Bhallata: Bhallatasataka Input by Somadeva Vasudeva TEXT IN PAUSA (partly) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ भल्लटशतक तां भवानीं भवानीत- $ क्लेशनाशविशारदाम् & शारदां शारदाम्भोद- % सितसिंहासनां नमः ॥ Bhall_1 ॥ युष्माकम् अम्बरमणेः प्रथमे मयूखास् $ ते मङ्गलं विदधतूदयरागभाजः & कुर्वन्ति ये दिवसजन्ममहोत्सवेषु % सिन्दूरपाटलमुखीर् इव दिक्पुरन्ध्रीः ॥ Bhall_2 ॥ बद्धा यद् अर्पणरसेण विमर्दपूर्वम् $ अर्थान् कथं झटिति तान् प्रकृतान् न दद्युः & चौरा इवातिमृदवो महतां कवीनाम् % अर्थान्तराण्य् अपि हठाद् वितरन्ति शब्दाः ॥ Bhall_3 ॥ काचो मणिर् मणिः काचो $ येषां ते ऽन्ये हि देहिनः & सन्ति ते सुधियो येषां % काचः काचो मणिर् मणिः ॥ Bhall_4 ॥ नन्व् आश्रयस्थितिर् इयं तव कालकूट $ केनोत्तरोत्तरविशिष्टपदोपदिष्टा & प्राग् अर्णवस्य हृदये वृषलक्ष्मणो ऽथ % कण्ठे ऽधुना वससि वाचि पुनः खलानाम् ॥ Bhall_5 ॥ द्रविणम् आपदि भूषणम् उत्सवे $ शरणम् आत्मभये निशि दीपकः & बहुविधाभ्युपकारभरक्षमो % भवति को ऽपि भवान् इव सन्मणिः ॥ Bhall_6 ॥ श्रीर् विशृङ्खलखलाभिसारिका $ वर्त्मभिर् घनतमोमलीमसैः & शब्दमात्रम् अपि सोढुम् अक्षमा % भूषणस्य गुणिनः समुत्थितम् ॥ Bhall_7 ॥ माने नेच्छति वारयत्य् उपशमे क्ष्माम् आलिखन्त्यां ह्रियां $ स्वातन्त्र्ये परिवृत्य तिष्ठति करौ व्याधूय धैर्यं गते & तृष्णे त्वाम् अनुबध्नता फलम् इयत्प्राप्तं जनेनामुना % यः स्पृष्टो न पदा स एव चरणौ स्प्रष्टुं न संमन्यते ॥ Bhall_8 ॥ पततु वारिणि यातु दिगन्तरं $ विशतु वह्निम् अथ व्रजतु क्षितिम् & रविर् असाव् इयतास्य गुणेषु का % सकललोकचमत्कृतिषु क्षतिः ॥ Bhall_9 ॥ सद्वृत्तयः सदसदर्थविवेकिनो ये $ ते पश्य कीदृशम् अमुं समुदाहरन्ति & चौरासतीप्रभृतयो ब्रुवते यद् अस्य % तद् गृह्यते यदि कृतं तद् अहस्करेण ॥ Bhall_10 ॥ पातः पूष्णो भवति महते नोपतापाय यस्मात् $ काले प्राप्ते क इह न ययुर् यान्ति यास्यन्ति वास्तम्* & एतावत् तु व्यथयतितरां लोकबाह्यैस् तमोभिस् % तस्मिन्न् एव प्रकृतिमहति व्योम्नि लब्धो ऽवकाशः ॥ Bhall_11 ॥ *VAR: {वास्तम्\lem \Mah; वान्तम् \ed; चास्तम् \H\A, चान्ये \K} पङ्क्तौ विशन्तु गणिताः प्रतिलोमवृत्त्या $ पूर्वे भवेयुर् इयताप्य् अथवा त्रपेरन् & सन्तो ऽप्य् असन्त इव चेत् प्रतिभान्ति भानोर् % भासावृते नभसि शीतमयूखमुख्याः ॥ Bhall_12 ॥ गते तस्मिन् भनौ त्रिभुवनसमुन्मेषविरह- $ व्यथां चन्द्रो नेष्यत्य् अनुचितम् अतो नास्त्य् असदृशम् & इदं चेतस्तापं जनयतितराम् अत्र यद् अमी % प्रदीपाः संजातास् तिमिरहतिबद्धोधुरशिखाः ॥ Bhall_13 ॥ सूर्याद् अन्यत्र यच् चन्द्रे $ 'प्य् अर्थासंस्पर्शि तत् कृतम् & खद्योत इति कीतस्य % नाम तुष्टेन केन चित् ॥ Bhall_14 ॥ कीटमणे दिनम् अधुना- $ तरणिकरान्तरितचारुसितकिरणम् & घनसन्तमसमलीमस- % दशदिशि निशि यद् विराजसि तद् अन्यत् ॥ Bhall_15 ॥ सत्त्वान्तःस्फुरिताय वा कृतगुणाध्यारोपतुच्छाय वा $ तस्मै कातरमोहनाय महसो लेशाय मा स्वस्ति भूत् & यच्छायाच्छुरणारुणेन खचता खद्योतना खद्योतनाम्ना9मुना % कीटेनाहितया हि जङ्गममणिभ्रान्त्या विडम्ब्यामहे ॥ Bhall_16 ॥ दन्तान्तकुन्तमुखसन्ततपातघात- $ santìitonnatagirir गज एव वेत्ति & pa¤cÃsyapÃïipavipa¤jarapÃtapŬÃæ % न क्रोष्टुकः श्वशिशुहुङ्कृतिनष्टचेष्टः ॥ Bhall_17 ॥ अत्युन्नति-व्यसनिनः शिरसो ऽधुनै9ष $ स्वस्यै7व चातक-शिशुः प्रणयं विधत्ताम् & अस्यै7तद् इच्छति यदि प्रततासु दिक्षु % ताः स्वच्छ-शीत-मधुराः क्व नु नाम nÃ8पः ॥ Bhall_18 ॥ सो ऽपूर्वः रसना-विपर्यय-विधिस् तत् कर्णयोश् चापलं $ दृष्टिः सा मद-विस्मृत-स्व-पर-दिक् किं भूयसो9क्तेन वा & इत्थं निश्चितवान् असि भ्रमर हे यद् वारणो ऽद्या7प्य् असा* % अन्तः-शून्य-करो निषेयत इति भ्रातः क एष ग्रहः ॥ Bhall_19 ॥ *VAR: {इत्थं\lem \ed; सर्वं \KaPra\SuAva} तद् वैदग्ध्यं समुचित-पयस्-तोय-तत्त्वं विवेक्तुं $ संलापास् ते स च मृदु-पद-न्यास-हृद्यो विलासः & आस्तां तावद् बक यदि तथा वेत्थि किं चिच् छ्लथा1ंसस् % तूष्णीम् evÃ8सितुम् अपि सखे त्वं कथं मे न हंसः ॥ Bhall_20 ॥ पथि निपतितां शून्ये दृष्ट्वा निरावरणानां $ नवदधिघटीं गर्वोन्नद्धः समुद्धुरकन्धरः* & निजसमुचितास् तास् ताश् चेष्टा विकारशताकुलो % यदि न कुरुते काकः काणः कदा नु करिष्यति ॥ Bhall_21 ॥ *VAR: {समुद्धुर#\lem \ed; समुद्धत# \Ka} नृत्यन्तः शिखिनो मनोहरम् अमी श्राव्यं पठन्तः शुका $ वीक्ष्यन्ते न त एव खल्व् इह रुषा वार्यन्त एवाथवा & पान्थस्त्रीगृहम् इष्टलाभकथनाल् लब्धान्वयेनामुना % सम्प्रत्य् एतद् अनर्गलं बलिभुजा मायाविना भुज्यते ॥ Bhall_22 ॥ करभ रसभात् क्रोष्टुं väcchasy अहो श्रवणज्वरः $ शरणम् अथवानृज्वी दीर्घा तवैव शिरोधरा & पृथुगलविलावृत्तिश्रान्तोच्चरिष्यति वाक् चिरा % दियति, समये को जानीते भविष्यति कस्य किम् ॥ Bhall_23 ॥ अन्तश्छिद्राणि भूयांसि $ कण्टका बहवो बहिः & कथं कमलनालस्य % मा भूवन् भङ्गुरा गुणाः ॥ Bhall_24 ॥ किं दीर्घदीर्घेषु गुणेषु पद्म $ सितेष्व् अवच्छादनकारणं ते & अस्त्य् एव तान् पश्यति चेद् अनार्या % त्रस्तेव लक्ष्मीर् न पदं विधत्ते ॥ Bhall_25 ॥ न पङ्काद् उद्भूतिर् न जलसहवासव्यसनिता $ वपुर् दिग्धं कान्त्या स्थलनलिनरत्नद्युतिमुषा & व्यधास्यद् दुर्वेधा हृदयलघिमानं यदि न ते % त्वम् एवैको लक्ष्म्याः परमम् अभविष्यः पदम् इह ॥ Bhall_26 ॥ उच्चैर् उच्चरतु चिरं चिरी $ वर्त्मनि तरुं समारुह्य & दिग्व्यापिनि शब्दगुणे % शङ्खः सम्भावनाभूमिः ॥ Bhall_27 ॥ शङ्खो ऽस्थिशेषः स्फुटितो मृतो वा $ प्रोच्छ्वास्यते ऽन्यश्वसितेन सत्यम् & किं तूच्चरत्य् एव हि सो ऽस्य शब्दः % श्राव्यो न यो यो न सदर्थशंसी ॥ Bhall_28 ॥ यथापल्लवपुष्पास् ते $ यथापुष्पफलर्द्धयः & यथाफलर्द्धिस्वारोहा % हा मातः क्वागमन् द्रुमाः ॥ Bhall_29 ॥ साध्व् एव तविधाव् अस्य $ वेधा क्लिष्टो न यद् वृथा & स्वरूपाननुरूपेण % चन्दनस्य फलेन किम् ॥ Bhall_30 ॥ ग्रथितः एष मिथः कृतशृङ्खलैर् विषधरैर् अधिरुह्य महाजडः । मलयजः सुमनोभिर् अनाश्रितो यद् अत एव फलेन वियुज्यते ॥ Bhall_31 ॥ चन्दने विषधरान् सहामहे $ वस्तु सुन्दरम् अगुप्तिमत्कृतः & रक्षितुं वद किम् आत्मगौरवं % सञ्चिताः खदिर कण्टकास् त्वया ॥ Bhall_32 ॥ यत् किञ् चनानुचितम् अप्य् उचितानुवृत्ति $ किं चन्दनस्य न कृतं कुसुमं फलं वा & लज्जामहे वयम् उपक्रम एव यान्तस् % तस्यान्तिकं परिगृहीतबृहत्कुठाराः ॥ Bhall_33 ॥ लब्धं चिराद् अमृतवत् किम् अमृत्यवे स्याद् $ दीर्घं रसायनवद् आयुर् अपि प्रदद्यात् & एतत् फलं यद् अयम् अध्वगशापदग्धः % स्तब्धः खलः फलति वर्षशतेन तालः ॥ Bhall_34 ॥ छिन्नस् तृप्तसुहृत् स चन्दनतरुर् यूयं पलाय्यागता $ भोगाभ्याससुखासिकाः प्रतिदिनं ता विस्मृतास् तत्र वः & दंष्ट्राकोटिविषोल्कया प्रतिकृतं तस्य प्रहर्तुर् न चेत् % किं तेनैव सह स्वयं न लवशो याताः स्थ भो भोगिनः ॥ Bhall_35 ॥ संतोषः किम् अशक्तता किम् अथवा तस्मिन्न् असम्भावना $ लोभो वायम् उतानवस्थितिर् इयं प्रद्वेष एवाथवा & आस्तां खल्व् अनुरूपया सफलया पुष्पश्रिया दुर्विधे % सम्बन्धो ऽननुरूपयापि न कृतः किं चन्दनस्य त्वया ॥ Bhall_36 ॥ किं जातो ऽसि चतुष्पथे घनतरछायो ऽसि किं छायया $ संयुक्तफलितो ऽसि किं फलभरैः पूर्णो ऽसि किं सन्नतः & हे सद्वृक्ष सहस्व सम्प्रति सखे शाखाशिखाकर्षण- % क्षोभामोटनभञ्जनानि जनतः स्वरैर् एव दुश्चेष्टितैः ॥ Bhall_37 ॥ सन्मूलः प्रथितोन्नतिर् घनलसच्छायः स्थितः सत्पथे $ सेव्यः सद्भिर् इतीदम् आकलयता तालो ऽध्वगेनाश्रितः & पुंसः शक्तिर् इयत्य् असौ तु फलेद् अद्याथवा श्वो ऽथवा % काले क्वाप्य् अथवा कदाचिद् अथवा न त्व् एव वेधाः प्रभुः ॥ Bhall_38 ॥ त्वन्मूले पुरुषायुषं गतम् इदं देहेन संशुष्यता $ क्षोदीयंसम् अपि क्षणं परम् अतः शक्तिः कुतः प्राणितुम् & तत् स्वस्त्य् अस्तु विवृद्द्धिम् एहि महतीम् अद्यापि का नस् त्वरा % कल्याणिन्! फलितासि तालविटपिन्! पुत्रेषु पौत्रेषु वा ॥ Bhall_39 ॥ पश्यामः किम् अयं प्रपत्स्यत इति स्वल्पाभ्रसिद्धक्रियैर् $ दर्पाद् दूरम् उपेक्षितेन बलवत् कर्मेरितैर् मन्त्रिभिः & लब्धात्मप्रसरेण रक्षितुम् अथाशक्येन मुक्त्वाशानिं % स्फीतस् तादृग् अहो घनेन रिपुणा दग्धो गिरिग्रामकः ॥ Bhall_40 ॥ साधूत्पातघनौग साधु सुधिया ध्येयं धरायाम् इदं $ को ऽन्यः कर्तुम् अलं तवैव घटते कर्मेदृशं दुष्करम् & सर्वस्यौपयिकानि यानि कतिचित् क्शेत्राणि तत्राशनिः % सर्वान् औपायिकेषु दग्धसिकतारण्येष्व् अपां वृष्टयः ॥ Bhall_41 ॥ लब्धायां तृषि गोमृगस्य विहगस्यान्यसय् वा कस्य चिद् $ वृष्ट्या स्याद् भवदीययो9पकृतिर् इत्य् आस्तां दवीयस्य् अदः & अस्यात्यन्तम् अभाजनस्य जलदारण्योषरस्यापि किं % जाता पश्य पुनः पुनर् एव परुषा सैवास्य दग्धा छविः ॥ Bhall_42 ॥ संत्यज्य पानाचमनोचितानि $ तोयान्तराण्य् अस्य सिसेविषोस् त्वाम् & निर्जैन, जिह्रेषि जलैर् जनस्य % जघन्यकार्यौपयिकैः पयोधे ॥ Bhall_43 ॥ आस्त्रीशिशु प्रथित एष पिपासितेभ्यः $ संरक्ष्यते ऽम्बुधिर् अपेयतयैव दूरात् & दंष्ट्राकरालमकरालिकरालिताभिः % किं भाययत्य् अपरम् ऊर्मिपरम्पराभिः ॥ Bhall_44 ॥ स्वमाहात्म्यश्लाघागुरुगहनगर्जाभिर् अभितः $ क्रुशित्वा क्लिश्नासि श्रुतिकुहरम् अब्धे किम् इति नः & इहैकश् cƬÃlo ह्य् अजनि कलशाद् यस्य सकलैः % पिपासोर् अम्भोभिश् चुलुकम् अपि नो भर्तुम् अशकः ॥ Bhall_45 ॥ सर्वासां त्रिजगत्य् अपाम् इयम् असाव् आधारता तावकी $ प्रोल्लासो ऽयम् अथाम्बुधे ऽम्बुनिलये सेयं महासत्त्वता & सेवित्वा बहुभङ्गभीषणतनुं त्वाम् एव वेलाचल- % ग्रावस्रोतसि पानतापकलहो यत् क्वापि निर्वाप्यते ॥ Bhall_46 ॥ नोद्वेगं यदि यासि यद्य् अवहितः कर्णं ददासि क्षणं $ त्वां पृच्छामि यद् अम्बुधे किम् अपि तन् निश्चित्य देह्य् उत्तरम् & नैराश्यातिशयातिमात्रनिभृतैर् निःश्वस्य यद् दृश्यसे % तृष्यद्भिः पथिकैः कियत् तदधिकं स्याद् और्वदाहाद् अतः ॥ Bhall_47 ॥ भिद्यते ऽनुप्रविश्यान्तर् $ यो यथारुच्य् उपाधिना & विशुद्धिः कीदृशी तस्य % जडस्य स्फटिकाश्मनः ॥ Bhall_48 ॥ चिन्तामणे भुवि न केन चिद् ईश्वरेण $ मूर्ध्ना धृतो ऽहम् इति मा स्म सखे विषीदः & नास्त्य् एव हि त्वदधिरोपणपुण्यबीज- % सौभाग्ययोग्यम् इह कस्य चिद् उत्तमाङ्गम् ॥ Bhall_49 ॥ संवित्तिर् अस्त्य् अथ गुणाः प्रतिभान्ति लोके $ तद्धि प्रशस्तम् इह कस्य किम् उच्यतां वा & नन्व् एवम् एव सुमणे लुट यावद् आयुस् % त्वं मे जगत्प्रसहने ऽत्र कथाशरीरम् ॥ Bhall_50 ॥ चिन्तामणेस् तृणमणेश् च कृतं विधात्रा $ केनोभयोर् अपि मणित्वम् अदः समानम् & नैको ऽर्थितानि ददन्न् अर्थिजनाय खिन्नो % गृह्णञ् जरत्तृणलवं तु न लज्जते ऽन्यः ॥ Bhall_51 ॥ दूरे कस्य चिद् एष को ऽप्य् अकृतधीर् नैवास्य वेत्त्य् अन्तरं $ मानी को ऽपि न याचते मृगयते को ऽप्य् अल्पम् अल्पाशयः & इत्थं प्रार्थितदानदुर्व्यसनिनो नौदार्यरेखोज्ज्वला % जातानैपुणदुस्तरेषु निकषस्थानेषु चिन्तामणेः ॥ Bhall_52 ॥ परार्थे यः pŬÃm अनुभवति भङ्गे ऽपि मधुरो $ यदीयः सर्वेषाम् इह खलु विकारो ऽप्य् अभिमतः & न सम्प्राप्तो वृद्धिं स यदि भृशम् अक्षेत्रपतितः % किम् इक्षोर् दोषो ऽयं न पुनर् अगुणाया मरुभुवः ॥ Bhall_53 ॥ आम्राः किं फलभारनम्रशिरसो रम्या किम् ऊष्मच्छिदः $ सच्छायाः कदलीद्रुमाः सुरभयः किं पुष्पिताश् चम्पकाः & एतास् ता niravagrahograkarabhollŬhÃrdharƬhÃ÷ पुनः % शम्यो भ्राम्यसि mƬha निर्मरुति किं मिथ्यैव मर्तुं मरौ ॥ Bhall_54 ॥ आजन्मनः कुशलम् अण्व् अपि रे कुजन्मन् $ पांसो त्वया यदि कृतं वद तत् त्वम् एव & उत्थापितो ऽस्य् अनलसारथिना यद् अर्थं % दुष्टेन तत् कुरु कलङ्कय विश्वम् एतत् ॥ Bhall_55 ॥ निस्साराः सुतरां लघुप्रकृतयो योग्या न कार्ये क्व चिच् $ छुष्यन्तो ऽद्य जरत्तृणाद्यवयवाः प्राप्ताः स्वतन्त्रेण ये & अन्तःसार[अराङ्मुखेन धिग् अहो ते मारुतेनामुना % पश्यात्यन्तचलेन सद्म महताम् आकाशम् आरोपिता ॥ Bhall_56 ॥ ये जात्या लघवः सदैव गणनां याता न ये कुत्र चित् $ पद्भ्याम् एव विमर्दिताः प्रतिदिनं भूमौ निलीनाश् चिरम् & उत्क्षिप्ताश् चपलाशयेन मरुता पश्यान्तरिक्षे ऽधुना % तुङ्गानाम् उपरिस्थितिं क्षितिभृत्तां कुर्वन्त्य् अमी पांसवः ॥ Bhall_57 ॥ रे दन्दशूक यद् अयोग्यम् अपीश्वरस् त्वां $ वात्सल्यतौ नयति नूपुरधाम सत्यम् & आवर्जितालिकुलझंकृतिर् मूर्च्छितानि % किं शिञ्जितानि भवतः क्षयम् एव कर्तुम् ॥ Bhall_58 ॥ मौलौ सन्मणयो गृहं गिरिगुहा त्यागित्वम् आत्मत्वचो $ निर्यत्नोपनतश् चैव वृत्तिर् अनिलैर् एकत्र चर्येदृशी & अन्यत्रानृजु वर्त्म वाग् द्विरसना दृष्टौ विषं दृश्यते % या धिक् ताम् अनु दीपको ज्वलति भो भोगिन् सखे किं न्व् इदम् ॥ Bhall_59 ॥ कल्लोलवेल्लितदृषत्परुषप्रहारै $ रत्नान्य् अमूनि मकरालय मावमंस्थाः & किं कौस्तुभेन विहितो भवतो न नाम % याच्ञाप्रसारितकरः पुरुषोत्तमो ऽपि ॥ Bhall_60 ॥ भूयांस्य् अस्य मुखानि नाम विदितैवास्ते महाप्राणता $ कद्रवाः सत्प्रसवो ऽयम् अत्र कुपिते चिन्त्यं यथेदं जगत् & त्रैलोक्याद्भुतम् ईदृशं तु चरितं शेषस्य येनापि सा % प्रोन्मृज्येव निवर्तिता विषधरज्ञातेयदुर्वृत्तिता ॥ Bhall_61 ॥ वर्षे समस्त एकैकः $ श्लाघ्यः को ऽप्य् एष वासरः & जनैर् महत्तया नीतो % यो न पूर्वैर् न चापरः ॥ Bhall_62 ॥ आबद्धकृत्रिमसटाजटिलांसभित्तिर् $ आरोपितो मृगपतेः पदवीं यदि श्वा & मत्तेभकुम्भतटपाटनलम्पटस्य % नादं करिष्यति कथं हरिणाधिपस्य ॥ Bhall_63 ॥ किम् इदम् उचितं शुद्धेः श्लिष्टं स्वपक्षसमुन्नतेः $ फलपरिणतेर् युक्तं प्राप्तं गुणप्रणयस्य वा & क्षणम् उपगतः कर्णोपान्तं परस्य पुरः स्थितान् % विशिख निपतन् क्रूरं दूरान् नृशंस निहंसि यत् ॥ Bhall_64 ॥ अमी ये दृश्यन्ते ननु सुभगरूपाः सफलता $ भवत्य् एषां यस्य क्षणम् उपगतानां विषयताम् & निरालोके लोके कथम् इदम् अहो चक्षुर् अधुना % समं जातं सर्वैर् न समम् अथवान्यैर् अवयवैः ॥ Bhall_65 ॥ आहूतेषु विहङ्गमेषु मशको नायान् पुरो वार्यते $ मधेवारिधि वा वसंस् तृणमणिर् धत्ते मणीनां रुचम् & खद्योतो ऽपि न कम्पते प्रचलितुं मध्ये ऽपि तेजस्विनां % धिक् सामान्यम् अचेतनं प्रभुम् इवानामृष्टतत्त्वान्तरम् ॥ Bhall_66 ॥ हेमकार सुधिये नमो ऽस्तु ते $ दुस्तरेषु बहुशः परीक्षितुम् & käcanÃbharaïam अश्मना समं % यत् त्वयैवम् अधिरोप्यते तुलाम् ॥ Bhall_67 ॥ वृत्त एव स घटो ऽन्धकूप यस् $ त्वत्प्रसादम् अपि नेतुम् अक्षमः & मुद्रितं त्व् अधमचेष्टितं त्वया % तन्मुखाम्बुकणिकाः प्रतीच्छता ॥ Bhall_68 ॥ तृणमणेर् मनुजस्य च तत्त्वतः $ किम् उभयोर् विपुलाशयतोच्यते & तनुतृणाग्रलवावयवैर् ययोर् % अवसिते ग्रहणप्रतिपादने ॥ Bhall_69 ॥ शतपदी सति पादशते क्षमा $ यदि न गोष्पदम् अप्य् अतिवर्तितुम् & किम् इयता द्विपदस्य हनुमतो % जलनिधिक्रमणे विवदामहे ॥ Bhall_70 ॥ न गुरुवंशपरिग्रहशौण्डता $ न च महागुणसंग्रहणादरः & फलविधानकथापि न मार्गणे % किम् इह लुब्धकबालगृहे ऽधुना ॥ Bhall_71 ॥ तनुतृणाग्रधृतेन हृतश् चिरं $ क इव तेन न मौक्तिकशङ्कया & स जलबिन्दुर् अहो विपरीतदृग् % जगद् इदं वयम् अत्र सचेतनाः ॥ Bhall_72 ॥ बुध्यामहे न बहुधापि विकल्पयन्तः $ कैर् नामभिर् व्यपदिशेम महामतींस् तान् \testim{\cit SubhëitÃvalÅ 982}* & येषाम् अशेषभुवनाभरणस्य हेम्नस् % तत्त्वं विवेक्तुम् उपलाः परमं प्रमाणम् ॥ Bhall_73 ॥ *VAR: {विकल्पयन्तः\leæ विकल्पमानः \Subhasita} संरक्षितुं कृषिम् अकारि कृषीवलेन $ पश्यात्मनः प्रतिकृतिस् तृणपूरुषो ऽयम् & स्तब्धस्य निष्क्रियतयास्तभियो ऽस्य नूनम् % अश्नन्ति गोमृगगणाः पुर एव सस्यम् ॥ Bhall_74 ॥ कस्यानिमेषनयने विदिते दिवौको- $ लोकाद् ऋते जगति ते अपि वै गृहीत्वा & पिण्डप्रसारितमुखेन तिमे किम् एतद् % दृष्टं न बालिश विशद् बडिशं त्वयान्तः ॥ Bhall_75 ॥ पुंस्त्वाद् अपि प्रविचलेद् यदि यद्य् अधो ऽपि $ यायाद् यदि प्रणयने न महान् अपि स्यात् & अभ्युद्धरेत् तद् अपि विश्वम् इतीदृशीयं % केनापि दिक् प्रकटिता पुरुषोत्तमेन ॥ Bhall_76 ॥ स्वाल्पाशयः स्वकुलशिल्पविकल्पम् एव $ यः कल्पयन् स्खलति काचवणिक् पिशाचः & ग्रस्तः स कौस्तुभमणीन्द्रसपत्नरत्न- % निर्यत्नगुम्फनकवैकटिकेर्ष्ययान्तः ॥ Bhall_77 ॥ तत्प्रत्यर्थितया वृतो न तु कृतः सम्यक् स्वतन्त्रो भयात् $ स्वस्थस् तान् न निपातयेद् इति यथाकामं न सम्पोषितः* & संशुष्यन् पृषदंश एष कुरुतां मूकः स्थितो ऽप्य् अत्र किं % गेहे किं बहुना 'धुना गृहपतेश् चौर्राश् चरन्त्य् आखवः ॥ Bhall_78 ॥ *VAR: {प्रत्यर्थितया\leæ प्रत्यस्त्रतया \vl} एवं चेत् सरसस्वभावमहिमा jìyaæ किम् एतादृशं $ यद्य् एषा च निसर्गतः सरसता किं ग्रन्थिमत्तेदृशी & मूलं चेच् छुचिपङ्कजश्रुतिर् इयं कस्माद् गुणा यद्य् अमी % किं छिद्राणिमृणाल भवतस् तत्त्वं न मन्यामहे ॥ Bhall_79 ॥ ये दिग्ध्वेव कृता विषेण कुसृतिर् येषां कियद् भण्यते $ लोकं हन्तुम् अनागसं द्विरसना रन्ध्रेषु ये जाग्रति & व्यालास् ते ऽपि दधत्य् अमी सदसतोर् mƬhà मणीन् मूर्धभिर् % नौचित्याद् गुणशलिनां क्व चिद् अपि भ्रंशो ऽस्त्य् अलं चिन्तया ॥ Bhall_80 ॥ अहो स्त्रीणां क्रौर्यं हतरजनि धिक् त्वाम् अतिशठे $ वृथाप्रक्रान्तेयं तिमिरकबरीविश्लथधृतिः & अवक्तव्ये पाते जननयननाथस्य शशिनः % कृतं स्नेहस्यान्तोचितम् उदधिमुख्यैर् ननु जडैः ॥ Bhall_81 ॥ अहो गेहेनर्दी दिवसविजिगीषाज्वररुजा $ प्रदीपो ऽयं स्थाने ग्लपयति मृषामून् अवयवान् & उदात्तस्वच्छन्दाक्रमणहृतविश्वस्य तमसः % परिस्पन्दं द्रष्टुं मुखम् अपि च किं सोढम् अमुना ॥ Bhall_82 ॥ नामाप्य् अन्यतरोर् निमीलितम् अभूत् तत् तावद् उन्मीलितं $ प्रस्थाने स्खलतः स्ववर्त्मनि विधेर् अप्य् उद्गृहीतः करः & लोकश् चायम् अनिष्टदर्शनकृताद् दृग्वैशसान् मोचितो % युक्तं këÂhika लूनवान् यद् असि ताम् आम्रालिम् आकालिकीम् ॥ Bhall_83 ॥ वाताहारतया जगद्विषधरैर् आश्वास्य निःशेषितं $ ते ग्रस्ताः पुनर् अभ्रतोयकणिकातीव्रव्रतैर् बर्हिभिः & ते ऽपि क्रूरचमूरुचर्मवसनैर् नीताः क्षयं लुब्धकैर् % दम्भस्य स्फुरितं विदन्न् अपि जनो जाल्मो गुणनीहते ॥ Bhall_84 ॥ Ƭhà येन महाधुरः सुविषमे मार्गे सदैकाकिना $ सोढो येन कदा चिद् एव न निजे गोष्ठे ऽन्यशौण्डध्वनिः & आसीद् यस् तु गवां गणस्य तिलकस् तस्यैव सम्प्रत्य् अहो % धिक् कष्टं धवलस्य जातजरसो गोः पण्यम् उद्घोष्यते ॥ Bhall_85 ॥ अस्थानोद्योगदुःखं जहिहि न हि नभः पङ्गुसंचारयोग्यं $ स्वायासायैव साधो तव शलभ जवाभ्यासदुर्वासनेयम् & ते देवस्याप्य् अचिन्त्याश् चटुलितभुवनाभोगहेलावहेला- % मूलोत्खातानुमार्गागतगिरिगुरवस् तार्क्ष्यपक्षाग्रवाताः ॥ Bhall_86 ॥ चन्द्रेणैव तरङ्गभङ्गिमुखरं संवर्ध्यमानाम्भसो $ दद्युर् जीवितम् एव किं गिरिसरित्स्रोतांसि यद्य् अम्बुधेः & तेष्व् एव प्रतिसंविधानविकलं पश्यत्सु साक्षिष्व् इव % द्राग् दर्पोद्धुरम् आगतेष्व् अपि न स क्षीयेत यद्य् अन्यथा ॥ Bhall_87 ॥ किलैकचुलुकेन यो मुनिर् अपारम् अब्धिं पपौ $ सहस्रम् अपि घस्मरो ऽविकृतम् एष तेषां पिबेत् & न सम्भवति किं त्व् इदं बत विकासिधाम्ना विना % सद् अप्य् असद् इव स्थितं स्फुरितम् अन्त ओजस्विनाम् ॥ Bhall_88 ॥ ग्रावाणो ऽत्र विभूषणं त्रिजगतो मर्यादया स्थीयते $ नन्व् अत्रैव विधुः स्थितो हि विबुधाः सम्भूय पूर्णाशिषः & शेते चोद्गतनाभिपद्मविलसद्ब्रह्मेह देवः स्वयं % दैवाद् एति जडः स्वकुक्षिभ्र्तये सो ऽप्य् अम्बुधिर् निम्नताम् ॥ Bhall_89 ॥ अनीर्ष्या श्रोतारो मम वचसि चेद् वच्मि तद् अहं $ स्वपक्षाद् भेतव्यं न तु बहु विपक्षात् प्रभवतः & तमस्य् आक्रान्ताशे कियद् अपि हि तेजो ऽवयविनः % स्वशक्त्या भान्त्य् एते दिवसकृति सत्य् एव न पुनः ॥ Bhall_90 ॥ एतत् तस्य मुखात् कियत् कमलिनीपत्रे कणं वारिणो $ यन् मुक्तामणिर् इत्य् अमंस्त स जडः शृण्वन् यद् अस्माद् अपि & अङ्गुल्यग्रलघुक्रियाप्रविलयिन्य् आदीयमाने शनैः % कुत्रोड्डीयगतो ममेत्य् अनुदिनं निद्राति नान्तःशुचा ॥ Bhall_91 ॥ आस्ते ऽत्रैव सरस्य् अहो बत कियान् संतोषपक्षग्रहो $ हंसस्यास्य मनाङ् न धावति मनः श्रीधाम्नि पद्मे क्व चित् & सुप्तो ऽद्यापि न बुध्यते तद् इतरांस् तावत् प्रतीक्षामहे % वेलाम् इत्य् उदरंप्रिया मधुलिहः सोढुं क्षणं न क्षमाः ॥ Bhall_92 ॥ भेकेन क्वणता सरोषपरुषं यत् कृष्णसर्पानने $ दातुं गण्डचपेतम् उज्झितभिया हस्तः समुल्लासितः & यच् चाधोमुखम् अक्षिणी पिदधता नागेन तत्र स्थितं % तत् सर्वं विषमन्त्रिणो भगवतः कस्यापि लीलायितम् ॥ Bhall_93 ॥ मृत्योर् आस्यम् इवाततं धनुर् इदं चाशीविषाभाः शराः $ शिक्षा सापि जितार्जुनप्रभ्र्तिका सर्वत्र निम्ना गतिः & अन्तः क्रौर्यम् अहो शठस्य मधुरं हा हारि गेयं मुखे % व्याधस्यास्य यथा भविष्यति तथा मन्ये वनं न्रिमृगम् ॥ Bhall_94 ॥ को ऽयं भ्रान्तिप्रकारस् तव पवन पदं लोकपादाहतीनां $ तेजस्विव्रातसेव्ये नभसि नयसि यत् पांसुपूरं प्रतिष्ठाम् & यस्मिन्न् उत्थाप्यमाने जननयनपथोपद्रवस् तावद् आस्तां % केनोपायेन साध्यो वपुषि कलुषतादोष एष त्वयैव ॥ Bhall_95 ॥ एते ते विजिगीषवो नृपगृहद्वारार्पितावेक्षणाः $ क्षिप्यन्ते वसुयाचनाहितधियः कोपोद्धतैर् वेत्रिभिः & अर्थेभ्यो विषयोपभोगविरसैर् नाकारि यैर् आदरस् % ते तिष्ठन्ति मनस्विनः सुरसरित्तीरे मनोहारिणि ॥ Bhall_96 ॥ वाता वान्तु कदम्बरेणुशबला नृत्यन्तु सर्पद्विषः $ सोत्साहा नवतोयभारगुरवो मुञ्चन्तु नादं घनाः & मग्नां कान्तवियोगदुःखदहने मां वीक्ष्य दीनाननां % विद्युत् किं स्फुरसि त्वम् अप्य् अकरुणे स्त्रीत्वे ऽपि तुल्ये सति ॥ Bhall_97 ॥ प्राणा येन समर्पितास् तव बलाद् येनैवम् उत्थापितः $ स्कन्धे येन चिरं धृतो ऽसि विदधे यस् ते सपर्याम् अपि & तस्यान्तः स्मितमात्रकेण जनयञ् जीवापहारं क्षणाद् % भ्रातः प्रत्युपकारिणां धुरि परं वेताललीलायसे ॥ Bhall_98 ॥ रज्ज्वा दिशः प्रवितताः सलिलं विषेण $ खाता मही हुतभुजा ज्वलिता वनान्ताः & व्याधा पदान्य् अनुसरन्ति गृहीतचापाः % कं देशम् आश्रयतु यूथपतिर् मृगाणाम् ॥ Bhall_99 ॥ अयं वाराम् एको निलय इति रत्नाकर इति $ श्रितो ऽस्माभिस् तृष्णातरलितमनोभिर् जलनिधिः & क एवं जानीते निजकरपुटीकोटरगतं % क्षणाद् एनं ताम्यत्तिमिनिकरम् आपास्यति मुनिः ॥ Bhall_100 ॥ विशालं शाल्मल्या नयनसुभगं वीक्ष्य कुसुमं $ शुकस्यासीद् बुद्धिः फलम् अपि भवेद् अस्य सदृशम् & चिरासीनं तस्मिंश् च फलम् अपि दैवात् परिणतं % विपाके तूलो ऽन्तः सपदि मरुता सो ऽप्य् अपहृतः ॥ Bhall_101 ॥ सर्वप्रजाहितकृते पुरुषोत्तमस्य $ वासे समस्तविबुधप्रथितेष्टसिद्धौ & चन्द्रांशुवृन्दविततद्युतिम् अत्य् अमुष्मिन्- % हे कालकूट तव जन्म कथं पयोधौ ॥ Bhall_102 ॥ फलितघनविटपविघटित-पटुदिनकरमहसि लसतिकल्पतरौ । छायार्थी कः पशुर् अपि भवति जरद्वीरुधां प्रणयी ॥ Bhall_103 ॥