Bhallata: Bhallatasataka Input by Somadeva Vasudeva PADA INDEX ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ अङ्गुल्यग्रलघुक्रियाप्रविलयिन्य् आदीयमाने शनैः Bhall_91c अत्युन्नतिव्यसनिनः शिरसो ऽधुनैष Bhall_18a अनीर्ष्या श्रोतारो मम वचसि चेद् वच्मि तद् अहं Bhall_90a अन्तश्छिद्राणि भूयांसि Bhall_24a अन्तः क्रौर्यम् अहो शठस्य मधुरं हा हारि गेयं मुखे Bhall_94c अन्तःशून्यकरो निषेयत इति भ्रातः क एष ग्रहः Bhall_19d अन्तःसार[अराङ्मुखेन धिग् अहो ते मारुतेनामुना Bhall_56c अन्यत्रानृजु वर्त्म वाग् द्विरसना दृष्टौ विषं दृश्यते Bhall_59c अभ्युद्धरेत् तद् अपि विश्वम् इतीदृशीयं Bhall_76c अमी ये दृश्यन्ते ननु सुभगरूपाः सफलता Bhall_65a अयं वाराम् एको निलय इति रत्नाकर इति Bhall_100a अर्थान् कथं झटिति तान् प्रकृतान् न दद्युः Bhall_3b अर्थान्तराण्य् अपि हठाद् वितरन्ति शब्दाः Bhall_3d अर्थेभ्यो विषयोपभोगविरसैर् नाकारि यैर् आदरस् Bhall_96c अवक्तव्ये पाते जननयननाथस्य शशिनः Bhall_81c अवसिते ग्रहणप्रतिपादने Bhall_69d अश्नन्ति गोमृगगणाः पुर एव सस्यम् Bhall_74d अस्त्य् एव तान् पश्यति चेद् अनार्या Bhall_25c अस्थानोद्योगदुःखं जहिहि न हि नभः पङ्गुसंचारयोग्यं Bhall_86a अस्यात्यन्तम् अभाजनस्य जलदारण्योषरस्यापि किं Bhall_42c अस्यैतद् इच्छति यदि प्रततासु दिक्षु Bhall_18c अहो गेहेनर्दी दिवसविजिगीषाज्वररुजा Bhall_82a अहो स्त्रीणां क्रौर्यं हतरजनि धिक् त्वाम् अतिशठे Bhall_81a आजन्मनः कुशलम् अण्व् अपि रे कुजन्मन् Bhall_55a आबद्धकृत्रिमसटाजटिलांसभित्तिर् Bhall_63a आम्राः किं फलभारनम्रशिरसो रम्या किम् ऊष्मच्छिदः Bhall_54a आरोपितो मृगपतेः पदवीं यदि श्वा Bhall_63b आवर्जितालिकुलझंकृतिर् मूर्च्छितानि Bhall_58c आसीद् यस् तु गवां गणस्य तिलकस् तस्यैव सम्प्रत्य् अहो Bhall_85c आस्तां खल्व् अनुरूपया सफलया पुष्पश्रिया दुर्विधे Bhall_36c आस्तां तावद् बक यदि तथा वेत्थि किं चिच् छ्लथांसस् Bhall_20c आस्ते ऽत्रैव सरस्य् अहो बत कियान् संतोषपक्षग्रहो Bhall_92a आस्त्रीशिशु प्रथित एष पिपासितेभ्यः Bhall_44a आहूतेषु विहङ्गमेषु मशको नायान् पुरो वार्यते Bhall_66a इत्थं निश्चितवान् असि भ्रमर हे यद् वारणो ऽद्याप्य् असा* Bhall_19c इत्थं प्रार्थितदानदुर्व्यसनिनो नौदार्यरेखोज्ज्वला Bhall_52c इदं चेतस्तापं जनयतितराम् अत्र यद् अमी Bhall_13c इहैकश् cƬÃlo ह्य् अजनि कलशाद् यस्य सकलैः Bhall_45c उच्चैर् उच्चरतु चिरं चिरी Bhall_27a उत्क्षिप्ताश् चपलाशयेन मरुता पश्यान्तरिक्षे ऽधुना Bhall_57c उत्थापितो ऽस्य् अनलसारथिना यद् अर्थं Bhall_55c उदात्तस्वच्छन्दाक्रमणहृतविश्वस्य तमसः Bhall_82c Ƭhà येन महाधुरः सुविषमे मार्गे सदैकाकिना Bhall_85a एतत् तस्य मुखात् कियत् कमलिनीपत्रे कणं वारिणो Bhall_91a एतत् फलं यद् अयम् अध्वगशापदग्धः Bhall_34c एतावत् तु व्यथयतितरां लोकबाह्यैस् तमोभिस् Bhall_11c एतास् ता niravagrahograkarabhollŬhÃrdharƬhÃ÷ पुनः Bhall_54c एते ते विजिगीषवो नृपगृहद्वारार्पितावेक्षणाः Bhall_96a एवं चेत् सरसस्वभावमहिमा jìyaæ किम् एतादृशं Bhall_79a क इव तेन न मौक्तिकशङ्कया Bhall_72b क एवं जानीते निजकरपुटीकोटरगतं Bhall_100c कण्टका बहवो बहिः Bhall_24b कण्ठे ऽधुना वससि वाचि पुनः खलानाम् Bhall_5d कथं कमलनालस्य Bhall_24c कद्रवाः सत्प्रसवो ऽयम् अत्र कुपिते चिन्त्यं यथेदं जगत् Bhall_61b करभ रसभात् क्रोष्टुं väcchasy अहो श्रवणज्वरः Bhall_23a कल्याणिन्! फलितासि तालविटपिन्! पुत्रेषु पौत्रेषु वा Bhall_39d कल्लोलवेल्लितदृषत्परुषप्रहारै Bhall_60a कस्यानिमेषनयने विदिते दिवौको- Bhall_75a कं देशम् आश्रयतु यूथपतिर् मृगाणाम् Bhall_99d काचः काचो मणिर् मणिः Bhall_4d काचो मणिर् मणिः काचो Bhall_4a käcanÃbharaïam अश्मना समं Bhall_67c काले क्वाप्य् अथवा कदाचिद् अथवा न त्व् एव वेधाः प्रभुः Bhall_38d काले प्राप्ते क इह न ययुर् यान्ति यास्यन्ति वास्तम्* Bhall_11b किम् इक्षोर् दोषो ऽयं न पुनर् अगुणाया मरुभुवः Bhall_53d किम् इदम् उचितं शुद्धेः श्लिष्टं स्वपक्षसमुन्नतेः Bhall_64a किम् इयता द्विपदस्य हनुमतो Bhall_70c किम् इह लुब्धकबालगृहे ऽधुना Bhall_71d किम् उभयोर् विपुलाशयतोच्यते Bhall_69b किलैकचुलुकेन यो मुनिर् अपारम् अब्धिं पपौ Bhall_88a किं कौस्तुभेन विहितो भवतो न नाम Bhall_60c किं चन्दनस्य न कृतं कुसुमं फलं वा Bhall_33b किं छिद्राणिमृणाल भवतस् तत्त्वं न मन्यामहे Bhall_79d किं जातो ऽसि चतुष्पथे घनतरछायो ऽसि किं छायया Bhall_37a किं तूच्चरत्य् एव हि सो ऽस्य शब्दः Bhall_28c किं तेनैव सह स्वयं न लवशो याताः स्थ भो भोगिनः Bhall_35d किं दीर्घदीर्घेषु गुणेषु पद्म Bhall_25a किं भाययत्य् अपरम् ऊर्मिपरम्पराभिः Bhall_44d किं शिञ्जितानि भवतः क्षयम् एव कर्तुम् Bhall_58d कीटमणे दिनम् अधुना- Bhall_15a कीटेनाहितया हि जङ्गममणिभ्रान्त्या विडम्ब्यामहे Bhall_16d कुत्रोड्डीयगतो ममेत्य् अनुदिनं निद्राति नान्तःशुचा Bhall_91d कुर्वन्ति ये दिवसजन्ममहोत्सवेषु Bhall_2c कृतं स्नेहस्यान्तोचितम् उदधिमुख्यैर् ननु जडैः Bhall_81d केनापि दिक् प्रकटिता पुरुषोत्तमेन Bhall_76d केनोत्तरोत्तरविशिष्टपदोपदिष्टा Bhall_5b केनोपायेन साध्यो वपुषि कलुषतादोष एष त्वयैव Bhall_95d केनोभयोर् अपि मणित्वम् अदः समानम् Bhall_51b कैर् नामभिर् व्यपदिशेम महामतींस् तान् /तेस्तिम्{/चित् SubhëitÃvalÅ 98 Bhall_73b को ऽन्यः कर्तुम् अलं तवैव घटते कर्मेदृशं दुष्करम् Bhall_41b को ऽयं भ्रान्तिप्रकारस् तव पवन पदं लोकपादाहतीनां Bhall_95a क्रुशित्वा क्लिश्नासि श्रुतिकुहरम् अब्धे किम् इति नः Bhall_45b क्लेशनाशविशारदाम् Bhall_1b क्षणम् उपगतः कर्णोपान्तं परस्य पुरः स्थितान् Bhall_64c क्षणाद् एनं ताम्यत्तिमिनिकरम् आपास्यति मुनिः Bhall_100d क्षिप्यन्ते वसुयाचनाहितधियः कोपोद्धतैर् वेत्रिभिः Bhall_96b क्षोदीयंसम् अपि क्षणं परम् अतः शक्तिः कुतः प्राणितुम् Bhall_39b क्षोभामोटनभञ्जनानि जनतः स्वरैर् एव दुश्चेष्टितैः Bhall_37d खद्योत इति कीतस्य Bhall_14c खद्योतो ऽपि न कम्पते प्रचलितुं मध्ये ऽपि तेजस्विनां Bhall_66c खाता मही हुतभुजा ज्वलिता वनान्ताः Bhall_99b गते तस्मिन् भनौ त्रिभुवनसमुन्मेषविरह- Bhall_13a गृह्णञ् जरत्तृणलवं तु न लज्जते ऽन्यः Bhall_51d गेहे किं बहुना 'धुना गृहपतेश् चौर्राश् चरन्त्य् आखवः Bhall_78d ग्रस्तः स कौस्तुभमणीन्द्रसपत्नरत्न- Bhall_77c ग्रावस्रोतसि पानतापकलहो यत् क्वापि निर्वाप्यते Bhall_46d ग्रावाणो ऽत्र विभूषणं त्रिजगतो मर्यादया स्थीयते Bhall_89a घनसन्तमसमलीमस- Bhall_15c चन्दनस्य फलेन किम् Bhall_30d चन्दने विषधरान् सहामहे Bhall_32a चन्द्रांशुवृन्दविततद्युतिम् अत्य् अमुष्मिन्- Bhall_102c चन्द्रेणैव तरङ्गभङ्गिमुखरं संवर्ध्यमानाम्भसो Bhall_87a चिन्तामणे भुवि न केन चिद् ईश्वरेण Bhall_49a चिन्तामणेस् तृणमणेश् च कृतं विधात्रा Bhall_51a चिरासीनं तस्मिंश् च फलम् अपि दैवात् परिणतं Bhall_101c चौरा इवातिमृदवो महतां कवीनाम् Bhall_3c चौरासतीप्रभृतयो ब्रुवते यद् अस्य Bhall_10c छिन्नस् तृप्तसुहृत् स चन्दनतरुर् यूयं पलाय्यागता Bhall_35a छुष्यन्तो ऽद्य जरत्तृणाद्यवयवाः प्राप्ताः स्वतन्त्रेण ये Bhall_56b जगद् इदं वयम् अत्र सचेतनाः Bhall_72d जघन्यकार्यौपयिकैः पयोधे Bhall_43d जडस्य स्फटिकाश्मनः Bhall_48d जनैर् महत्तया नीतो Bhall_62c जलनिधिक्रमणे विवदामहे Bhall_70d जातानैपुणदुस्तरेषु निकषस्थानेषु चिन्तामणेः Bhall_52d जाता पश्य पुनः पुनर् एव परुषा सैवास्य दग्धा छविः Bhall_42d तत्त्वं विवेक्तुम् उपलाः परमं प्रमाणम् Bhall_73d तत्प्रत्यर्थितया वृतो न तु कृतः सम्यक् स्वतन्त्रो भयात् Bhall_78a तत् सर्वं विषमन्त्रिणो भगवतः कस्यापि लीलायितम् Bhall_93d तत् स्वस्त्य् अस्तु विवृद्द्धिम् एहि महतीम् अद्यापि का नस् त्वरा Bhall_39c तद् गृह्यते यदि कृतं तद् अहस्करेण Bhall_10d तद्धि प्रशस्तम् इह कस्य किम् उच्यतां वा Bhall_50b तद् वैदग्ध्यं समुचितपयस्तोयतत्त्वं विवेक्तुं Bhall_20a तनुतृणाग्रधृतेन हृतश् चिरं Bhall_72a तनुतृणाग्रलवावयवैर् ययोर् Bhall_69c तन्मुखाम्बुकणिकाः प्रतीच्छता Bhall_68d तमस्य् आक्रान्ताशे कियद् अपि हि तेजो ऽवयविनः Bhall_90c तरणिकरान्तरितचारुसितकिरणम् Bhall_15b तस्मिन्न् एव प्रकृतिमहति व्योम्नि लब्धो ऽवकाशः Bhall_11d तस्मै कातरमोहनाय महसो लेशाय मा स्वस्ति भूत् Bhall_16b तस्यान्तः स्मितमात्रकेण जनयञ् जीवापहारं क्षणाद् Bhall_98c तस्यान्तिकं परिगृहीतबृहत्कुठाराः Bhall_33d तां भवानीं भवानीत- Bhall_1a ताः स्वच्छशीतमधुराः क्व नु नाम नापः Bhall_18d तुङ्गानाम् उपरिस्थितिं क्षितिभृत्तां कुर्वन्त्य् अमी पांसवः Bhall_57d तूष्णीम् एवासितुम् अपि सखे त्वं कथं मे न हंसः Bhall_20d तृणमणेर् मनुजस्य च तत्त्वतः Bhall_69a तृष्णे त्वाम् अनुबध्नता फलम् इयत्प्राप्तं जनेनामुना Bhall_8c तृष्यद्भिः पथिकैः कियत् तदधिकं स्याद् और्वदाहाद् अतः Bhall_47d ते ग्रस्ताः पुनर् अभ्रतोयकणिकातीव्रव्रतैर् बर्हिभिः Bhall_84b तेजस्विव्रातसेव्ये नभसि नयसि यत् पांसुपूरं प्रतिष्ठाम् Bhall_95b ते तिष्ठन्ति मनस्विनः सुरसरित्तीरे मनोहारिणि Bhall_96d ते देवस्याप्य् अचिन्त्याश् चटुलितभुवनाभोगहेलावहेला- Bhall_86c ते पश्य कीदृशम् अमुं समुदाहरन्ति Bhall_10b ते ऽपि क्रूरचमूरुचर्मवसनैर् नीताः क्षयं लुब्धकैर् Bhall_84c ते मङ्गलं विदधतूदयरागभाजः Bhall_2b तेष्व् एव प्रतिसंविधानविकलं पश्यत्सु साक्षिष्व् इव Bhall_87c तोयान्तराण्य् अस्य सिसेविषोस् त्वाम् Bhall_43b त्रस्तेव लक्ष्मीर् न पदं विधत्ते Bhall_25d त्रैलोक्याद्भुतम् ईदृशं तु चरितं शेषस्य येनापि सा Bhall_61c त्वत्प्रसादम् अपि नेतुम् अक्षमः Bhall_68b त्वन्मूले पुरुषायुषं गतम् इदं देहेन संशुष्यता Bhall_39a त्वम् एवैको लक्ष्म्याः परमम् अभविष्यः पदम् इह Bhall_26d त्वं मे जगत्प्रसहने ऽत्र कथाशरीरम् Bhall_50d त्वां पृच्छामि यद् अम्बुधे किम् अपि तन् निश्चित्य देह्य् उत्तरम् Bhall_47b दद्युर् जीवितम् एव किं गिरिसरित्स्रोतांसि यद्य् अम्बुधेः Bhall_87b दन्तान्तकुन्तमुखसन्ततपातघात- Bhall_17a दम्भस्य स्फुरितं विदन्न् अपि जनो जाल्मो गुणनीहते Bhall_84d दर्पाद् दूरम् उपेक्षितेन बलवत् कर्मेरितैर् मन्त्रिभिः Bhall_40b दशदिशि निशि यद् विराजसि तद् अन्यत् Bhall_15d दंष्ट्राकरालमकरालिकरालिताभिः Bhall_44c दंष्ट्राकोटिविषोल्कया प्रतिकृतं तस्य प्रहर्तुर् न चेत् Bhall_35c दातुं गण्डचपेतम् उज्झितभिया हस्तः समुल्लासितः Bhall_93b दिग्व्यापिनि शब्दगुणे Bhall_27c दियति, समये को जानीते भविष्यति कस्य किम् Bhall_23d दीर्घं रसायनवद् आयुर् अपि प्रदद्यात् Bhall_34b दुष्टेन तत् कुरु कलङ्कय विश्वम् एतत् Bhall_55d दुस्तरेषु बहुशः परीक्षितुम् Bhall_67b दूरे कस्य चिद् एष को ऽप्य् अकृतधीर् नैवास्य वेत्त्य् अन्तरं Bhall_52a दृष्टं न बालिश विशद् बडिशं त्वयान्तः Bhall_75d दृष्टिः सा मदविस्मृतस्वपरदिक् किं भूयसोक्तेन वा Bhall_19b दैवाद् एति जडः स्वकुक्षिभ्र्तये सो ऽप्य् अम्बुधिर् निम्नताम् Bhall_89d द्रविणम् आपदि भूषणम् उत्सवे Bhall_6a द्राग् दर्पोद्धुरम् आगतेष्व् अपि न स क्षीयेत यद्य् अन्यथा Bhall_87d धिक् कष्टं धवलस्य जातजरसो गोः पण्यम् उद्घोष्यते Bhall_85d धिक् सामान्यम् अचेतनं प्रभुम् इवानामृष्टतत्त्वान्तरम् Bhall_66d न क्रोष्टुकः श्वशिशुहुङ्कृतिनष्टचेष्टः Bhall_17d न गुरुवंशपरिग्रहशौण्डता Bhall_71a न च महागुणसंग्रहणादरः Bhall_71b नन्व् अत्रैव विधुः स्थितो हि विबुधाः सम्भूय पूर्णाशिषः Bhall_89b नन्व् आश्रयस्थितिर् इयं तव कालकूट Bhall_5a नन्व् एवम् एव सुमणे लुट यावद् आयुस् Bhall_50c न पङ्काद् उद्भूतिर् न जलसहवासव्यसनिता Bhall_26a नवदधिघटीं गर्वोन्नद्धः समुद्धुरकन्धरः* Bhall_21b न सम्प्राप्तो वृद्धिं स यदि भृशम् अक्षेत्रपतितः Bhall_53c न सम्भवति किं त्व् इदं बत विकासिधाम्ना विना Bhall_88c नादं करिष्यति कथं हरिणाधिपस्य Bhall_63d नाम तुष्टेन केन चित् Bhall_14d नामाप्य् अन्यतरोर् निमीलितम् अभूत् तत् तावद् उन्मीलितं Bhall_83a नास्त्य् एव हि त्वदधिरोपणपुण्यबीज- Bhall_49c निजसमुचितास् तास् ताश् चेष्टा विकारशताकुलो Bhall_21c निरालोके लोके कथम् इदम् अहो चक्षुर् अधुना Bhall_65c निर्जैन, जिह्रेषि जलैर् जनस्य Bhall_43c निर्यत्नगुम्फनकवैकटिकेर्ष्ययान्तः Bhall_77d निर्यत्नोपनतश् चैव वृत्तिर् अनिलैर् एकत्र चर्येदृशी Bhall_59b निस्साराः सुतरां लघुप्रकृतयो योग्या न कार्ये क्व चिच् Bhall_56a नृत्यन्तः शिखिनो मनोहरम् अमी श्राव्यं पठन्तः शुका Bhall_22a नैको ऽर्थितानि ददन्न् अर्थिजनाय खिन्नो Bhall_51c नैराश्यातिशयातिमात्रनिभृतैर् निःश्वस्य यद् दृश्यसे Bhall_47c नोद्वेगं यदि यासि यद्य् अवहितः कर्णं ददासि क्षणं Bhall_47a नौचित्याद् गुणशलिनां क्व चिद् अपि भ्रंशो ऽस्त्य् अलं चिन्तया Bhall_80d पङ्क्तौ विशन्तु गणिताः प्रतिलोमवृत्त्या Bhall_12a pa¤cÃsyapÃïipavipa¤jarapÃtapŬÃæ Bhall_17c पततु वारिणि यातु दिगन्तरं Bhall_9a पथि निपतितां शून्ये दृष्ट्वा निरावरणानां Bhall_21a पद्भ्याम् एव विमर्दिताः प्रतिदिनं भूमौ निलीनाश् चिरम् Bhall_57b परार्थे यः pŬÃm अनुभवति भङ्गे ऽपि मधुरो Bhall_53a परिस्पन्दं द्रष्टुं मुखम् अपि च किं सोढम् अमुना Bhall_82d पश्यात्मनः प्रतिकृतिस् तृणपूरुषो ऽयम् Bhall_74b पश्यात्यन्तचलेन सद्म महताम् आकाशम् आरोपिता Bhall_56d पश्यामः किम् अयं प्रपत्स्यत इति स्वल्पाभ्रसिद्धक्रियैर् Bhall_40a पातः पूष्णो भवति महते नोपतापाय यस्मात् Bhall_11a पान्थस्त्रीगृहम् इष्टलाभकथनाल् लब्धान्वयेनामुना Bhall_22c पांसो त्वया यदि कृतं वद तत् त्वम् एव Bhall_55b पिण्डप्रसारितमुखेन तिमे किम् एतद् Bhall_75c पिपासोर् अम्भोभिश् चुलुकम् अपि नो भर्तुम् अशकः Bhall_45d पुंसः शक्तिर् इयत्य् असौ तु फलेद् अद्याथवा श्वो ऽथवा Bhall_38c पुंस्त्वाद् अपि प्रविचलेद् यदि यद्य् अधो ऽपि Bhall_76a पूर्वे भवेयुर् इयताप्य् अथवा त्रपेरन् Bhall_12b पृथुगलविलावृत्तिश्रान्तोच्चरिष्यति वाक् चिरा Bhall_23c 'प्य् अर्थासंस्पर्शि तत् कृतम् Bhall_14b प्रदीपाः संजातास् तिमिरहतिबद्धोधुरशिखाः Bhall_13d प्रदीपो ऽयं स्थाने ग्लपयति मृषामून् अवयवान् Bhall_82b प्रस्थाने स्खलतः स्ववर्त्मनि विधेर् अप्य् उद्गृहीतः करः Bhall_83b प्राग् अर्णवस्य हृदये वृषलक्ष्मणो ऽथ Bhall_5c प्राणा येन समर्पितास् तव बलाद् येनैवम् उत्थापितः Bhall_98a प्रोच्छ्वास्यते ऽन्यश्वसितेन सत्यम् Bhall_28b प्रोन्मृज्येव निवर्तिता विषधरज्ञातेयदुर्वृत्तिता Bhall_61d प्रोल्लासो ऽयम् अथाम्बुधे ऽम्बुनिलये सेयं महासत्त्वता Bhall_46b फलपरिणतेर् युक्तं प्राप्तं गुणप्रणयस्य वा Bhall_64b फलविधानकथापि न मार्गणे Bhall_71c बद्धा यद् अर्पणरसेण विमर्दपूर्वम् Bhall_3a बहुविधाभ्युपकारभरक्षमो Bhall_6c बुध्यामहे न बहुधापि विकल्पयन्तः Bhall_73a भवति को ऽपि भवान् इव सन्मणिः Bhall_6d भवत्य् एषां यस्य क्षणम् उपगतानां विषयताम् Bhall_65b भासावृते नभसि शीतमयूखमुख्याः Bhall_12d भिद्यते ऽनुप्रविश्यान्तर् Bhall_48a भूयांस्य् अस्य मुखानि नाम विदितैवास्ते महाप्राणता Bhall_61a भूषणस्य गुणिनः समुत्थितम् Bhall_7d भेकेन क्वणता सरोषपरुषं यत् कृष्णसर्पानने Bhall_93a भोगाभ्याससुखासिकाः प्रतिदिनं ता विस्मृतास् तत्र वः Bhall_35b भ्रातः प्रत्युपकारिणां धुरि परं वेताललीलायसे Bhall_98d मग्नां कान्तवियोगदुःखदहने मां वीक्ष्य दीनाननां Bhall_97c मत्तेभकुम्भतटपाटनलम्पटस्य Bhall_63c मधेवारिधि वा वसंस् तृणमणिर् धत्ते मणीनां रुचम् Bhall_66b मानी को ऽपि न याचते मृगयते को ऽप्य् अल्पम् अल्पाशयः Bhall_52b माने नेच्छति वारयत्य् उपशमे क्ष्माम् आलिखन्त्यां ह्रियां Bhall_8a मा भूवन् भङ्गुरा गुणाः Bhall_24d मुद्रितं त्व् अधमचेष्टितं त्वया Bhall_68c मूर्ध्ना धृतो ऽहम् इति मा स्म सखे विषीदः Bhall_49b मूलं चेच् छुचिपङ्कजश्रुतिर् इयं कस्माद् गुणा यद्य् अमी Bhall_79c मूलोत्खातानुमार्गागतगिरिगुरवस् तार्क्ष्यपक्षाग्रवाताः Bhall_86d मृत्योर् आस्यम् इवाततं धनुर् इदं चाशीविषाभाः शराः Bhall_94a मौलौ सन्मणयो गृहं गिरिगुहा त्यागित्वम् आत्मत्वचो Bhall_59a यच् चाधोमुखम् अक्षिणी पिदधता नागेन तत्र स्थितं Bhall_93c यच्छायाच्छुरणारुणेन खचता खद्योतना खद्योतनाम्नामुना Bhall_16c यत् किञ् चनानुचितम् अप्य् उचितानुवृत्ति Bhall_33a यत् त्वयैवम् अधिरोप्यते तुलाम् Bhall_67d यथापल्लवपुष्पास् ते Bhall_29a यथापुष्पफलर्द्धयः Bhall_29b यथाफलर्द्धिस्वारोहा Bhall_29c यदि न कुरुते काकः काणः कदा नु करिष्यति Bhall_21d यदि न गोष्पदम् अप्य् अतिवर्तितुम् Bhall_70b यदीयः सर्वेषाम् इह खलु विकारो ऽप्य् अभिमतः Bhall_53b यद्य् एषा च निसर्गतः सरसता किं ग्रन्थिमत्तेदृशी Bhall_79b यन् मुक्तामणिर् इत्य् अमंस्त स जडः शृण्वन् यद् अस्माद् अपि Bhall_91b यस्मिन्न् उत्थाप्यमाने जननयनपथोपद्रवस् तावद् आस्तां Bhall_95c यः कल्पयन् स्खलति काचवणिक् पिशाचः Bhall_77b यः स्पृष्टो न पदा स एव चरणौ स्प्रष्टुं न संमन्यते Bhall_8d याच्ञाप्रसारितकरः पुरुषोत्तमो ऽपि Bhall_60d या धिक् ताम् अनु दीपको ज्वलति भो भोगिन् सखे किं न्व् इदम् Bhall_59d यायाद् यदि प्रणयने न महान् अपि स्यात् Bhall_76b युक्तं këÂhika लूनवान् यद् असि ताम् आम्रालिम् आकालिकीम् Bhall_83d युष्माकम् अम्बरमणेः प्रथमे मयूखास् Bhall_2a ये जात्या लघवः सदैव गणनां याता न ये कुत्र चित् Bhall_57a ये दिग्ध्वेव कृता विषेण कुसृतिर् येषां कियद् भण्यते Bhall_80a येषाम् अशेषभुवनाभरणस्य हेम्नस् Bhall_73c येषां ते ऽन्ये हि देहिनः Bhall_4b यो न पूर्वैर् न चापरः Bhall_62d यो यथारुच्य् उपाधिना Bhall_48b रक्षितुं वद किम् आत्मगौरवं Bhall_32c रज्ज्वा दिशः प्रवितताः सलिलं विषेण Bhall_99a रत्नान्य् अमूनि मकरालय मावमंस्थाः Bhall_60b रविर् असाव् इयतास्य गुणेषु का Bhall_9c रे दन्दशूक यद् अयोग्यम् अपीश्वरस् त्वां Bhall_58a लज्जामहे वयम् उपक्रम एव यान्तस् Bhall_33c लब्धं चिराद् अमृतवत् किम् अमृत्यवे स्याद् Bhall_34a लब्धात्मप्रसरेण रक्षितुम् अथाशक्येन मुक्त्वाशानिं Bhall_40c लब्धायां तृषि गोमृगस्य विहगस्यान्यसय् वा कस्य चिद् Bhall_42a लोकश् चायम् अनिष्टदर्शनकृताद् दृग्वैशसान् मोचितो Bhall_83c लोकं हन्तुम् अनागसं द्विरसना रन्ध्रेषु ये जाग्रति Bhall_80b लोकाद् ऋते जगति ते अपि वै गृहीत्वा Bhall_75b लोभो वायम् उतानवस्थितिर् इयं प्रद्वेष एवाथवा Bhall_36b वपुर् दिग्धं कान्त्या स्थलनलिनरत्नद्युतिमुषा Bhall_26b वर्त्मनि तरुं समारुह्य Bhall_27b वर्त्मभिर् घनतमोमलीमसैः Bhall_7b वर्षे समस्त एकैकः Bhall_62a वस्तु सुन्दरम् अगुप्तिमत्कृतः Bhall_32b वाता वान्तु कदम्बरेणुशबला नृत्यन्तु सर्पद्विषः Bhall_97a वाताहारतया जगद्विषधरैर् आश्वास्य निःशेषितं Bhall_84a वात्सल्यतौ नयति नूपुरधाम सत्यम् Bhall_58b वासे समस्तविबुधप्रथितेष्टसिद्धौ Bhall_102b विद्युत् किं स्फुरसि त्वम् अप्य् अकरुणे स्त्रीत्वे ऽपि तुल्ये सति Bhall_97d विपाके तूलो ऽन्तः सपदि मरुता सो ऽप्य् अपहृतः Bhall_101d विशतु वह्निम् अथ व्रजतु क्षितिम् Bhall_9b विशालं शाल्मल्या नयनसुभगं वीक्ष्य कुसुमं Bhall_101a विशिख निपतन् क्रूरं दूरान् नृशंस निहंसि यत् Bhall_64d विशुद्धिः कीदृशी तस्य Bhall_48c वीक्ष्यन्ते न त एव खल्व् इह रुषा वार्यन्त एवाथवा Bhall_22b वृत्त एव स घटो ऽन्धकूप यस् Bhall_68a वृथाप्रक्रान्तेयं तिमिरकबरीविश्लथधृतिः Bhall_81b वृष्ट्या स्याद् भवदीययोपकृतिर् इत्य् आस्तां दवीयस्य् अदः Bhall_42b वेधा क्लिष्टो न यद् वृथा Bhall_30b वेलाम् इत्य् उदरंप्रिया मधुलिहः सोढुं क्षणं न क्षमाः Bhall_92d व्यथां चन्द्रो नेष्यत्य् अनुचितम् अतो नास्त्य् असदृशम् Bhall_13b व्यधास्यद् दुर्वेधा हृदयलघिमानं यदि न ते Bhall_26c व्याधस्यास्य यथा भविष्यति तथा मन्ये वनं न्रिमृगम् Bhall_94d व्याधा पदान्य् अनुसरन्ति गृहीतचापाः Bhall_99c व्यालास् ते ऽपि दधत्य् अमी सदसतोर् mƬhà मणीन् मूर्धभिर् Bhall_80c शङ्खः सम्भावनाभूमिः Bhall_27d शङ्खो ऽस्थिशेषः स्फुटितो मृतो वा Bhall_28a शतपदी सति पादशते क्षमा Bhall_70a शब्दमात्रम् अपि सोढुम् अक्षमा Bhall_7c शम्यो भ्राम्यसि mƬha निर्मरुति किं मिथ्यैव मर्तुं मरौ Bhall_54d शरणम् अथवानृज्वी दीर्घा तवैव शिरोधरा Bhall_23b शरणम् आत्मभये निशि दीपकः Bhall_6b शारदां शारदाम्भोद- Bhall_1c शिक्षा सापि जितार्जुनप्रभ्र्तिका सर्वत्र निम्ना गतिः Bhall_94b शुकस्यासीद् बुद्धिः फलम् अपि भवेद् अस्य सदृशम् Bhall_101b शेते चोद्गतनाभिपद्मविलसद्ब्रह्मेह देवः स्वयं Bhall_89c श्राव्यो न यो यो न सदर्थशंसी Bhall_28d श्रितो ऽस्माभिस् तृष्णातरलितमनोभिर् जलनिधिः Bhall_100b श्रीर् विशृङ्खलखलाभिसारिका Bhall_7a श्लाघ्यः को ऽप्य् एष वासरः Bhall_62b सकललोकचमत्कृतिषु क्षतिः Bhall_9d सच्छायाः कदलीद्रुमाः सुरभयः किं पुष्पिताश् चम्पकाः Bhall_54b स जलबिन्दुर् अहो विपरीतदृग् Bhall_72c सञ्चिताः खदिर कण्टकास् त्वया Bhall_32d सत्त्वान्तःस्फुरिताय वा कृतगुणाध्यारोपतुच्छाय वा Bhall_16a सद् अप्य् असद् इव स्थितं स्फुरितम् अन्त ओजस्विनाम् Bhall_88d सद्वृत्तयः सदसदर्थविवेकिनो ये Bhall_10a santìitonnatagirir गज एव वेत्ति Bhall_17b सन्ति ते सुधियो येषां Bhall_4c सन्तो ऽप्य् असन्त इव चेत् प्रतिभान्ति भानोर् Bhall_12c सन्मूलः प्रथितोन्नतिर् घनलसच्छायः स्थितः सत्पथे Bhall_38a समं जातं सर्वैर् न समम् अथवान्यैर् अवयवैः Bhall_65d सम्प्रत्य् एतद् अनर्गलं बलिभुजा मायाविना भुज्यते Bhall_22d सम्बन्धो ऽननुरूपयापि न कृतः किं चन्दनस्य त्वया Bhall_36d सर्वप्रजाहितकृते पुरुषोत्तमस्य Bhall_102a सर्वस्यौपयिकानि यानि कतिचित् क्शेत्राणि तत्राशनिः Bhall_41c सर्वान् औपायिकेषु दग्धसिकतारण्येष्व् अपां वृष्टयः Bhall_41d सर्वासां त्रिजगत्य् अपाम् इयम् असाव् आधारता तावकी Bhall_46a सहस्रम् अपि घस्मरो ऽविकृतम् एष तेषां पिबेत् Bhall_88b संतोषः किम् अशक्तता किम् अथवा तस्मिन्न् असम्भावना Bhall_36a संत्यज्य पानाचमनोचितानि Bhall_43a संयुक्तफलितो ऽसि किं फलभरैः पूर्णो ऽसि किं सन्नतः Bhall_37b संरक्षितुं कृषिम् अकारि कृषीवलेन Bhall_74a संरक्ष्यते ऽम्बुधिर् अपेयतयैव दूरात् Bhall_44b संलापास् ते स च मृदुपदन्यासहृद्यो विलासः Bhall_20b संवित्तिर् अस्त्य् अथ गुणाः प्रतिभान्ति लोके Bhall_50a संशुष्यन् पृषदंश एष कुरुतां मूकः स्थितो ऽप्य् अत्र किं Bhall_78c साधूत्पातघनौग साधु सुधिया ध्येयं धरायाम् इदं Bhall_41a साध्व् एव तविधाव् अस्य Bhall_30a सितसिंहासनां नमः Bhall_1d सितेष्व् अवच्छादनकारणं ते Bhall_25b सिन्दूरपाटलमुखीर् इव दिक्पुरन्ध्रीः Bhall_2d सुप्तो ऽद्यापि न बुध्यते तद् इतरांस् तावत् प्रतीक्षामहे Bhall_92c सूर्याद् अन्यत्र यच् चन्द्रे Bhall_14a सेवित्वा बहुभङ्गभीषणतनुं त्वाम् एव वेलाचल- Bhall_46c सेव्यः सद्भिर् इतीदम् आकलयता तालो ऽध्वगेनाश्रितः Bhall_38b सोढो येन कदा चिद् एव न निजे गोष्ठे ऽन्यशौण्डध्वनिः Bhall_85b सोत्साहा नवतोयभारगुरवो मुञ्चन्तु नादं घनाः Bhall_97b सो ऽपूर्वः रसनाविपर्ययविधिस् तत् कर्णयोश् चापलं Bhall_19a सौभाग्ययोग्यम् इह कस्य चिद् उत्तमाङ्गम् Bhall_49d स्कन्धे येन चिरं धृतो ऽसि विदधे यस् ते सपर्याम् अपि Bhall_98b स्तब्धस्य निष्क्रियतयास्तभियो ऽस्य नूनम् Bhall_74c स्तब्धः खलः फलति वर्षशतेन तालः Bhall_34d स्फीतस् तादृग् अहो घनेन रिपुणा दग्धो गिरिग्रामकः Bhall_40d स्वपक्षाद् भेतव्यं न तु बहु विपक्षात् प्रभवतः Bhall_90b स्वमाहात्म्यश्लाघागुरुगहनगर्जाभिर् अभितः Bhall_45a स्वरूपाननुरूपेण Bhall_30c स्वशक्त्या भान्त्य् एते दिवसकृति सत्य् एव न पुनः Bhall_90d स्वस्थस् तान् न निपातयेद् इति यथाकामं न सम्पोषितः* Bhall_78b स्वस्यैव चातकशिशुः प्रणयं विधत्ताम् Bhall_18b स्वातन्त्र्ये परिवृत्य तिष्ठति करौ व्याधूय धैर्यं गते Bhall_8b स्वायासायैव साधो तव शलभ जवाभ्यासदुर्वासनेयम् Bhall_86b स्वाल्पाशयः स्वकुलशिल्पविकल्पम् एव Bhall_77a हंसस्यास्य मनाङ् न धावति मनः श्रीधाम्नि पद्मे क्व चित् Bhall_92b हा मातः क्वागमन् द्रुमाः Bhall_29d हे कालकूट तव जन्म कथं पयोधौ Bhall_102d हेमकार सुधिये नमो ऽस्तु ते Bhall_67a हे सद्वृक्ष सहस्व सम्प्रति सखे शाखाशिखाकर्षण- Bhall_37c