Bhallata:
Bhallatasataka

Input by Somadeva Vasudeva

ANALYTIC TEXT (partly; according to BHELA conventions)




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






ANALYTIC VERSION according to BHELA conventions:

Sandhi markers:
(. =short vowel, - =long vowel)

in word-sandhi:
1: . . e.g.: veda+anta = vedā1nta
2: - .
3: . -
4: - -

in sentence-sandhi:
7: . . e.g.: ca+api = cā7pi
8: . -
9: - .
0: - -


PADA MARKERS

For a four-pada verse:
........ $ ........ &
........ % ........ //

For a six-pada verse:
........ $ ........ &
........ % ........ \
........ # ........ //


Bhallaṭaśataka

tāṃ bhavānīṃ bhavānīta- $ kleśanāśaviśāradām &
śāradāṃ śāradāmbhoda- % sitasiṃhāsanāṃ namaḥ // Bhall_1 //

yuṣmākam ambaramaṇeḥ prathame mayūkhās $ te maṅgalaṃ vidadhatūdayarāgabhājaḥ &
kurvanti ye divasajanmamahotsaveṣu % sindūrapāṭalamukhīr iva dikpurandhrīḥ // Bhall_2 //

baddhā yad arpaṇaraseṇa vimardapūrvam $ arthān kathaṃ jhaṭiti tān prakṛtān na dadyuḥ &
caurā ivātimṛdavo mahatāṃ kavīnām % arthāntarāṇy api haṭhād vitaranti śabdāḥ // Bhall_3 //

kāco maṇir maṇiḥ kāco $ yeṣāṃ te 'nye hi dehinaḥ &
santi te sudhiyo yeṣāṃ % kācaḥ kāco maṇir maṇiḥ // Bhall_4 //

nanv āśrayasthitir iyaṃ tava kālakūṭa $ kenottarottaraviśiṣṭapadopadiṣṭā &
prāg arṇavasya hṛdaye vṛṣalakṣmaṇo 'tha % kaṇṭhe 'dhunā vasasi vāci punaḥ khalānām // Bhall_5 //

draviṇam āpadi bhūṣaṇam utsave $ śaraṇam ātmabhaye niśi dīpakaḥ &
bahuvidhābhyupakārabharakṣamo % bhavati ko 'pi bhavān iva sanmaṇiḥ // Bhall_6 //

śrīr viśṛṅkhalakhalābhisārikā $ vartmabhir ghanatamomalīmasaiḥ &
śabdamātram api soḍhum akṣamā % bhūṣaṇasya guṇinaḥ samutthitam // Bhall_7 //

māne necchati vārayaty upaśame kṣmām ālikhantyāṃ hriyāṃ $ svātantrye parivṛtya tiṣṭhati karau vyādhūya dhairyaṃ gate &
tṛṣṇe tvām anubadhnatā phalam iyatprāptaṃ janenāmunā % yaḥ spṛṣṭo na padā sa eva caraṇau spraṣṭuṃ na saṃmanyate // Bhall_8 //

patatu vāriṇi yātu digantaraṃ $ viśatu vahnim atha vrajatu kṣitim &
ravir asāv iyatāsya guṇeṣu kā % sakalalokacamatkṛtiṣu kṣatiḥ // Bhall_9 //

sadvṛttayaḥ sadasadarthavivekino ye $ te paśya kīdṛśam amuṃ samudāharanti &
caurāsatīprabhṛtayo bruvate yad asya % tad gṛhyate yadi kṛtaṃ tad ahaskareṇa // Bhall_10 //

pātaḥ pūṣṇo bhavati mahate nopatāpāya yasmāt $ kāle prāpte ka iha na yayur yānti yāsyanti vāstam* &
etāvat tu vyathayatitarāṃ lokabāhyais tamobhis % tasminn eva prakṛtimahati vyomni labdho 'vakāśaḥ // Bhall_11 //
*VAR: {vāstam\lem \Mah; vāntam \ed; cāstam \H\A, cānye \K}

paṅktau viśantu gaṇitāḥ pratilomavṛttyā $ pūrve bhaveyur iyatāpy athavā traperan &
santo 'py asanta iva cet pratibhānti bhānor % bhāsāvṛte nabhasi śītamayūkhamukhyāḥ // Bhall_12 //

gate tasmin bhanau tribhuvanasamunmeṣaviraha- $ vyathāṃ candro neṣyaty anucitam ato nāsty asadṛśam &
idaṃ cetastāpaṃ janayatitarām atra yad amī % pradīpāḥ saṃjātās timirahatibaddhodhuraśikhāḥ // Bhall_13 //

sūryād anyatra yac candre $ 'py arthāsaṃsparśi tat kṛtam &
khadyota iti kītasya % nāma tuṣṭena kena cit // Bhall_14 //

kīṭamaṇe dinam adhunā- $ taraṇikarāntaritacārusitakiraṇam &
ghanasantamasamalīmasa- % daśadiśi niśi yad virājasi tad anyat // Bhall_15 //

sattvāntaḥsphuritāya vā kṛtaguṇādhyāropatucchāya vā $ tasmai kātaramohanāya mahaso leśāya mā svasti bhūt &
yacchāyācchuraṇāruṇena khacatā khadyotanā khadyotanāmnā9munā % kīṭenāhitayā hi jaṅgamamaṇibhrāntyā viḍambyāmahe // Bhall_16 //

dantāntakuntamukhasantatapātaghāta- $ santāḍitonnatagirir gaja eva vetti &
pañcāsyapāṇipavipañjarapātapīḍāṃ % na kroṣṭukaḥ śvaśiśuhuṅkṛtinaṣṭaceṣṭaḥ // Bhall_17 //

atyunnati-vyasaninaḥ śiraso 'dhunai9ṣa $ svasyai7va cātaka-śiśuḥ praṇayaṃ vidhattām &
asyai7tad icchati yadi pratatāsu dikṣu % tāḥ svaccha-śīta-madhurāḥ kva nu nāma nā8paḥ // Bhall_18 //

so 'pūrvaḥ rasanā-viparyaya-vidhis tat karṇayoś cāpalaṃ $ dṛṣṭiḥ sā mada-vismṛta-sva-para-dik kiṃ bhūyaso9ktena vā &
itthaṃ niścitavān asi bhramara he yad vāraṇo 'dyā7py asā* % antaḥ-śūnya-karo niṣeyata iti bhrātaḥ ka eṣa grahaḥ // Bhall_19 //
*VAR: {itthaṃ\lem \ed; sarvaṃ \KaPra\SuAva}

tad vaidagdhyaṃ samucita-payas-toya-tattvaṃ vivektuṃ $ saṃlāpās te sa ca mṛdu-pada-nyāsa-hṛdyo vilāsaḥ &
āstāṃ tāvad baka yadi tathā vetthi kiṃ cic chlathā1ṃsas % tūṣṇīm evā8situm api sakhe tvaṃ kathaṃ me na haṃsaḥ // Bhall_20 //

pathi nipatitāṃ śūnye dṛṣṭvā nirāvaraṇānāṃ $ navadadhighaṭīṃ garvonnaddhaḥ samuddhurakandharaḥ* &
nijasamucitās tās tāś ceṣṭā vikāraśatākulo % yadi na kurute kākaḥ kāṇaḥ kadā nu kariṣyati // Bhall_21 //
*VAR: {samuddhura#\lem \ed; samuddhata# \Ka}

nṛtyantaḥ śikhino manoharam amī śrāvyaṃ paṭhantaḥ śukā $ vīkṣyante na ta eva khalv iha ruṣā vāryanta evāthavā &
pānthastrīgṛham iṣṭalābhakathanāl labdhānvayenāmunā % sampraty etad anargalaṃ balibhujā māyāvinā bhujyate // Bhall_22 //

karabha rasabhāt kroṣṭuṃ vāñcchasy aho śravaṇajvaraḥ $ śaraṇam athavānṛjvī dīrghā tavaiva śirodharā &
pṛthugalavilāvṛttiśrāntoccariṣyati vāk cirā % diyati, samaye ko jānīte bhaviṣyati kasya kim // Bhall_23 //

antaśchidrāṇi bhūyāṃsi $ kaṇṭakā bahavo bahiḥ &
kathaṃ kamalanālasya % mā bhūvan bhaṅgurā guṇāḥ // Bhall_24 //

kiṃ dīrghadīrgheṣu guṇeṣu padma $ siteṣv avacchādanakāraṇaṃ te &
asty eva tān paśyati ced anāryā % trasteva lakṣmīr na padaṃ vidhatte // Bhall_25 //

na paṅkād udbhūtir na jalasahavāsavyasanitā $ vapur digdhaṃ kāntyā sthalanalinaratnadyutimuṣā &
vyadhāsyad durvedhā hṛdayalaghimānaṃ yadi na te % tvam evaiko lakṣmyāḥ paramam abhaviṣyaḥ padam iha // Bhall_26 //

uccair uccaratu ciraṃ cirī $ vartmani taruṃ samāruhya &
digvyāpini śabdaguṇe % śaṅkhaḥ sambhāvanābhūmiḥ // Bhall_27 //

śaṅkho 'sthiśeṣaḥ sphuṭito mṛto vā $ procchvāsyate 'nyaśvasitena satyam &
kiṃ tūccaraty eva hi so 'sya śabdaḥ % śrāvyo na yo yo na sadarthaśaṃsī // Bhall_28 //

yathāpallavapuṣpās te $ yathāpuṣpaphalarddhayaḥ &
yathāphalarddhisvārohā % hā mātaḥ kvāgaman drumāḥ // Bhall_29 //

sādhv eva tavidhāv asya $ vedhā kliṣṭo na yad vṛthā &
svarūpānanurūpeṇa % candanasya phalena kim // Bhall_30 //

grathitaḥ eṣa mithaḥ kṛtaśṛṅkhalair viṣadharair adhiruhya mahājaḍaḥ /
malayajaḥ sumanobhir anāśrito yad ata eva phalena viyujyate // Bhall_31 //

candane viṣadharān sahāmahe $ vastu sundaram aguptimatkṛtaḥ &
rakṣituṃ vada kim ātmagauravaṃ % sañcitāḥ khadira kaṇṭakās tvayā // Bhall_32 //

yat kiñ canānucitam apy ucitānuvṛtti $ kiṃ candanasya na kṛtaṃ kusumaṃ phalaṃ vā &
lajjāmahe vayam upakrama eva yāntas % tasyāntikaṃ parigṛhītabṛhatkuṭhārāḥ // Bhall_33 //

labdhaṃ cirād amṛtavat kim amṛtyave syād $ dīrghaṃ rasāyanavad āyur api pradadyāt &
etat phalaṃ yad ayam adhvagaśāpadagdhaḥ % stabdhaḥ khalaḥ phalati varṣaśatena tālaḥ // Bhall_34 //

chinnas tṛptasuhṛt sa candanatarur yūyaṃ palāyyāgatā $ bhogābhyāsasukhāsikāḥ pratidinaṃ tā vismṛtās tatra vaḥ &
daṃṣṭrākoṭiviṣolkayā pratikṛtaṃ tasya prahartur na cet % kiṃ tenaiva saha svayaṃ na lavaśo yātāḥ stha bho bhoginaḥ // Bhall_35 //

saṃtoṣaḥ kim aśaktatā kim athavā tasminn asambhāvanā $ lobho vāyam utānavasthitir iyaṃ pradveṣa evāthavā &
āstāṃ khalv anurūpayā saphalayā puṣpaśriyā durvidhe % sambandho 'nanurūpayāpi na kṛtaḥ kiṃ candanasya tvayā // Bhall_36 //

kiṃ jāto 'si catuṣpathe ghanatarachāyo 'si kiṃ chāyayā $ saṃyuktaphalito 'si kiṃ phalabharaiḥ pūrṇo 'si kiṃ sannataḥ &
he sadvṛkṣa sahasva samprati sakhe śākhāśikhākarṣaṇa- % kṣobhāmoṭanabhañjanāni janataḥ svarair eva duśceṣṭitaiḥ // Bhall_37 //

sanmūlaḥ prathitonnatir ghanalasacchāyaḥ sthitaḥ satpathe $ sevyaḥ sadbhir itīdam ākalayatā tālo 'dhvagenāśritaḥ &
puṃsaḥ śaktir iyaty asau tu phaled adyāthavā śvo 'thavā % kāle kvāpy athavā kadācid athavā na tv eva vedhāḥ prabhuḥ // Bhall_38 //

tvanmūle puruṣāyuṣaṃ gatam idaṃ dehena saṃśuṣyatā $ kṣodīyaṃsam api kṣaṇaṃ param atah śaktiḥ kutaḥ prāṇitum &
tat svasty astu vivṛdddhim ehi mahatīm adyāpi kā nas tvarā % kalyāṇin! phalitāsi tālaviṭapin! putreṣu pautreṣu vā // Bhall_39 //

paśyāmaḥ kim ayaṃ prapatsyata iti svalpābhrasiddhakriyair $ darpād dūram upekṣitena balavat karmeritair mantribhiḥ &
labdhātmaprasareṇa rakṣitum athāśakyena muktvāśāniṃ % sphītas tādṛg aho ghanena ripuṇā dagdho girigrāmakaḥ // Bhall_40 //

sādhūtpātaghanauga sādhu sudhiyā dhyeyaṃ dharāyām idaṃ $ ko 'nyaḥ kartum alaṃ tavaiva ghaṭate karmedṛśaṃ duṣkaram &
sarvasyaupayikāni yāni katicit kśetrāṇi tatrāśaniḥ % sarvān aupāyikeṣu dagdhasikatāraṇyeṣv apāṃ vṛṣṭayaḥ // Bhall_41 //

labdhāyāṃ tṛṣi gomṛgasya vihagasyānyasay vā kasya cid $ vṛṣṭyā syād bhavadīyayo9pakṛtir ity āstāṃ davīyasy adaḥ &
asyātyantam abhājanasya jaladāraṇyoṣarasyāpi kiṃ % jātā paśya punaḥ punar eva paruṣā saivāsya dagdhā chaviḥ // Bhall_42 //

saṃtyajya pānācamanocitāni $ toyāntarāṇy asya siseviṣos tvām &
nirjaina, jihreṣi jalair janasya % jaghanyakāryaupayikaiḥ payodhe // Bhall_43 //

āstrīśiśu prathita eṣa pipāsitebhyaḥ $ saṃrakṣyate 'mbudhir apeyatayaiva dūrāt &
daṃṣṭrākarālamakarālikarālitābhiḥ % kiṃ bhāyayaty aparam ūrmiparamparābhiḥ // Bhall_44 //

svamāhātmyaślāghāgurugahanagarjābhir abhitaḥ $ kruśitvā kliśnāsi śrutikuharam abdhe kim iti naḥ &
ihaikaś cūḍālo hy ajani kalaśād yasya sakalaiḥ % pipāsor ambhobhiś culukam api no bhartum aśakaḥ // Bhall_45 //

sarvāsāṃ trijagaty apām iyam asāv ādhāratā tāvakī $ prollāso 'yam athāmbudhe 'mbunilaye seyaṃ mahāsattvatā &
sevitvā bahubhaṅgabhīṣaṇatanuṃ tvām eva velācala- % grāvasrotasi pānatāpakalaho yat kvāpi nirvāpyate // Bhall_46 //

nodvegaṃ yadi yāsi yady avahitaḥ karṇaṃ dadāsi kṣaṇaṃ $ tvāṃ pṛcchāmi yad ambudhe kim api tan niścitya dehy uttaram &
nairāśyātiśayātimātranibhṛtair niḥśvasya yad dṛśyase % tṛṣyadbhiḥ pathikaiḥ kiyat tadadhikaṃ syād aurvadāhād ataḥ // Bhall_47 //

bhidyate 'nupraviśyāntar $ yo yathārucy upādhinā &
viśuddhiḥ kīdṛśī tasya % jaḍasya sphaṭikāśmanaḥ // Bhall_48 //

cintāmaṇe bhuvi na kena cid īśvareṇa $ mūrdhnā dhṛto 'ham iti mā sma sakhe viṣīdaḥ &
nāsty eva hi tvadadhiropaṇapuṇyabīja- % saubhāgyayogyam iha kasya cid uttamāṅgam // Bhall_49 //

saṃvittir asty atha guṇāḥ pratibhānti loke $ taddhi praśastam iha kasya kim ucyatāṃ vā &
nanv evam eva sumaṇe luṭa yāvad āyus % tvaṃ me jagatprasahane 'tra kathāśarīram // Bhall_50 //

cintāmaṇes tṛṇamaṇeś ca kṛtaṃ vidhātrā $ kenobhayor api maṇitvam adaḥ samānam &
naiko 'rthitāni dadann arthijanāya khinno % gṛhṇañ jarattṛṇalavaṃ tu na lajjate 'nyaḥ // Bhall_51 //

dūre kasya cid eṣa ko 'py akṛtadhīr naivāsya vetty antaraṃ $ mānī ko 'pi na yācate mṛgayate ko 'py alpam alpāśayaḥ &
itthaṃ prārthitadānadurvyasanino naudāryarekhojjvalā % jātānaipuṇadustareṣu nikaṣasthāneṣu cintāmaṇeḥ // Bhall_52 //

parārthe yaḥ pīḍām anubhavati bhaṅge 'pi madhuro $ yadīyaḥ sarveṣām iha khalu vikāro 'py abhimataḥ &
na samprāpto vṛddhiṃ sa yadi bhṛśam akṣetrapatitaḥ % kim ikṣor doṣo 'yaṃ na punar aguṇāyā marubhuvaḥ // Bhall_53 //

āmrāḥ kiṃ phalabhāranamraśiraso ramyā kim ūṣmacchidaḥ $ sacchāyāḥ kadalīdrumāḥ surabhayaḥ kiṃ puṣpitāś campakāḥ &
etās tā niravagrahograkarabhollīḍhārdharūḍhāḥ punaḥ % śamyo bhrāmyasi mūḍha nirmaruti kiṃ mithyaiva martuṃ marau // Bhall_54 //

ājanmanaḥ kuśalam aṇv api re kujanman $ pāṃso tvayā yadi kṛtaṃ vada tat tvam eva &
utthāpito 'sy analasārathinā yad arthaṃ % duṣṭena tat kuru kalaṅkaya viśvam etat // Bhall_55 //

nissārāḥ sutarāṃ laghuprakṛtayo yogyā na kārye kva cic $ chuṣyanto 'dya jarattṛṇādyavayavāḥ prāptāḥ svatantreṇa ye &
antaḥsāra[arāṅmukhena dhig aho te mārutenāmunā % paśyātyantacalena sadma mahatām ākāśam āropitā // Bhall_56 //

ye jātyā laghavaḥ sadaiva gaṇanāṃ yātā na ye kutra cit $ padbhyām eva vimarditāḥ pratidinaṃ bhūmau nilīnāś ciram &
utkṣiptāś capalāśayena marutā paśyāntarikṣe 'dhunā % tuṅgānām uparisthitiṃ kṣitibhṛttāṃ kurvanty amī pāṃsavaḥ // Bhall_57 //

re dandaśūka yad ayogyam apīśvaras tvāṃ $ vātsalyatau nayati nūpuradhāma satyam &
āvarjitālikulajhaṃkṛtir mūrcchitāni % kiṃ śiñjitāni bhavataḥ kṣayam eva kartum // Bhall_58 //

maulau sanmaṇayo gṛhaṃ giriguhā tyāgitvam ātmatvaco $ niryatnopanataś caiva vṛttir anilair ekatra caryedṛśī &
anyatrānṛju vartma vāg dvirasanā dṛṣṭau viṣaṃ dṛśyate % yā dhik tām anu dīpako jvalati bho bhogin sakhe kiṃ nv idam // Bhall_59 //

kallolavellitadṛṣatparuṣaprahārai $ ratnāny amūni makarālaya māvamaṃsthāḥ &
kiṃ kaustubhena vihito bhavato na nāma % yācñāprasāritakaraḥ puruṣottamo 'pi // Bhall_60 //

bhūyāṃsy asya mukhāni nāma viditaivāste mahāprāṇatā $ kadravāḥ satprasavo 'yam atra kupite cintyaṃ yathedaṃ jagat &
trailokyādbhutam īdṛśaṃ tu caritaṃ śeṣasya yenāpi sā % pronmṛjyeva nivartitā viṣadharajñāteyadurvṛttitā // Bhall_61 //

varṣe samasta ekaikaḥ $ ślāghyaḥ ko 'py eṣa vāsaraḥ &
janair mahattayā nīto % yo na pūrvair na cāparaḥ // Bhall_62 //

ābaddhakṛtrimasaṭājaṭilāṃsabhittir $ āropito mṛgapateḥ padavīṃ yadi śvā &
mattebhakumbhataṭapāṭanalampaṭasya % nādaṃ kariṣyati kathaṃ hariṇādhipasya // Bhall_63 //

kim idam ucitaṃ śuddheḥ śliṣṭaṃ svapakṣasamunnateḥ $ phalapariṇater yuktaṃ prāptaṃ guṇapraṇayasya vā &
kṣaṇam upagataḥ karṇopāntaṃ parasya puraḥ sthitān % viśikha nipatan krūraṃ dūrān nṛśaṃsa nihaṃsi yat // Bhall_64 //

amī ye dṛśyante nanu subhagarūpāḥ saphalatā $ bhavaty eṣāṃ yasya kṣaṇam upagatānāṃ viṣayatām &
nirāloke loke katham idam aho cakṣur adhunā % samaṃ jātaṃ sarvair na samam athavānyair avayavaiḥ // Bhall_65 //

āhūteṣu vihaṅgameṣu maśako nāyān puro vāryate $ madhevāridhi vā vasaṃs tṛṇamaṇir dhatte maṇīnāṃ rucam &
khadyoto 'pi na kampate pracalituṃ madhye 'pi tejasvināṃ % dhik sāmānyam acetanaṃ prabhum ivānāmṛṣṭatattvāntaram // Bhall_66 //

hemakāra sudhiye namo 'stu te $ dustareṣu bahuśaḥ parīkṣitum &
kāñcanābharaṇam aśmanā samaṃ % yat tvayaivam adhiropyate tulām // Bhall_67 //

vṛtta eva sa ghaṭo 'ndhakūpa yas $ tvatprasādam api netum akṣamah &
mudritaṃ tv adhamaceṣṭitaṃ tvayā % tanmukhāmbukaṇikāḥ pratīcchatā // Bhall_68 //

tṛṇamaṇer manujasya ca tattvataḥ $ kim ubhayor vipulāśayatocyate &
tanutṛṇāgralavāvayavair yayor % avasite grahaṇapratipādane // Bhall_69 //

śatapadī sati pādaśate kṣamā $ yadi na goṣpadam apy ativartitum &
kim iyatā dvipadasya hanumato % jalanidhikramaṇe vivadāmahe // Bhall_70 //

na guruvaṃśaparigrahaśauṇḍatā $ na ca mahāguṇasaṃgrahaṇādaraḥ &
phalavidhānakathāpi na mārgaṇe % kim iha lubdhakabālagṛhe 'dhunā // Bhall_71 //

tanutṛṇāgradhṛtena hṛtaś ciraṃ $ ka iva tena na mauktikaśaṅkayā &
sa jalabindur aho viparītadṛg % jagad idaṃ vayam atra sacetanāḥ // Bhall_72 //

budhyāmahe na bahudhāpi vikalpayantaḥ $ kair nāmabhir vyapadiśema mahāmatīṃs tān \testim{\cit Subhāṣitāvalī 982}* &
yeṣām aśeṣabhuvanābharaṇasya hemnas % tattvaṃ vivektum upalāḥ paramaṃ pramāṇam // Bhall_73 //
*VAR: {vikalpayantaḥ\leṃ vikalpamānaḥ \Subhasita}

saṃrakṣituṃ kṛṣim akāri kṛṣīvalena $ paśyātmanaḥ pratikṛtis tṛṇapūruṣo 'yam &
stabdhasya niṣkriyatayāstabhiyo 'sya nūnam % aśnanti gomṛgagaṇāḥ pura eva sasyam // Bhall_74 //

kasyānimeṣanayane vidite divauko- $ lokād ṛte jagati te api vai gṛhītvā &
piṇḍaprasāritamukhena time kim etad % dṛṣṭaṃ na bāliśa viśad baḍiśaṃ tvayāntaḥ // Bhall_75 //

puṃstvād api pravicaled yadi yady adho 'pi $ yāyād yadi praṇayane na mahān api syāt &
abhyuddharet tad api viśvam itīdṛśīyaṃ % kenāpi dik prakaṭitā puruṣottamena // Bhall_76 //
svālpāśayaḥ svakulaśilpavikalpam eva $ yaḥ kalpayan skhalati kācavaṇik piśācaḥ &
grastaḥ sa kaustubhamaṇīndrasapatnaratna- % niryatnagumphanakavaikaṭikerṣyayāntaḥ // Bhall_77 //

tatpratyarthitayā vṛto na tu kṛtaḥ samyak svatantro bhayāt $ svasthas tān na nipātayed iti yathākāmaṃ na sampoṣitaḥ* &
saṃśuṣyan pṛṣadaṃśa eṣa kurutāṃ mūkaḥ sthito 'py atra kiṃ % gehe kiṃ bahunā 'dhunā gṛhapateś caurrāś caranty ākhavaḥ // Bhall_78 //
*VAR: {pratyarthitayā\leṃ pratyastratayā \vl}

evaṃ cet sarasasvabhāvamahimā jāḍyaṃ kim etādṛśaṃ $ yady eṣā ca nisargataḥ sarasatā kiṃ granthimattedṛśī &
mūlaṃ cec chucipaṅkajaśrutir iyaṃ kasmād guṇā yady amī % kiṃ chidrāṇimṛṇāla bhavatas tattvaṃ na manyāmahe // Bhall_79 //

ye digdhveva kṛtā viṣeṇa kusṛtir yeṣāṃ kiyad bhaṇyate $ lokaṃ hantum anāgasaṃ dvirasanā randhreṣu ye jāgrati &
vyālās te 'pi dadhaty amī sadasator mūḍhā maṇīn mūrdhabhir % naucityād guṇaśalināṃ kva cid api bhraṃśo 'sty alaṃ cintayā // Bhall_80 //

aho strīṇāṃ krauryaṃ hatarajani dhik tvām atiśaṭhe $ vṛthāprakrānteyaṃ timirakabarīviślathadhṛtiḥ &
avaktavye pāte jananayananāthasya śaśinaḥ % kṛtaṃ snehasyāntocitam udadhimukhyair nanu jaḍaiḥ // Bhall_81 //

aho gehenardī divasavijigīṣājvararujā $ pradīpo 'yaṃ sthāne glapayati mṛṣāmūn avayavān &
udāttasvacchandākramaṇahṛtaviśvasya tamasaḥ % parispandaṃ draṣṭuṃ mukham api ca kiṃ soḍham amunā // Bhall_82 //

nāmāpy anyataror nimīlitam abhūt tat tāvad unmīlitaṃ $ prasthāne skhalataḥ svavartmani vidher apy udgṛhītaḥ karaḥ &
lokaś cāyam aniṣṭadarśanakṛtād dṛgvaiśasān mocito % yuktaṃ kāṣṭhika lūnavān yad asi tām āmrālim ākālikīm // Bhall_83 //

vātāhāratayā jagadviṣadharair āśvāsya niḥśeṣitaṃ $ te grastāḥ punar abhratoyakaṇikātīvravratair barhibhiḥ &
te 'pi krūracamūrucarmavasanair nītāḥ kṣayaṃ lubdhakair % dambhasya sphuritaṃ vidann api jano jālmo guṇanīhate // Bhall_84 //

ūḍhā yena mahādhuraḥ suviṣame mārge sadaikākinā $ soḍho yena kadā cid eva na nije goṣṭhe 'nyaśauṇḍadhvaniḥ &
āsīd yas tu gavāṃ gaṇasya tilakas tasyaiva sampraty aho % dhik kaṣṭaṃ dhavalasya jātajaraso goḥ paṇyam udghoṣyate // Bhall_85 //

asthānodyogaduḥkhaṃ jahihi na hi nabhaḥ paṅgusaṃcārayogyaṃ $ svāyāsāyaiva sādho tava śalabha javābhyāsadurvāsaneyam &
te devasyāpy acintyāś caṭulitabhuvanābhogahelāvahelā- % mūlotkhātānumārgāgatagiriguravas tārkṣyapakṣāgravātāḥ // Bhall_86 //

candreṇaiva taraṅgabhaṅgimukharaṃ saṃvardhyamānāmbhaso $ dadyur jīvitam eva kiṃ girisaritsrotāṃsi yady ambudheḥ &
teṣv eva pratisaṃvidhānavikalaṃ paśyatsu sākṣiṣv iva % drāg darpoddhuram āgateṣv api na sa kṣīyeta yady anyathā // Bhall_87 //

kilaikaculukena yo munir apāram abdhiṃ papau $ sahasram api ghasmaro 'vikṛtam eṣa teṣāṃ pibet &
na sambhavati kiṃ tv idaṃ bata vikāsidhāmnā vinā % sad apy asad iva sthitaṃ sphuritam anta ojasvinām // Bhall_88 //

grāvāṇo 'tra vibhūṣaṇaṃ trijagato maryādayā sthīyate $ nanv atraiva vidhuḥ sthito hi vibudhāḥ sambhūya pūrṇāśiṣaḥ &
śete codgatanābhipadmavilasadbrahmeha devaḥ svayaṃ % daivād eti jaḍaḥ svakukṣibhrtaye so 'py ambudhir nimnatām // Bhall_89 //

anīrṣyā śrotāro mama vacasi ced vacmi tad ahaṃ $ svapakṣād bhetavyaṃ na tu bahu vipakṣāt prabhavataḥ &
tamasy ākrāntāśe kiyad api hi tejo 'vayavinaḥ % svaśaktyā bhānty ete divasakṛti saty eva na punaḥ // Bhall_90 //

etat tasya mukhāt kiyat kamalinīpatre kaṇaṃ vāriṇo $ yan muktāmaṇir ity amaṃsta sa jaḍaḥ śṛṇvan yad asmād api &
aṅgulyagralaghukriyāpravilayiny ādīyamāne śanaiḥ % kutroḍḍīyagato mamety anudinaṃ nidrāti nāntaḥśucā // Bhall_91 //

āste 'traiva sarasy aho bata kiyān saṃtoṣapakṣagraho $ haṃsasyāsya manāṅ na dhāvati manaḥ śrīdhāmni padme kva cit &
supto 'dyāpi na budhyate tad itarāṃs tāvat pratīkṣāmahe % velām ity udaraṃpriyā madhulihaḥ soḍhuṃ kṣaṇaṃ na kṣamāḥ // Bhall_92 //

bhekena kvaṇatā saroṣaparuṣaṃ yat kṛṣṇasarpānane $ dātuṃ gaṇḍacapetam ujjhitabhiyā hastaḥ samullāsitaḥ &
yac cādhomukham akṣiṇī pidadhatā nāgena tatra sthitaṃ % tat sarvaṃ viṣamantriṇo bhagavataḥ kasyāpi līlāyitam // Bhall_93 //

mṛtyor āsyam ivātataṃ dhanur idaṃ cāśīviṣābhāḥ śarāḥ $ śikṣā sāpi jitārjunaprabhrtikā sarvatra nimnā gatiḥ &
antaḥ krauryam aho śaṭhasya madhuraṃ hā hāri geyaṃ mukhe % vyādhasyāsya yathā bhaviṣyati tathā manye vanaṃ nrimṛgam // Bhall_94 //

ko 'yaṃ bhrāntiprakāras tava pavana padaṃ lokapādāhatīnāṃ $ tejasvivrātasevye nabhasi nayasi yat pāṃsupūraṃ pratiṣṭhām &
yasminn utthāpyamāne jananayanapathopadravas tāvad āstāṃ % kenopāyena sādhyo vapuṣi kaluṣatādoṣa eṣa tvayaiva // Bhall_95 //

ete te vijigīṣavo nṛpagṛhadvārārpitāvekṣaṇāḥ $ kṣipyante vasuyācanāhitadhiyaḥ kopoddhatair vetribhiḥ &
arthebhyo viṣayopabhogavirasair nākāri yair ādaras % te tiṣṭhanti manasvinaḥ surasarittīre manohāriṇi // Bhall_96 //

vātā vāntu kadambareṇuśabalā nṛtyantu sarpadviṣaḥ $ sotsāhā navatoyabhāraguravo muñcantu nādaṃ ghanāḥ &
magnāṃ kāntaviyogaduḥkhadahane māṃ vīkṣya dīnānanāṃ % vidyut kiṃ sphurasi tvam apy akaruṇe strītve 'pi tulye sati // Bhall_97 //

prāṇā yena samarpitās tava balād yenaivam utthāpitaḥ $ skandhe yena ciraṃ dhṛto 'si vidadhe yas te saparyām api &
tasyāntah smitamātrakeṇa janayañ jīvāpahāraṃ kṣaṇād % bhrātaḥ pratyupakāriṇāṃ dhuri paraṃ vetālalīlāyase // Bhall_98 //

rajjvā diśaḥ pravitatāḥ salilaṃ viṣeṇa $ khātā mahī hutabhujā jvalitā vanāntāḥ &
vyādhā padāny anusaranti gṛhītacāpāḥ % kaṃ deśam āśrayatu yūthapatir mṛgāṇām // Bhall_99 //

ayaṃ vārām eko nilaya iti ratnākara iti $ śrito 'smābhis tṛṣṇātaralitamanobhir jalanidhiḥ &
ka evaṃ jānīte nijakarapuṭīkoṭaragataṃ % kṣaṇād enaṃ tāmyattiminikaram āpāsyati muniḥ // Bhall_100 //

viśālaṃ śālmalyā nayanasubhagaṃ vīkṣya kusumaṃ $ śukasyāsīd buddhiḥ phalam api bhaved asya sadṛśam &
cirāsīnaṃ tasmiṃś ca phalam api daivāt pariṇataṃ % vipāke tūlo 'ntaḥ sapadi marutā so 'py apahṛtaḥ // Bhall_101 //

sarvaprajāhitakṛte puruṣottamasya $ vāse samastavibudhaprathiteṣṭasiddhau &
candrāṃśuvṛndavitatadyutim aty amuṣmin- % he kālakūṭa tava janma kathaṃ payodhau // Bhall_102 //

phalitaghanaviṭapavighaṭita-paṭudinakaramahasi lasatikalpatarau /
chāyārthī kaḥ paśur api bhavati jaradvīrudhāṃ praṇayī // Bhall_103 //