Bhallata:
Bhallatasataka

Input by Somadeva Vasudeva


TEXT IN PAUSA (partly)




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








Bhallaṭaśataka

tāṃ bhavānīṃ bhavānīta- $ kleśanāśaviśāradām &
śāradāṃ śāradāmbhoda- % sitasiṃhāsanāṃ namaḥ // Bhall_1 //

yuṣmākam ambaramaṇeḥ prathame mayūkhās $ te maṅgalaṃ vidadhatūdayarāgabhājaḥ &
kurvanti ye divasajanmamahotsaveṣu % sindūrapāṭalamukhīr iva dikpurandhrīḥ // Bhall_2 //

baddhā yad arpaṇaraseṇa vimardapūrvam $ arthān kathaṃ jhaṭiti tān prakṛtān na dadyuḥ &
caurā ivātimṛdavo mahatāṃ kavīnām % arthāntarāṇy api haṭhād vitaranti śabdāḥ // Bhall_3 //

kāco maṇir maṇiḥ kāco $ yeṣāṃ te 'nye hi dehinaḥ &
santi te sudhiyo yeṣāṃ % kācaḥ kāco maṇir maṇiḥ // Bhall_4 //

nanv āśrayasthitir iyaṃ tava kālakūṭa $ kenottarottaraviśiṣṭapadopadiṣṭā &
prāg arṇavasya hṛdaye vṛṣalakṣmaṇo 'tha % kaṇṭhe 'dhunā vasasi vāci punaḥ khalānām // Bhall_5 //

draviṇam āpadi bhūṣaṇam utsave $ śaraṇam ātmabhaye niśi dīpakaḥ &
bahuvidhābhyupakārabharakṣamo % bhavati ko 'pi bhavān iva sanmaṇiḥ // Bhall_6 //

śrīr viśṛṅkhalakhalābhisārikā $ vartmabhir ghanatamomalīmasaiḥ &
śabdamātram api soḍhum akṣamā % bhūṣaṇasya guṇinaḥ samutthitam // Bhall_7 //

māne necchati vārayaty upaśame kṣmām ālikhantyāṃ hriyāṃ $ svātantrye parivṛtya tiṣṭhati karau vyādhūya dhairyaṃ gate &
tṛṣṇe tvām anubadhnatā phalam iyatprāptaṃ janenāmunā % yaḥ spṛṣṭo na padā sa eva caraṇau spraṣṭuṃ na saṃmanyate // Bhall_8 //

patatu vāriṇi yātu digantaraṃ $ viśatu vahnim atha vrajatu kṣitim &
ravir asāv iyatāsya guṇeṣu kā % sakalalokacamatkṛtiṣu kṣatiḥ // Bhall_9 //

sadvṛttayaḥ sadasadarthavivekino ye $ te paśya kīdṛśam amuṃ samudāharanti &
caurāsatīprabhṛtayo bruvate yad asya % tad gṛhyate yadi kṛtaṃ tad ahaskareṇa // Bhall_10 //

pātaḥ pūṣṇo bhavati mahate nopatāpāya yasmāt $ kāle prāpte ka iha na yayur yānti yāsyanti vāstam* &
etāvat tu vyathayatitarāṃ lokabāhyais tamobhis % tasminn eva prakṛtimahati vyomni labdho 'vakāśaḥ // Bhall_11 //
*VAR: {vāstam\lem \Mah; vāntam \ed; cāstam \H\A, cānye \K}

paṅktau viśantu gaṇitāḥ pratilomavṛttyā $ pūrve bhaveyur iyatāpy athavā traperan &
santo 'py asanta iva cet pratibhānti bhānor % bhāsāvṛte nabhasi śītamayūkhamukhyāḥ // Bhall_12 //

gate tasmin bhanau tribhuvanasamunmeṣaviraha- $ vyathāṃ candro neṣyaty anucitam ato nāsty asadṛśam &
idaṃ cetastāpaṃ janayatitarām atra yad amī % pradīpāḥ saṃjātās timirahatibaddhodhuraśikhāḥ // Bhall_13 //

sūryād anyatra yac candre $ 'py arthāsaṃsparśi tat kṛtam &
khadyota iti kītasya % nāma tuṣṭena kena cit // Bhall_14 //

kīṭamaṇe dinam adhunā- $ taraṇikarāntaritacārusitakiraṇam &
ghanasantamasamalīmasa- % daśadiśi niśi yad virājasi tad anyat // Bhall_15 //

sattvāntaḥsphuritāya vā kṛtaguṇādhyāropatucchāya vā $ tasmai kātaramohanāya mahaso leśāya mā svasti bhūt &
yacchāyācchuraṇāruṇena khacatā khadyotanā khadyotanāmnā9munā % kīṭenāhitayā hi jaṅgamamaṇibhrāntyā viḍambyāmahe // Bhall_16 //

dantāntakuntamukhasantatapātaghāta- $ santāḍitonnatagirir gaja eva vetti &
pañcāsyapāṇipavipañjarapātapīḍāṃ % na kroṣṭukaḥ śvaśiśuhuṅkṛtinaṣṭaceṣṭaḥ // Bhall_17 //

atyunnati-vyasaninaḥ śiraso 'dhunai9ṣa $ svasyai7va cātaka-śiśuḥ praṇayaṃ vidhattām &
asyai7tad icchati yadi pratatāsu dikṣu % tāḥ svaccha-śīta-madhurāḥ kva nu nāma nā8paḥ // Bhall_18 //

so 'pūrvaḥ rasanā-viparyaya-vidhis tat karṇayoś cāpalaṃ $ dṛṣṭiḥ sā mada-vismṛta-sva-para-dik kiṃ bhūyaso9ktena vā &
itthaṃ niścitavān asi bhramara he yad vāraṇo 'dyā7py asā* % antaḥ-śūnya-karo niṣeyata iti bhrātaḥ ka eṣa grahaḥ // Bhall_19 //
*VAR: {itthaṃ\lem \ed; sarvaṃ \KaPra\SuAva}

tad vaidagdhyaṃ samucita-payas-toya-tattvaṃ vivektuṃ $ saṃlāpās te sa ca mṛdu-pada-nyāsa-hṛdyo vilāsaḥ &
āstāṃ tāvad baka yadi tathā vetthi kiṃ cic chlathā1ṃsas % tūṣṇīm evā8situm api sakhe tvaṃ kathaṃ me na haṃsaḥ // Bhall_20 //

pathi nipatitāṃ śūnye dṛṣṭvā nirāvaraṇānāṃ $ navadadhighaṭīṃ garvonnaddhaḥ samuddhurakandharaḥ* &
nijasamucitās tās tāś ceṣṭā vikāraśatākulo % yadi na kurute kākaḥ kāṇaḥ kadā nu kariṣyati // Bhall_21 //
*VAR: {samuddhura#\lem \ed; samuddhata# \Ka}

nṛtyantaḥ śikhino manoharam amī śrāvyaṃ paṭhantaḥ śukā $ vīkṣyante na ta eva khalv iha ruṣā vāryanta evāthavā &
pānthastrīgṛham iṣṭalābhakathanāl labdhānvayenāmunā % sampraty etad anargalaṃ balibhujā māyāvinā bhujyate // Bhall_22 //

karabha rasabhāt kroṣṭuṃ vāñcchasy aho śravaṇajvaraḥ $ śaraṇam athavānṛjvī dīrghā tavaiva śirodharā &
pṛthugalavilāvṛttiśrāntoccariṣyati vāk cirā % diyati, samaye ko jānīte bhaviṣyati kasya kim // Bhall_23 //

antaśchidrāṇi bhūyāṃsi $ kaṇṭakā bahavo bahiḥ &
kathaṃ kamalanālasya % mā bhūvan bhaṅgurā guṇāḥ // Bhall_24 //

kiṃ dīrghadīrgheṣu guṇeṣu padma $ siteṣv avacchādanakāraṇaṃ te &
asty eva tān paśyati ced anāryā % trasteva lakṣmīr na padaṃ vidhatte // Bhall_25 //

na paṅkād udbhūtir na jalasahavāsavyasanitā $ vapur digdhaṃ kāntyā sthalanalinaratnadyutimuṣā &
vyadhāsyad durvedhā hṛdayalaghimānaṃ yadi na te % tvam evaiko lakṣmyāḥ paramam abhaviṣyaḥ padam iha // Bhall_26 //

uccair uccaratu ciraṃ cirī $ vartmani taruṃ samāruhya &
digvyāpini śabdaguṇe % śaṅkhaḥ sambhāvanābhūmiḥ // Bhall_27 //

śaṅkho 'sthiśeṣaḥ sphuṭito mṛto vā $ procchvāsyate 'nyaśvasitena satyam &
kiṃ tūccaraty eva hi so 'sya śabdaḥ % śrāvyo na yo yo na sadarthaśaṃsī // Bhall_28 //

yathāpallavapuṣpās te $ yathāpuṣpaphalarddhayaḥ &
yathāphalarddhisvārohā % hā mātaḥ kvāgaman drumāḥ // Bhall_29 //

sādhv eva tavidhāv asya $ vedhā kliṣṭo na yad vṛthā &
svarūpānanurūpeṇa % candanasya phalena kim // Bhall_30 //

grathitaḥ eṣa mithaḥ kṛtaśṛṅkhalair viṣadharair adhiruhya mahājaḍaḥ /
malayajaḥ sumanobhir anāśrito yad ata eva phalena viyujyate // Bhall_31 //

candane viṣadharān sahāmahe $ vastu sundaram aguptimatkṛtaḥ &
rakṣituṃ vada kim ātmagauravaṃ % sañcitāḥ khadira kaṇṭakās tvayā // Bhall_32 //

yat kiñ canānucitam apy ucitānuvṛtti $ kiṃ candanasya na kṛtaṃ kusumaṃ phalaṃ vā &
lajjāmahe vayam upakrama eva yāntas % tasyāntikaṃ parigṛhītabṛhatkuṭhārāḥ // Bhall_33 //

labdhaṃ cirād amṛtavat kim amṛtyave syād $ dīrghaṃ rasāyanavad āyur api pradadyāt &
etat phalaṃ yad ayam adhvagaśāpadagdhaḥ % stabdhaḥ khalaḥ phalati varṣaśatena tālaḥ // Bhall_34 //

chinnas tṛptasuhṛt sa candanatarur yūyaṃ palāyyāgatā $ bhogābhyāsasukhāsikāḥ pratidinaṃ tā vismṛtās tatra vaḥ &
daṃṣṭrākoṭiviṣolkayā pratikṛtaṃ tasya prahartur na cet % kiṃ tenaiva saha svayaṃ na lavaśo yātāḥ stha bho bhoginaḥ // Bhall_35 //

saṃtoṣaḥ kim aśaktatā kim athavā tasminn asambhāvanā $ lobho vāyam utānavasthitir iyaṃ pradveṣa evāthavā &
āstāṃ khalv anurūpayā saphalayā puṣpaśriyā durvidhe % sambandho 'nanurūpayāpi na kṛtaḥ kiṃ candanasya tvayā // Bhall_36 //

kiṃ jāto 'si catuṣpathe ghanatarachāyo 'si kiṃ chāyayā $ saṃyuktaphalito 'si kiṃ phalabharaiḥ pūrṇo 'si kiṃ sannataḥ &
he sadvṛkṣa sahasva samprati sakhe śākhāśikhākarṣaṇa- % kṣobhāmoṭanabhañjanāni janataḥ svarair eva duśceṣṭitaiḥ // Bhall_37 //

sanmūlaḥ prathitonnatir ghanalasacchāyaḥ sthitaḥ satpathe $ sevyaḥ sadbhir itīdam ākalayatā tālo 'dhvagenāśritaḥ &
puṃsaḥ śaktir iyaty asau tu phaled adyāthavā śvo 'thavā % kāle kvāpy athavā kadācid athavā na tv eva vedhāḥ prabhuḥ // Bhall_38 //

tvanmūle puruṣāyuṣaṃ gatam idaṃ dehena saṃśuṣyatā $ kṣodīyaṃsam api kṣaṇaṃ param atah śaktiḥ kutaḥ prāṇitum &
tat svasty astu vivṛdddhim ehi mahatīm adyāpi kā nas tvarā % kalyāṇin! phalitāsi tālaviṭapin! putreṣu pautreṣu vā // Bhall_39 //

paśyāmaḥ kim ayaṃ prapatsyata iti svalpābhrasiddhakriyair $ darpād dūram upekṣitena balavat karmeritair mantribhiḥ &
labdhātmaprasareṇa rakṣitum athāśakyena muktvāśāniṃ % sphītas tādṛg aho ghanena ripuṇā dagdho girigrāmakaḥ // Bhall_40 //

sādhūtpātaghanauga sādhu sudhiyā dhyeyaṃ dharāyām idaṃ $ ko 'nyaḥ kartum alaṃ tavaiva ghaṭate karmedṛśaṃ duṣkaram &
sarvasyaupayikāni yāni katicit kśetrāṇi tatrāśaniḥ % sarvān aupāyikeṣu dagdhasikatāraṇyeṣv apāṃ vṛṣṭayaḥ // Bhall_41 //

labdhāyāṃ tṛṣi gomṛgasya vihagasyānyasay vā kasya cid $ vṛṣṭyā syād bhavadīyayo9pakṛtir ity āstāṃ davīyasy adaḥ &
asyātyantam abhājanasya jaladāraṇyoṣarasyāpi kiṃ % jātā paśya punaḥ punar eva paruṣā saivāsya dagdhā chaviḥ // Bhall_42 //

saṃtyajya pānācamanocitāni $ toyāntarāṇy asya siseviṣos tvām &
nirjaina, jihreṣi jalair janasya % jaghanyakāryaupayikaiḥ payodhe // Bhall_43 //

āstrīśiśu prathita eṣa pipāsitebhyaḥ $ saṃrakṣyate 'mbudhir apeyatayaiva dūrāt &
daṃṣṭrākarālamakarālikarālitābhiḥ % kiṃ bhāyayaty aparam ūrmiparamparābhiḥ // Bhall_44 //

svamāhātmyaślāghāgurugahanagarjābhir abhitaḥ $ kruśitvā kliśnāsi śrutikuharam abdhe kim iti naḥ &
ihaikaś cūḍālo hy ajani kalaśād yasya sakalaiḥ % pipāsor ambhobhiś culukam api no bhartum aśakaḥ // Bhall_45 //

sarvāsāṃ trijagaty apām iyam asāv ādhāratā tāvakī $ prollāso 'yam athāmbudhe 'mbunilaye seyaṃ mahāsattvatā &
sevitvā bahubhaṅgabhīṣaṇatanuṃ tvām eva velācala- % grāvasrotasi pānatāpakalaho yat kvāpi nirvāpyate // Bhall_46 //

nodvegaṃ yadi yāsi yady avahitaḥ karṇaṃ dadāsi kṣaṇaṃ $ tvāṃ pṛcchāmi yad ambudhe kim api tan niścitya dehy uttaram &
nairāśyātiśayātimātranibhṛtair niḥśvasya yad dṛśyase % tṛṣyadbhiḥ pathikaiḥ kiyat tadadhikaṃ syād aurvadāhād ataḥ // Bhall_47 //

bhidyate 'nupraviśyāntar $ yo yathārucy upādhinā &
viśuddhiḥ kīdṛśī tasya % jaḍasya sphaṭikāśmanaḥ // Bhall_48 //

cintāmaṇe bhuvi na kena cid īśvareṇa $ mūrdhnā dhṛto 'ham iti mā sma sakhe viṣīdaḥ &
nāsty eva hi tvadadhiropaṇapuṇyabīja- % saubhāgyayogyam iha kasya cid uttamāṅgam // Bhall_49 //

saṃvittir asty atha guṇāḥ pratibhānti loke $ taddhi praśastam iha kasya kim ucyatāṃ vā &
nanv evam eva sumaṇe luṭa yāvad āyus % tvaṃ me jagatprasahane 'tra kathāśarīram // Bhall_50 //

cintāmaṇes tṛṇamaṇeś ca kṛtaṃ vidhātrā $ kenobhayor api maṇitvam adaḥ samānam &
naiko 'rthitāni dadann arthijanāya khinno % gṛhṇañ jarattṛṇalavaṃ tu na lajjate 'nyaḥ // Bhall_51 //

dūre kasya cid eṣa ko 'py akṛtadhīr naivāsya vetty antaraṃ $ mānī ko 'pi na yācate mṛgayate ko 'py alpam alpāśayaḥ &
itthaṃ prārthitadānadurvyasanino naudāryarekhojjvalā % jātānaipuṇadustareṣu nikaṣasthāneṣu cintāmaṇeḥ // Bhall_52 //

parārthe yaḥ pīḍām anubhavati bhaṅge 'pi madhuro $ yadīyaḥ sarveṣām iha khalu vikāro 'py abhimataḥ &
na samprāpto vṛddhiṃ sa yadi bhṛśam akṣetrapatitaḥ % kim ikṣor doṣo 'yaṃ na punar aguṇāyā marubhuvaḥ // Bhall_53 //

āmrāḥ kiṃ phalabhāranamraśiraso ramyā kim ūṣmacchidaḥ $ sacchāyāḥ kadalīdrumāḥ surabhayaḥ kiṃ puṣpitāś campakāḥ &
etās tā niravagrahograkarabhollīḍhārdharūḍhāḥ punaḥ % śamyo bhrāmyasi mūḍha nirmaruti kiṃ mithyaiva martuṃ marau // Bhall_54 //

ājanmanaḥ kuśalam aṇv api re kujanman $ pāṃso tvayā yadi kṛtaṃ vada tat tvam eva &
utthāpito 'sy analasārathinā yad arthaṃ % duṣṭena tat kuru kalaṅkaya viśvam etat // Bhall_55 //

nissārāḥ sutarāṃ laghuprakṛtayo yogyā na kārye kva cic $ chuṣyanto 'dya jarattṛṇādyavayavāḥ prāptāḥ svatantreṇa ye &
antaḥsāra[arāṅmukhena dhig aho te mārutenāmunā % paśyātyantacalena sadma mahatām ākāśam āropitā // Bhall_56 //

ye jātyā laghavaḥ sadaiva gaṇanāṃ yātā na ye kutra cit $ padbhyām eva vimarditāḥ pratidinaṃ bhūmau nilīnāś ciram &
utkṣiptāś capalāśayena marutā paśyāntarikṣe 'dhunā % tuṅgānām uparisthitiṃ kṣitibhṛttāṃ kurvanty amī pāṃsavaḥ // Bhall_57 //

re dandaśūka yad ayogyam apīśvaras tvāṃ $ vātsalyatau nayati nūpuradhāma satyam &
āvarjitālikulajhaṃkṛtir mūrcchitāni % kiṃ śiñjitāni bhavataḥ kṣayam eva kartum // Bhall_58 //

maulau sanmaṇayo gṛhaṃ giriguhā tyāgitvam ātmatvaco $ niryatnopanataś caiva vṛttir anilair ekatra caryedṛśī &
anyatrānṛju vartma vāg dvirasanā dṛṣṭau viṣaṃ dṛśyate % yā dhik tām anu dīpako jvalati bho bhogin sakhe kiṃ nv idam // Bhall_59 //

kallolavellitadṛṣatparuṣaprahārai $ ratnāny amūni makarālaya māvamaṃsthāḥ &
kiṃ kaustubhena vihito bhavato na nāma % yācñāprasāritakaraḥ puruṣottamo 'pi // Bhall_60 //

bhūyāṃsy asya mukhāni nāma viditaivāste mahāprāṇatā $ kadravāḥ satprasavo 'yam atra kupite cintyaṃ yathedaṃ jagat &
trailokyādbhutam īdṛśaṃ tu caritaṃ śeṣasya yenāpi sā % pronmṛjyeva nivartitā viṣadharajñāteyadurvṛttitā // Bhall_61 //

varṣe samasta ekaikaḥ $ ślāghyaḥ ko 'py eṣa vāsaraḥ &
janair mahattayā nīto % yo na pūrvair na cāparaḥ // Bhall_62 //

ābaddhakṛtrimasaṭājaṭilāṃsabhittir $ āropito mṛgapateḥ padavīṃ yadi śvā &
mattebhakumbhataṭapāṭanalampaṭasya % nādaṃ kariṣyati kathaṃ hariṇādhipasya // Bhall_63 //

kim idam ucitaṃ śuddheḥ śliṣṭaṃ svapakṣasamunnateḥ $ phalapariṇater yuktaṃ prāptaṃ guṇapraṇayasya vā &
kṣaṇam upagataḥ karṇopāntaṃ parasya puraḥ sthitān % viśikha nipatan krūraṃ dūrān nṛśaṃsa nihaṃsi yat // Bhall_64 //

amī ye dṛśyante nanu subhagarūpāḥ saphalatā $ bhavaty eṣāṃ yasya kṣaṇam upagatānāṃ viṣayatām &
nirāloke loke katham idam aho cakṣur adhunā % samaṃ jātaṃ sarvair na samam athavānyair avayavaiḥ // Bhall_65 //

āhūteṣu vihaṅgameṣu maśako nāyān puro vāryate $ madhevāridhi vā vasaṃs tṛṇamaṇir dhatte maṇīnāṃ rucam &
khadyoto 'pi na kampate pracalituṃ madhye 'pi tejasvināṃ % dhik sāmānyam acetanaṃ prabhum ivānāmṛṣṭatattvāntaram // Bhall_66 //

hemakāra sudhiye namo 'stu te $ dustareṣu bahuśaḥ parīkṣitum &
kāñcanābharaṇam aśmanā samaṃ % yat tvayaivam adhiropyate tulām // Bhall_67 //

vṛtta eva sa ghaṭo 'ndhakūpa yas $ tvatprasādam api netum akṣamah &
mudritaṃ tv adhamaceṣṭitaṃ tvayā % tanmukhāmbukaṇikāḥ pratīcchatā // Bhall_68 //

tṛṇamaṇer manujasya ca tattvataḥ $ kim ubhayor vipulāśayatocyate &
tanutṛṇāgralavāvayavair yayor % avasite grahaṇapratipādane // Bhall_69 //

śatapadī sati pādaśate kṣamā $ yadi na goṣpadam apy ativartitum &
kim iyatā dvipadasya hanumato % jalanidhikramaṇe vivadāmahe // Bhall_70 //

na guruvaṃśaparigrahaśauṇḍatā $ na ca mahāguṇasaṃgrahaṇādaraḥ &
phalavidhānakathāpi na mārgaṇe % kim iha lubdhakabālagṛhe 'dhunā // Bhall_71 //

tanutṛṇāgradhṛtena hṛtaś ciraṃ $ ka iva tena na mauktikaśaṅkayā &
sa jalabindur aho viparītadṛg % jagad idaṃ vayam atra sacetanāḥ // Bhall_72 //

budhyāmahe na bahudhāpi vikalpayantaḥ $ kair nāmabhir vyapadiśema mahāmatīṃs tān \testim{\cit Subhāṣitāvalī 982}* &
yeṣām aśeṣabhuvanābharaṇasya hemnas % tattvaṃ vivektum upalāḥ paramaṃ pramāṇam // Bhall_73 //
*VAR: {vikalpayantaḥ\leṃ vikalpamānaḥ \Subhasita}

saṃrakṣituṃ kṛṣim akāri kṛṣīvalena $ paśyātmanaḥ pratikṛtis tṛṇapūruṣo 'yam &
stabdhasya niṣkriyatayāstabhiyo 'sya nūnam % aśnanti gomṛgagaṇāḥ pura eva sasyam // Bhall_74 //

kasyānimeṣanayane vidite divauko- $ lokād ṛte jagati te api vai gṛhītvā &
piṇḍaprasāritamukhena time kim etad % dṛṣṭaṃ na bāliśa viśad baḍiśaṃ tvayāntaḥ // Bhall_75 //

puṃstvād api pravicaled yadi yady adho 'pi $ yāyād yadi praṇayane na mahān api syāt &
abhyuddharet tad api viśvam itīdṛśīyaṃ % kenāpi dik prakaṭitā puruṣottamena // Bhall_76 //

svālpāśayaḥ svakulaśilpavikalpam eva $ yaḥ kalpayan skhalati kācavaṇik piśācaḥ &
grastaḥ sa kaustubhamaṇīndrasapatnaratna- % niryatnagumphanakavaikaṭikerṣyayāntaḥ // Bhall_77 //

tatpratyarthitayā vṛto na tu kṛtaḥ samyak svatantro bhayāt $ svasthas tān na nipātayed iti yathākāmaṃ na sampoṣitaḥ* &
saṃśuṣyan pṛṣadaṃśa eṣa kurutāṃ mūkaḥ sthito 'py atra kiṃ % gehe kiṃ bahunā 'dhunā gṛhapateś caurrāś caranty ākhavaḥ // Bhall_78 //
*VAR: {pratyarthitayā\leṃ pratyastratayā \vl}

evaṃ cet sarasasvabhāvamahimā jāḍyaṃ kim etādṛśaṃ $ yady eṣā ca nisargataḥ sarasatā kiṃ granthimattedṛśī &
mūlaṃ cec chucipaṅkajaśrutir iyaṃ kasmād guṇā yady amī % kiṃ chidrāṇimṛṇāla bhavatas tattvaṃ na manyāmahe // Bhall_79 //

ye digdhveva kṛtā viṣeṇa kusṛtir yeṣāṃ kiyad bhaṇyate $ lokaṃ hantum anāgasaṃ dvirasanā randhreṣu ye jāgrati &
vyālās te 'pi dadhaty amī sadasator mūḍhā maṇīn mūrdhabhir % naucityād guṇaśalināṃ kva cid api bhraṃśo 'sty alaṃ cintayā // Bhall_80 //

aho strīṇāṃ krauryaṃ hatarajani dhik tvām atiśaṭhe $ vṛthāprakrānteyaṃ timirakabarīviślathadhṛtiḥ &
avaktavye pāte jananayananāthasya śaśinaḥ % kṛtaṃ snehasyāntocitam udadhimukhyair nanu jaḍaiḥ // Bhall_81 //

aho gehenardī divasavijigīṣājvararujā $ pradīpo 'yaṃ sthāne glapayati mṛṣāmūn avayavān &
udāttasvacchandākramaṇahṛtaviśvasya tamasaḥ % parispandaṃ draṣṭuṃ mukham api ca kiṃ soḍham amunā // Bhall_82 //

nāmāpy anyataror nimīlitam abhūt tat tāvad unmīlitaṃ $ prasthāne skhalataḥ svavartmani vidher apy udgṛhītaḥ karaḥ &
lokaś cāyam aniṣṭadarśanakṛtād dṛgvaiśasān mocito % yuktaṃ kāṣṭhika lūnavān yad asi tām āmrālim ākālikīm // Bhall_83 //

vātāhāratayā jagadviṣadharair āśvāsya niḥśeṣitaṃ $ te grastāḥ punar abhratoyakaṇikātīvravratair barhibhiḥ &
te 'pi krūracamūrucarmavasanair nītāḥ kṣayaṃ lubdhakair % dambhasya sphuritaṃ vidann api jano jālmo guṇanīhate // Bhall_84 //

ūḍhā yena mahādhuraḥ suviṣame mārge sadaikākinā $ soḍho yena kadā cid eva na nije goṣṭhe 'nyaśauṇḍadhvaniḥ &
āsīd yas tu gavāṃ gaṇasya tilakas tasyaiva sampraty aho % dhik kaṣṭaṃ dhavalasya jātajaraso goḥ paṇyam udghoṣyate // Bhall_85 //

asthānodyogaduḥkhaṃ jahihi na hi nabhaḥ paṅgusaṃcārayogyaṃ $ svāyāsāyaiva sādho tava śalabha javābhyāsadurvāsaneyam &
te devasyāpy acintyāś caṭulitabhuvanābhogahelāvahelā- % mūlotkhātānumārgāgatagiriguravas tārkṣyapakṣāgravātāḥ // Bhall_86 //

candreṇaiva taraṅgabhaṅgimukharaṃ saṃvardhyamānāmbhaso $ dadyur jīvitam eva kiṃ girisaritsrotāṃsi yady ambudheḥ &
teṣv eva pratisaṃvidhānavikalaṃ paśyatsu sākṣiṣv iva % drāg darpoddhuram āgateṣv api na sa kṣīyeta yady anyathā // Bhall_87 //

kilaikaculukena yo munir apāram abdhiṃ papau $ sahasram api ghasmaro 'vikṛtam eṣa teṣāṃ pibet &
na sambhavati kiṃ tv idaṃ bata vikāsidhāmnā vinā % sad apy asad iva sthitaṃ sphuritam anta ojasvinām // Bhall_88 //

grāvāṇo 'tra vibhūṣaṇaṃ trijagato maryādayā sthīyate $ nanv atraiva vidhuḥ sthito hi vibudhāḥ sambhūya pūrṇāśiṣaḥ &
śete codgatanābhipadmavilasadbrahmeha devaḥ svayaṃ % daivād eti jaḍaḥ svakukṣibhrtaye so 'py ambudhir nimnatām // Bhall_89 //

anīrṣyā śrotāro mama vacasi ced vacmi tad ahaṃ $ svapakṣād bhetavyaṃ na tu bahu vipakṣāt prabhavataḥ &
tamasy ākrāntāśe kiyad api hi tejo 'vayavinaḥ % svaśaktyā bhānty ete divasakṛti saty eva na punaḥ // Bhall_90 //

etat tasya mukhāt kiyat kamalinīpatre kaṇaṃ vāriṇo $ yan muktāmaṇir ity amaṃsta sa jaḍaḥ śṛṇvan yad asmād api &
aṅgulyagralaghukriyāpravilayiny ādīyamāne śanaiḥ % kutroḍḍīyagato mamety anudinaṃ nidrāti nāntaḥśucā // Bhall_91 //

āste 'traiva sarasy aho bata kiyān saṃtoṣapakṣagraho $ haṃsasyāsya manāṅ na dhāvati manaḥ śrīdhāmni padme kva cit &
supto 'dyāpi na budhyate tad itarāṃs tāvat pratīkṣāmahe % velām ity udaraṃpriyā madhulihaḥ soḍhuṃ kṣaṇaṃ na kṣamāḥ // Bhall_92 //

bhekena kvaṇatā saroṣaparuṣaṃ yat kṛṣṇasarpānane $ dātuṃ gaṇḍacapetam ujjhitabhiyā hastaḥ samullāsitaḥ &
yac cādhomukham akṣiṇī pidadhatā nāgena tatra sthitaṃ % tat sarvaṃ viṣamantriṇo bhagavataḥ kasyāpi līlāyitam // Bhall_93 //

mṛtyor āsyam ivātataṃ dhanur idaṃ cāśīviṣābhāḥ śarāḥ $ śikṣā sāpi jitārjunaprabhrtikā sarvatra nimnā gatiḥ &
antaḥ krauryam aho śaṭhasya madhuraṃ hā hāri geyaṃ mukhe % vyādhasyāsya yathā bhaviṣyati tathā manye vanaṃ nrimṛgam // Bhall_94 //

ko 'yaṃ bhrāntiprakāras tava pavana padaṃ lokapādāhatīnāṃ $ tejasvivrātasevye nabhasi nayasi yat pāṃsupūraṃ pratiṣṭhām &
yasminn utthāpyamāne jananayanapathopadravas tāvad āstāṃ % kenopāyena sādhyo vapuṣi kaluṣatādoṣa eṣa tvayaiva // Bhall_95 //

ete te vijigīṣavo nṛpagṛhadvārārpitāvekṣaṇāḥ $ kṣipyante vasuyācanāhitadhiyaḥ kopoddhatair vetribhiḥ &
arthebhyo viṣayopabhogavirasair nākāri yair ādaras % te tiṣṭhanti manasvinaḥ surasarittīre manohāriṇi // Bhall_96 //

vātā vāntu kadambareṇuśabalā nṛtyantu sarpadviṣaḥ $ sotsāhā navatoyabhāraguravo muñcantu nādaṃ ghanāḥ &
magnāṃ kāntaviyogaduḥkhadahane māṃ vīkṣya dīnānanāṃ % vidyut kiṃ sphurasi tvam apy akaruṇe strītve 'pi tulye sati // Bhall_97 //

prāṇā yena samarpitās tava balād yenaivam utthāpitaḥ $ skandhe yena ciraṃ dhṛto 'si vidadhe yas te saparyām api &
tasyāntah smitamātrakeṇa janayañ jīvāpahāraṃ kṣaṇād % bhrātaḥ pratyupakāriṇāṃ dhuri paraṃ vetālalīlāyase // Bhall_98 //

rajjvā diśaḥ pravitatāḥ salilaṃ viṣeṇa $ khātā mahī hutabhujā jvalitā vanāntāḥ &
vyādhā padāny anusaranti gṛhītacāpāḥ % kaṃ deśam āśrayatu yūthapatir mṛgāṇām // Bhall_99 //

ayaṃ vārām eko nilaya iti ratnākara iti $ śrito 'smābhis tṛṣṇātaralitamanobhir jalanidhiḥ &
ka evaṃ jānīte nijakarapuṭīkoṭaragataṃ % kṣaṇād enaṃ tāmyattiminikaram āpāsyati muniḥ // Bhall_100 //

viśālaṃ śālmalyā nayanasubhagaṃ vīkṣya kusumaṃ $ śukasyāsīd buddhiḥ phalam api bhaved asya sadṛśam &
cirāsīnaṃ tasmiṃś ca phalam api daivāt pariṇataṃ % vipāke tūlo 'ntaḥ sapadi marutā so 'py apahṛtaḥ // Bhall_101 //

sarvaprajāhitakṛte puruṣottamasya $ vāse samastavibudhaprathiteṣṭasiddhau &
candrāṃśuvṛndavitatadyutim aty amuṣmin- % he kālakūṭa tava janma kathaṃ payodhau // Bhall_102 //

phalitaghanaviṭapavighaṭita-paṭudinakaramahasi lasatikalpatarau /
chāyārthī kaḥ paśur api bhavati jaradvīrudhāṃ praṇayī // Bhall_103 //