचमीशानं सर्व-भोगीणमुत्तमम् Bhk_6.97-2 आवयोः पितरं विद्धि ख्यातं दशर्थं भुवि. Bhk_6.98-1 छलेन दयिता 'रण्याद् रक्षसा 'रुं-तुदेन नः Bhk_6.98-2 a-सूर्यं-पश्यया मूर्त्या हृता, तां मृगयावहे." Bhk_6.99-1 प्रत्यूचे मारुति रामम् Ä "अस्ति वालीति वानरः" Bhk_6.99-2 शमयेदपि संग्रामे यो ललाटं-तपं रविम्. Bhk_6.100-1 उग्रं-पश्येन सुग्रीवस् तेन भ्राता निराकृतः, Bhk_6.100-2 तस्य मित्रीयतो दूतः संप्राप्तो ऽस्मि वशं-वदः Bhk_6.101-1 प्रियं-वदो ऽपि नैवा 'हं ब्रुवे मिथ्या परं-तप !, Bhk_6.101-2 सख्या तेन दश-ग्रीवं निहन्तासि द्विषं-तपम्. Bhk_6.102-1 वाचं-यमोऽहमनृते सत्यमेतद् ब्रवीमि ते, Bhk_6.102-2 एहि, सर्वं-सहं मित्रं सुग्रीवं कुरु वानरम्." Bhk_6.103-1 सर्वं-कष-यशः-शाखं राम-कल्प-तरुं कपिः Bhk_6.103-2 आदाया' भ्रं-कषं प्रायान् मलयं फल-शालिनम्. Bhk_6.104-1 मेघं-करमिवायान्तमृतुं रामं क्लमान्विताः Bhk_6.104-2 दृष्ट्वा मेने नसुग्रीवो वालि-भानुं भयं-करम्. Bhk_6.105-1 upàÄgnyakurutàü सख्यमन्योन्यस्य प्रियं-करौ, Bhk_6.105-2 क्षेमं-कराणि कार्याणि पर्यालोचयतां ततः. Bhk_6.106-1 आशितं-भवमुत्क्रुष्टं वल्गितं शयितं स्थितम् Bhk_6.106-2 बह्वमन्यत काकुत्स्थः कपीनां स्वेच्छया कृतम् Bhk_6.107-1 ततो बलिं-दम-प्रख्यं कपि-विश्वं-भराऽधिपम् Bhk_6.107-2 सुग्रीवः प्राब्रवीद् रामं वालिनो युधि विक्रमम् Bhk_6.108-1 "वसुं-धरायां कृत्स्नायां नाऽस्ति वालि-समो बली, Bhk_6.108-2 हृदयं-गममेतत् त्वां ब्रवीमि, न पराभवम्. Bhk_6.109-1 दूर-गैरन्त-गैर् बाणैर् भवानत्यन्त-गः श्रियः Bhk_6.109-2 अपि संक्रन्दनस्य स्यात् क्रुद्धः, किमुत वालिनः Bhk_6.110-1 वरेण तु मुनेर् वाली संजातो दस्युहो रणे Bhk_6.110-2 a-वार्य-प्रसरः प्रातरुद्यन्निव तमोऽपहः Bhk_6.111-1 अतिप्रियत्वान् न हि मे कातरं प्रतिपद्यते Bhk_6.111-2 चेतो वालि-वधं राम ! क्लेशापहमुपस्थितम्. Bhk_6.112-1 शीर्ष-घातिनमायातमरीणां त्वां विलोकयन् Bhk_6.112-2 पतिघ्नी-लक्ष्मणोपतां मन्येऽहं वालिनः श्रियम्. Bhk_6.113-1 शत्रुघ्नान् युधि हस्तिघ्नो गिरीन् क्षिप्यन्न-कृत्रिमान् Bhk_6.113-2 शिल्पिभिः पाणिघैः क्रुद्धस् त्वया जय्यो ऽभ्युपाय-वान्. Bhk_6.114-1 आढ्यं-करण-विक्रान्तो महिषस्य सुरद्विषः Bhk_6.114-2 प्रियं-करणमिन्द्रस्य दुष्करं कृतवान् वधम्. Bhk_6.115-1 priyaüÄbhàvukatàü यातस् तं क्षिपन् योजनं मृतम् Bhk_6.115-2 स्वर्गे प्रियं-भविष्णुश् च क्र्त्स्नं शक्तो ऽप्यबाधयन्", Bhk_6.116-1 जिज्ञासोः शक्तिमस्त्राणां रामो न्यून-धियः कपेः Bhk_6.116-2 अभीनत् प्रतिपत्त्यर्थं सप्त व्योम स्पृशस् तरून्. Bhk_6.117-1 ततो वालि-पशौ वध्ये राम-र्त्विग्-जित-साध्वसः Bhk_6.117-2 अभ्यभून् निलयं भ्रातुः सुग्रीवो निनदन् दधृक्. Bhk_6.118-1 गुहाया निरगाद् वाली सिंहो मृगमिव द्युवन् Bhk_6.118-2 भ्रातरं युङ् भियः संख्ये घोषेणा 'ऽपूरयन् दिशः Bhk_6.119-1 व्यायच्छमानयोर् मूढो भेदे सदृशयोस् तयोः Bhk_6.119-2 बाणमुद्यतमायंसीदिक्ष्वाकु-कुल-नन्दनः. Bhk_6.120-1 ऋष्यमूकमगात् क्लन्तः कपिर् मृग-सदृग् द्रुतम् Bhk_6.120-2 किष्किन्धाऽद्रिसदाऽऽत्यर्थं निष्पिष्टः कोष्णमुच्छ्वसन्. Bhk_6.121-1 कृत्वा वालि-द्रुहं रामो मालया स-विशेषणम्. Bhk_6.121-2 अङ्गद-स्वं पुनर् हन्तुं कपिघ्नाऽऽह्वाययद् रणे. Bhk_6.122-1 तयोर् वानर-सेनान्योः संप्रहारे तनुच्छिदम् Bhk_6.122-2 वालिनो दूर-भाग् रामो बाणं प्राणाऽदमत्यजत् Bhk_6.123-1 वालिनं पतितं दृष्ट्वा वानरा रिपु-घातिनम् Bhk_6.123-2 बान्धवाऽऽक्रोशिनो भेजुरनाथाः ककुभो दश Bhk_6.124-1 धिग् दाशरथिमित्यूचुर् मुनयो वन-वर्तिनः. Bhk_6.124-2 उपेयुर् मधु-पायिन्यः क्रोशन्त्यस् तं कपि-स्त्रियः. Bhk_6.125-1 राममुच्चैरुपालब्ध शूर-मानी कपि-प्रभुः Bhk_6.125-2 व्रण-वेदनया ग्लायन्साधुं-मन्यम-साधुवत्. Bhk_6.126-1 "मृषा 'सि त्वं हविर्-याजी राघव ! छद्म-तापसः Bhk_6.126-2 अन्य-व्यासक्त-घातित्वाद् ब्रह्मघ्नां पाप-संमितः. Bhk_6.127-1 पाप-कृत् सुकृतां मध्ये राज्ञः पुण्यकृतः सुतः Bhk_6.127-2 मामपापं दुराचार ! किं निहत्या 'भिधास्यसि. Bhk_6.128-1 अग्नि-चित् सोम-सुद् राजा रथ-चक्र-चिदाऽऽदिषु Bhk_6.128-2 अनलेष्विष्टवान् कस्मान् न त्वया 'पेक्षितः पिता. Bhk_6.129-1 मांस-विक्रयिणः कर्म व्याधस्या 'पि विगर्हितम् Bhk_6.129-2 मां घ्नता भवता 'कारि निःषङ्कं पाप-दृष्वना. Bhk_6.130-1 बुद्धिपूर्वं ध्रुवन् न त्वा राज-कृत्वा पिता खलम् Bhk_6.130-2 सहयुध्वानमन्येन यो ऽहिनो मामनागसम् Bhk_6.131-1 पञ्च पञ्चनखा भक्ष्या ये प्रोक्ताः कृत-जैर् द्विजैः, Bhk_6.131-2 कौशल्या-ज ! शशाऽऽदीनां तेषां नैको ऽप्यहं कपिः. Bhk_6.132-1 कथं दुष्ठुः स्वयं धर्मे प्रजास् त्वं पालयिष्यसि, Bhk_6.132-2 आत्माऽनुजस्य जिह्रेषि सौमित्रेस् त्वं कथं न वा. Bhk_6.133-1 मन्ये किं-जमहं घ्नन्तं त्वाम-क्षत्त्रिय-जे रणे Bhk_6.133-2 लक्ष्मणा 'धिज ! दुर्वृत्त ! प्रयुक्तमनुजेन नः". Bhk_6.134-1 प्रत्यूचे वालिनं ràmoÄ"nà 'कृतं कृतवानहम् Bhk_6.134-2 यज्वभिः सुत्वभिः पूवैर् जरद्भिश् च कपीष्वर ! Bhk_6.135-1 ते हि जालैर् गले पाशैस् तिरश्चामुपसेदुषाम् Bhk_6.135-2 ऊषुषां पर-दारैश् च सार्धं निधनमैषिषुः. Bhk_6.136-1 अहं तु ùuùruvànÄbhràtrà स्त्रियं भुक्तां कनीयसा Bhk_6.136-2 उपेयिवाननूचानैर् निन्दितस्-त्वं लता-मृग ! Bhk_6.137-1 अन्वनैषीत् ततो वाली त्रपा-वानिव राघवम्. Bhk_6.137-2 न्यक्षिपच् चाऽङ्गदं यत्नात् काकुत्स्थे तनयं प्रियं Bhk_6.138-1 म्रियमाणः स सुग्रीवं प्रोचे सद्-bhàvamàgataþÄ Bhk_6.138-2 "संभाविष्याव एकस्यामभिजानासि मातरि. Bhk_6.139-1 अवसाव नगेन्द्रेषु, यत् पास्यावो मधूनि च, Bhk_6.139-2 अभिजानीहि तत् सर्वं, बन्धूनां समयो ह्ययम्. Bhk_6.140-1 दैवं न विदधे नूनं युगपत् सुखमावयोः, Bhk_6.140-2 शश्वद् बहूव तद् दुःस्थं यतो न" इतिहा 'करोत्. Bhk_6.141-1 ददौ स दयितां भ्रात्रे मालां चाऽग्र्यां हिरण्मयीम्, Bhk_6.141-2 राज्यं संदिश्य भोगाम्श् च ममार व्रण-पीडितः Bhk_6.142-1 तस्य निर्वर्त्य कर्तव्यं सुग्रीवो राघवाऽऽज्ञया Bhk_6.142-2 किष्किन्धाऽद्रि-गुहां गन्तुं मनः प्रणिदधे द्रुतम् Bhk_6.143-1 नाम-ग्राहं कपिभिरशनैः स्तूयमानः समन्ता- दन्वग्-भावं रघु-वृषभयोर् वानरेन्द्रो विराजन् Bhk_6.143-2 अभ्यर्णे ऽम्भः-पतन-समये पर्णलीभूत-सानुं किष्किन्धाद्रिं न्यविशत मधु-क्षीब-गुञ्जद्-द्विरेफम्. Bhk_7 Bhk_7.1-1 ततः कर्ता वनाऽऽकम्पं ववौ वर्षा-प्रभञ्जनः, Bhk_7.1-2 नभः पूरयितारश् च समुन्नेमुः पयो-धराः. Bhk_7.2-1 तर्पणं प्रजनिष्णूनां षस्यानाम-मलं पयः Bhk_7.2-2 रोचिष्णवः स-विस्फूर्जा मुमुचुर् भिन्न-वद् घनाः Bhk_7.3-1 निराकरिष्णवो भानुं दिवं वर्तिष्णवो ऽभितः Bhk_7.3-2 अलंकरिष्णवो भान्तस् तडित्वन्तश् चरिष्णवः Bhk_7.4-1 तान् विलोक्या 'सहिष्णुः सन् विललान्पोन्मदिष्णु-वत् Bhk_7.4-2 वसन् माल्यवति ग्लास्नू रामो जिष्णुर-धृष्णु-वत् Bhk_7.5-1 "भ्रमी कदम्ब-संभिन्नः पवनः शमिनामपि Bhk_7.5-2 क्लमि-त्वं कुरुतेऽत्यर्थं मेघ-शीकर-शीतलः. Bhk_7.6-1 संज्वारिणेव मनसा ध्वान्तमायासिना मया Bhk_7.6-2 द्रोहि खद्योत-संपर्कि नयनाऽमोषि दुःसहम्. Bhk_7.7-1 कुर्वन्ति परिसारिण्यो विद्युतः परिदेविनम् Bhk_7.7-2 अभ्याघातिभिरामिश्राश् चातकैः परिराटिभिः. Bhk_7.8-1 संसर्गी परिदाहीव शीतो ऽप्याभाति शीकरः, Bhk_7.8-2 सोढुमाक्रीडिनो ऽशक्याः शिखिनः परिवादिनः. Bhk_7.9-1 एता देवानुरोधिन्यो द्वेषिण्य इव रागिणम् Bhk_7.9-2 पीडयन्ति जनं धाराः पतन्त्यो ऽनपकारिणम्. Bhk_7.10-1 कूर्याद् योगिनमप्येष स्फूर्जा-वान् परिमोहिनम् Bhk_7.10-2 त्यागिनं सुख-दुःखस्य परिक्षेप्यम्भसामृतुः. Bhk_7.11-1 विकत्थी याचते प्रत्तम-विश्रम्भी मुहुर् जलम् Bhk_7.11-2 पर्जन्यं चातकः पक्षी निकृन्तन्निव मानसम्. Bhk_7.12-1 प्रलापिनो भविष्यन्ति कदा न्वेते ऽपलाषिणः." Bhk_7.12-2 प्रमाथिनो वियुक्तानां हिंसकाः पाप-दर्दुराः. Bhk_7.13-1 निन्दको रजनिंमन्यं दिवसं क्लेशको निशाम् Bhk_7.13-2 प्रावृष्यनैषीत् काकुत्स्थः कथंचित् परिदेवकः Bhk_7.14-1 अथोपशरदे ऽपश्यत् क्रौञ्चानां चेष्टनैः कुलैः Bhk_7.14-2 उत्कण्ठा-वर्धनैः शुभ्रं रवणैरम्बरं ततम्. Bhk_7.15-1 विलोक्य द्योतनं चन्द्रं लक्ष्मणं शोचनो 'vadatÄ Bhk_7.15-2 "पश्य दन्द्रमणान् haüsànaravindaÄsamutsukàn. Bhk_7.16-1 कपिश् चङ्क्रमणो ऽद्यापि ना 'सौ भवति गर्धनः, Bhk_7.16-2 कुर्वन्ति कोपनं तारा मण्डना गगनस्य माम्. Bhk_7.17-1 ना 'वैत्याप्यायितारं किं कमलानि रविं कपिः Bhk_7.17-2 दीपितारं दिनाऽऽरम्भे निरस्त-ध्वान्त-संचयम्. Bhk_7.18-1 अतीते वर्षुके काले, प्रमत्तः स्थायुको गृहे Bhk_7.18-2 गामुको ध्रुवमध्वानं सुग्रीवो वालिना गतम्. Bhk_7.19-1 जल्पाकीभिः सहा 'ऽसीनः स्त्रीभिः प्रजविना त्वया Bhk_7.19-2 गत्वा लक्ष्मण ! वक्तव्यो जयिना निष्ठुरं वचः Bhk_7.20-1 शैले विश्रयिणं क्षिप्रमनादरिणमभ्यमी Bhk_7.20-2 न्यायं परिभवी ब्रूहि पापम-व्यथिनं कपिम्. Bhk_7.21-1 स्पृहयालुं कपिं स्त्रीभ्यो निद्रालुम-दयालु-वत् Bhk_7.21-2 श्रद्धालुं भ्रामरं धारुं सद्रुमद्रौ वद द्रुतम्." Bhk_7.22-1 सृमरो भङ्गुर-प्रज्ञो गृहीत्वा भासुरं धनुः Bhk_7.22-2 विदुरो जित्वरः प्राप लक्ष्मणो गत्वरान् कपीन्. Bhk_7.23-1 तं जागरूकः कार्येषु दन्दशूक-रिपुं कपिः Bhk_7.23-2 a-कम्प्रं मारुतिर् दीप्रं नम्रः प्रावेशयद् गुहाम् Bhk_7.24-1 कम्राभिरावृतः स्त्रीभिराशंसुः क्षेममात्मनः Bhk_7.24-2 इच्छुः प्रसादं प्रणयन् सुग्रीवः प्रावदन् नृपम्. Bhk_7.25-1 "अहं स्वप्नक् प्रसादेन तव वन्दारुभिः सह Bhk_7.25-2 a-भीरुरवसं स्त्रीभिर् भासुराभिरीहेश्वरः. Bhk_7.26-1 विद्यन्-नाशं रवेर् भासं विभ्राजं शश-लाञ्छनम् Bhk_7.26-2 राम-प्रत्तेषु भोगेषु नाहमज्ञासिषं रतः Bhk_7.27-1 एष शोक-च्छिदो वीरान् प्रभो ! सम्प्रति वानरान् Bhk_7.27-2 धरा-शैल-समुद्राणामन्त-गान् प्रहिणोम्यहम्. अथ niradhikàrakçtÄ Bhk_7.28-1 राघवस्य ततः कार्यं कारुर् वानर-पुङ्गवः Bhk_7.28-2 सर्व-वानर-सेनानामाश्वागमनमादिशत्. Bhk_7.29-1 "वयमद्यैव गच्छामो रामं द्रष्टुं त्वराऽन्विताः Bhk_7.29-2 कारका मित्र-कार्याणि सीता-लाभाय", सो ऽब्रवीत्." Bhk_7.30-1 ततः कपीनां संघाता हर्षाद् राघव-भूतये Bhk_7.30-2 पूरयन्तः समाजग्मुर् भय-दाया दिशो दश. Bhk_7.31-1 सुग्रीवाऽन्तिकमासेदुः सादयिष्याम इत्यरिम् Bhk_7.31-2 करिष्यन्त इवाऽकस्माद् भुवनं निर्-दशाननम्. Bhk_7.32-1 कर्ता 'स्मि कार्यमायातैरेभिरित्यवगम्य सः Bhk_7.32-2 काकुत्स्थ-पादप-च्छायां सीत-स्पर्शामुपागमत्. Bhk_7.33-1 कार्यं सार-निभं दृष्ट्वा वानराणां समागमम् Bhk_7.33-2 अवैन् नाशं दशाऽऽस्यस्य निर्वृत्तमिव राघवः. Bhk_7.34-1 ततः कपि-समाहारमेऽकनिश्चायमागतम् Bhk_7.34-2 upàdhyàya'ivà''yàmaü सुग्रीवोऽध्यापिपद् दिशाम् Bhk_7.35-1 स-जलाऽम्भो-द-संरावं हनु-मन्तं सहाऽङ्गदम् Bhk_7.35-2 जाम्बवं नील-सहितं चारु-sandràvamabravãtÄ Bhk_7.36-1 "यात यूयं यम-श्रायं दिशं नायेन दिक्षणाम् Bhk_7.36-2 विक्षावस् तोय-विश्रावं तर्जयन्तो महोदधेः Bhk_7.37-1 उन्नायानधिगच्छन्तः प्रद्रावैर् वसुधा-भृताम् Bhk_7.37-2 वनाऽभिलावान् कुर्वन्तः स्वेच्छया चारु-विक्रमाः Bhk_7.38-1 सदोद्गार-सुगन्धीनां फलानामलमाशिताः Bhk_7.38-2 उत्कारेषु च धान्यानामनभीष्ट-परिग्रहाः Bhk_7.39-1 संस्तावमिव शृण्वन्तश् छन्दोगानां महाध्वरे Bhk_7.39-2 शिञ्जितं मधु-लेहानां पुष्प-प्रस्तार-शायिनाम् Bhk_7.40-1 आलोचयन्तो विस्तारमम्भसां दक्षिणोदधेः Bhk_7.40-2 स्वादयन्तः फल-रसं मुष्टि-संग्राह-पीडितम्. Bhk_7.41-1 न्याय्यं यद् यत्र, तत् कार्यं पर्यायेणा 'विरोधिभिः, Bhk_7.41-2 निशोपशायः कर्तव्यः फलोच्चायश् च संहतैः Bhk_7.42-1 सीता रक्षो-निकायेषु स्तोक-कायैश् छलेन च Bhk_7.42-2 मृग्या शत्रु-निकायानां व्यावहासीमनाश्रितैः Bhk_7.43-1 सांराविणं न कर्तव्यं, यावन् नाऽऽयाति दर्शनम्, Bhk_7.43-2 संदृष्टायां तु वैदेह्यां निग्राहो वोऽर्थवानरेः. Bhk_7.44-1 प्रग्राहैरिव पात्राणामन्वेष्या मैथिली कृतैः Bhk_7.44-2 ज्ञातव्या चेङ्गितैर् ध्यायन्ती राघवाऽऽगमम्. Bhk_7.45-1 वेदि-वत् स-परिग्राहा यज्ञयैः संस्कृता द्विजैः Bhk_7.45-2 दृश्या मास-तमागह्नः प्राग-निन्दित-वेश-भृत् Bhk_7.46-1 नीवार-फल-मूलाऽशानृषीनप्यतिशेरते Bhk_7.46-2 यस्य गुणा निरुद्द्रावास् तां द्रुतं यात, पश्यत. Bhk_7.47-1 उच्छ्राय-वान् घनाऽऽरावो वानरं जलदाऽरवम् Bhk_7.47-2 दूराऽऽप्लावं हनू-मन्तं रामः प्रोचे गजाऽऽप्लवः Bhk_7.48-1 "अवग्राहे यथा वृष्टिं प्रार्थयन्ते कृषीवलाः, Bhk_7.48-2 प्रर्थयध्वं तथा सीतां, यात सुग्रीव-शासनम् Bhk_7.49-1 वणिक् प्रग्राह-वान् यद्वत् काले चरति सिद्धये, Bhk_7.49-2 देशाऽपेक्षास् तथा यूयं याता 'ऽदायाऽङ्गुलीयकम्." Bhk_7.50-1 अभिज्ञानं गृहीत्वा ते समुत्पेतुर् नभस्-तलम् Bhk_7.50-2 वाजिनः स्यन्दने भानोर् विमुक्त-प्रग्रहा इव. Bhk_7.51-1 उदक् शतवलिं कोट्या, सुषेणं पक्षिमां तथा Bhk_7.51-2 दिशं प्रास्थापयद् राजा वानराणां कृत-त्वरः Bhk_7.52-1 प्राचीं तावद्भिर-व्यग्रः कपिभिर् विनतो ययौ Bhk_7.52-2 a-प्रग्राहैरिवाऽऽदित्यो वाजिभिर्-दूर-पातिभिः. Bhk_7.53-1 ययुर् विन्ध्यं शरन्-मेघैः प्रावारैः प्रवरैरिव Bhk_7.53-2 प्रच्छन्नं मारुति-प्रष्ठाः सीतां द्रष्टुं प्लवङ्गमाः Bhk_7.54-1 परिभावं मृगेन्द्राणां कुर्वन्तो नग-मूर्धसु Bhk_7.54-2 विन्ध्ये तिग्मांशु-मार्गस्य चेरुः परिभवोपमे. Bhk_7.55-1 भ्रेमुः शिलोच्चयांस् तुङ्गानुत्तेरुरतरान् नदान् Bhk_7.55-2 आशंसवो लवं शत्रोः सीतायाश् च विनिश्चयम् Bhk_7.56-1 आदरेण गमं चक्रुर् विषमेस्वप्य-सङ्घसाः Bhk_7.56-2 व्याप्नुवन्तो दिशो ऽन्यादान् कुर्वन्तः स-व्यधान् हरीन्. Bhk_7.57-1 संचेरुः स-हसाः केचिद,-स्वनाः केचिदाटिषुः Bhk_7.57-2 संयाम-वन्तो यति-वन्, निगदानपरे ऽमुचन्. Bhk_7.58-1 अथ क्लमाद-निःक्वाणा नराः क्षीण-पणा इव Bhk_7.58-2 a-मदाः सेदुरेकस्मिन् नितम्बे निखिला गिरेः. Bhk_7.59-1 ततः स-संमदास् तत्र निरैक्षन्त पतत्रिणः Bhk_7.59-2 गुहा-द्वारेण निर्यातः समजेन पशूनिव. Bhk_7.60-1 वीनामुपसरं दृष्ट्वा ते ऽन्योन्यापहवा गुहाम् Bhk_7.60-2 प्राविशन्नाहव-प्रज्ञा आहावमुपलिप्सवः. Bhk_7.61-1 कुर्वन्तो हवमाप्तानां पिपासा-वध-काङ्क्षिणः Bhk_7.61-2 द्वारं तमो-घन-प्रख्यं गुहायाः प्राविशन् द्रुतम्. Bhk_7.62-1 तस्मिन्नन्तर्घणे ऽपश्यन् प्रघाणे सौध-सद्मनः. Bhk_7.62-2 लौहोद्घन-घन-स्कन्धा ललिताऽपघनां स्त्रियम् Bhk_7.63-1 सा स्तम्बघ्न-पद-न्यासान् विघनेन्दु-सम-द्युतिः Bhk_7.63-2 परिघोरु-भुजानाह हसन्ती स्वागतं कपीन्. Bhk_7.64-1 पिप्राया 'द्रि-गुहोपघ्नानुद्घान् संघसमागतान् Bhk_7.64-2 फलैर् नाना-रसैश् चित्रैः स्वादु-शीतैश्-च वारिभिः Bhk_7.65-1 निघाऽनिघ-तरु-च्छन्ने तस्मिंस् ते लब्ध्रिमैः फलैः Bhk_7.65-2 तृप्तास् तां भ्राजथु-मतीं पप्रच्छुः-"कस्य पूरियम्." Bhk_7.66-1 "रक्ष्णं करोषि कस्मात् त्वं, यत्नेना 'ऽख्यायतां शुभे ! Bhk_7.66-2 स्वप्ने निधि-वदाभाति तव संदर्शनं हि नः. Bhk_7.67-1 ततो जलधि-गम्भीरान् वानरान् प्रत्यवाच sàÄ Bhk_7.67-2 "इयं दानव-राजस्य पूः सृष्टिर् विश्वकर्मणः Bhk_7.68-1 जिहतश् च स्थितिं भिन्दन् दानवोऽसौ जल-द्विषा, Bhk_7.68-2 दुहिता मेरुसावर्णेरहं नाम्ना स्वयं-प्रभा. Bhk_7.69-1 जूतिमिच्छथ चेत् तूर्णं, कीर्तिं वा पातुमात्मनः Bhk_7.69-2 करोमि वा बहिर्-यूतीन्, पिधध्वं पाणिभिर्दृशः" Bhk_7.70-1 प्रज्या-यती निरुद्धाऽक्षान् विद्येवाऽनुष्ठित-क्रियान् Bhk_7.70-2 निरचिक्रमदिच्छा-to vànaràü÷ चङ्क्रमा-वतः. Bhk_7.71-1 निष्क्रम्य शिक्षया तस्यास् त्रपा-वन्तो रसा-तलात् Bhk_7.71-2 ज्ञात्वा मासुमतिक्रान्तं व्यथामवललम्बिरे. Bhk_7.72-1 चिन्ता-वन्तः कथां चक्रुरुपधा-भेद-भीरवः Bhk_7.72-2 "a-कृत्वा नृ-पतेः कार्यं पूजां लप्स्यामहे कथम्. Bhk_7.73-1 प्रायोपासनया शान्तिं मन्वानो वालि-संभवः Bhk_7.73-2 युक्त्वा योगं स्थितः शैले विवृण्वंश्चित्त-वेदनाम् Bhk_7.74-1 प्रस्कन्दिकामिव प्राप्तो ध्यात्वा ब्रूते स्म जाम्बवान् Bhk_7.74-2 "धिक् शालभञ्जिका-प्रख्यान् विशयान् कल्पना-रुचीन्, Bhk_7.75-1 यां कारिं राज-पुत्रो, 'यमनुतिष्ठति, तां क्रियाम् Bhk_7.75-2 अहमप्यनुतिष्ठामि" सो ऽप्युक्त्वैवमुपाविशत्. Bhk_7.76-1 उवाच मारुतिर् वृद्धे संन्यासिन्यत्र वानरात् Bhk_7.76-2 "अहं paryàyaÄsaüpràptàü कुर्वे प्रायोपवेशिकाम् Bhk_7.77-1 a-भावे भवतां यो ऽस्मिन् जीवेत्, तस्याऽस्त्व-जीवनिः," Bhk_7.77-2 इत्युक्त्वा सर्व एवा 'स्थुर् बद्ध्वा योगाऽऽसनानि ते. Bhk_7.78-1 a-क्लेश्यमसिना 'ग्न्यन्तं कबन्ध-वधमभ्यधुः, Bhk_7.78-2 धिङ् नः प्रपतनं घोरं क्लेदाऽन्तत्वम-नाथ-वत्. Bhk_7.79-1 ततो मन्द-गतः पक्षी तेषां प्रायोपवेशनम् Bhk_7.79-2 अशनीयमिवाशंसुर् महानायाद-शोभनः Bhk_7.80-1 देह-व्रश्चन-तुण्डाऽग्रं तं विलोक्या 'शुभाऽऽकरम् Bhk_7.80-2 पाप-गोचरमात्मानमशोचन् वानरा मुहुः Bhk_7.81-1 "जटायुः पुण्य-कृत् पक्षी दण्डकारण्य-सञ्चरः Bhk_7.81-2 कृत्वा राघव-कार्यं यः स्वराऽऽरूढो ऽग्नि-संस्कृतः Bhk_7.82-1 नरकस्या 'वतारो ऽयं प्रत्यक्षो ऽस्माकमागतः, Bhk_7.82-2 a-चेष्टा यदिहा 'न्यायादनेना 'त्स्यामहे वयं Bhk_7.83-1 हृदयोदङ्क-संस्थानं कृतान्ताऽऽनाय-सन्निभम् Bhk_7.83-2 शरीराऽऽखन-तुण्डाऽग्रं प्राप्या-'मुं शर्म दुर्लभम्. Bhk_7.84-1 ईषदाढ्यङ्करो ऽप्येष न परत्रा 'शुभ-क्रिया, Bhk_7.84-2 अस्मानत्तुमितो ऽभ्येति परिग्लानो बुभुक्षया." Bhk_7.85-1 संप्राप्य वानरान् पक्षी जगाद मधुरं vacaþÄ Bhk_7.85-2 "के यूयं दुरुपस्थाने मनसा 'प्यद्रि-मूर्धनि. अथ प्रकीर्णकाः Bhk_7.86-1 आत्मनः परिदेवध्वे कुर्वन्तो राम-संकथाम्, Bhk_7.86-2 समानोदर्यमस्माकं जटायुं च स्थुथा 'ऽदरात्. Bhk_7.87-1 शङ्का-धवित्र-वचनं प्रत्यूचुर् वानराः khagamÄ Bhk_7.87-2 "वयं शत्रु-लवित्रेषोर् दूता रामस्य भू-पतेः. Bhk_7.88-1 केना 'पि दौष्कुलेयेन कुल्यां माहाकुलीं प्रियाम् Bhk_7.88-2 हृतां माहाकुलीनस्य तस्य लिप्सामहे वयम्. Bhk_7.89-1 त्रिंशत्तममहर् यातं मत्वा प्रत्यागमाऽवधिम् Bhk_7.89-2 a-कृताऽर्था विशीदन्तः पर-लोकमुपास्महे. Bhk_7.90-1 म्रियामहे, न गच्छामः कौशल्यायनि-वल्लभाम् Bhk_7.90-2 उपलम्भ्याम-पश्यन्तः कौमारीं पततां वर !" Bhk_7.91-1 जगाद वानरान् पक्षी-"नाध्यगीढ्वं ध्रुवं स्मृतिम् Bhk_7.91-2 यूयं संकुटियुं यस्मात् काले ऽस्मिन्नध्यवस्यथ. Bhk_7.92-1 नाऽयमुद्विजितुं कालः स्वामि-कार्याद् भवादृशाम् Bhk_7.92-2 हृत-भार्ये च्युते राज्याद् रामो पर्युत्सुके भृशम्. Bhk_7.93-1 यत्नं प्रोर्णवितुं तूर्णं दिशं कुरुत दक्षिणाम्, Bhk_7.93-2 प्रोर्णुवित्रीं दिवस् तत्र पुरीं द्रक्ष्यथ काञ्चनीम्. Bhk_7.94-1 लङ्कां नाम्ना गिरेर् मूर्ध्नि राक्षसेन्द्रेण पालिताम् Bhk_7.94-2 निर्जित्य शक्रमानीता ददृशुर् यां सुर-स्त्रियः Bhk_7.95-1 बभूव या 'धिशैलेन्द्रं मृदित्वेवेन्द्र-गोचरम् Bhk_7.95-2 कुषित्वा जगतां सारं सैका शङ्के कृता भुवि. Bhk_7.96-1 a-मृडित्वा सहस्राऽक्षं क्लिशित्वा कौशलैर् निजैः Bhk_7.96-2 उदित्वा 'लं चिरं यत्नात् सैका धात्रा विनिर्मिता. Bhk_7.97-1 मुषित्वा धन-दं पापो यां गृहीत्वा 'ऽवसद् द्विषन्, Bhk_7.97-2 तां रुदित्वेव शक्रेण यात लङ्कामुपेक्षिताम्. Bhk_7.98-1 विदित्वा शक्तिमात्मीयां रावणं विजिघृक्षवः Bhk_7.98-2 उक्तं पिपृच्छिषूणां वो मा स्म भूत सुषुप्सवः. Bhk_7.99-1 ना 'विविदिषुम्भ्येति सम्पद् रुरुदिषुं नरम्, Bhk_7.99-2 किं मुमुषिषु-वद् यात द्विषो ना 'पचिकीर्षया. Bhk_7.100-1 बुभुत्सवो द्रुतं सीतां भुत्सीध्वं, प्रब्रवीमि वः, Bhk_7.100-2 मा च भुद्ध्वं मृषोक्तं नः, कृषीढ्वं स्वामिने हितं Bhk_7.101-1 समगध्वं पुरः शत्रोर्, मोदयध्वं रघूत्तमम्, Bhk_7.101-2 नोपायध्वं भयं, सीतां नोपायंस्त दशाननः. Bhk_7.102-1 ततः प्रास्थिषता 'द्रीन्द्रं महेन्द्रं वानरा द्रुतम् Bhk_7.102-2 सर्वे किलकिलायन्तो, धैर्यं चाऽऽधिषता 'धिकम्. Bhk_7.103-1 निकुञ्जे तस्य वर्तित्वा रम्ये प्रक्ष्वेदिताः परम् Bhk_7.103-2 मणि-रत्नाऽधिशयितं प्रत्युदैक्षन्त तोय-धिम् Bhk_7.104-1 a-मर्षितमिव घ्नन्तं तटाऽद्रीन् मलिलोर्मिभिः Bhk_7.104-2 श्रिया समग्रं द्युतितं मदेनेव प्रलोठितम् Bhk_7.105-1 पूतं शीतैर् नभस्वद्भिर् ग्रन्थित्वेव स्थितं रुचः Bhk_7.105-2 गुम्फित्वेव निरस्यन्तं तरङ्गान् सर्वतो मुहुः Bhk_7.106-1 वञ्चित्वा 'प्यम्बरं दूरं स्वस्मिंस् तिष्ठन्तमात्मनि Bhk_7.106-2 तृषित्वेवा 'निशं स्वादु पिबन्तं सरितां पयः Bhk_7.107-1 द्युतित्वा शशिना नक्तं रश्मिभिः परिवर्धितम् Bhk_7.107-2 मेरोर् जेतुमिवा 'ऽभोगमुच्चैर् दिद्योतिषुं मुहुः. Bhk_7.108-1 विलोक्य सलिलोच्चयानधि-समुद्रमभ्रंलिहान् भ्रमन्-मकर भीषणं समधिगम्य चा 'धः पयः Bhk_7.108-2 गमाऽऽगम-सहं द्रुतं कपि-वृषाः परिप्रैषयन् गजेन्द्र-गुरु-विक्रमं तरु-मृगोत्तमं मारुतिम्. Bhk_8 Bhk_8.1-1 आगाधत ततो व्योम हनूमानुरु-विग्रहः, Bhk_8.1-2 अत्यशेरत तद्-वेगं न सुपर्णाऽर्क-मारुताः Bhk_8.2-1 अभायत यथाऽर्केण सुप्रातेन शरन्-मुखे, Bhk_8.2-2 गम्यमानं न तेनाऽऽसीदगतं क्रामता पुरः. Bhk_8.3-1 वियति व्यत्यतन्वातां मूर्ती हरि-पयोनिधी, Bhk_8.3-2 व्यत्यैतां चोत्तमं मार्गमर्केन्द्रेन्दु-निषेवितम्. Bhk_8.4-1 व्यतिजिग्ये समुद्रोऽपि न धैर्यं तस्य गच्छतः Bhk_8.4-2 व्यत्यगच्छन् न च गतं प्रचण्डोऽपि प्रभञ्जनः. Bhk_8.5-1 व्यतिघ्नन्तीं व्यतिघ्नन्तां राक्षसीं पवनाऽऽत्मजः Bhk_8.5-2 जघानाऽऽविश्य वदनं निर्यात् भित्त्वोदरं द्रुतम् Bhk_8.6-1 अन्योन्यं स्म व्यतियुतः शब्दान् शब्दैस् तु भीषणान् Bhk_8.6-2 उदन्वांश् चानिलोद्धूतो म्रियमाणा च राक्षसी. Bhk_8.7-1 न्यविक्षत महा-ग्राह-संकुलं मकराऽऽलयम् Bhk_8.7-2 सैका बहूनां कुर्वाणा नक्राणां स्वाऽऽशितम्भवम् Bhk_8.8-1 कृतेनोपकृतं वायोः परिक्रीणानमुत्थितम् Bhk_8.8-2 पित्रा संरक्षितं शक्रात् स मैनाकाऽद्रिमैक्षत. Bhk_8.9-1 खं पराजयमानोऽसावुन्नत्य पवनाऽत्मजम् Bhk_8.9-2 जगादाऽद्रिर् "विजेषीष्ठा मयि विश्रम्य वैरिणम्. Bhk_8.10-1 फलान्यादत्स्व चित्राणि, परिक्रीडस्व सानुषु, Bhk_8.10-2 साध्वनुक्रीडमानानि पश्य वृन्दानि पक्षिणाम्. Bhk_8.11-1 क्षणं भद्राऽवतिष्ठस्व, ततः प्रस्थास्यसे पुनः Bhk_8.11-2 न तत् संस्थास्यते कार्यं दक्षेणोरीकृतं त्वया. Bhk_8.12-1 त्वयि नस् तिष्ठते प्रीतिस् तुभ्यं तिष्ठामहे वयम्, Bhk_8.12-2 उत्तिष्ठमानं मित्राऽर्थे कस् त्वां न बहु मन्यते. Bhk_8.13-1 ये सूर्यमुपतिष्ठन्ते मन्त्रैः संध्या-त्रयं द्विजाः, Bhk_8.13-2 रक्षोभिस् तापितास् तेऽपि सिद्धिं द्यायन्ति तेऽधुना. Bhk_8.14-1 a-व्यग्रमुपतिष्ठस्व वीर ! वायोरहं सुहृत्, Bhk_8.14-2 रविर् वितपतेऽत्यर्थमाश्वस्य मयि गम्यताम्. Bhk_8.15-1 तीव्रमुत्तपमानो ऽयम-शक्यः सोढुमातपः, Bhk_8.15-2 आघ्नान इव संदीप्तैरलातैः सर्वतो मुहुः. Bhk_8.16-1 संशृणुष्व कपे ! मत्कैः संगच्छस्व वनैः शुभैः, Bhk_8.16-2 समारन्त ममा 'भीष्टाः संकल्पास् त्वय्युपागते. Bhk_8.17-1 के न संविद्रते, वायोर् मैनाकाऽद्रिर् यथा सखा, Bhk_8.17-2 यत्नादुपाह्वये प्रतीतः, संह्वयस्व विवक्षितम्. Bhk_8.18-1 द्यामिवावयमानं तमवोचद् भूधरं कपिः Bhk_8.18-2 उपकुर्वन्तमत्यर्थं प्रकुर्वाणोऽनुजीवि-वत्. Bhk_8.19-1 "कुल-भार्यां प्रकुर्वाणमहं द्रष्टुं दशाननम् Bhk_8.19-2 यामि त्वरा-वान् शैलेन्द्र !, मा कस्यचिदुपस्कृथाः. Bhk_8.20-1 योऽपचक्रे वनात् सीतामधिचक्रे न यं हरिः, Bhk_8.20-2 विकुर्वाणः स्वरानद्य बलं तस्य निहन्म्यहम्. Bhk_8.21-1 विकुर्वे नगरे तस्य पापस्या 'द्य रघु-द्विषः, Bhk_8.21-2 विनेष्ये वा प्रियान् प्राणानुदानेष्येऽथवा यशः. Bhk_8.22-1 विनेष्ये क्रोधमथवा क्रममाणोऽरि-संसदि" Bhk_8.22-2 इत्युक्त्वा खे पराक्रंस्त तूर्णं सूनुर् नभस्वतः. Bhk_8.23-1 परीक्षितुमुपाक्रंस्त राक्षसी तस्य विक्रमम् Bhk_8.23-2 दिवमाक्रममाणेव केतु-तारा भय-प्रदा. Bhk_8.24-1 जले विक्रममाणाया हनूमान् शत-योजनम् Bhk_8.24-2 आस्यं प्रविश्य निरयादणूभूया 'प्रचेतितः. Bhk_8.25-1 द्रष्टुं प्रक्रममाणो ऽसौ सीतामम्भोनिधेस् तटम्, Bhk_8.25-2 उपाक्रंस्ता 'ऽकुलं घोरैः क्रममाणैर् निशाचरैः Bhk_8.26-1 आत्मानमपजानानः शश-मात्रो ऽनयद् दिनम्, Bhk_8.26-2 ज्ञास्ये रात्राविति प्राज्ञः प्रत्यज्ञास्त क्रिया-पटुः. Bhk_8.27-1 संजानानान् परिधरन् रावणाऽनुचरान् बहून् Bhk_8.27-2 लङ्कां समाविशद् रात्रौ वदमानोऽरि-दुर्गमाम्. Bhk_8.28-1 किंचिन् नोपावदिष्टा 'सौ, केनचिद् व्यवदिष्ट न, Bhk_8.28-2 शृण्वन् संप्रवदमानाद् रावणस्य गुणान् जनात्. Bhk_8.29-1 जल्पितोत्क्रुष्ट-संगीत-प्रनृत्त-स्मित-वल्गितैः Bhk_8.29-2 घोषस्यान्ववदिष्टेव लङ्का पुता-क्रतोः पुरः Bhk_8.30-1 ऐद् विप्रवदमानैस् तां संयुक्तां ब्रह्म-राक्षसैः Bhk_8.30-2 तथाऽवगिरमाणैश् च पिशाचैर् माम्स-शोणितम्. Bhk_8.31-1 यथा-स्वं संगिरन्ते स्म गोष्ठीषु स्वामिनो गुणान्, Bhk_8.31-2 पान-शौण्डाः पथः क्षीबा वृन्दैरुदचरन्त च. Bhk_8.32-1 यानैः समचरन्ता 'न्ये कुञ्जराऽश्व-रथाऽऽदिभिः, Bhk_8.32-2 संप्रायच्छन्त बन्दीभिरन्ये पुष्प-फलं शुभम्. Bhk_8.33-1 कोपात् काश्चित् प्रियैः प्रत्तमुपायंसत नाऽऽसवम्, Bhk_8.33-2 प्रेम जिज्ञासमानाभ्यस् ताभ्योऽऽशप्सत कामिनः Bhk_8.34-1 प्रादिदृक्षत नो नृत्यं, ना 'शुश्रूषत गायनान् Bhk_8.34-2 रामं सुस्मूर्षमाणोऽसौ कपिर् विरह-दुःखितम्. Bhk_8.35-1 अनुजिज्ञासतेवाऽथ लङ्का-दर्षनमिन्दुना Bhk_8.35-2 tamo'pahavimuktàü'÷u पूर्वस्यां दिश्युदैयत. Bhk_8.36-1 आशुश्रूषन् स मैथिल्या वार्तां हर्म्येषु रक्षसाम् Bhk_8.36-2 ÷ãyamàna'ndhakàreùu समचारीद-शङ्कितः. Bhk_8.37-1 शत-साहस्रमारक्षं मध्यगं रक्षसां कपिः Bhk_8.37-2 ददर्श, यं कृतान्तोऽपि म्रियेताऽऽसाद्य भीषणम्, Bhk_8.38-1 अध्यासिसिषमाणे ऽथ वियन्-मध्यं निशा-करे Bhk_8.38-2 कासांचक्रे पुरी सौघैरतीवोद्भासिभिः सितैः Bhk_8.39-1 इन्दुं चषक-संक्रान्तमुपायुङ्क्त यथाऽमृतम्, Bhk_8.39-2 पयुञ्जानः प्रिया वाचः समाजाऽनुरतो जनः Bhk_8.40-1 संक्ष्णुवान इवोत्कण्ठामुपाभुङ्क्त सुरामलम् Bhk_8.40-2 ज्योत्स्नायां विगलन्-मानस् तरुणो रक्षसां गणः Bhk_8.41-1 मध्वपाययत स्वच्छं सोत्पलं दयिताऽन्तिके Bhk_8.41-2 आत्मानं सुरताऽऽभोग-विश्रम्भोत्पादनं मुहुः Bhk_8.42-1 अभीषयन्त ये शक्रं राक्षसा रण-पण्डिताः Bhk_8.42-2 अविस्मापयमानस् तान् कपिरोटीद् गृहाद् गृहम्, Bhk_8.43-1 सीतां दिदृक्षुः प्रच्छन्नः सो ऽगर्धयत राक्षसान्, Bhk_8.43-2 अवञ्चयत मायाश् च स्व-मायाभिर् नरद्विषाम्, Bhk_8.44-1 अपलापयमानस्य शत्रूंस् तस्याऽभवन् मतिः Bhk_8.44-2 "मिथ्या कारयते चारैर् घोषणां राक्षसाऽधिपः" Bhk_8.45-1 गूहमानः स्व-माहात्म्यमटित्वा मन्त्रि-संसदः Bhk_8.45-2 नृभ्यो ऽपवदमानस्य रावणस्य गृहं ययौ, Bhk_8.46-1 दिशो द्योतयमानाभिर् दिव्य-नारीभिराकुलम् Bhk_8.46-2 श्रियमायच्छमानाभिरुत्तमाभिरनुत्तमाम् Bhk_8.47-1 नित्यमुद्यच्छमानाभिः स्मरसंभोग-कर्मसु Bhk_8.47-2 जानानाभिरलं लीला-किल किंचित-विभ्रमान् Bhk_8.48-1 स्वं कर्म कारयन्नास्ते निश्चिन्तो या झष-ध्वजः, Bhk_8.48-2 स्वार्थं कारयमाणाभिर् यूनो मद-विमोहितान् Bhk_8.49-1 कान्तिं स्वां वहमानाभिर् यजन्तीभिः स्व-विग्रहान् Bhk_8.49-2 नेत्रैरिव पिबन्तीभिः पश्यतां चित्त-संहतीः Bhk_8.50-1 ता हनूमान् पराकुर्वन्नगमत् पुष्पकं प्रति Bhk_8.50-2 विमानं मन्दरस्याद्रेरनुकुर्वदिव श्रियम्. Bhk_8.51-1 तस्मिन् कैलास-संकाशां शिरः-शृङ्गं भज-द्रुमम् Bhk_8.51-2 अभिक्षिपन्तमैक्षिष्ट रावणं पर्वत-श्रियम् Bhk_8.52-1 प्रवहन्तं सदामोदं सुप्तं परिजनाऽन्वितम् Bhk_8.52-2 मघोने परिमृष्यन्तमारभन्तं परं स्मरे Bhk_8.53-1 व्यरमत् प्रधनाद् यस्मात् परित्रस्तः सहस्र-दृक्, Bhk_8.53-2 क्षणं पर्यरमत् तस्य दर्शनान् मारुताऽऽत्मजः. Bhk_8.54-1 उपारंसीच् च संपश्यन् वानरस् तं चिकीर्षितात् Bhk_8.54-2 रम्यं मेरुमिवाऽऽधूत-काननं श्वसनोर्मिभिः Bhk_8.55-1 दृष्ट्वा दयितया साकं रहीभूतं दशाननम् Bhk_8.55-2 ना 'त्र सीतेत्युपारंस्त दुर्मना वायु-संभवः. Bhk_8.56-1 ततः प्राकारमारोहत् क्षपाटानविबोधयन्, Bhk_8.56-2 नाऽयोधयत् समर्थोऽपि सीता-दर्शन-लालसः. Bhk_8.57-1 अध्यासीद्, "राघवस्या 'हं नाशयेयं कथं शुचम्, Bhk_8.57-2 वैदेह्या जनयेयं वा कथमानन्दमुत्तमम्. Bhk_8.58-1 दृष्ट्वा राघव-कान्तां तां द्रावयिष्यामि राक्षसान्, Bhk_8.58-2 तस्या हि दर्शनात् पूर्वं विक्रमः कार्य-नाश-कृत्. Bhk_8.59-1 चिन्तयन्नित्थमुत्तुङ्गैः प्रावयन्तीं दिवं वनैः Bhk_8.59-2 अशोक-वनिकामारादपश्यत् स्तबकाऽऽचिताम्. Bhk_8.60-1 तां प्राविशत् कपि-व्याघ्रस् तरून-चलयन् शनैः Bhk_8.60-2 a-त्रासयन् वन-शयान् सुप्तान् शाखासु पक्षिणः. Bhk_8.61-1 अवाद् वायुः शनैर् यस्यां लतां नर्तयमान-वत् Bhk_8.61-2 नाऽऽयासयन्त संत्रस्ता ऋतवोऽन्योन्य-संपदः. Bhk_8.62-1 ज्योत्स्ना 'मृतं शशी वस्यां वापीर् विकसितोत्पलाः Bhk_8.62-2 अपाययत संपूर्णः सदा दश-मुखाऽऽज्ञया. Bhk_8.63-1 प्रादमयन्त पुष्पेषुं यस्यां बन्द्यः समाहृताः Bhk_8.63-2 परिमोहयमाणाभी राक्षसीभिः समावृताः. Bhk_8.64-1 यस्यां वासयते सीतां केवलं स्म रिपुः स्मरात् Bhk_8.64-2 न त्वरोचयता 'ऽत्मानं चतुरो वृद्धि-मानपि Bhk_8.65-1 मन्दायमान-गमनो हरितायत्-तरुं कपिः, Bhk_8.65-2 द्रुमैः शकशकायद्भिर् मारुतेना 'ऽट सर्वतः. Bhk_8.66-1 अस्यन्दन्निन्दु-मणयतो, व्यरुचन् कुमुदाऽऽकराः, Bhk_8.66-2 अलोठिषत वातेन प्रकीर्णः स्तबकोच्चयाः. Bhk_8.67-1 सीताऽन्तिके विवृत्सन्तं वर्त्स्यत्-सिद्धिं प्लवङ्गमम् Bhk_8.67-2 पतत्रिणः शुभा मन्द्रमानुवानास् त्वजिह्लदन्. Bhk_8.68-1 वर्तिष्यमाणमात्मानं सीता पत्युरिवा 'न्तिके Bhk_8.68-2 उदपश्यत् तदा तथ्यैर् निमित्तैरिष्ट-दर्शनैः. Bhk_8.69-1 "निरवर्त्स्यन् न चेद् वार्ता सीताया, वितथैव नः Bhk_8.69-2 अकल्प्स्यदुद्यतिः सर्वा", हनूमानित्यचिन्तयत्. इत्यात्मनेपदाधिकारः Bhk_8.70-1 वृक्षाद् वृक्षं परिक्रामन् रावणाद् बिभ्यतीं भृशम् Bhk_8.70-2 शत्रोस् त्राणम-पश्यन्तीम-दृश्यो जनकाऽऽत्मजाम् Bhk_8.71-1 तां पराजयमानां स प्रीते रक्ष्यां दशाऽऽननात् Bhk_8.71-2 अन्तर्दधानां रक्षोभ्यो मलिनां म्लान-मूर्धजाम् Bhk_8.72-1 रामादधीत-संदेशो वायोर् जातश् च्युत-स्मिताम् Bhk_8.72-2 प्रभवन्तीमिवादित्यादपश्यत् कपि-कुञ्जरः. Bhk_8.73-1 रोचमानः कु-दृष्टिभ्यो रक्षोभ्यः प्रत्तवान् श्रियम् Bhk_8.73-2 श्लाघमानः पर-स्त्रीभ्यस् tatra''gàd राक्षसाऽधिपः. Bhk_8.74-1 अशप्त निह्नुवानो ऽसौ सीतायौ स्मर-मोहितः, Bhk_8.74-2 धारयान्निव चैतस्यै वसूनि प्रत्यपद्यत. Bhk_8.75-1 तस्यै स्पृहयमाणो ऽसौ बहु प्रियमभाषत, Bhk_8.75-2 सानुनीतिश् च सीतायै न 'क्रुध्यन्, नाप्यसूयत. Bhk_8.76-1 "संक्रुध्यसि मृशा किं त्वं दिदृक्षुं मां मृगेक्षणे !, Bhk_8.76-2 ईक्षितव्यं पर-स्त्रीभ्यः स्व-धर्मो रक्षसामयम्. Bhk_8.77-1 शृण्वद्भ्यः प्रतिशृण्वन्ति मध्यमा भीरु ! नोत्तमाः, Bhk_8.77-2 गृणद्भ्यो ऽनुगृणन्त्यन्ये ऽकृताऽर्था, नैव मद्-विधाः. Bhk_8.78-1 इच्छ स्नेहेन दीव्यन्ती विषयान् भुवनेश्वरम्, Bhk_8.78-2 संभोगाय परिक्रीतः कर्तास्मि तव ना 'प्रियम्. Bhk_8.79-1 आस्स्व साकं मया सौधे, माऽधिष्ठा निर्-जनं वनम् Bhk_8.79-2 मा 'धिवात्सीर् भुवं, शय्यामधिशेष्व स्मरोत्सुका. Bhk_8.80-1 अभिन्यविक्षथास् त्वं मे यथैवाऽव्याहता मनः, Bhk_8.80-2 तवाऽप्यध्यावसन्तं मां मा रौत्सीर् हृदयं तथा. Bhk_8.81-1 मा 'वमंस्था नामस्यन्तम्-कार्य-ज्ञे ! जगत्-पतिम्, Bhk_8.81-2 संदृष्टे मयि काकुत्स्थम-धन्यं कामयेत ? का. Bhk_8.82-1 यः पयो दोग्धि पाषाणं, स रामाद् भूतिमाप्नुयात्, Bhk_8.82-2 रावणं गमय प्रीतिं बोधयन्तं हिताऽहितं. Bhk_8.83-1 प्रीतो ऽहं भोजयिष्यामि भवतीं भुवन-त्रयम्, Bhk_8.83-2 किं विलापयसेऽत्यर्थं, पार्श्वे शायय रावणम्. Bhk_8.84-1 आज्ञां कारय रक्षोभिर्, मा प्रियाण्युपहारय, Bhk_8.84-2 कः शक्रेण कृतं नेच्छेदधिमुर्धानमञ्जलिम्. इति कारकाधिकारः Bhk_8.85-1 वचनं रक्षसां पत्युरनु क्रुद्धा पति-प्रिया Bhk_8.85-2 पापाऽनुवासितं सीता रावणं प्राब्रवीद् वचः Bhk_8.86-1 "न भवाननु रामं चेदुप शूरेषु वा, ततः Bhk_8.86-2 अपवाह्य च्छलाद् वीरौ किमर्थं मामिहा 'हरः, Bhk_8.87-1 "उप-शूरं न ते वृत्तं कथं रात्रिंचराऽधम ! Bhk_8.87-2 यत् संप्रत्यपलोकेभ्यो लङ्कायां वसतिर् भयात् Bhk_8.88-1 आ राम-दर्शनात् पाप ! विद्योतस्व स्त्रियः प्रति Bhk_8.88-2 सद्-वृत्ताननु दुर्-वृत्तः परस्त्रीं जात-मन्मथः Bhk_8.89-1 अभि द्योतिष्यते रामो भवन्तम-चिरादिह, Bhk_8.89-2 उद्गूर्ण-बाणः संग्रामे यो नारायणतः प्रति. Bhk_8.90-1 कुतो ऽधियास्यसि क्रूर ! निहतस् तेन पत्रिभिः Bhk_8.90-2 न सूक्तं भवता 'त्युग्रमतिरामं मदोद्धत ! Bhk_8.91-1 परिशेषं न नामा 'पि स्थापयिष्यति ते विभुः, Bhk_8.91-2 अपि स्थाणुं जयेद् रामो, भवतो ग्रहणं कियत्. Bhk_8.92-1 अपि स्तूह्यपिसेधा 'स्मांस् तथ्यमुक्तं नराऽशन् !, Bhk_8.92-2 अपि सिञ्चेः कृशानौ त्वं दर्पं, मय्यपि यो ऽभिकः. Bhk_8.93-1 अधिरामे पराक्रान्तमधिकर्ता स ते क्षयम्," Bhk_8.93-2 इत्युक्त्वा मैथिली तूष्णीमासांचक्रे दशाननम्. Bhk_8.94-1 ततः खड्गं समुद्यम्य रावणः क्रूर-विग्रहः Bhk_8.94-2 वैदेहीमन्तरा क्रुद्धः क्षणमूचे विनिश्वसन्. Bhk_8.95-1 "चिरेणा 'नुगुणं प्रोक्ता प्रतिपत्ति-पराङ्मुखी Bhk_8.95-2 न मासे प्रतिपत्तासे मां चेन्, मर्तासि मैथिलि !" Bhk_8.96-1 प्रायुङ्क्त राक्षसीर् भीमा मन्दिराय प्रतिव्रजन् Bhk_8.96-2 "भयानि दत्त सीतायै सर्वा यूयं कृते मम." Bhk_8.97-1 गते तस्मिन् समाजग्मुर् भयाय प्रति मैथिलीम् Bhk_8.97-2 राक्षस्यो, रावण-प्रीत्यै क्रूरं चोचुरलं मुहुः Bhk_8.98-1 "रावणाय नमस्कुयाः, स्यात् सीते ! स्वस्ति ते ध्रुवम् Bhk_8.98-2 अन्यथा प्रातराशाय कुर्याम त्वामलं वयम्. Bhk_8.99-1 तृणाय मत्वा ताः सर्वा वदन्तीस् त्रिजटा 'वदत् Bhk_8.99-2 "आत्मानं हत दुर्वृत्ताः ! स्व-मांसैः कुरुता 'शनम्. Bhk_8.100-1 अद्य सीता मया दृष्टा सूर्यं चन्द्रमसा सह Bhk_8.100-2 स्वप्ने स्पृशन्ती मध्येन तनुः श्यामा सुलोचना. Bhk_8.101-1 तास् तया तर्जिताः सर्वा मुखैर् भीमा यथाऽऽगतम् Bhk_8.101-2 ययुः सुषुप्सवस् तल्पं भीमैर् वचन-कर्मभिः Bhk_8.102-1 गतासु तासु मैथिल्या संजानानो 'निलाऽऽत्मजः Bhk_8.102-2 आयातेन दशाऽऽस्यस्य संस्थितो ऽन्तर्हितश् चिरम् Bhk_8.103-1 ऋणाद् बद्ध इवान्मुक्तो वियोगेन क्रतु-द्विषः Bhk_8.103-2 हेतोर् बोधस्य मैथिल्याः प्रास्तावीद् राम-संकथाम्. Bhk_8.104-1 तं दृष्ट्वा 'चिन्तयत् सीता-"हेतोः कस्यैष रावणः Bhk_8.104-2 अवरुह्य तरोरारादैति वानर-विग्रहः Bhk_8.105-1 पूर्वस्मादन्य-वद् भाति भावाद् दाशरथिं स्तूवन्, Bhk_8.105-2 ऋते क्रौर्यात् समायातो मां विश्वासयितुं नु किम् ? Bhk_8.106-1 इतरो रावणादेष राघवाऽनुचरो यदि, Bhk_8.106-2 स-फलानि निमित्तानि प्राक् प्रभातात् ततो मम. Bhk_8.107-1 उत्तराहि वसन् रामः समुद्राद् रक्षसां पुरम् Bhk_8.107-2 अवैल् लवण-तोयस्य स्थितां दक्षिणतः कथम्. Bhk_8.108-1 दण्डकान् दक्षिणेना 'हं सरितो ऽद्रीन् वनानि च Bhk_8.108-2 अतिक्रम्या 'म्बुधिं चैव पुंसामगममाहृता. Bhk_8.109-1 पृथङ् नभस्वतश् चण्डाद् वैनतेयेन वा विना Bhk_8.109-2 गन्तुमुत्सहते नेह कश्चित् किमुत वानरः. Bhk_8.110-1 इति चिन्ता-वतीं कृच्छ्रात् समासाद्य कपि-द्विपः Bhk_8.110-2 मुक्तां स्तोकेन रक्षोभिः proceÄ"'हं राम-किङ्करः Bhk_8.111-1 विप्रकृष्टं महेन्द्रस्य न दूरं विन्ध्य-पर्वतात् Bhk_8.111-2 ना 'नभ्याशे समुद्रस्य तव माल्यवति प्रियः. Bhk_8.112-1 a-संप्राप्ते दश-ग्रीवे प्रविष्टो ऽहमिदं वनम् Bhk_8.112-2 तस्मिन् प्रतिगते द्रष्टुं त्वामुपाक्रंस्यचेतितः Bhk_8.113-1 तस्मिन् वदति रुष्टो ऽपि ना 'कार्षं देवि ! विक्रमम् Bhk_8.113-2 a-विनाशाय कार्यस्य विचिन्वानः परापरम्. Bhk_8.114-1 वानरेषु कपिः स्वामी नरेष्वधिपतेः सखा Bhk_8.114-2 जातो रामस्य सुग्रीवस् ततो दूतो ऽहमागतः Bhk_8.115-1 ईश्वरस्य निशाटानां विलोक्य निखिलां पुरीम् Bhk_8.115-2 कुशलो ऽन्वेषणस्याऽहमायुक्तो दूत-कर्मणि Bhk_8.116-1 दर्शनीय-तमाः पश्यन् स्त्रीषु दिव्यास्वपि स्त्रियः Bhk_8.116-2 प्राप्तो व्याल-तमान् व्यस्यन् भूजङ्गेभ्यो ऽपि राक्षसान् Bhk_8.117-1 भवत्यामुत्सुको रामः प्रसितः संगमेन ते Bhk_8.117-2 मघासु कृत-निर्वापः पितृभ्यो मां व्यसर्जयत्. Bhk_8.118-1 अयं मैथिल्यभिज्ञानं काकुत्स्थस्या 'ङ्गुलीयकः Bhk_8.118-2 भवत्या स्मरता 'त्यर्थमर्पितः सादरं मम. Bhk_8.119-1 रामस्य दयमानो ऽसावध्येति तव लक्ष्मणः, Bhk_8.119-2 उपास्कृषातां राजेन्द्रावागमस्येह, मा त्रसीः. Bhk_8.120-1 रावणस्येह रोक्ष्यन्ति कपयो भीम-विक्रमाः, Bhk_8.120-2 धृत्या नाथस्व वैदेहि !, मन्योरुज्जासयाऽऽत्मनः. Bhk_8.121-1 राक्षसानां मयि गते रामः प्रणिहनिष्यति Bhk_8.121-2 प्राणानामपणिष्टाऽयं रावणस् त्वामिहानयन्. Bhk_8.122-1 अदेवीद् बन्धु-भोगानां, प्रादेवीदात्म-संपदम्, Bhk_8.122-2 शत-कृत्वस् तवैकस्याः स्मरत्यह्नो रघूत्तमः. Bhk_8.123-1 तवोपशायिका यावद् राक्षस्यश् चेतयन्ति न, Bhk_8.123-2 प्रतिसंदिश्यतां तावद् भर्तुः शार्ङ्गस्य मैथिलि ! Bhk_8.124-1 पुरः प्रवेशमाश्चर्यं बुद्ध्वा शाखा-मृगेण सा Bhk_8.124-2 चूडा-माणिमभिज्ञानं ददौ रामस्य संमतम्. Bhk_8.125-1 रामस्य शयितं भुक्तं जल्पितं हसितं स्थितम् Bhk_8.125-2 प्रक्रान्तं च मुहुः पृष्ट्वा हनूमन्तं व्यसर्जयत्. Bhk_8.126-1 असौ दधदभिज्ञानं चिकीर्षुः कर्म दारुणम् Bhk_8.126-2 गामुको ऽप्यन्तिकं भर्तुर् मनसा 'चिन्तयत् क्षणम्. Bhk_8.127-1 "कृत्वा कर्म यथाऽऽदिष्टं पूर्व-कार्याऽविरोधि यः Bhk_8.127-2 करोत्यभ्यधिकं कृत्यं, तमाहुर् दूतमुत्तमम्. Bhk_8.128-1 वैदेहीं दृष्टवान् कर्म कृत्वा 'न्यैरपि दुष्करम् Bhk_8.128-2 यशो यास्याम्युपादाता वार्तामाख्यायकः प्रभोः. Bhk_8.129-1 राक्षसेन्द्रस्य संरक्ष्यं मया लव्यमिदं वनम्," Bhk_8.129-2 इति संचित्य सदृशं नन्दनस्या 'भवक् कपिः. Bhk_8.130-1 राघवाभ्यां शिवं, दूतस् तयोरहमिति ब्रुवन् Bhk_8.130-2 हितो भनज्मि रामस्य, कः किं ब्रूते ऽत्र राक्षसः, Bhk_8.131-1 विलुलित-पुष्प-रेणु-कपिशं प्रशान्त-कलिका-पलाश-कुसुमं कुसुम-निपात-विचित्र-वसुधं स-शब्द-निपतद् द्रुमोत्क-शकुनम् Bhk_8.131-2 शकुन-निनाद-नादि-ककुब् विलोल-विपलायमान-हरिणं हरिण-विलोचनाऽधिवसतिं बभञ्ज पवनाऽऽत्मजो रिपु-वनम्. Bhk_9 Bhk_9.1-1 द्रु-भङ्ग-ध्वनि-संविग्नाः कुवद्-पक्षि-कुला 'ऽकुलाः Bhk_9.1-2 अकार्षुः क्षणदा-चर्यो रावणस्य निवेदनम्. Bhk_9.2-1 "यदताप्सीच् छनैर् भानुर्, यत्राऽवासीन् मितं मरुत् Bhk_9.2-2 यदाप्यानं हिमोस्रेण, भनक्त्युपवनं कपिः." Bhk_9.3-1 ततो ऽशीति-सहस्राणि किङ्कराणां समादिशत् Bhk_9.3-2 इन्द्रजित्-सूर् विनाशाय मारुतेः क्रोध-मूर्च्छितः. Bhk_9.4-1 शक्त्यृष्टि-परिघ-प्रास-गदा-मुद्गर-पाणयः Bhk_9.4-2 व्यश्नुवाना दिशः प्रापुर् वनं दृष्टि-विषोपमाः Bhk_9.5-1 दध्वान मेघ-वद् भीममादाय परिघं कपिः Bhk_9.5-2 नेदुर् दीप्तायुधास् तेऽपि तडित्वन्त इवाऽम्बुदाः. Bhk_9.6-1 कपिना 'म्भोधि-धीरेण समगंसत राक्षसाः Bhk_9.6-2 वर्षासूद्धत-तोयौघाः समुद्रेणेव सिन्धवः. Bhk_9.7-1 लाङ्गूलमुद्धतं धुन्वन्नुद्वहन् परिघं गुरुम् Bhk_9.7-2 तस्थौ तोरणमारुह्य, पूर्वं न प्रजहार सः. Bhk_9.8-1 अक्षारिषुः शराम्भांसि तस्मिन् रक्षः-पयोधराः, Bhk_9.8-2 न चा 'ह्वालीन्, न चाऽव्राजीत् त्रासं कपि-महीधरः Bhk_9.9-1 अवादीत् तिष्ठतेत्युच्चैः, प्रादेवीत् परिघं कपिः Bhk_9.9-2 तथा, यथा रणे प्राणान् बहूनामग्रहीद् द्विषाम्. Bhk_9.10-1 व्रणैरवमिषू रक्तं, देहैः प्राऋनाविषुर् भुवम्, Bhk_9.10-2 दिशः प्रौर्णाविषुश् चाऽन्ये यातुधाना भवद्-भियः Bhk_9.11-1 अरासिषुश् च्युतोत्साहा भिन्न-देहाः प्रियाऽसवः Bhk_9.11-2 कपेरत्रासिषुर् नादान् मृगाः सिंह-ध्वनेरिव इति सिचिवृद्ध्यधिकारः Bhk_9.12-1 मायानामीश्वरास् ते ऽपि शस्त्र-हस्ता रथैः कपिम् Bhk_9.12-2 प्रत्याववृतिरे हन्तुं हन्तव्या मारुतेः पुनः Bhk_9.13-1 तांश् चेतव्यान् क्षितौ श्रित्वा वानरस् तोरणं युतान् Bhk_9.13-2 जघानाऽऽधूय परिघं विजिघृक्षून् समागतान्. Bhk_9.14-1 संजुघुक्षव आयूंषि ततः प्रतिरुरूषवः Bhk_9.14-2 रावणाऽन्तिकमाजग्मुर् हत-शेषा निशा-चराः Bhk_9.15-1 "एकेन बहवः शूराः साऽऽविष्काराः प्रमत्त-वत् Bhk_9.15-2 वैमुख्यं चकृमे" त्युच्चैरूचुर् दश-मुखाऽन्तिके. Bhk_9.16-1 मांसोपभोग-संशूनानुद्विग्नांस् तानवेत्य सः Bhk_9.16-2 उद्वृत्ता-नयनो मित्रान् मन्त्रिणः स्वान् व्यसर्जयत् Bhk_9.17-1 प्रमेदिताः स-पुत्रास् ते सु-स्वान्ता बाढ-विक्रमाः Bhk_9.17-2 a-म्लिष्ट-नादा निरगुः फाण्टचित्राऽस्त्र-पाणयः Bhk_9.18-1 तान् दृष्ट्वा 'तिदृढान् धृष्टान् प्राप्तान् परिवृढाऽऽज्ञया Bhk_9.18-2 कष्टं विनर्दतः क्रूरान् शस्त्र-घुष्ट-करान् कपिः Bhk_9.19-1 a-व्यर्णो गिरि-कूटाभानभ्यर्णानार्दिदद् द्रुतम् Bhk_9.19-2 वृत्त-शस्त्रान् महाऽरम्भ्यान्-दान्तांस् त्रिदशैरपि Bhk_9.20-1 दमिताऽरिः प्रशान्तौजा नादाऽऽपूरित-दिङ्मुखः Bhk_9.20-2 जघान रुषितो रुष्टांस् त्वरितस् तूर्णमागतान्. Bhk_9.21-1 तेषां निहन्यमानानां संघुष्टैः कर्ण-भेदिभिः Bhk_9.21-2 अभूदभ्यमित-त्रासमास्वान्ताऽशेष-दिग् जगत्. Bhk_9.22-1 भय-संहृष्ट-रोमाणस् ततस् ते ऽपचित-द्विषः Bhk_9.22-2 क्षणेन क्षीण-विक्रान्ताः कपिना 'नेषत क्षयम् Bhk_9.23-1 हत्वा रक्षांसि लवितुमक्रमीन् मारुतिः पुनः Bhk_9.23-2 अशोकवनिकामेव निगृहीताऽरि-शासनः. Bhk_9.24-1 आवरीतुमिवा 'ऽकाशं वरितुं वीनिवोत्थितम् Bhk_9.24-2 वनं प्रभञ्जन-सुतो ना 'दयिष्ट विनाशयन्. Bhk_9.25-1 वरिषीष्ट शिवं क्षिप्यन् मैथिल्याः कल्प-शाखिनः, Bhk_9.25-2 प्रावारिषुरिव क्षोणीं क्षिप्ता वृक्षाः समन्ततः. Bhk_9.26-1 संवुवूर्षुः स्वमाकूतमाज्ञां विवरिषुर् द्रुतम् Bhk_9.26-2 अवरिष्टाक्षम-क्षम्यं कपिं हन्तुं दषाननः Bhk_9.27-1 ऊचे-"संवरिषीष्ठास् त्वं गच्छ शत्रोः पराक्रमम्, Bhk_9.27-2 ध्वृषीष्ठा युधि मायाभिः स्वरिता शत्रु-सम्मुखम् Bhk_9.28-1 द्रुतं संस्वरिषीष्ठास् त्वं निर्-भयः प्रधनोत्तमे" Bhk_9.28-2 स मायानामगात् सोता कपेर् विधवितुं द्युतिम् Bhk_9.29-1 विगाढा 'रं वनस्या 'सौ शत्रूणां गाहिता कपिः Bhk_9.29-2 अक्षं रधितुमारेभे रद्धा लङ्काऽनिवासिनाम्. Bhk_9.30-1 निष्कोषितव्यान् निष्कोष्टुं प्राणान् दशमुखाऽऽत्मजात् Bhk_9.30-2 आदाय परिघं तस्थौ वनान् निष्कुषित-द्रुमः Bhk_9.31-1 एष्टारमेषिता संख्ये सोढारं सहिता भृशम् Bhk_9.31-2 रेष्टारं रेषितं व्यास्यद् रोष्टा 'क्षः शस्त्र-संहतीः Bhk_9.32-1 शस्त्रैर् दिदेविषुं संख्ये दुद्यूषुः परिघं कपिः Bhk_9.32-2 अर्दिधिषुर् यशः कीर्तिमीर्त्सुं वृक्षैरताडयत्. Bhk_9.33-1 भूयस् तं धिप्सुमाहूय राज-पुत्रं दिदम्भिषुः Bhk_9.33-2 अहंस् ततः स मूर्च्छा-वान् संशिश्रीषुरभूद् ध्वजम् Bhk_9.34-1 आश्वस्या 'क्षः क्षणाल् लोकान् बिभ्रक्षुरिव तेजसा Bhk_9.34-2 रुषा बिभ्रज्जिषु-प्रख्यं कपिं बाणैरवाकिरत्. Bhk_9.35-1 संयुयूषुं दिशो बाणैरक्षं यियविषुर् द्रुमैः Bhk_9.35-2 कपिर् मायामिवा 'कार्षीद् दर्शयन् विक्रमं रणे. Bhk_9.36-1 वानरं प्रोर्णुनविषुः शस्त्रैरक्षो विदिद्युते, Bhk_9.36-2 तं प्रोर्णुनूषुरुपलैः स-वृक्षैराबभौ कपिः, Bhk_9.37-1 स्वां जिज्ञापयिषू शक्तिं बुभूर्षू नु जगन्ति किम् Bhk_9.37-2 शस्त्रैरित्यकृषातां तौ पश्यतां बुद्धिमाहवे. Bhk_9.38-1 मायाभिः सु-चिरं क्लिष्ट्वा राक्षसो 'क्लिशित-क्रियम् Bhk_9.38-2 संप्राप्य वानरं भूमौ पपात परिघाऽऽहतः. Bhk_9.39-1 पवितो ऽनुगुणैर् वातैः शीतैः पूत्वा पयो-निधौ Bhk_9.39-2 बभञ्जाऽध्युषितं भुयः क्षुधित्वा पत्रिभिर् वनम् Bhk_9.40-1 उच्चैरञ्चित-लाङ्गूलः शिरो ऽञ्चित्वेव संवहन् Bhk_9.40-2 दधद् विलुभितं वातैः केशरं वह्नि-पिङ्गलम् Bhk_9.41-1 जरित्वेव जवेना 'न्ये निपेतुस् तस्य शाखिनः, Bhk_9.41-2 व्रश्चित्वा विवशानन्यान् बलेना 'पातयत् तरून्. Bhk_9.42-1 दमित्वाऽप्यरि-संघातानश्रान्त्वा कपि-केशरी Bhk_9.42-2 वनं चचार कर्तिष्यन् नर्त्स्यन्निव निरङ्कुशः. Bhk_9.43-1 पारं जिगमिषन् सो ऽथ पुनरावर्त्स्यतां द्विषाम् Bhk_9.43-2 मत्त-द्विरद-वद् रेमे वने लङ्का-निवासिनाम्. Bhk_9.44-1 "यद्यकल्प्स्यदभिप्रायो योद्धुं रक्षः-पतेः स्वयम्, Bhk_9.44-2 तमप्यकर्त्स्यमद्या 'हं" वदन्नित्यचरत् कपिः. Bhk_9.45-1 "हते तस्मिन् प्रियं श्रुत्वा कल्प्ता प्रीतिं परां प्रभुः, Bhk_9.45-2 तोषो ऽद्यैव च सीतायाः परश् चेतसि कल्प्स्यति." Bhk_9.46-1 आहूय रावणो ऽवोचदथेन्द्रजितमन्तिकात् Bhk_9.46-2 "वने मत्त इव क्रुद्धो गजेन्द्रः प्रधनेष्वटन् Bhk_9.47-1 ययाथ त्वं द्विषामन्तं, भूयो यातासि चा 'सकृत् Bhk_9.47-2 शशक्थ जेतुं त्वं देवान्, मायाः सस्मर्थ संयति. Bhk_9.48-1 त्वं ससर्जिथ शस्त्राणि, दद्रष्ठा 'रींश् च दुःसहान्, Bhk_9.48-2 शस्त्रैरादिथ शस्त्राणि त्वमेव महतामपि. Bhk_9.49-1 स त्वं हनिष्यन् दुर्-बुद्धिं कपिं व्रज ममा 'ऽज्ञया, Bhk_9.49-2 मा ना 'ञ्जी राक्षसीर् मायाः, प्रस्तावीर् मा न विक्रमम्. Bhk_9.50-1 मा न सावीर् महाऽस्त्राणि, मा न धावीररिं रणे, Bhk_9.50-2 वानरं मा न संयंसीर्, व्रज तूर्णमशङ्कितः." Bhk_9.51-1 अनंसीच् चरणौ तस्य मन्दिरादिन्द्रजिद् व्रजन्, Bhk_9.51-2 अवाप्य चाऽऽशिषस् तस्मादायासीत् प्रीतिमुत्तमाम् Bhk_9.52-1 गते तस्मिन्नुपारंसीत् संरम्भाद् रक्षसां पतिः Bhk_9.52-2 इन्द्रजिद् विक्रमाऽभिज्ञो मन्वानो वानरं जितम्. Bhk_9.53-1 संसिस्मयिषमाणो ऽगान् मायां व्यञ्जिजिषुर् द्विषः Bhk_9.53-2 जगत् पिपविषुर् वायुः कल्पान्त इव दुर्धरः Bhk_9.54-1 लोकानाशिशिषोस् तुल्यः कृतान्तस्य विपर्यये Bhk_9.54-2 वने चिकरिषोर् वृक्षान् बलं जिगरिषुः कपेः Bhk_9.55-1 रोदिति स्मेव चा 'ऽयाति तस्मिन् पक्षि-गणः शुचा Bhk_9.55-2 मुक्त-कण्ठं हतान् वृक्षान् बन्धून् बन्धोरिवा 'ऽगमे Bhk_9.56-1 आश्वसीदिव चा 'ऽयाति तद् वेग-पवनाऽऽहतम् Bhk_9.56-2 विचित्र-स्तबकोद्भासि वनं लुलित-पल्लवम् Bhk_9.57-1 "न प्राणिषि दुराचार !, मायानामीशिषे न च. Bhk_9.57-2 नेडिषे यदि काकुत्स्थं" तमूचे वानरो वचः इतीडधिकारः Bhk_9.58-1 स-सैन्यश् छादयन् संख्ये प्रावर्तिष्ट तमिन्द्रिजित् Bhk_9.58-2 शरैः क्षुरप्रैर् मायाभिः शतशः सर्वतो मुहुः Bhk_9.59-1 वानरः कुल-शैलाऽऽभः प्रसह्या 'ऽयुध-शीकरम् Bhk_9.59-2 रक्षस्-पाशान् यशस्-काम्यंस् तमस्-कल्पानदुद्रुवत्. Bhk_9.60-1 धनुष्-pà÷aÄbhçtaþ संख्ये ज्योतिष्-कल्पोरु-केशरः Bhk_9.60-2 दुधाव निर् नमस्-कारान् राक्षसेन्द्र-पुरस्-कृतान्. Bhk_9.61-1 स्वामिनो निष्-क्रयं गन्तुमाविष्-कृत-बलः कपिः Bhk_9.61-2 रराज समरे शत्रून् घ्नन् दुष्-कृत-बहिष्-कृतः. Bhk_9.62-1 चतुष्-काष्ठं क्षिपन् वृक्षान् तिरस्-कुर्वन्नरीन् रणे Bhk_9.62-2 तिरस्-कृत-दिगाभोगो ददृशो बहुधा भ्रमन्. Bhk_9.63-1 द्विष्-कुर्वतां चतुष्-कुर्वन्नभिघातं नरैर् द्विषाम् Bhk_9.63-2 बहिष्-करिष्यन् संग्रामाद् रिपून् ज्वलन-पिङ्गलः Bhk_9.64-1 ज्योतिष्-कुर्वन्निवैको ऽसावाटीत् संख्ये परार्ध्य-वत्, Bhk_9.64-2 तमरायुष्-करं प्राप शक्र-शत्रुर् धनुष्-करः. Bhk_9.65-1 अस्यन्नरुष्-करान् बाणान् ज्योतिष्-कर-सम-द्युतिः Bhk_9.65-2 यशस्-करो-यशस्-कामं कपिं बाणैर्ताडयत्. Bhk_9.66-1 चकारा 'धस्-पदं ना 'सौ चरन् वियति मारुतिः Bhk_9.66-2 मर्मा-विद्भिस् तमस्-काण्डैर् विध्यमानोऽप्यनेकधा इति सत्वाधिकारः Bhk_9.67-1 पुरुहूत-द्विषो धूर्षु युक्तान् यानस्य वाजिनः Bhk_9.67-2 आयूंषि त्वक्षु निर्भिद्य प्राभञ्जनिरमोचयत्. Bhk_9.68-1 सुषुपुस् ते यदा भूमौ, रावणिः सारथिं तदा Bhk_9.68-2 आहर्तुमन्यानशिषत् प्रोषित-त्रास-कर्कशः. Bhk_9.69-1 प्रतुष्टूषुः पुनर् युद्धमासिषञ्जयिषुर् भयम् Bhk_9.69-2 आतस्थौ रथमात्मीयानुत्सिसाहयिषन्निव. Bhk_9.70-1 बलान्यभिषिषिक्षन्तं तरुभिः कपि-वारिदम् Bhk_9.70-2 विजिगीषुः पुनश् चक्रे व्यूहं दुर्-जयमिन्द्रजित्. Bhk_9.71-1 अभिष्यन्तः कपिं क्रोधादभ्यषिञ्चन्निवा 'ऽत्मनः Bhk_9.71-2 संप्रहार-समुद्भूतै रक्तैः कोष्णैररुश्-च्युतैः. Bhk_9.72-1 संग्रामे तानधिष्ठास्यन् निषद्य पुर-तोरणम् Bhk_9.72-2 अविषीदन्नवष्टब्धान् व्यष्टभ्नान् नर-विष्वणान् Bhk_9.73-1 विषह्य राक्षसाः क्रुद्धाः शस्त्र-जालमवाकिरन्, Bhk_9.73-2 यन् न व्यषहतेन्द्रो ऽपि; कपिः पर्यषहिष्ट तत्. Bhk_9.74-1 विष्यन्दमान-रुधिरो रक्त-विस्यन्द-पाटलान् Bhk_9.74-2 विष्कन्त् n परिघेणा 'हन्नविस्कन्ता कपिर् द्विषः. Bhk_9.75-1 मेघ-नादः परिस्कन्दन् परिष्कन्दन्तमाश्वरिम् Bhk_9.75-2 अबध्नादपरिस्कन्दं ब्रह्म-पाशेन विस्फुरन्. Bhk_9.76-1 विस्फुलद्भिर् गृहीतो 'सौ निष्फुलः पुरुषाऽशनैः Bhk_9.76-2 विष्कम्भितुं समर्थो ऽपि नाऽचलद् ब्रह्म-गौरवात्. Bhk_9.77-1 कृषीढ्वं भर्तुरानन्दं, मा न प्रोढ्वं द्रुतं वियत् Bhk_9.77-2 वानरं नेतुमित्युच्चैरिन्द्र-जित् प्रावदत् स्वकान्. Bhk_9.78-1 "गतमङ्गुलि-षङ्गं त्वां भीरु-ष्ठानादिहा 'ऽगतम् Bhk_9.78-2 खादिष्याम" iti procur nayanto मारुतिं द्विषः. Bhk_9.79-1 "अग्निष्टोमादि-संस्थेषु ज्योतिष्टोमाऽऽदिषु द्विजान् Bhk_9.79-2 यो ऽरक्षीत्, तस्य दूतो ऽयं मानुषस्येति चाऽवदन्. Bhk_9.80-1 "नासां मातृ-ष्वसेय्याश् च रावणस्य लुलाव यः, Bhk_9.80-2 मातुः स्वसुश् च तनयान् खराऽऽदीन् विजघान यः Bhk_9.81-1 प्रादुःषन्ति न संत्रासा यस्य रक्षः-समागमे, Bhk_9.81-2 तस्य क्षत्रिय-दुःषूतेरयं प्रणिधिरागतः. Bhk_9.82-1 दृष्ट्वा सु-षुप्तं राजेन्द्रं पापो 'यं विषमाऽशयः Bhk_9.82-2 चार-कर्मणि निष्णातः प्रविष्टः प्रमदा-वनम्. Bhk_9.83-1 सुप्रतिष्णात-सूत्राणा कपिष्ठल-सम-त्विषाम् Bhk_9.83-2 स्थितां वृत्ते द्विजातीनां रात्रावैक्षत मैथिलीम् Bhk_9.84-1 सर्व-नारी-गुणैः प्रष्ठां विष्टर-स्थां गवि-ष्ठिराम् Bhk_9.84-2 शयानां कु-ष्ठले तारां दिवि-ष्ठामिव निर्-मलाम् Bhk_9.85-1 सु-षाम्नीं सर्व-तेजस्सु तन्वीं ज्योतिष्टमां शुभाम् Bhk_9.85-2 निष्टपन्तीमिवा 'ऽत्मानं ज्योतिःसात्-कुर्वतीं वनम् Bhk_9.86-1 मधुसाद्-भूत-किञ्जल्क-पिञ्जर-भ्रमराऽऽकुलाम् Bhk_9.86-2 उल्लसत्-कुसुमां पुण्यां हेम-रत्न-लतामिव Bhk_9.87-1 विलोचनाऽम्बु मुञ्चन्तीं-कुर्वाणां परि-सेसिचाम् Bhk_9.87-2 हृदयस्येव शोकाऽग्नि-संतप्तस्योत्तम-व्रताम् Bhk_9.88-1 दृष्ट्वा तामभनग् वृक्षान् द्विषो घ्नन् परिसेधतः Bhk_9.88-2 परितस् तान् विचिक्षेप क्रुद्धः स्वयमिवा 'निलः Bhk_9.89-1 a-प्रतिस्तब्ध-विक्रान्तम-निस्तब्धो महाऽऽहवे, Bhk_9.89-2 विसोढवन्तमस्त्राणि व्यतस्तम्भद् घन-ध्वनिः" Bhk_9.90-1 ते विज्ञाया 'भिसोष्यनतं रक्तै रक्षांसि स-व्यथाः Bhk_9.90-2 अन्यैरप्यायतं नेहुर् वरत्रा-शृङ्खलाऽऽदिभिः Bhk_9.91-1 विषसादेन्द्रजिद् बुद्ध्वा बन्धे बन्धाऽन्तरक्रियाम् Bhk_9.91-2 दिव्य-बन्धो विषहते ना 'परं बन्धनं यतः इति षत्वाधिकारः Bhk_9.92-1 मुष्णन्तमिव तेजांसि विस्तीर्णोरस्-स्थलं पुरः Bhk_9.92-2 उपसेदुर् दश-ग्रीवं गृहीत्वा राक्षसाः कपिम्. Bhk_9.93-1 बहुधा भिन्न-मर्माणो भीमाः खरणसाऽऽदयः Bhk_9.93-2 अग्रे-वणं वर्तमाने प्रतीच्यां चन्द्र-मण्डले Bhk_9.94-1 "निर्वणं कृतमुद्यानमनेना 'ऽम्रवणाऽऽदिभिः Bhk_9.94-2 देवदारु-वनामिश्रइ" रित्यूचुर् वानर-द्विषः. Bhk_9.95-1 उपास्थिषत संप्रीताः पूर्वाह्णे रोष-वाहणम् Bhk_9.95-2 राक्षसाः कपिमादाय पतिं रुधिर-पायिणाम्. Bhk_9.96-1 सुरा-पाण-परिक्षीबं रिपु-दर्प-हरोदयम् Bhk_9.96-2 पर-स्त्री-वाहिनं प्रायुः साऽऽविष्कारं सुरा-पिणः. Bhk_9.97-1 संघर्ष-योगिणः पदौ प्रणेमुस् त्रिदश-द्विषः Bhk_9.97-2 प्रहिण्वन्तो हनूमन्तं प्रमीणन्तं द्विषन्-मतीः. Bhk_9.98-1 "प्रवपाणि शिरो भूमौ वानरस्य वनच्छिदः" Bhk_9.98-2 आमन्त्रयत संक्रुद्धः समितिं रक्षसां पतिः Bhk_9.99-1 प्रण्यगादीत् प्रणिघ्नन्तं घनः प्रणिनदन्निव Bhk_9.99-2 ततः प्रणिहितः स्वाऽर्थे राक्षसेन्द्रं विभीषणः. Bhk_9.100-1 "प्रणिशाम्य दशा-ग्रीव !, प्रणियातुमलं रुषम्, Bhk_9.100-2 प्रणिजानीहि, हन्यन्ते दूता दोषे न सत्यपि." Bhk_9.101-1 प्राणयन्तमरिं प्रोचे राक्षसेन्द्रो विभीषणम् Bhk_9.101-2 "प्राणिणिषुर् न पापो ऽयं, यो ऽभाङ्क्षीत् प्रमदा-वनम्. Bhk_9.102-1 प्राघानिषत रक्षांसि येना 'ऽप्तानि वने मम, Bhk_9.102-2 न प्रहण्मः कथं पापं वद पूर्वाऽपकारिणम्. Bhk_9.103-1 वेश्माऽन्तर्-हणनं कोपान् मम शत्रोः करिष्यतः Bhk_9.103-2 मा kàrùãra'ntarayaõaü, प्रयाणाऽर्हमवेह्यमुम्. Bhk_9.104-1 प्रहीण-जीवितं कुर्युर् ये न शत्रुमुपस्थितम् Bhk_9.104-2 न्याय्याया अपि ते लक्ष्म्याः कुर्वन्त्याशु प्रहापणम् Bhk_9.105-1 कः कृत्वा रावणाऽऽमर्ष-प्रकोपणमवद्य-धीः Bhk_9.105-2 शक्तो जगति शाक्रो ऽपि कर्तुमायुः-प्रगोपणम्. Bhk_9.106-1 वनाऽन्त-प्रेङ्खणः पापः फलानां परिणिंसकः Bhk_9.106-2 प्रणिक्षिष्यति नो भूयः प्रणिन्द्या 'स्मान् मधून्ययम् Bhk_9.107-1 हरेः प्रगमनं ना 'स्ति, न प्रभानं हिम-द्रुहः, Bhk_9.107-2 ना 'ति-प्रवेपनं वायोर् मया गोपायिते वने. Bhk_9.108-1 दुष्पानः पुनरेतेन कपिना भृङ्ग-संभृतः Bhk_9.108-2 प्रनष्ट-विनयेना 'ग्र्यः स्वादुः पुष्पाऽऽसवो वने" Bhk_9.109-1 रोष-भीम-मुखेनैवं क्षुभ्नतोक्ते, प्लवङ्गमः Bhk_9.109-2 प्रोचे साऽऽनुनयं वाक्यं रावणं स्वाऽर्थ-सिद्धये इति णत्वाऽधिकारः Bhk_9.110-1 "दूतमेकं कपिं बद्धमानीतं वेश्म पश्यतः Bhk_9.110-2 लोक-त्रय-पतेः क्रोधः कथं तृण-लघुस् तव. Bhk_9.111-1 अग्न्याहित-जन-प्रह्वे विजिगीषा-पराङ्मुखे. Bhk_9.111-2 कस्माद् वा नीति-निष्णस्य संरम्भस् तव तापसे. Bhk_9.112-1 न सर्व-रात्र-कल्यान्यः स्त्रियो वा रत्न-भूमयः Bhk_9.112-2 यं विनिर्जित्य लभ्यन्ते, कः कुर्यात् तेन विग्रहम्. Bhk_9.113-1 संगच्छ राम-सुग्रीवौ भुवनस्य समृद्धये Bhk_9.113-2 रत्न-पूर्णाविवा 'म्भोधी हिमवान् पूर्व-पश्चिमौ. Bhk_9.114-1 सुहृदौ राम-सुग्रीवौ, किंकराः कपि-यूथ-पाः, Bhk_9.114-2 पर-दाराऽर्पणेनैव-लभ्यन्ते, मुञ्च मैथिलीम्. Bhk_9.115-1 धर्मं प्रत्यर्पयन् सीतामर्थं रामेण मित्रताम् Bhk_9.115-2 कामं विश्वास-वासेन सीतां दत्त्वा 'ऽप्नुहि त्रयम्. Bhk_9.116-1 विराध-ताडका-वालि-कबन्ध-खर-दूषणैः Bhk_9.116-2 न च न ज्ञापितो यादृड् मारीचेना 'पि ते रिपुः Bhk_9.117-1 खराऽऽदि-निधनं चा 'पि मा मंस्था वैर-कारणम्, Bhk_9.117-2 आत्मानं रक्षितुं यस्मात् कृतं तन् न जिगीषया". Bhk_9.118-1 ततः क्रोधाऽनिलाऽऽपात- कम्प्राऽऽस्याऽम्भोज-संहतिः Bhk_9.118-2 महा-ह्रद इव क्षुभ्यन् कपिमाह स्म रावणः. Bhk_9.119-1 "हत-राक्षस-योधस्य विरुग्णोद्यान-शाखिनः Bhk_9.119-2 दूतोऽस्मीति ब्रुवाणस्य किं ? दूत-सदृशं तव. Bhk_9.120-1 पङ्गु-बाल-स्त्रियो निघ्नन् कबन्ध खर-ताडकाः Bhk_9.120-2 तपस्वी यदि काकुत्स्थः, कीदृक् ? कथय पातकी. Bhk_9.121-1 अभिमान-फलं जानन् महत्त्वं कथमुक्तवान् Bhk_9.121-2 रत्नाऽऽदि-लाभ-शून्य-त्वान् निष्फलं राम-विग्रहम् Bhk_9.122-1 पर-स्त्री-भोग-हरणं धर्म एव नराऽशिनाम्, Bhk_9.122-2 मुखमस्तीत्यभाषिष्ठाः, का ? मेसाऽऽशङ्कता त्वयि. Bhk_9.123-1 ब्रूहि दूर-विभिन्नानामृद्धि-शील-क्रियाऽन्वयैः. Bhk_9.123-2 हनूमन् ! कीदृशं ? सख्यं नर-वानर-रक्षसाम्. Bhk_9.124-1 एको द्वाभ्यां विराधस् तु जिताभ्याम-विवक्षितः Bhk_9.124-2 हतश् छलेन मूढोऽयं, तेना 'पि तव कः ? स्मयः Bhk_9.125-1 मन्-नियोगाच् च मारीचः पलायन-परायणः Bhk_9.125-2 युयुत्सा-रहितो रामं ममारा 'पहरन् वने. Bhk_9.126-1 निजघाना 'न्य-संसक्तं सत्यं रामो लता-मृगम् Bhk_9.126-2 त्वमेव ब्रूहि संचिन्त्य, युक्तं तन् महतां यदि. Bhk_9.127-1 पुंसा भक्ष्येण बन्धूनामात्मानं रक्षितुं वधः Bhk_9.127-2 क्षमिष्यते दशाऽऽस्येन, क्व-त्येयं तव दुर्-मतिः." Bhk_9.128-1 कपिर् जगाद-"दूतो ऽहमुपायं तव दर्शने Bhk_9.128-2 द्रुम-राक्षस-विध्वंसमकार्षं बुद्धि-पूर्वकम्. Bhk_9.129-1 à-त्रिकूटमकार्षुर् ये त्वत्-का निर्-जङ्गमं जगत्, Bhk_9.129-2 दशग्रीव ! कथं ब्रूषे ? तान-वध्याम् मही-पतेः. Bhk_9.130-1 अभिमान-फलं प्रोक्तं यत् त्वया राम-विग्रहे, Bhk_9.130-2 विनेशुस् तेन शत-शः कुलान्यसुर-रक्षसाम्. Bhk_9.131-1 यत् स्व-धर्मम-धर्मं त्वं दुर्-बलं प्रत्यपद्यथाः Bhk_9.131-2 रिपौ रामे च निः-शङ्को, नैतत् क्षेमंकरं चिरम् Bhk_9.132-1 अन्वयाऽऽदि-विभिन्नानां यथा सख्यमनीप्सितम् Bhk_9.132-2 नैषीर्, विरोधमप्येवं सार्धं पुरुष-वानरैः. Bhk_9.133-1 विराधं तपसां विघ्नं जघान विजितो यदि Bhk_9.133-2 वरो धनुर्-भृतां रामः, स कथं न विवक्षितः ? Bhk_9.134-1 प्रणश्यन्नपि ना 'शक्नोदत्येतुं बाण-गोचरम् Bhk_9.134-2 त्वयैवोक्तं महा-मायो मारीचो राम-हस्तिनः. Bhk_9.135-1 अन्याऽऽसक्तस्य यद् वीर्यं न त्वं स्मरसि वालिनः Bhk_9.135-2 मूर्च्छा-वान् नमतः संध्यां ध्रुवं तद् बाहु-पीडितः. Bhk_9.136-1 a-सद्-बन्धु-विधोपज्ञं विमुञ्च बलि-विग्रहम्, Bhk_9.136-2 सीतामर्पय नन्तव्ये कोश-दण्डाऽऽत्म-भूमिभिः." Bhk_9.137-1 स्फुट-परुषम-सह्यमित्थमुच्चैः सदसि मरुत्-तनयेन भाष्यमाणः Bhk_9.137-2 परिजनमभितो विलोक्य दाहं दश-वदनः प्रदिदेश वानरस्य. Bhk_10 Bhk_10.1-1 अथ स वल्क-दुकूल-कुथाऽऽदिभिः परिगतो ज्वलदुद्धत-वालधिः Bhk_10.1-2 उदपतद् दिवमाकुल-लोचनैर् नृ-रिपुभिः स-भ्यैरभिवीक्षितः. Bhk_10.2-1 रण-पण्डितो ऽग्र्य-विबुधाऽरि-पुरे कलहं स राम-महितः कृतवान्, Bhk_10.2-2 ज्वलदग्नि रावण-गृहं च बलात् बलहंस्-रामम-हितः कृतवान्. पादाऽन्त-yamakamÄ Bhk_10.3-1 निखिला 'भवन् न स-हसा सहसा ज्वलनेन पूः प्रभवता भवता Bhk_10.3-2 वनिता-जनेन वियता वियता त्रि-पुराऽपदं नगमिता गमिता. पदाऽऽदि-yamakamÄ Bhk_10.4-1 सरसां स-रसां परिमुच्य तनुं पततां पततां ककुभो बहुशः Bhk_10.4-2 स-कलैः सकलैः परितः करुणै- रुदितै रुदितैरिव खं निचितम्. पाद-मध्य-yamakamÄ Bhk_10.5-1 न च कांचन काञ्चन-सद्म-चितिं न कपिः शिखिना शिखिना समयौत्, Bhk_10.5-2 न च न द्रवता द्रवता परितो हिम-हान-कृता न कृता क्व च न. चक्रवाल-yamakamÄ Bhk_10.6-1 अवसितं हसितं प्रसितं, मुदा विलसितं ह्रसितं स्मर-भासितम्, Bhk_10.6-2 न स-मदाः प्रमदा हत-संमदाः, पुर-हितं विहितं न समीहितम्. समुद्र-yamakamÄ Bhk_10.7-1 समिद्ध-शरणा दीप्ता देहे लङ्का मतेश्वरा Bhk_10.7-2 समिद्-ध-शरणाऽऽदीप्-ता देहेऽलं-काम-तेश्वरा काञ्ची-yamakamÄ Bhk_10.8-1 पिशिताऽशिनामनु-दशं स्फुटतां स्फुटतां जगाम परिविह्वल-ता, Bhk_10.8-2 हलता जनेन बहुधा चरितं चरितं महत्त्व-रहितं महता. Bhk_10.9-1 न गजा नग-जा दयिता दयिता, वि-गतं विगतं, ललितं ललितम्, Bhk_10.9-2 प्रमदा प्र-मदा 'ऽम-हता, महता- म-रणं मरणं समयात् समयात्. Bhk_10.10-1 न वानरैः पराक्रान्तां महद्भिर् भीम-विक्रमैः Bhk_10.10-2 न वा नरैः पराक्रान्तां ददहा नगरीं कपिः. Bhk_10.11-1 द्रुतं द्रुतं वह्नि-समागतं गतं महीमहीन-द्युति-रोचितं चितम् Bhk_10.11-2 समं समन्तादप-गोपुरं पुरं परैः परैरप्यनिराकृतं कृतम् Bhk_10.12-1 नश्यन्ति ददर्श वृन्दानि कपीन्द्रः Bhk_10.12-2 हारीण्या-बलानां हारीण्या-बलानाम्. Bhk_10.13-1 नारीणामपनुनुदुर् न देह-खेदान् ना 'ऽरीणाऽमल-सलिला हिरण्य-वाप्यः, Bhk_10.13-2 ना 'ऽरीणामनल-परीत-पत्र-पुष्पान् ना 'रीणामभवदुपेत्य शर्म वृक्षान्. Bhk_10.14-1 अथ लुलित-पतत्रि-मालं रुग्णाऽसन-बाण-केशर-तमालम् Bhk_10.14-2 स वनं विविक्त-मालं सीतां द्रष्टुं जगामाऽलम्. Bhk_10.15-1 घन-गिरीन्द्र-विलङ्घन-शालिना वन-गता वन-ज-द्युति-लोचना Bhk_10.15-2 जन-मता ददृशे जनकाऽऽत्मजा तरु-मृगेण तरु-स्थल-शायिनी वि-पथ-yamakamÄ Bhk_10.16-1 कान्ता महमाना दुःखं च्युत-भूषा Bhk_10.16-2 रामस्य वियुक्ता कान्ता सह-माना. मध्या-'न्त-yamakamÄ Bhk_10.17-1 मितमवददुदारं तां हनूमान् मुदा 'रं रघु-वृषभ-सकाशं यामि देवि ! प्रकाशम् Bhk_10.17-2 तव विदित-विषादो दृष्ट-कृत्स्नाऽऽमिषादः श्रियमनिशमवन्तं पर्वतं माल्यवन्तम्. गर्भ-yamakamÄ Bhk_10.18-1 उदपतद् वियद-प्रगमः paraiÄ रुचितमुन्नति-मत्-पृथु-सत्त्व-वत् Bhk_10.18-2 रुचित-मुन् नति-मत् पृथु-सत्त्व-वत् प्रतिविधाय वणुर् भय-दं द्विषाम्. सर्व-yamakamÄ Bhk_10.19-1 बभौ मरुत्वान् वि-कृतः स-मुद्रो, बभौ मरुत्वान् विकृतः स-मुद्रः, Bhk_10.19-2 बभौ मरुत्वान् विकृतः समुद्रो, बभौ मरुत्वान् विकृतः स मुद्रः. महा-yamakamÄ Bhk_10.20-1 अभियाता वरं तुङ्गं भू-भृतं रुचिरं पुरः कर्कशं प्रथितं धाम स-सत्वं पुष्करेक्षणम्. Bhk_10.20-2 अभिया 'ताऽऽवरं तुङ्गं भू-भृतं रुचिरं पुरः कर्कशं प्रस्थितं धाम स-सत्वं पुष्करे क्षणम्. आद्यन्त-yamakamÄ Bhk_10.21-1 चित्रं चित्रमिवा 'ऽयातो विचित्रं तस्य भू-भृतम् Bhk_10.21-2 हरयो वेगमासाद्य संत्रस्ता मुमुहुर् मुहुः. आदि-dãpakamÄ Bhk_10.22-1 गच्छन् स वारीण्यकिरत् पायोधेः, कूल-स्थितांस् तानि-तरूनधुन्वन्, Bhk_10.22-2 पुष्पाऽऽस्तरांस् ते ऽङ्ग-सूखानतन्वन्, तान् किन्नरा मन्मथिनो ऽध्यतिष्ठन्. अन्त-dãpakamÄ Bhk_10.23-1 स गिरिं तरु-खण्ड-मण्डितं समवाप्य त्वरया लता-मृगः Bhk_10.23-2 स्मित-दर्शित-कार्य-निश्चयः कपि-सैन्यैर् मुदितैरमण्डयत्. मध्य-dãpakamÄ Bhk_10.24-1 गरुडाऽनिल-तिग्म-रश्मयः पततां यधपि संमता जवे, Bhk_10.24-2 a-चिरेण कृताऽर्थमागतं तममन्यन्त तथाप्यतीव ते. råpakamÄ Bhk_10.25-1 व्रण-कन्दर-लीन-शस्त्र-सर्पः पृथु-वक्षः-स्थल-कर्कशोरु-भित्तिः Bhk_10.25-2 च्युत-शोणित-बद्ध-धातु-रागः शुशुभे वानर-भू-धरस् तदा 'सौ. अस्यैव भेदा अपरे चत्वारः एतद् विशिष्टोपमा-युक्तं råpakamÄ Bhk_10.26-1 चल-पिङ्ग-केशर-हिरण्य-लताः स्थुट-नेत्र-पङ्क्ति-मणि-संहतयः Bhk_10.26-2 कलधैत-सानव इवा 'थ गिरेः कपयो बहूः पवन-जाऽऽगमने. etaccheùà'rthà'nvavasitamavataüsakamÄ Bhk_10.27-1 कपि-तोय-निधीन् प्लवङ्गमेन्दुर् मदयित्वा मधुरेण दर्शनेन Bhk_10.27-2 वचनाऽमृत-दीधितीर् वितन्व- न्नकृता 'ऽनन्द-परीत-नेत्र-वारीन्. अर्ध-råpakamÄ Bhk_10.28-1 परिखेदित-विन्ध्य-वीरुधः परिपीताऽमल-निर्झराऽम्भसः Bhk_10.28-2 दुधुवुर् मधु-काननं ततः कपि-नागा मुदिताऽङ्गदाऽऽज्ञया. एतदन्वर्थोपमा-युक्तं lalàmakamÄ Bhk_10.29-1 विटपि-मृग-विषाद-ध्वान्त-नुद् वानराऽर्कः प्रिय-वचनम-युखैर् बोधिताऽर्थाऽरविन्दः, Bhk_10.29-2 उदय-गिरिमिवा 'द्रिं संप्रमुच्या 'भ्यगात् खं नृप-हृदय-गुहा-खं घ्नन् प्र-मोहाऽन्धकारम्. ivopamàÄ Bhk_10.30-1 रघु-तनयमगात् तपो-वन-खं विधृत-जटाऽजिन-वल्कलं हनूमान् Bhk_10.30-2 परमिव पुरुषं नरेण युक्तं सम-शम-वेश-समाधिना 'नुजेन, yathopamàÄ Bhk_10.31-1 कर-पुट-निहितं दधत् स रत्नं परिविरलाऽङ्गुलि निर्गताऽल्प-दीप्ति Bhk_10.31-2 तनु-कपिल-घन-स्थितं यथेन्दुं नृपमनमत् परिभुग्न-जानु-मूर्धा. sahopamàÄ Bhk_10.32-1 रुचिरोन्नत-रत्न-गौरवः परिपूर्णा-'मृत-रश्मि-मण्डलः Bhk_10.32-2 समदृश्यत जीविताऽऽशया सह रामेण वधू-शिरो-मणिः. taddhitopamàÄ Bhk_10.33-1 अवसन्न-रुचिं वनाऽऽगतं तमनाऽऽमृष्टरजो-विधूसरम् Bhk_10.33-2 समपश्यदपेत-मैथिलिं दधतं गौरव-मात्रमात्म-वत्. luptopamàÄ Bhk_10.34-1 सामर्थ्य-संपादित-वाञ्छिताऽर्थश् चिन्ता-मणिः स्यान् न कथं हनूमान्, Bhk_10.34-2 स-लक्ष्मणो भूमि-पतिस् तदानीं शाखा-मृगाऽनीक-पतिश् च मेने. samopamàÄ Bhk_10.35-1 "युश्मान-चेतन् क्षय-वायु-कल्पान् सीता-स्फुलिङ्गं परिगृह्य जाल्मः Bhk_10.35-2 लङ्का-वनं सिंह-समो ऽधिशेते मर्तुं द्विषन्नित्यवदद्धनूमान् अर्थाऽन्तर-nyàsaþÄ Bhk_10.36-1 "अहृत धनेश्वरस्य युधि यः समेत-मायो धनं, तमहमितो विलोक्य विबुधैः कृतोत्तमाऽऽयोधनम् Bhk_10.36-2 विभव-मदेन निह्नुत-ह्रिया 'तिमात्र-संपन्नकं, व्यथयति सत्-पथादधिगता 'थवेह संपन् न कम्. àkùepaþÄ Bhk_10.37-1 ऋद्धि-मान् राक्षसो मूढश्, चित्रं नाऽसौ यद्दुधतः, Bhk_10.37-2 को वा हेतुरनार्याणां धर्म्ये वर्त्मनि वर्तितुम्. आक्षेप evaÄ Bhk_10.38-1 तस्या 'धिवासे तनुरुत्सुका 'सौ दृष्टा मया राम-पतिः प्र-मन्युः, Bhk_10.38-2 कार्यस्य सारो ऽयमुदीरितो वः, प्रोक्तेन शेषेण किमुद्धतेन. vyatirekaþÄ Bhk_10.39-1 समतां शशि-लेखयोपयाया- दवदाता प्र-तनुः क्षयेण सीता, Bhk_10.39-2 यदि नाम कलङ्क इन्दु-लेखा- मतिवृत्तो लघयेन् न चा 'पि भावी. vibhàvanàÄ Bhk_10.40-1 a-परीक्षित-कारिणा गृहीतां त्वमनासेवित-वृद्ध-पण्डितेन Bhk_10.40-2 a-विरोधित-निष्ठुरेण साध्वीं दयितां त्रातुमलं घटस्व राजन् !" samàsoktiþÄ Bhk_10.41-1 स च विह्वल-सत्त्व-संकुलः परिशुष्यन्नभवन् महा-ह्रदः Bhk_10.41-2 परितः परिताप-मूर्च्छितः, पतितं चा 'म्बु निरभ्रमीप्सितम्. ati÷ayoktiþÄ Bhk_10.42-1 अथ लक्ष्मण-तुल्य-रूप-वेशं गमनाऽऽदेश-विनिर्गताऽग्र-हस्तम् Bhk_10.42-2 कपयो 'नुययुः समेत्य रामं नत-सुग्रीव-गृहीत-साऽऽदराज्ञम्. यथा-saükhyamÄ Bhk_10.43-1 कपि-पृष्ठ-गतौ ततो नरेन्द्रौ. कपयश् च ज्वलिताऽग्नि-पिङ्गलाऽक्षाः Bhk_10.43-2 मुमुचुः, प्रययुर्, द्रुतं समीयुर्, वसुधां, व्योम, महीधरं महेन्द्रम् utprekùàÄ Bhk_10.44-1 स्थितमिव परिरक्षितुं समन्ता- दुदधि-जलौघ-परिप्लवाद् धरित्रीम् Bhk_10.44-2 गगन-तल-वसुन्ध्राऽन्तराले जल-निधिवेग-सहं प्रसार्य देहम् vàrtàÄ Bhk_10.45-1 विष-धर-निलये निविष्ट-मूलं शिखर-शतैः परिमृष्ट-देव-लोकम् Bhk_10.45-2 घन-विपुल-नितम्ब-पूरिताशं फल-कुसुमाऽऽचित-वृक्ष-रम्य-कुञ्जम् preyaþÄ Bhk_10.46-1 मधु-कर-विरुतैः प्रियाध्वनीनां सरसि-रुहैर् दयिताऽऽस्य-हास्य-लक्ष्म्याः Bhk_10.46-2 स्फुटमनुहरमाणमादधानं पुरुष-पतेः सहसा परंप्रमोदम् rasavatÄ Bhk_10.47-1 ग्रह-मणि-रसनं दिवो नितम्बं विपुलमनुत्तम-लब्ध-कान्ति-योगम् Bhk_10.47-2 च्युत-घन-वसनं मनोऽभिरामं शिखर-करैर् मदनादिव स्पृशन्तम् ऊर्जस्वी- Bhk_10.48-1 प्रचपलम-गुरुं भराऽसहिष्णुं जनमसमानमनूर्जितं विवर्ज्य Bhk_10.48-2 कृत-वसतिमिवाऽर्णवोपकण्ठे स्थिरम-तुलोन्नतिमूढ-तुङ्ग-मेघम्. paryàyoktiþÄ Bhk_10.49-1 स्फठिक-मणि-गृहैः स-रत्न-दीपैः प्रतरुण-किन्नर-गीत-निस्वनैश् च Bhk_10.49-2 अमर-पुर-मतिं सुराऽङ्गनानां दधतम-दुःखमनल्प-कल्प-वृक्षम्. samàhitamÄ Bhk_10.50-1 अथ ददृशुरुदीर्ण-धूम-धूम्रां दिशमुदधि-व्यवधिं समेत-सीताम् Bhk_10.50-2 सह-रघुतनयाः प्लवङ्ग-सेनाः पवन-सुताऽङ्गुलि-दर्शितामुदक्षाः. udàramÄ Bhk_10.51-1 जल-निधिमगमन् महेन्द्र-कुञ्जात् प्रचय-तिरोहित-तिग्म-रश्मि-भासः Bhk_10.51-2 सलिल-समुदयैर् महा-तरङ्गैर् भुवन-भर-क्षममप्य-भिन्न-वेलम् udàramevaÄ Bhk_10.52-1 पृथु-गुरु-मणि-शुक्ति-गर्भ-भासा ग्लपित-रसा-तल-संभृताऽन्धकारम् Bhk_10.52-2 उपहत-रवि-रश्मि-वृत्तिमुच्चैः प्रलघु-परिप्लवमान-वज्र-जालैः udàramevaÄ Bhk_10.53-1 समुपचित-जलं विवर्धमानै- र-मल-सरित्-सलिलैर् विभावरीषु Bhk_10.53-2 स्फुटमवगमयन्तमूढ-वारीन् शश-धर-रत्न-मयान् महेन्द्र-सानून् ÷liùñamÄ Bhk_10.54-1 भुवन-भर-सहान-लङ्घ्य-धाम्नः पुरु-रुचि-रत्न-भृतो गुरूरु-देहान् Bhk_10.54-2 श्रम-विधुर-विलीन-कूर्म-नक्रान् दधतमुदूढ-भुवो गिरीनहींश् च ÷liùñamevaÄ Bhk_10.55-1 प्रददृशुरुरु-मुक्त-शीकरौघान् विमल-मणि-द्युति-संभृतेन्द्र-चापान् Bhk_10.55-2 जल-मुच इव धीर-मन्द्र-घोषान् क्षिति-परिताप-हृतो महा-तरङ्गान् हेतु-÷liùñamÄ Bhk_10.56-1 विद्रुम-मणि-कृत-भूषा मुक्ता-फल-निकर-रञ्जिताऽऽत्मानः Bhk_10.56-2 बभुरुदक-नाग-भग्ना वेला-तट-शिखरिणो यत्र, apahnutiþÄ Bhk_10.57-1 भृत-निखिल-रसा-तलः स-रत्नः शिखरि-समोर्मि-तिरोहिताऽन्तरीक्षः Bhk_10.57-2 कुत इह परमाऽर्थतो जलौघो जल-निधिमीयुरतः समेत्य मायाम् vi÷eùoktiþÄ Bhk_10.58-1 शशि-रहितमपि प्रभूत-कान्तिं विबुध-हृत-श्रियमप्य-नष्ट-शोभम् Bhk_10.58-2 मथितमपि सुरैर् दिवं जलौघैः समभिभवन्तम-विक्षत-प्रभावम् व्याज-stutiþÄ Bhk_10.59-1 क्षिति-कुल-गिरि-शेष-दिग्-गजेन्द्रान् सलिल-गतामिव नावमुद्वहन्तम् Bhk_10.59-2 धृत-विधुर-धरं महा-वराहं गिरि-गुरु-पोत्रमपीहितैर् जयन्तम् उपमा-råpakamÄ Bhk_10.60-1 गिरि-परिगत-चञ्चलाऽऽपगाऽन्तं जल-निवहं दधतं मनोऽभिरामम् Bhk_10.60-2 गलितमिव भुवो विलोक्य रामं धरणि-धर-स्तन-शुक्ल-चीन-पट्टम्. tulyayogitàÄ Bhk_10.61-1 a-परिमित-महाऽद्भुतैर् विचित्रश् च्युत-मलिनः शुचिभिर् महान-लङ्घ्यैः Bhk_10.61-2 तरु-मृग-पति-लक्ष्मण-क्षितीन्द्रैः समधिगतो जलधिः परं बभासे. nidar÷anamÄ Bhk_10.62-1 न भवति महिमा विना विपत्ते- रवगमयन्निव पश्यतः पयोधिः Bhk_10.62-2 a-विरतमभवत् क्षणे क्षणे ऽसौ शिखरि-पृथु-प्रथित-प्रशान्त-वीचिः. virodhaþÄ Bhk_10.63-1 मृदुभिरपि बिभेद पुष्प-बाणैश् चलशिशिरैरपि मारुतैर् ददाह Bhk_10.63-2 रघु-तनयमनर्थ-पण्डितो ऽसौ, न च मदनः क्षतमाततान्, ना 'र्चिः उपमेयोपमा Bhk_10.64-1 अथ मृदु-मलिन-प्रभौ दिनाऽन्ते जलधि-समीप-गतावतीत-लोकौ Bhk_10.64-2 अनुकृतिमितरेतरस्य मूर्त्योर् दिन-कर-राघव-नन्दनावकार्ष्टाम्. sahoktiþÄ Bhk_10.65-1 अपहरदिव सर्वतो विनोदान् दयित-गतं दधदेकधा समाधिम् Bhk_10.65-2 घन-रुचि ववृधे ततो ऽन्धकारं सह रघु-नन्दन-मन्मथोदयेन. parivçttiþÄ Bhk_10.66-1 अधि-जलधि तमः क्षिपन् हिमांशुः परिददृशे ऽथ दृशां कृताऽवकाशः Bhk_10.66-2 विदधदिव जगत् पुनः प्रलीनम्. भवति महान् हि पराऽर्थ एव सर्वः. स-sandehaþÄ Bhk_10.67-1 अशनिरयमसौ, कुतो निरभ्रे. शित-शर-वर्षम-सत् तदप्य-शार्ङ्गम्. Bhk_10.67-2 इति मदन-वशो मुहुः शशाऽङ्के रघु-तनयो, न च निश्चिकाय चन्द्रम्. ananvayaþÄ Bhk_10.68-1 कुमुद-वन-चयेषु कीर्ण-रश्मिः क्षत-तिमिरेशु च दिग्-वधू-मुखेषु Bhk_10.68-2 वियति च विललास तद्-वदिन्दुर्, विलसति चन्द्रमसो न यद्-वदन्यः. utprekùà''vayavaþÄ Bhk_10.69-1 शरणमिव गतं तमो निकुञ्जे विटपि-निराकृत-चन्द्र-रश्म्यरातौ Bhk_10.69-2 पृथु-विषम-शिलाऽन्तराल-संस्थं स-जल-घन-द्युति भीत-वत् ससाद. saüsçùñiþÄ Bhk_10.70-1 अथ नयन-मनो-हरो ऽभिरामः स्मर इव चित्त-भवो ऽप्य-वाम-शीलः Bhk_10.70-2 रघु-सुतमनुजो जगाद वाचं स-जल-घन-स्तनयित्नु-तुल्य-ghoùaþÄ à÷ãþÄ Bhk_10.71-1 "पति-वध-परिलुप्त-लोल-केशीर् नयन-जलाऽपहृताऽञ्जनौष्ठ-रागाः Bhk_10.71-2 कुरु रिपु-वनिता, जहीहि शोकं, क्व च शरणं जगतां भवान्, क्व मोहः hetuþÄ Bhk_10.72-1 अधिगत-महिमा मनुश्य-लोके वत सुतरामवसीदति प्रमादी, Bhk_10.72-2 गज-पतिरुरु-शैल-शृङ्ग-वर्ष्मा गुरुरवमज्जति पङ्क-भाङ्, न दारु. nipuõamÄ Bhk_10.73-1 बोद्धव्यं किमिव हि, यत् त्वया न बुद्धं, किं वा ते निमिषितमप्य-बुद्धि-पूर्वम्, Bhk_10.73-2 लब्धाऽऽत्मा तव सुकृतैरनिष्ट-शङ्की स्नेहौघो घटयति मां तथापि वक्तुम्." Bhk_10.74-1 सौमित्रेरिति वचनं निशम्य रामो जृम्भा-वान् भुज-युगलं विभज्य निद्रान् Bhk_10.74-2 अध्यष्ठाच् छिशयिषया प्रवाल-तल्पं रक्षायै प्रति-दिशमादिशन् प्लवङ्गान्. Bhk_11 Bhk_11.1-1 अथा 'स्तमासेदुषि मन्द-कान्तौ पुण्य-क्षयेणेव निधौ कलानाम् Bhk_11.1-2 समाललम्बे रिपु-मित्र-कल्पैः पद्मैः प्रहासः कुमुदैर् विषादः Bhk_11.2-1 दूरं समारुह्य दिवः पतन्तं भृगोरिवेन्दुं विहितोपकारम् Bhk_11.2-2 बद्धा 'नुरागो ऽनुपपात तूर्णं तारा-गणः संभृत-शुभ्र-कीर्तिः. Bhk_11.3-1 क्व ते कटाक्षाः, क्व विलासवन्ति प्रोक्तानि वा तानि ममेति मत्वा Bhk_11.3-2 लङ्काऽङ्गनानामवबोध-काले लुलामनारुह्य गतो ऽस्तमिन्दुः. Bhk_11.4-1 मानेन तल्पेष्व-यथा-मुखीना मिथ्या-प्रसुप्तैर् गमित-त्रियामाः Bhk_11.4-2 स्त्रीभिर् निशाऽतिक्रम-विह्वलाभिर् दृष्टे ऽपि दोषे पतयो ऽनुनीताः. Bhk_11.5-1 ईर्श्या-विरुग्णाः स्थिर-बद्ध-मूला निरस्त-निःशेष-शुभ-प्रतानाः Bhk_11.5-2 आप्यायिता नेत्र-जल-प्रसेकैः प्रेम-द्रुमाः संरुरुहुः प्रियाणाम्. Bhk_11.6-1 ततः समाशङ्कित-विप्रयोगः पुनर्-नवीभूत-रसो ऽवितृष्णः Bhk_11.6-2 स्मरस्य सन्तं पुनरुक्त-भावं ना 'ऽवर्तमानस्य विवेद लोकः. Bhk_11.7-1 वृत्तौ प्रकाशं हृदये कृतायां सुखेन सर्वेन्द्रिय-संभवेन Bhk_11.7-2 संकोचमेवा 'सहमानमस्था- द-शक्त-वद् वञ्चित-मानि चक्षुः Bhk_11.8-1 पीने भटस्योरसि वीक्ष्य भुग्नांस् तनु-त्वचः पाणि-रुहान् सु-मध्या Bhk_11.8-2 इच्छा-विभङ्गाऽऽकुल-मानसत्वाद् भर्त्रे नखेभ्यश् च चिरं जुजूरे. Bhk_11.9-1 स्रस्ताऽङ्ग-चेष्टो विनिमीलिताऽक्षः स्वेदाऽम्बु-रोमोद्गम-गम्य-जीवः Bhk_11.9-2 a-शेष-नष्ट-प्रतिभा-पटुत्वो गाढोपगूढो दयितैर् जनो ऽभूत्. Bhk_11.10-1 तमः, प्रसुप्तं मरणं, सुखं नु, मूर्च्छा नु, माया नु मनोभवस्य, Bhk_11.10-2 किं तत् कथं वेत्युपलब्ध-संज्ञा विकल्पयन्तो ऽपि न संप्रतीयुः. Bhk_11.11-1 वक्षः स्तनाभ्यां, सुखमाननेन गात्राणि गात्रैर् घटयन्न-मन्दम् Bhk_11.11-2 स्मराऽतुरो नैव तुतोष लोकः, पर्याप्तता प्रेम्णि कुतो विरुद्धा. Bhk_11.12-1 स्रस्ताऽङ्ग-यष्टिः परिरभ्यमाणा संदृश्यमानाऽप्युपसंहृताऽक्षी Bhk_11.12-2 अनूढमाना शयने नवोढा परोपकारैक-रसैव तस्थौ. Bhk_11.13-1 आलिङ्गितायाः सहसा त्रपा-वांस् त्रासाऽभिलाषाऽनुगतो रताऽऽदौ Bhk_11.13-2 विश्वासिताया रमणेन वध्वा विमर्द-रम्यो-मदनो बभूव. Bhk_11.14-1 सामोन्मुखेना 'ऽच्छुरिता प्रियेण दत्ते ऽथ काचित् पुलकेन भेदे Bhk_11.14-2 अन्तः-प्रकोपाऽपगमाद् विलोला वशीकृता केवल-विक्रमेण. Bhk_11.15-1 गुरुर् दधाना परुष-त्वमन्या कान्ता 'पि कान्तेन्दु-कराऽभिमृष्टा Bhk_11.15-2 प्रह्लादिता चन्द्र-शिलेव तूर्णं क्षोभात् स्रवत्-स्वेदजला बभूव. Bhk_11.16-1 शशाङ्क-नाथाऽपगमेन धूम्रां मूर्च्छा-परीतामिव निर्-विवेकाम् Bhk_11.16-2 ततः सखीव प्रथिताऽनुरागा प्राबोधयत् द्यां मधुराऽरुणश्रीः Bhk_11.17-1 a-वीत-तृष्णो 'थ परस्परेण क्षणादिवाऽऽयात-निशाऽवसानः Bhk_11.17-2 दुःखेन लोकः परवानिवा 'गात् समुत्सुकः स्वप्न-निकेतनेभ्यः Bhk_11.18-1 अर्धोत्थिताऽऽलिङ्गित-सन्निमग्नो रुद्धः पुनर् यान् गमने ऽनभीप्सुः Bhk_11.18-2 व्याजेन निर्याय पुनर् निवृत्तस् त्यक्ताऽन्य-कार्यः स्थित एव कश्चित्. Bhk_11.19-1 तालेन संपादित-साम्य-शोभं शुभाऽवधानं स्वर-बद्ध-रागम् Bhk_11.19-2 पदैर् गताऽर्थं नृप-मन्दिरेषु प्रातर् जगुर् मङ्गल-वत् तरुण्यः. Bhk_11.20-1 दुरुत्तरे पङ्क इवा 'न्धकारे मग्नं जगत् सन्तत-रश्मि-रज्जुः Bhk_11.20-2 प्रनष्ट-मूर्ति-प्रविभागमुद्यन् प्रत्युज्जहारेव ततो विवस्वान्. Bhk_11.21-1 पीतौष्ठ-रागाणि हृताऽञ्जनानि भास्वन्ति लोलैरलकैर् मुखानि Bhk_11.21-2 प्रातः कृताऽर्थानि यथा विरेजुस् तथा न पूर्वेद्युरलंकृतानि. Bhk_11.22-1 प्रजागराऽऽताम्र-विलोचनाऽन्ता निरञ्जनाऽलक्तक-पत्र-लेखाः Bhk_11.22-2 तुल्या इवा 'ऽसन् परिखेद-तन्व्यो वास-च्युताः सेवित-मन्मथाभिः Bhk_11.23-1 आबद्ध-नेत्राऽञ्जन-पङ्क-लेशस् ताम्बूल-रागं बहुलं दधानः Bhk_11.23-2 चकार कान्तो ऽप्यधरो 'ङ्गनानां सहोषितानां पतिभिर् लघुत्वम्. Bhk_11.24-1 चक्षूंषि कान्तान्यपि साऽञ्जनानि ताम्बूल-रक्तं च स-रागमोष्ठम् Bhk_11.24-2 कुर्वन् स-वासं च सु-गन्धि वक्त्रं चक्रे जनः केवल-पक्ष-पातम्. Bhk_11.25-1 क्षतैरसंचेतित-दन्त-लब्धैः संभोग-काले ऽवगतैः प्रभाते Bhk_11.25-2 a-शङ्कता 'न्योन्य-कृतं व्यलीकं वियोग-बाह्यो ऽपि जनो ऽतिरागात् Bhk_11.26-1 नेत्रेषुभिः संयुत-पक्ष्म-पत्रैः कर्णाऽन्त-कृष्टैरुरु-केश-शूलाः Bhk_11.26-2 स्तनोरु-चक्रास् तत-कर्ण-पाशाः स्त्री-योद्ध-मुख्या जयिनो विचेरुः Bhk_11.27-1 पयो-धरांश् चन्दन-पङ्क-दिग्धान् वासांसि चा 'मृष्ट-मृजानि दृष्ट्वा Bhk_11.27-2 स्त्रीणां स-पत्न्यो जहृषुः प्रभाते मन्दायमानाऽनुशयैर् मनोभिः Bhk_11.28-1 स्मराऽऽतुरे चेतसि लब्ध-जन्मा रराज लोलोऽपि गुणाऽपहार्यः Bhk_11.28-2 कुतूहलान् नेत्र-गवाक्ष-संस्थः पश्यन्निवा 'न्योन्य-मुखानि रागः Bhk_11.29-1 गते ऽतिभूमिं प्रणये प्रयुक्ता- न-बुद्धि-पूर्वं परिलुप्तसंज्ञः Bhk_11.29-2 आत्माऽनुभूतानपि नोपचारान् स्मराऽऽतुरः संस्मरति स्म लोकः Bhk_11.30-1 वस्त्रैरनत्युल्बण-रम्य-वर्णैर् विलेपनैः सौरभ-लक्ष्मणीयैः Bhk_11.30-2 आस्यैश् च लोकः परितोष-कान्तै- रसूचयल् लब्ध-पदं रहस्यम्. Bhk_11.31-1 प्रातस्तरां चन्दन-लिप्त-गात्राः प्रच्छाद्य हस्तैरधरान् वदन्तः Bhk_11.31-2 शाम्यन्-निमेषाः सुतरां युवानः प्रकाशयन्ति स्म निगूहनीयम्. Bhk_11.32-1 साम्नैव लोके विजिते ऽपि वामे ! किमुद्यतं भ्रू-धनुर्-प्रसह्यम्, Bhk_11.32-2 हन्तुं क्षमो वा वद लोचनेषुर् दिग्धो विषेणेव किमञ्जनेन. Bhk_11.33-1 दन्तच्छदे प्रज्वलिताऽग्नि-कल्पे ताम्बूल-रागस् तृण-भार-तुल्यः Bhk_11.33-2 न्यस्तः किमित्यूचुरुपेत-भावा गोष्ठीषु नारीस् तरुणीर् युवानः. Bhk_11.34-1 सुखाऽवगाहानि युतानि लक्ष्म्या शुचीनि संताप-हराण्युरूणि Bhk_11.34-2 प्रबुद्ध-नारी-मुख-पङ्क-जानि प्रातः सरांसीव गृहाणि रेजुः. Bhk_11.35-1 संमृष्ट-सिक्ताऽर्चित-चारु-पुष्पै- रामोद-वद्-द्रव्य-सुगन्ध-भागैः Bhk_11.35-2 लक्ष्मीर् विजिग्ये भवनैः स-भृङ्गैः सेव्यस्य देवैरपि नन्दनस्य. Bhk_11.36-1 अक्ष्णोः पतन् नील-सरो-ज-लोभाद् भृङ्गः करेणा 'ल्प-धिया निरस्तः Bhk_11.36-2 ददंश ताम्राऽम्बु-रुहाऽभिसन्धिस् त्र्णाऽऽतुरः पाणि-तले ऽपि धृष्णुः. Bhk_11.37-1 विलोल-तां चक्षुषि हस्त-वेपथुं भ्रुवोर् विभङ्गं स्तन-युग्म-वल्गितम् Bhk_11.37-2 विभूषणानां क्वणितं च षट्-पदो गुरुर् यथा नृत्य-विधौ समादधे. Bhk_11.38-1 अथा 'नुकूलान् कुल-धर्म-संपदो विधाय वेशान् सु-दिवः पुरी-जनः. Bhk_11.38-2 प्रबोध-काले शात-मन्यु-विद्विषः प्रचक्रमे राज-निकेतनं प्रति. Bhk_11.39-1 शैलेन्द्र-शृङ्गेभ्य इव प्रवृत्ता वेगाज् जलौघाः पुर-मन्दिरेभ्यः Bhk_11.39-2 आपूर्य रथ्याः सरितो जनौघा राजाऽङ्गनाऽम्भोधिमपूरयन्त. Bhk_11.40-1 प्रबोध-कालात् त्रिदशेन्द्र-शत्रोः प्रागूर्ध्व-शोषं परिशुष्यमाणाः Bhk_11.40-2 हीना महान्तश् च सम-त्वमीयुर् द्वास-स्थैरवज्ञा-पुरुषाऽक्षि-दृष्ताः. Bhk_11.41-1 गुरूरु-चञ्चत्-कर-कर्ण-जिह्वै- रवज्ञया 'ग्राऽङ्गुलि-संगृहीतैः Bhk_11.41-2 रक्षाम्स्यनायास-हृतैरुपास्थुः कपोल-लीनाऽलि-कुलैर् गजेन्द्रैः. Bhk_11.42-1 निकृत्त-मत्त-द्विप-कुम्भ-मांसैः संपृक्त-मुक्तैर् हरयोऽग्र-पादैः Bhk_11.42-2 आनिन्यिरे श्रेणिकृतास् तथा 'न्यैः परस्परं वालधि-सन्निबद्धाः Bhk_11.43-1 उपेक्षिता देव-गणैस् त्रसद्भिर् निषा-चरैर् वीत-भयैर् निकृत्ताः Bhk_11.43-2 तस्मिन्नदृश्यन्त सुर-द्रुमाणां स-जाल-पुष्प-स्तबकाः प्रकीर्णाः. Bhk_11.44-1 निराकरिष्णुर् द्विज-कुञ्जराणां तृणीकृताऽशेष-गुणोऽति-मोहात् Bhk_11.44-2 पापाऽशयानभ्युदयाऽर्थमार्चीत् प्राग् ब्रह्म-रक्षः-प्रवरान् दशाऽऽस्यः Bhk_11.45-1 मायाविभिस् त्रास-करैर् जनाना- माप्तैरुपादान-परैरुपेतः Bhk_11.45-2 सतां विघातैक-रसैरविक्षत् सदः परिक्षोभित-भूमि-भागम्. Bhk_11.46-1 विघृत-निशित-शस्त्रैस् तद् युतं यातुधानै- रुरु-जठर-मुखीभिः संकुलं राक्षसीभिः Bhk_11.46-2 श्वगणि-शत-विकीर्णं वागुरा-वन् मृगीभिर् वनमिव स-भयाभिर् देव-बन्दीभिरासीत्. Bhk_11.47-1 जलद इव तडित्वान् प्राज्य-रत्न-प्रभाभिः प्रति-ककुभमुदस्यन् निस्वनं धीर-मन्द्रम् Bhk_11.47-2 शिखरमिव सुमेरोरासनं हैममुच्चैर् विविध-मणि-विचित्रं प्रोन्नतं सो ऽध्यतिष्थत् Bhk_12 Bhk_12.1-1 ततो वि-निद्रं कृत-देवताऽर्चं दृष्ट्यैव चित्त-प्रशमं किरन्तम् Bhk_12.1-2 आविष्कृताऽङ्ग-प्रतिकर्म-रम्यं विभीषणं वाचमुवाच माता Bhk_12.2-1 "प्रबाधमानस्य जगन्ति धीमंस् ! त्वं सोदरस्याऽतिमदोद्धतस्य Bhk_12.2-2 आनन्दनो नाक-सदां प्रशान्तिं तूर्णं विषस्याऽमृत-वत् कुरुष्व. Bhk_12.3-1 कुर्यास् तथा, येन जहाति सीतां विषाद-नीहार-परीत-मूर्तिम् Bhk_12.3-2 स्थितां क्षितौ शान्त-शिखा-प्रतानां तारामिव त्रास-करीं जनस्य. Bhk_12.4-1 यावन् न संत्रासित-देव-संघः पिण्डो विषस्येव हरेण भीष्मः Bhk_12.4-2 संग्रस्यते ऽसौ पुरुषाऽधिपेन, द्रुतं कुलाऽऽनन्द ! यतस्व तावत्. Bhk_12.5-1 हता जनस्थान सदो निकायाः, कृता जितोत्खात-भट-द्रुमा पूः, Bhk_12.5-2 सदांसि दग्धानि, विधेयमस्मिन् यद् बन्धुना, तद् घटयस्व तस्मिन्." Bhk_12.6-1 चिकीर्षिते पूर्व-तरं स तस्मिन्, क्षेमं-करे ऽर्थे मुहुरीर्यमाणः Bhk_12.6-2 मात्रा 'तिमात्रं शुभयैव बुद्ध्या चिरं सुधीरभ्यधिकं समाधात्. Bhk_12.7-1 दौवारिकाऽभ्याहत-शक्र-दूतं सोपायनोपस्थित-लोक-पालम् Bhk_12.7-2 साऽऽशङ्क-भीष्माऽऽप्त-विशन्-निशाटं द्वारं ययौ रावण-मन्द्रिरस्य. Bhk_12.8-1 दूरात् प्रतीहार-नतः स वार्तां पृच्छन्ननावेदित-संप्रविष्टः Bhk_12.8-2 स-गौरवं दत्त-पथो निशाटै- रैक्षिष्ट शैलाऽग्रमिवेन्द्रशत्रुम् Bhk_12.9-1 कृशानु-वर्ष्मण्यधिरूढमुच्चैः सिंहासने संक्षय-मेघ-भीमम् Bhk_12.9-2 निसर्ग-तीक्ष्णं नयन-स्फुलिङ्गं युगान्त-वह्नेरिव धूम-राशिम् Bhk_12.10-1 प्रीत्या 'पि दत्तेक्षण-सन्निपातं भयं भूजङ्गाऽधिप-वद् दधानम् Bhk_12.10-2 तमः-समूहाऽऽकृतिमप्यशेषा- नूर्जा जयन्तं प्रथित-प्रकाशान्. Bhk_12.11-1 तं रत्न-दायं जित-मृत्यु-लोका रात्रिं-चराः कान्ति-भृतो ऽन्वसर्पन् Bhk_12.11-2 प्रमुक्त-मुक्ता-फलमम्बु-वाहं संजात-तृष्णा इव देव-मुख्याः. Bhk_12.12-1 स किङ्करैः कल्पितमिङ्गित-ज्ञैः संबाधकं पूर्व-समागतानाम् Bhk_12.12-2 सिंहासनोपाश्रित-चारु-बाहु- रध्यास्त पीठं विहित-प्रणामः. Bhk_12.13-1 ततो दशाऽऽस्यः क्षुभिताऽहि-कल्पं दीप्राऽङ्गुलीयोपलमूढ-रत्नम् Bhk_12.13-2 अनेक-चञ्चन्-नख-कान्ति-जिह्वं प्रसार्य पाणिं समितिं बभाषे Bhk_12.14-1 "शक्तैः सुहृद्भिः परिदृष्ट-कार्यै- राम्नातिभिर् नीतिषु बुद्धि-मद्भिः Bhk_12.14-2 युष्मद्-विधैः सार्धमुपाय-विद्भिः सध्यन्ति कार्याणि सु-मन्त्रितानि. Bhk_12.15-1 उपेक्षिते वालि-खराऽऽदि-नाशे, दग्धे पुरे, 'क्षे निहते स-भृत्ये, Bhk_12.15-2 सैन्ये द्विषां सागरमुत्तितीर्षा- व-नन्तरं ब्रूत, यदत्र युक्तम्." Bhk_12.16-1 bhujàü'sa-वक्षः-स्थल-कार्मुकाऽसीन् गदाश् च शूलानि च यातुधानाः Bhk_12.16-2 परामृशन्तः प्रथिताऽभिमानाः प्रोचुः प्रहस्त-प्रमुखा दशाऽऽस्यम्. Bhk_12.17-1 "a-खण्ड्य-मानं परिखण्ड्य शक्रं त्वं पण्डितं-मन्यमुदीर्ण-दण्डः Bhk_12.17-2 नराऽऽभियोगं नृ-भुजां प्रधान ! मन्त्रोन्मुखः किं नयसे गुरुत्वम्. Bhk_12.18-1 निर्यत्-स्फुलिङ्गाऽऽकुल-धूम-राशिं किं ब्रूहि भूमौ पिनषाम भानुम्, Bhk_12.18-2 आ दन्त-निष्पीडित-पीतमिन्दुं ष्ठीवाम शुष्केक्षु-लताऽस्थि-कल्पम्. Bhk_12.19-1 स-राघवैः किं बत वानरैस् तैर् यैः प्रातराशो ऽपि न कस्यचिन् नः Bhk_12.19-2 स-स्थाणु-कैलास-धार 'भिधत्स्व, किं द्यौरधो ऽस्तु, क्षितिरन्तरीक्षे. Bhk_12.20-1 चापल्य-युक्तस्य हरेः कृशानुः समेधितो वालधि-भाक् त्वदीयैः Bhk_12.20-2 शस्त्रेण वध्यस्य गलन्नधाक्षीद् राजन् ! प्रमादेन निजेन लङ्काम्." Bhk_12.21-1 अथा 'ञ्चितोरस्कमुदीर्ण-दृष्टिः कृत्वा विवक्षा-प्रवणं शरीरम् Bhk_12.21-2 विवृत्त-पाणिर् विहितोत्तराऽर्थं विभीषणो ऽभाषत यातुधानान्. Bhk_12.22-1 "युद्धाय राज्णा सुभृतैर् भवद्भिः संभावनायाः सदृशं यदुक्तम्, Bhk_12.22-2 तत् प्राण-पण्यैर् वचनीयमेव, प्रज्ञा तु मन्त्रे ऽधिकृता, न शौर्यम्. Bhk_12.23-1 यच् चापि यत्ना-'ऽदृत-मन्त्र-वृत्तिर् गुरु-त्वमायाति नराऽभियोगः Bhk_12.23-2 वशीकृतेन्द्रस्य, कृतोत्तरो 'स्मिन् विध्वंसिताऽशेष-पुरो हनूमान्. Bhk_12.24-1 अग्निः प्रमादेन ददाह लङ्कां वध्यस्य देहे स्वयमेधितश् चेत्, Bhk_12.24-2 विमृश्य तद् देव-धिया 'भिधत्त ब्रह्माऽस्त्र-बन्धोऽपि यदि प्रमादः Bhk_12.25-1 जगन्त्यमेयाऽद्भुत-भाव-भाञ्जि, जिताऽभिमानाश् च जना विचित्राः, Bhk_12.25-2 कार्ये तु यत्नं कुरुत प्रकृष्टं, मा नीति-गर्भान् सु-धियो ऽवमन्ध्वम्. Bhk_12.26-1 वृद्धि-क्षय-स्थान-गतामजस्रं वृत्तिं जिगीषुः प्रसमीक्षमाणः Bhk_12.26-2 घटेत सन्ध्याऽऽदिषु यो गुणेषु, लक्ष्मीर् न तं मुञ्चति चञ्चला 'पि. Bhk_12.27-1 उपेक्षणीयैव परस्य वृद्धिः प्रनष्ट-नीतेरजितेन्द्रयस्य Bhk_12.27-2 मदाऽऽदि-युक्तस्य विराग-हेतुः, स-मूल-घातं विनिहन्ति या 'न्ते. Bhk_12.28-1 जनाऽनुरागेण युतो ऽवसादः फलाऽनुबन्धः सुधिया 'ऽत्मनो ऽपि Bhk_12.28-2 उपेक्षणीयो 'भ्युपगम्य संधिं कामाऽऽदि-षड्-वर्ग-जिता 'धिपेन. Bhk_12.29-1 यदा विगृह्णन् न च संदधानो वृद्धिं क्षयं चा 'नुगुणं प्रपश्येत्, Bhk_12.29-2 आसीत राजा 'वसर-प्रतीक्षस् तदा प्रयासं वितथं न कुर्यात्. Bhk_12.30-1 संधौ स्थितो वा जनयेत् स्व-वृद्धिं हन्यात् परं वोपनिषत्प्रयोगैः Bhk_12.30-2 आश्रावयेदस्य जनं परैर् वा विग्राह्य कुर्यादवहीन-संधिम्. Bhk_12.31-1 संदर्शित-स्नेह-गुणः स्व-शत्रून् विद्वेषयन् मण्डलमस्य भिन्द्यात् Bhk_12.31-2 इत्येवमादि प्रविधाय संधिर् वृद्धेर् विधेयो ऽधिगमाभ्युपायः. Bhk_12.32-1 मत्वा सहिष्णूनपरोपजप्यान् स्वकानधिष्ठाय जलाऽन्त-दुर्गान् Bhk_12.32-2 द्रुमाऽद्रि-दुर्लङ्घ्य-जलाप्रधृष्यान् वर्धेत राजा रिपु-विग्रहेण. Bhk_12.33-1 शक्नोति यो न द्विषतो निहन्तुं, विहन्यते ना 'प्य-बलैर् द्विषद्भिः, Bhk_12.33-2 स श्वा-वराहं कलहं विदध्या- दासीत दुर्गाऽऽदि विवर्धयंश् च. Bhk_12.34-1 प्रयाण-मात्रेण परे प्रसाद्ये वर्तेत यानेन कृताऽभिरक्षः, Bhk_12.34-2 a-शक्नुवन् कर्तुमरेर् विघातं स्व-कर्म-रक्षां च परं ष्रयेत. Bhk_12.35-1 एकेन संधिः, कलहो ऽपरेण कार्यो ऽभितो वा प्रसमीक्ष्य वृद्धिम्, Bhk_12.35-2 एवं प्रयुञ्जीत जिगीषुरेता नीतीर् विजानन्नहिताऽऽत्म-सारम्. Bhk_12.36-1 त्वया तु लोके जनितो विरागः, प्रकोपितं मण्डलमिन्द्र-मुख्यम्, Bhk_12.36-2 रामे तु राजन्, विपरीतमेतत् पश्यामि, तेना 'भ्यधिकं विपक्षम्. Bhk_12.37-1 एकेन वाली निहतः शरेण सुहृत्-तमस् ते, रचितश् च राजा Bhk_12.37-2 यदैव सुग्रीव-कपिः परेण, तदैव कार्यं भवतो विनष्टम्. Bhk_12.38-1 प्राकार-मात्राऽऽवरणः प्रभावः खराऽऽदिभिर् यो निहतैस् तवाऽभूत्, Bhk_12.38-2 लङ्काप्रदाहाऽक्ष-वध-द्रु-भङ्गैः क्लाम्यत्यसावप्यधुना 'तिमात्रम्. Bhk_12.39-1 षड्वर्ग-वश्यः परिमूढ-बन्धु- रुच्छिन्न-मित्रो विगुणैरुपेतः Bhk_12.39-2 मा पाद-युद्धं द्वि-रदेन कार्षीर् नम क्षितीन्द्रं प्रणतोपभोग्यम्. Bhk_12.40-1 रामो 'पि दाराऽऽहरणेन तप्तो, वयं हतैर् बन्धुभिरात्म-तुल्यैः, Bhk_12.40-2 तप्तस्य तप्तेन यथा 'ऽयसो नः संधिः परेणा 'स्तु, विमुञ्च सीताम्. Bhk_12.41-1 संधुक्षितं मण्डल-चण्ड-वातै- रमर्ष-तीक्ष्णं क्षिति-पाल-तेजः Bhk_12.41-2 सामाऽम्भसा शान्तिमुपैतु राजन् ! प्रसीद, जीवाम स-बन्धु-भृत्याः. Bhk_12.42-1 a-पक्व-कुम्भाविव भङ्ग-भाजौ राजन्नियातां मरणं समानौ, Bhk_12.42-2 वीर्ये स्थितः किंतु कृताऽनुरागो रामो भवंश् चोत्तम-भूरि-वैरी. Bhk_12.43-1 दण्डेन कोशेन च मन्यसे चेत् प्रकृष्टमात्मानमरेस् तथापि Bhk_12.43-2 रिक्तस्य पूर्णेन वृथा विनाशः पूर्णस्य भङ्गे बहु हीयते तु. Bhk_12.44-1 क्लिष्टाऽऽत्म-भृत्यः परिमृग्य-सम्पन् मानी यतेता 'पि स-संशये ऽर्थे, Bhk_12.44-2 संदेहमारोहति यः कृताऽर्थो, नूनं रतिं तस्य करोति न श्रीः. Bhk_12.45-1 शक्यान्य-दोषाणि महा-फलानि समारभेतोपनयन् समाप्तिम् Bhk_12.45-2 कर्माणि राजा विहिताऽनुरागो, विपर्यये स्याद् वितथः प्रयासः. Bhk_12.46-1 जेतुं न शक्यो नृ-पतिः सु-नीतिर् दोषः क्षयाऽऽदिः कलहे ध्रुवश्, च Bhk_12.46-2 फलं न किंचिन् न शुभा समाप्तिः, कृताऽनुरागं भूवि संत्यजा 'रिम्. Bhk_12.47-1 त्वन्-मित्र-नाशो, निज-मित्र-लाभः, समेत-सैन्यः स च मित्र-कृच्छ्रे Bhk_12.47-2 भोग्यो वशः पश्य शरेण शत्रोः प्रसाधितो वालि-वधे न को ऽर्थः Bhk_12.48-1 लोभाद् भयाद् वा 'भिगतः कपीन्द्रो न राघवं, येन भवेद् विभेद्यः, Bhk_12.48-2 स्थितः सतां वर्त्मनि लब्ध-राज्यः प्रति-प्रियं सो ऽभ्यगमच् चिकीर्षुः. Bhk_12.49-1 फलाशिनो निर्झर-कुञ्ज-भाजो दिव्याऽङ्गनाऽनङ्गरसाऽनभिज्ञाः Bhk_12.49-2 न्यग्-जातयो रत्न-वरैरलभ्या मुख्याः कपीनामपि नोपजप्याः. Bhk_12.50-1 कृताऽभिषेको युवराज-राज्ये सुग्रीव-राजेन सुताऽविशेषम् Bhk_12.50-2 तारा-विधेयेन कथं विकारं तारा-सुतो यास्यति राक्षसाऽर्थम्. Bhk_12.51-1 पश्यामि रामादधिकं समं वा ना 'न्यं, विरोधे यमुपाश्रयेम, Bhk_12.51-2 दत्त्वा वरं साऽनुशयः स्वयम्भू- रिन्द्राऽऽदयः पूर्व-तरं विरुद्धाः. Bhk_12.52-1 दुर्गाऽऽश्रितानां बहुना 'पि राजन् ! कालेन पार्ष्णिग्रहणाऽऽदि-हेतुः Bhk_12.52-2 दुर्गोपरोधं न च कुर्वतो ऽस्ति शत्रोश् चिरेणा 'पि दशाऽऽस्य ! हानिः Bhk_12.53-1 शस्त्रं तरूर्वी-धरमम्बु पानं वृत्तिः फलैर्, नो गज-वाजि-नार्यः Bhk_12.53-2 राष्ट्रं न पश्चान्, न जनोऽभिरक्ष्यः, किं दुःस्थमाचक्ष्व भवेत् परेषाम्. Bhk_12.54-1 संधानमेवा 'स्तु परेण तस्मान्, नाऽन्यो ऽभ्युपायो ऽस्ति निरूप्यमाणः, Bhk_12.54-2 नूनं वि-संधौ त्वयि सर्वमेतन् नेष्यन्ति नाशं कपयो ऽचिरेण." Bhk_12.55-1 विभीषणोक्तं बहु मन्यमानः प्रोन्नम्य देहं परिणाम-नम्रम् Bhk_12.55-2 स्खलद्-वलिर् वार्धक-कम्प्र-मूर्धा मातामहो रावणमित्युवाच. Bhk_12.56-1 "एकः पदातिः पुरुषो धनुष्मान् यो ऽनेक-मायानि वियद्-गतानि Bhk_12.56-2 रक्षः-सहस्राणि चतुर्दशा 'ऽर्दीत्, का तत्र वो मानुष-मात्र-शङ्का. Bhk_12.57-1 ब्रह्मर्षिभिर् नूनमयं स-देवैः संतापितौ रात्रिचर-क्षयाय Bhk_12.57-2 नराऽऽकृतिर् वानर-सैन्यशाली जगत्य-जय्यो विहितो ऽभ्युपायः. Bhk_12.58-1 वज्राऽभिघातैर-विरुग्ण-मूर्तेः फेणैर् जलानामसुरस्य मूर्ध्नः Bhk_12.58-2 चकार भेदं मृदुभिर् महेन्द्रो यथा, तथैतत् किमपीति बोध्यम्. Bhk_12.59-1 क्व स्त्री-विषह्याः करजाः, क्व वक्षो दैत्यस्य शैलेन्द्र-शिला-विशालम्, Bhk_12.59-2 संपश्यतैतद् द्युसदां सुनीतं, बिभेद तैस् तन् नर-सिंह-मूर्तिः. Bhk_12.60-1 प्रमाद-वांस् त्वं क्षत-धर्म-वर्त्मा गतो मुनीनामपि शत्रु-भावम्, Bhk_12.60-2 कुलस्य शान्तिं बहु मन्यसे चेत् कुरुष्व राजेन्द्र ! विभीषणोक्तम्." Bhk_12.61-1 घोषेण तेन प्रतिलब्ध-संज्ञो निद्राऽऽविलाऽक्षः ष्रुत-कार्य-सारः Bhk_12.61-2 स्फुरद्-घनः साऽम्बुरिवा 'न्तरीक्षे वाक्यं ततो ऽभाषत कुम्भकर्णः Bhk_12.62-1 "क्रिया-समारम्भ-गतो ऽभ्युपायो, नृ-द्रव्य-सम्पत् सह-देश-कला, Bhk_12.62-2 विपत्-प्रतीकार-युता 'र्थ-सिद्धिर् मन्त्राऽङ्गमेतानि वदन्ति पञ्च. Bhk_12.63-1 न निश्चिताऽर्थं समयं च देशं क्रियाऽभ्युपायाऽऽदिषु यो ऽतियायात्, Bhk_12.63-2 स प्राप्नुयान् मन्त्र-फलं न मानी काले विपन्ने क्षणदा-चरेन्द्र ! Bhk_12.64-1 औष्ण्यं त्यजेन् मध्य-गतो ऽपि भानुः, शैत्यं निशायामथवा हि-मांशुः Bhk_12.64-2 अनर्थ-मूलं भुवनाऽवमानी मन्ये न मानं पिशिताशि-नाथ ! Bhk_12.65-1 तथा 'पि वक्तुं प्रसभं यतन्ते यन् मद्-विधाः सिद्धिमभीप्सवस् त्वाम् Bhk_12.65-2 विलोम-चेष्टं विहिताऽवहासाः परैर् हि तत् स्नेह-मयैस् तमोभिः Bhk_12.66-1 क्रूराः क्रियाः, ग्राम्य-सुखेषु सङ्गः, पुण्यस्य यः संक्षय-हेतुरुक्तः, Bhk_12.66-2 निषेवितो ऽसौ भवता 'तिमात्रं फलत्य-वल्गु ध्रुवमेव राजन् ! Bhk_12.67-1 दत्तं न किं, के विषया न भुक्ताः, स्थितो ऽस्मि वा कं परिभूय नोच्चैः, Bhk_12.67-2 इत्थं कृताऽर्थस्य मम ध्रुवं स्यान् मुत्युस् त्वदर्थे यदि, किं न लब्धम्. Bhk_12.68-1 किं दुर्नयैस् त्वय्युदितैर् मृषाऽर्थैर् वीर्येण वक्ता 'स्मि रणे समाधिम्." Bhk_12.68-2 तस्मिन् प्रसुप्ते पुनरित्थमुक्त्वा विभीषणो ऽभाषत राक्षसेन्द्रम्. Bhk_12.69-1 "निमित्त-शून्यैः स्थगिता रजोभिर् दिशो, मरुद्भिर् विकृतैर् विलोलैः Bhk_12.69-2 स्वभाव-हीनैर् मृग-पक्षि-घोषैः क्रन्दन्ति भर्तारमिवा 'भिपन्नम् Bhk_12.70-1 उत्पात-जं छिद्रमसौ विवस्वान् व्यादाय वक्त्राऽऽकृति लोक-भीष्मम् Bhk_12.70-2 अत्तुं जनान् धूसर-रश्मि-राशिः सिंहो यथा कीर्ण-सटो ऽभ्युदेति. Bhk_12.71-1 मार्गं गतो गोत्र-गुरुर् भृगूणा- मगस्तिना 'ध्यासित-विन्ध्य-शृङ्गम्, Bhk_12.71-2 संदृश्यते शक्र-पुरोहितो ऽह्नि, क्ष्मां कम्पयन्त्यो निपतन्ति चोल्काः Bhk_12.72-1 मांसं हतानामिव राक्षसाना- माशंसवः क्रूर-गिरो रुवन्तः Bhk_12.72-2 क्रव्याऽशिनो दीप्त-कृशानु-वक्त्रा भ्राम्यन्त्य-भीताः परितः पुरं नः Bhk_12.73-1 पयो घटोध्नीरपि गा दुहन्ति मन्दं वि-वर्णं वि-रसं च गोपाः, Bhk_12.73-2 हव्येषु कीटोपजनः स-केशो न दीप्यते ऽग्निः सु-समिन्धनो ऽपि. Bhk_12.74-1 तस्मात् कुरु त्वं प्रतिकारमस्मिन् स्नेहान् मया रावण ! भाष्यमाणः, Bhk_12.74-2 वदन्ति दुःखं ह्यनुजीवि-वृत्ते स्थिताः पदस्थं परिणाम-पथ्यम्. Bhk_12.75-1 विरुग्ण-संकीर्ण-विपन्न-भिन्नैः पक्षुण्ण-संह्रीण-शिताऽस्त्र-वृक्णैः Bhk_12.75-2 यावन् नराऽशैर् न रिपुः ÷ava'÷àn संतर्पयत्यानम तावदस्मै." Bhk_12.76-1 भ्रू-भङ्गमाधाय विहाय धैर्यं विभीषणं भीषण-रूक्ष-चक्षुः Bhk_12.76-2 गिरं जगादोग्र-पदामुदग्रः स्वं स्फावयन् शक्र-रिपुः प्रभावम्. Bhk_12.77-1 "शिला तरिष्यत्युदके न पर्णं, ध्वान्तं रवेः स्यन्त्स्यति, वह्निरिन्दोः, Bhk_12.77-2 जेता परो ऽहं युधि जेष्यमाणस् तुल्यानि मन्यस्व पुलस्त्य-नप्तः ! Bhk_12.78-1 a-निर्वृतं भूतिषु गूढ-वैरं सत्कार-काले ऽपि कृता 'भ्यसूयम् Bhk_12.78-2 विभिन्न-कर्माऽऽशय-वाक् कुले नो मा ज्ञाति-चेलं, भुवि कस्यचिद् भूत् Bhk_12.79-1 इच्छन्त्यभीक्ष्णं क्षयमात्मनो ऽपि न ज्ञातयस् तुल्य-कुलस्य लक्ष्मीम् Bhk_12.79-2 नमन्ति शत्रून्, न च बन्धु-वृद्धिं संतप्यमानैर् हृदयैः सहन्ते. Bhk_12.80-1 त्वयाऽद्य लङ्काऽभिभवे ऽति-हर्षाद् दुष्टो ऽति-मात्रं विवृतो ऽन्तरात्मा, Bhk_12.80-2 धिक् त्वां, मृषा ते मयि दुस्थ-बुद्धिर्" वदन्निदं तस्य ददौ स पार्ष्णिम्. Bhk_12.81-1 ततः स कोपं क्षमया निग्र्ह्णन्, धैर्येण मन्युं, विनयेन गर्वम्, Bhk_12.81-2 मोहं धियोत्साह-वशादशक्तिं, समं चतुर्भिः सचिवैरुदस्थात्. Bhk_12.82-1 उवाच चैनं क्षणदा-carendraüÄ "सुखं महा-राज ! विना मया 'ऽस्स्व. Bhk_12.82-2 मूर्खाऽऽतुरः पथ्य-कटूननश्नन् यत् साऽऽमयोऽऽसौ, भिषजां न दोषः Bhk_12.83-1 करोति वैरं स्फुटमुच्यमानः, प्रतुष्यति श्रोत्र-सुखैर-पथ्यैः Bhk_12.83-2 विवेक-शून्यः प्रभुरात्म-मानी, महाननर्थः सुहृदां बता 'यम्. Bhk_12.84-1 क्रीडन् भुजङ्गेन गृहाऽनुपातं कश्चिद् यथा जीवति संशय-स्थः, Bhk_12.84-2 संसेवमानो नृ-पतिं प्र-मूढं तथैव यज् जीवति, सो ऽस्य लाभः. Bhk_12.85-1 दत्तः स्व-दोषैर् भवता प्रहारः पादेन धर्म्ये पथि मे स्थितस्य, Bhk_12.85-2 स चिन्तनीयः सह मन्त्रि-मुख्यैः कस्या 'ऽवयोर् लाघवमादधातु. Bhk_12.86-1 इति वचनमसौ रजनि-चर-पतिं बहु-गुणमसकृत् प्रसभमभिदधत् Bhk_12.86-2 निरगमद-भयः पुरुष-रिपु-पुरान् नर-पति-चरणौ नवितुमरि-नुतौ. Bhk_12.87-1 अथ तमुपगतं विदित-सुचरितं पवन-सुत-गिरा गिरि-गुरु-हृदयः Bhk_12.87-2 नृ-पतिरमदयन् मुदित-परिजनं स्व-पुर-पति-करैः सलिल-समुदयैः. Bhk_13 Bhk_13.1-1 चारु-समीरण-रमणे हरिण-कलङ्क-किरणाऽऽवली-स-विलासा Bhk_13.1-2 आबद्ध-राम-मोहा वेला-मूले विभावरी परिहीणा. Bhk_13.2-1 बद्धो वासर-सङ्गे भीमो रामेण लवण-सलिलाऽऽवासे Bhk_13.2-2 सहसा संरम्भ-रसो दूराऽऽरूढ-रवि-मण्डल-समो लोले. Bhk_13.3-1 गाढ-गुरु-पुङ्ख-पीडा- स-धूम-सलिलाऽरि-संभव-महा-बाणे Bhk_13.3-2 आरुढा संदेहं रामे स-मही-धार मही स-फणि-सभा. Bhk_13.4-1 घोर-जल-दन्ति-संकुल- मट्ट-महापङ्क-काहल-जलाऽऽवासम् Bhk_13.4-2 आरीणं लवण-जलं समिद्ध-फल-बाण-विद्धि-घोर-फणि-वरम् Bhk_13.5-1 स-भयं परिहरमाणो महाऽहि-संचार-भासुरं सलिल-गणम् Bhk_13.5-2 आरूढो लवण-जलो जल-तीरं हरि-बलाऽऽगम-विलोल-गुहम् Bhk_13.6-1 चञ्चल-तरु-हरिण-गणं बहु-कुसुमाऽऽबन्ध-बद्ध-रामाऽऽवासम् Bhk_13.6-2 हरि-पल्लव-तरु-जालं तुङ्गोरु-समिद्ध-तरु-वर-हिम-च्छायम् Bhk_13.7-1 वर-वारनं सलिल-भरेण गिरि-मही-मण्डल-संवर-वारणम् Bhk_13.7-2 वसुधार्यं तुङ्ग-तरङ्ग-सङ्ग-परिहीण-लोल-वसुधा-रयम् कुलकम् एतानि सप्त संकीर्णानि Bhk_13.8-1 प्रणिपत्य ततो वचनं जगाद हितमायतो पतिर् वारीणाम् Bhk_13.8-2 गङ्गाऽवलम्बि-बाहू रामं बहलोरु-हरि-तमाल-च्छायम्. पूर्वाऽर्धं निरवद्यम् Bhk_13.9-1 "तुङ्गा गिरि-वर-देहा, a-गमं सलिलं, समीरणो रस-हारी, Bhk_13.9-2 a-हिमो रवि-किरण-गणो, माया संसार-कारणं ते परमा. Bhk_13.10-1 आयास-संभवारुण ! संहर संहार-हिम-हर-सम-च्छायम् Bhk_13.10-2 बाणं, वारि-समूहं संगच्छ पुराण-चारु-देहाऽऽवासम्. Bhk_13.11-1 a-सुलभ-हरि-संचारं जल-मूलं बहल-पङ्क-रुद्धाऽऽयामम् Bhk_13.11-2 भण किं जल-परिहीणं सु-गमं तिमि-कम्बु-वारि-वारण-भीमम्. Bhk_13.12-1 गन्तुं लङ्का-तीरं बद्ध-महासलिल-संचरेण स-हेलम् Bhk_13.12-2 तरु-हरिणा गिरि-जालं वहन्तु गिरि-भार-संसहा गुरु-देहम्. Bhk_13.13-1 हर-हास-रुद्ध-विगमं पर-कण्ठ-गणं महाऽऽहव-समारम्भे Bhk_13.13-2 छिन्दन्तु राम-बाणा गम्भीरे मे जले महा-गिरि-बद्धे. Bhk_13.14-1 गच्छन्तु चारु-हासा वीर-रसाऽऽबन्ध-रुद्ध-भय-संबन्धम् Bhk_13.14-2 हन्तुं बहु-बाहु-बलं हरि-करिणो गिरि-वरोरु-देहं सहसा. एतानि षट् संकीर्णानि Bhk_13.15-1 जिगमिषया संयुक्ता बहूव कपि-वाहिनी मते दाशरथेः Bhk_13.15-2 बुद्ध-जलाऽऽलय-चित्ता गिरि-हरणाऽऽरम्भ-संभव-समालोला. पूर्वाऽर्धं निरवद्यम् Bhk_13.16-1 गुरु-गिरि-वर-हरण-सहं संहार-हिमारि-पिङ्गलं राम-बलम् Bhk_13.16-2 आरूढं सहसा खं वरुणाऽऽलय-विमल-सलिल-गण-गम्भीरम् Bhk_13.17-1 अवगाढं गिरि-जालं तुङ्ग-महा-भित्ति-रुद्ध-सुर-संचारम् Bhk_13.17-2 a-भयहरि-रास-भीमं करि-परिमल-चारु-बहल-कन्दर-सलिलम्. Bhk_13.18-1 अलि-गण-विलोल-कुसुमं स-कमल-जल-मत्त-कुरर-कारण्डव-गणम् Bhk_13.18-2 फणि-संकुल-भीम-गुहं करि-दन्त-समूढ-स-रस-वसुधा-खण्डम् Bhk_13.19-1 अरविन्द-रेणु-पिञ्जर- सारस-रव-हारि-विमल-बहु-चारु-जलम् Bhk_13.19-2 रवि-मणि-संभव-हिम-हर- समागमाऽऽबद्ध-बहुल-सुर-तरु-धूपम् Bhk_13.20-1 हरि-रव-विलोल-वारण- गम्भीराऽऽबद्ध-स-रस-पुरु-संरावम् Bhk_13.20-2 घोणा-संगम-पङ्का''- विल-सुबल-भर-महोरु-वराहम्. एतानि पञ्च संकीर्नानि Bhk_13.21-1 उच्चख्नुः परिरब्धान् कपि-सङ्घा बाहुभिस् ततो भूमि-भृतः Bhk_13.21-2 निष्पष्ट-शेष-मूर्ध्नः शृङ्ग-विकीर्णोष्ण-रश्मि-नक्षत्र-गणान्. सर्वं निरवद्यम् Bhk_13.22-1 तुङ्ग-महा-गिरि-सुभरा बाहु-समारुद्ध-भिदुर-टङ्का बहुधा Bhk_13.22-2 लवण-जल-बन्ध-कामा आरूढा अम्बरं महा-परिणाहम् Bhk_13.23-1 बहु-धवल-वारि-वाहं विमलाऽऽयस-महाऽसि-देह-च्छायम् Bhk_13.23-2 बद्ध-विहङ्गम-मालं हिम-गिरिमिव मत्त-कुरर-रव-संबद्धम् Bhk_13.24-1 चारु-कलहंस्-संकुल- स-चण्ड-संचार-सारसाऽऽबद्ध-रवम् Bhk_13.24-2 स-कुसुम-कण-गन्ध-वहं समयाऽऽगम-वारि-सङ्ग-विमलाऽऽयामम्. Bhk_13.25-1 सहसा ते तरु-हरिणा गिरि-सुभरा लवण-सलिल-बन्धाऽऽरम्भे Bhk_13.25-2 तीर-गिरिमारूढा रामाऽऽगम-रुद्ध-स-भय-रिपु-संचारम्. एतानि चत्वारि संकीर्णानि Bhk_13.26-1 ततः प्राणीताः कपि-यूथ-मुख्यैर् न्यस्ताः कृशानोस् तनयेन सम्यक् Bhk_13.26-2 a-कम्प्र-ब्राध्नाऽग्र-नितम्ब-भागा महाऽर्णवं भूमि-भृतो ऽवगाढाः निराख्यातं निरवद्यं च Bhk_13.27-1 तेने ऽद्रि-बन्ध्यो, ववृधे पयोधिस्, तुतोष रामो, मुमुदे कपीन्द्रः, Bhk_13.27-2 तत्रास शत्रुर्, ददृशे सुवेलः, प्रापे जलान्तो, जुहृषुः प्लवङ्गाः. एकान्तराख्यातं निरवद्यं च Bhk_13.28-1 भ्रेमुर्, ववल्गुर्, ननृतुर्, जजक्षुर्, जुगुः, समुत्पुप्लुविरे, निषेदुः, Bhk_13.28-2 आस्फोटयांचक्रुरभिप्रणेदू, rejur, nanandur, विययुः, समीयुः. आख्यात-माला Bhk_13.29-1 गिरि-पङ्क-चारु-देहं कक्कोल-लवङ्ग-बध-सुरभि-परिमलम् Bhk_13.29-2 बहु-बहलोरु-तरङ्गं परिसरसारूढमुद्धरं लवण-जलम्. Bhk_13.30-1 लोलं कूलाऽभिगमे खे तुङ्गा-मल-निबद्ध-पुरु-परिणाहम् Bhk_13.30-2 सुर-गङ्गा-भरण-सहं गिरि-बन्ध-वरेण लवण-सलिलं रुद्धम्. Bhk_13.31-1 आरूढं च सुवेलं तरु-मालाऽऽबन्ध-हारि-गिरि-वर-जालम् Bhk_13.31-2 रावण-चित्त-भयङ्कर- मापिङ्गल-लोल-केसरं राम-बलम् Bhk_13.32-1 लङ्काऽऽलय-तुमुलाऽऽरव- सुभर-गभीरोरु-कुञ्ज-कन्दर-विवरम् Bhk_13.32-2 वीणा-रव-रस-सङ्गम- सुर-गण-संकुल-महा-तमाल-च्छायम् Bhk_13.33-1 स-रस-बहु-पल्लवाऽऽविल- केसर-हिन्ताल-बद्ध-बहल-च्छायम् Bhk_13.33-2 ऐरावण-मद-परिमल- गन्धवहाऽऽबद्ध-दन्ति-संरम्भ-रसम् Bhk_13.34-1 तुङ्ग-तरु-च्छाया-रुह- कोमल-हरि-हारि-लोल-पल्लव-जालम् Bhk_13.34-2 हरिण-भयंकर-स-कुसुम- दाव-सम-च्छवि-विलोल-दाडिम-कुञ्जम् Bhk_13.35-1 कल-हरि-कण्ठ-विरावं सलिल-महा-बन्ध-संकुल-महा-सालम् Bhk_13.35-2 चल-किसलय-संबद्धं मणि-जालं सलिल-कण-मयं-विवहन्तम् Bhk_13.36-1 तुङ्ग-मणि-किरण-जालं गिरि-जल-संघट्ट-बद्ध-गम्भीर-रवम् Bhk_13.36-2 चारु-गुहा-विवर-सभं सुर-पुर-समममर-चारण-सुसंरावम् Bhk_13.37-1 विमल-महा-मणि-टङ्कं सिन्दूर-कलङ्क-पिञ्जर-सहा-भित्तिम् Bhk_13.37-2 वीर-हरि-दन्ति-सङ्गम- भय-रुद्ध-विभावरी-विहार-समीहम् Bhk_13.38-1 स-महा-फणि-भीम-बिलं भूरि-विहङ्गम-तुमुलोरु-घोर-विरावम् Bhk_13.38-2 वारण-वराह-हरि-वर- गो-गण-सारङ्ग-संकुल-महा-सालम् Bhk_13.39-1 चल-किसलय-स-विलासं चारु-मही-कमल-रेणु-पिञ्जर-वसुधम् Bhk_13.39-2 स-कुसुम-केसर-बाणं लवङ्ग-तरु-तरुण-वल्लरी-वर-हासम् Bhk_13.40-1 a-मल-मणि-हेम-टङ्कं तुङ्ग-महा-भित्ति-रुद्ध-रुरु-पङ्क-गमम् Bhk_13.40-2 अमराऽऽरूढ-परिसर मेरुमिवा 'ऽविल-स-रस-मन्दार-तरुम् Bhk_13.41-1 फल-भर-मन्थर-तरु-वर- म-विदूर-विरूढ-हारि-कुसुमाऽऽपीडम् Bhk_13.41-2 हरिण-कलङ्क-मणि-संभव- बहु-वारि-भर-सुगम्भीर-गुहम्. Bhk_13.42-1 जल-काम-दन्ति-संकुल- स-हेम-रस-चारु-धवल-कन्दर-देहम् Bhk_13.42-2 अङ्कुर-तोह-सम-च्छवि- रुरु-गण-संलीढ-तरल-हरि-मणि-किरणम् Bhk_13.43-1 गाढ-समीरण-सुसहं भीम-रवोत्तुङ्ग-वारि-धर-संघट्टम् Bhk_13.43-2 धवल-जल-वाह-माला- संबन्धाऽऽबद्ध-हिम-धरा-धर-लीलम्. Bhk_13.44-1 लवण-जल-बन्ध-स-रसं तरु-फल-संपत्ति-रुद्ध-देहाऽऽयासम् Bhk_13.44-2 लङ्का-तोरण-वारण- मारूढं समर-लालसं-राम-बलम्. Bhk_13.45-1 गुरु-पणव-वेणु-गुञ्जा- भेरी-पेलोरु-झल्लरी-भीम-रवम् Bhk_13.45-2 ढक्का-घण्टा-तुमुलं सन्नद्धं पर-बलं रणाऽऽयास-सहम् Bhk_13.46-1 आरूढ-बाण-घोरं वि-मलाऽऽयस-जाल-गूढ-पीवर-देहम् Bhk_13.46-2 चञ्चल-तुरङ्ग-वारण- संघट्टाऽऽबद्ध-चारु-परिणाह-गुणम् Bhk_13.47-1 असि-तोमर-कुन्त-महा- पट्टिश-भल्ल-वर-बाण-गुरु-पुरु-मुसलम् Bhk_13.47-2 वीर-रसाऽलङ्कारं गुरु-संचार-हय-दन्ति-स-मही-कम्पम् Bhk_13.48-1 ते रामेण स-रभसं परितरला हरि-गणा रण-समारम्भे Bhk_13.48-2 रुद्धा लङ्का-परिसर- भू-धर-परिभङ्ग-लालसा धीर-रवम्. Bhk_13.49-1 yugmakamÄ जल-तीर-तुङ्ग-तरु-वर- कन्गर-गिरि-भित्ति-कुञ्ज-विवराऽऽवासम् Bhk_13.49-2 भीमं तरु-हरिण-बलं सु-समिद्ध-हिमारि-किरण-माला-लोलम्. Bhk_13.50-1 रावण-बलमवगन्तुं जल-भर-गुरु-सलिल-वाह-गण-सम-च्छायम् Bhk_13.50-2 अट्ट-तरु-मञ्च-मन्द्रिर- तोरण-माला-सभासु समारूढम्. Bhk_14 Bhk_14.1-1 ततो दशाऽऽस्यः स्मर-विह्वलाऽऽत्मा चार-प्रकाशीकृत-शत्रु-शक्तिः Bhk_14.1-2 विमोह्य माया-मय-राम-मूर्ध्ना सीतामनीकं प्रजिघाय योद्धुम्. Bhk_14.2-1 कम्बूनथ समादध्मुः, कोणैर् भेर्यो निजघ्निरे, Bhk_14.2-2 वेणून् पुपूरिरे, गुञ्जा जुगुञ्जुः कर-घट्टिताः Bhk_14.3-1 वादयांचक्रिरे ढक्काः, पणवा दध्वनुर् हताः, Bhk_14.3-2 काहलाः पूरयांचक्रुः, पूर्णाः पेरश् च सस्वनुः Bhk_14.4-1 मृदङ्गा धीरमास्वेनुर्, हतैर् स्वेने च गोमुखैः Bhk_14.4-2 घण्टाः शिशिञ्जिरे दीर्घं, जह्रादे पटहैर् भृशम्. Bhk_14.5-1 हया जिहेषिरे हर्षाद्, गम्भीरं जगजुर् गजाः, Bhk_14.5-2 संत्रस्ताः करभा रेटुश्, चुकुवुः पत्ति-पङ्क्तयः Bhk_14.6-1 तुरङ्गा-पुस्फुटुर् भीताः, पुस्फुरुर् वृषभाः परम् Bhk_14.6-2 नार्यश् चुक्षुभिरे मम्लुर् मुमुहुः शुशुचुः पतीन्. Bhk_14.7-1 जगर्जुर्, जहृषुः, शुरा रेजुस् तुष्टुविरे परैः, Bhk_14.7-2 बबन्धुरङ्गुलि-त्राणि, सन्नेहुः परिनिर्ययुः. Bhk_14.8-1 धनूष्यारोपयांचक्रुरारुरुहू रथाऽऽदिषु, Bhk_14.8-2 असीनुद्ववृहुर् दीप्तान्, गुर्वीरुच्चिक्षिपुर् गदाः Bhk_14.9-1 शूलानि भ्रमयांचक्रुर्, बाणानाददिरे शुभान्, Bhk_14.9-2 भ्रेमुश्, चुकुर्दिरे, रेसुर् ववल्गुश् च पदातयः Bhk_14.10-1 अमुत्पेतुः कशा-घातै, रश्म्याकर्षैर् ममङ्गिरे Bhk_14.10-2 अश्वाः, प्रदुद्रुवुर् मोक्षे रक्तं निजगरुः श्रमे. Bhk_14.11-1 गजानां प्रददुः शारीन्, कम्बलान् परितस्तरुः, Bhk_14.11-2 तेनुः कक्षां, ध्वजांश् चैव समुच्छिश्रियुरुच्छिखान्. Bhk_14.12-1 विशिश्वासयिषांचक्रुरालिलिङ्गुश् च योषितः, Bhk_14.12-2 आजघ्नुर् मूर्ध्नि बालांश् च चुचुम्बुश् च सुत-प्रियाः. Bhk_14.13-1 गम्भीर-वेदिनः संज्ञा गजा जगृहुरक्षताः, Bhk_14.13-2 ववृधे शुशुभे चैषां मदो, हृष्टैश् च पुप्लुवे. Bhk_14.14-1 मृगाः प्रदक्षिणं सस्रुः, शिवाः सम्यग् ववाशिरे, Bhk_14.14-2 a-वामैः पुस्फुरे देहैः, प्रसेदे चित्त-वृत्तिभिः. Bhk_14.15-1 प्राज्यमाञ्जिहिषांचक्रे प्रहस्तो रावणाऽऽज्ञया Bhk_14.15-2 द्वारं ररङ्घतुर् याम्य्ं महापार्श्व-महोदरौ. Bhk_14.16-1 प्रययाविन्द्र-जित् प्रत्यगियाय स्वयमुत्तरम्. Bhk_14.16-2 सहध्यासिसिषांचक्रे विरूपाऽक्षः पुरोदरम्. Bhk_14.17-1 शुश्राव रामस् तत् सर्वं, प्रतस्थे च स-सैनिकः Bhk_14.17-2 विस्फारयांचकाराऽस्त्रं बबन्धाऽथ च बाणधी. Bhk_14.18-1 ईक्षांचक्रे ऽथ सौमित्रिमनुजज्ञे बलानि च, Bhk_14.18-2 नमश्चकार देवेभ्यः पर्ण-तल्पं मुमोच च. Bhk_14.19-1 चकासांचक्रुरुत्तस्थुर्, नेदुरानशिरे दिशः Bhk_14.19-2 वानरा, भूधरान्, रेधुर्, बभञ्जुश्, च ततस् तरून्. Bhk_14.20-1 ददाल भूर्, नभो रक्तं गोष्पदप्रं ववर्ष च, Bhk_14.20-2 मृगाः प्रससृपुर् वामं, खगाश् चुकुविरेऽशुभम्. Bhk_14.21-1 उल्का ददृशिरे दीप्ता, रुरुवुश् चाऽशिवं शिवाः, Bhk_14.21-2 चक्ष्माये च मही, रामः शशङ्के चाऽशुभाऽगमम्. Bhk_14.22-1 रावणः शुश्रुवान् शत्रून् राक्षसानभ्युपेयुषः, Bhk_14.22-2 स्वयं युयुत्सयांचक्रे प्राकाराऽग्रे निषेदिवान्. Bhk_14.23-1 निरासू राक्षसा बाणान्, प्रजहुः शूल-पट्टिशान् Bhk_14.23-2 असींश् च वाहयांचक्रुः पाशैश् चाऽऽचकृषुस् ततैः Bhk_14.24-1 भल्लैश् च बिभिदुस् तीक्ष्णैर् विविधुस् तोमरैस् तथा. Bhk_14.24-2 गदाभिश् चूर्णयांचक्रुः, शितैश् चक्रैश् च चिच्छिदुः. Bhk_14.25-1 वानरा मुष्टिभिर् जघ्नुर् ददंशुर् दशनैस् तथा, Bhk_14.25-2 निरासुश् च गिरींस् तुङ्गान्, द्रुमान् विचकरुस् तथा. Bhk_14.26-1 लाङ्गूलैर् लोठयांचक्रुस्, तलैर्, निन्युश् च संक्षयम्, Bhk_14.26-2 नखैश् चकृततुः, क्रुद्धाः पिपिषुश् च क्षितौ बलात्. Bhk_14.27-1 संबभूवुः कबन्धानि, प्रोहुः शोणित-तोय-गाः, Bhk_14.27-2 तेरुर् भटाऽऽस्य-पद्मानि, ध्वजैः फेणैरिवाऽऽबभे, Bhk_14.28-1 रक्त-पङ्के गजाः सेदुर्, न प्रचक्रमिरे रथाः, Bhk_14.28-2 निममज्जुस् तुरङ्गाश् च, गन्तुं नोत्सेहिरे भटाः. Bhk_14.29-1 कोट्या कोट्या पुर-द्वारमेकैकं रुरुघे द्विषाम्, Bhk_14.29-2 षट्-त्रिंशद्धरि-कोट्यश् च निवव्रुर् वानराऽऽधिपम्, Bhk_14.30-1 तस्तनुर्, जह्वलुर्, मम्लुर्, जग्लुर्, लुलुठिरे क्षताः, Bhk_14.30-2 मुमूर्च्छुर्, ववमू रक्तं, ततृषुश् चोभये भटाः Bhk_14.31-1 सम्पातिना प्रजङ्घस् तु युयुधे, 'सौ द्रुमाहतः Bhk_14.31-2 चकम्पे, तीव चुक्रोश, जीवनाशं ननाश च. Bhk_14.32-1 उच्चख्नाते नलेना 'ऽजौ स्फुरत्-प्रतपनाऽक्षिणी, Bhk_14.32-2 जम्बुमाली जहौ प्राणान् ग्राव्णा मारुतिना हतः. Bhk_14.33-1 मित्रिघ्नस्य प्रचुक्षोद गदया 'ङ्गं विभीषणः. Bhk_14.33-2 सुग्रीवः प्रघसं नेभे, बहून् रामस् ततर्द च. Bhk_14.34-1 वज्रमुष्टेर् विशिश्लेष मैन्देना 'भिहतं शिरः, Bhk_14.34-2 नीलश् चकर्त चक्रेण निकुम्भस्य शिरः स्फुरत्. Bhk_14.35-1 विरूपाक्षो जहे प्राणैस् तृढः सौमित्रि-पत्रिभिः, Bhk_14.35-2 प्रमोचयांचकाराऽसून् द्विविदस् त्वशनि-प्रभम्. Bhk_14.36-1 गदा शत्रु-जिता जिघ्ये, तां प्रतीयेष वालि-जः Bhk_14.36-2 रथं ममन्थ स-हयं शाखिना 'स्य ततो ऽङ्गदः. Bhk_14.37-1 तत् कर्म वालि-पुत्रस्य दृष्ट्वा विश्वं विसिष्मिये, Bhk_14.37-2 संत्रेसू राक्षसाः सर्वे, बहु मेने च राघवः. Bhk_14.38-1 सुग्रीवो मुमुदे, देवाः साध्वित्यूचुः saÄvismayàþ, Bhk_14.38-2 विभीषणो ऽभितुष्टाव, प्रशशंसुः प्लवङ्गमाः. Bhk_14.39-1 ही चित्रं लक्ष्मणेनोदे, रावणिश् च तिरोदधे Bhk_14.39-2 विचकार ततो रामः शरान्, संतत्रसुर् द्विषः Bhk_14.40-1 विभिन्ना जुघुरुर् घोरं, जक्षुः क्रव्याऽशिनो हतान्, Bhk_14.40-2 चुष्च्योत व्रणिनां रक्तं, छिन्नाश् चेलुः क्षणं भुजाः Bhk_14.41-1 कृत्तैरपि दृढ-क्रोधो वीर-वक्त्रैर् न तत्यजे, Bhk_14.41-2 पलायांचक्रिरे शेषा, जिह्रियुः शूर-मानिनः. Bhk_14.42-1 राघवो न दयांचक्रे, दधुर् धैर्यं न केचन, Bhk_14.42-2 मम्रे पतङ्गवद् वीरैर् हाहेति च विचुक्रुशे. Bhk_14.43-1 तिरोबभूवे सूर्येण, प्रापे च निशया 'ऽस्पदम्, Bhk_14.43-2 जग्रसे काल-रात्रीव वानरान् राक्षसाम्श् च सा. Bhk_14.44-1 चुकोपेन्द्रजिदत्युग्रं सर्पाऽस्त्रं चा 'ऽजुहाव, सः Bhk_14.44-2 आजुहुवे तिरोभूतः परानीकं, जहास च. Bhk_14.45-1 बबाधे च बलं कृत्स्नं, निजग्राह च सायकैः Bhk_14.45-2 उत्ससर्ज शरांस्, तेऽस्य सर्प-साच् च प्रपेदिरे. Bhk_14.46-1 आचिचाय स तैः सेनामाचिकाय च राघवौ, Bhk_14.46-2 बभाण च, "न मे मायां जिगायेन्द्रोऽपि, किं नृभिः". Bhk_14.47-1 आचिक्याते च भूयो ऽपि राघवौ तेन पन्नगैः Bhk_14.47-2 तौ मुमुहतुरुद्विग्नौ, वसुधायां च पेततुः Bhk_14.48-1 ततो रामेति चक्रन्दुस्, त्रेसुः परिदिदेविरे Bhk_14.48-2 निशश्वसुश् च सेनान्यः, procur dhigiti चाऽऽत्मनः. Bhk_14.49-1 मन्युं शेकुर् न ते रोद्धुं, ना 'स्रं संरुरुधुः पतत्, Bhk_14.49-2 विविदुर् नेन्द्रजिन्-मार्गं, परीयुश् च प्लवङ्गमाः. Bhk_14.50-1 दधावा 'द्भिस् ततश् चक्षुः सुग्रीवस्य विभीषणः Bhk_14.50-2 विदांचकार धौताऽक्षः स रिपुं खे, ननर्द च. Bhk_14.51-1 उज्जुगूरे ततः शैलं हन्तुमिन्द्रजितं कपिः Bhk_14.51-2 विहाय रावणिस् तस्मादानंहे चा 'न्तिकं पितुः. Bhk_14.52-1 आचचक्षे च वृत्तान्तं, प्रजहर्ष च रावनः Bhk_14.52-2 गाढं चोपजुगूहैनं, शिरस्युपशिशिङ्घ च. Bhk_14.53-1 ध्वजानुद्दुधुवुस् तुङ्गान्, मांसं चेमुर्, जगुः, पपुः, Bhk_14.53-2 कामयांचक्रिरे कान्तास्, ततस् तुष्टा निशाचराः. Bhk_14.54-1 दर्शयांचक्रिरे रामं सीतां राज्ञश् च शासनात्, Bhk_14.54-2 तस्या मिमीलतुर् नेत्रे, लुलुठे पुष्पकोदरे. Bhk_14.55-1 प्राणा दध्वंसिरे, गात्रं तस्तम्भे च प्रिये हते, Bhk_14.55-2 उच्छश्वास चिराद् दीना, रुरोदा 'सौ ररास च. Bhk_14.56-1 "लौह-बन्धैर् बबन्धे नु, वज्रेण किं विनिर्ममे Bhk_14.56-2 मनो मे, न विना रामाद् यत् पुस्फोट सहस्र-धा. Bhk_14.57-1 उत्तेरिथ समुद्रं त्वं मदर्थे, 'रीन् जिहिंसिथ, Bhk_14.57-2 ममर्थ चाऽतिघोरां मां धिग् जीवित-लघूकृताम्. Bhk_14.58-1 न जिजीवा 'सुखी तातः प्राणता रहितस् त्वया, Bhk_14.58-2 मृतेऽपि त्वयि जीवन्त्या किं मया 'णकभार्यया." Bhk_14.59-1 सा जुगुप्सान् प्रचक्रे ऽसून्, जगर्हे लक्षणानि च Bhk_14.59-2 देहभाञ्जि, ततः केशान् लुलुञ्च, लुलुठे मुहुः. Bhk_14.60-1 जग्लौ, दध्यौ, वितस्तान, क्षणं प्राण न, विव्यथे, Bhk_14.60-2 दैवं निनिन्द, चक्रन्द, देहे चा 'तीव मन्युना. Bhk_14.61-1 आश्वासयांचकारा 'थ त्रिजटा तां, निनाय च. Bhk_14.61-2 ततः प्रजागरांचक्रुर् वानराः स-विभीषणाः Bhk_14.62-1 चिचेत रागस् तत् कृच्छ्रमोषांचक्रे शुचा 'थ सः, Bhk_14.62-2 मन्युश् चा 'स्य समापिप्ये, विरुराव च लक्ष्मणम्. Bhk_14.63-1 समीहे मर्तुमानर्चे तेन वाचा 'खिलं बलम्, Bhk_14.63-2 आपपृच्छे च सुग्रीवं स्वं देशं विससर्ज च. Bhk_14.64-1 आदिदेश स किष्किन्धां राघवौ नेतुमङ्गदम्, Bhk_14.64-2 प्रतिजज्ञे स्वयं चैव सुग्रीवो रक्षसा वधम्. Bhk_14.65-1 "नागाऽस्त्रमिदमेतस्य विपक्षस् तार्क्ष्य-संस्मृतिः" Bhk_14.65-2 विभीषणादिति श्रुत्वा तं निदध्यौ रघूत्तमः. Bhk_14.66-1 ततो विजघटे शैलैरुद्वेलं पुप्लुवे ऽम्बुधिः Bhk_14.66-2 वृक्षेभ्यश् चुच्युते पुष्पैर्, विरेजुर् भासुरा दिशः Bhk_14.67-1 जगाहिरे ऽम्बुधिं नागा, ववौ वायुर् मनो-रमः Bhk_14.67-2 तेजांसि शंशमांचक्रुः, शर-बन्धा विशिश्लिषुः. Bhk_14.68-1 भ्रेजिरे ऽक्षत-वद् योधा, लेभे संज्ञां च लक्ष्मणः, Bhk_14.68-2 विभीषणो ऽपि बभ्राजे, गरुत्मान् प्राप चा 'न्तिकम् Bhk_14.69-1 संपस्पर्शा 'थ काकुत्स्थौ, जज्ञाते तौ गत-व्यथौ Bhk_14.69-2 तयोरात्मानमाचख्यौ, ययौ चा 'थ यथा-गतम्. Bhk_14.70-1 स्वेनुस्, तित्विषुरुद्येमुरच्चख्नुः पर्वतांस् तरून्, Bhk_14.70-2 वानरा दद्रमुश् चा 'थ संग्रामं चाऽऽशशाशिरे. Bhk_14.71-1 डुढौकिरे पुनर् लङ्कां, बुबुधे तान् दशाननः Bhk_14.71-2 जीवतश् च विवेदा 'रीन्, बभ्रंशे ऽसौ धृतेस् ततः. Bhk_14.72-1 सस्रंसे शर-बन्धेन दिव्येनेति बुबुन्द सः, Bhk_14.72-2 बभाजा 'थ परं मोहमूहांचक्रे जयं न च. Bhk_14.73-1 घूम्राक्षो 'थ प्रतिष्ठासांचक्रे रावण-संमतः Bhk_14.73-2 सिंहाऽऽस्यैर् युयुजे तस्य वृकाऽऽस्यैश् च रथः खगैः. Bhk_14.74-1 त्वक्-त्रैः संविव्ययुर् देहान्, वाहनान्यधिशिश्यिरे, Bhk_14.74-2 आनर्जुर् नृ-भुजोऽस्त्राणि, ववञ्चुश् चाऽऽहव-क्षितिम्. Bhk_14.75-1 अध्युवास रथं, तेये पुराच्, चुक्षाव चा 'शुभम्, Bhk_14.75-2 संश्रावयांचकारा 'ऽख्यां धूम्राक्षस् तत्वरे तथा. Bhk_14.76-1 निलिल्ये मूर्ध्नि गृध्रोऽस्य, क्रूरा ध्वाङ्क्षा विवाशिरे, Bhk_14.76-2 शिशीके शोणितं व्योम, चचाल क्ष्मा-तलं तथा. Bhk_14.77-1 ततः प्रजघटे युद्धं, शस्त्राण्यासुः परस्परम्, Bhk_14.77-2 वव्रश्चुराजुघूर्णुश्, च स्येमुश्, चुकूर्दिरे तथा. Bhk_14.78-1 रुरुजुर्, भ्रेजिरे, फेणुर्, बहुधा हरि-राक्षसाः, Bhk_14.78-2 वीरा न बिभयांचक्रुर्, भीषयांचक्रिरे परान्. Bhk_14.79-1 रत्तं प्रचुश्चुतुः क्षण्णाः, शिश्वियुर् बाण-विक्षताः, Bhk_14.79-2 अस्यतां शुशुवुर् बाणान् भुजाः साऽङ्गुष्ठ-मुष्टयः. Bhk_14.80-1 रणे चिक्रीड धूम्राक्षस्, तं ततर्जाऽनिलाऽऽत्मजः, Bhk_14.80-2 आददे च शिलां, साऽश्वं पिपेषा 'स्य रथं तया. Bhk_14.81-1 पपात राक्षसो भूमौ, रराट च भयंकरम्, Bhk_14.81-2 तुतोद गदया चाऽरिं, तं दुध्रावा 'द्रिणा कपिः. Bhk_14.82-1 अकम्पनस् ततो योद्धुं चकमे रावणाऽज्ञया, Bhk_14.82-2 स रथेना 'भिदुद्राव, जुघुरे चाऽतिभैरवम्. Bhk_14.83-1 पस्पन्दे तस्य वामाऽक्षि, सस्यमुश् चाऽशिवाः खगाः, Bhk_14.83-2 तान् वव्राजा 'वमत्या 'सौ, बभासे च रणे शरैः. Bhk_14.84-1 खमूयुर्, वसुधामूवुः सायका रज्जु-वत् तताः Bhk_14.84-2 तस्माद् बलैरपत्रेपे, पुप्रोथा 'स्मै न कश्चन. Bhk_14.85-1 स भस्म-साच् चकाराऽरीन्, दुदाव च कृतान्त-वत्, Bhk_14.85-2 चुक्रोध मारुतिस्, ताल- मुच्चख्ने च महा-शिखम्. Bhk_14.86-1 यमाया 'कम्पनं तेन निरुवाप महा-पशुम्, Bhk_14.86-2 बभ्रज्ज निहते तस्मिन् शोको रावणमग्निवत्. Bhk_14.87-1 स बिभ्रेष, प्रचुक्षोद, दन्तैरोष्ठं चखाद च, Bhk_14.87-2 प्रगोपायांचकारा 'ऽशु यत्नेन परितः पुरम्. Bhk_14.88-1 प्रहस्तमर्थयांचक्रे योद्धुमद्भुत-विक्रमम्. Bhk_14.88-2 "किं विचारेण, रजेन्द्र ! युद्धाऽर्था वयमित्य्सौ" Bhk_14.89-1 चक्वाणा 'शङ्कितो योद्धुमुत्सेहे च महा-रथः, Bhk_14.89-2 निर्येमिरे 'स्य योद्धारश्, cakwxlqqpe चाऽश्व-कुञ्जरम्. Bhk_14.90-1 युयुजुः स्यन्दनानश्वैरीजुर् देवान् पुरोहिताः Bhk_14.90-2 आनर्चुर् ब्राह्मणान् सम्यगाशिषश् चाऽऽशशंसिरे. Bhk_14.91-1 ऊहिरे मूर्ध्नि सिद्धार्था, गावश् चा 'ऽलेभिरे भटैः, Bhk_14.91-2 प्रचुक्ष्णुवुर् महा 'स्त्राणि, जिज्ञासांचक्रिरे हयान्. Bhk_14.92-1 ललुः खड्गान्, ममार्जुश् च, ममृजुश् च परश्वधान् Bhk_14.92-2 "अलंचक्रे, समालेभे ववसे, बुभुजे, पपे, Bhk_14.93-1 जहसे च क्षणं, यानैर् निर्जग्मे योद्धृभिस् ततः Bhk_14.93-2 विप्रान् प्रहस्त आनर्च, जुहाव च विभावसुम्. Bhk_14.94-1 संवर्गयांचकारा 'ऽप्तान्, चन्दनेन लिलेप च, Bhk_14.94-2 चचाम मधु मार्द्वीकं, त्वक्-त्रं चाऽऽचकचे वरम्. Bhk_14.95-1 उष्णीषं मुमुचे चारु, रथं, च जुजुषे शुभम्, Bhk_14.95-2 आललम्बे महाऽस्त्राणि, गन्तुं प्रववृते ततः. Bhk_14.96-1 आजघ्नुस् तूर्य-जातानि, तुष्टुवुश् चा 'नुजीविनः, Bhk_14.96-2 रजः प्रववृधे घोरं, घोषश् च व्यानशे दिशः. Bhk_14.97-1 तं यान्तं दुद्रुवुर् गृध्राः, क्रव्यादश् च सिषेविरे Bhk_14.97-2 आववुर् वायवो घोराः, खादुल्काश् च प्रचक्षरुः. Bhk_14.98-1 सस्यन्दे शोणितं व्योम, रणाऽङ्गानि प्रजज्वलुः, Bhk_14.98-2 रथाः प्रचस्खलुः साऽश्वा, न, ररंहा'-श्वकुञ्जरम्. Bhk_14.99-1 प्रतोदा जगलुर्, वाममानञ्चुर् यज्ञिया मृगाः Bhk_14.99-2 ददाल भूः, पुपूरे द्यौः, कपीनामपि निःस्वनैः Bhk_14.100-1 मिमेह रक्तं हस्त्यश्वं, राक्षसाश् च नितिष्ठिवुः, Bhk_14.100-2 ततः शुशुभतुः सेने, निर्-दयं च प्रजह्रतुः Bhk_14.101-1 दिद्विशुर्, दुद्युवुश्, चच्छुश्, चक्लमुः, सुषुपुर्, हताः Bhk_14.101-2 चखादिरे चखादुश् च, विलेपुश् च रणे भटाः Bhk_14.102-1 प्रहस्तस्य पुरो-मात्यान् जिहिंसुर्, दधृषुस् तथा Bhk_14.102-2 वानराः, कर्म सेनानी रक्षसां चक्षमे ने तत्. Bhk_14.103-1 ऊर्णुनाव स शस्त्रौघैर् वानराणामनीकिनीम्, Bhk_14.103-2 शशास च बहून्, योधान्, जीवितेन विवेच च, Bhk_14.104-1 आससञ्ज भयं तेषां, दिद्युते च यथा रविः, Bhk_14.104-2 नाऽऽययास, द्विषद्-देहैर् जगाहे च दिशो दश. Bhk_14.105-1 केचित् संचुकुटुर् भीता, लेजिरे ऽन्ये पराजिताः, Bhk_14.105-2 संग्रामाद् बभ्रशुः केचिद् ययाचुश् चा 'परे ऽभयम्. Bhk_14.106-1 एवं विजिग्ये तां सेनां प्रहस्तो, 'तिददर्प च, Bhk_14.106-2 शशाम न च संक्रुद्धो, निर्जुगोप निशाचरान्. Bhk_14.107-1 चुक्रुधे तत्र नीलेन, तरुश् चोच्चिक्षिपे महान्, Bhk_14.107-2 प्रहस्तो 'भिहतस् तेन बाणान् विससृजे बहून्, Bhk_14.108-1 सेहे कपी, रथाऽश्वांश् च रिपोस् ततर्ह शाखिना, Bhk_14.108-2 धरित्रीं मुसली तेये प्रहस्तश्, चिखिदे न च, Bhk_14.109-1 संदुधुक्षे तयोः कोपः, पस्फाये शस्त्र-लाघवम्, Bhk_14.109-2 नुनोद शाखिनं नील, आवव्रे मुसली तरुम्, Bhk_14.110-1 वियत्यानभ्रतुर्, भूमौ मण्डलानि विचेरतुः, Bhk_14.110-2 प्रदुद्रुवतुरन्योन्यं वीरौ, शश्रमतुर् न च , Bhk_14.111-1 समीरयांचकारा 'थ राक्षसस्य कपिः शिलाम्, Bhk_14.111-2 क्षतस् तया ममारा 'सावाशिश्राय च भू-तलम्. Bhk_14.112-1 तुतुषुर् वानराः सर्वे, नेशुश् चित्रा निशा-चराः, Bhk_14.112-2 जेरुराशा दशास्यस्य, सैन्यं नीलं नुनाव च, Bhk_14.113-1 यदा न फेलुः क्षणदा-चराणां मनोरथा राम-बलाऽभियोगे, Bhk_14.113-2 लङ्कां तदा भेजुरुदीर्ण-दैन्या, व्याचख्युरुच्चैश् च हतं प्रहस्तम्, Bhk_15 Bhk_15.1-1 राक्षसेन्द्रस् ततो ऽभैषीदैक्षिष्ट परितः पुरम्, Bhk_15.1-2 प्रातिष्ठिपच् च बोधाऽर्थं कुम्भकर्णस्य राक्षसान्, Bhk_15.2-1 ते ऽभ्यगुर् भवनं तस्य, सुप्तं चैक्षिषता 'थ तम्, Bhk_15.2-2 व्याहार्षुस् तुमुलान् शब्दान्, दण्डैश् चा 'वधिषुर् द्रुतम् Bhk_15.3-1 केशानलुञ्चिषुस्, तस्य गजान् गात्रेष्वचिक्रमन्, Bhk_15.3-2 शीतैरभ्यषिचंस् तोयैरलातैश् चाऽप्यदम्भिषुः. Bhk_15.4-1 नखैरकर्तिषुस् तीक्ष्णैरदाङ्क्षुर् दशनैस् तथा, Bhk_15.4-2 शितैरतौत्सुः शूलैश् च, भेरीश् चाऽवीवदन् शुभाः. Bhk_15.5-1 स तान् ना 'जीगणत् सर्वा- निच्छया 'बुद्ध च स्वयम्, Bhk_15.5-2 अबूबुधत कस्मान् मा- मप्राक्षीच् च निशा-चरान्. Bhk_15.6-1 ते ऽभाषिषत "राजा त्वां दिदृक्षुः क्षणदा-चर !" Bhk_15.6-2 सोऽस्नासीद्, व्यलिपन्, मांसमप्सासीद्, वारुणीमपात् Bhk_15.7-1 न्यवसिष्ट ततो द्रष्टुं रावणं, प्रावृतत् गृहात्. Bhk_15.7-2 राजा यान्तं तमद्राक्षीदुदस्थाच् चेषदासनात्. Bhk_15.8-1 अतुषत्, पीठमासन्ने निरदिक्षच् च काञ्चनम्. Bhk_15.8-2 अस्मेष्ट कुम्भकर्णोऽल्पमुपाविक्षदथा 'न्तिके. Bhk_15.9-1 अवादीन् "मां किमित्याह्वो" राज्ञा च प्रत्यवादि सः Bhk_15.9-2 "माज्ञासीस् त्वं सुखी, रामो यदकार्षीत् स रक्षसाम्. Bhk_15.10-1 उदतारीदुदन्वन्तं, पुरं नः परितो ऽरुधत्, Bhk_15.10-2 व्यद्योतिष्ट रणे शस्त्रैरनैषीद् राक्षसान् क्षयम्. Bhk_15.11-1 न प्रावोचमहं किंचित् प्रियं, यावदजीविषम्, Bhk_15.11-2 बन्धुस् त्वमर्चितः स्नेहान् माद्विषो न वधीर् मम Bhk_15.12-1 वीर्यं मा न ददर्शस् त्वं, मा न त्रास्थाः क्षतां पुरम्, Bhk_15.12-2 तवा 'द्राक्ष्म वयं वीर्यं, त्वमजैषीः पुरा सुरान्" Bhk_15.13-1 अवोचत् कुम्भकर्णस् तं, "वयं मन्त्रेऽभ्यधाम यत् Bhk_15.13-2 न त्वं सर्वं तदश्रौषीः, फलं तस्येदमागमत्. Bhk_15.14-1 प्राज्ञ-वाक्यान्यवामंस्था, मूर्ख-वाक्येष्ववाऽस्थिथाः Bhk_15.14-2 अध्यगीष्ठाश् च शास्त्राणि, प्रत्यपत्था हितं न च Bhk_15.15-1 मूर्खास् त्वामववञ्चन्त, ये विग्रहमचीकरन्, Bhk_15.15-2 अभाणीन् माल्यवान् युक्तमक्षंस्थास् त्वं न तन् मदात् Bhk_15.16-1 राघवस्या 'मुषः कान्तामाप्तैरुक्तो न चाऽर्पिपः, Bhk_15.16-2 मा नाऽनुभूः स्वकान् दोषान्, मा मुहो मा रुषोऽधुना. Bhk_15.17-1 तस्याऽप्यत्यक्रमीत् कालो, यत् तदाऽहमवादिषम् Bhk_15.17-2 अघानिषत रक्षासि परैः, कोशांस् त्वमव्ययीः Bhk_15.18-1 सन्धान-कारणं तेजो न्यगभूत् ते, कृथास् तथा, Bhk_15.18-2 यत् त्वं वैराणि कोशं च सह-दण्डमजिग्लपः." Bhk_15.19-1 अक्रुधच् चाऽभ्यधाद् वाक्यं कुम्भकर्णं दशाननः Bhk_15.19-2 "किं त्वं मामजुगुप्सिष्ठा, नैदिधः स्व-पराक्रमम्. Bhk_15.20-1 मोज्जिग्रहः सु-नीतानि, मा स्म क्रंस्था न संयुगे, Bhk_15.20-2 मोपालब्धाः कृतैर् दोषैर् मा न वाक्षीर् हितं परम्." Bhk_15.21-1 कुम्भकर्णस् ततो ऽगर्जीद्, भटांश् चा 'न्यान् न्यवीवृतत्. Bhk_15.21-2 उपायंस्त महाऽस्त्राणि, निरगाच् च द्रुतं पुरः. Bhk_15.22-1 मूर्ध्ना दिवमिवा 'लेखीत्, खं व्यापद् वपुषोरुणा, Bhk_15.22-2 पादाभ्यां क्ष्मामिवा 'भैस्तीत्, दृष्ट्या 'धाक्षीदिव द्विशः Bhk_15.23-1 दग्ध-शैल इवा 'भासीत्, प्राक्रंस्त क्षय-मेघ-वत्, Bhk_15.23-2 प्राचकम्पदुदन्वन्तं, राक्षसानप्यतित्रसत्. Bhk_15.24-1 स-पक्षो ऽद्रिरिवा 'चालीन्, न्यश्वसीत् कल्प-वायु-वत्, Bhk_15.24-2 अभार्षीद् ध्वनिना लोका- नभ्राजिष्ट क्षयाऽग्नि-वत्. Bhk_15.25-1 अनंसीद् भूर् भरेणा 'स्य, रंहसा शाखिनो ऽलुठन्, Bhk_15.25-2 सिंहाः प्रादुद्रुवन् भीताः, प्राक्षुभन् कुल-पर्वताः Bhk_15.26-1 उत्पाताः प्रावृतंस् तस्य, द्यौरशीकिष्ट शोणितम्, Bhk_15.26-2 वायवोऽवासिषुर् भीमाः, क्रूराश् चाऽकुषत द्विजाः. Bhk_15.27-1 अस्पन्दिष्टा 'क्षि वामं च, घोराश् चा 'राटिषुः शिवाः, Bhk_15.27-2 न्यपप्तन् मुसले गृध्रा, दीप्तया 'पाति चोल्कया. Bhk_15.28-1 आंहिष्ट तान-संमान्य दर्पात् स प्रधन-क्षितिम्, Bhk_15.28-2 ततोऽनर्दीदनन्दीच् च, शत्रूनाह्वास्त चाऽऽहवे. Bhk_15.29-1 प्राशीन्, न चा 'तृपत् क्रूरः, क्षुच् चाऽस्याऽवृधदश्नतः, Bhk_15.29-2 अधाद् वसामधासीच् च रुधिरं वन-वासिनाम्. Bhk_15.30-1 माम्सेना 'स्या 'श्वतां कुक्षी, जठरं चा 'प्यशिश्वियत्, Bhk_15.30-2 बहूनामग्लुचत् प्राणा- नग्लोचीच् च रणे यशः. Bhk_15.31-1 सामर्थ्यं चा 'पि सो ऽस्तम्भीद् विक्रमं चाऽस्य ना 'स्तभन्, Bhk_15.31-2 शाखिनः केचिदध्यष्ठुर् न्यमाङ्क्षुरपरे ऽम्बु-धौ. Bhk_15.32-1 अन्ये त्वलङ्घिषुः, शैलान्, गुहास्वन्ये न्यलेषत, Bhk_15.32-2 केचिदासिषत स्तब्धा, भयात् केचिदघूर्णिषुः. Bhk_15.33-1 उदतारिषुरम्भो-धिं वानराः सेतुना 'परे, Bhk_15.33-2 अलज्जिष्टाऽङ्गदस् तत्र, प्रत्यवास्थित चोर्जितम्. Bhk_15.34-1 सत्त्वं समदुधुक्षच् च वानराणामयुद्ध च, Bhk_15.34-2 ततः शैलानुदक्षैप्सुरुदगूरिषत द्रुमान्. Bhk_15.35-1 अनर्दिषुः कपि-व्याघ्राः, सम्यक् चा 'युत्सताऽऽहवे, Bhk_15.35-2 तानमर्दीदखादीच् च, निरास्थच् च तलाऽऽहतान्, Bhk_15.36-1 प्राचुचूर्णच् च पादाभ्यामबिभीषत च द्रुतम्, Bhk_15.36-2 अतर्हीच् चैव शूलेन कुम्भकर्णः प्लवङ्गमान्. Bhk_15.37-1 अतौत्सीद् गदया गाढमपिषच् चोपगूहनैः, Bhk_15.37-2 जनुभ्यामदमीच् चाऽन्यान्, हस्त-वर्तमवीवृतत्, Bhk_15.38-1 अदालिषुः शिला देहे, चूर्ण्यभूवन् महा-द्रुमाः, Bhk_15.38-2 क्षिप्तास् तस्य न चा 'चेतीत् तानसौ, ना 'पि चा 'क्षुभत्. Bhk_15.39-1 अद्राष्टां तं रघु-व्याघ्रौ आख्यच् चैनं विभीषणः Bhk_15.39-2 "एष व्यजेष्ट देवेन्द्रं, नाऽशङ्किष्ट विवस्वतः. Bhk_15.40-1 यक्षेन्द्र-शक्तिमच्छासीन्, ना 'प्रोथीदस्य कश्चन, Bhk_15.40-2 कुम्भकर्णान् न भैष्टं मा युवामस्मान् नृपाऽऽत्मजौ. Bhk_15.41-1 घ्नन्तं मोपेक्षिषाथां च, मा न कार्ष्टमिहाऽऽदरम्., Bhk_15.41-2 "अमुं मा न vadhiùñe"ti रामोऽवादीत् ततः कपीन्. Bhk_15.42-1 ते व्यरासिषुराह्वन्त राक्षसं चा 'प्यपिप्लवन्, Bhk_15.42-2 अबभासन् स्वकाः शक्तीर्, द्रुम-शैलं व्यकारिषुः Bhk_15.43-1 ते तं व्याशिषता 'क्षौत्सुः पादैर्, दन्तैस् तथा 'च्छिदन्. Bhk_15.43-2 आर्जिजत् शरभो वृक्षं, नीलस् त्वा 'ऽदित पर्वतम्. Bhk_15.44-1 ऋषभो ऽद्रीनुदक्षैप्सीत्, ते तैररिमतर्दिषुः. Bhk_15.44-2 अस्फूर्जीद्, गिरि-शृङ्गं च व्यस्राक्षीद् गन्धमादनः, Bhk_15.45-1 अकूर्दिष्ट, व्यकारीच् च गवाक्षो भू-धरान् बहून्. Bhk_15.45-2 स तान् नाऽजीगणद् वीरः कुम्भकर्णोऽव्यथिष्ट न. Bhk_15.46-1 अमन्थीच् च पराऽनीकमप्लोष्ट च निरङ्कुशः, Bhk_15.46-2 निहन्तुं चाऽत्वरिष्टाऽरीनजक्षीच् चाऽङ्कमागतान्. Bhk_15.47-1 व्यक्रुक्षद् वानराऽनीकं, संपलायिष्ट चाऽऽयति, Bhk_15.47-2 हस्ताभ्यां नश्यदक्राक्षीद्, भीमे चोपाधिताऽऽनने. Bhk_15.48-1 रक्तेना 'चिक्लिदद् भूमिं, सैन्यैश् चा 'तस्तरद्धतैः, Bhk_15.48-2 ना 'तार्प्सीद् भक्षयन् क्रूरो, ना 'श्रमद् घ्नन् प्लवङ्गमान्, Bhk_15.49-1 न योद्धुमशकन् केचिन्, ना 'ढौकिषत केचन, Bhk_15.49-2 प्राणशन् नासिकाभ्यां च, वक्त्रेण च वनौकसः. Bhk_15.50-1 उदरे चा 'जरन्नन्ये तस्य पाताल-सन्निभे, Bhk_15.50-2 आक्रन्दिषुः, सखीनाह्वन्, प्रपलायिषताऽस्विदन्. Bhk_15.51-1 रक्तमश्च्योतिषुः क्षुण्णाः, क्षताश् च कपयोऽतृषन्, Bhk_15.51-2 उपास्थायि नृपो भग्नैरसौ सुग्रीवमैजिहत्. Bhk_15.52-1 योद्धुं सो प्यरुषच्छत्रोरैरिरच् च महा-द्रुमम्. Bhk_15.52-2 तं प्राप्तं प्रासहिष्टाऽरिः, शक्तिं चोग्रामुदग्रहीत्. Bhk_15.53-1 स तामबिभ्रमद् भीमां, वानरेन्द्रस्य चा 'मुचत्. Bhk_15.53-2 प्रापप्तन् मारुतिस् तत्र तां चा 'लासीद् वियद्-गताम्. Bhk_15.54-1 अशोभिष्टाऽचखण्डच् च शक्तिं वीरो, न चा 'यसत्. Bhk_15.54-2 लौह-भार-सहस्रेण निर्मिता निरकारि मे Bhk_15.55-1 शक्तिरत्यकुपद् रक्षो, गिरिं चोदखनीद् गुरुम्, Bhk_15.55-2 व्यसृष्ट तं कपी-न्द्रस्य, तेनाऽमूर्च्छीदसौ क्षतः. Bhk_15.56-1 अलोठिष्ट च भू-पृष्ठे, शोणितं चा 'प्यसुस्रुवत्, Bhk_15.56-2 तमादायाऽपलायिष्ट, व्यरोचिष्ट च राक्षसः. Bhk_15.57-1 अभैषुः कपयो, 'न्वारत् कुम्भुकर्णं मरुत्-सुतः, Bhk_15.57-2 शनैरबोधि सुग्रीवः, सोऽलुञ्चीत् कर्ण-नासिकम् Bhk_15.58-1 राक्षसस्य, न चा 'त्रासीत्, प्रनष्टुमयतिष्ट च. Bhk_15.58-2 अक्रोधि कुम्भकर्णेन, पेष्टुमारम्भि च क्षितौ. Bhk_15.59-1 सुग्रीवो ऽस्या 'भ्रशद्धस्तात्, समगाहिष्ट चा 'म्बरम्, Bhk_15.59-2 तूर्णमन्वसृपद् राम- माननन्दच् च वानरान्. Bhk_15.60-1 अतत्वरच् च तान् योद्धुमचिचेष्टच् च राघवौ. Bhk_15.60-2 कुम्भकर्णो न्यवर्तिष्ट, रणेऽयुत्सन्त वानराः. Bhk_15.61-1 अविवेष्टन् नृपाऽऽदेशादारुक्षंश् चाऽऽशु राक्षसम् Bhk_15.61-2 तानधावीत् समारूढांस् ते ऽप्युस्रंसिषता 'ऽकुलाः. Bhk_15.62-1 अग्रसिष्ट, व्यधाविष्ट, समाश्लिक्षच् च निर्-दयम्. Bhk_15.62-2 ते चा 'प्यघोरिषुर् घोरं, रक्तं चा 'वमिषुर् मुखैः. Bhk_15.63-1 स चाऽपि रुधिरैर् मत्तः स्वेषामप्यदयिष्ट न, Bhk_15.63-2 अग्रहीच् चा 'ऽयुरन्येषामरुद्ध च पराक्रमम्. Bhk_15.64-1 संत्रस्तानांअपाहारि सत्त्वं च वन-वासिनाम्, Bhk_15.64-2 अच्छेदि लक्ष्मणेनाऽस्य किरीटं कवचं तथा. Bhk_15.65-1 अभेदि च शरैर् देहः प्राशंसीत् तं निशा-चरः. Bhk_15.65-2 अस्पर्धिष्ट च रामेण तेना 'स्या 'क्षिप्सतेषवः, Bhk_15.66-1 यैरघानि खरो, वाली, मारीचो, दूषणस् तथा. Bhk_15.66-2 अवामंस्त स तान् दर्पात्, प्रोदयंसीच् च मुद्गरम्. Bhk_15.67-1 वायव्याऽस्त्रेण तं पाणिं रामो 'च्छइत्सीत् सहाऽऽयुधम्, Bhk_15.67-2 आदीपि तरु-हस्तो ऽसा- वधावीच् चा 'रि-संमुखम्. Bhk_15.68-1 स-वृक्षमच्छिदत् तस्य शक्राऽस्त्रेण करं नृपः, Bhk_15.68-2 जङ्घे चा 'शीशतद् बाणैरप्रासीदिषुभिर् मुखम्. Bhk_15.69-1 ऐन्द्रेण हृदये ऽव्यात्सीत्, सो ऽध्यवात्सीच् च गां हतः. Bhk_15.69-2 अपिक्षातां सहस्रे द्वे तद्-देहेन वनौकसाम्. Bhk_15.70-1 अस्ताविषुः सुरा रामं, दिशः प्रापन् निशा-चराः, Bhk_15.70-2 भूरकम्पिष्ट साऽद्रीन्द्रा, व्यचालीदम्भसां पतिः. Bhk_15.71-1 हतं रक्षांसि राजानं कुम्भकर्णमशिश्रवन्, Bhk_15.71-2 अरोदीद् रावणो ऽशोचीन्, मोहं चा 'शिश्रियत् परम्. Bhk_15.72-1 अपप्रथद् गुणान् भ्रातुरचिकीर्तच् च विक्रमम्, Bhk_15.72-2 "क्रुद्धेन कुम्भकर्णेन ये ऽदिर्षिशत शत्रवः Bhk_15.73-1 कथं न्वजीविषुस् ते च, स चा 'मृत महा-बलः." Bhk_15.73-2 अयुयुत्सिषता 'ऽश्वास्य कुमारा रावणं ततः Bhk_15.74-1 देवान्तको 'तिकायश् च त्रिशिराः स नरान्तकः Bhk_15.74-2 ते càü''hiùata संग्रामं बलिनो रावणाऽऽत्मजाः. Bhk_15.75-1 युद्धोन्मत्तं च मत्तं च राजा रक्षार्थमाञ्जिहत् Bhk_15.75-2 सुतानां, निरगातां तौ राक्षसौ रण-पण्डितौ. Bhk_15.76-1 तैरजेषत सैन्यानि, द्विषो ऽकारिषता 'ऽकुलाः Bhk_15.76-2 पर्वतानिव ते भूमावचैषुर् वानरोत्तमान्. Bhk_15.77-1 अङ्गदेन समं योद्धुमघटिष्ट नरान्तकः, Bhk_15.77-2 प्रैषिषद् राक्षसः प्रासं, सो ऽस्फोटीदङ्गदोरसि. Bhk_15.78-1 अश्वान् वालि-सुतो ऽहिंसीदतताडच् च मुष्टिना. Bhk_15.78-2 रावणिश् चा 'व्यथो योद्धुमारब्ध च महीं गतः. Bhk_15.79-1 तस्या 'हारिषत प्राणा मुष्टिना वालि-सूनुना. Bhk_15.79-2 प्रादुद्रुवंस् ततः क्रुद्धाः सर्वे रावणयोऽङ्गदम्. Bhk_15.80-1 ततो नील-हनूमन्तौ रावणीनववेष्टताम्, Bhk_15.80-2 अकारिष्टां गिरींस् तुङ्गानरौत्सीत् त्रिशिराः शरैः Bhk_15.81-1 परिघेणा 'वधिष्टा 'थ रणे देवान्तको बली, Bhk_15.81-2 मुष्टिना 'ददरत् तस्य मूर्धानं मारुताऽऽत्मजः. Bhk_15.82-1 अदीदिपत् ततो वीर्यं, नीलं चाऽपीपिडच् छरैः Bhk_15.82-2 युद्धोन्मत्तस्, तु नीलेन गिरिणाऽनायि संक्षयम्. Bhk_15.83-1 अबभ्राजत् ततः शक्तिं त्रिशिराः पवनाऽऽत्मजे, Bhk_15.83-2 हनूमता क्षतास् तस्य रणे 'मृषत वाजिनः. Bhk_15.84-1 अस्रसच् चाऽऽहतो मूर्ध्नि, खड्गं चा 'जीहरद् द्विषा, Bhk_15.84-2 प्राणानौज्झीच् च खड्गेन छिन्नैस् तेनैव मूर्धभिः. Bhk_15.85-1 मत्तेना 'मारि संप्राप्य शरभाऽस्तां महा-गदाम्, Bhk_15.85-2 सहस्र-हरिणा 'क्रीडीदतिकायस् ततो रणे. Bhk_15.86-1 रथेना 'विव्यथच् चाऽरीन्, व्यचारीच् च नि-रङ्कुशः, Bhk_15.86-2 विभीषणेन सो ऽख्यायि राघवस्य महा-रथः. Bhk_15.87-1 "अतस्तम्भदयं वज्रं, स्वयम्भुवमतूतुषत्, Bhk_15.87-2 अशिक्षिष्ट महाऽस्त्राणि, रणे ऽरक्षीच् च राक्षसान्. Bhk_15.88-1 अद्यगीष्टा 'र्थ-शास्त्राणि, यमस्या 'ह्नोष्ट विक्रमम्, Bhk_15.88-2 देवाऽऽहवेष्वदीपिष्ट, ना 'जनिष्टा 'स्य साध्वसम्. Bhk_15.89-1 एष रावणिरापादि वानराणां भयङ्करः" Bhk_15.89-2 आह्वता 'थ स काकुत्स्थं धनुश् चा 'पुस्फुरद् गुरु. Bhk_15.90-1 सौमित्रिः सर्प-वत् सिंहमार्दिदत् तं महाऽऽहवे. Bhk_15.90-2 तौ प्रावीवृततां जेतुं शर-जालान्यनेकशः. Bhk_15.91-1 अच्छइत्तां च महाऽऽत्मानौ, चिरमश्रमतां न च, Bhk_15.91-2 तथा तावास्थतां बाणानतानिष्टां तमो यथा. Bhk_15.92-1 सौर्याऽऽग्नेये व्यकारिष्टामस्त्रे राक्षस-लक्ष्मणौ, Bhk_15.92-2 ते चोपागमता नाशं समासाद्य परस्परम् Bhk_15.93-1 अबिभ्रजत् ततः शस्त्रमैषीकं राक्षसो रणे, Bhk_15.93-2 तदप्यध्वसदासाद्य माहेन्द्रं लक्ष्मणेरितम्. Bhk_15.94-1 ततः सौमित्रिरस्मार्षीददेविष्ट च दुर्-जयम् Bhk_15.94-2 ब्रह्माऽस्त्रं, तेन मूर्धानमदध्वंसन् नर-द्विषः. Bhk_15.95-1 ततो ऽक्रन्दीद् दशग्रीवस् तमाशिश्वसदिन्द्रजित्, Bhk_15.95-2 निरयासीच् च संक्रुद्धः, प्रार्चिचच् च स्वयम्भुवम्. Bhk_15.96-1 अहौषीत् कृष्णवर्त्मानं, समयष्टा 'स्त्र-मण्डलम्, Bhk_15.96-2 सो 'लब्ध ब्रह्मणः शस्त्रं स्यन्दनं च जयाऽऽवहम्. Bhk_15.97-1 तमध्यासिष्ट दीप्राऽग्रममोदिष्ट च रावणिः Bhk_15.97-2 छन्न-रूपस् ततो ऽकर्तीद् देहान् रावण-विद्विषाम्. Bhk_15.98-1 सप्त-षष्टिं प्लवङ्गानां कोटीर् बाणैरसूषुपत्. Bhk_15.98-2 निशाऽन्ते रावणिः क्रुद्धो राघवौ च व्यमूमुहत्. Bhk_15.99-1 अपिस्फवत् स्व-सामर्थ्यमगूहीत् सायकैर् दिशः, Bhk_15.99-2 अघोरीच् च महा-घोरं, गत्वा, प्रैषीच् च रावणम्. Bhk_15.100-1 विभीषणस् ततो ऽबोधि स-स्फुरौ राम-लक्ष्मणौ, Bhk_15.100-2 अपारीत् स गृहीतोल्को हत-शेषान् प्लवङ्गमान्. Bhk_15.101-1 "मा शोचिष्ट, रघु-व्याघ्रौ नाऽमृषातामिति ब्रुवन् Bhk_15.101-2 अवाबुद्ध स नीलाऽऽदीन् निहतान् कपि-यूथ-पान्. Bhk_15.102-1 तत्रैषज् जाम्बवान् प्राणीदुदमीलीच् च लोचने, Bhk_15.102-2 पौलस्त्यं चाऽगदीत् "कच्चिदजीवीन् मारुताऽऽत्मजः." Bhk_15.103-1 तस्य क्षेमे महा-राज ! ना 'मृष्मह्यखिला वयम्. Bhk_15.103-2 पौलस्त्यो 'शिश्रवत् तं च जीवन्तं पवनाऽऽत्मजम्. Bhk_15.104-1 आयिष्ट मारुतिस् तत्र, तौ चा 'प्यहृषतां ततः, Bhk_15.104-2 प्राहैष्टां हिमवत्-पृष्ठे सर्वौषधि-गिरिं ततः Bhk_15.105-1 तौ हनूमन्तमानेतुमोषधीं मृत-जीविनीम् Bhk_15.105-2 सन्धान-करणीं चाऽन्यां वि-शल्य-करणीं तथा. Bhk_15.106-1 प्रोदपाति नभस् तेन, स च प्रापि महा-गिरिः, Bhk_15.106-2 यस्मिन्नज्वलिषू रात्रौ महौषध्यः सहस्र-शः Bhk_15.107-1 निरचायि यदा भेदो नौषधीनां हनू-मता, Bhk_15.107-2 सर्व एव समाहारि तदा शैलः महौषधिः. Bhk_15.108-1 प्राणिषुर् निहताः केचित्, केचित् तु प्रोदमीलिषुः Bhk_15.108-2 तमो ऽन्ये ऽहासिषुर् योधा, व्यजृम्भिषत चाऽपरे. Bhk_15.109-1 अजिघ्रपंस् तथैवाऽन्यानोषधीरालिपंस् तथा, Bhk_15.109-2 एवं तेऽचेतिषुः सर्वे, वीर्यं चाऽधिषताऽधिकम्. Bhk_15.110-1 अजिह्लदत् स काकुत्स्थौ, शेषांश् चा 'जीजिवत् कपीन् Bhk_15.110-2 हनूमानथ ते लङ्का- मग्निना 'दीदिपन् द्रुतम्. Bhk_15.111-1 समनात्सीत् ततः सैन्यममार्जीद् भल्ल-तोमरम्, Bhk_15.111-2 अमार्क्षीच् चा 'सिपत्राऽऽदीनबभासत् परश्वधान्. Bhk_15.112-1 कुम्भकर्ण-सुतौ तत्र समनद्धां महा-बलौ Bhk_15.112-2 निकुम्भश् चैव कुम्भश् च, प्रापतां तौ प्लवङ्गमान्. Bhk_15.113-1 अगोपिष्टां पुरीं लङ्कामगौप्तां रक्षसां बलम्, Bhk_15.113-2 अत्याक्तामायुधाऽनीकमनैष्टां च क्षयं द्विषः. Bhk_15.114-1 अकोकूयिष्ट तत् सैन्यं, प्रपलायिष्ट चाऽऽकुलम्, Bhk_15.114-2 अच्युतच् च क्षतं रक्तं, हतं चा 'ध्यशयिष्ट गाम्. Bhk_15.115-1 अङ्गदेना 'हसातां तौ युध्यकम्पन-कम्पनौ, Bhk_15.115-2 अभ्यार्दीद् वालिनः पुत्रं प्रजङ्घो ऽपि स-मत्सरः. Bhk_15.116-1 तस्या 'प्यबेभिदिष्टा 'सौ मूर्धानं मुष्टिना 'ङ्गदः, Bhk_15.116-2 अहार्षीच् च शिरः क्षिप्रं यूपाक्षस्य निराकुलः. Bhk_15.117-1 शरीरं लोहिताक्षस्य न्यभाङ्क्षीद् द्विविदस् तदा, Bhk_15.117-2 क्रुद्धः कुम्भस् ततो ऽभइत्सीन् मैन्दं स-द्विविदं शरैः Bhk_15.118-1 आघूर्णिष्टां क्षतौ, क्ष्मां च तावाशिश्रियतामुभौ. Bhk_15.118-2 मातुलौ विह्वलौ दृष्ट्वा कुम्भं वालि-सुतो नगैः Bhk_15.119-1 प्रौर्णावीच्, छर-वर्षेण तानप्रौहीन् निशा-चरः. Bhk_15.119-2 वानरानैजिहद् रामस्य तूर्णं रक्षितुमङ्गदम्. Bhk_15.120-1 द्रुतमत्रास्त सुग्रीवो भ्रातृव्यं षत्रु-संकटात्, Bhk_15.120-2 मुष्टिना कौम्भकर्णिं च क्रुद्धः प्राणैरतित्यजत्. Bhk_15.121-1 निकुम्भो वानरेन्द्रस्य प्राहैषीत् परिघं ततः, Bhk_15.121-2 हनूमांश् चा 'ऽपतन्तं तमभाङ्क्षीद् भोगि-भीषणम्. Bhk_15.122-1 प्रौर्णुवीत् तेजसाऽरातिमरासीच् च भयंकरम्, Bhk_15.122-2 ग्रीवां चा 'स्य तथाक्राक्षीदजिजीवद् यथा न तम्. Bhk_15.123-1 समगतकपि-सैन्यं सम्मदेना 'तिमात्रं, विटप-हरिण-नाथः सिद्धिमौहिष्ट नित्याम्, Bhk_15.123-2 नृ-पति-मतिररंस्त प्राप्त-कामेव हर्षात्, रजनि-चर-पतीनां सन्ततो ऽतायि शोकः. Bhk_16 Bhk_16.1-1 ततः प्ररुदितो राजा रक्षसां हत-बान्धवः Bhk_16.1-2 "किं करिष्यामि राज्येन, सीतया किं करिष्यते Bhk_16.2-1 अतिकाये हते वीरे प्रोत्सहिष्ये न जीवितुम्. Bhk_16.2-2 ह्रेपयिष्यति कः शत्रून्, केन जायिष्यते यमः. Bhk_16.3-1 अतिकायाद् विना पाश्यं को वा छेत्स्यति वारुणम्, Bhk_16.3-2 रावणं मंस्यते को वा, स्वयम्भूः कस्य तोक्ष्यति. Bhk_16.4-1 श्लाघिष्ये केन, को बन्धून् नेष्यत्युन्नतिमुन्नतः, Bhk_16.4-2 कः प्रेष्यति पित् n काले, कृत्वा कित्थष्यते न कः. Bhk_16.5-1 उद्यंस्यति हरिर् वज्रं, विचरिष्यति निर्-भयः, Bhk_16.5-2 भोक्ष्यते यज्ञ-भागांश् च शूर-मानं च वक्ष्यति. Bhk_16.6-1 रविस् तप्स्यति निः-शङ्कं, वास्यत्यनियतं मरुत्, Bhk_16.6-2 निर्वर्त्स्यत्यृतु-संघातः, स्वेच्छयेन्दुरुदेष्यति. Bhk_16.7-1 तीव्रं स्यन्दिष्यते मेघैरुग्रं वर्तिष्यते यमः, Bhk_16.7-2 अतिकायस्य मरणे किं करिष्यन्ति नाऽन्यथा. Bhk_16.8-1 अन्मीलिष्यति चक्षुर् मे वृथा, यद् विनयाऽऽगतम् Bhk_16.8-2 आज्ञा-लाभोन्मुखं नम्रं न द्रक्ष्यति नरान्तकम्. Bhk_16.9-1 धिङ् मां, त्रिशिरसा ना 'हं सन्दर्शिष्ये ऽद्य यत् पुनः, Bhk_16.9-2 घानिष्यन्ते द्विषः केन तस्मिन् पञ्चत्वमागते. Bhk_16.10-1 शत्रुभिर् निहते मत्ते द्रक्ष्ये ऽहं संयुगे सुखम्, Bhk_16.10-2 युद्धोन्मत्ताद् विना शत्रून् समास्कन्त्स्यति को रणे. Bhk_16.11-1 आह्वास्यते वि-शङ्को मां योत्स्यमानः शत-क्रतुः, Bhk_16.11-2 प्रकल्प्स्यति च तस्या 'र्थो निकुम्बे दुर् हणे हते Bhk_16.12-1 कल्पिष्यते हरेः प्रीतिर्, लङ्का चोपहनिष्यते, Bhk_16.12-2 देवान्तक ! त्वया त्यक्तो रिपोर् यास्यामि वश्यताम्. Bhk_16.13-1 मरिष्यामि, विजेष्ये वा, हताश् चेत् तनया मम, Bhk_16.13-2 हनिष्यामि रिपूंस् तूर्णं, न जीविष्यामि दुःखितः Bhk_16.14-1 स्मेष्यन्ते मुनयो, देवाः कथयिष्यन्ति चाऽनिशम् Bhk_16.14-2 "दश-ग्रीवस्य दुर्-नीतेर् विनष्टं रक्षसां कुलम्." Bhk_16.15-1 केन सम्भावितं tàtaÄkumbhakarõasya राघवः Bhk_16.15-2 रणे कर्त्स्यति गात्राणि मर्माणि च वितर्त्स्यति. Bhk_16.16-1 पतिष्यति क्षितौ भानुः, पृथिवी तोलयिष्यते. Bhk_16.16-2 नभस्वान् भङ्क्ष्यते व्योम मुष्टिभिस् ताडयिष्यते. Bhk_16.17-1 इन्द्रोः स्यन्दिष्यते वह्निः, समुच्चोक्ष्यति सागरः, Bhk_16.17-2 जलं धक्ष्यति, तिग्मांशोः स्यन्त्यन्ति तमसां चयाः. Bhk_16.18-1 कुम्भकर्णो रणे पुंसा क्रुद्धः परिभविष्यते Bhk_16.18-2 संभावितानि नैतानि कदाचित् केनचिज् जने. Bhk_16.19-1 कुम्भकर्णे हते लङ्का- मारोक्ष्यन्ति प्लवङ्गमाः, Bhk_16.19-2 दङ्क्ष्यन्ति राक्षसान्, दृप्ता भङ्क्ष्यन्ति च ममा 'ऽश्रमान्. Bhk_16.20-1 चर्त्स्यन्ति बाल-वृद्धांश् च, नर्त्स्यन्ति च मुदा युताः Bhk_16.20-2 तेन राक्षस-मुख्येन विना तान् को निरोत्स्यति. Bhk_16.21-1 अमर्षो मे परः, सीतां राघवः कामयिष्यते, Bhk_16.21-2 च्युत-राज्यात् सुखं तस्मात् किं किला 'साववाप्स्यति. Bhk_16.22-1 मारयिष्यामि वैदेहीं, खादयिश्यामि राक्षसैः, Bhk_16.22-2 भूमौ वा निखनिष्यामि विध्वंसस्या 'स्य कारणम् Bhk_16.23-1 ना 'नुरोत्स्ये जगल्-लक्ष्मीं, घटिष्ये जीवितुं न वा Bhk_16.23-2 न रंस्ये विषयैः शून्ये भवने बान्धवैरहम्. Bhk_16.24-1 मोदिष्ये कस्य सौख्ये ऽहं, को मे मोदिष्यते सुखे, Bhk_16.24-2 आदेयाः किंकृते भोगाः कुम्भकऋण ! त्वया विना. Bhk_16.25-1 याः सुहृत्सु विपन्नेषु मामुपैष्यन्ति संपदः, Bhk_16.25-2 ताः किं मन्यु-क्षताऽऽभोगा न विपत्सु विपत्तयः. Bhk_16.26-1 "विनङ्क्ष्यति पुरी क्षिप्रं, तूर्णमेष्यन्ति वानराः, Bhk_16.26-2 a-सन्धित्सोस् tave"tyetad विभीषण-सुभाषितम्. Bhk_16.27-1 "अर्थेन संभृता राज्ञा न भाषिष्यामहे वयम्, Bhk_16.27-2 संयोत्स्यामह," इत्येतत् प्रहस्तेन च भाषितम्. Bhk_16.28-1 मानुषो नाम पत्काषी राजानं पुरुषाऽशिनाम् Bhk_16.28-2 योधयिष्यति संग्रामे दिव्याऽस्त्र-रथ-दुर्जयम्. Bhk_16.29-1 सन्नत्स्याम्यथवा योद्धुं, न कोष्ये सत्त्व-हीन-वत्, Bhk_16.29-2 अद्य तप्र्स्यन्ति मांसाऽदा, भूः पास्यत्यरि-शोणितम्. Bhk_16.30-1 आकर्क्ष्यामि यशः, शत्रूनपनेष्यामि कर्मणा, Bhk_16.30-2 अनुभाविष्यते शोको मैथिल्या 'द्य पति-क्षयात्. Bhk_16.31-1 मन्तूयिष्यति यक्षेन्द्रो, वल्गूयिष्यति नो यमः, Bhk_16.31-2 ग्लास्यन्त्य-पति-पुत्राश् च वने वानर-योषितः. Bhk_16.32-1 सुखं स्वप्स्यन्ति रक्षांसि, भ्रमिष्यन्ति च निर्भयम्, Bhk_16.32-2 न विक्रोक्ष्यन्ति राक्षस्यो, नरांश् चा 'त्स्यन्ति हर्षिताः. Bhk_16.33-1 प्राङ् मुहूर्तात् प्रभातेऽहं भविष्यामि ध्रुवं सुखी Bhk_16.33-2 आगामिनि, ततः काले यो द्वितीयः क्षणोऽपरः Bhk_16.34-1 तत्र जेतुं गमिष्यामि त्रिदशेन्द्रं सहाऽमरम्, Bhk_16.34-2 ततः परेण भूयो ऽपि लङ्कामेष्याम्यमत्सरः" Bhk_16.35-1 तमेव-वादिनं मूढमिन्द्र्जित् समुपागतः Bhk_16.35-2 "युयुत्सिष्ये ऽहमित्येवं वदन् रिपु-भयंकरः. Bhk_16.36-1 ना 'भिज्ञा ते महाराज !, जेष्यावः शक्र-पालितम् Bhk_16.36-2 दृप्त-देव-गुणाऽऽकीर्ण- मावां सह सुराऽऽलयम्, Bhk_16.37-1 ना 'भिज्ञा ते, स-यक्षेन्द्रं भङ्क्ष्यावो यद् यमं बलात्, Bhk_16.37-2 रत्नानि चा 'ऽहरिष्यावः, प्राप्स्यावश् च पुरीमिमाम्. Bhk_16.38-1 एष पेक्ष्याम्यरीन् भूयो, न शोचिष्यसि रावण ! Bhk_16.38-2 जगद् द्रक्ष्यसि नी-राममवगाहिष्यसे दिशः. Bhk_16.39-1 सह-भृत्यः सुराऽऽवासे भयं भूयो विधास्यसि Bhk_16.39-2 प्रणंस्यत्यद्य देवेन्द्रस् त्वां, वक्ष्यति स सन्नतिम्. Bhk_16.40-1 भेष्यते मुनिभिस् त्वत्तस् त्वमधिष्ठास्यसि द्विषः, Bhk_16.40-2 ज्ञास्ये ऽहमद्य संग्रामे समस्तैः शूर-मानिभिः. Bhk_16.41-1 ज्ञायिष्यन्ते मया चा 'द्य वीरं-मन्या द्विषद्-गणाः, Bhk_16.41-2 गूहिष्यामि क्षितिं कृत्तै- रद्य गात्रैर् वनाकसाम्. Bhk_16.42-1 आरोक्ष्यामि युगान्त-वारिद-घटा- संघट्ट-धीर-ध्वनिं निर्यास्यन् रथमच्छ्रित-ध्वज-धनुः- खड्ग-प्रभा-भासुरम्. Bhk_16.42-2 श्रोष्यस्यद्य विकीर्ण-वृक्ण-विमुख- व्यापन्न-शत्रौ रणे तृप्तांश् छोणित-शोण-भीषणमुखान् क्रव्याऽशिनः क्रोशतः." Bhk_17 Bhk_17.1-1 आशासत ततः शान्तिमस्नुरग्नीनहावयन्, Bhk_17.1-2 विप्रानवाचयन् योधाः, प्राक्कुर्वन् मङ्गलानि च. Bhk_17.2-1 अपूजयन् कुल-ज्येष्ठानुपागूहन्त बालकान्. Bhk_17.2-2 स्त्रीः समावर्धयन् साऽस्राः, कार्याणि प्रादिशंस् तथा. Bhk_17.3-1 आच्छादयन्, व्यलिम्पंश् च, प्राश्नन्नथ सुराऽऽमिषम्, Bhk_17.3-2 प्रापिबन् मधु-माध्वीकं भक्ष्यांश् चा 'ऽदन् यथेप्सितान् Bhk_17.4-1 न्यश्यन् शस्त्राण्यभीष्टानि, समनह्यंश् च वर्मभिः, Bhk_17.4-2 अध्यासत सु-यागानि, द्विषद्भ्यश् चा 'शपंस् तथा. Bhk_17.5-1 अपूजयंश् चतुर्-वक्त्रं, विप्रानार्चंस् तथा 'स्तुवन्, Bhk_17.5-2 समालिपत शक्राऽरिर् यानं चा 'भ्यलषद् वरम्. Bhk_17.6-1 आमुञ्चद् वर्म रत्नाऽऽढ्यमबध्नात् खड्गमुज्ज्ल्वलम्, Bhk_17.6-2 अध्यास्त स्यन्दनं घोरं, प्रावर्तत ततः पुरः Bhk_17.7-1 आघ्नन् भेरीर् महा-स्वानाः, कम्बूंश् चा 'प्यधमन् शुभान्, Bhk_17.7-2 अताडयन् मृदङ्गांश् च, पेराश् चा 'पूरयन् कलाः. Bhk_17.8-1 अस्तुवन् बन्दिनः, शब्दानन्योन्यं चोदभावयन्, Bhk_17.8-2 अनदन् सिंहनादांश् च, प्राद्रेकत हय-द्विपम्. Bhk_17.9-1 a-निमित्तान्यथा 'पश्यन्नस्फुटद् रवि-मण्डलम्, Bhk_17.9-2 औक्षन् शोणितमम्भोदा, वायवोऽवान्सु-दुःसहाः. Bhk_17.10-1 आर्च्छन् वामं मृगाः कृष्णाः, शस्त्राणां व्यस्मरन् भटाः, Bhk_17.10-2 रक्तं न्यष्ठीवदक्लाम्य- दखिद्यद् वाजि-कुञ्जरम्. Bhk_17.11-1 न तानगणयन् सर्वानास्कन्दंश् च रिपून्, द्विषः Bhk_17.11-2 अच्छिन्दन्नसिभिस् तीक्ष्णैरभिन्दंस् तोमरैस् तथा Bhk_17.12-1 न्यकृन्तंश् चक्र-धाराभिरतुदन् शक्तिभिर् दृढम्, Bhk_17.12-2 भल्लैरविध्यन्नुग्राऽग्रैरतृंहंस् तोमरैरलम्. Bhk_17.13-1 आस्यन् प्लवङ्गमा वृक्षानधुन्वन् भू-धरैर् भृशम्, Bhk_17.13-2 अहिंसन् मुष्टिभिः क्रोघाददशन् दशनैरपि. Bhk_17.14-1 प्रादुन्वन् जानुभिस् तूर्णमतुदंस् तल-कूर्परैः, Bhk_17.14-2 प्राहिण्वन्नरि-मुक्तानि शस्त्राणि विविधानि च. Bhk_17.15-1 अतृणेट् शक्र-जिच् छत्रूनभ्राम्यच् च समन्ततः, Bhk_17.15-2 अध्वनच् च महा-घोरं, न च कंचन नाऽदुनोत्. Bhk_17.16-1 नाऽजानन् सन्दधानं तं, धनुर् नैक्षन्त बिभ्रतम् Bhk_17.16-2 नेषूनचेतन्नस्यन्तं, हतास् तेना 'विदुर् द्विषः. Bhk_17.17-1 अशृण्वन्नन्यतः शब्दं, प्रपलायन्त चा 'न्यतः, Bhk_17.17-2 आक्रन्दमन्यतोऽकुर्वंस् तेना 'हन्यन्त चाऽन्यतः. Bhk_17.18-1 प्रालोठन्त, व्यभिद्यन्त, परितो रक्तमस्रवन्, Bhk_17.18-2 पर्यश्राम्यन्नतृप्यंश् च क्षतास् तेना 'म्रियन्त च. Bhk_17.19-1 सौमित्रिराकुलस् तस्मिन् ब्रह्माऽस्त्रं सर्व-रक्षसाम् Bhk_17.19-2 निधनाया 'ऽजुहूषत् तं व्य्ष्टभ्नाद् रघु-नन्दनः. Bhk_17.20-1 ततो माया-मयीं सीतां घ्नन् खड्गेन वियद्-गतः Bhk_17.20-2 अदृश्यतेन्द्रजिद्, वाक्यमवदत् तं मरुत्-सुतः. Bhk_17.21-1 "मा 'पराध्नोदियं किंचिदभ्रश्यत् पत्युरन्तिकात् Bhk_17.21-2 सीतां राक्षस ! मा स्मैनां निगृह्णाः पाप ! दुःखिताम्" Bhk_17.22-1 "पीडा-करम-मित्राणां कर्तव्यमिति शक्रजित् Bhk_17.22-2 अब्रवीत्, खड्ग-कृष्टश् च तस्या मूर्धानमच्छिनत्. Bhk_17.23-1 "यत्-कृते ऽरीन् व्यगृह्णीम, समुद्रमतराम च, Bhk_17.23-2 सा hate"ti वदन् राममुपातिष्ठन् मरुत्-सुतः. Bhk_17.24-1 ततः प्रामुह्यतां वीरौ राघवावरुतां तथा, Bhk_17.24-2 उष्णं च प्राणतां दीर्घमुच्चैर् व्याक्रोशतां तथा. Bhk_17.25-1 तावभाषत पौलस्त्यो "मा स्म प्ररुदितं युवाम्, Bhk_17.25-2 ध्रुवं स मोहयित्वाऽस्मान् पापोऽगच्छन्निकुम्भिलाम्. Bhk_17.26-1 मा स्म तिष्ठत, तत्र-स्थो वध्यो ऽस्माव-हुताऽनलः, Bhk_17.26-2 अस्त्रे ब्रह्म-शिरस्युग्रे स्यन्दने चा 'नुपार्जिते. Bhk_17.27-1 ब्रह्मा 'दधाद् वधं तस्य तस्मिन् कर्मण्यसंस्थिते" Bhk_17.27-2 प्रायच्छदाज्ञां सौमित्रेर् युथपानां च राघवः. Bhk_17.28-1 तां प्रत्यैच्छन् सु-संप्रितास् ततस् ते स-विभीषणाः, Bhk_17.28-2 निकुम्भिलां समभ्यायन्, न्यरुध्यन्त च राक्षसैः Bhk_17.29-1 दिक्-पालैः कदनं तत्र सेने प्राकुरुतां महत्, Bhk_17.29-2 ऐतां रक्षांसि निर्जित्य द्रुतं पौलस्त्य-लक्ष्मणौ, Bhk_17.30-1 तत्रेन्द्रजितमैक्षेतां कृत-धिष्ण्यं समाहितम्. Bhk_17.30-2 सो ऽजुहोत् कृष्णवर्त्मानमामनन् मन्त्रमुत्तमम्. Bhk_17.31-1 अध्यायच् छक्रजिद् ब्रह्म, समाधेरचलन् न च. Bhk_17.31-2 तमाह्वयत सौमित्रिरगर्जच् च भयंकरम्. Bhk_17.32-1 अकुप्यदिन्द्रजित् तत्र, पितृव्यं चाऽगदद् वचः Bhk_17.32-2 "त्वमत्रा 'जायथा, देह इहा 'पुष्यत् सुराऽमिषैः, Bhk_17.33-1 इहा 'जीव, इहैव त्वं क्रूरमारभथाः कथम्, Bhk_17.33-2 नाऽपश्यः पाणिमार्द्रं त्वं, बन्धु-त्वं नाऽप्यपैक्षथाः. Bhk_17.34-1 a-धर्मान् ना 'त्रसः पाप ! लोक-वादान् न चा 'बिभेः, Bhk_17.34-2 धर्म-दुषण ! नूनं त्वं ना 'जाना, ना 'शृणोरिदम्. Bhk_17.35-1 निराकृत्य यथा बन्धून् लघु-त्वं यात्य-संशयम्." Bhk_17.35-2 पितृव्येण ततो वाक्यमभ्यधीयत शक्रजित् Bhk_17.36-1 "मिथ्या मा स्म व्यतिक्रामो, मच्छीलं मा न बध्यथाः Bhk_17.36-2 सत्यं समभवं वंशे पापानां रक्षसामहम्. Bhk_17.37-1 न त्वजायत मे शीलं तादृक्, यादृक् पितुस् तव. Bhk_17.37-2 क्षयाऽऽवहेषु दोषेषु वार्यमाणो मया 'रमत् Bhk_17.38-1 दश-ग्रीवं 'हमेतस्मादत्यजं, न तु विद्विषन्. Bhk_17.38-2 पर-स्वान्यार्जयन्, नारीरन्यदीयाः परामृशत्. Bhk_17.39-1 व्यजिघृक्षत् सुरान् नित्यं, प्रामाद्यद् गुणिनां हिते, Bhk_17.39-2 आशङ्कत सुहृद्-बन्धून-वृद्धान् बह्वमन्यत. Bhk_17.40-1 दोषैररमतैभिस् ते पिता 'त्यज्यत यैर् मया. Bhk_17.40-2 ततो-रुष्यदनर्दच् च, द्वि-विंशतिभिरेव च Bhk_17.41-1 शरैरताडयद् बन्धुं, पञ्च-विंशतिभिर् नृपम् Bhk_17.41-2 रावणिस् तस्य सौमित्रिरमथ्नाच् चतुरो हयान्. Bhk_17.42-1 सागरथिं चा 'लुनाद् बाणैरभनक् स्यन्दनं तथा, Bhk_17.42-2 सौमित्रिमकिरद् बाणैः परितो रावणिस् ततः. Bhk_17.43-1 तावस्फावयतां शाक्तिं, बाणांश् चाऽकिरतां मुहुः. Bhk_17.43-2 वारुणं लक्ष्मणोऽक्षिप्यदक्षिपद् रौद्रमिन्द्रजित्. Bhk_17.44-1 ते परस्परमासाद्य शस्त्रे नाशमगच्छताम्, Bhk_17.44-2 आसुरं राक्षसः शस्त्रं ततो घोरं व्यसर्जयत्, Bhk_17.45-1 तस्मान् निरपतद् भूरि शिला-शूलेष्टि-मुद्गरम्. Bhk_17.45-2 माहेश्वरेण सौमित्रिरस्तभ्नात् तत् सुदुर्जयम्. Bhk_17.46-1 ततो रौद्र-समायुक्तं माहेन्द्रं लक्ष्मणोऽस्मरत्, Bhk_17.46-2 तेनाऽऽगम्यत घोरेण, शिरश् चा 'ह्रियत द्विषः Bhk_17.47-1 अतुष्यन्नमराः सर्वे, प्राहृष्यन् कपि-यूथपाः, Bhk_17.47-2 पर्यष्वजत सौमित्रिं, मूर्ध्न्यजिघ्रच् च राघवः. Bhk_17.48-1 अरोदीद् राक्षसाऽनीकमरोदन् नृ-भुजां पतिः, Bhk_17.48-2 मैथिल्यै चा 'शपद्धन्तुं तां प्राक्रमत चाऽऽतुरः. Bhk_17.49-1 "a-युक्तमिदम्" त्यन्ये तमाप्ताः प्रत्यवारयन्, Bhk_17.49-2 न्यरुन्धंश् चा 'स्य पन्थानं बन्धुता शुचमारुणत्. Bhk_17.50-1 आस्फायता 'स्य वीरत्वममर्षश् चा 'प्यतायत Bhk_17.50-2 रावणस्य ततः सैन्यं समस्तमयुयुत्सयत्. Bhk_17.51-1 अग्नीनवरिवस्यंश् च ते, 'नमस्यंश् च शङ्करम्, Bhk_17.51-2 द्विजानप्रीणयन् शान्त्यै यातुधाना भवद्-भियः. Bhk_17.52-1 परितः पर्यवाद् वायुराज्य-गन्धिर् मनो-रमः, Bhk_17.52-2 अश्रूयत स पुण्याहः स्वस्ति-घोषः समुच्चरन्. Bhk_17.53-1 योद्धारो ऽबिभरुः शान्त्यै साऽक्षतं वारि मूर्धभिः, Bhk_17.53-2 रत्नानि चा 'ददुर् गाश् च, समवाञ्छन्नथाऽऽशिषः. Bhk_17.54-1 अदिहंश् चन्दनैः शुभ्रैर्, विचित्रं समवस्त्रयन्, Bhk_17.54-2 अधारयन् स्रजः कान्ता, वर्म चा 'न्ये ऽदधुर् द्रुतम्. Bhk_17.55-1 समक्ष्णुवत शस्त्राणि, प्रामृजन् खड्ग-संहतीः, Bhk_17.55-2 गजाऽऽदीनि समारोहन्, प्रातिष्ठन्ता 'ऽथ सत्वराः Bhk_17.56-1 अपूरयन् नभः शब्दो बल-संवर्त-संभवः Bhk_17.56-2 अपूर्यन्त च दिग्-भागास् तुमुलैस् तूर्य-निस्वनैः. Bhk_17.57-1 आसीद् द्वारेषु संघट्टो रथाऽश्व-द्विपरक्षसाम् Bhk_17.57-2 समहान-निमित्तैश् च समभूयत भीषणैः Bhk_17.58-1 कपयो ऽबिभयुस् तस्मिन्नभञ्जंश् च महा-द्रुमान् Bhk_17.58-2 प्रोदखायन् गिरींस् तूर्णमगृह्णंश् च महा-शिलाः. Bhk_17.59-1 ततः समभवद् युद्धं प्राहरन् कपि-राक्षसाः, Bhk_17.59-2 अन्योन्येना 'भ्यभूयन्त, विमर्दमसहन्त च. Bhk_17.60-1 प्रावर्धत रजो भौमं, तद् व्याश्नुत दिशो दश, Bhk_17.60-2 पराऽऽत्मीय-विवेकं च प्रामुष्णात् कपि-रक्षसाम्. Bhk_17.61-1 ततो ऽद्विषुर् निरालोके स्वेभ्यो ऽन्येभ्यश् च राक्षसाः. Bhk_17.61-2 अद्विषन् वानराश् चैव वानरेभ्यो ऽपि निर्दयाः Bhk_17.62-1 अघुरंस् ते महा-घोरमश्च्योतन्नथ शोणितम्, Bhk_17.62-2 समपद्यत रक्तेन समन्तात् तेन कर्दमः. Bhk_17.63-1 गम्भीराः प्रावहन् नद्यः, समजायन्त च ह्रदाः, Bhk_17.63-2 वृद्धं च तद् रजो ऽशाम्यत्, समवेद्यन्त च द्विषः. Bhk_17.64-1 ततो ऽचित्रीयता 'स्त्रौघैर् धनुश् चा 'धूनयन् महत् Bhk_17.64-2 रामः, समीहितं तस्य नाऽचेतन् स्वे न चा 'परे. Bhk_17.65-1 छिन्नानैक्षन्त भिन्नांश् च समन्ताद् राम-सायुकैः. Bhk_17.65-2 क्रुष्टं हाहेति चा 'शृण्वन् न च रामं न्यरूपयन्. Bhk_17.66-1 अभिनच् छत्रु-संघातानक्षुणद् वाजि-कुञ्जरम्, Bhk_17.66-2 अपिनट् च रथाऽनीकं, न चा 'ज्ञायत संचरन्. Bhk_17.67-1 दश दन्ति-सहस्राणि रथिनां च महाऽऽत्मनाम् Bhk_17.67-2 चतुर्दश सहस्राणि साऽऽरोहाणां च वाजिनाम् Bhk_17.68-1 लक्षे च द्वे पदातीनां राघवेण धनुर्-भृता Bhk_17.68-2 अनीयन्ताष्टमे भागे दिवसस्य परिक्षयम्. Bhk_17.69-1 यम-लोकमिवाऽग्रथ्नाद्, रुद्राऽऽक्रीडमिवा 'करोत्, Bhk_17.69-2 शैलैरिवा 'चिनोद् भूमिं बृहद्भी राक्षसैर् हतैः. Bhk_17.70-1 अस्तुवन् देव-गन्धर्वा, व्यस्मयन्त प्लवङ्गमाः Bhk_17.70-2 कपीन्द्रेऽतन्यत प्रीतिः, पौलस्त्योऽमन्यताऽद्भुतम्. Bhk_17.71-1 राक्षस्यः प्रारुदन्नुच्चैः, प्राजुगुप्सन्त रावणम्. Bhk_17.71-2 अमुह्यद् बाल-वृद्धं च, समरौदितरो जनः. Bhk_17.72-1 सर्वतश् चाऽभयं प्राप्नोन् नैच्छन् नृभ्यस् तु रावणः, Bhk_17.72-2 फलं तस्येदमभ्यायाद् दुरुक्तस्येति चा 'ब्रुवन्. Bhk_17.73-1 ततो ऽधावन् महा-घोरं रथमास्थाय रावणः, Bhk_17.73-2 अक्ष्मायत मही, गृध्राः समारार्यन्त भीषणाः. Bhk_17.74-1 मेघाः स-विद्युतो ऽवर्षंश् चेल-क्नोपं च शोणितम्, Bhk_17.74-2 अवान् भीमा नभस्वन्तः, प्रारुवन्न-शिवाः शिवाः Bhk_17.75-1 आटाट्यता 'वमत्या 'सौ दुर्निमित्तानि, संयुगे Bhk_17.75-2 अधुनोद् धनुरस्त्रौघैः प्रौर्णोनूयत विद्विषः Bhk_17.76-1 व्यनाशयंस् ततः शत्रून् सुग्रीवाऽस्ता महीभृतः, Bhk_17.76-2 ततो व्यरसदग्लायदध्य्शेत मही-तलम्. Bhk_17.77-1 आश्च्योतद् रुधिरं, तोयमलसच् चाऽति विह्वलम्, Bhk_17.77-2 अशीयत नृ-मांसाऽदां बलं सुग्रीव-बाधितम्. Bhk_17.78-1 विरूपाक्षस् ततो क्रीडत् संग्रामे मत्त-हस्तिना, Bhk_17.78-2 मुष्टिनाऽदालयत् तस्य मूर्धानं वानराऽधिपः. Bhk_17.79-1 अचूर्णयच् च यूपाक्षं शिलया तदनन्तरम्. Bhk_17.79-2 संक्रुद्धो मुष्टिनाऽतुभ्नादङ्गदोऽलं महोदरम्. Bhk_17.80-1 ततो ऽकुष्णाद् दशग्रीवः क्रुद्धः प्राणान् वनौकसाम्, Bhk_17.80-2 अगोपायच् च रक्षांसि दिशश् चा 'रीनभाजयत्. Bhk_17.81-1 आलोकयत् स काकुत्स्थमधृष्णोद्, घोरमध्वनत्, Bhk_17.81-2 धनुरभ्रमयद् भीममभीषयत विद्विषः. Bhk_17.82-1 आस्कन्दल् लक्ष्मणं बानैरत्यक्रामच् च तं द्रुतम्, Bhk_17.82-2 राममभ्यद्रवज् जिष्णुरस्कुनाच् चेषु-वृष्टिभिः. Bhk_17.83-1 अपउहद् बाण-वर्षं तद् भल्लै रामो निराकुलः, Bhk_17.83-2 प्रत्यस्कुनोद् दष-ग्रीवं शरैराशी-विषोपमैः. Bhk_17.84-1 मण्डलान्याटतां चित्रमच्छित्तां शस्त्र-संहतीः, Bhk_17.84-2 जगद् विस्मापयेतां तौ, न च वीरावसीदताम्. Bhk_17.85-1 व्योम प्राचिनुतां बाणैः, क्ष्मामक्ष्मापयतां गतैः, Bhk_17.85-2 अभित्तां तूर्णमन्योन्यं शिक्षाश् चा 'तनुतां मुहुः. Bhk_17.86-1 समाधत्ता 'ऽसुरं शस्त्रं राक्षसः क्रूर-विक्रमः, Bhk_17.86-2 तदक्षरन् महासर्पान् व्याघ्र-सिंहांश् च भीषणान्. Bhk_17.87-1 न्यषेधत् पावकाऽस्त्रेण रामस् तद् राक्षसस् ततः Bhk_17.87-2 अदीव्यद् रौद्रमत्युग्रं, मुसलाऽऽद्यगलत् ततः Bhk_17.88-1 गान्धर्वेण न्यविद्यत् तत् क्षितीन्द्रो, 'थ नराऽशनः Bhk_17.88-2 सर्व-मर्मसु काकुत्स्थ- मउम्भत् तीक्ष्णैः शिलीमुखैः Bhk_17.89-1 ततस् त्रिशिरसं तस्य प्रावृश्चल् लक्ष्मणो ध्वजम्, Bhk_17.89-2 अमथ्नात् सारथिं चाऽऽशु, भूरिभिश् चा 'तुदच्छरैः. Bhk_17.90-1 अश्वान् विभीषनो ऽतुभ्नात् स्यन्दनं चाऽक्षिणोद् द्रुतम्, Bhk_17.90-2 नाऽक्षुभ्नाद् राक्षसो, भ्रातुः शक्तिं चोदवृहद् गुरुम्. Bhk_17.91-1 तामापतन्तीं सौमित्रिस् त्रिधाऽकृन्तच्छिलीमुखैः, Bhk_17.91-2 अशब्दायन्त पश्यन्तस् ततः क्रुद्धो निशाचरः Bhk_17.92-1 अष्ट-घण्टां महा-शक्तिमुदयच्छन् महत्तराम्, Bhk_17.92-2 रामाऽनुजं तया 'विध्यत्, स महीं व्यसुराश्रयत्. Bhk_17.93-1 राघवस्याऽभृशायन्त सायकास्, तैरुपद्रुतः Bhk_17.93-2 ततस् तूर्णं दशग्रीवो रण-क्ष्मा पर्यशेषयत्. Bhk_17.94-1 स-स्फुरस्योदकर्षच् च सौमित्रेः शक्तिमग्र-जः, Bhk_17.94-2 असिञ्चदोषधीस् ता याः समानीता हनूमता. Bhk_17.95-1 उदजीवत् सुमित्रा-भूर् भ्राता 'ऽश्लिष्यत तमायतम्, Bhk_17.95-2 सन्यङ् मूर्धन्युपाशिङ्घ- दपृच्छच् च निरामयम् Bhk_17.96-1 ततः प्रोदसहन् सर्वे योद्धुमभ्यद्रवत् परान्, Bhk_17.96-2 अकृच्छ्रायत च प्राप्तो रथेना 'न्येन 'रावणः. Bhk_17.97-1 "भूमि-ष्ठस्या 'समं युद्धं रथ-sthene"ti मातलिः Bhk_17.97-2 आहरद् रथमत्युग्रं स-शस्त्रं मघवा 'ऽज्ञया. Bhk_17.98-1 सो 'ध्यष्ठीयत रामेण, शस्त्रं पाशुपतं ततः Bhk_17.98-2 निरास्यत दशाऽऽस्यस्, तच्छक्राऽस्त्रेणाजयन् नृपः. Bhk_17.99-1 ततः शत-महस्रेण रामः प्रौर्णोन् निशाचरम् Bhk_17.99-2 बाणानामक्षिणोद् धुर्यान्, सारथिं चाऽदुनोद् द्रुतम्. Bhk_17.100-1 अदृश्यन्ता 'निमित्तानि, प्राह्वलत् क्षिति-मण्डलम्, Bhk_17.100-2 रावणः प्राहिणोच्छूलं, शक्तिं चैन्दीं मही-पतिः. Bhk_17.101-1 ताभ्यामन्योन्यमासाद्य समवाप्यत संशमः, Bhk_17.101-2 लक्षेण पत्रिणां वक्षः क्रुद्धो रामस्य राक्षसः Bhk_17.102-1 अस्तृणादधिकं रामस् ततो ऽदेवत सायकैः, Bhk_17.102-2 अक्लाम्यद्रावणस्, तस्य सूतो रथमनाशयत्. Bhk_17.103-1 राक्षसोऽतर्जयत् सूतं पुनश् चाऽढौकयद् रथम्, Bhk_17.103-2 निरास्येतामुभौबाणानुभौ धुर्यानविध्यताम् Bhk_17.104-1 उभावकृन्ततां केतूनाव्यथेतामुभौ न तौ Bhk_17.104-2 अदीप्येतामुभौ धृष्णू, प्रायुञ्जातां च नैपुणम् Bhk_17.105-1 उभौ मायां व्यतायेतां, वीरौ ना 'श्राम्यतामुभौ Bhk_17.105-2 मण्डलानि विचित्राणि क्षिप्रमाक्रामतामुभौ Bhk_17.106-1 न चोभावप्यलक्ष्येतां, यन्तारावाहतामुभौ Bhk_17.106-2 स्यन्दनौ समपृच्येतामुभयोर् दीप्त-वाजिनौ. Bhk_17.107-1 ततो मायामयान् मूर्ध्नो राक्षसो ऽप्रथयद्रणे, Bhk_17.107-2 रामेणैकशतं तेषां प्रावृश्च्यत शिलीमुखैः. Bhk_17.108-1 समक्षुभ्नन्नुदन्वन्तः, प्राकम्पन्त महीभृतः, Bhk_17.108-2 सन्त्रासमबिभः शक्रुः, प्रइंखच्च, क्षुभिता क्षितिः. Bhk_17.109-1 ततो मातलिना शस्त्रमस्मर्यत महीपतेः Bhk_17.109-2 वधाय रावणस्योग्रं स्वयम्भूर् यदकल्पयत्. Bhk_17.110-1 नभस्वान् यस्य वाजेषु, फले तिग्मांशु-पावकौ Bhk_17.110-2 गुरुत्वं मेरु-सङ्काशं, देहः सूक्ष्मो वियन्मयः. Bhk_17.111-1 राजितं गारुडैः पक्षैर् विश्वेषां घाम तेजसाम् Bhk_17.111-2 स्मृतं तद् रावणं भित्त्वा सुघोरं भुव्यशाययत्. Bhk_17.112-1 आबध्नन् कपि-वदनानि संप्रसादं, प्राशंसत् सुर-समितिर् नृपं जिता 'रिम्, Bhk_17.112-2 अन्येषां विगत-परिप्लवा दिगन्ताः, पौलस्त्योऽजुषत शुचं विपन्न-बन्धुः Bhk_18 Bhk_18.1-1 व्यश्नुते स्म ततः शोको नाभि-सम्बन्ध-सम्भवः Bhk_18.1-2 विभीषणमसावुच्चै रोदिति स्म दशाऽऽननम्. Bhk_18.2-1 "भूमौ शेते दश-ग्रीवो महार्ह-शयनोचितः, Bhk_18.2-2 नेक्षते विह्वलं मां च, न मे वाचं प्रयच्छति. Bhk_18.3-1 विपाकोऽयं दश-ग्रीव ! संदृष्टो ऽनागतो मया. Bhk_18.3-2 त्वं तेनाऽभिहितः पथ्यं किं कोपं न नियच्छसि. Bhk_18.4-1 भजन्ति विपदस् तूर्णमतिक्रामन्ति सम्पदः Bhk_18.4-2 तान्, मदान् नाऽवतिष्ठन्ते ये मते न्यायवादिनाम्. Bhk_18.5-1 a-पथ्यमायतौ लोभादामनन्त्यनुजीविनः Bhk_18.5-2 प्रियं, शृणोति यस् तेभ्यस्, तमृच्छन्ति न सम्पदः. Bhk_18.6-1 प्राज्ञास् तेजस्विनः सम्यक् पश्यन्ति च, वदन्ति च, Bhk_18.6-2 तेऽवज्ञाता महाराज ! क्लाम्यन्ति, विरमन्ति, च. Bhk_18.7-1 लेढि भेषज-वन् नित्यं यः पथ्यानि कटून्यपि, Bhk_18.7-2 तदर्थं सेवते चा 'ऽप्तान्, कदाचिन् न स सीदति. Bhk_18.8-1 सर्वस्य जायते मानः, स्व-हिताच् च प्रमाद्यति, Bhk_18.8-2 वृद्धौ भजति चा 'पथ्यं नरो येन विनश्यति. Bhk_18.9-1 द्वेष्टि प्रायो गुणेभ्यो यन्, न च स्निह्यति कस्यचित्, Bhk_18.9-2 वैरायते महद्भिश् च शीयते वृद्धिमानपि. Bhk_18.10-1 समाश्वसिमि केना 'हं, कथं प्राणिमि दुर्-गतः Bhk_18.10-2 लोक-त्रय-पतिर् भ्राता यस्य मे स्वपिति क्षितौ Bhk_18.11-1 अहो जागर्ति कृच्छ्रेषु दैवं, यद् बल-भिज्जितः Bhk_18.11-2 लुठ्यन्ति भूमौ क्लिद्यन्ति बान्धवा मे स्वपन्ति च. Bhk_18.12-1 शिवाः कुष्णन्ति मांसानि, भूमिः पिबति शोणितम्, Bhk_18.12-2 दशग्रीव-सनाभीनां समदन्त्यामिषं खगाः, Bhk_18.13-1 येन पूत-क्रतोर् मूर्ध्नि स्थीयते स्म महाऽऽहवे, Bhk_18.13-2 तस्याऽपीन्द्रजितो दैवाद् ध्वांक्षैः शिरसि लीयते. Bhk_18.14-1 स्वर्भानुर् भास्करं ग्रस्तं निष्टीवति कृताऽह्निकः, Bhk_18.14-2 अभ्युपैति पुनर् भूतिं राम-ग्रस्तो न कश्चन. Bhk_18.15-1 त्वमजानन्निदं राजन्नीडिषे स्म स्व-विक्रमम्, Bhk_18.15-2 दातुं नेच्छसि सीतां स्म, विषयाणां च नेशिषे. Bhk_18.16-1 मन्त्रे जातु वदन्त्यज्ञास्, त्वं तानप्यनुमन्यसे, Bhk_18.16-2 कथं नाम भवांस् तत्र ना 'वैति हितमात्मनः Bhk_18.17-1 a-पृष्टो नु ब्रवीति त्वां मन्त्रे मातामहो हितम्, Bhk_18.17-2 "न करोमीतिपौलस्त्य ! तदा मोहात् त्वमुक्तवान् Bhk_18.18-1 त्वं स्म वेत्थ महाराज ! यत् स्माऽऽह न विभीषनः. Bhk_18.18-2 पुरा त्यजति यत् क्रुद्दो मां निराकृत्य संसदि. Bhk_18.19-1 हविर् जक्षिति निःशङ्को मखेषु मधवानसौ, Bhk_18.19-2 प्रवाति स्वेच्छया वायुरुद्गच्छति च भास्करः. Bhk_18.20-1 धनानामीशते यक्षा, यमो दाम्यति राक्षसान्, Bhk_18.20-2 तनोति वरुणः पाशमिन्दुनोदीयते ऽधुना. Bhk_18.21-1 शाम्यत्यृतु-समाहारस्, तपस्यन्ति वनौकसः, Bhk_18.21-2 नो नमस्यन्ति ते बन्धून्, वरिवस्यन्ति ना 'मराः Bhk_18.22-1 श्रीर् निष्कुष्यति लङ्कायां, विरज्यन्ति समृद्धयः, Bhk_18.22-2 न वेद तन्, न यस्याऽस्ति मृते त्वयि विपर्ययः. Bhk_18.23-1 शक्तिं संस्वजते शक्रो, गोपायति हरिः श्रियम्, Bhk_18.23-2 देव-वन्द्यः प्रमोदन्ते, चित्रीयन्ते, घनोदयाः. Bhk_18.24-1 बिभ्रत्यस्त्राणि साऽमर्षा रण-काम्यन्ति चा 'मराः, Bhk_18.24-2 चकासति च, मांसाऽदां तथारन्ध्रेषु जाग्रति. Bhk_18.25-1 चञ्चूर्यते ऽभितो लङ्कामस्मांश् चा 'प्यतिशेरते, Bhk_18.25-2 भूमयन्ति स्व-सामर्थ्यं, कीर्तिं नः कनयन्ति च. Bhk_18.26-1 दिशो व्यष्नुवते दृप्तास् त्वत्-कृतां जहति स्थितिम्, Bhk_18.26-2 क्षोदयन्ति च नः क्षुद्रा, हसन्ति त्वां विपद्-गतम्. Bhk_18.27-1 शमं शमं नभस्वन्तः पुनन्ति परितो जगत्, Bhk_18.27-2 उज्जिहीषे महाराज ! त्वं प्रशान्तो न किं पुनः Bhk_18.28-1 प्रोर्णोति शोकस् चित्तं मे, सत्वं संशाम्यतीव मे Bhk_18.28-2 प्रमार्ष्टि दुःखमालोकं, मुञ्चाम्यूर्जं त्वया विना. Bhk_18.29-1 केन संविद्रते-नाऽन्यस् त्वत्तो बान्धव-वत्सलः, Bhk_18.29-2 विरौमि शून्ये, प्रोर्णौमि कथं मन्यु-समुद्भवम्. Bhk_18.30-1 रोदिम्यनाथमात्मानं बन्धुना रहितस् त्वया, Bhk_18.30-2 प्रमाणं नोपकाराणामवगच्छामि यस्य ते Bhk_18.31-1 नेदानीं शक्र-यक्षेन्द्रौ बिभीतो, न दरिद्रितः, Bhk_18.31-2 न गर्वं जहितो दृप्तौ, न क्लिश्नीतो दशाऽऽनन ! Bhk_18.32-1 त्वया 'पि नाम रहिताः कार्याणि तनुमो वयम्, Bhk_18.32-2 कुर्मश् च जीविते बुद्धिं, धिक् तृष्णां कृत-नाशिनीम्. Bhk_18.33-1 तृणेह्मि देहमात्मीयं. त्वं वाचं न ददासि चेत्, Bhk_18.33-2 द्राघयन्ति हि मे शोकं स्मर्यमाणा गुणास् तव. Bhk_18.34-1 उन्मुच्य स्रजमात्मीयां मां स्रजयति को हसन्, Bhk_18.34-2 नेदयत्यासनं को मे, को हि मे वदति प्रियम्. Bhk_18.35-1 न गच्छामि पुरा लङ्का- मायुर् यावद् दधाम्यहम्, Bhk_18.35-2 कदा भवति मे प्रीतिस्, त्वां पश्यामि न चेदहम्. Bhk_18.36-1 ऊर्ध्वं म्रिये मुहूर्ताद्धि विह्वलः क्षत-बान्धवः, Bhk_18.36-2 मन्त्रे स्म हितमाख्यामि, न करोमि तवा 'प्रियम्. Bhk_18.37-1 अन्तःपुराणि पौलस्त्यं पौराश् च भृश-दुःखिताः Bhk_18.37-2 संश्रुत्य स्मा 'भिधावन्ति हतं रामेण संयुगे. Bhk_18.38-1 मूर्धजान् स्म विलुञ्चन्ति, क्रोशन्ति स्मा 'तिविह्वलम्, Bhk_18.38-2 अधीयन्त्युपकाराणां मुहुर् भर्तुः प्रमन्यु च. Bhk_18.39-1 रावणस्य नमन्ति स्म पौराः सास्रा रुदन्ति च." Bhk_18.39-2 भाषते स्म ततो रामो वचः paulastyamàkulamÄ Bhk_18.40-1 "दातुः स्थातुर् द्विषां मूर्ध्नि यष्टुस् तर्पयितुः पित् n Bhk_18.40-2 युद्धाऽभग्नाऽऽविपन्नस्य किं दशाऽऽस्यस्य शोचसि Bhk_18.41-1 बोभवीति न सम्मोहो व्यसने स्म भवादृशाम्, Bhk_18.41-2 किं न पश्यसि, सर्वो ऽयं जनस् त्वामवलम्बते. Bhk_18.42-1 त्वमर्हसि भ्रातुरनन्तराणि कर्तुं, जनस्या 'स्य च शोक-भङ्गम्, Bhk_18.42-2 धुर्ये विपन्ने त्वयि राज्य-भारो मज्जत्यनूढः क्षणदा-चरेन्द्र !" Bhk_19 Bhk_19.1-1 अप-मन्युस् ततो वाक्यं पौलस्त्यो ràmamuktavànÄ Bhk_19.1-2 "a-शोच्योऽपि व्रजन्नस्तं सनाभिर् दुनुयान् न किम्. Bhk_19.2-1 तं नो देवा विधेयासुर् येन रावण-वद् वयम् Bhk_19.2-2 सपत्नांश् च 'धिजीयास्म, संग्रामे च मृषीमहि. Bhk_19.3-1 क्रियेरंश् च दशाऽऽस्येन यथा 'न्येना 'पि नः कुले Bhk_19.3-2 देवद्यञ्चो नराऽहारा न्यञ्चश्च द्विषतां गणाः. Bhk_19.4-1 स एव घारयेत् प्राणानीदृशे बन्धु-विप्लवे, Bhk_19.4-2 भवेदाश्वासको यस्य सुहृच्छक्तो भवादृशः. Bhk_19.5-1 म्रियेयोर्ध्वं मुहूर्ताद्धि, न स्यास् त्वं यदि मे गतिः, Bhk_19.5-2 आशंसा च हि नः, प्रेते जीवेम-दशमूर्धनि. Bhk_19.6-1 प्रकुर्याम वयं देशे गर्ह्यां तत्र कथं रतिम्, Bhk_19.6-2 यत्र विंशति-हस्तस्य न सोदर्यस्य सम्भवः." Bhk_19.7-1 आमन्त्रयेत तान् प्रह्वान् मन्त्रिणोऽथ vibhãùaõaþÄ Bhk_19.7-2 "गच्छेत त्वरितं लङ्कां, राज-वेश्म विशेत च. Bhk_19.8-1 आददीध्वं महाऽर्हाणि तत्र वासांसि स-त्वराः Bhk_19.8-2 उद्धुनीयात सत्-केतून्, निर्हरेताऽग्र्य-चन्दनम्. Bhk_19.9-1 मुञ्चेताऽऽकाश-धूपांश्च, ग्रथ्नीयात स्रजः शुभाः, Bhk_19.9-2 आनयेता 'मितं दारु कर्पूराऽगुरु-कुङ्कुमम्. Bhk_19.10-1 उह्येरन् यज्ञ पात्राणि, ह्रियेत च विभावसुः, Bhk_19.10-2 भ्रियेत चाऽऽज्यमृत्विग्भिः, कल्प्येत च समित्-कुशम्. Bhk_19.11-1 स्नानीयैः स्नापयेताऽऽशु, रम्यैर् लिम्पेत वर्णकैः, Bhk_19.11-2 अलङ्कुर्यात रत्नैश्च रावणाऽर्हैर् दशाऽऽननम्. Bhk_19.12-1 वासयेत सु-वासोभ्यां मेध्याभ्यां राक्षसाऽऽधिपम्, Bhk_19.12-2 ऋत्विक् स्रग्विणमादध्यात् प्राङ्-मूर्धानं मृगाऽजिने. Bhk_19.13-1 यज्ञ-पात्राणि गोत्रेषु चिनुयाच् च यथा-विधि, Bhk_19.13-2 जुहुयाच् च हविर् वह्नौ, गायेयुः साम सामगाः." Bhk_19.14-1 गत्वा 'थ ते पुरीं लङ्कां कृत्वा सर्वं यथोदितम् Bhk_19.14-2 समीपेऽन्त्याऽऽहुतेः साऽस्राः प्रोक्तवन्तो vibhãùaõamÄ Bhk_19.15-1 "कृतं सर्वं यथोद्दिष्टं, कर्तुं वह्नि-जल-क्रियाम् Bhk_19.15-2 प्रयतेथा महाराज ! सह सर्वैः स्व-बन्धुभिः. Bhk_19.16-1 अज्ञा-वन् नोत्सहेथास् त्वं, धेया धीर-त्वम-च्युतम्, Bhk_19.16-2 स्थेयाः कार्येषु बन्धूनां, हेयाः शोकोद्भवं तमः. Bhk_19.17-1 नाऽवकल्प्यमिदं, ग्लायेद् यत् कृच्छ्रेषु भवानपि Bhk_19.17-2 न पृथग्-जन-वज् जातु प्रमुह्येत् पण्डितो जनः. Bhk_19.18-1 यच्च यत्र भवांस् तिष्ठेत्, तत्रा 'न्यो रावणस्य न, Bhk_19.18-2 यच्च यत्र भवान् सीदेन् महद्भिस् तद् विगर्हितम्. Bhk_19.19-1 आश्चर्यं, यच्च यत्र त्वां प्रब्रूयाम वयं हितम्, Bhk_19.19-2 अपि साक्षात् प्रशिष्यास् त्वं कृच्छ्रेष्विन्द्र-पुरोहितम्. Bhk_19.20-1 कामो janasyaÄ"jahyàs त्वं प्रमादं नैरृताऽधिप !" Bhk_19.20-2 उत द्विषोऽनुशोचेयुर् विप्लवे, किमु बान्धवाः. Bhk_19.21-1 स भवान् भ्रातृ-वद् रक्षेद् यथावदखिलं जनम्, Bhk_19.21-2 न भवान् संप्रमुह्येच् चेदाश्वस्युश् च निशाचराः, Bhk_19.22-1 ततः स गतवान् कर्तुं भ्रातुरग्नि-जल-क्रियाम्. Bhk_19.22-2 प्रोक्तवान् कृत-कर्तव्यं वचो रामोऽथ राक्षसम्. Bhk_19.23-1 अम्भांसि रुक्म-कुम्भेन सिञ्चन् मूर्धि samàdhimànÄ Bhk_19.23-2 "त्वं राजा रक्षसां लङ्का- मवेक्षेथा विभीषन ? Bhk_19.24-1 क्रुद्धाननुनयेः सम्यक्, धनैर्लुब्धानुपार्जयेः, Bhk_19.24-2 मानिनो मानयेः काले, त्रस्तान् पौलस्त्य ! सान्त्वयेः. Bhk_19.25-1 इच्छा मे परमा, नन्देः कथं त्वं वृत्र-शत्रु-वत्, Bhk_19.25-2 इच्छेद्धि सुहृदं सर्वो वृद्धि-संस्थं यतः सुहृत्. Bhk_19.26-1 वर्धिषीष्टाः स्वजातेषु, वध्यास् त्वं रिपु-संहतीः, Bhk_19.26-2 भूयास् त्वं गुणिनां मान्यस्, तेषां स्थेया व्यवस्थितौ. Bhk_19.27-1 धेयास् त्वं सुहृदां प्रीतिं, वन्दिषीष्ठा दिवौकसः, Bhk_19.27-2 सोमं पेयाश् च, हेयाश् च हिंस्रा हानि-करीः क्रियाः Bhk_19.28-1 अवसेयाश् च कार्याणि धर्मेण पुर-वासिनाम्, Bhk_19.28-2 अनुरागं क्रिया राजन् ! सदा सर्व-गतं जने. Bhk_19.29-1 घानिषीष्ट त्वया मन्युर्, ग्राहिषीष्ट समुन्नतिः, Bhk_19.29-2 रक्षोभिर् दर्शिषीष्ठास् त्वं, द्रक्षीरन् भवता च ते. Bhk_19.30-1 मन्युं वध्या भट-वध-कृतं बाल-वृद्धस्य राजन् !, शास्त्राऽभिज्ञाः सदसि सु-धियः सन्निधिं ते क्रियासुः, Bhk_19.30-2 संरंसीष्ठाः सुर-मुनि-गते वर्त्मनि प्राज्य-धर्मे, संभुत्सीष्ठाः सु-नय-नयनैर् विद्विषामीहितानि." Bhk_20 Bhk_20.1-1 समुपेत्य ततः सीतामुक्तवान् pavanà''tmajaþÄ Bhk_20.1-2 दिष्ट्या वर्धस्व वैदेहि ! हतस् त्रैलोक्य-कण्टकः Bhk_20.2-1 अनुजानीहि हन्यन्तां मयैताः क्षुद्र-मानसाः Bhk_20.2-2 रक्षिकास् तव राक्षस्यो, गृहाणैतासु मत्सरम्. Bhk_20.3-1 तृण्हानि दुराऽऽचारघोर-रूपाऽऽशय-क्रियाः, Bhk_20.3-2 हिंस्रा भवतु ते बुद्धिरेतास्, कुरु निष्ठुरम्. Bhk_20.4-1 पश्चिमं करवामैतत् प्रियं देवि ! वयं तव," Bhk_20.4-2 ततः प्रोक्तवती सीता वानरं करुणाऽऽशया. Bhk_20.5-1 "उपशाम्यतु, ते बुद्धिः पिण्ड-निर्वेश-कारिषु Bhk_20.5-2 लघु-सत्वेषु, दोषोऽयं यत्-कृतो-निहतो ऽसकौ. Bhk_20.6-1 न हि प्रेष्य-वधं घोरं करवान्यस्तु ते मतिः, Bhk_20.6-2 एधि कार्य-करस् त्वं मे गत्वा प्रवद राघवम्. Bhk_20.7-1 "दिदृक्षुर् मैथिली राम ! पश्यतु त्वाऽविलम्बितम्". Bhk_20.7-2 तथेति स प्रतिज्ञाय गत्वा राघवमुक्तवान्. Bhk_20.8-1 "उत्सुकाऽऽनीयतां देवी काकुत्स्थ-कुल-नन्दन !" Bhk_20.8-2 क्ष्मां लिखित्वा विनिश्वस्य स्वराऽऽलोक्य विभीषणम् Bhk_20.9-1 उक्तवान् राघवः-"सीतामानया 'लंकृतामिति." Bhk_20.9-2 गत्वा प्रणम्य तेनोक्ता मैथिली मधुरं वचः. Bhk_20.10-1 "जहीहि शोकां वैदेहि ! प्रीतये धेहि मानसम्, Bhk_20.10-2 रावणे जहिहि द्वेषां, जहाहि प्रमदा-वनम्. Bhk_20.11-1 स्नाह्यनुलिम्प धूपाय, निवस्स्वाऽऽविध्य च स्रजम्, Bhk_20.11-2 रत्नान्याऽऽमुञ्च, संदीप्ते हविर् जुहुधि पावके, Bhk_20.12-1 अद्धि त्वं पञ्च-गव्यं च, छिन्धि संरोध-जं तमः, Bhk_20.12-2 आरोह शिबिकां हैमीं, द्विषां जहि मनो-रथान्. Bhk_20.13-1 तृणेढु त्वद्-वियोगोत्थां राजन्यानां पतिः शुचम्, Bhk_20.13-2 भवतादधियुक्ता त्वमत ऊर्ध्वं स्व-वेश्मनि. Bhk_20.14-1 दीक्षस्व सह रामेण त्वरितं तुरगाऽध्वरे, Bhk_20.14-2 दृश्यस्व पत्या प्रीतेन प्रीत्या प्रेक्षस्व राघवम्. Bhk_20.15-1 अयं नियोगः पत्युस् ते, कार्या नाऽत्र विचारणा, Bhk_20.15-2 भूषया 'ङ्गं, प्रमाणं चेद्, रामं गन्तुं यतस्व च Bhk_20.16-1 मुदा संयुहि काकुत्स्थं, स्वयं चा 'ऽप्नूहि सम्पदम्, Bhk_20.16-2 उपेह्यूर्ध्वं मुहूर्तात् त्वं देवि ! राघव-सन्निधिम्. Bhk_20.17-1 ऊर्ध्वं मुहूर्तादह्नो ऽङ्ग ! स्वामिनी स्म भव क्षितेः Bhk_20.17-2 राज-पत्नी-नियोग-स्थमनुशाधि पुरी-जनम्. Bhk_20.18-1 उत्तिष्ठस्व मते पत्युर्, यतस्वा 'लङ्कृतौ तथा, Bhk_20.18-2 प्रतिष्ठस्व च तं द्रष्टुं द्रष्टव्यं त्वं मही-पतिम्." Bhk_20.19-1 अनुष्ठाय यथाऽऽदिष्टं नियोगं जनकाऽऽत्मजा Bhk_20.19-2 ममारूढवती यानं paññàü'÷uka-वृताऽऽनना. Bhk_20.20-1 लज्जाऽनता विसंयोग-दुःख-स्मरण-विह्वला Bhk_20.20-2 साऽस्रा गत्वा 'न्तिकं पत्युर् दीना रुदितवत्यसौ. Bhk_20.21-1 प्राप्त-चारित्र्य-सन्देहस् ततस् तामुक्तवान् नृपः Bhk_20.21-2 इच्छामे-"ना 'ऽददे सीते ! त्वामहं गम्यतामतः". Bhk_20.22-1 रावणाऽङ्क-परिश्लिष्टा त्वं हृल्-लेख-करी मम Bhk_20.22-2 मतिं बधान सुग्रीवे , राक्षसेन्द्रं गृहाण वा. Bhk_20.23-1 अशान भरताद् भोगान्, लक्ष्मणं प्रवृणीष्व वा, Bhk_20.23-2 कामाद् वा याहि, मुच्यन्तामाशा राम-निबन्धनाः. Bhk_20.24-1 क्व च ख्यातो रघोर् वंशः, क्व तं पर-गृहोषिता, Bhk_20.24-2 अन्यस्मै हृदयं देहि, ना 'नभीष्टे घटामहे. Bhk_20.25-1 यथेष्टं चर वैदेहि !, पन्थानः सन्तु ते शिवाः, Bhk_20.25-2 कामास् तेऽन्यत्र तायन्तां विशङ्कां त्यज मद्-गताम्. Bhk_20.26-1 ततः प्रगदिता वाक्यं मैथिलाऽभिजना nçpamÄ Bhk_20.26-2 "स्त्रीसामान्येन सम्भूता शङ्का मयि विमुच्यताम्. Bhk_20.27-1 दैवाद् बिभीहि काकुत्स्थ ! जिह्रीहि त्वं तथा जनात्, Bhk_20.27-2 मिथ्या मामभिसंक्रुध्य- न्न-वशां शत्रुणा हृताम्. Bhk_20.28-1 चेतसस् त्वयि वृत्तिर् मे, शरीरं रक्षसा हृतम्, Bhk_20.28-2 विदांकुर्वन्तु सम्यञ्चो देवाः सत्यमिदं वचः Bhk_20.29-1 त्वं पुनीहि पुनीहीति पुनन् वायो ! jagatÄtrayam Bhk_20.29-2 चरन् देहेषु भूतानां विद्धि मे बुद्धि-विप्लवम्. Bhk_20.30-1 खमट, द्यामटा 'टोर्वीमित्यटन्त्यो ऽति-पावनाः Bhk_20.30-2 यूयमापो ! विजानीत मनो-वृत्तिं शुभां मम. Bhk_20.31-1 जगन्ति धत्स्व धत्स्वेति दधती त्वं वसुन्धरे ! Bhk_20.31-2 अवेहि मम चारित्रं नक्तं-दिवम-विच्युतम्. Bhk_20.32-1 रसान् संहर, दीप्यस्व, ध्वान्तं जहि, नभो भ्रम, Bhk_20.32-2 इतीहमानस् tigmàü'÷o ! वृत्तं ज्ञातुं घटस्व मे. Bhk_20.33-1 स्वर्गे विद्यस्व, भुव्याऽऽस्व, भुजङ्ग-निलये भव, Bhk_20.33-2 एवं वसन् ममा 'ऽकाश ! संबुध्यस्व कृताऽकृतम्. Bhk_20.34-1 चितां कुरु च सौमित्रे ! व्यसनस्या 'स्य भेषजम्, Bhk_20.34-2 रामस् तुष्यतु मे वा 'द्य, पापां प्लुष्णातु वा 'नलः Bhk_20.35-1 राघवस्य मतेना 'थ लक्ष्मणेनाऽऽचितां चिताम् Bhk_20.35-2 दृष्ट्वा प्रदक्षिणीकृत्य रामं प्रगदिता वचः Bhk_20.36-1 प्रवपाणि वपुर् वह्नौ रासा 'हं शाङ्किता त्वया, Bhk_20.36-2 सर्वे विदन्तु शृण्वन्तु भवन्तः स प्लवङ्गमाः. Bhk_20.37-1 मां दुष्टां ज्वलित-वपुः प्लुषाण वह्ने ! संरक्ष क्षत-मलिनां सुहृद् यथा वा, Bhk_20.37-2 एषा 'हं क्रतुषु वसोर् यथा 'ऽज्य-धारा त्वां प्राप्ता विधि-वदुदीर्ण-दीप्ति-मालम्. Bhk_21 Bhk_21.1-1 समुत्क्षिप्य ततो वह्निर् मैथिलीं राममुक्तवान् Bhk_21.1-2 "काकुत्स्थ ! दयितां साध्वीं त्वमाशङ्किष्यथाः कथम् Bhk_21.2-1 ना भविष्यदियं शुद्धा यद्यपास्यमहं ततः Bhk_21.2-2 न चैनां, पक्षपातो मे धर्मादन्यत्र राघव ! Bhk_21.3-1 अपि तत्र-रिपुः सीतां ना 'र्थयिष्यत दुर्-मतिः, Bhk_21.3-2 क्रूरं जात्ववदिष्यच् च जात्वस्तोष्यच्छ्रियं स्वकाम्. Bhk_21.4-1 सङ्कल्पं ना 'करिष्यच् च तत्रेयं शुद्ध-मानसा, Bhk_21.4-2 सत्याऽमर्षमवाप्स्यस् त्वं रामः सीता-निबन्धनम्. Bhk_21.5-1 त्वया 'द्रक्ष्यत किं ना 'स्याः शीलं संवसता चिरम्, Bhk_21.5-2 अदर्शिष्यन्त वा चेष्टाः कालेन बधुना न किम्. Bhk_21.6-1 यावज्जिवमशोचिष्यो, ना 'हास्यश् चेदिदं तमः, Bhk_21.6-2 भानुरप्यपतिष्यत् क्ष्मामक्षोभिष्यत चेदियम्. Bhk_21.7-1 समपत्स्यत राजेन्द्र ! स्त्रैणं यद्यत्र चापलम्, Bhk_21.7-2 लोक-पाला इहा 'ऽयास्यंस् ततो ना 'मी कलि-द्रुहः. Bhk_21.8-1 आश्चर्यं यच्च यत्र स्त्री कृच्छ्रे ऽवर्त्स्यन् मते तव, Bhk_21.8-2 त्रासादस्यां विनष्टायां किं किमालप्स्यथाः फलम्. Bhk_21.9-1 यत्र यच्चा 'मरिष्यत् स्त्री साध्वसाद् दोष-वर्जिता Bhk_21.9-2 तदसूया-रतौ लोके तस्या वाच्या 'ऽस्पदं मृषा. Bhk_21.10-1 अमंत्स्य भवान् यद्वद् तथैव च पिता तव Bhk_21.10-2 ना 'ऽगमिष्यद् विमान-स्थः साक्षाद् दशरथो नृपः. Bhk_21.11-1 ना 'कल्प्स्यत् सन्निधिं स्थानुः शूली वृषभ-वाहनः Bhk_21.11-2 अन्वभाविष्यता 'न्येन मैथिली चेत् पतिव्रता. Bhk_21.12-1 आनन्दयिष्यदागम्य कथं त्वामरविन्द-सत् Bhk_21.12-2 राजेन्द्र ! विश्व-सूर् धाता चारित्र्ये सीतया क्षते. Bhk_21.13-1 प्रणमन् ब्रह्मणा प्रोक्तो राजका 'धिपतिस् ततः Bhk_21.13-2 "ना, शोत्स्यन् मैथिली लोके, नाऽऽचरिष्यदिदं यदि. Bhk_21.14-1 नाऽमोक्ष्याम वयं शङ्का- मिहाधास्यन् न चेद् भवान्, Bhk_21.14-2 किं वा चित्रमिदं युक्तं, भवान् यदकरिष्यत. Bhk_21.15-1 प्रावर्तिष्यन्त चेष्टाश् चेद्-याथातथ्य-वत् तव, Bhk_21.15-2 अनुशास्ये त्वया लोके रामाऽवर्त्स्यंस्तरां ततः Bhk_21.16-1 प्राणमन्तम् ततो राममुक्तवानिति शङ्करः Bhk_21.16-2 "किं नारायणमात्मानं ना 'भोत्स्यत भवानजम्. Bhk_21.17-1 को न्यो ऽकर्त्स्यदिह प्राणान् दृप्तानां च सुर-द्विषाम्, Bhk_21.17-2 को वा विश्वजनीनेषु कर्मसु प्राघटिष्यत Bhk_21.18-1 दैत्य-क्षये महा-राज ! यच्च यत्रा 'घटिष्यथाः Bhk_21.18-2 समाप्तिं जातु तत्रापि किं ना 'नेष्यस् त्वमीहितम्. Bhk_21.19-1 तातं प्रसाद्य कैयेय्या भरताय प्रपीडितम् Bhk_21.19-2 सहस्र-चक्षुषं रामो निनंसुः परिदृष्टवान्. Bhk_21.20-1 प्रेता वरेण शक्रस्य प्राणन्तः कपयस् ततः Bhk_21.20-2 संजाताः फलिना 'ऽनम्र-रोचिष्णु-द्रुम-सद्रवः. Bhk_21.21-1 भ्रमर कुला 'ऽकुलोल्बण-सुगन्धि-पुष्प-तरुस् तरुण-मधूक-सम्भव-पिशङ्गित-तुङ्ग-शिखः Bhk_21.21-2 शिखर-शिला 'न्तराल-parikwxlqqpta-जला 'वसरः स-रस-फल-श्रियं स विततान सुवेल-गिरिः. Bhk_21.22-1 संवाद्भिः स-कुसुम-रेणुभिः समीरै- रानम्रैर् बहु-फल-धारिभिर् वना 'न्तैः Bhk_21.22-2 श्च्योतद्भिर् मधु-पटलैश् च वानराणाम् आप्यानो रिपु-वध-सम्भवः प्रमोदः Bhk_21.23-1 आयान्त्यः स्व-फल-भरेण भङ्गुरत्वं भृङ्गाऽऽली-निचय-चिता लतास् तरूणाम् Bhk_21.23-2 सा 'ऽमोदाः क्षिति-तल-संस्थिताऽवलोप्या भोक्त् णां ष्रममदयं न नीतवत्यः. Bhk_22 Bhk_22.1-1 ततो रामो हनूमन्तमुक्तवान् हृष्ट-मानसम् Bhk_22.1-2 "अयोध्यां श्वः प्रयातासि कपे ! भरत-पालिताम्. Bhk_22.2-1 गाधितासे नभो भूयः स्फुटन्-मेघ-घटाऽऽवलि, Bhk_22.2-2 ईक्षितासे ऽम्भसां पत्युः पयः शिशिर-शीकरम्. Bhk_22.3-1 सेवितासे प्लवङ्ग ! त्वं महेन्द्रा 'द्रेरधित्यकाः Bhk_22.3-2 व्युत्क्रान्त-वर्त्मनो भानोः सह-ज्योत्स्ना-कुमुद्वतीः. Bhk_22.4-1 चन्दन-द्रुम-संच्छन्ना निराकृत-हिम-श्रथाः Bhk_22.4-2 दर्शितारस् त्वया ताश् च मलयोपत्यकाः शुभाः. Bhk_22.5-1 प्रतन्व्यः कोमला विन्ध्ये सहितारः स्यदं न ते Bhk_22.5-2 लताः स्तबक-शालिन्यो मधुलेहि-कुलाऽऽकुलाः. Bhk_22.6-1 द्रष्टासि प्रीति-मानारात् सखिभिः सह सेविताम् Bhk_22.6-2 स-पक्षपातं किष्किन्धां पूर्व-क्रीडां स्मरन् मुहुः. Bhk_22.7-1 त्वया सन्दर्शितारौ ते माल्यवद्-दण्डका-वने, Bhk_22.7-2 उपद्रुतश् चिरं द्वन्द्वैर् ययोः क्लिशितवानहम्. Bhk_22.8-1 आप्तारौ भवता रम्यावाश्रमौ हरिणा 'ऽकुलौ Bhk_22.8-2 पुण्योदक-द्विजाऽऽकीर्णौ सुतीक्ष्ण-शरभङ्गयोः Bhk_22.9-1 अतिक्रान्ता त्वया रम्यं दुःखमत्रेस् तपो-वनम्, Bhk_22.9-2 पवित्र-चित्रकूटे ऽद्रौ त्वं स्थातासि कुतूहलात्. Bhk_22.10-1 ततः परं भरद्वाजो भवता दर्शिता मुनिः, Bhk_22.10-2 द्रष्टारश् च जनाः पुन्या yàmunà'mbukùatàü'hasaþ. Bhk_22.11-1 स्यन्त्वा स्यन्त्वा दिवः शम्भोर्- मूर्ध्नि स्कन्त्वा भुवं गताम् Bhk_22.11-2 गाहितासे ऽथ पुण्यस्य गङ्गां मूर्तिमिव द्रुताम्. Bhk_22.12-1 तमसाया महा-नील-पाषाण-सदृश-त्विषः Bhk_22.12-2 वना 'न्तात् बहु मन्तासे नागराऽऽक्रीड-शाखिनः. Bhk_22.13-1 नगर-स्त्री-स्तन-न्यस्त-धौत-कुङ्कुम-पिञ्जराम् Bhk_22.13-2 विलोक्य सरयूं रम्यां गन्ता 'योध्या त्वया पुरी. Bhk_22.14-1 आनन्दितारस् त्वां दृष्ट्वा प्रष्टारश् चावयोः शिवम् Bhk_22.14-2 मातरः सह मैथिल्या, तोष्टा च भरतः परम्. Bhk_22.15-1 आख्यातासि हतं शत्रुमभिषिक्तं विभीषणम्, Bhk_22.15-2 सुग्रीवं चा 'र्जितं मित्रं, सर्वांश् चाऽऽगामुकान् द्रुतम् Bhk_22.16-1 गन्तारः परमां प्रीतिं पौराः ष्रुत्वा वचस् तव, Bhk_22.16-2 ज्ञात्वैतत् सम्मुखीनश् च समेता भरतो ध्रुवम्. Bhk_22.17-1 गते त्वयि पथा 'नेन वयमप्यंहितास्महे, Bhk_22.17-2 लब्धाहे ऽहं धृतिं प्राप्ते भूयो भवति सम्मुखे. Bhk_22.18-1 गते तस्मिन् गृहीता 'र्थे रामः सुग्रीव-राक्षसौ Bhk_22.18-2 उक्तवान् श्वो ऽभिगन्तास्थो युवां सह मया पुरम्. Bhk_22.19-1 द्रष्टास्थस् तत्र तिस्रो मे मात् s tuùña'ntarà''tmanaþ Bhk_22.19-2 आन्त्यन्तीनं सखि-त्वं च प्राप्तास्थो भरता 'ऽश्रयम्. Bhk_22.20-1 नैवं विरह-दुःखेन वयं व्याघानितास्महे, Bhk_22.20-2 श्रमो नुभविता नैवं भवद्भ्यां च वियोग-जः, Bhk_22.21-1 एवं युवां मम प्रीत्यै कल्प्तास्थः कपि-राक्षसौ ! Bhk_22.21-2 गन्तुं प्रयतितासाथे प्रातः सह मया यदि. Bhk_22.22-1 उत्कवन्तौ ततो रामं वचः पौलस्त्य-वानरौ Bhk_22.22-2 अनुग्रहो 'यं काकुत्स्थ ! गन्तास्वो यत् त्वया सह. Bhk_22.23-1 अनुमन्तास्वहे नाऽऽवां भवन्तं विरहं त्वया Bhk_22.23-2 अपि प्राप्य सुरेन्द्र-त्वं, किं नु प्रत्तं, त्वया 'ऽस्पदम्. Bhk_22.24-1 ततः कथाभिः समतीत्य दोषा- मारुह्य सैन्यैः सह पुष्पकं ते Bhk_22.24-2 सम्प्रस्थिता वेग-वशाद-गाधं प्रक्षोभयन्तः सलिलं पयोधेः. Bhk_22.25-1 सेतुं, महेन्द्रं, मलयं स-विन्ध्यं, स-माल्यवन्तं गिरिमृष्यमूकम्, Bhk_22.25-2 स-दण्डकाऽरण्य-वातीं च पम्पां रामः प्रियायाः कथयन् जगाम. Bhk_22.26-1 एते ते मुनि-जन-मण्डिता दिगन्ताः, शैलोऽयं लुलित-वनः स चित्रकूटः, Bhk_22.26-2 गङ्गेयं सु-तनु-! विशाल-तीर-रम्या, मैथिल्या रघु-तनयो दिशन् ननन्द. Bhk_22.27-1 शिञ्जान-भ्रमर-कुलाऽऽकुलाऽग्र-पुष्पाः शीता-'म्भः-प्रविलय-संप्लवा 'भिलीनाः Bhk_22.27-2 एते ते सु-तनु ! पुरी-जनोपभोग्या दृश्यन्ते नयन-मनोरमा वना 'न्ताः. Bhk_22.28-1 स्थानं नः पूर्व-जानामियमधिकमसौ प्रेयसी पूरयोध्या, दूरादालोक्यते या हुत-विविध-हविः- प्रीणिता 'शेष-देवा, Bhk_22.28-2 सो ऽयं देशो, रुदन्तं पुर-जनमखिलं यत्र हित्वा प्रयातौ आवां सीते ! वना 'न्तं सह धृत-धृतिना लक्ष्मणेन क्षपाऽन्ते. Bhk_22.29-1 तूर्याणामथ निःस्वनेन सकलं लोकं समापूरयन् विक्रान्तैः करिणां गिरीन्द्र-सदृशां क्ष्मां कम्पयन् सर्वतः Bhk_22.29-2 सा 'ऽनन्दा 'श्रु-विलोचनः प्रकृतिभिः सार्धं सहा 'न्तः पुरः सम्प्राप्तो भरतः स-मारुतिरलं नम्रः समं मातृभिः Bhk_22.30-1 अथ स-सम्भ्रम-पौर-जना 'ऽवृतो भरत-पाणि-धृतोज्ज्वल-चामरः Bhk_22.30-2 गुरु-जन-द्विज-बन्द्यभिनन्दितः प्रविशति स्म पुरं रघु-नन्दनः. Bhk_22.31-1 प्रविधाय धृतिं परां जनानां युव-राजं भरतं ततोऽभिषिच्य Bhk_22.31-2 जघटे तुरगाऽध्वरेण यष्टुं कृत-सम्भार-विधिः पतिः प्रजानाम्. Bhk_22.32-1 इदमधिगत-मुक्ति-मार्ग-चित्रं विवदिषतां वदतां च सन्-निबन्धात् Bhk_22.32-2 जनयति विजयं सदा जनानां युधि सुसमाहितमैश्वरं यथा 'स्त्रम्. Bhk_22.33-1 दीप-तुल्यः प्रबन्धो ऽयं शब्द-लक्षण-चक्षुषाम् Bhk_22.33-2 हस्ता 'मर्ष इवा 'न्धानां भवेद् व्याकरणादृते. Bhk_22.34-1 व्याख्या-गम्यमिदं काव्य- मुत्सवः सु-धियामलम्, Bhk_22.34-2 हता दुर्-मेघसश् चा 'स्मिन् विद्वत्-प्रिय-तया मया. Bhk_22.35-1 काव्यमिदं विहितं मया वलभ्यां श्रीधरसेन-नेरन्द्र-पालितायाम्, Bhk_22.35-2 कीर्तिरतो भवतान् नृपस्य, तस्य प्रेम-करः क्षिति-पो यतः प्रजानाम्.