Bhallata: Bhallatasataka Input by Somadeva Vasudeva PLAIN TEXT VERSION ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ भल्लटशतक तां भवानीं भवानीत- क्लेशनाशविशारदाम् । शारदां शारदाम्भोद- सितसिंहासनां नमः ॥ Bhall_1 ॥ युष्माकम् अम्बरमणेः प्रथमे मयूखास् ते मङ्गलं विदधतूदयरागभाजः । कुर्वन्ति ये दिवसजन्ममहोत्सवेषु सिन्दूरपाटलमुखीर् इव दिक्पुरन्ध्रीः ॥ Bhall_2 ॥ बद्धा यद् अर्पणरसेण विमर्दपूर्वम् अर्थान् कथं झटिति तान् प्रकृतान् न दद्युः । चौरा इवातिमृदवो महतां कवीनाम् अर्थान्तराण्य् अपि हठाद् वितरन्ति शब्दाः ॥ Bhall_3 ॥ काचो मणिर् मणिः काचो येषां ते ऽन्ये हि देहिनः । सन्ति ते सुधियो येषां काचः काचो मणिर् मणिः ॥ Bhall_4 ॥ नन्व् आश्रयस्थितिर् इयं तव कालकूट केनोत्तरोत्तरविशिष्टपदोपदिष्टा । प्राग् अर्णवस्य हृदये वृषलक्ष्मणो ऽथ कण्ठे ऽधुना वससि वाचि पुनः खलानाम् ॥ Bhall_5 ॥ द्रविणम् आपदि भूषणम् उत्सवे शरणम् आत्मभये निशि दीपकः । बहुविधाभ्युपकारभरक्षमो भवति को ऽपि भवान् इव सन्मणिः ॥ Bhall_6 ॥ श्रीर् विशृङ्खलखलाभिसारिका वर्त्मभिर् घनतमोमलीमसैः । शब्दमात्रम् अपि सोढुम् अक्षमा भूषणस्य गुणिनः समुत्थितम् ॥ Bhall_7 ॥ माने नेच्छति वारयत्य् उपशमे क्ष्माम् आलिखन्त्यां ह्रियां स्वातन्त्र्ये परिवृत्य तिष्ठति करौ व्याधूय धैर्यं गते । तृष्णे त्वाम् अनुबध्नता फलम् इयत्प्राप्तं जनेनामुना यः स्पृष्टो न पदा स एव चरणौ स्प्रष्टुं न संमन्यते ॥ Bhall_8 ॥ पततु वारिणि यातु दिगन्तरं विशतु वह्निम् अथ व्रजतु क्षितिम् । रविर् असाव् इयतास्य गुणेषु का सकललोकचमत्कृतिषु क्षतिः ॥ Bhall_9 ॥ सद्वृत्तयः सदसदर्थविवेकिनो ये ते पश्य कीदृशम् अमुं समुदाहरन्ति । चौरासतीप्रभृतयो ब्रुवते यद् अस्य तद् गृह्यते यदि कृतं तद् अहस्करेण ॥ Bhall_10 ॥ पातः पूष्णो भवति महते नोपतापाय यस्मात् काले प्राप्ते क इह न ययुर् यान्ति यास्यन्ति वास्तम्* / एतावत् तु व्यथयतितरां लोकबाह्यैस् तमोभिस् तस्मिन्न् एव प्रकृतिमहति व्योम्नि लब्धो ऽवकाशः ॥ Bhall_11 ॥ *VAR: {वास्तम्/लेम् /मः; वान्तम् /एद्; चास्तम् /H/A, चान्ये /K} पङ्क्तौ विशन्तु गणिताः प्रतिलोमवृत्त्या पूर्वे भवेयुर् इयताप्य् अथवा त्रपेरन् । सन्तो ऽप्य् असन्त इव चेत् प्रतिभान्ति भानोर् भासावृते नभसि शीतमयूखमुख्याः ॥ Bhall_12 ॥ गते तस्मिन् भनौ त्रिभुवनसमुन्मेषविरह- व्यथां चन्द्रो नेष्यत्य् अनुचितम् अतो नास्त्य् असदृशम् । इदं चेतस्तापं जनयतितराम् अत्र यद् अमी प्रदीपाः संजातास् तिमिरहतिबद्धोधुरशिखाः ॥ Bhall_13 ॥ सूर्याद् अन्यत्र यच् चन्द्रे ऽप्य् अर्थासंस्पर्शि तत् कृतम् । खद्योत इति कीतस्य नाम तुष्टेन केन चित् ॥ Bhall_14 ॥ कीटमणे दिनम् अधुना- तरणिकरान्तरितचारुसितकिरणम् । घनसन्तमसमलीमस- दशदिशि निशि यद् विराजसि तद् अन्यत् ॥ Bhall_15 ॥ सत्त्वान्तःस्फुरिताय वा कृतगुणाध्यारोपतुच्छाय वा तस्मै कातरमोहनाय महसो लेशाय मा स्वस्ति भूत् । यच्छायाच्छुरणारुणेन खचता खद्योतना खद्योतनाम्नामुना कीटेनाहितया हि जङ्गममणिभ्रान्त्या विडम्ब्यामहे ॥ Bhall_16 ॥ दन्तान्तकुन्तमुखसन्ततपातघात- सन्ताडितोन्नतगिरिर् गज एव वेत्ति । पञ्चास्यपाणिपविपञ्जरपातपीडां न क्रोष्टुकः श्वशिशुहुङ्कृतिनष्टचेष्टः ॥ Bhall_17 ॥ अत्युन्नतिव्यसनिनः शिरसो ऽधुनैष स्वस्यैव चातकशिशुः प्रणयं विधत्ताम् । अस्यैतद् इच्छति यदि प्रततासु दिक्षु ताः स्वच्छशीतमधुराः क्व नु नाम नापः ॥ Bhall_18 ॥ सो ऽपूर्वः रसनाविपर्ययविधिस् तत् कर्णयोश् चापलं दृष्टिः सा मदविस्मृतस्वपरदिक् किं भूयसोक्तेन वा । इत्थं निश्चितवान् असि भ्रमर हे यद् वारणो ऽद्याप्य् असा* अन्तःशून्यकरो निषेयत इति भ्रातः क एष ग्रहः ॥ Bhall_19 ॥ *VAR: {इत्थं/lem /ed; सर्वं /कप्र/सुअव} तद् वैदग्ध्यं समुचितपयस्तोयतत्त्वं विवेक्तुं संलापास् ते स च मृदुपदन्यासहृद्यो विलासः । आस्तां तावद् बक यदि तथा वेत्थि किं चिच् छ्लथांसस् तूष्णीम् एवासितुम् अपि सखे त्वं कथं मे न हंसः ॥ Bhall_20 ॥ पथि निपतितां शून्ये दृष्ट्वा निरावरणानां नवदधिघटीं गर्वोन्नद्धः समुद्धुरकन्धरः* / निजसमुचितास् तास् ताश् चेष्टा विकारशताकुलो यदि न कुरुते काकः काणः कदा नु करिष्यति ॥ Bhall_21 ॥ *VAR: {samuddhura#/lem /ed; samuddhata# /Ka} नृत्यन्तः शिखिनो मनोहरम् अमी श्राव्यं पठन्तः शुका वीक्ष्यन्ते न त एव खल्व् इह रुषा वार्यन्त एवाथवा । पान्थस्त्रीगृहम् इष्टलाभकथनाल् लब्धान्वयेनामुना सम्प्रत्य् एतद् अनर्गलं बलिभुजा मायाविना भुज्यते ॥ Bhall_22 ॥ करभ रसभात् क्रोष्टुं वाञ्च्छस्य् अहो श्रवणज्वरः शरणम् अथवानृज्वी दीर्घा तवैव शिरोधरा । पृथुगलविलावृत्तिश्रान्तोच्चरिष्यति वाक् चिरा दियति, समये को जानीते भविष्यति कस्य किम् ॥ Bhall_23 ॥ अन्तश्छिद्राणि भूयांसि कण्टका बहवो बहिः । कथं कमलनालस्य मा भूवन् भङ्गुरा गुणाः ॥ Bhall_24 ॥ किं दीर्घदीर्घेषु गुणेषु पद्म सितेष्व् अवच्छादनकारणं ते । अस्त्य् एव तान् पश्यति चेद् अनार्या त्रस्तेव लक्ष्मीर् न पदं विधत्ते ॥ Bhall_25 ॥ न पङ्काद् उद्भूतिर् न जलसहवासव्यसनिता वपुर् दिग्धं कान्त्या स्थलनलिनरत्नद्युतिमुषा । व्यधास्यद् दुर्वेधा हृदयलघिमानं यदि न ते त्वम् एवैको लक्ष्म्याः परमम् अभविष्यः पदम् इह ॥ Bhall_26 ॥ उच्चैर् उच्चरतु चिरं चिरी वर्त्मनि तरुं समारुह्य । दिग्व्यापिनि शब्दगुणे शङ्खः सम्भावनाभूमिः ॥ Bhall_27 ॥ शङ्खो ऽस्थिशेषः स्फुटितो मृतो वा प्रोच्छ्वास्यते ऽन्यश्वसितेन सत्यम् । किं तूच्चरत्य् एव हि सो ऽस्य शब्दः श्राव्यो न यो यो न सदर्थशंसी ॥ Bhall_28 ॥ यथापल्लवपुष्पास् ते यथापुष्पफलर्द्धयः । यथाफलर्द्धिस्वारोहा हा मातः क्वागमन् द्रुमाः ॥ Bhall_29 ॥ साध्व् एव तविधाव् अस्य वेधा क्लिष्टो न यद् वृथा । स्वरूपाननुरूपेण चन्दनस्य फलेन किम् ॥ Bhall_30 ॥ ग्रथितः एष मिथः कृतशृङ्खलैर् विषधरैर् अधिरुह्य महाजडः । मलयजः सुमनोभिर् अनाश्रितो यद् अत एव फलेन वियुज्यते ॥ Bhall_31 ॥ चन्दने विषधरान् सहामहे वस्तु सुन्दरम् अगुप्तिमत्कृतः । रक्षितुं वद किम् आत्मगौरवं सञ्चिताः खदिर कण्टकास् त्वया ॥ Bhall_32 ॥ यत् किञ् चनानुचितम् अप्य् उचितानुवृत्ति किं चन्दनस्य न कृतं कुसुमं फलं वा । लज्जामहे वयम् उपक्रम एव यान्तस् तस्यान्तिकं परिगृहीतबृहत्कुठाराः ॥ Bhall_33 ॥ लब्धं चिराद् अमृतवत् किम् अमृत्यवे स्याद् दीर्घं रसायनवद् आयुर् अपि प्रदद्यात् । एतत् फलं यद् अयम् अध्वगशापदग्धः स्तब्धः खलः फलति वर्षशतेन तालः ॥ Bhall_34 ॥ छिन्नस् तृप्तसुहृत् स चन्दनतरुर् यूयं पलाय्यागता भोगाभ्याससुखासिकाः प्रतिदिनं ता विस्मृतास् तत्र वः । दंष्ट्राकोटिविषोल्कया प्रतिकृतं तस्य प्रहर्तुर् न चेत् किं तेनैव सह स्वयं न लवशो याताः स्थ भो भोगिनः ॥ Bhall_35 ॥ संतोषः किम् अशक्तता किम् अथवा तस्मिन्न् असम्भावना लोभो वायम् उतानवस्थितिर् इयं प्रद्वेष एवाथवा । आस्तां खल्व् अनुरूपया सफलया पुष्पश्रिया दुर्विधे सम्बन्धो ऽननुरूपयापि न कृतः किं चन्दनस्य त्वया ॥ Bhall_36 ॥ किं जातो ऽसि चतुष्पथे घनतरछायो ऽसि किं छायया संयुक्तफलितो ऽसि किं फलभरैः पूर्णो ऽसि किं सन्नतः । हे सद्वृक्ष सहस्व सम्प्रति सखे शाखाशिखाकर्षण- क्षोभामोटनभञ्जनानि जनतः स्वरैर् एव दुश्चेष्टितैः ॥ Bhall_37 ॥ सन्मूलः प्रथितोन्नतिर् घनलसच्छायः स्थितः सत्पथे सेव्यः सद्भिर् इतीदम् आकलयता तालो ऽध्वगेनाश्रितः । पुंसः शक्तिर् इयत्य् असौ तु फलेद् अद्याथवा श्वो ऽथवा काले क्वाप्य् अथवा कदाचिद् अथवा न त्व् एव वेधाः प्रभुः ॥ Bhall_38 ॥ त्वन्मूले पुरुषायुषं गतम् इदं देहेन संशुष्यता क्षोदीयंसम् अपि क्षणं परम् अतः शक्तिः कुतः प्राणितुम् । तत् स्वस्त्य् अस्तु विवृद्द्धिम् एहि महतीम् अद्यापि का नस् त्वरा कल्याणिन्! फलितासि तालविटपिन्! पुत्रेषु पौत्रेषु वा ॥ Bhall_39 ॥ पश्यामः किम् अयं प्रपत्स्यत इति स्वल्पाभ्रसिद्धक्रियैर् दर्पाद् दूरम् उपेक्षितेन बलवत् कर्मेरितैर् मन्त्रिभिः । लब्धात्मप्रसरेण रक्षितुम् अथाशक्येन मुक्त्वाशानिं स्फीतस् तादृग् अहो घनेन रिपुणा दग्धो गिरिग्रामकः ॥ Bhall_40 ॥ साधूत्पातघनौग साधु सुधिया ध्येयं धरायाम् इदं को ऽन्यः कर्तुम् अलं तवैव घटते कर्मेदृशं दुष्करम् । सर्वस्यौपयिकानि यानि कतिचित् क्शेत्राणि तत्राशनिः सर्वान् औपायिकेषु दग्धसिकतारण्येष्व् अपां वृष्टयः ॥ Bhall_41 ॥ लब्धायां तृषि गोमृगस्य विहगस्यान्यसय् वा कस्य चिद् वृष्ट्या स्याद् भवदीययोपकृतिर् इत्य् आस्तां दवीयस्य् अदः । अस्यात्यन्तम् अभाजनस्य जलदारण्योषरस्यापि किं जाता पश्य पुनः पुनर् एव परुषा सैवास्य दग्धा छविः ॥ Bhall_42 ॥ संत्यज्य पानाचमनोचितानि तोयान्तराण्य् अस्य सिसेविषोस् त्वाम् । निर्जैन, जिह्रेषि जलैर् जनस्य जघन्यकार्यौपयिकैः पयोधे ॥ Bhall_43 ॥ आस्त्रीशिशु प्रथित एष पिपासितेभ्यः संरक्ष्यते ऽम्बुधिर् अपेयतयैव दूरात् । दंष्ट्राकरालमकरालिकरालिताभिः किं भाययत्य् अपरम् ऊर्मिपरम्पराभिः ॥ Bhall_44 ॥ स्वमाहात्म्यश्लाघागुरुगहनगर्जाभिर् अभितः क्रुशित्वा क्लिश्नासि श्रुतिकुहरम् अब्धे किम् इति नः । इहैकश् चूडालो ह्य् अजनि कलशाद् यस्य सकलैः पिपासोर् अम्भोभिश् चुलुकम् अपि नो भर्तुम् अशकः ॥ Bhall_45 ॥ सर्वासां त्रिजगत्य् अपाम् इयम् असाव् आधारता तावकी प्रोल्लासो ऽयम् अथाम्बुधे ऽम्बुनिलये सेयं महासत्त्वता । सेवित्वा बहुभङ्गभीषणतनुं त्वाम् एव वेलाचल- ग्रावस्रोतसि पानतापकलहो यत् क्वापि निर्वाप्यते ॥ Bhall_46 ॥ नोद्वेगं यदि यासि यद्य् अवहितः कर्णं ददासि क्षणं त्वां पृच्छामि यद् अम्बुधे किम् अपि तन् निश्चित्य देह्य् उत्तरम् । नैराश्यातिशयातिमात्रनिभृतैर् निःश्वस्य यद् दृश्यसे तृष्यद्भिः पथिकैः कियत् तदधिकं स्याद् और्वदाहाद् अतः ॥ Bhall_47 ॥ भिद्यते ऽनुप्रविश्यान्तर् यो यथारुच्य् उपाधिना । विशुद्धिः कीदृशी तस्य जडस्य स्फटिकाश्मनः ॥ Bhall_48 ॥ चिन्तामणे भुवि न केन चिद् ईश्वरेण मूर्ध्ना धृतो ऽहम् इति मा स्म सखे विषीदः । नास्त्य् एव हि त्वदधिरोपणपुण्यबीज- सौभाग्ययोग्यम् इह कस्य चिद् उत्तमाङ्गम् ॥ Bhall_49 ॥ संवित्तिर् अस्त्य् अथ गुणाः प्रतिभान्ति लोके तद्धि प्रशस्तम् इह कस्य किम् उच्यतां वा । नन्व् एवम् एव सुमणे लुट यावद् आयुस् त्वं मे जगत्प्रसहने ऽत्र कथाशरीरम् ॥ Bhall_50 ॥ चिन्तामणेस् तृणमणेश् च कृतं विधात्रा केनोभयोर् अपि मणित्वम् अदः समानम् । नैको ऽर्थितानि ददन्न् अर्थिजनाय खिन्नो गृह्णञ् जरत्तृणलवं तु न लज्जते ऽन्यः ॥ Bhall_51 ॥ दूरे कस्य चिद् एष को ऽप्य् अकृतधीर् नैवास्य वेत्त्य् अन्तरं मानी को ऽपि न याचते मृगयते को ऽप्य् अल्पम् अल्पाशयः । इत्थं प्रार्थितदानदुर्व्यसनिनो नौदार्यरेखोज्ज्वला जातानैपुणदुस्तरेषु निकषस्थानेषु चिन्तामणेः ॥ Bhall_52 ॥ परार्थे यः पीडाम् अनुभवति भङ्गे ऽपि मधुरो यदीयः सर्वेषाम् इह खलु विकारो ऽप्य् अभिमतः । न सम्प्राप्तो वृद्धिं स यदि भृशम् अक्षेत्रपतितः किम् इक्षोर् दोषो ऽयं न पुनर् अगुणाया मरुभुवः ॥ Bhall_53 ॥ आम्राः किं फलभारनम्रशिरसो रम्या किम् ऊष्मच्छिदः सच्छायाः कदलीद्रुमाः सुरभयः किं पुष्पिताश् चम्पकाः । एतास् ता निरवग्रहोग्रकरभोल्लीढार्धरूढाः पुनः शम्यो भ्राम्यसि मूढ निर्मरुति किं मिथ्यैव मर्तुं मरौ ॥ Bhall_54 ॥ आजन्मनः कुशलम् अण्व् अपि रे कुजन्मन् पांसो त्वया यदि कृतं वद तत् त्वम् एव । उत्थापितो ऽस्य् अनलसारथिना यद् अर्थं दुष्टेन तत् कुरु कलङ्कय विश्वम् एतत् ॥ Bhall_55 ॥ निस्साराः सुतरां लघुप्रकृतयो योग्या न कार्ये क्व चिच् छुष्यन्तो ऽद्य जरत्तृणाद्यवयवाः प्राप्ताः स्वतन्त्रेण ये । अन्तःसार[अराङ्मुखेन धिग् अहो ते मारुतेनामुना पश्यात्यन्तचलेन सद्म महताम् आकाशम् आरोपिता ॥ Bhall_56 ॥ ये जात्या लघवः सदैव गणनां याता न ये कुत्र चित् पद्भ्याम् एव विमर्दिताः प्रतिदिनं भूमौ निलीनाश् चिरम् । उत्क्षिप्ताश् चपलाशयेन मरुता पश्यान्तरिक्षे ऽधुना तुङ्गानाम् उपरिस्थितिं क्षितिभृत्तां कुर्वन्त्य् अमी पांसवः ॥ Bhall_57 ॥ रे दन्दशूक यद् अयोग्यम् अपीश्वरस् त्वां वात्सल्यतौ नयति नूपुरधाम सत्यम् । आवर्जितालिकुलझंकृतिर् मूर्च्छितानि किं शिञ्जितानि भवतः क्षयम् एव कर्तुम् ॥ Bhall_58 ॥ मौलौ सन्मणयो गृहं गिरिगुहा त्यागित्वम् आत्मत्वचो निर्यत्नोपनतश् चैव वृत्तिर् अनिलैर् एकत्र चर्येदृशी । अन्यत्रानृजु वर्त्म वाग् द्विरसना दृष्टौ विषं दृश्यते या धिक् ताम् अनु दीपको ज्वलति भो भोगिन् सखे किं न्व् इदम् ॥ Bhall_59 ॥ कल्लोलवेल्लितदृषत्परुषप्रहारै रत्नान्य् अमूनि मकरालय मावमंस्थाः । किं कौस्तुभेन विहितो भवतो न नाम याच्ञाप्रसारितकरः पुरुषोत्तमो ऽपि ॥ Bhall_60 ॥ भूयांस्य् अस्य मुखानि नाम विदितैवास्ते महाप्राणता कद्रवाः सत्प्रसवो ऽयम् अत्र कुपिते चिन्त्यं यथेदं जगत् । त्रैलोक्याद्भुतम् ईदृशं तु चरितं शेषस्य येनापि सा प्रोन्मृज्येव निवर्तिता विषधरज्ञातेयदुर्वृत्तिता ॥ Bhall_61 ॥ वर्षे समस्त एकैकः श्लाघ्यः को ऽप्य् एष वासरः । जनैर् महत्तया नीतो यो न पूर्वैर् न चापरः ॥ Bhall_62 ॥ आबद्धकृत्रिमसटाजटिलांसभित्तिर् आरोपितो मृगपतेः पदवीं यदि श्वा । मत्तेभकुम्भतटपाटनलम्पटस्य नादं करिष्यति कथं हरिणाधिपस्य ॥ Bhall_63 ॥ किम् इदम् उचितं शुद्धेः श्लिष्टं स्वपक्षसमुन्नतेः फलपरिणतेर् युक्तं प्राप्तं गुणप्रणयस्य वा । क्षणम् उपगतः कर्णोपान्तं परस्य पुरः स्थितान् विशिख निपतन् क्रूरं दूरान् नृशंस निहंसि यत् ॥ Bhall_64 ॥ अमी ये दृश्यन्ते ननु सुभगरूपाः सफलता भवत्य् एषां यस्य क्षणम् उपगतानां विषयताम् । निरालोके लोके कथम् इदम् अहो चक्षुर् अधुना समं जातं सर्वैर् न समम् अथवान्यैर् अवयवैः ॥ Bhall_65 ॥ आहूतेषु विहङ्गमेषु मशको नायान् पुरो वार्यते मधेवारिधि वा वसंस् तृणमणिर् धत्ते मणीनां रुचम् । खद्योतो ऽपि न कम्पते प्रचलितुं मध्ये ऽपि तेजस्विनां धिक् सामान्यम् अचेतनं प्रभुम् इवानामृष्टतत्त्वान्तरम् ॥ Bhall_66 ॥ हेमकार सुधिये नमो ऽस्तु ते दुस्तरेषु बहुशः परीक्षितुम् । काञ्चनाभरणम् अश्मना समं यत् त्वयैवम् अधिरोप्यते तुलाम् ॥ Bhall_67 ॥ वृत्त एव स घटो ऽन्धकूप यस् त्वत्प्रसादम् अपि नेतुम् अक्षमः । मुद्रितं त्व् अधमचेष्टितं त्वया तन्मुखाम्बुकणिकाः प्रतीच्छता ॥ Bhall_68 ॥ तृणमणेर् मनुजस्य च तत्त्वतः किम् उभयोर् विपुलाशयतोच्यते । तनुतृणाग्रलवावयवैर् ययोर् अवसिते ग्रहणप्रतिपादने ॥ Bhall_69 ॥ शतपदी सति पादशते क्षमा यदि न गोष्पदम् अप्य् अतिवर्तितुम् । किम् इयता द्विपदस्य हनुमतो जलनिधिक्रमणे विवदामहे ॥ Bhall_70 ॥ न गुरुवंशपरिग्रहशौण्डता न च महागुणसंग्रहणादरः । फलविधानकथापि न मार्गणे किम् इह लुब्धकबालगृहे ऽधुना ॥ Bhall_71 ॥ तनुतृणाग्रधृतेन हृतश् चिरं क इव तेन न मौक्तिकशङ्कया । स जलबिन्दुर् अहो विपरीतदृग् जगद् इदं वयम् अत्र सचेतनाः ॥ Bhall_72 ॥ बुध्यामहे न बहुधापि विकल्पयन्तः कैर् नामभिर् व्यपदिशेम महामतींस् तान् /तेस्तिम्{/चित् सुभाषितावली 982}* / येषाम् अशेषभुवनाभरणस्य हेम्नस् तत्त्वं विवेक्तुम् उपलाः परमं प्रमाणम् ॥ Bhall_73 ॥ *VAR: {विकल्पयन्तः/लें विकल्पमानः /सुभसित} संरक्षितुं कृषिम् अकारि कृषीवलेन पश्यात्मनः प्रतिकृतिस् तृणपूरुषो ऽयम् । स्तब्धस्य निष्क्रियतयास्तभियो ऽस्य नूनम् अश्नन्ति गोमृगगणाः पुर एव सस्यम् ॥ Bhall_74 ॥ कस्यानिमेषनयने विदिते दिवौको- लोकाद् ऋते जगति ते अपि वै गृहीत्वा । पिण्डप्रसारितमुखेन तिमे किम् एतद् दृष्टं न बालिश विशद् बडिशं त्वयान्तः ॥ Bhall_75 ॥ पुंस्त्वाद् अपि प्रविचलेद् यदि यद्य् अधो ऽपि यायाद् यदि प्रणयने न महान् अपि स्यात् । अभ्युद्धरेत् तद् अपि विश्वम् इतीदृशीयं केनापि दिक् प्रकटिता पुरुषोत्तमेन ॥ Bhall_76 ॥ स्वाल्पाशयः स्वकुलशिल्पविकल्पम् एव यः कल्पयन् स्खलति काचवणिक् पिशाचः । ग्रस्तः स कौस्तुभमणीन्द्रसपत्नरत्न- निर्यत्नगुम्फनकवैकटिकेर्ष्ययान्तः ॥ Bhall_77 ॥ तत्प्रत्यर्थितया वृतो न तु कृतः सम्यक् स्वतन्त्रो भयात् स्वस्थस् तान् न निपातयेद् इति यथाकामं न सम्पोषितः* / संशुष्यन् पृषदंश एष कुरुतां मूकः स्थितो ऽप्य् अत्र किं गेहे किं बहुना 'धुना गृहपतेश् चौर्राश् चरन्त्य् आखवः ॥ Bhall_78 ॥ *VAR: {प्रत्यर्थितया/लें प्रत्यस्त्रतया /व्ल्} एवं चेत् सरसस्वभावमहिमा जाड्यं किम् एतादृशं यद्य् एषा च निसर्गतः सरसता किं ग्रन्थिमत्तेदृशी । मूलं चेच् छुचिपङ्कजश्रुतिर् इयं कस्माद् गुणा यद्य् अमी किं छिद्राणिमृणाल भवतस् तत्त्वं न मन्यामहे ॥ Bhall_79 ॥ ये दिग्ध्वेव कृता विषेण कुसृतिर् येषां कियद् भण्यते लोकं हन्तुम् अनागसं द्विरसना रन्ध्रेषु ये जाग्रति । व्यालास् ते ऽपि दधत्य् अमी सदसतोर् मूढा मणीन् मूर्धभिर् नौचित्याद् गुणशलिनां क्व चिद् अपि भ्रंशो ऽस्त्य् अलं चिन्तया ॥ Bhall_80 ॥ अहो स्त्रीणां क्रौर्यं हतरजनि धिक् त्वाम् अतिशठे वृथाप्रक्रान्तेयं तिमिरकबरीविश्लथधृतिः । अवक्तव्ये पाते जननयननाथस्य शशिनः कृतं स्नेहस्यान्तोचितम् उदधिमुख्यैर् ननु जडैः ॥ Bhall_81 ॥ अहो गेहेनर्दी दिवसविजिगीषाज्वररुजा प्रदीपो ऽयं स्थाने ग्लपयति मृषामून् अवयवान् । उदात्तस्वच्छन्दाक्रमणहृतविश्वस्य तमसः परिस्पन्दं द्रष्टुं मुखम् अपि च किं सोढम् अमुना ॥ Bhall_82 ॥ नामाप्य् अन्यतरोर् निमीलितम् अभूत् तत् तावद् उन्मीलितं प्रस्थाने स्खलतः स्ववर्त्मनि विधेर् अप्य् उद्गृहीतः करः । लोकश् चायम् अनिष्टदर्शनकृताद् दृग्वैशसान् मोचितो युक्तं काष्ठिक लूनवान् यद् असि ताम् आम्रालिम् आकालिकीम् ॥ Bhall_83 ॥ वाताहारतया जगद्विषधरैर् आश्वास्य निःशेषितं ते ग्रस्ताः पुनर् अभ्रतोयकणिकातीव्रव्रतैर् बर्हिभिः । ते ऽपि क्रूरचमूरुचर्मवसनैर् नीताः क्षयं लुब्धकैर् दम्भस्य स्फुरितं विदन्न् अपि जनो जाल्मो गुणनीहते ॥ Bhall_84 ॥ ऊढा येन महाधुरः सुविषमे मार्गे सदैकाकिना सोढो येन कदा चिद् एव न निजे गोष्ठे ऽन्यशौण्डध्वनिः । आसीद् यस् तु गवां गणस्य तिलकस् तस्यैव सम्प्रत्य् अहो धिक् कष्टं धवलस्य जातजरसो गोः पण्यम् उद्घोष्यते ॥ Bhall_85 ॥ अस्थानोद्योगदुःखं जहिहि न हि नभः पङ्गुसंचारयोग्यं स्वायासायैव साधो तव शलभ जवाभ्यासदुर्वासनेयम् । ते देवस्याप्य् अचिन्त्याश् चटुलितभुवनाभोगहेलावहेला- मूलोत्खातानुमार्गागतगिरिगुरवस् तार्क्ष्यपक्षाग्रवाताः ॥ Bhall_86 ॥ चन्द्रेणैव तरङ्गभङ्गिमुखरं संवर्ध्यमानाम्भसो दद्युर् जीवितम् एव किं गिरिसरित्स्रोतांसि यद्य् अम्बुधेः । तेष्व् एव प्रतिसंविधानविकलं पश्यत्सु साक्षिष्व् इव द्राग् दर्पोद्धुरम् आगतेष्व् अपि न स क्षीयेत यद्य् अन्यथा ॥ Bhall_87 ॥ किलैकचुलुकेन यो मुनिर् अपारम् अब्धिं पपौ सहस्रम् अपि घस्मरो ऽविकृतम् एष तेषां पिबेत् । न सम्भवति किं त्व् इदं बत विकासिधाम्ना विना सद् अप्य् असद् इव स्थितं स्फुरितम् अन्त ओजस्विनाम् ॥ Bhall_88 ॥ ग्रावाणो ऽत्र विभूषणं त्रिजगतो मर्यादया स्थीयते नन्व् अत्रैव विधुः स्थितो हि विबुधाः सम्भूय पूर्णाशिषः । शेते चोद्गतनाभिपद्मविलसद्ब्रह्मेह देवः स्वयं दैवाद् एति जडः स्वकुक्षिभ्र्तये सो ऽप्य् अम्बुधिर् निम्नताम् ॥ Bhall_89 ॥ अनीर्ष्या श्रोतारो मम वचसि चेद् वच्मि तद् अहं स्वपक्षाद् भेतव्यं न तु बहु विपक्षात् प्रभवतः । तमस्य् आक्रान्ताशे कियद् अपि हि तेजो ऽवयविनः स्वशक्त्या भान्त्य् एते दिवसकृति सत्य् एव न पुनः ॥ Bhall_90 ॥ एतत् तस्य मुखात् कियत् कमलिनीपत्रे कणं वारिणो यन् मुक्तामणिर् इत्य् अमंस्त स जडः शृण्वन् यद् अस्माद् अपि । अङ्गुल्यग्रलघुक्रियाप्रविलयिन्य् आदीयमाने शनैः कुत्रोड्डीयगतो ममेत्य् अनुदिनं निद्राति नान्तःशुचा ॥ Bhall_91 ॥ आस्ते ऽत्रैव सरस्य् अहो बत कियान् संतोषपक्षग्रहो हंसस्यास्य मनाङ् न धावति मनः श्रीधाम्नि पद्मे क्व चित् । सुप्तो ऽद्यापि न बुध्यते तद् इतरांस् तावत् प्रतीक्षामहे वेलाम् इत्य् उदरंप्रिया मधुलिहः सोढुं क्षणं न क्षमाः ॥ Bhall_92 ॥ भेकेन क्वणता सरोषपरुषं यत् कृष्णसर्पानने दातुं गण्डचपेतम् उज्झितभिया हस्तः समुल्लासितः । यच् चाधोमुखम् अक्षिणी पिदधता नागेन तत्र स्थितं तत् सर्वं विषमन्त्रिणो भगवतः कस्यापि लीलायितम् ॥ Bhall_93 ॥ मृत्योर् आस्यम् इवाततं धनुर् इदं चाशीविषाभाः शराः शिक्षा सापि जितार्जुनप्रभ्र्तिका सर्वत्र निम्ना गतिः । अन्तः क्रौर्यम् अहो शठस्य मधुरं हा हारि गेयं मुखे व्याधस्यास्य यथा भविष्यति तथा मन्ये वनं न्रिमृगम् ॥ Bhall_94 ॥ को ऽयं भ्रान्तिप्रकारस् तव पवन पदं लोकपादाहतीनां तेजस्विव्रातसेव्ये नभसि नयसि यत् पांसुपूरं प्रतिष्ठाम् । यस्मिन्न् उत्थाप्यमाने जननयनपथोपद्रवस् तावद् आस्तां केनोपायेन साध्यो वपुषि कलुषतादोष एष त्वयैव ॥ Bhall_95 ॥ एते ते विजिगीषवो नृपगृहद्वारार्पितावेक्षणाः क्षिप्यन्ते वसुयाचनाहितधियः कोपोद्धतैर् वेत्रिभिः । अर्थेभ्यो विषयोपभोगविरसैर् नाकारि यैर् आदरस् ते तिष्ठन्ति मनस्विनः सुरसरित्तीरे मनोहारिणि ॥ Bhall_96 ॥ वाता वान्तु कदम्बरेणुशबला नृत्यन्तु सर्पद्विषः सोत्साहा नवतोयभारगुरवो मुञ्चन्तु नादं घनाः । मग्नां कान्तवियोगदुःखदहने मां वीक्ष्य दीनाननां विद्युत् किं स्फुरसि त्वम् अप्य् अकरुणे स्त्रीत्वे ऽपि तुल्ये सति ॥ Bhall_97 ॥ प्राणा येन समर्पितास् तव बलाद् येनैवम् उत्थापितः स्कन्धे येन चिरं धृतो ऽसि विदधे यस् ते सपर्याम् अपि । तस्यान्तः स्मितमात्रकेण जनयञ् जीवापहारं क्षणाद् भ्रातः प्रत्युपकारिणां धुरि परं वेताललीलायसे ॥ Bhall_98 ॥ रज्ज्वा दिशः प्रवितताः सलिलं विषेण खाता मही हुतभुजा ज्वलिता वनान्ताः । व्याधा पदान्य् अनुसरन्ति गृहीतचापाः कं देशम् आश्रयतु यूथपतिर् मृगाणाम् ॥ Bhall_99 ॥ अयं वाराम् एको निलय इति रत्नाकर इति श्रितो ऽस्माभिस् तृष्णातरलितमनोभिर् जलनिधिः । क एवं जानीते निजकरपुटीकोटरगतं क्षणाद् एनं ताम्यत्तिमिनिकरम् आपास्यति मुनिः ॥ Bhall_100 ॥ विशालं शाल्मल्या नयनसुभगं वीक्ष्य कुसुमं शुकस्यासीद् बुद्धिः फलम् अपि भवेद् अस्य सदृशम् । चिरासीनं तस्मिंश् च फलम् अपि दैवात् परिणतं विपाके तूलो ऽन्तः सपदि मरुता सो ऽप्य् अपहृतः ॥ Bhall_101 ॥ सर्वप्रजाहितकृते पुरुषोत्तमस्य वासे समस्तविबुधप्रथितेष्टसिद्धौ । चन्द्रांशुवृन्दविततद्युतिम् अत्य् अमुष्मिन्- हे कालकूट तव जन्म कथं पयोधौ ॥ Bhall_102 ॥ फलितघनविटपविघटितपटुदिनकरमहसि लसतिकल्पतरौ । छायार्थी कः पशुर् अपि भवति जरद्वीरुधां प्रणयी ॥ Bhall_103 ॥