Bhallata:
Bhallatasataka

Input by Somadeva Vasudeva

PADA INDEX




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







aṅgulyagralaghukriyāpravilayiny ādīyamāne śanaiḥ Bhall_91c
atyunnativyasaninaḥ śiraso 'dhunaiṣa Bhall_18a
anīrṣyā śrotāro mama vacasi ced vacmi tad ahaṃ Bhall_90a
antaśchidrāṇi bhūyāṃsi Bhall_24a
antaḥ krauryam aho śaṭhasya madhuraṃ hā hāri geyaṃ mukhe Bhall_94c
antaḥśūnyakaro niṣeyata iti bhrātaḥ ka eṣa grahaḥ Bhall_19d
antaḥsāra[arāṅmukhena dhig aho te mārutenāmunā Bhall_56c
anyatrānṛju vartma vāg dvirasanā dṛṣṭau viṣaṃ dṛśyate Bhall_59c
abhyuddharet tad api viśvam itīdṛśīyaṃ Bhall_76c
amī ye dṛśyante nanu subhagarūpāḥ saphalatā Bhall_65a
ayaṃ vārām eko nilaya iti ratnākara iti Bhall_100a
arthān kathaṃ jhaṭiti tān prakṛtān na dadyuḥ Bhall_3b
arthāntarāṇy api haṭhād vitaranti śabdāḥ Bhall_3d
arthebhyo viṣayopabhogavirasair nākāri yair ādaras Bhall_96c
avaktavye pāte jananayananāthasya śaśinaḥ Bhall_81c
avasite grahaṇapratipādane Bhall_69d
aśnanti gomṛgagaṇāḥ pura eva sasyam Bhall_74d
asty eva tān paśyati ced anāryā Bhall_25c
asthānodyogaduḥkhaṃ jahihi na hi nabhaḥ paṅgusaṃcārayogyaṃ Bhall_86a
asyātyantam abhājanasya jaladāraṇyoṣarasyāpi kiṃ Bhall_42c
asyaitad icchati yadi pratatāsu dikṣu Bhall_18c
aho gehenardī divasavijigīṣājvararujā Bhall_82a
aho strīṇāṃ krauryaṃ hatarajani dhik tvām atiśaṭhe Bhall_81a
ājanmanaḥ kuśalam aṇv api re kujanman Bhall_55a
ābaddhakṛtrimasaṭājaṭilāṃsabhittir Bhall_63a
āmrāḥ kiṃ phalabhāranamraśiraso ramyā kim ūṣmacchidaḥ Bhall_54a
āropito mṛgapateḥ padavīṃ yadi śvā Bhall_63b
āvarjitālikulajhaṃkṛtir mūrcchitāni Bhall_58c
āsīd yas tu gavāṃ gaṇasya tilakas tasyaiva sampraty aho Bhall_85c
āstāṃ khalv anurūpayā saphalayā puṣpaśriyā durvidhe Bhall_36c
āstāṃ tāvad baka yadi tathā vetthi kiṃ cic chlathāṃsas Bhall_20c
āste 'traiva sarasy aho bata kiyān saṃtoṣapakṣagraho Bhall_92a
āstrīśiśu prathita eṣa pipāsitebhyaḥ Bhall_44a
āhūteṣu vihaṅgameṣu maśako nāyān puro vāryate Bhall_66a
itthaṃ niścitavān asi bhramara he yad vāraṇo 'dyāpy asā* Bhall_19c
itthaṃ prārthitadānadurvyasanino naudāryarekhojjvalā Bhall_52c
idaṃ cetastāpaṃ janayatitarām atra yad amī Bhall_13c
ihaikaś cūḍālo hy ajani kalaśād yasya sakalaiḥ Bhall_45c
uccair uccaratu ciraṃ cirī Bhall_27a
utkṣiptāś capalāśayena marutā paśyāntarikṣe 'dhunā Bhall_57c
utthāpito 'sy analasārathinā yad arthaṃ Bhall_55c
udāttasvacchandākramaṇahṛtaviśvasya tamasaḥ Bhall_82c
ūḍhā yena mahādhuraḥ suviṣame mārge sadaikākinā Bhall_85a
etat tasya mukhāt kiyat kamalinīpatre kaṇaṃ vāriṇo Bhall_91a
etat phalaṃ yad ayam adhvagaśāpadagdhaḥ Bhall_34c
etāvat tu vyathayatitarāṃ lokabāhyais tamobhis Bhall_11c
etās tā niravagrahograkarabhollīḍhārdharūḍhāḥ punaḥ Bhall_54c
ete te vijigīṣavo nṛpagṛhadvārārpitāvekṣaṇāḥ Bhall_96a
evaṃ cet sarasasvabhāvamahimā jāḍyaṃ kim etādṛśaṃ Bhall_79a
ka iva tena na mauktikaśaṅkayā Bhall_72b
ka evaṃ jānīte nijakarapuṭīkoṭaragataṃ Bhall_100c
kaṇṭakā bahavo bahiḥ Bhall_24b
kaṇṭhe 'dhunā vasasi vāci punaḥ khalānām Bhall_5d
kathaṃ kamalanālasya Bhall_24c
kadravāḥ satprasavo 'yam atra kupite cintyaṃ yathedaṃ jagat Bhall_61b
karabha rasabhāt kroṣṭuṃ vāñcchasy aho śravaṇajvaraḥ Bhall_23a
kalyāṇin! phalitāsi tālaviṭapin! putreṣu pautreṣu vā Bhall_39d
kallolavellitadṛṣatparuṣaprahārai Bhall_60a
kasyānimeṣanayane vidite divauko- Bhall_75a
kaṃ deśam āśrayatu yūthapatir mṛgāṇām Bhall_99d
kācaḥ kāco maṇir maṇiḥ Bhall_4d
kāco maṇir maṇiḥ kāco Bhall_4a
kāñcanābharaṇam aśmanā samaṃ Bhall_67c
kāle kvāpy athavā kadācid athavā na tv eva vedhāḥ prabhuḥ Bhall_38d
kāle prāpte ka iha na yayur yānti yāsyanti vāstam* Bhall_11b
kim ikṣor doṣo 'yaṃ na punar aguṇāyā marubhuvaḥ Bhall_53d
kim idam ucitaṃ śuddheḥ śliṣṭaṃ svapakṣasamunnateḥ Bhall_64a
kim iyatā dvipadasya hanumato Bhall_70c
kim iha lubdhakabālagṛhe 'dhunā Bhall_71d
kim ubhayor vipulāśayatocyate Bhall_69b
kilaikaculukena yo munir apāram abdhiṃ papau Bhall_88a
kiṃ kaustubhena vihito bhavato na nāma Bhall_60c
kiṃ candanasya na kṛtaṃ kusumaṃ phalaṃ vā Bhall_33b
kiṃ chidrāṇimṛṇāla bhavatas tattvaṃ na manyāmahe Bhall_79d
kiṃ jāto 'si catuṣpathe ghanatarachāyo 'si kiṃ chāyayā Bhall_37a
kiṃ tūccaraty eva hi so 'sya śabdaḥ Bhall_28c
kiṃ tenaiva saha svayaṃ na lavaśo yātāḥ stha bho bhoginaḥ Bhall_35d
kiṃ dīrghadīrgheṣu guṇeṣu padma Bhall_25a
kiṃ bhāyayaty aparam ūrmiparamparābhiḥ Bhall_44d
kiṃ śiñjitāni bhavataḥ kṣayam eva kartum Bhall_58d
kīṭamaṇe dinam adhunā- Bhall_15a
kīṭenāhitayā hi jaṅgamamaṇibhrāntyā viḍambyāmahe Bhall_16d
kutroḍḍīyagato mamety anudinaṃ nidrāti nāntaḥśucā Bhall_91d
kurvanti ye divasajanmamahotsaveṣu Bhall_2c
kṛtaṃ snehasyāntocitam udadhimukhyair nanu jaḍaiḥ Bhall_81d
kenāpi dik prakaṭitā puruṣottamena Bhall_76d
kenottarottaraviśiṣṭapadopadiṣṭā Bhall_5b
kenopāyena sādhyo vapuṣi kaluṣatādoṣa eṣa tvayaiva Bhall_95d
kenobhayor api maṇitvam adaḥ samānam Bhall_51b
kair nāmabhir vyapadiśema mahāmatīṃs tān /testim{/cit Subhāṣitāvalī 98 Bhall_73b
ko 'nyaḥ kartum alaṃ tavaiva ghaṭate karmedṛśaṃ duṣkaram Bhall_41b
ko 'yaṃ bhrāntiprakāras tava pavana padaṃ lokapādāhatīnāṃ Bhall_95a
kruśitvā kliśnāsi śrutikuharam abdhe kim iti naḥ Bhall_45b
kleśanāśaviśāradām Bhall_1b
kṣaṇam upagataḥ karṇopāntaṃ parasya puraḥ sthitān Bhall_64c
kṣaṇād enaṃ tāmyattiminikaram āpāsyati muniḥ Bhall_100d
kṣipyante vasuyācanāhitadhiyaḥ kopoddhatair vetribhiḥ Bhall_96b
kṣodīyaṃsam api kṣaṇaṃ param atah śaktiḥ kutaḥ prāṇitum Bhall_39b
kṣobhāmoṭanabhañjanāni janataḥ svarair eva duśceṣṭitaiḥ Bhall_37d
khadyota iti kītasya Bhall_14c
khadyoto 'pi na kampate pracalituṃ madhye 'pi tejasvināṃ Bhall_66c
khātā mahī hutabhujā jvalitā vanāntāḥ Bhall_99b
gate tasmin bhanau tribhuvanasamunmeṣaviraha- Bhall_13a
gṛhṇañ jarattṛṇalavaṃ tu na lajjate 'nyaḥ Bhall_51d
gehe kiṃ bahunā 'dhunā gṛhapateś caurrāś caranty ākhavaḥ Bhall_78d
grastaḥ sa kaustubhamaṇīndrasapatnaratna- Bhall_77c
grāvasrotasi pānatāpakalaho yat kvāpi nirvāpyate Bhall_46d
grāvāṇo 'tra vibhūṣaṇaṃ trijagato maryādayā sthīyate Bhall_89a
ghanasantamasamalīmasa- Bhall_15c
candanasya phalena kim Bhall_30d
candane viṣadharān sahāmahe Bhall_32a
candrāṃśuvṛndavitatadyutim aty amuṣmin- Bhall_102c
candreṇaiva taraṅgabhaṅgimukharaṃ saṃvardhyamānāmbhaso Bhall_87a
cintāmaṇe bhuvi na kena cid īśvareṇa Bhall_49a
cintāmaṇes tṛṇamaṇeś ca kṛtaṃ vidhātrā Bhall_51a
cirāsīnaṃ tasmiṃś ca phalam api daivāt pariṇataṃ Bhall_101c
caurā ivātimṛdavo mahatāṃ kavīnām Bhall_3c
caurāsatīprabhṛtayo bruvate yad asya Bhall_10c
chinnas tṛptasuhṛt sa candanatarur yūyaṃ palāyyāgatā Bhall_35a
chuṣyanto 'dya jarattṛṇādyavayavāḥ prāptāḥ svatantreṇa ye Bhall_56b
jagad idaṃ vayam atra sacetanāḥ Bhall_72d
jaghanyakāryaupayikaiḥ payodhe Bhall_43d
jaḍasya sphaṭikāśmanaḥ Bhall_48d
janair mahattayā nīto Bhall_62c
jalanidhikramaṇe vivadāmahe Bhall_70d
jātānaipuṇadustareṣu nikaṣasthāneṣu cintāmaṇeḥ Bhall_52d
jātā paśya punaḥ punar eva paruṣā saivāsya dagdhā chaviḥ Bhall_42d
tattvaṃ vivektum upalāḥ paramaṃ pramāṇam Bhall_73d
tatpratyarthitayā vṛto na tu kṛtaḥ samyak svatantro bhayāt Bhall_78a
tat sarvaṃ viṣamantriṇo bhagavataḥ kasyāpi līlāyitam Bhall_93d
tat svasty astu vivṛdddhim ehi mahatīm adyāpi kā nas tvarā Bhall_39c
tad gṛhyate yadi kṛtaṃ tad ahaskareṇa Bhall_10d
taddhi praśastam iha kasya kim ucyatāṃ vā Bhall_50b
tad vaidagdhyaṃ samucitapayastoyatattvaṃ vivektuṃ Bhall_20a
tanutṛṇāgradhṛtena hṛtaś ciraṃ Bhall_72a
tanutṛṇāgralavāvayavair yayor Bhall_69c
tanmukhāmbukaṇikāḥ pratīcchatā Bhall_68d
tamasy ākrāntāśe kiyad api hi tejo 'vayavinaḥ Bhall_90c
taraṇikarāntaritacārusitakiraṇam Bhall_15b
tasminn eva prakṛtimahati vyomni labdho 'vakāśaḥ Bhall_11d
tasmai kātaramohanāya mahaso leśāya mā svasti bhūt Bhall_16b
tasyāntah smitamātrakeṇa janayañ jīvāpahāraṃ kṣaṇād Bhall_98c
tasyāntikaṃ parigṛhītabṛhatkuṭhārāḥ Bhall_33d
tāṃ bhavānīṃ bhavānīta- Bhall_1a
tāḥ svacchaśītamadhurāḥ kva nu nāma nāpaḥ Bhall_18d
tuṅgānām uparisthitiṃ kṣitibhṛttāṃ kurvanty amī pāṃsavaḥ Bhall_57d
tūṣṇīm evāsitum api sakhe tvaṃ kathaṃ me na haṃsaḥ Bhall_20d
tṛṇamaṇer manujasya ca tattvataḥ Bhall_69a
tṛṣṇe tvām anubadhnatā phalam iyatprāptaṃ janenāmunā Bhall_8c
tṛṣyadbhiḥ pathikaiḥ kiyat tadadhikaṃ syād aurvadāhād ataḥ Bhall_47d
te grastāḥ punar abhratoyakaṇikātīvravratair barhibhiḥ Bhall_84b
tejasvivrātasevye nabhasi nayasi yat pāṃsupūraṃ pratiṣṭhām Bhall_95b
te tiṣṭhanti manasvinaḥ surasarittīre manohāriṇi Bhall_96d
te devasyāpy acintyāś caṭulitabhuvanābhogahelāvahelā- Bhall_86c
te paśya kīdṛśam amuṃ samudāharanti Bhall_10b
te 'pi krūracamūrucarmavasanair nītāḥ kṣayaṃ lubdhakair Bhall_84c
te maṅgalaṃ vidadhatūdayarāgabhājaḥ Bhall_2b
teṣv eva pratisaṃvidhānavikalaṃ paśyatsu sākṣiṣv iva Bhall_87c
toyāntarāṇy asya siseviṣos tvām Bhall_43b
trasteva lakṣmīr na padaṃ vidhatte Bhall_25d
trailokyādbhutam īdṛśaṃ tu caritaṃ śeṣasya yenāpi sā Bhall_61c
tvatprasādam api netum akṣamah Bhall_68b
tvanmūle puruṣāyuṣaṃ gatam idaṃ dehena saṃśuṣyatā Bhall_39a
tvam evaiko lakṣmyāḥ paramam abhaviṣyaḥ padam iha Bhall_26d
tvaṃ me jagatprasahane 'tra kathāśarīram Bhall_50d
tvāṃ pṛcchāmi yad ambudhe kim api tan niścitya dehy uttaram Bhall_47b
dadyur jīvitam eva kiṃ girisaritsrotāṃsi yady ambudheḥ Bhall_87b
dantāntakuntamukhasantatapātaghāta- Bhall_17a
dambhasya sphuritaṃ vidann api jano jālmo guṇanīhate Bhall_84d
darpād dūram upekṣitena balavat karmeritair mantribhiḥ Bhall_40b
daśadiśi niśi yad virājasi tad anyat Bhall_15d
daṃṣṭrākarālamakarālikarālitābhiḥ Bhall_44c
daṃṣṭrākoṭiviṣolkayā pratikṛtaṃ tasya prahartur na cet Bhall_35c
dātuṃ gaṇḍacapetam ujjhitabhiyā hastaḥ samullāsitaḥ Bhall_93b
digvyāpini śabdaguṇe Bhall_27c
diyati, samaye ko jānīte bhaviṣyati kasya kim Bhall_23d
dīrghaṃ rasāyanavad āyur api pradadyāt Bhall_34b
duṣṭena tat kuru kalaṅkaya viśvam etat Bhall_55d
dustareṣu bahuśaḥ parīkṣitum Bhall_67b
dūre kasya cid eṣa ko 'py akṛtadhīr naivāsya vetty antaraṃ Bhall_52a
dṛṣṭaṃ na bāliśa viśad baḍiśaṃ tvayāntaḥ Bhall_75d
dṛṣṭiḥ sā madavismṛtasvaparadik kiṃ bhūyasoktena vā Bhall_19b
daivād eti jaḍaḥ svakukṣibhrtaye so 'py ambudhir nimnatām Bhall_89d
draviṇam āpadi bhūṣaṇam utsave Bhall_6a
drāg darpoddhuram āgateṣv api na sa kṣīyeta yady anyathā Bhall_87d
dhik kaṣṭaṃ dhavalasya jātajaraso goḥ paṇyam udghoṣyate Bhall_85d
dhik sāmānyam acetanaṃ prabhum ivānāmṛṣṭatattvāntaram Bhall_66d
na kroṣṭukaḥ śvaśiśuhuṅkṛtinaṣṭaceṣṭaḥ Bhall_17d
na guruvaṃśaparigrahaśauṇḍatā Bhall_71a
na ca mahāguṇasaṃgrahaṇādaraḥ Bhall_71b
nanv atraiva vidhuḥ sthito hi vibudhāḥ sambhūya pūrṇāśiṣaḥ Bhall_89b
nanv āśrayasthitir iyaṃ tava kālakūṭa Bhall_5a
nanv evam eva sumaṇe luṭa yāvad āyus Bhall_50c
na paṅkād udbhūtir na jalasahavāsavyasanitā Bhall_26a
navadadhighaṭīṃ garvonnaddhaḥ samuddhurakandharaḥ* Bhall_21b
na samprāpto vṛddhiṃ sa yadi bhṛśam akṣetrapatitaḥ Bhall_53c
na sambhavati kiṃ tv idaṃ bata vikāsidhāmnā vinā Bhall_88c
nādaṃ kariṣyati kathaṃ hariṇādhipasya Bhall_63d
nāma tuṣṭena kena cit Bhall_14d
nāmāpy anyataror nimīlitam abhūt tat tāvad unmīlitaṃ Bhall_83a
nāsty eva hi tvadadhiropaṇapuṇyabīja- Bhall_49c
nijasamucitās tās tāś ceṣṭā vikāraśatākulo Bhall_21c
nirāloke loke katham idam aho cakṣur adhunā Bhall_65c
nirjaina, jihreṣi jalair janasya Bhall_43c
niryatnagumphanakavaikaṭikerṣyayāntaḥ Bhall_77d
niryatnopanataś caiva vṛttir anilair ekatra caryedṛśī Bhall_59b
nissārāḥ sutarāṃ laghuprakṛtayo yogyā na kārye kva cic Bhall_56a
nṛtyantaḥ śikhino manoharam amī śrāvyaṃ paṭhantaḥ śukā Bhall_22a
naiko 'rthitāni dadann arthijanāya khinno Bhall_51c
nairāśyātiśayātimātranibhṛtair niḥśvasya yad dṛśyase Bhall_47c
nodvegaṃ yadi yāsi yady avahitaḥ karṇaṃ dadāsi kṣaṇaṃ Bhall_47a
naucityād guṇaśalināṃ kva cid api bhraṃśo 'sty alaṃ cintayā Bhall_80d
paṅktau viśantu gaṇitāḥ pratilomavṛttyā Bhall_12a
pañcāsyapāṇipavipañjarapātapīḍāṃ Bhall_17c
patatu vāriṇi yātu digantaraṃ Bhall_9a
pathi nipatitāṃ śūnye dṛṣṭvā nirāvaraṇānāṃ Bhall_21a
padbhyām eva vimarditāḥ pratidinaṃ bhūmau nilīnāś ciram Bhall_57b
parārthe yaḥ pīḍām anubhavati bhaṅge 'pi madhuro Bhall_53a
parispandaṃ draṣṭuṃ mukham api ca kiṃ soḍham amunā Bhall_82d
paśyātmanaḥ pratikṛtis tṛṇapūruṣo 'yam Bhall_74b
paśyātyantacalena sadma mahatām ākāśam āropitā Bhall_56d
paśyāmaḥ kim ayaṃ prapatsyata iti svalpābhrasiddhakriyair Bhall_40a
pātaḥ pūṣṇo bhavati mahate nopatāpāya yasmāt Bhall_11a
pānthastrīgṛham iṣṭalābhakathanāl labdhānvayenāmunā Bhall_22c
pāṃso tvayā yadi kṛtaṃ vada tat tvam eva Bhall_55b
piṇḍaprasāritamukhena time kim etad Bhall_75c
pipāsor ambhobhiś culukam api no bhartum aśakaḥ Bhall_45d
puṃsaḥ śaktir iyaty asau tu phaled adyāthavā śvo 'thavā Bhall_38c
puṃstvād api pravicaled yadi yady adho 'pi Bhall_76a
pūrve bhaveyur iyatāpy athavā traperan Bhall_12b
pṛthugalavilāvṛttiśrāntoccariṣyati vāk cirā Bhall_23c
'py arthāsaṃsparśi tat kṛtam Bhall_14b
pradīpāḥ saṃjātās timirahatibaddhodhuraśikhāḥ Bhall_13d
pradīpo 'yaṃ sthāne glapayati mṛṣāmūn avayavān Bhall_82b
prasthāne skhalataḥ svavartmani vidher apy udgṛhītaḥ karaḥ Bhall_83b
prāg arṇavasya hṛdaye vṛṣalakṣmaṇo 'tha Bhall_5c
prāṇā yena samarpitās tava balād yenaivam utthāpitaḥ Bhall_98a
procchvāsyate 'nyaśvasitena satyam Bhall_28b
pronmṛjyeva nivartitā viṣadharajñāteyadurvṛttitā Bhall_61d
prollāso 'yam athāmbudhe 'mbunilaye seyaṃ mahāsattvatā Bhall_46b
phalapariṇater yuktaṃ prāptaṃ guṇapraṇayasya vā Bhall_64b
phalavidhānakathāpi na mārgaṇe Bhall_71c
baddhā yad arpaṇaraseṇa vimardapūrvam Bhall_3a
bahuvidhābhyupakārabharakṣamo Bhall_6c
budhyāmahe na bahudhāpi vikalpayantaḥ Bhall_73a
bhavati ko 'pi bhavān iva sanmaṇiḥ Bhall_6d
bhavaty eṣāṃ yasya kṣaṇam upagatānāṃ viṣayatām Bhall_65b
bhāsāvṛte nabhasi śītamayūkhamukhyāḥ Bhall_12d
bhidyate 'nupraviśyāntar Bhall_48a
bhūyāṃsy asya mukhāni nāma viditaivāste mahāprāṇatā Bhall_61a
bhūṣaṇasya guṇinaḥ samutthitam Bhall_7d
bhekena kvaṇatā saroṣaparuṣaṃ yat kṛṣṇasarpānane Bhall_93a
bhogābhyāsasukhāsikāḥ pratidinaṃ tā vismṛtās tatra vaḥ Bhall_35b
bhrātaḥ pratyupakāriṇāṃ dhuri paraṃ vetālalīlāyase Bhall_98d
magnāṃ kāntaviyogaduḥkhadahane māṃ vīkṣya dīnānanāṃ Bhall_97c
mattebhakumbhataṭapāṭanalampaṭasya Bhall_63c
madhevāridhi vā vasaṃs tṛṇamaṇir dhatte maṇīnāṃ rucam Bhall_66b
mānī ko 'pi na yācate mṛgayate ko 'py alpam alpāśayaḥ Bhall_52b
māne necchati vārayaty upaśame kṣmām ālikhantyāṃ hriyāṃ Bhall_8a
mā bhūvan bhaṅgurā guṇāḥ Bhall_24d
mudritaṃ tv adhamaceṣṭitaṃ tvayā Bhall_68c
mūrdhnā dhṛto 'ham iti mā sma sakhe viṣīdaḥ Bhall_49b
mūlaṃ cec chucipaṅkajaśrutir iyaṃ kasmād guṇā yady amī Bhall_79c
mūlotkhātānumārgāgatagiriguravas tārkṣyapakṣāgravātāḥ Bhall_86d
mṛtyor āsyam ivātataṃ dhanur idaṃ cāśīviṣābhāḥ śarāḥ Bhall_94a
maulau sanmaṇayo gṛhaṃ giriguhā tyāgitvam ātmatvaco Bhall_59a
yac cādhomukham akṣiṇī pidadhatā nāgena tatra sthitaṃ Bhall_93c
yacchāyācchuraṇāruṇena khacatā khadyotanā khadyotanāmnāmunā Bhall_16c
yat kiñ canānucitam apy ucitānuvṛtti Bhall_33a
yat tvayaivam adhiropyate tulām Bhall_67d
yathāpallavapuṣpās te Bhall_29a
yathāpuṣpaphalarddhayaḥ Bhall_29b
yathāphalarddhisvārohā Bhall_29c
yadi na kurute kākaḥ kāṇaḥ kadā nu kariṣyati Bhall_21d
yadi na goṣpadam apy ativartitum Bhall_70b
yadīyaḥ sarveṣām iha khalu vikāro 'py abhimataḥ Bhall_53b
yady eṣā ca nisargataḥ sarasatā kiṃ granthimattedṛśī Bhall_79b
yan muktāmaṇir ity amaṃsta sa jaḍaḥ śṛṇvan yad asmād api Bhall_91b
yasminn utthāpyamāne jananayanapathopadravas tāvad āstāṃ Bhall_95c
yaḥ kalpayan skhalati kācavaṇik piśācaḥ Bhall_77b
yaḥ spṛṣṭo na padā sa eva caraṇau spraṣṭuṃ na saṃmanyate Bhall_8d
yācñāprasāritakaraḥ puruṣottamo 'pi Bhall_60d
yā dhik tām anu dīpako jvalati bho bhogin sakhe kiṃ nv idam Bhall_59d
yāyād yadi praṇayane na mahān api syāt Bhall_76b
yuktaṃ kāṣṭhika lūnavān yad asi tām āmrālim ākālikīm Bhall_83d
yuṣmākam ambaramaṇeḥ prathame mayūkhās Bhall_2a
ye jātyā laghavaḥ sadaiva gaṇanāṃ yātā na ye kutra cit Bhall_57a
ye digdhveva kṛtā viṣeṇa kusṛtir yeṣāṃ kiyad bhaṇyate Bhall_80a
yeṣām aśeṣabhuvanābharaṇasya hemnas Bhall_73c
yeṣāṃ te 'nye hi dehinaḥ Bhall_4b
yo na pūrvair na cāparaḥ Bhall_62d
yo yathārucy upādhinā Bhall_48b
rakṣituṃ vada kim ātmagauravaṃ Bhall_32c
rajjvā diśaḥ pravitatāḥ salilaṃ viṣeṇa Bhall_99a
ratnāny amūni makarālaya māvamaṃsthāḥ Bhall_60b
ravir asāv iyatāsya guṇeṣu kā Bhall_9c
re dandaśūka yad ayogyam apīśvaras tvāṃ Bhall_58a
lajjāmahe vayam upakrama eva yāntas Bhall_33c
labdhaṃ cirād amṛtavat kim amṛtyave syād Bhall_34a
labdhātmaprasareṇa rakṣitum athāśakyena muktvāśāniṃ Bhall_40c
labdhāyāṃ tṛṣi gomṛgasya vihagasyānyasay vā kasya cid Bhall_42a
lokaś cāyam aniṣṭadarśanakṛtād dṛgvaiśasān mocito Bhall_83c
lokaṃ hantum anāgasaṃ dvirasanā randhreṣu ye jāgrati Bhall_80b
lokād ṛte jagati te api vai gṛhītvā Bhall_75b
lobho vāyam utānavasthitir iyaṃ pradveṣa evāthavā Bhall_36b
vapur digdhaṃ kāntyā sthalanalinaratnadyutimuṣā Bhall_26b
vartmani taruṃ samāruhya Bhall_27b
vartmabhir ghanatamomalīmasaiḥ Bhall_7b
varṣe samasta ekaikaḥ Bhall_62a
vastu sundaram aguptimatkṛtaḥ Bhall_32b
vātā vāntu kadambareṇuśabalā nṛtyantu sarpadviṣaḥ Bhall_97a
vātāhāratayā jagadviṣadharair āśvāsya niḥśeṣitaṃ Bhall_84a
vātsalyatau nayati nūpuradhāma satyam Bhall_58b
vāse samastavibudhaprathiteṣṭasiddhau Bhall_102b
vidyut kiṃ sphurasi tvam apy akaruṇe strītve 'pi tulye sati Bhall_97d
vipāke tūlo 'ntaḥ sapadi marutā so 'py apahṛtaḥ Bhall_101d
viśatu vahnim atha vrajatu kṣitim Bhall_9b
viśālaṃ śālmalyā nayanasubhagaṃ vīkṣya kusumaṃ Bhall_101a
viśikha nipatan krūraṃ dūrān nṛśaṃsa nihaṃsi yat Bhall_64d
viśuddhiḥ kīdṛśī tasya Bhall_48c
vīkṣyante na ta eva khalv iha ruṣā vāryanta evāthavā Bhall_22b
vṛtta eva sa ghaṭo 'ndhakūpa yas Bhall_68a
vṛthāprakrānteyaṃ timirakabarīviślathadhṛtiḥ Bhall_81b
vṛṣṭyā syād bhavadīyayopakṛtir ity āstāṃ davīyasy adaḥ Bhall_42b
vedhā kliṣṭo na yad vṛthā Bhall_30b
velām ity udaraṃpriyā madhulihaḥ soḍhuṃ kṣaṇaṃ na kṣamāḥ Bhall_92d
vyathāṃ candro neṣyaty anucitam ato nāsty asadṛśam Bhall_13b
vyadhāsyad durvedhā hṛdayalaghimānaṃ yadi na te Bhall_26c
vyādhasyāsya yathā bhaviṣyati tathā manye vanaṃ nrimṛgam Bhall_94d
vyādhā padāny anusaranti gṛhītacāpāḥ Bhall_99c
vyālās te 'pi dadhaty amī sadasator mūḍhā maṇīn mūrdhabhir Bhall_80c
śaṅkhaḥ sambhāvanābhūmiḥ Bhall_27d
śaṅkho 'sthiśeṣaḥ sphuṭito mṛto vā Bhall_28a
śatapadī sati pādaśate kṣamā Bhall_70a
śabdamātram api soḍhum akṣamā Bhall_7c
śamyo bhrāmyasi mūḍha nirmaruti kiṃ mithyaiva martuṃ marau Bhall_54d
śaraṇam athavānṛjvī dīrghā tavaiva śirodharā Bhall_23b
śaraṇam ātmabhaye niśi dīpakaḥ Bhall_6b
śāradāṃ śāradāmbhoda- Bhall_1c
śikṣā sāpi jitārjunaprabhrtikā sarvatra nimnā gatiḥ Bhall_94b
śukasyāsīd buddhiḥ phalam api bhaved asya sadṛśam Bhall_101b
śete codgatanābhipadmavilasadbrahmeha devaḥ svayaṃ Bhall_89c
śrāvyo na yo yo na sadarthaśaṃsī Bhall_28d
śrito 'smābhis tṛṣṇātaralitamanobhir jalanidhiḥ Bhall_100b
śrīr viśṛṅkhalakhalābhisārikā Bhall_7a
ślāghyaḥ ko 'py eṣa vāsaraḥ Bhall_62b
sakalalokacamatkṛtiṣu kṣatiḥ Bhall_9d
sacchāyāḥ kadalīdrumāḥ surabhayaḥ kiṃ puṣpitāś campakāḥ Bhall_54b
sa jalabindur aho viparītadṛg Bhall_72c
sañcitāḥ khadira kaṇṭakās tvayā Bhall_32d
sattvāntaḥsphuritāya vā kṛtaguṇādhyāropatucchāya vā Bhall_16a
sad apy asad iva sthitaṃ sphuritam anta ojasvinām Bhall_88d
sadvṛttayaḥ sadasadarthavivekino ye Bhall_10a
santāḍitonnatagirir gaja eva vetti Bhall_17b
santi te sudhiyo yeṣāṃ Bhall_4c
santo 'py asanta iva cet pratibhānti bhānor Bhall_12c
sanmūlaḥ prathitonnatir ghanalasacchāyaḥ sthitaḥ satpathe Bhall_38a
samaṃ jātaṃ sarvair na samam athavānyair avayavaiḥ Bhall_65d
sampraty etad anargalaṃ balibhujā māyāvinā bhujyate Bhall_22d
sambandho 'nanurūpayāpi na kṛtaḥ kiṃ candanasya tvayā Bhall_36d
sarvaprajāhitakṛte puruṣottamasya Bhall_102a
sarvasyaupayikāni yāni katicit kśetrāṇi tatrāśaniḥ Bhall_41c
sarvān aupāyikeṣu dagdhasikatāraṇyeṣv apāṃ vṛṣṭayaḥ Bhall_41d
sarvāsāṃ trijagaty apām iyam asāv ādhāratā tāvakī Bhall_46a
sahasram api ghasmaro 'vikṛtam eṣa teṣāṃ pibet Bhall_88b
saṃtoṣaḥ kim aśaktatā kim athavā tasminn asambhāvanā Bhall_36a
saṃtyajya pānācamanocitāni Bhall_43a
saṃyuktaphalito 'si kiṃ phalabharaiḥ pūrṇo 'si kiṃ sannataḥ Bhall_37b
saṃrakṣituṃ kṛṣim akāri kṛṣīvalena Bhall_74a
saṃrakṣyate 'mbudhir apeyatayaiva dūrāt Bhall_44b
saṃlāpās te sa ca mṛdupadanyāsahṛdyo vilāsaḥ Bhall_20b
saṃvittir asty atha guṇāḥ pratibhānti loke Bhall_50a
saṃśuṣyan pṛṣadaṃśa eṣa kurutāṃ mūkaḥ sthito 'py atra kiṃ Bhall_78c
sādhūtpātaghanauga sādhu sudhiyā dhyeyaṃ dharāyām idaṃ Bhall_41a
sādhv eva tavidhāv asya Bhall_30a
sitasiṃhāsanāṃ namaḥ Bhall_1d
siteṣv avacchādanakāraṇaṃ te Bhall_25b
sindūrapāṭalamukhīr iva dikpurandhrīḥ Bhall_2d
supto 'dyāpi na budhyate tad itarāṃs tāvat pratīkṣāmahe Bhall_92c
sūryād anyatra yac candre Bhall_14a
sevitvā bahubhaṅgabhīṣaṇatanuṃ tvām eva velācala- Bhall_46c
sevyaḥ sadbhir itīdam ākalayatā tālo 'dhvagenāśritaḥ Bhall_38b
soḍho yena kadā cid eva na nije goṣṭhe 'nyaśauṇḍadhvaniḥ Bhall_85b
sotsāhā navatoyabhāraguravo muñcantu nādaṃ ghanāḥ Bhall_97b
so 'pūrvaḥ rasanāviparyayavidhis tat karṇayoś cāpalaṃ Bhall_19a
saubhāgyayogyam iha kasya cid uttamāṅgam Bhall_49d
skandhe yena ciraṃ dhṛto 'si vidadhe yas te saparyām api Bhall_98b
stabdhasya niṣkriyatayāstabhiyo 'sya nūnam Bhall_74c
stabdhaḥ khalaḥ phalati varṣaśatena tālaḥ Bhall_34d
sphītas tādṛg aho ghanena ripuṇā dagdho girigrāmakaḥ Bhall_40d
svapakṣād bhetavyaṃ na tu bahu vipakṣāt prabhavataḥ Bhall_90b
svamāhātmyaślāghāgurugahanagarjābhir abhitaḥ Bhall_45a
svarūpānanurūpeṇa Bhall_30c
svaśaktyā bhānty ete divasakṛti saty eva na punaḥ Bhall_90d
svasthas tān na nipātayed iti yathākāmaṃ na sampoṣitaḥ* Bhall_78b
svasyaiva cātakaśiśuḥ praṇayaṃ vidhattām Bhall_18b
svātantrye parivṛtya tiṣṭhati karau vyādhūya dhairyaṃ gate Bhall_8b
svāyāsāyaiva sādho tava śalabha javābhyāsadurvāsaneyam Bhall_86b
svālpāśayaḥ svakulaśilpavikalpam eva Bhall_77a
haṃsasyāsya manāṅ na dhāvati manaḥ śrīdhāmni padme kva cit Bhall_92b
hā mātaḥ kvāgaman drumāḥ Bhall_29d
he kālakūṭa tava janma kathaṃ payodhau Bhall_102d
hemakāra sudhiye namo 'stu te Bhall_67a
he sadvṛkṣa sahasva samprati sakhe śākhāśikhākarṣaṇa- Bhall_37c