Bharavi: Kiratarjuniya

Text follows that commented on by Mallinaatha, also as regards e.g./ worddivision;
note that there are often other possible worddivisions (especially in the citraverses
of sarga 15) and quite a few variants in the texts of other commentators.


Input by Harunaga Isaacson.



TEXT IN PAUSA




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







śriyas+kurūṇām+adhipasya pālanīm+prajāsu vṛttim+yam+ayuṅkta veditum /
sa varṇiliṅgī viditas+samāyayau yudhiṣṭhiram+dvaitavane vanecaras+ // BhKir_1.1

kṛtapraṇāmasya mahīm+mahībhuje jitām+sapatnena nivedayiṣyatas+ /
na vivyathe tasya manas+na hi priyam+pravaktum+icchanti mṛṣā hitaiṣiṇas+ // BhKir_1.2

dviṣām+vighātāya vidhātum+icchatas+rahasi+anujñām+adhigamya bhūbhṛtas+ /
sa sauṣṭhavaudāryaviśeṣaśālinīm+viniścitārthām+iti vācam+ādadhe // BhKir_1.3

kriyāsu yuktais+nṛpa cāracakṣuṣas+na vañcanīyās+prabhavas+anujīvibhis+ /
atas+arhasi kṣantum+asādhu sādhu vā hitam+manohāri ca durlabham+vacas+ // BhKir_1.4

sa kiṃsakhā sādhu na śāsti yas+adhipam+hitāt+na yas+saṃśṛṇute sa kiṃprabhus+ /
sadā+anukūleṣu hi kurvate ratim+nṛpeṣu+amātyeṣu ca sarvasampadas+ // BhKir_1.5

nisargadurbodham+abodhaviklavās+kva bhūpatīnām+caritam+kva jantavas+ /
tava+anubhāvas+ayam+abodhi yat+mayā nigūḍhatattvam+nayavartma vidviṣām // BhKir_1.6

viśaṅkamānas+bhavatas+parābhavam+nṛpāsanasthas+api vanādhivāsinas+ /
durodaracchadmajitām+samīhate nayena jetum+jagatīm+suyodhanas+ // BhKir_1.7

tathā+api jihmas+sa bhavajjigīṣayā tanoti śubhram+guṇasampadā yaśas+ /
samunnayan+bhūtim+anāryasaṃgamāt+varam+virodhas+api samam+mahātmabhis+ // BhKir_1.8

kṛtāriṣaḍvargajayena mānavīm+agamyarūpām+padavīm+prapitsunā /
vibhajya naktaṃdinam+astatandriṇā vitanyate tena nayena pauruṣam // BhKir_1.9

sakhīn+iva prītiyujas+anujīvinas+samānamānān+suhṛdas+ca bandhubhis+ /
sa santatam+darśayate gatasmayas+kṛtādhipatyām+iva sādhu bandhutām // BhKir_1.10

asaktam+ārādhayatas+yathāyatham+vibhajya bhaktyā samapakṣapātayā /
guṇānurāgāt+iva sakhyam+īyivān+na bādhate+asya trigaṇas+parasparam // BhKir_1.11

niratyayam+sāma na dānavarjitam+na bhūri dānam+virahayya satkriyām /
pravartate tasya viśeṣaśālinī guṇānurodhena vinā na satkriyā // BhKir_1.12

vasūni vāñchan+na vaśī na manyunā svadharmas+iti+eva nivṛttakāraṇas+ /
gurūpadiṣṭena ripau sute+api vā nihanti daṇḍena sa dharmaviplavam // BhKir_1.13

vidhāya rakṣān+paritas+paretarān+aśaṅkitākāram+upaiti śaṅkitas+ /
kriyāpavargeṣu+anujīvisātkṛtās+kṛtajñatām+asya vadanti sampadas+ // BhKir_1.14

anāratam+tena padeṣu lambhitās+vibhajya samyak+viniyogasatkriyām /
phalanti+upāyās+paribṛṃhitāyatīs+upetya saṃgharṣam+iva+arthasampadas+ // BhKir_1.15

anekarājanyarathāśvasaṃkulam+tadīyam+āsthānaniketanājiram /
nayati+ayugmacchadagandhis+ārdratām+bhṛśam+nṛpopāyanadantinām+madas+ // BhKir_1.16

sukhena labhyās+dadhatas+kṛṣīvalais+akṛṣṭapacyās+iva sasyasampadas+ /
vitanvati kṣemam+adevamātṛkās+cirāya tasmin+kuravas+cakāsati // BhKir_1.17

mahaujasas+mānadhanās+dhanārcitās+dhanurbhṛtas+saṃyati labdhakīrtayaḥ+ /
na saṃhatās+tasya na bhedavṛttayas+priyāṇi vāñchanti+asubhis+samīhitum+ // BhKir_1.18

udārakīrtes+udayam+dayāvatas+praśāntabādham+diśatas+abhirakṣayā /
svayam+pradugdhe+asya guṇais+upasnutā vasūpamānasya vasūni medinī // BhKir_1.19

mahībhujām+saccaritais+carais+kriyās+sa veda niḥśesam+aśeṣitakriyas+ /
mahodayais+tasya hitānubandhibhis+pratīyate dhātus+iva+īhitam+phalais+ // BhKir_1.20

na tena sajyam+kvacit+udyatam+dhanus+na vā kṛtam+kopavijihmam+ānanam /
guṇānurāgeṇa śirobhis+uhyate narādhipais+mālyam+iva+asya śāsanam // BhKir_1.21

sa yauvarājye navayauvanoddhatam+nidhāya duḥśāsanam+iddhaśāsanas+ /
makheṣu+akhinnas+anumatas+purodhasā dhinoti havyena hiraṇyaretasam // BhKir_1.22

pralīnabhūpālam+api sthirāyati praśāsat+āvāridhi maṇḍalam+bhuvas+ /
sa cintayati+eva bhiyas+tvat+eṣyatīs+aho durantā balavadvirodhitā // BhKir_1.23

kathāprasaṅgena janais+udāhṛtāt+anusmṛtākhaṇḍalasūnuvikramas+ /
tava+abhidhānāt+vyathate natānanas+sa duḥsahāt+mantrapadāt+iva+uragas+ // BhKir_1.24

tat+āśu kartum+tvayi jihmam+udyate vidhīyatām+tatra vidheyam+uttaram /
parapraṇītāni vacāṃsi cinvatām+pravṛttisārās+khalu mādṛśām+giras+ // BhKir_1.25

iti+īrayitvā giram+āttasatkriye gate+atha patyau vanasaṃnivāsinām /
praviśya kṛṣṇā sadanam+mahībhujā tat+ācacakṣe+anujasannidhau vacas+ // BhKir_1.26

niśamya siddhim+dviṣatām+apākṛtīs+tatas+tatastyās+viniyantum+akṣamā /
nṛpasya manyuvyavasāyadīpinīs+udājahāra drupadātmajā giras+ // BhKir_1.27

bhavādṛśeṣu pramadājanoditam+bhavati+adhikṣepas+iva+anuśāsanam /
tathā+api vaktum+vyavasāyayanti mām+nirastanārīsamayās+durādhayas+ // BhKir_1.28

akhaṇḍam+ākhaṇḍalatulyadhāmabhis+ciram+dhṛtā bhūpatibhis+svavaṃśajais+ /
tvayā svahastena mahī madacyutā mataṅgajena srak+iva+apavarjitā // BhKir_1.29

vrajanti te mūḍhadhiyas+parābhavam+bhavanti māyāviṣu ye na māyinas+ /
praviśya hi ghnanti śaṭhās+tathāvidhān+asaṃvṛtāṅgān+niśitās+iva+iṣavas+ // BhKir_1.30

guṇānuraktām+anuraktasādhanas+kulābhimānī kulajām+narādhipas+ /
parais+tvadanyas+kas+iva+apahārayet+manoramām+ātmavadhūm+iva śriyam // BhKir_1.31

bhavantam+etarhi manasvigarhite vivartamānam+naradeva vartmani /
katham+na manyus+jvalayati+udīritas+śamītarum+śuṣkam+iva+agnis+ucchikhas+ // BhKir_1.32

avandhyakopasya nihantus+āpadām+bhavanti vaśyās+svayam+eva dehinas+ /
amarṣaśūnyena janasya jantunā na jātahārdena na vidviṣā+ādaras+ // BhKir_1.33

paribhraman+lohitacandanocitas+padātis+antargiri reṇurūṣitas+ /
mahārathas+satyadhanasya mānasam+dunoti no kaccit+ayam+vṛkodaras+ // BhKir_1.34

vijitya yas+prājyam+ayacchat+uttarān+kurūn+akupyam+vasu vāsavopamas+ /
sa valkavāsāṃsi tava+adhunā+āharan+karoti manyum+na katham+dhanaṃjayas+ // BhKir_1.35

vanāntaśayyākaṭhinīkṛtākṛtī kacācitau viṣvak+iva+agajau gajau /
katham+tvam+etau dhṛtisaṃyamau yamau vilokayan+utsahase na bādhitum // BhKir_1.36

imām+aham+veda na tāvakīm+dhiyam+vicitrarūpās+khalu cittavṛttayas+ /
vicintayantyās+bhavadāpadam+parām+rujanti cetas+prasabham+mama+ādhayas+ // BhKir_1.37

purā+adhirūḍhas+śayanam+mahādhanam+vibodhyase yas+stutigītimaṅgalais+ /
adabhradarbhām+adhiśayya sa sthalīm+jahāsi nidrām+aśivais+śivārutais+ // BhKir_1.38

purā+upanītam+nṛpa rāmaṇīyakam+dvijātiśeṣeṇa yat+etat+andhasā /
tat+adya te vanyaphalāśinas+param+paraiti kārśyam+yaśasā samam+vapus+ // BhKir_1.39

anāratam+yau maṇipīṭhaśāyinau+arañjayat+rājaśiraḥsrajām+rajas+ /
niṣīdatas+tau caraṇau vaneṣu te mṛgadvijālūnaśikheṣu barhiṣām // BhKir_1.40

dviṣannimittā yat+iyam+daśā tatas+samūlam+unmūlayati+iva me manas+ /
parais+aparyāsitavīryasampadām+parābhavas+api+utsavas+eva māninām // BhKir_1.41

vihāya śāntim+nṛpa dhāma tat+punas+prasīda saṃdhehi vadhāya vidviṣām /
vrajanti śatrūn+avadhūya niḥspṛhās+śamena siddhim+munayas+na bhūbhṛtas+ // BhKir_1.42

puraḥsarās+dhāmavatām+yaśodhanās+suduḥsaham+prāpya nikāram+īdṛśam /
bhavādṛśās+cet+adhikurvate ratim+nirāśrayā hanta hatā manasvitā // BhKir_1.43

atha kṣamām+eva nirastavikramas+cirāya paryeṣi sukhasya sādhanam /
vihāya lakṣmīpatilakṣma kārmukam+jaṭādharas+san+juhudhi+iha pāvakam // BhKir_1.44

na samayaparirakṣaṇam+kṣamam+te nikṛtipareṣu pareṣu bhūridhāmnas+ /
ariṣu hi vijayārthinas+kṣitīśās+vidadhati sopadhi saṃdhidūṣaṇāni // BhKir_1.45

vidhisamayaniyogāt+dīptisaṃhārajihmam+śithilavasum+agādhe magnam+āpatpayodhau /
riputimiram+udasya+udīyamānam+dinādau dinakṛtam+iva lakṣmīs+tvām+samabhyetu bhūyas+ // BhKir_1.46

vihitām+priyayā manaḥpriyām+atha niścitya giram+garīyasīm /
upapattimat+ūrjitāśrayam+nṛpam+ūce vacanam+vṛkodaras+ // BhKir_2.1

yat+avocata vīkṣya māninī paritas+snehamayena cakṣuṣā /
api vāgadhipasya durvacam+vacanam+tat+vidadhīta vismayam // BhKir_2.2

viṣamas+api vigāhyate nayas+kṛtatīrthas+payasām+iva+āśayas+ /
sa tu tatra viśeṣadurlabhas+sat+upanyasyati kṛtyavartma yas+ // BhKir_2.3

pariṇāmasukhe garīyasi vyathake+asmin+vacasi kṣataujasām /
ativīryavati+iva bheṣaje bahus+alpīyasi dṛśyate guṇas+ // BhKir_2.4

iyam+iṣṭaguṇāya rocatām+rucirārthā bhavate+api bhāratī /
nanu vaktṛviśeṣaniḥspṛhās+guṇagṛhyās+vacane vipaścitas+ // BhKir_2.5

catasṛṣu+api te vivekinī nṛpa vidyāsu nirūḍhim+āgatā /
katham+etya matis+viparyayam+kariṇī paṅkam+iva+avasīdati // BhKir_2.6

vidhuram+kim+atas+param+parais+avagītām+gamite daśām+imām /
avasīdati yat+surais+api tvayi sambhāvitavṛtti pauruṣam // BhKir_2.7

dviṣatām+udayas+sumedhasā gurus+asvantataras+sumarṣaṇas+ /
na mahān+api bhūtim+icchatā phalasampatpravaṇas+parikṣayas+ // BhKir_2.8

acireṇa parasya bhūyasīm+viparītām+vigaṇayya ca+ātmanas+ /
kṣayayuktim+upekṣate kṛtī kurute tatpratikāram+anyathā // BhKir_2.9

anupālayatām+udeṣyatīm+prabhuśaktim+dviṣatām+anīhayā /
apayānti+acirāt+mahībhujām+jananirvādabhayāt+iva śriyas+ // BhKir_2.10

kṣayayuktam+api svabhāvajam+dadhatam+dhāma śivam+samṛddhaye /
praṇamanti+anapāyam+utthitam+pratipaccandram+iva prajās+nṛpam // BhKir_2.11

prabhavas+khalu kośadaṇḍayos+kṛtapañcāṅgavinirṇayas+nayas+ /
sa vidheyapadeṣu dakṣatām+niyatim+lokas+iva+anurudhyate // BhKir_2.12

abhimānavatas+manasvinas+priyam+uccais+padam+ārurukṣatas+ /
vinipātanivartanakṣamam+matam+ālambanam+ātmapauruṣam // BhKir_2.13

vipadas+abhibhavanti+avikramam+rahayati+āpadupetam+āyatis+ /
niyatā laghutā nirāyates+agarīyān+na padam+nṛpaśriyas+ // BhKir_2.14

tat+alam+pratipakṣam+unnates+avalambya vyavasāyavandhyatām /
nivasanti parākramāśrayās+na viṣādena samam+samṛddhayas+ // BhKir_2.15

atha cet+avadhis+pratīkṣyate katham+āviṣkṛtajihmavṛttinā /
dhṛtarāṣṭrasutena sutyajyās+ciram+āsvādya narendrasampadas+ // BhKir_2.16

dviṣatā vihitam+tvayā+athavā yadi labdhā punar+ātmanas+padam /
jananātha tava+anujanmanām+kṛtam+āviṣkṛtapauruṣais+bhujais+ // BhKir_2.17

madasiktamukhais+mṛgādhipas+karibhis+vartayati svayam+hatais+ /
laghayan+khalu tejasā jagat+na mahān+icchati bhūtim+anyatas+ // BhKir_2.18

abhimānadhanasya gatvarais+asubhis+sthāsnu yaśas+cicīṣatas+ /
acirāṃśuvilāsacañcalā nanu lakṣmīs+phalam+ānuṣaṅgikam // BhKir_2.19

jvalitam+na hiraṇyaretasam+cayam+āskandati bhasmanām+janas+ /
abhibhūtibhayāt+asūn+atas+sukham+ujjhanti na dhāma māninas+ // BhKir_2.20

kim+apekṣya phalam+payodharān+dhvanatas+prārthayate mṛgādhipas+ /
prakṛtis+khalu sā mahīyasas+sahate na+anyasamunnatim+yayā // BhKir_2.21

kuru tat+matim+eva vikrame nṛpa nirdhūya tamas+pramādajam /
dhruvam+etat+avehi vidviṣām+tvadanutsāhahatās+vipattayas+ // BhKir_2.22

dviradān+iva digvibhāvitān+caturas+toyanidhīn+iva+āyatas+ /
prasaheta raṇe tava+anujān+dviṣatām+kas+śatamanyutejasas+ // BhKir_2.23

jvalatas+tava jātavedasas+satatam+vairikṛtasya cetasi /
vidadhātu śamam+śivetarā ripunārīnayanāmbusantatis+ // BhKir_2.24

iti darśitavikriyam+sutam+marutas+kopaparītamānasam /
upasāntvayitum+mahīpatis+dviradam+duṣṭam+iva+upacakrame // BhKir_2.25

apavarjitaviplave śucay hṛdayagrāhiṇi maṅgalāspade /
vimalā tava vistare girām+matis+ādarśe+iva+abhidṛśyate // BhKir_2.26

sphuṭatā na padais+apākṛtā na ca na svīkṛtam+arthagauravam /
racitā pṛthagarthatā girām+na ca sāmarthyam+apohitam+kvacit // BhKir_2.27

upapattis+udāhṛtā balāt+anumānena na ca+āgamas+kṣatas+ /
idam+īdṛk+anīdṛgāśayas+prasabham+vaktum+upakrameta kas+ // BhKir_2.28

avitṛptatayā tathā+api me hṛdayam+nirṇayam+eva dhāvati /
avasāyayitum+kṣamās+sukham+na vidheyeṣu viśeṣasampadas+ // BhKir_2.29

sahasā vidadhīta na kriyām+avivekas+param+āpadām+padam /
vṛṇate hi vimṛśyakāriṇam+guṇalubdhās+svayam+eva sampadas+ // BhKir_2.30
abhivarṣati yas+anupālayan+vidhibījāni vivekavāriṇā /
sa sadā phalaśālinīm+kriyām+śaradam+lokas+iva+adhitiṣṭhati // BhKir_2.31

śuci bhūṣayati śrutam+vapus+praśamas+tasya bhavati+alaṃkriyā /
praśamābharaṇam+parākramas+sa nayāpāditasiddhibhūṣaṇas+ // BhKir_2.32

matibhedatamastirohite gahane kṛtyavidhau vivekinām /
sukṛtas+pariśuddhas+āgamas+kurute dīpas+iva+arthadarśanam // BhKir_2.33

spṛhaṇīyaguṇais+mahātmabhis+carite vartmani yacchatām+manas+ /
vidhihetus+ahetus+āgasām+vinipātas+api samas+samunnates+ // BhKir_2.34

śivam+aupayikam+garīyasīm+phalaniṣpattim+adūṣitāyatim /
vigaṇayya nayanti pauruṣam+vijitakrodharayās+jigīṣavas+ // BhKir_2.35

apaneyam+udetum+icchatā timiram+roṣamayam+dhiyā puras+ /
avibhidya niśākṛtam+tamas+prabhayā na+aṃśumatā+api+udīyate // BhKir_2.36

balavān+api kopajanmanas+tamasas+na+abhibhavam+ruṇaddhi yas+ /
kṣayapakṣe+iva+aindavīs+kalās+sakalās+hanti sa śaktisampadas+ // BhKir_2.37

samavṛttis+upaiti mārdavam+samaye yas+ca tanoti tigmatām /
adhitiṣṭhati lokam+ojasā sa vivasvān+iva medinīpatis+ // BhKir_2.38

kva cirāya parigrahas+śriyām+kva ca duṣṭendriyavājivaśyatā /
śaradabhracalās+calendriyais+asurakṣās+hi bahucchalās+śriyas+ // BhKir_2.39

kim+asāmayikam+vitanvatā manasas+kṣobham+upāttaraṃhasas+ /
kriyate patis+uccakais+apām+bhavatā dhīratayā+adharīkṛtas+ // BhKir_2.40

śrutam+api+adhigamya ye ripūn+vinayante sma na śarīrajanmanas+ /
janayanti+acirāya sampadām+ayaśas+te khalu cāpalāśrayam // BhKir_2.41

atipātitakālasādhanā svaśarīrendriyavargatāpanī /
janavat+na bhavantam+akṣamā nayasiddhes+apanetum+arhati // BhKir_2.42

upakārakam+āyates+bhṛśam+prasavas+karmaphalasya bhūriṇas+ /
anapāyi nibarhaṇam+dviṣām+na titikṣāsamam+asti sādhanam // BhKir_2.43

praṇatipravaṇān+vihāya nas+sahajasnehanibaddhacetasas+ /
praṇamanti sadā suyodhanam+prathame mānabhṛtām+na vṛṣṇayas+ // BhKir_2.44

suhṛdas+sahajās+tathā+itare matam+eṣām+na vilaṅghayanti ye /
vinayāt+iva yāpayanti te dhṛtarāṣṭrātmajam+ātmasiddhaye // BhKir_2.45

abhiyogas+imān+mahībhujas+bhavatā tasya tatas+kṛtāvadhes+ /
pravighāṭayitā samutpatan+haridaśvas+kamalākarān+iva // BhKir_2.46

upajāpasahān+vilaṅghayan+sa vidhātā nṛpatīn+madoddhatas+ /
sahate na janas+api+adhaḥkriyām+kim+u lokādhikadhāma rājakam // BhKir_2.47

asamāpitakṛtyasampadām+hatavegam+vinayena tāvatā /
prabhavanti+abhimānaśālinām+madam+uttambhayitum+vibhūtayas+ // BhKir_2.48

madamānasamuddhatam+nṛpam+na viyuṅkte niyamena mūḍhatā /
atimūḍhas+udasyate nayāt+nayahīnāt+aparajyate janas+ // BhKir_2.49

aparāgasamīraṇeritas+kramaśīrṇākulamūlasantatis+ /
sukaras+taruvat+sahiṣṇunā ripus+unmūlayitum+mahān+api // BhKir_2.50

aṇus+api+upahanti vigrahas+prabhum+antaḥprakṛtiprakopajas+ /
akhilam+hi hinasti bhūdharam+taruśākhāntanigharṣajas+analas+ // BhKir_2.51

matimān+vinayapramāthinas+samupekṣeta samunnatim+dviṣas+ /
sujayas+khalu tādṛk+antare vipadantās+hi+avinītasampadas+ // BhKir_2.52

laghuvṛttitayā bhidām+gatam+bahis+antas+ca nṛpasya maṇḍalam /
abhibhūya harati+anantaras+śithilam+kūlam+iva+apagārayas+ // BhKir_2.53

anuśāsatam+iti+anākulam+nayavartmākulam+arjunāgrajam /
svayam+arthas+iva+abhivāñchitas+tam+abhīyāya parāśarātmajas+ // BhKir_2.54

madhurais+avaśāni lambhayan+api tiryañci śamam+nirīkṣitais+ /
paritas+paṭu bibhrat+enasām+dahanam+dhāma vilokanakṣamam // BhKir_2.55

sahasā+upagatas+savismayam+tapasām+sūtis+asūtis+enasām /
dadṛśe jagatībhujā munis+sa vapuṣmān+iva puṇyasaṃcayas+ // BhKir_2.56

atha+uccakais+āsanatas+parārdhyāt+udyan+sa dhūtāruṇavalkalāgras+ /
rarāja kīrṇākapiśāṃśujālas+śṛṅgāt+sumeros+iva tigmaraśmis+ // BhKir_2.57

avahitahṛdayas+vidhāya sas+arhām+ṛṣivat+ṛṣipravare gurūpadiṣṭām /
tadanumatam+alaṃcakāra paścāt+praśamas+iva śrutam+āsanam+narendras+ // BhKir_2.58

vyaktoditasmitamayūkhavibhāsitoṣṭhas+tiṣṭhan+munes+abhimukham+sa vikīrṇadhāmnas+ /
tanvantam+iddham+abhitas+gurum+aṃśujālam+lakṣmīm+uvāha sakalasya śaśāṅkamūrtes+ // BhKir_2.59

tatas+śaraccandrakarābhirāmais+utsarpibhis+prāṃśum+iva+aṃśujālais+ /
bibhrāṇam+ānīlarucam+piśaṅgīs+jaṭās+taḍitvantam+iva+ambuvāham // BhKir_3.1

prasādalakṣmīm+dadhatam+samagrām+vapuḥprakarṣeṇa janātigena /
prasahya cetaḥsu samāsajantam+asaṃstutānām+api bhāvam+ārdram // BhKir_3.2

anuddhatākāratayā viviktām+tanvantam+antaḥkaraṇasya vṛttim /
mādhuryavisrambhaviśeṣabhājā kṛtopasambhāṣam+iva+īkṣitena // BhKir_3.3

dharmātmajas+dharmanibandhinīnām+prasūtim+enaḥpraṇudām+śrutīnām /
hetum+tadabhyāgamane parīpsus+sukhopaviṣṭam+munim+ābabhāṣe // BhKir_3.4

anāptapuṇyopacarais+durāpā phalasya nirdhūtarajās+savitrī /
tulyā bhavaddarśanasampat+eṣā vṛṣṭes+divas+vītabalāhakāyās+ // BhKir_3.5

adya kriyās+kāmadughās+kratūnām+satyāśiṣas+samprati bhūmidevās+ /
ā saṃsṛtes+asmi jagatsu jātas+tvayi+āgate yat+bahumānapātram // BhKir_3.6

śriyam+vikarṣati+apahanti+aghāni śreyas+parisnauti tanoti kīrtim /
saṃdarśanam+lokaguros+amogham+amogham+tava+ātmayones+iva kim+na dhatte // BhKir_3.7

ścyotanmayūkhe+api himadyutau me nanirvṛtam+nirvṛtim+eti cakṣus+ /
samujjhitajñātiviyogakhedam+tvatsaṃnidhau+ucchvasati+iva cetas+ // BhKir_3.8

nirāspadam+praśnakutūhalitvam+asmāsu+adhīnam+kim+u niḥspṛhāṇām /
tathā+api kalyāṇakarīm+giram+te mām+śrotum+icchā mukharīkaroti // BhKir_3.9

iti+uktavān+uktiviśeṣaramyam+manas+samādhāya jayopapattau /
udāracetās+giram+iti+udārām+dvaipāyanena+abhidadhe narendras+ // BhKir_3.10

cicīṣatām+janmavatām+alaghvīm+yaśovataṃsām+ubhayatra bhūtim /
abhyarhitā bandhuṣu tulyarūpā vṛttis+viśeṣeṇa tapodhanānām // BhKir_3.11

tathā+api nighnam+nṛpa tāvakīnais+prahvīkṛtam+me hṛdayam+guṇaughais+ /
vītaspṛhāṇām+api muktibhājām+bhavanti bhavyeṣu hi pakṣapātās+ // BhKir_3.12

sutās+na yūyam+kim+u tasya rājñas+suyodhanam+vā na guṇais+atītās+ /
yas+tyaktavān+vas+sa vṛthā balāt+vā moham+vidhatte viṣayābhilāṣas+ // BhKir_3.13

jahātu na+enam+katham+arthasiddhis+saṃśayya karṇādiṣu tiṣṭhate yas+ /
asādyuyogās+hi jayāntarāyās+pramāthinīnām+vipadām+padāni // BhKir_3.14

pathas+cyutāyām+samitau ripūṇām+dharmyām+dadhānena dhuram+cirāya /
tvayā vipatsu+api+avipatti ramyam+āviṣkṛtam+prema param+guṇeṣu // BhKir_3.15

vidhāya vidhvaṃsanam+ātmanīnam+śamaikavṛttes+bhavatas+chalena /
prakāśitatvanmatiśīlasārās+kṛtopakārās+iva vidviṣas+te // BhKir_3.16

labhyā dharitrī tava vikrameṇa jyāyān+ca vīryāstrabalais+vipakṣas+ /
atas+prakarṣāya vidhis+vidheyas+prakarṣatantrā hi raṇe jayaśrīs+ // BhKir_3.17

triḥsaptakṛtvas+jagatīpatīnām+hantā gurus+yasya sa jāmadagnyas+ /
vīryāvadhūtas+sma tadā viveda prakarṣam+ādhāravaśam+guṇānām // BhKir_3.18

yasmin+anaiśvaryakṛtavyalīkas+parābhavam+prāptas+iva+antakas+api /
dhunvan+dhanus+kasya raṇe na kuryāt+manas+bhayaikapravaṇam+sa bhīṣmas+ // BhKir_3.19

sṛjantam+ājāviṣusaṃhatīs+vas+saheta kopajvalitam+gurum+kas+ /
parisphurallolaśikhāgrajihvam+jagat+jighatsantam+iva+antavahnim // BhKir_3.20

nirīkṣya saṃrambhanirastadhairyam+rādheyam+ārādhitajāmadagnyam /
asaṃstuteṣu prasabham+bhayeṣu jāyeta mṛtyos+api pakṣapātas+ // BhKir_3.21

yayā samāsāditasādhanena suduścarām+ācaratā tapasyām /
ete durāpam+samavāpya vīryam+unmīlitāras+kapiketanena // BhKir_3.22

mahattvayogāya mahāmahimnām+ārādhanīm+tām+nṛpa devatānām /
dātum+pradānocita bhūridhāmnīm+upāgatas+siddhim+iva+asmi vidyām // BhKir_3.23

iti+uktavantam+vraja sādhaya+iti pramāṇayan+vākyam+ajātaśatros+ /
prasedivāṃsam+tam+upāsasāda vasan+iva+ante vinayena jiṣṇus+ // BhKir_3.24

niryāya vidyā+tha dinādiramyāt+bimbāt+iva+arkasya mukhāt+maharṣes+ /
pārthānanam+vahnikaṇāvadātā dīptis+sphuratpadmam+iva+abhipede // BhKir_3.25

yogam+ca tam+yogyatamāya tasmai tapaḥprabhāvāt+vitatāra sadyas+ /
yena+asya tattveṣu kṛte+avabhāse samunmimīla+iva cirāya cakṣus+ // BhKir_3.26

ākāram+āśaṃsitabhūrilābham+dadhānam+antaḥkaraṇānurūpam /
niyojayiṣyan+vijayodaye tam+tapaḥsamādhau munis+iti+uvāca // BhKir_3.27

anena yogena vivṛddhatejās+nijām+parasmai padavīm+ayacchan /
samācara+ācāram+upāttaśastras+japopavāsābhiṣavais+munīnām // BhKir_3.28

kariṣyase yatra suduścarāṇi prasattaye gotrabhidas+tapāṃsi /
śiloccayam+cāruśiloccayam+tam+eṣa kṣaṇāt+neṣyati guhyakas+tvām // BhKir_3.29

iti bruvāṇena mahendrasūnum+maharṣiṇā tena tirobabhūve /
tam+rājarājānucaras+asya sākṣāt+pradeśam+ādeśam+iva+adhitasthau // BhKir_3.30

kṛtānatis+vyāhṛtasāntvavāde jātaspṛhas+puṇyajanas+sa jiṣṇau /
iyāya sakhyau+iva samprasādam+viśvāsayati+āśu satām+hi yogas+ // BhKir_3.31

atha+uṣṇabhāsā+iva sumerukuñjān+vihīyamānān+udayāya tena /
bṛhaddyutīn+duḥkhakṛtātmalābham+tamas+śanais+pāṇḍusutān+prapede // BhKir_3.32

asaṃśayālocitakāryanunnas+premṇā samānīya vibhajyamānas+ /
tulyāt+vibhāgāt+iva tanmanobhis+duḥkhātibhāras+api laghus+sa mene // BhKir_3.33

dhairyeṇa viśvāsyatayā maharṣes+tīvrāt+arātiprabhavāt+ca manyos+ /
vīryam+ca vidvatsu sute maghonas+sa teṣu na sthānam+avāpa śokas+ // BhKir_3.34

tān+bhūridhāmnas+caturas+api dūram+vihāya yāmān+iva vāsarasya /
ekaughabhūtam+tat+aśarma kṛṣṇām+vibhāvarīm+dhvāntam+iva prapede // BhKir_3.35

tuṣāralekhākulitotpalābhe paryaśruṇī maṅgalabhaṅgabhīrus+ /
agūḍhabhāvā+api vilokane sā na locane mīlayitum+viṣehe // BhKir_3.36

akṛtrimapremarasābhirāmam+rāmārpitam+dṛṣṭivilobhi dṛṣṭam /
manaḥprasādāñjalinā nikāmam+jagrāha pātheyam+iva+indrasūnus+ // BhKir_3.37

dhairyāvasādena hṛtaprasādā vanyadvipena+iva nidāghasindhus+ /
niruddhabāṣpodayasannakaṇṭham+uvāca kṛcchrāt+iti rājaputrī // BhKir_3.38

magnām+dviṣacchadmani paṅkabhūte sambhavānām+bhūtim+iva+uddhariṣyan /
ādhidviṣām+ā tapasām+prasiddhes+asmat+vinā mā bhṛśam+unmanībhūs+ // BhKir_3.39

yaśas+adhigantum+sukhalipsayā vā manuṣyasaṃkhyām+ativartitum+vā /
nirutsukānām+abhiyoggabhājām+samutsukā+iva+aṅkam+upaiti siddhis+ // BhKir_3.40

lokam+vidhātrā vihitasya goptum+kṣattrasya muṣṇan+vasu jaitram+ojas+ /
tejasvitāyās+vijayaikavṛttes+nighnan+priyam+prāṇam+iva+abhimānam // BhKir_3.41

vrīḍānatais+āptajanopanītas+saṃśayya kṛcchreṇa nṛpais+prapannas+ /
vitānabhūtam+vitatam+pṛthivyām+yaśas+samūhan+iva digvikīrṇam // BhKir_3.42

vīryāvadāneṣu kṛtāvamarṣas+tanvan+abhūtām+iva sampratītim /
kurvan+prayāmakṣayam+āyatīnām+arkatviṣām+ahnas+iva+avaśeṣas+ // BhKir_3.43

prasahya yas+asmāsu parais+prayuktas+smartum+na śakyas+kim+uta+adhikartum /
navīkariṣyati+upaśuṣyat+ārdras+sa tvat+vinā me hṛdayam+nikāras+ // BhKir_3.44

prāptas+abhimānavyasanāt+asahyam+dantī+iva dantavyasanāt+vikāram /
dviṣatpratāpāntaritorutejās+śaradghanākīrṇas+iva+ādis+ahnas+ // BhKir_3.45

savrīḍamandais+iva niṣkriyatvāt+nātyartham+astrais+avabhāsamānas+ /
yaśaḥkṣayakṣīṇajalārṇavābhas+tvam+anyam+ākāram+iva+abhipannas+ // BhKir_3.46

duḥśāsanāmarṣarajovikīrṇais+ebhis+vinā+arthais+iva bhāgyanāthais+ /
keśais+kadarthīkṛtavīryasāras+kaccit+sas+eva+asi dhanaṃjayas+tvam // BhKir_3.47

sa kṣattriyas+trāṇasahas+satām+yas+tat+kārmukam+karmasu yasya śaktis+ /
vahan+dvayīm+yadi+aphale+arthajāte karoti+asaṃskārahatām+iva+uktim // BhKir_3.48

vītaujasas+sannidhimātraśeṣās+bhavatkṛtām+bhūtim+apekṣamāṇās+ /
samānaduḥkhās+iva nas+tvadīyās+sarūpatām+pārtha guṇās+bhajante // BhKir_3.49

ākṣipyamāṇam+ripubhis+pramādāt+nāgais+iva+ālūnasaṭam+mṛgendram /
tvām+dhūs+iyam+yogyatayā+adhirūḍhā dīptyā dinaśrīs+iva tigmaraśmim // BhKir_3.50

karoti yas+aśeṣajanātiriktām+sambhāvanām+arthavatīm+kriyābhis+ /
saṃsatsu jāte puruṣādhikāre na pūraṇī tam+samupaiti saṃkhyā // BhKir_3.51

priyeṣu yais+pārtha vinā+upapattes+vicintyamānais+klamam+eti cetas+ /
tava prayātasya jayāya teṣām+kriyāt+aghānām+maghavā vighātam // BhKir_3.52
mā gās+cirāya+ekacaras+pramādam+vasan+asambādhaśive+api deśe /
mātsaryarāgopahatātmanām+hi skhalanti sādhuṣu+api mānasāni // BhKir_3.53

tat+āśu kurvan+vacanam+maharṣes+manorathān+nas+saphalīkuruṣva /
pratyāgatam+tvā+asmi kṛtārtham+eva stanopapīḍam+parirabdhukāmā // BhKir_3.54

udīritām+tām+iti yājñasenyā navīkṛtodgrāhitaviprakārām /
āsādya vācam+sa bhṛśam+didīpe kāṣṭhām+udīcīm+iva tigmaraśmis+ // BhKir_3.55

atha+abhipaśyan+iva vidviṣas+puras+purodhasā+āropitahetisaṃhatis+ /
babhāra ramyas+api vapus+sa bhīṣaṇam+gatas+kriyām+mantras+iva+abhicārikīm // BhKir_3.56

avilaṅghyavikarṣaṇam+parais+prathitajyāravakarma kārmukam /
agatau+aridṛṣṭigocaram+śitanistriṃśayujau maheṣudhī // BhKir_3.57

yaśasā+iva tirodadhat+muhus+mahasā gotrabhidāyudhakṣatīs+ /
kavacam+ca saratnam+udvahan+jvalitajyotis+iva+antaram+divas+ // BhKir_3.58

akalādhipabhṛtyadarśitam+śivam+urvīdharavartma samprayān /
hṛdayāni samāviveśa sa kṣaṇam+udbāṣpadṛśām+tapobhṛtām // BhKir_3.59

anujagus+atha divyam+dundubhidhvānam+āśās+surakusumanipātais+vyomni lakṣmīs+vitene /
priyam+iva kathayiṣyan+āliliṅga sphurantīm bhuvam+anibhṛtavelāvīcibāhus+payodhis+ // BhKir_3.60

tatas+sa kūjatkalahaṃsamekhalām+sapākasasyāhitapāṇḍutāguṇām /
upāsasāda+upajanam+janapriyas+priyām+iva+āsāditayauvanām+bhuvam // BhKir_4.1

vinamraśāliprasavaughaśālinīs+apetapaṅkās+sasaroruhāmbhasas+ /
nananda paśyan+upasīma sa sthalīs+upāyanībhūtaśaradguṇaśriyas+ // BhKir_4.2

nirīkṣyamāṇās+iva vismayākulais+payobhis+unmīlitapadmalocanais+ /
hṛtapriyādṛṣṭivilāsavibhramās+manas+asya jahrus+śapharīvivṛttayas+ // BhKir_4.3

tutoṣa paśyan+kalamasya sas+adhikam+savārije vāriṇi rāmaṇīyakam /
sudurlabhe na+arhati kas+abhinanditum+prakarṣalakṣmīm+anurūpasaṃgame // BhKir_4.4

nunoda tasya sthalapadminīgatam+vitarkam+āviṣkṛtaphenasaṃtati /
avāptakiñjalkavibhedam+uccakais+vivṛttapāṭhīnaparāhatam+payas+ // BhKir_4.5

kṛtormirekham+śithilatvam+āyatā śanais+śanais+śāntarayeṇa vāriṇā /
nirīkṣya reme sa samudrayoṣitām+taraṅgitakṣaumavipāṇḍu saikatam // BhKir_4.6

manoramam+prāpitam+antaram+bhruvos+alaṃkṛtam+kesarareṇuṇā+aṇunā /
alaktatāmrādharapallavaśriyā+samānayantīm+iva bandhujīvakam // BhKir_4.7

navātapālohitam+āhitam+muhus+mahāniveśau paritas+payodharau /
cakāsayantīm+aravindajam+rajas+pariśramāmbhaḥpulakena sarpatā // BhKir_4.8

kapolasaṃśleṣi vilocanatviṣā vibhūṣayantīm+avataṃsakotpalam /
sutena pāṇḍos+kalamasya gopikām+nirīkṣya mene śaradas+kṛtārthatā // BhKir_4.9

upāratās+paścimarātrigocarāt+apārayantas+patitum+javena gām /
tam+utsukās+cakrus+avekṣaṇotsukam+gavām+gaṇās+prasnutapīvaraudharasas+ // BhKir_4.10

parītam+ukṣāvajaye jayaśriyā nadantam+uccais+kṣatasindhurodhasam /
dadarśa puṣṭim+dadhatam+sa śāradīm+savigraham+darpam+iva+adhipam+gavām // BhKir_4.11

vimucyamānais+api tasya mantharam+gavām+himānīviśadais+kadambakais+ /
śarannadīnām+pulinais+kutūhalam+galaddukūlais+jaghanais+iva+ādadhe // BhKir_4.12

gatān+paśūnām+sahajanmabandhutām+gṛhāśrayam+prema vaneṣu bibhratas+ /
dadarśa gopān+upadhenu pāṇḍavas+kṛtānukārān+iva gobhis+ārjave // BhKir_4.13

paribhraman+mūrdhajaṣaṭpadākulais+smitodayādarśitadantakesarais+ /
mukhais+calatkuṇḍalaraśmirañjitais+navātapāmṛṣṭasarojacārubhis+ // BhKir_4.14

nibaddhaniḥśvāsavikampitādharās+latās+iva prasphuritaikapallavās+ /
vyapoḍhapārśvais+apavartitatrikās+vikarṣaṇais+pāṇivihārahāribhis+ // BhKir_4.15

vrajājireṣu+ambudanādaśaṅkinīs+śikhaṇḍinām+unmadayatsu yoṣitas+ /
muhus+praṇunneṣu mathām+vivartanais+nadatsu kumbheṣu mṛdaṅgamantharam // BhKir_4.16

sa mantharāvalgitapīvarastanīs+pariśramaklāntavilocanotpalās+ /
nirīkṣitum+na+upararāma ballavīs+abhipranṛttās+iva vārayoṣitas+ // BhKir_4.17

papāta pūrvām+jahatas+vijihmatām+vṛṣopabhuktāntikasasyasampadas+ /
rathāṅgasīmantitasāndrakardamān+prasaktasampātapṛthakkṛtān+pathas+ // BhKir_4.18

janais+upagrāmam+anindyakarmabhis+viviktabhāveṅgitabhūṣaṇais+vṛtās+ /
bhṛśam+dadarśa+āśramamaṇḍapopamās+sapuṣpahāsās+sa niveśavīrudhas+ // BhKir_4.19

tatas+sa samprekṣya śaradguṇaśriyam+śaradguṇālokanalolacakṣuṣam /
uvāca yakṣas+tam+acoditas+api gām+na hi+iṅgitajñas+avasare+avasīdati // BhKir_4.20

iyam+śivāyās+niyates+iva+āyatis+kṛtārthayantī jagatas+phalais+kriyāḥ /
jayaśriyam+pārtha pṛthūkarotu te śarat+prasannāmbus+anambuvāridā // BhKir_4.21

upaiti sasyam+pariṇāmaramyatā nadīs+anauddhatyam+apaṅkatā mahīm /
navais+guṇais+samprati saṃstavasthiram+tirohitam+prema ghanāgamaśriyas+ // BhKir_4.22

patanti na+asmin+viśadās+patattriṇas+dhṛtendracāpās+na payodapaṅktayas+ /
tathā+api puṣṇāti nabhas+śriyam+parām+na ramyam+āhāryam+apekṣate guṇam // BhKir_4.23

vipāṇḍubhis+glānatayā payodharais+cyutācirābhāguṇahemadāmabhis+ /
iyam+kadambānilabhartus+atyaye na digvadhūnām+kṛśatā na rājate // BhKir_4.24

vihāya vāñchām+udite madātyayāt+araktakaṇṭhasya rute śikhaṇḍinas+ /
śrutis+śrayati+unmadahaṃsaniḥsvanam+guṇās+priyatve+adhikṛtās+na saṃstavas+ // BhKir_4.25

amī pṛthustambabhṛtas+piśaṅgatām+gatās+vipākena phalasya śālayas+ /
vikāsi vaprāmbhasi gandhasūcitam+namanti nighrātum+iva+asitotpalam // BhKir_4.26

mṛṇālinīnām+anurañjitam+tviṣā vibhinnam+ambhojapalāśaśobhayā /
payas+sphuracchāliśikhāpiśaṅgitam+drutam+dhanuṣkhaṇḍam+iva+ahividviṣas+ // BhKir_4.27

vipāṇḍu saṃvyānam+iva+aniloddhatam+nirundhatīs+saptapalāśajam+rajas+ /
anāvilonmīlitabāṇacakṣuṣas+sapuṣpahāsās+vanarājiyoṣitas+ // BhKir_4.28

adīpitam+vaidyutajātavedasā sitāmbudacchedatirohitātapam /
tatāntaram+sāntaravāriśīkarais+śivam+nabhovartma sarojavāyubhis+ // BhKir_4.29

sitacchadānām+apadiśya dhāvatām+rutais+amīṣām+grathitās+patatriṇām /
prakurvate vāridarodhanirgatās+parasparālāpam+iva+amalās+diśas+ // BhKir_4.30

vihārabhūmes+abhighoṣam+utsukās+śarīrajebhyas+cyutayūthapaṅktayas+ /
asaktam+ūdhāṃsi payas+kṣaranti+amūs+upāyanāni+iva nayanti dhenavas+ // BhKir_4.31

jagatprasūtis+jagadekapāvanī vrajopakaṇṭham+tanayais+upeyuṣī /
dyutim+samagrām+samitis+gavām+asau+upaiti mantrais+iva saṃhitā+āhutis+ // BhKir_4.32

kṛtāvadhānam+jitabarhiṇadhvanau suraktagopījanagītaniḥsvane /
idam+jighatsām+apahāya bhūyasīm+na sasyam+abhyeti mṛgīkadambakam // BhKir_4.33

asau+anāsthāparayā+avadhīritas+saroruhiṇyā śirasā naman+api /
upaiti śuṣyan+kalamas+saha+ambhasā manobhuvā taptas+iva+abhipāṇḍutām // BhKir_4.34

amī samuddhūtasarojareṇunā hṛtās+hṛtāsārakaṇena vāyunā /
upāgame duścaritās+iva+āpadām+gatim+na niścetum+alam+śilīmukhās+ // BhKir_4.35

mukhais+asau vidrumabhaṅgalohitais+śikhās+piśaṅgīs+kalamasya bibhratī /
śukāvalis+vyaktaśirīṣakomalā dhanuḥśriyam+gotrabhidas+anugacchati // BhKir_4.36

iti kathayati tatra na+atidūrāt+atha dadṛśe pihitoṣṇaraśmibimbas+ /
vigalitajalabhāraśuklabhāsām+nicayas+iva+ambumucām+nagādhirājas+ // BhKir_4.37

tam+atanuvanarājiśyāmitopatyakāntam+nagam+upari himānīgauram+āsadya jiṣṇus+ /
vyapagatamadarāgasya+anusasmāra lakṣmīm+asitam+adharavāsas+bibhratas+sīrapāṇes+ // BhKir_4.38

atha jayāya nu merumahībhṛtas+rabhasayā nu digantadidṛkṣayā /
abhiyayau sa himācalam+ucchritam+samuditam+nu vilaṅghayitum+nabhas+ // BhKir_5.1

tapanamaṇḍaladītitam+ekatas+satatanaiśatamovṛtam+anyatas+ /
hasitabhinnatamisracayam+puras+śivam+iva+anugatam+gajacarmaṇā // BhKir_5.2

kṣitinabhaḥsuralokanivāsibhis+kṛtaniketam+adṛṣṭaparasparais+ /
prathayitum+vibhutām+abhinirmitam+pratinidhim+jagatām+iva śambhunā // BhKir_5.3

bhujagarājasitena nabhaḥśriyā kanakarājivirājitasānunā /
samuditam+nicayena taḍitvatīm+laghayatā śaradambudasaṃhatim // BhKir_5.4

maṇimayūkhacayāṃśukabhāsurās+suravadhūparibhuktalatāgṛhās+ /
dadhatam+uccaśilāntaragopurās+puras+iva+uditapuṣpavanās+bhuvas+ // BhKir_5.5

aviratojjhitavārivipāṇḍubhis+virahitais+aciradyutitejasā /
uditapakṣam+iva+ārataniḥsvanais+pṛthunitambavilambibhis+ambudais+ // BhKir_5.6

dadhatam+ākaribhis+karibhis+kṣatais+samavatārasamais+asamais+taṭais+ /
vividhakāmahitās+mahitāmbhasas+sphuṭasarojavanās+javanās+nadīs+ // BhKir_5.7

navavinidrajapākusumatviṣām+dyutimatām+nikareṇa mahāśmanām /
vihitasāṃdhyamayūkham+iva kvacit+nicitakāñcanabhittiṣu sānuṣu // BhKir_5.8

pṛthukadambakadambakarājitam+grahitamālatamālavanākulam /
laghutuṣāratuṣārajalaścyutam+dhṛtasadānasadānanadantinam // BhKir_5.9

rahitaratnacayāt+na śiloccayān+aphalatābhavanās+na darībhuvas+ /
vipulināmburuhās+na saridvadhūs+akusumān+dadhatam+na mahīruhas+ // BhKir_5.10

vyathitasindhum+anīraśanais+śanais+amaralokavadhūjaghanais+ghanais+ /
phaṇabhṛtām+abhitas+vitatam+tatam+dayitaramyalatābakulais+kulais+ // BhKir_5.11

sasuracāpam+anekamaṇiprabhais+apapayoviśadam+himapāṇḍubhis+ /
avicalam+śikharais+upabibhratam+dhvanitasūcitam+ambumucām+cayam // BhKir_5.12

vikacavāriruham+dadhatam+saras+sakalahaṃsagaṇam+śuci mānasam /
śivam+agātmajayā ca kṛterṣyayā sakalaham+sagaṇam+śucimānasam // BhKir_5.13

grahavimānagaṇān+abhitas+divam+jvalayatā+oṣadhijena kṛśānunā /
muhur+anusmarayantam+anukṣapam+tripuradāham+upāpatisevinas+ // BhKir_5.14

vitataśīkararāśibhis+ucchritais+upalarodhavivartibhis+ambubhis+ /
dadhatam+unnatasānusamuddhatām+dhṛtasitavyajanām+iva jāhnavīm // BhKir_5.15

anucareṇa dhanādhipates+atho nagavilokanavismitamānasas+ /
sa jagade vacanam+priyam+ādarāt+mukharatā+avasare hi virājate // BhKir_5.16

alam+eṣa vilokitas+prajānām+sahasā saṃhatim+aṃhasām+vihantum /
ghanavartma sahasradhā+iva kurvan+himagaurais+acalādhipas+śirobhis+ // BhKir_5.17

iha duradhigamais+kiṃcit+eva+āgamais+satatam+asutaram+varṇayanti+antaram /
amum+ativipinam+veda digvyāpinam+puruṣam+iva param+padmayonis+param // BhKir_5.18

rucirapallavapuṣpalatāgṛhais+upalasajjalajais+jalarāśibhis+ /
nayati saṃtatam+utsukatām+ayam+dhṛtimatīs+upakāntam+api striyas+ // BhKir_5.19

sulabhais+sadā nayavatā+ayavatā nidhiguhyakādhiparamais+paramais+ /
amunā dhanais+kṣitibhṛtā+atibhṛtā samatītya bhāti jagatī jagatī // BhKir_5.20

akhilam+idam+amuṣya gairīguros+tribhuvanam+api na+eti manye tulām /
adhivasati sadā yat+enam+janais+aviditavibhavas+bhavānīpatis+ // BhKir_5.21

vītajanmajarasam+param+śuci brahmaṇas+padam+upaitum+icchatām /
āgamāt+iva tamopahāt+itas+sambhavanti matayas+bhavacchidas+ // BhKir_5.22

divyastrīṇām+sacaraṇalākṣārāgās+rāgāyāte nipatitapuṣpāpīḍās+ /
pīḍābhājas+kusumacitās+sāśaṃsam+śaṃsanti+asmin+surataviśeṣam+śayyās+ // BhKir_5.23

guṇasampadā samadhigamya param+mahimānam+atra mahite jagatām /
nayaśālini śriyas+iva+adhipatau viramanti na jvalitum+auṣadhayas+ // BhKir_5.24

kurarīgaṇas+kṛtaravas+taravas+kusumānatās+sakamalam+kamalam /
iha sindhavas+ca varaṇāvaraṇās+kariṇām+mude sanaladānalās+ // BhKir_5.25

sādṛśyam+gatam+apanidracūtagandhais+āmodam+madajalasekajam+dadhānas+ /
etasmin+madayati kokilān+akāle līnālis+surakariṇām+kapolakāṣas+ // BhKir_5.26

sanākavanitam+nitambaruciram+ciram+suninadais+nadais+vṛtam+amum /
matā phalavatas+avatas+rasaparā parāstavasudhā sudhā+adhivasati // BhKir_5.27

śrīmallatābhavanam+oṣadhayas+pradīpās+śayyās+navāni haricandanapallavāni /
asmin+ratiśramanudas+ca sarojavātās+smartum+diśanti na divas+surasundarībhyas+ // BhKir_5.28

īśārtham+ambhasi cirāya tapas+carantyā yādovilaṅghanavilolavilocanāyās+ /
ālambatāgrakaram+atra bhavas+bhavānyās+ścyotannidāghasalilāṅgulinā kareṇa // BhKir_5.29

yena+apaviddhasalilas+sphuṭanāgasadmā devāsurais+amṛtam+ambunidhis+mamanthe /
vyāvartanais+ahipates+ayam+āhitāṅkas+kham+vyālikhan+iva vibhāti sa mandarādris+ // BhKir_5.30

nītocchrāyam+muhus+aśiśiraraśmes+usrais+ānīlābhais+viracitaparabhāgās+ratnais+ /
jyotsnāśaṅkām+iva vitarati haṃsaśyenī madhye+api+ahnas+sphaṭikarajatabhitticchāyā // BhKir_5.31

dadhatas+iva vilāsaśāli nṛtyam+mṛdu patatā pavanena kampitāni /
iha lalitavilāsinījanabhrūgatikuṭileṣu payaḥsu paṅkajāni // BhKir_5.32

asmin+agṛhyata pinākabhṛtā salīlam+ābaddhavepathus+adhīravilocanāyās+ /
vinyastamaṅgalamahauṣadhis+īśvarāyās+srastoragapratisareṇa kareṇa pāṇis+ // BhKir_5.33

krāmadbhis+ghanapadavīm+anekasaṃkhyais+tejobhis+śucimaṇijanmabhis+vibhinnas+ /
usrāṇām+vyabhicarati+iva saptasaptes+paryasyan+iha nicayas+sahasrasaṃkhyām // BhKir_5.34

vyadhatta yasmin+puram+uccagopuram+purām+vijetus+dhṛtaye dhanādhipas+ /
sas+eṣa kailāsas+upāntasarpiṇas+karoti+akālāstamayam+vivasvatas+ // BhKir_5.35
nānāratnajyotiṣām+saṃnipātais+channeṣu+antaḥsānu vaprāntareṣu /
baddhām+baddhām+bhittiśaṅkām+amuṣmin+nāvānāvān+mātariśvā nihanti // BhKir_5.36

ramyā navadyutis+apaiti na śādvalebhyas+śyāmībhavanti+anudinam+nalinīvanāni /
asmin+vicitrakusumastabakācitānām+śākhābhṛtām+pariṇamanti na pallavāni // BhKir_5.37

parisaraviṣayeṣu līḍhamuktā haritatṛṇodgamaśaṅkayā mṛgībhis+ /
iha navaśukakomalās+maṇīnām+ravikarasaṃvalitās+phalanti bhāsas+ // BhKir_5.38

utphullasthalanalinīvanāt+amuṣmāt+uddhūtas+sarasijasambhavas+parāgas+ /
vātyābhis+viyati vivartitas+samantāt+ādhatte kanakamayātapatralakṣmīm // BhKir_5.39

iha saniyamayos+surāpagāyām+uṣasi sayāvakasavyapādarekhā /
kathayati śivayos+śarīrayogam+viṣamapadā padavī vivartaneṣu // BhKir_5.40

saṃmūrchatām+rajatabhittimayūkhajālais+ālokapādapalatāntaranirgatānām /
gharmadyutes+iha muhus+paṭalāni dhāmnām+ādarśamaṇḍalanibhāni samullasanti // BhKir_5.41

śuklais+mayūkhanicayais+parivītamūrtis+vaprābhighātaparimaṇḍalitorudehas+ /
śṛṅgāṇi+amuṣya bhajate gaṇabhartus+ukṣā kurvan+vadhūjanamanaḥsu śaśāṅkaśaṅkām // BhKir_5.42

samprati labdhajanma śanakais+katham+api laghuni kṣīṇapayasi+upeyuṣi bhidām+jaladharapaṭale /
khaṇḍitavigraham+balabhidas+dhanus+iha vividhās+pūrayitum+bhavanti vibhavas+śikharamaṇirucas+ // BhKir_5.43

snapitanavalatātarupravālais+amṛtalavasrutiśālibhis+mayūkhais+ /
satatam+asitayāminīṣu śambhos+amalayati+iha vanāntam+indulekhā // BhKir_5.44

kṣipati yas+anuvanam+vitatām+bṛhat+bṛhatikām+iva raucanikīm+rucam /
ayam+anekahiraṇmayakaṃdaras+tava pitus+dayitas+jagatīdharas+ // BhKir_5.45

saktim+lavāt+apanayati+anile latānām+vairocanais+dviguṇitās+sahasā mayūkhais+ /
rodhobhuvām+muhus+amutra hiraṇmayīnām+bhāsas+taḍidvilasitāni viḍambayanti // BhKir_5.46

kaṣaṇakampanirastamahāhibhis+kṣaṇavimattamataṅgajavarjitais+ /
iha madasnapitais+anumīyate suragajasya gatam+haricandanais+ // BhKir_5.47

jaladajālaghanais+asitāśmanām+upahatapracayā+iha marīcibhis+ /
bhavati dīptis+adīpitakaṃdarā timirasaṃvalitā+iva vivasvatas+ // BhKir_5.48

bhavyas+bhavan+api munes+iha śāsanena kṣātre sthitas+pathi tapasya hatapramādas+ /
prāyeṇa sati+api hitārthakare vidhau hi śreyāṃsi labdhum+asukhāni vinā+antarāyais+ // BhKir_5.49

mā bhūvan+apathahṛtas+tavendriyāśvās+saṃtāpe diśatu śivas+śivām+prasaktim /
rakṣantas+tapasi balam+ca lokapālās+kalyāṇīm+adhikaphalām+kriyām+kriyāyus+ // BhKir_5.50

iti+uktvā sapadi hitam+priyam+priyārhe dhāma svam+gatavati rājarājabhṛtye /
sotkaṇṭham+kim+api pṛthāsutas+pradadhyau saṃdhatte bhṛśam+aratim+hi sadviyogas+ // BhKir_5.51

tam+anatiśayanīyam+sarvatas+sārayogāt+avirahitam+anekena+aṅkabhājā phalena /
akṛśam+akṛśalakṣmīs+cetasā+āśaṃsitam+sa svam+iva puruṣakāram+śailam+abhyāsasāda // BhKir_5.52

rucirākṛtis+kanakasānum+atho paramas+pumān+iva patim+patatām /
dhṛtasatpathas+tripathagām+abhitas+sa tam+āruroha puruhūtasutas+ // BhKir_6.1

tam+anindyabandinas+iva+indrasutam+vihitālinikvaṇajayadhvanayas+ /
pavaneritākulavijihmaśikhās+jagatīruhas+avacakarus+kusumais+ // BhKir_6.2

avadhūtapaṅkajaparāgakaṇās+tanujāhnavīsalilavīcibhidas+ /
parirebhire+abhimukham+etya sukhās+suhṛdas+sakhāyam+iva tam+marutas+ // BhKir_6.3

uditopalaskhalanasaṃvalitās+sphuṭahaṃsasārasavirāvayujas+ /
mudam+asya māṅgalikatūryakṛtām+dhvanayas+pratenus+anuvapram+apām // BhKir_6.4

avarugṇatuṅgasuradārutarau nicaye puras+surasaritpayasām /
sa dadarśa vetasavanācaritām+praṇatim+balīyasi samṛddhikarīm // BhKir_6.5

prababhūva na+alam+avalokayitum+paritas+sarojarajasā+aruṇitam /
sariduttarīyam+iva saṃhatimat+sa taraṅgaraṅgi kalahaṃsakulam // BhKir_6.6

dadhati kṣatīs+pariṇatadvirade muditāliyoṣiti madasrutibhis+ /
adhikām+sa rodhasi babandha dhṛtim+mahate rujan+api guṇāya mahān // BhKir_6.7

anuhemavapram+aruṇais+samatām+gatam+ūrmibhis+sahacaram+pṛthubhis+ /
sa rathāṅganāmavanitām+karuṇais+anubadhnatīm+abhinananda rutais+ // BhKir_6.8

sitavājine nijagadus+rucayas+calavīcirāgaracanāpaṭavas+ /
maṇijālam+ambhasi nimagnam+api sphuritam+manogatam+iva+ākṛtayas+ // BhKir_6.9

upalāhatoddhatataraṅgadhṛtam+javinā vidhūtavitatam+marutā /
sa dadarśa ketakaśikhāviśadam+saritas+prahāsam+iva phenam+apām // BhKir_6.10

bahu barhicandrikanibham+vidadhe dhṛtim+asya dānapayasām+paṭalam /
avagāḍham+īkṣitum+iva+ebhapatim+vikasadvilocanaśatam+saritas+ // BhKir_6.11

pratibodhajṛmbhaṇavibhīnamukhī puline saroruhadṛśā dadṛśe /
patadacchamauktikamaṇiprakarā galadaśrubindus+iva śuktivadhūs+ // BhKir_6.12

śucis+apsu vidrumalatāviṭapas+tanusāndraphenalavasaṃvalitas+ /
smaradāyinas+smarayati sma bhṛśam+dayitādharasya daśanāṃśubhṛtas+ // BhKir_6.13

upalabhya cañcalataraṅgahṛtam+madagandham+utthitavatām+payasas+ /
pratidantinām+iva sa sambubudhe kariyādasām+abhimukhān+kariṇas+ // BhKir_6.14

sa jagāma vismayam+udvīkṣya puras+sahasā samutpipatiṣos+phaṇinas+ /
prahitam+divi prajavibhis+śvasitais+śaradabhravibhramam+apām+paṭalam // BhKir_6.15

sa tatāra saikatavatīs+abhitas+śapharīparisphuritacārudṛśas+ /
lalitās+sakhīs+iva bṛhajjaghanās+suranimnagām+upayatīs+saritas+ // BhKir_6.16

adhiruhya puṣpabharanamraśikhais+paritas+pariṣkṛtatalām+tarubhis+ /
manasas+prasattim+iva mūrdhni gires+śucim+āsasāda sa vanāntabhuvam // BhKir_6.17

anusānu puṣpitalatāvitatis+phalitorubhūruhaviviktavanas+ /
dhṛtim+ātatāna tanayasya hares+tapase+adhivastum+acalām+acalas+ // BhKir_6.18

praṇidhāya tatra vidhinā+atha dhiyam+dadhatas+purātanamunes+munitām /
śramam+ādadhau+asukaram+na tapas+kim+iva+avasādakaram+ātmavatām // BhKir_6.19

śamayan+dhṛtendriyaśamaikasukhas+śucibhis+guṇais+aghamayam+sa tamas+ /
prativāsaram+sukṛtibhis+vavṛdhe vimalas+kalābhis+iva śītarucis+ // BhKir_6.20

adharīcakāra ca vivekaguṇāt+aguṇeṣu tasya dhiyam+astavatas+ /
pratighātinīm+viṣayasaṅgaratim+nirupaplavas+śamasukhānubhavas+ // BhKir_6.21

manasā japais+praṇatibhis+prayatas+samupeyivān+adhipatim+sa divas+ /
sahajetare jayaśamau dadhatī bibharāṃbabhūva yugapat+mahasī // BhKir_6.22

śirasā harinmaṇinibhas+sa vahan+kṛtajanmanas+abhiṣavaṇena jaṭās+ /
upamām+yayau+aruṇadīdhitibhis+parimṛṣṭamūrdhani tamālatarau // BhKir_6.23

dhṛtahetis+api+adhṛtajihmamatis+caritais+munīn+adharayan+śucibhis+ /
rajayāṃcakāra virajās+sa mṛgān+kam+iva+īśate ramayitum+na guṇās+ // BhKir_6.24

anukūlapātinam+acaṇḍagatim+kiratā sugandhim+abhitas+pavanam /
avadhīritārtavaguṇam+sukhatām+nayatā rucām+nicayam+aṃśumatas+ // BhKir_6.25

navapallavāñjalibhṛtas+pracaye bṛhatas+tarūn+gamayatā+avanatim /
stṛṇatā tṛṇais+pratiniśam+mṛdubhis+śayanīyatām+upayatīm+vasudhām // BhKir_6.26

patitais+apetajaladāt+nabhasas+pṛṣatais+apām+śamayatā ca rajas+ /
sa dayālunā+iva parigāḍhakṛśas+paricaryayā+anujagṛhe tapasā // BhKir_6.27

mahate phalāya tat+avekṣya śivam+vikasannimittakusumam+sa puras+ /
na jagāma vismayavaśam+vaśinām+na nihanti dhairyam+anubhāvaguṇas+ // BhKir_6.28

tat+abhūrivāsarakṛtam+sukṛtais+upalabhya vaibhavam+ananyabhavam /
upatasthus+āsthitaviṣādadhiyas+śatayajvanas+vanacarās+vasatim // BhKir_6.29

viditās+praviśya vihitānatayas+śithilīkṛte+adhikṛtakṛtyavidhau /
anapetakālam+abhirāmakathās+kathayāṃbabhūvus+iti gotrabhide // BhKir_6.30

śucivalkavītatanus+anyatamas+timiracchidām+iva girau bhavatas+ /
mahate jayāya maghavan+anaghas+puruṣas+tapasyati tapat+jagatīm // BhKir_6.31

sa bibharti bhīṣaṇabhujaṃgabhujas+pṛthi vidviṣām+bhayavidhāyi dhanus+ /
amalena tasya dhṛtasaccaritās+caritena ca+atiśayitās+munayas+ // BhKir_6.32

marutas+śivās+navatṛṇā jagatī vimalam+nabhas+rajasi vṛṣṭis+apām /
guṇasampadā+anuguṇatām+gamitas+kurute+asya bhaktim+iva bhūtagaṇas+ // BhKir_6.33

itaretarānabhibhavena mṛgās+tam+upāsate gurum+iva+antasadas+ /
vinamanti ca+asya taravas+pracaye paravān+sa tena bhavatā+iva nagas+ // BhKir_6.34

uru sattvam+āha vipariśramatā paramam+vapus+prathayati+iva jayam /
śaminas+api tasya navasaṃgamane vibhutānuṣaṅgi bhayam+eti janas+ // BhKir_6.35

ṛṣivaṃśajas+sa yadi daityakule yadi vā+anvaye mahati bhūmibhṛtām /
caratas+tapas+tava vaneṣu sadā na vayam+nirūpayitum+asya gatim // BhKir_6.36

vigaṇayya kāraṇam+anekaguṇam+nijayā+athavā kathitam+alpatayā /
asat+api+adas+sahitum+arhati nas+kva vanecarās+kva nipuṇās+matayas+ // BhKir_6.37

adhigamya guhyakagaṇāt+iti tat+manasas+priyam+priyasutasya tapas+ /
nijugopa harṣam+uditam+maghavā nayavartmagās+prabhavatām+hi dhiyas+ // BhKir_6.38

praṇidhāya cittam+atha bhaktatayā vidite+api+apūrve+iva tatra haris+ /
upalabdhum+asya niyamasthiratām+surasundarīs+iti vacas+abhidadhe // BhKir_6.39

sukumāram+ekam+aṇu marmabhidām+atidūragam+yutam+amoghatayā /
avipakṣam+astram+aparam+katamat+vijayāya yūyam+iva cittabhuvas+ // BhKir_6.40

bhavavītaye hatabṛhattamasām+avabodhavāri rajasas+śamanam /
paripīyamāṇam+iva vas+asakalais+avasādam+eti nayanāñjalibhis+ // BhKir_6.41

bahudhā gatām+jagati bhūtasṛjā kamanīyatām+samabhihṛtya purā /
upapāditā vidadhatā bhavatīs+surasadmayānasumukhī janatā // BhKir_6.42

tat+upetya vighnayata tasya tapas+kṛtibhis+kalāsu sahitās+sacivais+ /
hṛtavītarāgamanasām+nanu vas+sukhasaṅginam+prati sukhāvajitis+ // BhKir_6.43

avimṛṣyam+etat+abhilaṣyati sa dviṣatām+vadhena viṣayābhiratim /
bhavavītaye na hi tathā sa vidhis+kva śarāsanam+kva ca vimuktipathas+ // BhKir_6.44

pṛthudāmni tatra paribodhi ca mā bhavatībhis+anyamunivat+vikṛtis+ /
svayaśāṃsi vikramavatām+avatām+na vadhūṣu+aghāni vimṛṣyanti dhiyas+ // BhKir_6.45

āśaṃsitāpaciticāru puras+surāṇām+ādeśam+iti+abhimukham+samavāpya bhartus+ /
lebhe parām+dyutim+amartyavadhūsamūhas+sambhāvanā hi+adhikṛtasya tanoti tejas+ // BhKir_6.46

praṇatim+atha vidhāya prasthitās+sadmanas+tās+stanabharanamitāṅgīs+aṅganās+prītibhājas+ /
acalanalinalakṣmīhāri na+alam+babhūva stimitam+amarabhartus+draṣṭum+akṣṇām+sahasram // BhKir_6.47

śrīmadbhis+sarathagajais+surāṅganānām+guptānām+atha sacivais+trilokabhartus+ /
saṃmūrchan+alaghuvimānarandhrabhinnas+prasthānam+samabhidadhe mṛdaṅganādas+ // BhKir_7.1

sotkaṇṭhais+amaragaṇais+anuprakīrṇān+niryāya jvalitarucas+purāt+maghonas+ /
rāmāṇām+upari vivasvatas+sthitānām+na+āsede caritaguṇatvam+ātapatrais+ // BhKir_7.2

dhūtānām+abhimukhapātibhis+samīrais+āyāsāt+aviśadalocanotpalānām /
āninye madajanitām+śriyam+vadhūnām+uṣṇāṃśudyutijanitas+kapolarāgas+ // BhKir_7.3

tiṣṭhadbhis+katham+api devatānubhāvāt+ākṛṣṭais+prajavibhis+āyatam+turaṅgais+ /
nemīnām+asati vivartanais+rathaughais+āsede viyati vimānavat+pravṛttis+ // BhKir_7.4

kāntānām+kṛtapulakas+stanāṅgarāge vaktreṣu cyutatilakeṣu mauktikābhas
sampede śramasalilodgamas+vibhūṣā ramyāṇām+vikṛtis+api śriyam+tanoti // BhKir_7.5

rājadbhis+pathi marutām+abhinnarūpais+ulkārcis+sphuṭagatibhis+dhvajāṅkuśānām /
tejobhis+kanakanikāṣarājigaurais+āyāmas+kriyate+iva sma sātirekas+ // BhKir_7.6

rāmāṇām+avajitamālyasaukumārye samprāpte vapuṣi sahatvam+ātapasya /
gandharvais+adhigatavismayais+pratīye kalyāṇī vidhiṣu vicitratā vidhātus+ // BhKir_7.7

sindūrais+kṛtarucayas+sahemakakṣyās+srotobhis+tridaśagajās+madam+kṣarantas+ /
sādṛśyam+yayus+aruṇāṃśurāgabhinnais+varṣadbhis+sphuritaśatahradais+payodais+ // BhKir_7.8

atyartham+durupasadāt+upetya dūram+paryantāt+ahimamayūkhamaṇḍalasya /
āśānām+uparacitām+iva+ekaveṇīm+ramyormīm+tridaśanadīm+yayus+balāni // BhKir_7.9

āmattabhramarakulākulāni dhunvan+udbhūtagrathitarajāṃsi paṅkajāni /
kāntānām+gagananadītaraṅgaśītas+saṃtāpam+viramayati sma mātariśvā // BhKir_7.10

sambhinnais+ibhaturagāvagāhanena prāpya+ūrvīs+anupadavīm+vimānapaṅktīs+ /
tatpūrvam+pratividadhe surāpagāyās+vaprāntaskhalitavivartanam+payobhis+ // BhKir_7.11

krāntānām+grahacaritāt+pathas+rathānām+akṣāgrakṣatasuraveśmavedikānām /
niḥsaṅgam+pradhibhis+upādade vivṛttis+sampīḍakṣubhitajaleṣu toyadeṣu // BhKir_7.12

taptānām+upadadhire viṣāṇabhinnās+prahlādam+surakariṇām+ghanās+kṣarantas+ /
yuktānām+khalu mahatām+paropakāre kalyāṇī bhavati rujatsu+api pravṛttis+ // BhKir_7.13

saṃvātās+muhus+anilena nīyamāne divyastrījaghanavarāṃśuke vivṛttim /
paryasyatpṛthumaṇimekhalāṃśujālam+saṃjajñe yutakam+iva+antarīyam+ūrvos+ // BhKir_7.14

pratyārdrīkṛtatilakās+tuṣārapātais+prahlādam+śamitapariśramās+diśantas+ /
kāntānām+bahumatim+āyayus+payodās+na+alpīyān+bahu sukṛtam+hinasti doṣas+ // BhKir_7.15

yātasya grathitataraṅgasaikatābhe vicchedam+vipayasi vārivāhajāle /
ātenus+tridaśavadhūjanāṅgabhājām+saṃdhānam+suradhanuṣas+prabhā maṇīnām // BhKir_7.16

saṃsiddhau+iti karaṇīyasaṃnibaddhais+ālāpais+pipatiṣatām+vilaṅghya vīthīm /
āsede daśaśatalocanadhvajinyā jīmūtais+apihitasānus+indrakīlas+ // BhKir_7.17
ākīrṇā mukhanalinais+vilāsinīnām+udbhūtasphuṭaviśadātapatraphenā /
sā tūryadhvanitagabhīram+āpatantī bhūbhartus+śirasi nabhonadī+iva reje // BhKir_7.18

setutvam+dadhati payomucām+vitāne saṃrambhāt+abhipatatas+rathān+javena /
āninyus+niyamitaraśmibhugnaghoṇās+kṛcchreṇa kṣitim+avanāmitas+turaṅgās+ // BhKir_7.19

māhendram+nagam+abhitas+kareṇuvaryās+paryantasthitajaladās+divas+patantas+ /
sādṛśyam+nilayananiṣprakampapakṣais+ājagmus+jalanidhiśāyibhis+nagendrais+ // BhKir_7.20

utsaṅge samaviṣame samam+mahādres+krāntānām+viyadabhipātalāghavena /
ā mūlāt+upanadi saikateṣu lebhe sāmagrī khurapadavī turaṅgamāṇām // BhKir_7.21

sadhvānam+nipatitanirjharāsu mandrais+saṃmūrchan+pratininadais+adhityakāsu /
udgrīvais+ghanaravaśaṅkayā mayūrais+sotkaṇṭham+dhvanis+upaśuśruve rathānām // BhKir_7.22

sambhinnām+aviralapātibhis+mayūkhais+nīlānām+bhṛśam+upamekhalam+maṇīnām /
vicchinām+iva vanitās+nabhontarāle vaprāmbhaḥsrutim+avalokayāṃbabhūvus+ // BhKir_7.23

āsannadvipapadavīmadānilāya krudhyantas+dhiyam+avamatya dhūrgatānām /
savyājam+nijakariṇībhis+āttacittās+prasthānam+surakariṇas+kathaṃcit+īṣus+ // BhKir_7.24

nīrandhram+pathiṣu rajas+rathāṅganunnam+paryasyan+navasalilāruṇam+vahantī /
ātene vanagahanāni vāhinī sā gharmāntakṣubhitajalā+iva jahnukanyā // BhKir_7.25

sambhogakṣamagahanām+atha+upagaṅgam+bibhrāṇām+jvalitamaṇīni saikatāni /
adhyūṣus+cyutakusumācitām+sahāyās+vṛtrāres+aviralaśādvalām+dharitrīm // BhKir_7.26

bhūbhartus+samadhikam+ādadhe tadā+urvyās+śrīmattām+harisakhavāhinīniveśas+ /
saṃsaktau kim+asulabham+mahodayānām+ucchrāyam+nayati yadṛcchayā+api yogas+ // BhKir_7.27

sāmodās+kusumataruśriyas+viviktās+sampattis+kisalayaśālinīlatānām /
sāphalyam+yayus+amarāṅganopabhuktās+sā lakṣmīs+upakurute yayā pareṣām // BhKir_7.28

klāntas+api tridaśavadhūjanas+purastāt+līnāhiśvasitavilolapallavānām /
sevyānām+hatavinayais+iva+āvṛtānām+samparkam+pariharati sma candanānām // BhKir_7.29

utsṛṣṭadhvajakuthakaṅkaṭās+dharitrīm+ānītās+viditanayais+śramam+vinetum /
ākṣiptadrumagahanās+yugāntavātais+paryastās+girayas+iva dvipās+virejus+ // BhKir_7.30

prasthānaśramajanitām+vihāya nidrām+āmukte gajapatinā sadānapaṅke /
śayyānte kulamalinām+kṣaṇam+vilīnam+saṃrambhacyutam+iva śṛṅkhalam+cakāśe // BhKir_7.31

āyastas+surasaridogharuddhavartmā samprāptum+vanagajadānagandhi rodhas+ /
mūrdhānam+nihitaśitāṅkuśam+vidhunvan+yantāram+na vigaṇayāṃcakāra nāgas+ // BhKir_7.32

āroḍhus+samavanatasya pītaśeṣe sāśaṅkam+payasi samīrite kareṇa /
saṃmārjan+aruṇamadasrutī kapolau sasyande madas+iva śīkaras+kareṇos+ // BhKir_7.33

āghrāya kṣaṇam+atitṛṣyatā+api roṣāt+uttīram+nihitavivṛttalocanena /
sampṛktam+vanakarinām+madāmbusekais+na+āceme himam+api vāri vāraṇena // BhKir_7.34

praścyotanmadasurabhīṇi nimnagāyās+krīḍantas+gajapatayas+payāṃsi kṛtvā /
kiñjalkavyavahitatāmradānalekhais+utterus+sarasijagandhibhis+kapolais+ // BhKir_7.35

ākīrṇam+balarajasā ghanāruṇena prakṣobhais+sapadi taraṅgitam+taṭeṣu /
mātaṅgonmathitasarojareṇupiṅgam+māñjiṣṭham+vasanam+iva+ambu nirbabhāse // BhKir_7.36

śrīmadbhis+niyamitakandharāparāntais+saṃsaktais+aguruvaneṣu sāṅgahāram /
samprāpe nisṛtamadāmbubhis+gajendrais+prasyandipracalitagaṇḍaśailaśobhā // BhKir_7.37

niḥśeṣam+praśamitareṇu vāraṇānām+srotobhis+madajalam+ujjhatām+ajasram /
āmodam+vyavahitabhūripuṣpagandhas+bhinnailāsurabhim+uvāha gandhavāhas+ // BhKir_7.38

sādṛśyam+dadhati gabhīrameghaghoṣais+unnidrakṣubhitamṛgādhipaśrutāni /
ātenus+cakitacakoranīlakaṇṭhān+kacchāntān+amaramahebhabṛṃhitāni // BhKir_7.39

sāsrāvasaktakamaniyaparicchadānām+adhvaśramāturavadhūjanasevitānām /
jajñe niveśanavibhāgapariṣkṛtānām+lakṣmīs+puropavanajā vanapādapānām // BhKir_7.40

atha svamāyākṛtamandirojjvalam+jvalanmaṇi vyomasadām+sanātanam /
surāṅganās+gopaticāpagopuram+puram+vanānām+vijihīrṣayā jahus+ // BhKir_8.1

yathāyatham+tās+sahitās+nabhaścarais+prabhābhis+udbhāsitaśailavīrudhas+ /
vanam+viśantyas+vanajāyatekṣaṇās+kṣaṇadyutīnām+dadhus+ekarūpatām // BhKir_8.2

nivṛttavṛttorupayodharaklamas+pravṛttainirhrādivibhūṣaṇāravas+ /
nitambinīnām+bhṛśam+ādadhe dhṛtim+nabhaḥprayāṇāt+avanau parikramas+ // BhKir_8.3

ghanāni kāmam+kusumāni bibhratas+karapraceyāni+apahāya śākhinas+ /
puras+abhisasre surasundarījanais+yathottarecchās+hi guṇeṣu kāminas+ // BhKir_8.4

tanūs+alaktāruṇapāṇipallavās+sphurannakhāṃśūtkaramañjarībhṛtas+ /
vilāsinībāhulatās+vanālayas+vilepanāmodahṛtās+siṣevire // BhKir_8.5

nipīyamānastabakā śilīmukhais+aśokayaṣṭis+calabālapallavā /
viḍambayantī dadṛśe vadhūjanais+amandadaṣṭauṣṭhakarāvadhūnanam // BhKir_8.6

karau dhunānā navapallavākṛtī vṛthā kṛthās+mānini mā pariśramam /
upeyuṣī kalpalatābhiśaṅkayā katham+nu+itas+trasyati ṣaṭpadāvalis+ // BhKir_8.7

jahīhi kopam+dayitas+anugamyatām+purā+anuśete tava cañcalam+manas+ /
iti priyam+kāṃcit+upaitum+icchatīm+puras+anuninye nipuṇas+sakhījanas+ // BhKir_8.8

samunnatais+kāśadukūlaśālibhis+parikvaṇatsārasapaṅktimekhalais+ /
pratīradeśais+svakalatracārubhis+vibhūṣitās+kuñjasamudrayoṣitas+ // BhKir_8.9

vidūrapātena bhidām+upeyuṣas+cyutās+pravāhāt+abhitas+prasāriṇas+ /
priyāṅkaśītās+śucimauktikatviṣas+vanaprahāsās+iva vāribindavas+ // BhKir_8.10

sakhījanam+prema gurūkṛtādaram+nirīkṣamāṇās+iva namramūrtayas+ /
sthiradvirephāñjanaśaritodarais+visāribhis+puṣpavilocanais+latās+ // BhKir_8.11

upeyuṣīṇām+bṛhatīs+adhityakās+manāṃsi jahrus+surarājayoṣitām /
kapolakāṣais+kariṇām+madāruṇais+upāhitaśyāmarucas+ca candanās+ // BhKir_8.12

svagocare sati+api vittahāriṇā vilobhyamānās+prasavena śākhinām /
nabhaścarāṇām+upakartum+icchatām+priyāṇi cakrus+praṇayena yoṣitas+ // BhKir_8.13

prayacchatā+uccais+kusumāni māninī vipakṣagotram+dayitena lambhitā /
na kiṃcit+ūce caraṇena kevalam+lilekha bāṣpākulalocanā bhuvam // BhKir_8.14

priye+aparā yacchati vācam+unmukhī nibaddhadṛṣṭis+śithilākuloccayā /
samādadhe na+aṃśukam+āhitam+vṛthā viveda puṣpeṣu na pāṇipallavam // BhKir_8.15

salīlam+āsaktalatāntabhūṣaṇam+samāsajantyā kusumāvataṃsakam /
stanopapīḍam+nunude nitambinā ghanena kaścit+jaghanena kāntayā // BhKir_8.16

kalatrabhāreṇa vilolanīvinā galaddukūlastanaśālinā+urasā /
balivyapāyasphuṭaromarājinā nirāyatatvāt+udareṇa tāmyatā // BhKir_8.17

vilambamānākulakeśapāśayā kayācit+āviṣkṛtabāhumūlayā /
taruprasūnāni+apadiśya sādaram+manodhināthasya manas+samādade // BhKir_8.18

vyapohitum+locanatas+mukhānilais+apārayantam+kila puṣpajam+rajas+ /
payodhareṇa+urasi kācit+unmanās+priyam+jaghāna+unnatapīvarastanī // BhKir_8.19

imāni+amūni+iti+apavarjite śanais+yathābhirāmam+kusumāgrapallave /
vihāya niḥsāratayā+iva bhūruhān+padam+vanaśrīs+vanitāsu saṃdadhe // BhKir_8.20

pravālabhaṅgāruṇapāṇipallavas+parāgapāṇḍūkṛtapīvarastanas+ /
mahīruhas+puṣpasugandhis+ādade vapurguṇocchrāyam+iva+aṅganājanas+ // BhKir_8.21

varorubhis+vāraṇahastapīvarais+cirāya khinnān+navapallavaśriyas+ /
same+api yātum+caraṇān+anīśvarān+madāt+iva praskhalatas+pade pade // BhKir_8.22

visārikāñcīmaṇiraśmilabdhayā manoharocchāyanitambaśobhayā /
sthitāni jitvā navasaikatadyutim+śramātiriktais+jaghanāni gauravais+ // BhKir_8.23

samucchvasatpaṅkajakośakomalais+upāhitaśrīṇi+upanīvi nābhibhis+ /
dadhanti madhyeṣu valīvibhaṅgiṣu stanātibhārāt+udarāṇi namratām // BhKir_8.24

samānakāntīni tuṣārabhūṣaṇais+saroruhais+asphuṭapattrapaṅktibhis+ /
citāni gharmāmbukaṇais+samantatas+mukhāni+anutphullavilocanāni ca // BhKir_8.25

viniryatīnām+gurusvedamantharam+surāṅganānām+anusānuvartmanas+ /
savismayam+rūpayatas+nabhaścarān+viveśa tatpūrvam+iva+īkṣaṇādaras+ // BhKir_8.26

atha sphuranmīnavidhūtapaṅkajā vipaṅkatīraskhalitormisaṃhatis+ /
payas+avagāḍhum+kalahaṃsanādinī samājuhāva+iva vadhūs+surāpagā // BhKir_8.27

praśāntagharmābhibhavas+śanais+vivān+vilāsinībhyas+parimṛṣṭapaṅkajas+ /
dadau bhujālambam+iva+āttaśīkaras+taraṅgamālāntaragocaras+anilas+ // BhKir_8.28

gatais+sahāvais+kalahaṃsavikramam+kalatrabhārais+pulinam+nitambibhis+ /
mukhais+sarojāni ca dīrghalocanais+surastriyas+sāmyaguṇān+nirāsire // BhKir_8.29

vibhinnaparyantagamīnapaṅktayas+puras+vigāḍhās+sakhibhis+marutvatas+ /
kathaṃcit+āpas+surasundarījanais+sabhītibhis+tatprathamam+prapedire // BhKir_8.30

vigāḍhamātre ramaṇībhis+ambhasi prayatnasaṃvāhitapīvarorubhis+ /
vibhidyamānā visasāra sārasān+udasya tīreṣu taraṅgasaṃhatis+ // BhKir_8.31

śilāghanais+nākasadām+uraḥsthalais+bṛhanniveśais+ca vadhūpayodharais+ /
taṭābhinītena vibhinnavīcinā ruṣā+iva bheje kaluṣatvam+ambhasā // BhKir_8.32

vidhūtakeśās+parilolitasrajas+surāṅganānām+praviluptacandanās+ /
atiprasaṅgāt+vihitāgasas+muhus+prakampam+īyus+sabhayās+iva+ūrmayas+ // BhKir_8.33

vipakṣacittonmathanās+nakhavraṇās+tirohitās+vibhramamaṇḍanena ye /
hṛtasya śeṣān+iva kuṅkumasya tān+vikatthanīyān+dadhus+anyathā striyas+ // BhKir_8.34

sarojapattre nu vilīnaṣaṭpade viloladṛṣṭes+svit+amū vilocane /
śiroruhās+svin+natapakṣmasantates+dvirephavṛndam+nu niśabdaniścalam // BhKir_8.35

agūḍhahāsasphuṭadantakesaram+mukham+svit+etat+vikasat+nu paṅkajam /
iti pralīnām+nalinīvane sakhīm+vidāṃbabhūvus+sucireṇa yoṣitas+ // BhKir_8.36

priyeṇa saṃgrathya vipakṣasaṃnidhau+upāhitām+vakṣasi pīvarastane /
srajam+na kācit+vijahau jalāvilām+vasanti hi premṇi guṇās+na vastuni // BhKir_8.37

asaṃśayam+nyastam+upāntaraktatām+yat+eva roddhum+ramaṇībhis+añjanam /
hṛte+api tasmin+salilena śuklatām+nirāsa rāgas+nayaneṣu na śriyam // BhKir_8.38

dyutim+vahantas+vanitāvataṃsakās+hṛtās+pralobhāt+iva vegibhis+jalais+ /
upaplutās+tatkṣaṇaśocanīyatām+cyutādhikārās+sacivās+iva+āyayus+ // BhKir_8.39

vipattralekhās+niralaktakādharās+nirañjanākṣīs+api bibhratīs+śriyam /
nirīkṣya rāmās+bubudhe nabhaścarais+alaṃkṛtam+tadvapuṣā+eva maṇḍanam // BhKir_8.40

tathā na pūrvam+kṛtabhūṣaṇādaras+priyānurāgeṇa vilāsinījanas+ /
yathā jalārdras+nakhamaṇḍanaśriyā dadāha dṛṣṭīs+ca vipakṣayoṣitām // BhKir_8.41

śubhānanās+sāmburuheṣu bhīravas+vilolahārās+calaphenapaṅktiṣu /
nitāntagauryas+hṛtakuṅkumeṣu+alam+na lebhire tās+parabhāgam+ūrmiṣu // BhKir_8.42

hradāmbhasi vyastavadhūkarāhate ravam+mṛdaṅgadhvanidhīram+ujjhati /
muhustanais+tālassamam+samādade manoramam+nṛtyam+iva pravepitam // BhKir_8.43

śriyā hasadbhis+kalamāni sasmitais+alaṃkṛtāmbus+pratimāgatais+mukhais+ /
kṛtānukūlyā surarājayoṣitām+prasādasāphalyam+avāpa jāhvanī // BhKir_8.44

parisphuranmīnavighaṭṭitoravas+surāṅganās+trāsaviloladṛṣṭayas+ /
upāyayus+kampitapāṇipallavās+sakhījanasya+api vilokanīyatām // BhKir_8.45

bhayāt+iva+āśliṣya jhaṣāhate+ambhasi priyam+mudā+ānandayati sma māninī /
akṛtrimapremarasāhitais+manas+haranti rāmās+kṛtakais+api+īhitais+ // BhKir_8.46

tirohitāntāni nitāntam+ākulais+apām+vigāhāt+alakais+prasāribhis+ /
yayus+vadhūnām+vadanāni tulyatām+dvirephavṛndāntaritais+saroruhais+ // BhKir_8.47

karau dhunānā navapallavākṛtī payasi+agādhe kila jātasambhramā /
sakhīṣu nirvācyam+adhārṣṭhyadūṣitam+priyāṅgasaṃśleṣam+avāpa māninī // BhKir_8.48

priyais+salīlam+karavārivāritas+pravṛddhaniḥśvāsavikampitastanas+ /
savibhramādhūtakarāgrapallavas+yathārthatām+āpa vilāsinījanas+ // BhKir_8.49

udasya dhairyam+dayitena sādaram+prasāditāyās+karavārivāritam /
mukham+nimīlannayanam+natabhruvas+śriyam+sapatnīvadanāt+iva+ādade // BhKir_8.50

vihasya pāṇau vidhṛte dhṛtāmbhasi priyeṇa vadhvā madanārdracetasas+ /
sakhī+iva kāñcī payasā ghanīkṛtā babhāra vītoccayabandham+aṃśukam // BhKir_8.51

nirañjane sācivilokitam+dṛśau+ayāvakam+vepathus+oṣṭhapallavam /
natabhruvas+maṇḍayadi sma vigrahe balikriyā ca+atilakam+tadāspadam // BhKir_8.52

nimīladākekaralocacakṣuṣām+priyopakaṇṭham+kṛtagātravepathus+ /
nimajjatīnām+śvasitoddhatastanas+śramas+nu tāsām+madanas+nu paprathe // BhKir_8.53

priyeṇa siktā caramam+vipakṣatas+cukopa kācit+na tutoṣa sāntvanais+ /
janasya rūḍhapraṇayasya cetasas+kim+api+amarṣas+anunaye bhṛśāyate // BhKir_8.54

ittham+vihṛtya vanitābhis+udasyamānam+pīnastanorujaghanasthalaśālinībhis+ /
utsarpitormicayalaṅghitatīradeśam+autsuki+anunnam+iva vāri puras+pratasthe // BhKir_8.55

tīrāntarāṇi mithunāni rathāṅganāmnām+nītvā vilolitasarojavanaśriyas+tās+ /
saṃrejire surasarijjaladhautahārās+tārāvitānataralās+iva yāmavatyas+ // BhKir_8.56

saṃkrāntacandanarasāhitavarṇabhedam+vicchinnabhūṣaṇamaṇiprakarāṃśucitram /
baddhormi nākavanitāparibhuktamuktam+sindhos+babhāra salilam+śayanīyalakṣmīm // BhKir_8.57

vīkṣya rantumanasas+suranārīs+āttacitraparidhānavibhūṣās+ /
tatpriyārtham+iva yātum+atha+astam+bhānumān+upapayodhi lalambe // BhKir_9.1
madhyamopalanibhe lasadaṃśau+ekatas+cyutim+upeyuṣi bhānau /
dyaus+uvāha parivṛttivilolām+hārayaṣṭim+iva vāsaralakṣmīm // BhKir_9.2

aṃśupāṇibhis+atīva pipāsus+padmajam+madhu bhṛśam+rasayitvā /
kṣībatām+iva gatas+kṣitim+eṣyan+lohitam+vapus+uvāha pataṅgas+ // BhKir_9.3

gamyatām+upagate nayanānām+lohitāyāti sahasramarīcau /
āsasāda virahayya dharitrīm+cakravākahṛdayāni+abhitāpas+ // BhKir_9.4

muktamūlalaghus+ujjhitapūrvas+paścime nabhasi sambhṛtasāndras+ /
sāmi majjati ravau na vireje khinnajihmas+iva raśmisamūhas+ // BhKir_9.5

kāntadūtyas+iva kuṅkumatāmrās+sāyamaṇḍalam+abhi tvarayantyas+ /
sādaram+dadṛśire vanitābhis+saudhajālapatitās+ravibhāsas+ // BhKir_9.6

agrasānuṣu nitāntapiśaṅgais+bhūruhān+mṛdukarais+avalambya /
astaśailagahanam+nu vivasvān+āviveśa jaladhim+nu mahīm+nu // BhKir_9.7

ākulas+calapatatrikulānām+āravais+anuditauṣasarāgas+ /
āyayau+aharidaśvavipāṇḍus+tulyatām+dinamukhena dināntas+ // BhKir_9.8

āsthitas+sthagitavāridapaṅktyā saṃdhyayā gaganapaścimabhāgas+ /
sormividrumavintānavibhāsā rañjitasya jaladhes+śriyam+ūhe // BhKir_9.9

prāñjalau+api jane natamūrdhni prema tatpravaṇacetasi hitvā /
saṃdhyayā+anuvidadhe viramantyā cāpalena sujanetaramaitrī // BhKir_9.10

auṣasātapabhayāt+apalīnam+vāsaracchavivirāmapaṭīyas+ /
saṃnipatya śanakais+iva nimnāt+andhakāram+udavāpa samāni // BhKir_9.11

ekatām+iva gatasya vivekas+kasyacit+na mahatas+api+upalebhe /
bhāsvatā nidadhire bhuvanānām+ātmani+iva patitena viśeṣās+ // BhKir_9.12

icchatām+saha vadhūbhis+abhedam+yāminīvirahiṇām+vihagānām /
āpus+eva mithunāni viyogam+laṅghyate na khalu kālaniyogas+ // BhKir_9.13

yacchati pratimukham+dayitāyai vācam+antikagate+api śakuntau /
nīyate sma natim+ujjhitaharṣam+paṅkajam+mukham+iva+amburuhiṇyā // BhKir_9.14

rañjitās+nu vividhās+taruśailās+nāmitam+nu gaganam+sthagitam+nu /
pūritā nu viṣameṣu dharitrī saṃhṛtās+nu kakubhas+timireṇa // BhKir_9.15

rātrirāgamalināni vikāsam+paṅkajāni rahayanti vihāya /
spaṣṭatārakam+iyāya nabhas+śrīs+vastum+icchati nirāpadi sarvas+ // BhKir_9.16

vyānaśe śaśadhareṇa vimuktas+ketakīkusumakesarapāṇḍus+ /
cūrṇamuṣṭis+iva lambhitakāntis+vāsavasya diśam+aṃśusamūhas+ // BhKir_9.17

ujjhatī śucam+iva+āśu tamisrām+antikam+vrajati tārakarāje /
dikprasādaguṇamaṇḍanam+ūhe raśmihāsaviśadam+mukham+aindrī // BhKir_9.18

nīlanīrajanibhe himagauram+śailaruddhavapuṣas+sitaraśmes+ /
khe rarāja nipatatkarajālam+vāridhes+payasi gāṅgam+iva+ambhas+ // BhKir_9.19

dyām+nirundhat+atinīlaghanābham+dhvāntam+udyatakareṇa purastāt /
kṣipyamāṇam+asitetarabhāsā śambhunā+iva karicarma cakāse // BhKir_9.20

antikāntikagatenduvisṛṣṭe jihmatām+jahati dīdhitijāle /
niḥsṛtas+timirabhāranirodhāt+ucchvasan+iva rarāja digantas+ // BhKir_9.21

lekhayā vimalavidrumabhāsā saṃtatam+timiram+indus+udāse /
daṃṣṭrayā kanakaṭaṅkapiśaṅgyā maṇḍalam+bhuvas+iva+ādivarāhas+ // BhKir_9.22

dīpayan+atha nabhas+kiraṇaughais+kuṅkumāruṇapayodharagauras+ /
hemakumbhas+iva pūrvapayodhes+unmamajja śanakais+tuhināṃśus+ // BhKir_9.23

udgatendum+avibhinnatamisrām+paśyati sma rajanīm+avitṛptas+ /
vyaṃśukasphuṭamukhīm+atijihmām+vrīḍayā navavadhūm+iva lokas+ // BhKir_9.24

na prasādam+ucitam+gamitā dyais+na+uddhṛtam+timiram+adrivanebhyas+ /
diṅmukheṣu na ca dhāma vikīrṇam+bhūṣitā+eva rajanī himabhāsā // BhKir_9.25

māninījanavilocanapātān+uṣṇabāṣpakaluṣān+pratigṛhṇan /
mandamandam+uditas+prayayau kham+bhītabhītas+iva śītamayūkhas+ // BhKir_9.26

śliṣyatas+priyavadhūs+upakaṇṭham+tārakās+tatakarasya himāṃśos+ /
udvaman+abhirarāja samantāt+aṅgarāgas+iva lohitarāgas+ // BhKir_9.27

preritas+śaśadhareṇa karaughas+saṃhatāni+api nunoda tamāṃsi /
kṣīrasindhus+iva mandarabhinnas+kānanāni+aviraloccatarūṇi // BhKir_9.28

śāratām+gamitayā śaśipādais+chāyayā viṭapinām+pratipede /
nyastaśuklabalicitratalābhis+tulyatā vasativeśmamahībhis+ // BhKir_9.29

ātape dhṛtimatā saha vadhvā yāminīvirahiṇā vihagena /
sehire na kiraṇās+himaraśmes+duḥkhite manasi sarvam+asahyam // BhKir_9.30

gandham+uddhatarajaḥkaṇavāhī vikṣipan+vikasatām+kumudānām /
ādudhāva parilīnavihaṅgās+yāminīmarut+apām+vanarājīs+ // BhKir_9.31

saṃvidhātum+abhiṣekam+udāse manmathasya lasadaṃśujalaughas+ /
yāminīvanitayā tatacihnas+sotpalas+rajatakumbhas+iva+indus+ // BhKir_9.32

ojasā+api khalu nūnam+anūnam+na+asahāyam+upayāti jayaśrīs+ /
yat+vibhus+śaśimayūkhasakhas+san+ādade vijayi cāpam+anaṅgas+ // BhKir_9.33

sadmanām+viracanāhitaśobhais+āgatapriyakathais+api dūtyam /
saṃnikṛṣṭaratibhis+suradārais+bhūṣitais+api vibhūṣaṇam+īṣe // BhKir_9.34

na srajas+rurucire ramaṇībhyas+candanāni virahe madirā vā /
sādhaneṣu hi rates+upadhatte ramyatām+priyasamāgamas+eva // BhKir_9.35

prasthitābhis+adhināthanivāsam+dhvaṃsitapriyasakhīvacanābhis+ /
māninībhis+apahastitadhairyas+sādayan+iva madas+avalalambe // BhKir_9.36

kāntaveśma bahu saṃdiśatībhis+yātam+eva rataye ramaṇībhis+ /
manmathena pariluptamatīnām+prāyaśas+skhalitam+api+upakāri // BhKir_9.37

āśu kāntam+abhisāritavatyās+yoṣitas+pulakaruddhakapolam /
nirjigāya mukham+indum+akhaṇḍam+khaṇḍapatratilakākṛti kāntyā // BhKir_9.38

ucyatām+sa vacanīyam+aśeṣam+na+īśvare paruṣatā sakhi sādhvī /
ānaya+enam+anunīya katham+vā vipriyāṇi janayan+anuneyas+ // BhKir_9.39

kim+gatena na hi yuktam+upaitum+kas+priye subhagamānini mānas+ /
yoṣitām+iti kathāsu sametais+kāmibhis+bahurasā dhṛtis+ūhe // BhKir_9.40

yoṣitas+pulakarodhi dadhatyās+gharmavāri navasaṃgamajanma /
kāntavakṣasi babhūva patantyās+maṇḍanam+lulitamaṇḍanatā+eva // BhKir_9.41

śīdhupānavidhurāsu nigṛhṇan+mānam+āśu śithilīkṛtalajjas+ /
saṃgatāsu dayitais+upalebhe kāminīṣu madanas+nu madas+nu // BhKir_9.42

dvāri cakṣus+adhipāṇi kapolau kīvitam+tvayi kutas+kalahas+asyās+ /
kāminām+iti vacas+punaruktam+prītaye navanavatvam+iyāya // BhKir_9.43

sāci locanayugam+namayantī rundhatī dayitavakṣasi pātam /
subhruvas+janayati sma vibhūṣām+saṃgatau+upararāma ca lajjā // BhKir_9.44

savyalīkam+avadhīritakhinnam+prasthitam+sapadi kopapadena /
yoṣitas+suhṛt+iva sma ruṇaddhi prāṇanātham+abhibāṣpanipātas+ // BhKir_9.45

śaṅkitāya kṛtabāṣpanipātām+īrṣyayā vimukhitām+dayitāya /
māninim+abhimukhāhitacittām+śaṃsati sma ghanaromavibhedas+ // BhKir_9.46

loladṛṣṭi vadanam+dayitāyās+cumbati priyatame rabhasena /
vrīḍayā saha vinīvi nitambāt+aṃśukam+śithilatām+upapade // BhKir_9.47

hrītaya agalitanīvi nirasyan+antarīyam+avalambitakāñci /
maṇḍalīkṛtapṛthustanabhāram+sasvaje dayitayā hṛdayeśas+ // BhKir_9.48

ādṛtās+nakhapadais+parirambhās+cumbitāni ghanadantanipātais+ /
saukumāryaguṇasambhṛtakīrtis+vāmas+eva surateṣu+api kāmas+ // BhKir_9.49

pāṇipallavavidhūnanam+antas+sītkṛtāni nayanārdhanimeṣās+ /
yoṣitām+rahasi gadgadavācām+astratām+upayayus+madanasya // BhKir_9.50

pātum+āhitaratīni+abhileṣus+tarṣayanti+apunaruktarasāni /
sasmitāni vadanāni vadhūnām+sotpalāni ca madhūni yuvānas+ // BhKir_9.51

kāntasaṃgamaparājitamanyau vāruṇīrasanaśāntavivāde /
māninījanas+upāhitasaṃdhau saṃdadhe dhanuṣi na+iṣum+anaṅgas+ // BhKir_9.52

kupyata+āśu bhavata+ānatacittās+kopitān+ca varivasyata yūnas+ /
iti+anekas+upadeśas+iva sma svādyate yuvatibhis+madhuvāras+ // BhKir_9.53

bhartṛbhis+praṇayasambhramadattām+vāruṇīm+atirasām+rasayitvā /
hrīvimohavirahāt+upalebhe pāṭavam+nu hṛdayam+nu vadhūbhis+ // BhKir_9.54

svāditas+svayam+atha+edhitamānam+lambhitas+priyatamais+saha pītas+ /
āsavas+pratipadam+pramadānām+naikarūparasatām+iva bheje // BhKir_9.55

bhrūvilāsasubhagān+anukartum+vibhramān+iva vadhūnayanānām /
ādade mṛduvilokapalāśais+utpalais+caṣakavīciṣu kampas+ // BhKir_9.56

oṣṭhapallavavidaṃśarucīnām+hṛdyatām+upayayau ramaṇānām /
phullalocanavinīlasarojais+aṅganāsyacaṣakais+madhuvāras+ // BhKir_9.57

prāpyate guṇavatā+api guṇānām+vyaktam+āśrayavaśena viśeṣas+ /
tat+tathā hi dayitānanadattam+vyānaśe madhu rasātiśayena // BhKir_9.58

vīkṣya ratnacaṣakeṣu+atiriktām+kāntadantapadamaṇḍanalakṣmīm /
jajñire bahumatās+pramadānām+oṣṭhayāvakanudas+madhuvārās+ // BhKir_9.59

locanādharakṛtāhṛtarāgā vāsitānanaviśeṣitagandhā /
vāruṇī paraguṇātmaguṇānām+vyatyayam+vinimayam+nu vitene // BhKir_9.60

tulyarūpam+asitotpalam+akṣṇos+karṇagam+nirupakāri viditvā /
yoṣitas+suhṛt+iva pravibheje lambhitekṣaṇarucis+madarāgas+ // BhKir_9.61

kṣīṇayāvakarasas+api+atipānais+kāntadantapadasambhṛtaśobhas+ /
āyayau+atitarām+iva vadhvās+sāndratām+adharapallavarāgas+ // BhKir_9.62

rāgajāntanayaneṣu nitāntam+vidrumāruṇakapolataleṣu /
sarvagā+api dadṛśe vanitānām+darpaṇeṣu+iva mukheṣu madaśrīs+ // BhKir_9.63

baddhakopavikṛtīs+api rāmās+cārutābhimatatām+upaninye /
vaśyatām+madhumadas+dayitānām+ātmavargahitam+icchati sarvas+ // BhKir_9.64

vāsasām+śithilatām+upanābhi hrīnirāsam+apade kupitāni /
yoṣitām+vidadhatī guṇapakṣe nirmamārja madirā vacanīyam // BhKir_9.65

bhartṛṣu+upasakhi nikṣipatīnām+ātmanas+madhumadodyamitānām /
vrīḍayā viphalayā vanitānām+na sthitam+na vigatam+hṛdayeṣu // BhKir_9.66

rundhatī nayanavākyavikāsam+sāditas+bhayakarā parirambhe /
vrīḍitasya lalitam+yuvatīnām+kṣībatā bahuguṇais+anujahre // BhKir_9.67

yoṣit+uddhatamanobhavarāgā mānavatī+api yayau dayitāṅkam /
kārayati+anibhṛtā guṇadoṣe vāruṇī khalu rahasyavibhedam // BhKir_9.68

āhite nu madhunā madhuratve ceṣṭitasya gamite nu vikāsam /
ābabhau navas+iva+uddhatarāgas+kāminīṣu+avasaras+kusumeṣos+ // BhKir_9.69

mā gamat+madavimūḍhadhiyas+nas+projjhya rantum+iti śaṅkitanāthās+ /
yoṣitas+na madirām+bhṛśam+īṣus+prema paśyati bhayāni+apade+api // BhKir_9.70

cittanirvṛtividhāyi viviktam+manmathas+madhumadas+śaśibhāsas+ /
saṃgamas+ca dayitais+sma nayanti prema kām+api bhuvam+pramadānām // BhKir_9.71

dhārṣṭyalaṅghitayathocitabhūmau nirdayam+vilulitālakamālye /
māninīratividhau kusumeṣus+mattamattas+iva vibhramam+āpa // BhKir_9.72

śīdhupānavidhureṣu vadhūnām+vighnatām+upagateṣu vapuḥṣu /
īhitam+ratirasāhitabhāvam+vītalakṣyam+api kāmiṣu reje // BhKir_9.73

anyonyaraktamanasām+atha bibhratīnām+cetobhuvas+harisakhāpsarasām+nideśam /
vaibodhikadhvanivibhāvitapaścimārdhā sā saṃhṛtā+iva parivṛttim+iyāya rātris+ // BhKir_9.74

nidrāvinoditanitāntaratiklamānām+āyāmimaṅgalaninādavibodhitānām /
rāmāsu bhāvivirahākulitāsu yūnām+tatpūrvatām+iva samādadhire ratāni // BhKir_9.75

kāntājanam+suratakhedanimīlitākṣam+saṃvāhitum+samupayān+iva mandamandam /
harmyeṣu mālyamadirāparibhogagandhān+āviścakāra rajanīparivṛttivāyus+ // BhKir_9.76

āmodavāsitacalādharapallaveṣu nidrākaṣāyitavipāṭalalocaneṣu /
vyāmṛṣṭapattratilakeṣu vilāsinīnām+śobhām+babandha vadaneṣu madāvaśeṣas+ // BhKir_9.77

gatavati nakhalekhālakṣyatām+aṅgarāge samadadayitapītātāmrabimbādharāṇām /
virahavidhuram+iṣṭā satsakhī+ivaṅganānām+hṛdayam+avalalambe rātrisambhogalakṣmīs+ // BhKir_9.78

atha parimalajām+avāpya lakṣmīm+avayavadīpitamaṇḍanaśriyas+tās+ /
vasatim+abhivihāya ramyahāvās+surapatisūnuvilobhanāya jagmus+ // BhKir_10.1

drutapadam+abhiyātum+icchatīnām+gamanaparikramalāghavena tāsām /
avaniṣu caraṇais+pṛthustanīnām+alaghunitambatayā ciram+niṣede // BhKir_10.2

nihitasarasayāvakais+babhāse caraṇatalais+kṛtapaddhatis+vadhūnām /
aviralavitatā+iva śakragopais+aruṇitanīlatṛṇolapā dharitrī // BhKir_10.3

dhvanis+agavivareṣu nūpurāṇām+pṛthuraśanāguṇaśiñjitānuyātas+ /
pratiravavitatas+vanāni cakre mukharasam+utsukahaṃsasārasāni // BhKir_10.4
avacayaparibhogavanti hiṃsrais+sahacaritāni+amṛgāṇi kānanāni /
abhidadhus+abhitas+munim+vadhūbhyas+samuditasādhvasaviklavam+ca cetas+ // BhKir_10.5

nṛpatimuniparigraheṇa sā bhūs+surasacivāpsarasām+jahāra cetas+ /
upahitaparamaprabhāvadhāmnām+na hi jayinām+tapasām+alaṅghyam+asti // BhKir_10.6

sacakitam+iva vismayākulābhis+śucisikatāsu+atimānuṣāṇi tābhis+ /
kṣitiṣu dadṛśire padāni jiṣṇos+upahitaketus+atha+aṅgalāñchanāni // BhKir_10.7

atiśayitavanāntaradyutīnām+phalakusumāvacaye+api tadvidhānām /
ṛtus+iva taruvīrudhām+samṛddhyā yuvatijanais+jagṛhe muniprabhāvas+ // BhKir_10.8

mṛditakisalayas+surāṅganānām+sasalilavalkalabhārabhugnaśākhas+ /
bahumatim+adhikām+yayau+aśokas+parijanatā+api guṇāya sadguṇānām // BhKir_10.9

yamaniyamakṛśīkṛtasthirāṅgas+paridadṛśe vidhṛtāyudhas+sa tābhis+ /
anupamaśamadīptatāgarīyān+kṛtapadapaṅktis+atharvaṇā+iva vedas+ // BhKir_10.10

śaśadharas+iva locanābhirāmais+gaganavisāribhis+aṃśubhis+parītas+ /
śikharanicayam+ekasānusadmā sakalam+iva+api dadhan+mahīdharasya // BhKir_10.11

surasariti param+tapas+adhigacchan+vidhṛtapiśaṅgabṛhajjaṭākalāpas+ /
havis+iva vitatas+śikhāsamūhais+samabhilaṣan+upavedi jātavedās+ // BhKir_10.12

sadṛśam+atanum+ākṛtes+prayatnam+tadanuguṇām+aparais+kriyām+alaṅghyām /
dadhat+alaghu tapas+kriyānurūpam+vijayavatīm+ca tapaḥsamām+samṛddhim // BhKir_10.13

ciraniyamakṛśas+api śailasāras+śamaniratas+api durāsadas+prakṛtyā /
sasacivas+iva nirjane+api tiṣṭhan+munis+api tulyarucis+trilokabhartus+ // BhKir_10.14

tanum+avajitalokasāradhāmnīm+tribhuvanaguptisahām+vilokayantyas+ /
avayayus+amarastriyas+asya yatnam+vijayaphale viphalam+tapodhikāre // BhKir_10.15

munidanutanayān+vilobhya sadyas+pratanubalāni+adhitiṣṭhatas+tapāṃsi /
alaghuni bahu menire ca tās+svam+kuliśabhṛtā vihitam+pade niyogam // BhKir_10.16

atha kṛtakavilobhanam+vidhitsau yuvatijane harisūnudarśanena /
prasabham+avatatāra cittajanmā harati manas+madhurā hi yauvanaśrīs+ // BhKir_10.17

sapadi harisakhais+vadhūnideśāt+dhvanitamanoramavallakīmṛdaṅgais+ /
yugapat+ṛtugaṇasya saṃnidhānam+viyati vane ca yathāyatham+vitene // BhKir_10.18

sajalajaladharam+nabhas+vireje vivṛtim+iyāya rucis+taḍillatānām /
vyavahitarativigrahais+vitene jalagurubhis+stanitais+digantareṣu // BhKir_10.19

parisurapatisūnudhāma sadyas+samupadadhat+mukulāni mālatīnām /
viralam+apajahāra baddhabindus+sarajasatām+avanes+apām+nipātas+ // BhKir_10.20

pratidiśam+abhigacchatā+abhimṛṣṭas+kakubhavikāsasugandhinā+anilena /
navas+iva vibabhau sacittajanmā gatadhṛtis+ākulitas+ca jīvalokas+ // BhKir_10.21

vyathitam+api bhṛśam+manas+harantī pariṇatajambuphalopabhogahṛṣṭā /
parabhṛtayuvatis+svanam+vitene navanavayojitakaṇṭharāgaramyam // BhKir_10.22

abhibhavati manas+kadambavāyau madamadhure ca śikhaṇḍinām+nināde /
janas+iva na dhṛtes+cacāla jiṣṇus+na hi mahatām+sukaras+samādhibhaṅgas+ // BhKir_10.23

dhṛtabisavalayāvalis+vahantī kumudavanaikadukūlam+āttabāṇā /
śaradamalatale sarojapāṇau ghanasamayena vadhūs+iva+ālalambe // BhKir_10.24

samadaśikhirutāni haṃsanādais+kumudavanāni kadambapuṣpavṛṣṭyā /
śriyam+atiśayinīm+sametya jagmus+guṇamahatām+mahate guṇāya yogas+ // BhKir_10.25

sarajasam+apahāya ketakīnām+prasavam+upāntikanīpareṇukīrṇam /
priyamadhurasanāni ṣaṭpadālī malinayati sma vinīlabandhanāni // BhKir_10.26

mukulitam+atiśayya bandhujīvam+dhṛtajalabinduṣu śādvalasthalīṣu /
aviralavapuṣas+surendragopās+vikacapalāśacayaśriyam+samīyus+ // BhKir_10.27

aviralaphalinīvanaprasūnas+kusumitakundasugandhigandhavāhas+ /
guṇam+asamayajam+cirāya lebhe viralatuṣārakaṇ.as+tuṣārakālas+ // BhKir_10.28

nicayini lavalīlatāvikāse janayati lodhrasamīraṇe ca harṣam /
vikṛtim+upayayau na pāṇḍusūnus+calati nayāt+na jigīṣatām+hi cetas+ // BhKir_10.29

katipayasahakārapuṣparamyas+tanutuhinas+alpavinidrasinduvāras+ /
surabhimukhahimāgamāntaśaṃsī samupayayau śiśiras+smaraikabandhus+ // BhKir_10.30

kusumanagavanāni+upaitukāmā kisalayinīm+avalambya cūtayaṣṭim /
kvaṇadalikulanūpurā nirāse nalinavaneṣu padam+vasantalakṣmīs+ // BhKir_10.31

vikasitakusumādharam+hasantīm+kurabakarājivadhūm+vilokayantam /
dadṛśus+iva surāṅganās+niṣaṇṇam+saśaram+anaṅgam+aśokapallaveṣu // BhKir_10.32

muhus+anupatatā vidhūyamānam+viracitasaṃhati dakṣiṇānilena /
alikulam+alakākṛtim+prapede nalinamukhāntavisarpi paṅkajinyās+ // BhKir_10.33

śvasanacalitapallavādharoṣṭhe navanihiterṣyam+iva+avadhūnayantī /
madhusurabhiṇi ṣaṭpadena puṣpe mukhe+iva śālalatāvadhūs+cucumbe // BhKir_10.34

prabhavati na tadā paras+vijetum+bhavati jitendriyatā yat+ātmarakṣā /
avajitabhuvanas+tathā hi lebhe sitaturage vijayam+na puṣpamāsas+ // BhKir_10.35

katham+iva tava saṃmatis+bhavitrī samam+ṛtubhis+muninā+avadhīritasya /
iti viracitamallikāvikāsas+smayate+iva sma madhum+nidāghakālas+ // BhKir_10.36

balavat+api balam+mithovirodhi prabhavati na+eva vipakṣanirjayāya /
bhuvanaparibhavī na yat+tadānīm+tam+ṛtugaṇas+kṣaṇam+unmanīcakāra // BhKir_10.37

śrutisukham+upavīṇitam+sahāyais+aviralalāñchanahāriṇas+ca kālās+ /
avihitaharisūnuvikriyāṇi tridaśavadhūṣu manobhavam+vitenus+ // BhKir_10.38

na dalati nicaye tathā+utpalānām+na ca viṣamacchadagucchayūthikāsu /
abhiratum+upalebhire yathā+āsām+haritanayāvayaveṣu locanāni // BhKir_10.39

munim+abhimukhatām+ninīṣavas+yās+samupayayus+kamanīyatāguṇena /
madanam+upadadhe sas+eva tāsām+duradhigamā hi gatis+prayojanānām // BhKir_10.40

prakṛtam+anusasāra na+abhineyam+pravikasadaṅguli pāṇipallavam+vā /
prathamam+upahitam+vilāsi cakṣus+sitaturage na cacāla nartakīnām // BhKir_10.41

abhinayamanasas+surāṅganāyās+nihitam+alaktakavartanābhitāmram /
caraṇam+abhipapāta ṣaṭpadālī dhutanavalohitapaṅkajābhiśaṅkā // BhKir_10.42

aviralam+alaseṣu nartakīnām+drutapariṣiktam+alaktakam+padeṣu /
savapuṣām+iva cittarāgam+ūhus+namitaśikhāni kadambakesarāṇi // BhKir_10.43

nṛpasutam+abhitas+samanmathāyās+parijanagātratirohitāṅgayaṣṭes+ /
sphuṭam+abhilaṣitam+babhūva vadhvā vadati hi saṃvṛtis+eva kāmitāni // BhKir_10.44

abhimuni sahasā hṛte parasyās+ghanamarutā jaghanāṃśukaikadeśe /
cakitam+avasanoru satrapāyās+pratiyuvatīs+api vismayam+nināya // BhKir_10.45

dhṛtabisavalaye nidhāya pāṇau mukham+adhirūṣitapāṇḍugaṇḍalekham /
nṛpasutam+aparā smarābhitāpāt+amadhumadālasalocanam+nidadhyau // BhKir_10.46

sakhi dayitam+iha+ānaya+iti sā mām+prahitavatī kusumeṣuṇā+abhitaptā /
hṛdayam+ahṛdayā na nāma pūrvam+bhavadupakaṇṭham+upāgatam+viveda // BhKir_10.47

ciram+api kalitāni+apārayantyā parigaditum+pariśuṣyatā mukhena /
gataghṛṇa gamitāni satsakhīnām+nayanayugais+samam+ārdratām+manāṃsi // BhKir_10.48

acakamata sapallavām+dharitrīm+mṛdusurabhim+virahayya puṣpaśayyām /
bhṛśam+aratim+avāpya tatra ca+asyās+tava sukhaśītam+upaitum+aṅkam+icchā // BhKir_10.49

tat+anagha tanus+astu sā sakāmā vrajati purā hi parāsutām+tvadarthe /
punar+api sulabham+tapas+anurāgī yuvatijanas+khalu na+āpyate+anurūpas+ // BhKir_10.50

jahihi kaṭhinatām+prayaccha vācam+nanu karuṇāmṛdu mānasam+munīnām /
upagatam+avadhīrayanti+abhavyās+sa nipuṇam+etya kayācit+evam+ūce // BhKir_10.51

salalitacalitatrikābhirāmās+śirasijasaṃyamanākulaikapāṇis+ /
surapatitanaye+aparā nirāse manasijajaitraśaram+vilocanārdham // BhKir_10.52

kusumitam+avalambya cūtam+uccais+tanus+ibhakumbhapṛthustanānatāṅgī /
tadabhimukham+anaṅgacāpayaṣṭis+visṛtaguṇā+iva samunnanāma kācit // BhKir_10.53

sarabhasam+avalambya nīlam+anyā vigalitanīvi vilolam+antarīyam /
abhipatitumanās+sasādhvasā+iva cyutaraśanāguṇasaṃditā+avatasthe // BhKir_10.54

yadi manasi śamas+kim+aṅga cāpam+śaṭha viṣayās+tava vallabhās+na muktis+ /
bhavatu diśati na+anyakāminībhyas+tava hṛdaye hṛdayeśvarāvakāśam // BhKir_10.55

iti viṣamitacakṣuṣā+abhidhāya sphuradadharoṣṭham+asūyayā kayācit /
agaṇitagurumānalajjayā+asau svayam+urasi śravaṇotpalena jaghne // BhKir_10.56

savinayam+aparā+abhisṛtya sāci smitasubhagaikalasatkapolalakṣmīs+ /
śravaṇaniyamitena tam+nidadhya sakalam+iva+asakalena locanena // BhKir_10.57

karuṇam+abhihitam+trapā nirastā tadabhimukham+ca vimuktam+aśru tābhis+ /
prakupitam+abhisāraṇe+anunetum+priyam+iyatī hi+abalājanasya bhūmis+ // BhKir_10.58

asakalanayanekṣitāni lajjā gatam+alasam+paripāṇḍutā viṣādas+ /
iti vividham+iyāya tāsu bhūṣām+prabhavati maṇḍayitum+vadhūs+anaṅgas+ // BhKir_10.59

alasapadamanoramam+prakṛtyā jitakalahaṃsavadhūgati prayātam /
sthitam+urujaghanasthalātibhārāt+uditapariśramajihmitekṣaṇam+vā // BhKir_10.60

bhṛśakusumaśareṣupātamohāt+anavasitārthapadākulas+abhilāpas+ /
adhikavitatalocanam+vadhūnām+ayugapat+unnamitabhru vīkṣitam+ca // BhKir_10.61

rucikaram+api na+arthavat+babhūva stimitasamādhiśucau pṛthātanūje /
jvalayati mahatām+manāṃsi+amarṣe na hi labhate+avasaram+sukhābhilāṣas+ // BhKir_10.62

svayam+saṃrādhya+evam+śatamakham+akhaṇḍena tapasā parocchittyā labhyām+abhilaṣati lakṣmīm+harisute /
manobhis+sodvegais+praṇayavihataidhvastarucayas+sagandharmās+dhāma tridaśavanitās+svam+pratiyayus+ // BhKir_10.63

atha+āmarṣāt+nisargāt+ca jitendriyatayā tayā /
ājagāma+āśramam+jiṣṇos+pratītas+pākaśāsanas+ // BhKir_11.1

munirūpas+anurūpeṇa sūnunā dadṛśe puras+ /
drāghīyasā vayotītas+pariklāntas+kila+adhvanā // BhKir_11.2

jaṭānām+kīrṇayā keśais+saṃhatyā paritas+sitais+ /
pṛktayā+indukarais+ahnas+paryantas+iva saṃdhyayā // BhKir_11.3

viśadabhrūyugacchannavalitāpāṅgalocanas+ /
prāleyāvatatimlānapalāśābjas+iva hradas+ // BhKir_11.4

āsaktabharanīkāśais+aṅgais+parikṛśais+api /
adyūnas+sadgṛhiṇī+eva prāyas+yaṣṭyāvalambitas+ // BhKir_11.5

gūḍhas+api vapuṣā rājan+dhāmnā lokābhibhāvinā /
aṃśumān+iva tanvabhrapaṭalacchannavigrahas+ // BhKir_11.6

jaratīm+api bibhrāṇas+tanum+aprākṛtākṛtis+ /
cakāra+akrāntalakṣmīkas+sasādhvasam+iva+āśrayam // BhKir_11.7

abhitas+tam+pṛthāsūnus+snehena paritastare /
avijñāte+api bandhau hi balāt+prahlādate manas+ // BhKir_11.8

ātitheyīm+atha+āsādya sutādapacitim+haris+ /
viśramya viṣṭare nāma vyājahāra+iti bhāratīm // BhKir_11.9

tvayā sādhu samārambhi nave vayasi yat+tapas+ /
hriyate viṣayais+prāyas+varṣīyān+api mādṛśas+ // BhKir_11.10

śreyasīm+tava samprāptā guṇasampadam+ākṛtis+ /
sulabhā ramyatā loke durlabham+hi guṇārjanam // BhKir_11.11

śaradambudharacchāyās+gatvaryas+yauvanaśriyas+ /
āpātaramyās+viṣayās+paryantaparitāpinas+ // BhKir_11.12

antakas+paryavasthātā janminas+saṃtatāpadas+ /
iti tyājye bhave bhavyas+muktau+uttiṣṭhate manas+ // BhKir_11.13

cittavān+asi kalyāṇī yat+tvām+matis+upasthitā /
viruddhas+kevalam+veṣas+saṃdehayati me manas+ // BhKir_11.14

yuyutsunā+iva kavacam+kim+āmuktam+idam+tvayā /
tapasvinas+hi vasate kevalājinavalkale // BhKir_11.15

prapitsos+kim+ca te muktim+niḥspṛhasya kalevare /
maheṣudhī dhanus+bhīmam+bhūtānām+anabhidruhas+ // BhKir_11.16

bhayaṃkaras+prāṇabhṛtām+mṛtyos+bhujas+iva+aparas+ /
asis+tava tapasthasya na samarthayate śamam // BhKir_11.17

jayam+atrabhavān+nūnam+arātiṣu+abhilāṣukas+ /
krodhalakṣma kṣamāvantas+kva+āyudham+kva tapodhanās+ // BhKir_11.18

yas+karoti vadhodarkās+niḥśreyasakarīs+kriyās+ /
glānidoṣacchidas+svacchās+sa mūḍhas+paṅkayati+apas+ // BhKir_11.19

mūlam+doṣasya hiṃsādes+arthakāmau sma mā puṣas+ /
tau hi tattvāvabodhasya durucchedau+upaplavau // BhKir_11.20

abhidroheṇa bhūtānām+arjayan+gatvarīs+śriyas+ /
udanvān+iva sindhūnām+āpadām+eti pātratām // BhKir_11.21

yās+gamyās+satsahāyānām+yāsu khedas+bhayam+yatas+ /
tāsām+kim+yat+na duḥkhāya vipadām+iva sampadām // BhKir_11.22
durāsadān+arīn+ugrān+dhṛtes+viśvāsajanmanas+ /
bhogān+bhogān+iva+aheyān+adhyāsya+āpat+na durlabhā // BhKir_11.23

na+antarajñās+śriyas+jātu priyais+āsām+na bhūyate /
āsaktās+tāsu+amī mūḍhās+vāmaśīlās+hi jantavas+ // BhKir_11.24

kas+apavādas+stutipade yat+aśīleṣu cañcalās+ /
sādhuvṛttān+api kṣudrās+vikṣipanti+eva sampadas+ // BhKir_11.25

kṛtavān+anyadeheṣu kartā ca vidhuram+manas+ /
apriyais+iva saṃyogas+viprayogas+priyais+saha // BhKir_11.26

śūnyam+ākīrṇatām+eti tulyam+vyasanam+utsavais+ /
vipralambhas+api lābhāya sati priyasamāgame // BhKir_11.27

tadā ramyāṇi+aramyāṇi priyās+śalyam+tadā+asavas+ /
tadā+ekākī sabandhus+san+iṣṭena rahitas+yadā // BhKir_11.28

yuktas+pramādyasi hitāt+apetas+paritapyase /
yadi na+iṣṭātmanas+pīḍā mā sañji bhavatā jane // BhKir_11.29

janminas+asya sthitim+vidvān+lakṣmīm+iva calācalām /
bhavān+mā sma vadhīt+nyāyyam+nyāyādhārās+hi sādhavas+ // BhKir_11.30

vijahīhi raṇotsāham+mā tapas+sādhi nīnaśas+ /
ucchedam+janmanas+kartum+edhi śāntas+tapodhana // BhKir_11.31

jīyantām+durjayās+dehe ripavas+cakṣurādayas+ /
jiteṣu nanu lokas+ayam+teṣu kṛtsnas+tvayā jitas+ // BhKir_11.32

paravān+arthasaṃsiddhau nīcavṛttis+apatrapas+ /
avidheyendriyas+puṃsām+gaus+iva+etei vidheyatām // BhKir_11.33

śvas+tvayā sukhasaṃvittis+smaraṇīyā+adhunātanī /
iti svapnopamān+matvā kāmān+mā gās+tadaṅgatām // BhKir_11.34

śraddheyās+vipralabdhāras+priyās+vipriyakāriṇas+ /
sudustyajās+tyajantas+api kāmās+kaṣṭās+hi śatravas+ // BhKir_11.35

vivikte+asmin+nage bhūyas+plāvite jahnukanyayā /
pratyāsīdati muktis+tvām+purā mā bhūs+udāyudhas+ // BhKir_11.36

vyāhṛtya marutām+patyau+iti vācam+avasthite /
vacas+praśrayagambhīram+atha+uvāca kapidhvajas+ // BhKir_11.37

prasādaramyam+ojasvi garīyas+lāghavānvitam /
sākāṅkṣam+anupaskāram+viṣvaggati nirākulam // BhKir_11.38

nyāyanirṇītasāratvāt+nirapekṣam+iva+āgame /
aprakampyatayā+anyeṣām+āmnāyavacanopamam // BhKir_11.39

alaṅghyatvāt+janais+anyais+kṣubhitodanvadūrjitam /
audāryāt+arthasampattes+śāntam+cittam+ṛṣes+iva // BhKir_11.40

idam+īdṛgguṇopetam+labdhāvasarasādhanam /
vyākuryāt+kas+priyam+vākyam+yas+vaktā na+īdṛgāśayas+ // BhKir_11.41

na jñātam+tāta yatnasya paurvāparyam+amuṣya te /
śāsitum+yena mām+dharmam+munibhis+tulyam+icchasi // BhKir_11.42

avijñātaprabandhasya vacas+vācaspates+iva /
vrajati+aphalatām+eva nayadruhas+iva+īhitam // BhKir_11.43

śreyasas+api+asya te tāta vacasas+na+asmi bhājanam /
nabhasas+sphuṭatārasya rātres+iva viparyayas+ // BhKir_11.44

kṣatriyas+tanayas+pāṇḍos+aham+pārthas+dhanaṃjayas+ /
sthitas+prāstasya dāyādais+bhrātus+jyeṣṭhasya śāsane // BhKir_11.45

kṛṣṇadvaipāyanādeśāt+bibharmi vratam+īdṛśam /
bhṛśam+ārādhane yattas+svārādhyasya marutvatas+ // BhKir_11.46

durakṣān+dīvyatā rājñā rājyam+ātmā vayam+vadhūs+ /
nītāni paṇatām+nūnam+īdṛśī bhavitavyatā // BhKir_11.47

tena+anujasahāyena draupadyā ca mayā vinā /
bhṛśam+āyāmiyāmāsu yāminīṣu+abhitapyate // BhKir_11.48

hṛtottarīyām+prasabham+sabhāyām+āgatahriyas+ /
marmacchidā nas+vacasā niratakṣan+arātayas+ // BhKir_11.49

upādhatta sapatneṣu kṛṣṇāyās+gurusaṃnidhau /
bhāvam+ānayane satyās+satyaṃkāram+iva+antakas+ // BhKir_11.50

tām+aikṣanta kṣaṇam+sabhyās+duḥśāsanapuraḥsarām /
abhisāyārkam+āvṛttām+chāyām+iva mahātaros+ // BhKir_11.51

ayathārthakriyārambhais+patibhis+kim+tava+īkṣitais+ /
arudhyetām+iti+iva+asyās+nayane bāṣpavāriṇe // BhKir_11.52

soḍhavān+nas+daśām+antyām+jyāyān+eva guṇapriyas+ /
sulabhas+hi dviṣām+bhaṅgas+durlabhā satsu+avācyatā // BhKir_11.53

sthityatikrāntibhīrūṇi svacchāni+ākulitāni+api /
toyāni toyarāśīnām+manāṃsi ca manasvinām // BhKir_11.54

dhārtarāṣṭrais+saha prītis+vairam+asmāsu+asūyata /
asanmaitrī hi doṣāya kūlacchāyā+iva sevitā // BhKir_11.55

apavādāt+abhītasya samasya guṇadoṣayos+ /
asadvṛttes+ahovṛttam+durvibhāvam+vidhes+iva // BhKir_11.56

dhvaṃseta hṛdayam+sadyas+paribhūtasya me parais+ /
yadi+amarṣas+pratīkāram+bhujālambam+na lambhayet // BhKir_11.57

avadhūya+aribhis+nītā hariṇais+tulyavṛttitām /
anyonyasya+api jihrīmas+kim+punas+sahavāsinām // BhKir_11.58

śaktivaikalyanamrasya niḥsāratvāt+laghīyasas+ /
janminas+mānahinasya tṛṇasya ca samā gatis+ // BhKir_11.59

alaṅghyam+tat+tat+udvīkṣya yat+yat+uccais+mahībhṛtām /
priyatām+jyāyasīm+mā gāt+mahatām+kena tuṅgatā // BhKir_11.60

tāvat+āśrīyate lakṣmyā tāvat+asya sthiram+yaśas+ /
puruṣas+tāvat+eva+asau yāvat+mānāt+na hīyate // BhKir_11.61

sa pumān+arthavat+janmā yasya nāmni puraḥsthite /
na+anyām+aṅgulim+abhyeti saṃkhyāyām+udyatāṅgulis+ // BhKir_11.62

durāsadavanajyāyān+gamyas+tuṅgas+api bhūdharas+ /
na jahāti mahaujaskam+mānaprāṃśum+alaṅghyatā // BhKir_11.63

gurūn+kurvanti te vaṃśyān+anvarthā tais+vasuṃdharā /
yeṣām+yaśāṃsi śubhrāṇi hreyapayanti+indumaṇḍalam // BhKir_11.64

udāharaṇam+āśīḥṣu prathame te manasvinām /
śuṣke+aśanis+iva+amarṣas+yais+arātiṣu pātyate // BhKir_11.65

na sukham+prārthaye na+artham+udanvadvīcicañcalam /
na+anityatāśanes+trasyan+viviktam+brahmaṇas+padam // BhKir_11.66

pramārṣṭum+ayaśaḥpaṅkam+iccheyam+chadmanā kṛtam /
vaidhavyatāpitārātivanitālocanāmbubhis+ // BhKir_11.67

apahasye+athavā sadbhis+pramādas+vā+astu me dhiyas+ /
asthānavihitāyāsas+kāmam+jihretu vā bhavān // BhKir_11.68

vaṃśalakṣmīm+anuddhṛtya samucchedena vidviṣām /
nirvāṇam+api manye+aham+antarāyam+jayaśriyas+ // BhKir_11.69

ajanmā puruṣas+tāvat+gatāsus+tṛṇam+eva vā /
yāvat+na+iṣubhis+ādatte viluptam+aribhis+yaśas+ // BhKir_11.70

anirjayena dviṣatām+yasya+amarṣas+praśāmyati /
puruṣoktis+katham+tasmin+brūhi tvam+hi tapodhana // BhKir_11.71

kṛtam+puruṣaśabdena jātimātrāvalambinā /
yas+aṅgīkṛtaguṇais+ślāghyas+savismayam+udāhṛtas+ // BhKir_11.72

grasamānam+iva+aujāṃsi sadasā gauraveritam /
nāma yasya+abhinandanti dviṣas+api sa pumān+pumān // BhKir_11.73

yathāpratijñam+dviṣatām+yudhi praticikīrṣayā /
mama+eva+adhyeti nṛpatis+tṛṣyan+iva jalāñjales+ // BhKir_11.74

sa vaṃśasya+avadātasya śaśāṅkasya+iva lāñchanam /
kṛcchreṣu vyarthayā yatra bhūyate bhartus+ājñayā // BhKir_11.75

katham+vā+ādīyatām+arvāk+munitā dharmarodhinī /
āśramānukramas+pūrvais+smaryate na vyatikramas+ // BhKir_11.76

āsaktā dhūs+iyam+rūḍhā jananī dūragā ca me /
tiraskaroti svātantryam+jyāyān+ca+ācāravān+nṛpas+ // BhKir_11.77

svadharmam+anurundhante na+atikramam+arātibhis+ /
palāyante kṛtadhvaṃsās+na+āhavān+mānaśālinas+ // BhKir_11.78

vicchinnābhravilāyam+vā vilīye nagamūrdhani /
ārādhya vā sahasrākṣam+ayaśaḥśalyam+uddhare // BhKir_11.79

iti+uktavantam+parirabhya dorbhyām+tanūjam+āviṣkṛtadivyamūrtis+ /
aghopaghātam+maghavā vibhūtyai bhavodbhavārādhanam+ādideśa // BhKir_11.80

prīte pinākini mayā saha lokapālais+lokatraye+api vihitāprativāryavīryas+ /
lakṣmīm+samutsukayitā+asi bhṛśam+pareṣām+uccārya vācam+iti tena tirobabhūve // BhKir_11.81

atha vāsavasya vacanena ruciravadanas+trilocanam /
klāntirahitam+abhirādhayitum+vidhivat+tapāṃsi vidadhe dhanaṃjayas+ // BhKir_12.1

abhiraśmimāli vimalasya dhṛtajayadhṛtes+anāśuṣas+ /
tasya bhuvi bahutithās+tithayas+pratijagmus+ekacaraṇam+niṣīdatas+ // BhKir_12.2

vapurindriyopatapaneṣu satatam+asukheṣu pāṇḍavas+ /
vyāpa nagapatis+iva sthiratām+mahatām+hi dhairyam+avibhāvyavaibhavam // BhKir_12.3

na papāta saṃnihitapaktisurabhiṣu phaleṣu mānasam /
tasya śucini śiśire ca payasi+amṛtāyate hi sutapas+sukarmaṇām // BhKir_12.4

na visismiye na viṣasāda muhus+alasatām+nu ca+ādade /
sattvam+urudhṛti rajastamasī na hatas+sma tasya hataśaktipelave // BhKir_12.5

tapasā kṛśam+vapus+uvāha sa vijitajagattrayodayam /
trāsajananam+api tattvavidām+kim+iva+asti yat+na sukaram+manasvibhis+ // BhKir_12.6

jvalatas+analāt+anuniśītham+adhikarucis+ambhasām+nidhes+ /
dhairyaguṇam+avajayan+vijayī dadṛśe samunnatataras+sa śailatas+ // BhKir_12.7

japatas+sadā japam+upāṃśu vadanam+abhitas+visāribhis+ /
tasya daśanakiraṇais+śuśubhe pariveṣabhīṣaṇam+iva+arkamaṇḍalam // BhKir_12.8

kavacam+sa bibhrat+upavītapadanihitasajyakārmukas+ /
śailapatis+iva mahendradhanuḥparivītabhīmagahanas+vididyute // BhKir_12.9

praviveśa gām+iva kṛśasya niyamasavanāya gacchatas+ /
tasya padavinamitas+himavān+gurutām+nayanti hi guṇās+na saṃhatis+ // BhKir_12.10

parikīrṇam+udyatabhujasya bhuvanavivare durāsadam /
jyotis+upari śirasas+vitatam+jagṛhe nijāt+munidivaukasām+pathas+ // BhKir_12.11

rajanīṣu rājatanayasya bahulasamaye+api dhāmabhis+ /
bhinnatimiranikaram+na jahe śaśiraśmisaṃgamayujā nabhas+śriyā // BhKir_12.12

mahatā mayūkhanicayena śamitaruci jiṣṇujanmanā /
hrītam+iva nabhasi vītamale na virājate sma vapus+aṃśumālinas+ // BhKir_12.13

tam+udīritāruṇajaṭāṃśum+adhiguṇaśarāsanam+janās+ /
rudram+anuditalalāṭadṛśam+dadṛśus+mimanthiṣum+iva+āsurīs+purīs+ // BhKir_12.14

marutām+patis+svit+ahimāṃśus+uta pṛthuśikhas+śikhī tapas+ /
taptum+asukaram+upakramate na janas+ayam+iti+avayaye sa tāpasais+ // BhKir_12.15

na dadāha bhūruhavanāni haritanayadhāma dūragam /
na sma nayati pariśoṣam+apas+susaham+babhūva na ca siddhatāpasais+ // BhKir_12.16

vinayam+guṇās+iva vivekam+apanayabhidam+nayās+iva /
nyāyam+avadhayas+iva+aśaraṇās+śaraṇam+yayus+śivam+atho maharṣayas+ // BhKir_12.17

parivītam+aṃśubhis+udastadinakaramayūkhamaṇḍalais+ /
śambhum+upahatadṛśas+sahasās+na ca te nicāyitum+abhiprasehire // BhKir_12.18

atha bhūtabhavyabhavadīśam+abhimukhayitum+kṛtastavās+ /
tatra mahasi dadṛśus+puruṣam+kamanīyavigraham+ayugmalocanam // BhKir_12.19

kakude vṛṣasya kṛtabāhum+akṛśapariṇāhaśālini /
sparśasukham+anubhavantam+umākucayugmamaṇḍale+iva+ārdracandane // BhKir_12.20

sthitam+unnate tuhinaśailaśirasi bhuvanātivartinā /
sādrijaladhijalavāhapatham+sadigaśnuvānam+iva viśvam+ojasā // BhKir_12.21

anujānumadhyamavasaktavitatavapuṣā mahāhinā /
lokam+akhilam+iva bhūmibhṛtā ravitejasām+avadhinā+adhiveṣṭitam // BhKir_12.22
pariṇāhinā tuhinarāśiviśadam+upavītasūtratām /
nītam+uragam+anurañjayatā śitinā galena vilasanmarīcinā // BhKir_12.23

plutamālatīsitakapālakamudam+uparuddhamūrdhajam /
śeṣam+iva surasaritpayasām+śirasā visāri śaśidhāma bibhratam // BhKir_12.24

munayas+tatas+abhimukham+etya nayanavinimeṣanoditās+ /
pāṇḍutanayatapasā janitam+jagatām+aśarma bhṛśam+ācacakṣire // BhKir_12.25

tarasā+eva kas+api bhuvanaikapuruṣa puruṣas+tapasyati /
jyotiramalavapuṣas+api raves+abhibhūya vṛtras+iva bhīmavigrahas+ // BhKir_12.26

sa dhanurmaheṣudhi nibharti kavacam+asitam+uttamam+jaṭās+ /
valkam+ajinam+iti citram+idam+munitāvirodhi na ca na+asya rājate // BhKir_12.27

calane+avanis+calati tasya karaṇaniyame sadiṅmukham /
stambham+anubhavati śāntamarudgrahatārakāgaṇayutam+nabhastalam // BhKir_12.28

sa tadojasā vijitasāram+amaraditijopasaṃhitam /
viśvam+idam+apidadhāti purā kim+iva+asti yat+na tapasām+aduṣkaram // BhKir_12.29

vijigīṣate yadi jaganti yugapat+atha saṃjihīrṣati /
prāptum+abhavam+abhivāñchati vā vayam+asya no viṣahitum+kṣamās+rucas+ // BhKir_12.30

kim+upekṣase kathaya nātha na tava viditam+na kiṃcana /
trātum+alam+abhayada+arhasi nas+tvayi mā sma śāsati bhavatparābhavas+ // BhKir_12.31

iti gām+vidhāya virateṣu muniṣu vacanam+samādade /
bhinnajaladhijalanādaguru dhvanayan+diśām+vivaram+andhakāntakas+ // BhKir_12.32

badarītapovananivāsaniratam+avagāta mā+anyathā /
dhātus+udayanidhane jagatām+naram+aṃśam+ādipuruṣasya gām+gatam // BhKir_12.33

dviṣatas+parāsisiṣus+eṣa sakalabhuvanābhitāpinas+ /
krāntakuliśakaravīryabalāt+madupāsanam+vihitavān+mahat+tapas+ // BhKir_12.34

ayam+acyutas+ca vacanena sarasiruhajanmanas+prajās+ /
pātum+asuranidhanena vibhū bhuvam+abhyupetya manujeṣu tiṣṭhatas+ // BhKir_12.35

surakṛtyam+etat+avagamya nipuṇam+iti mūkadānavas+ /
hantum+abhipatati pāṇḍusutam+tvarayā tat+atra saha gamyatām+mayā // BhKir_12.36

vivare+api na+enam+anigūḍham+abhibhavitum+eṣa pārayan /
pāpaniratis+aviśaṅkitayā vijayam+vyavasyati varāhamāyayā // BhKir_12.37

nihate viḍambitakirātanṛpativapuṣā ripau mayā /
muktaniśitaviśikhas+prasabham+mṛgayāvivādam+ayam+ācariṣyati // BhKir_12.38

tapasā nipīḍitakṛśasya virahitasahāyasampadas+ /
sattvavihitam+atulam+bhujayos+balam+asya paśyata mṛdhe+adhikupyatas+ // BhKir_12.39

iti tān+udāram+anunīya viṣamaharicandanālinā /
gharmajanitapulakena lasadgajamauktikāvaliguṇena vakṣasā // BhKir_12.40

vadanena puṣpitalatāntaniyamitavilambitamaulinā /
bibhrat+aruṇanayanena rucam+śikhipicchalāñchitakapolabhittinā // BhKir_12.41

bṛhadudvahan+jaladanādi dhanus+upahitaikamārgaṇam /
meghanicayas+iva saṃvavṛte ruciras+kirātapṛtanāpatis+śivas+ // BhKir_12.42

anukūlam+asya ca vicintya gaṇapatibhis+āttavigrahais+ /
śūlaparaśuśaracāpabhṛtais+mahatī vanecaracamūs+vinirmame // BhKir_12.43

viracayya kānanavibhāgam+anugiram+atha+īśvarājñayā /
bhīmaninadapihitorubhuvas+paritas+apadiśya mṛgayām+pratasthire // BhKir_12.44

kṣubhitābhiniḥsṛtavibhinnaśakunimṛgayūthaniḥsvanais+ /
pūrṇapṛthuvanaguhāvivaras+sahasā bhayāt+iva rarāsa bhūdharas+ // BhKir_12.45

na virodhinī ruṣam+iyāya pathi mṛgavihaṅgasaṃhatis+ /
ghnanti sahajam+api bhūribhiyas+samam+āgatās+sapadi vairam+āpadas+ // BhKir_12.46

camarīgaṇais+gaṇabalasya balavati bhaye+api+upasthite /
vaṃśavitatiṣu viṣaktapṛthupriyabālavāladhibhis+ādade dhṛtis+ // BhKir_12.47

harasainikās+pratibhaye+api gajamadasugandhikesarais+ /
svastham+abhidadṛśire sahasā pratibodhajṛmbhamukhais+mṛgādhipais+ // BhKir_12.48

bibharāṃbabhūvus+apavṛttajaṭharaśapharīkulākulās+ /
paṅkaviṣamitataṭās+saritas+karirugṇacandanarasāruṇam+payas+ // BhKir_12.49

mahiṣakṣatāgurutamālanaladasurabhis+sadāgatis+ /
vyastaśukanibhaśilākusumas+praṇudan+vavau vanasadām+pariśramam // BhKir_12.50

mathitāmbhasas+rayavikīrṇamṛditakadalīgavedhukās+ /
klāntajalaruhalatās+sarasīs+vidadhe nidāghas+iva sattvasamplavas+ // BhKir_12.51

iti cālayan+acalasānuvanagahanajān+umāpatis+ /
prāpa muditahariṇīdaśanakṣatavīrudham+vasatim+aindrasūnavīm // BhKir_12.52

sa tam+āsasāda ghananīlam+abhimukham+upasthitam+munes+ /
pitranikaṣaṇavibhinnabhuvam+danujam+dadhānam+atha saukaram+vapus+ // BhKir_12.53

kacchānte surasaritas+nidhāya senām+anvatis+sakatipayais+kirātavaryais+ /
pracchannas+tarugahanais+sagulmajālais+lakṣmīvān+anupadam+asya sampratasthe // BhKir_12.54

vapuṣām+parameṇa bhūdharāṇām+atha sambhāvyaparākramam+vibhede /
mṛgam+āśu vilokayāṃcakāra sthiradaṃṣṭrogramukham+mahendrasūnus+ // BhKir_13.1

sphuṭabaddhasaṭonnatis+sa dūrāt+abhidhāvan+avadhīritānyakṛtyas+ /
jayam+icchati tasya jātaśaṅke manasi+imam+muhur+ādade vitarkam // BhKir_13.2

ghanapotravidīrṇaśālamūlas+nibiḍaskandhanikāṣarugṇavapras+ /
ayam+ekacaras+abhivartate mām+samarāya+iva samājuhūṣamāṇas+ // BhKir_13.3

iha vītabhayās+taponubhāvāt+jahati vyālamṛgās+pareṣu vṛttim /
mayi tām+sutarām+ayam+vidhatte vikṛtis+kim+nu bhavet+iyam+nu māyā // BhKir_13.4

athavā+eṣa kṛtajñayā+iva pūrvam+bhṛśam+āsevitayā ruṣā na muktas+ /
avadhūya virodhinīs+kim+ārāt+mṛgajātīs+abhiyāti mām+javena // BhKir_13.5

na mṛgas+khalu kas+api+ayam+jighāṃsus+skhalati hi+atra tathā bhṛśam+manas+me /
vimalam+kaluṣībhavat+ca cetas+kathayati+eva hitaiṣiṇam+ripum+vā // BhKir_13.6

munis+asmi nirāgasas+kutas+me bhayam+iti+eṣa na bhūtaye+abhimānas+ /
paravṛddhiṣu baddhamatsarāṇām+kim+iva hi+asti durātmanām+alaṅghyam // BhKir_13.7

danujas+svit+ayam+kṣapācaras+vā vanaje na+iti balam+bat+asti sattve /
abhibhūya tathā hi meghanīlas+sakalam+kampayati+iva śailarājam // BhKir_13.8

ayam+eva mṛgavyasattrakāmas+prahariṣyan+mayi māyayā śamasthe /
pṛthubhis+dhvajinīsravais+akārṣīt+cakitodbhrāntamṛgāṇi kānanāni // BhKir_13.9

bahuśas+kṛtasatkṛtes+vidhātum+priyam+icchan+athavā suyodhanasya /
kṣubhitam+vanagocarābhiyogāt+gaṇam+āśiśriyat+ākulam+tiraścām // BhKir_13.10

avalīḍhasanābhis+aśvasenas+prasabham+khāṇḍavajātavedasā vā /
pratikartum+upāgatas+samanyus+kṛtamanyus+yadi vā vṛkodareṇa // BhKir_13.11

balaśālitayā yathā tathā vā dhiyam+ucchedaparāmayam+dadhānas+ /
niyamena mayā nibarhaṇīyas+paramam+lābham+arātibhaṅgam+āhus+ // BhKir_13.12

kuru tāta tapāṃsi+amārgadāyī vijayāya+iti+alam+anvaśāt+munis+mām /
balinas+ca vadhāt+ṛte+asya śakyam+vrasaṃrakṣaṇam+anyathā na kartum // BhKir_13.13

iti tena vicintya cāpanāma prathamam+pauruṣacihnam+ālalambe /
upalabdhaguṇas+parasya bhede sacivas+śuddhas+iva+ādade ca bāṇas+ // BhKir_13.14

anubhāvavatā guru sthiratvāt+avisaṃvādi dhanus+dhanaṃjayena /
svabalavyasane+api pīḍyamānam+guṇavat+mitram+iva+ānatim+prapede // BhKir_13.15

pravikarṣaninādabhinnarandhras+padaviṣṭambhanipīḍitas+tadānīm /
adhirohati gāṇḍivam+maheṣau sakalas+saṃśayam+āruroha śailas+ // BhKir_13.16

dadṛśe+atha savismayam+śivena sthirapūrṇāyatacāpamaṇḍalasthas+ /
racitas+tisṛṇām+purām+vidhātum+vadham+ātmā+iva bhayānakas+pareṣām // BhKir_13.17

vicakarṣa ca saṃhiteṣus+uccais+caraṇāskandananāmitācalendras+ /
dhanurāyatabhogavāsukijyāvadanagranthivimuktavahni śambhus+ // BhKir_13.18

sa bhavasya bhavakṣayaikahetos+sitasaptes+ca vidhāsyatos+saha+artham /
ripus+āpa parābhavāya madhyam+prakṛtipratyayayos+iva+anubandhas+ // BhKir_13.19

atha dīpitavārivāhavartmā ravavitrāsitavāraṇāt+avāryas+ /
nipapāta javādiṣu pinākāt+mahatas+abhrāt+iva vaidyutas+kṛśānus+ // BhKir_13.20

vrajatas+asya bṛhat+patattrajanmā kṛtatārkṣyopanipātavegaśaṅkas+ /
pratinādamahāt+mahoragāṇām+hṛdayaśrotrabhit+utpapāta nādas+ // BhKir_13.21

nayanāt+iva śūlinas+pravṛttais+manasas+api+āśutaram+yatas+piśaṅgais+ /
vidadhe vilasattaḍillatābhais+kiraṇais+vyomani mārgaṇasya mārgas+ // BhKir_13.22

apayan+dhanuṣas+śivāntikasthais+vivaresadbhis+abhikhyayā jihānas+ /
yugapat+dadṛśe viśan+varāham+tadupoḍhais+ca nabhaścarais+pṛṣatkas+ // BhKir_13.23

sa tamālanibhe ripau surāṇām+ghananīhāras+iva+aviṣaktavegas+ /
bhayaviplutam+īkṣitas+nabhaḥsthais+jagatīm+grāhas+iva+apagām+jagāhe // BhKir_13.24

sapadi priyarūpaparvarekhas+sitalohāgranakhas+kham+āsasāda /
kupitāntakatarjanāṅguliśrīs+vyathayan+prāṇabhṛtas+kapidhvajeṣu // BhKir_13.25

paramāstraparigrahorutejas+sphuradulkākṛti vikṣipan+vaneṣu /
sa javena patan+paraḥśatānām+patatām+vrātas+iva+āravam+vitene // BhKir_13.26

avibhāvitaniṣkramaprayāṇas+śamitāyāmas+iva+atiraṃhasā sas+ /
saha pūrvataram+nu cittavṛttes+apatitvā nu cakāra lakṣyabhedam // BhKir_13.27

sa vṛṣadhvajasāyakāvabhinnam+jayahetus+pratikāyam+eṣaṇīyam /
laghu sādhayitum+śaras+prasehe vidhinā+iva+artham+udīritam+prayatnas+ // BhKir_13.28

avivekavṛthāśramau+iva+artham+kṣayalobhau+iva saṃśritānurāgam /
vijigīṣum+iva+ānayapramādau+avasādam+viśikhau vininyatus+tam // BhKir_13.29

atha dīrghatamam+tamas+pravekṣyan+sahasā rugṇrayas+sa sambhrameṇa /
nipatantam+iva+uṣṇaraśmim+urvyām+valayībhūtatarum+dharām+ca mene // BhKir_13.30

sa gatas+kṣitim+uṣṇaśoṇitārdras+khuradaṃṣṭrāgranipātadāritāśmā /
asubhis+kṣaṇam+īkṣitendrasūnis+vihitāmarṣagurudhvanis+nirāse // BhKir_13.31

sphuṭapauruṣam+āpapāta pārthas+tam+atha prājyaśaras+śaram+jighṛkṣus+ /
na tathā kṛtavedinām+kariṣyan+priyatām+eti yathā kṛtāvadānas+ // BhKir_13.32

upakāras+iva+asati prayuktas+sthitim+aprāpya mṛge gatas+praṇāśam /
kṛtaśaktis+avāṅmukhas+gurutvāt+janitavrīḍas+iva+ātmapauruṣeṇa // BhKir_13.33

sa samuddharatā vicintya tena svarucam+kīrtim+iva+uttamām+dadhānas+ /
anuyuktas+iva svavārtam+uccais+parirebhe nu bhṛśam+vilocanābhyām // BhKir_13.34

tatra kārmukabhṛtam+mahābhujas+paśyati sma sahasā vanecaram /
saṃnikāśayitum+agratas+sthitam+śāsanam+kusumacāpavidviṣas+ // BhKir_13.35

sa prayujya tanaye mahīpates+ātmajātisadṛśīm+kila+ānatim /
sāntvapūrvam+abhinītihetukam+vaktum+ittham+upacakrame vacas+ // BhKir_13.36

śāntatā vinayayogi mānasam+bhūridhāma vimalam+tapas+śrutam /
prāha te nu sadṛśī divaukasām+anvavāyam+avadātam+ākṛtis+ // BhKir_13.37

dīpitas+tvam+anubhāvasampadā gauraveṇa laghayan+mahībhṛtas+ /
rājase munis+api+iha kārayan+ādhipatyam+iva śātamanyavam // BhKir_13.38

tāpasas+api vibhutām+upeyivān+āspadam+tvam+asi sarvasampadām /
dṛśyate hi bhavatas+vinā janais+anvitasya sacivais+iva dyutis+ // BhKir_13.39

vismayas+kas+iva vā jayaśriyā na+eva muktis+api te davīyasī /
īpsitasya na bhavet+upāśrayas+kasya nirjitarajastamoguṇas+ // BhKir_13.40

hrepayan+ahimatejasam+tviṣā sa tvam+ittham+upapannapauruṣas+ /
hartum+arhasi varāhabhedinam+na+enam+asmadadhipasya sāyakam // BhKir_13.41

smaryate tanubhṛtām+sanātanam+nyāyyam+ācaritam+uttamais+nṛbhis+ /
dhvaṃsate yadi bhavādṛśas+tatas+kas+prayātu vada tena vartmanā // BhKir_13.42

ākumāram+upadeṣṭum+icchavas+saṃnivṛttim+apathāt+mahāpadas+ /
yogaśaktijitajanmamṛtyavas+śīlayanti yatayas+suśīlatām // BhKir_13.43

tiṣṭhatām+tapasi puṇyam+āsajan+sampadas+anuguṇayan+sukhaiṣiṇām /
yoginām+pariṇaman+vimuktaye kena na+astu vinayas+satām+priyas+ // BhKir_13.44

nūnam+atrabhavatas+śarākṛtim+sarvathā+ayam+anuyāti sāyakas+ /
sas+ayam+iti+anupapannasaṃśayas+kāritas+tvam+apathe padam+yayā // BhKir_13.45

anyadīyaviśikhe na kevalam+niḥspṛhasya bhavitavyam+āhṛte /
nighnatas+paranibarhitam+mṛgam+vrīḍitavyam+api te sacetasas+ // BhKir_13.46

saṃtatam+niśamayantas+utsukās+yais+prayānti mudam+asya sūrayas+ /
kīrtitāni hasite+api tāni yam+vrīḍayanti caritāni māninam // BhKir_13.47

anyadoṣam+iva sas+svakam+guṇam+khyāpayet+katham+adhṛṣṭatājaḍas+ /
ucyate sa khalu kāryavattayā dhik+vibhinnabudhasetum+arthitām // BhKir_13.48

durvacam+tat+atha mā sma bhūt+mṛgas+tvau+asau yat+akariṣyat+ojasā /
na+enam+āśu yadi vāhinīpatis+pratyapatsyata śitena pattriṇā // BhKir_13.49
kas+nu+imam+harituraṅgam+āyudhastheyasīm+dadhatam+aṅgasaṃhatim /
vegavattaramṛte camūpates+hantum+arhati śareṇa daṃṣṭriṇam // BhKir_13.50

mitram+iṣṭam+upakāri saṃśaye medinīpatis+ayam+tathā ca te /
tam+virodhya bhavatā nirāsi mā sajjanaikavasatis+kṛtajñatā // BhKir_13.51

labhyam+ekasukṛtena durlabhās+rakṣitāram+asurakṣyabhūtayas+ /
svantam+antavirasās+jigīṣatām+mitralābham+anu lābhasampadas+ // BhKir_13.52

cañcalam+vasu nitāntam+unnatās+medinīm+api haranti+arātayas+ /
bhūdharasthiram+upeyam+āgatam+mā+avamaṃsta suhṛdam+mahīpatim // BhKir_13.53

jetum+eva bhavatā tapasyate na+āyudhāni dadhate mumukṣavas+ /
prāpsyate ca sakalam+mahībhṛtā saṃgatena tapasas+phalam+tvayā // BhKir_13.54

vājibhūmis+ibharājakānanam+santi ratnanicayās+ca bhūriśas+ /
kāñcanena kim+iva+asya pattriṇā kevalam+na sahate vilaṅghanam // BhKir_13.55

sāvalepam+upalipsate parais+abhyupaiti vikṛtim+rajasi+api /
arthitas+tu na mahān+samīhate jīvitam+kimu dhanam+dhanāyitum // BhKir_13.56

tat+tadīyaviśikhātisarjanāt+astu vām+guru yadṛcchayā+āgatam /
rāghavaplavagarājayos+iva prema yuktam+itaretarāśrayam // BhKir_13.57

na+abhiyoktum+anṛtam+tvam+iṣyate kas+tapasviviśikheṣu ca+ādaras+ /
santi bhūbhṛti śarās+hi nas+pare ye parākramavasūni vajriṇas+ // BhKir_13.58

mārgaṇais+atha tava prayojanam+nāthase kimu patim+na bhūbhṛtas+ /
tvadvidham+suhṛdam+etya sas+arthinam+kim+na yacchati vijitya medinīm // BhKir_13.59

tena sūris+upakāritādhanas+kartum+icchati na yācitam+vṛthā /
sīdatām+anubhavan+iva+arthinām+veda yat+praṇayabhaṅgavedanām // BhKir_13.60

śaktis+arthapatiṣu svayaṃgraham+prema kārayati vā niratyayam /
kāraṇadvayam+idam+nirasyatas+prārthanādhikabale vipatphalā // BhKir_13.61

astravedam+adhigamya tattvatas+kasya ca+iha bhujavīryaśālinas+ /
jāmadagnyam+apahāya gīyate tāpaseṣu caritārtham+āyudham // BhKir_13.62

abhyaghāni municāpalāt+tvayā yat+mṛgas+kṣitipates+parigrahas+ /
akṣamiṣṭa tat+ayam+pramādyatām+saṃvṛṇoti khalu doṣam+ajñatā // BhKir_13.63

janmaveṣatapasām+virodhinīm+mā kṛthās+punar+amūm+apakriyām /
āpat+eti+ubhayalokadūṣaṇī vartamānam+apathe hi durmatim // BhKir_13.64

yaṣṭum+icchasi pitṝn+na sāmpratam+saṃvṛtas+arcicayiṣus+divaukasas+ /
dātum+eva padavīm+api kṣamas+kim+mṛge+aṅga viśikham+nyavīviśas+ // BhKir_13.65

sajjanas+asi vijahīhi cāpalam+sarvadā kas+iva vā sahiṣyate /
vāridhīn+iva yugāntavāyavas+kṣobhayanti+anibhṛtās+gurūn+api // BhKir_13.66

astravedavit+ayam+mahīpatis+parvatīyas+iti mā+avajīgaṇas+ /
gopitum+bhuvam+imām+marutvatā śailavāsam+anunīya lambhitas+ // BhKir_13.67

tat+titikṣitam+idam+mayā munes+iti+avocata vacas+camūpatis+ /
bāṇam+atrabhavate nijam+diśan+āpnuhi tvam+api sarvasampadas+ // BhKir_13.68

ātmanīnam+upatiṣṭhate guṇās+sambhavanti viramanti ca+āpadas+ /
iti+anekaphalabhāji mā sma bhūt+arthitā katham+iva+āryasaṃgame // BhKir_13.69

dṛśyatām+ayam+anokahāntare tigmahetipṛtanābhis+anvitas+ /
sāhivīcis+iva sindhus+uddhatas+bhūpatis+samayasetuvāritas+ // BhKir_13.70

sajyam+dhanus+vahati yas+ahipatisthavīyas+stheyān+jayan+harituraṅgamaketulakṣmīm /
asya+anukūlaya matim+matiman+anena sakhyā sukham+samabhiyāsyasi cintitāni // BhKir_13.71

tatas+kirātasya vacobhis+uddhatais+parāhatas+śailas+iva+arṇavāmbubhis+ /
jahau na dhairyam+kupitas+api pāṇḍavas+sudurgrahāntaḥkaraṇās+hi sādhavas+ // BhKir_14.1

saleśam+ulliṅgitaśātraveṅgitas+kṛtī girām+vistaratattvasaṃgrahe /
ayam+pramāṇīkṛtakālasādhanas+praśāntasaṃrambhas+iva+ādade vacas+ // BhKir_14.2

viviktavarṇābharaṇā sukhaśrutis+prasādayantī hṛdayāni+api dviṣām /
pravartate na+akṛtapuṇyakarmaṇām+prasannagambhīrapadā sarasvatī // BhKir_14.3

bhavanti te sabhyatamās+vipaścitām+manogatam+vāci niveśayanti ye /
nayanti teṣu+api+upapannanaipuṇās+gambhīram+artham+katicit+prakāśatām // BhKir_14.4

stuvanti gurvīm+abhidheyasampadam+viśuddhimuktes+apare vipaścitas+ /
iti sthitāyām+pratipūruṣam+rucau sudurlabhās+sarvamanoramās+giras+ // BhKir_14.5

samasya sampādayatā guṇais+imām+tvayā samāropitabhāra bhāratīm /
pragalbham+ātmā dhuri dhurya vāgminām+vanacareṇa+api satā+adhiropitas+ // BhKir_14.6

prayujya sāmācaritam+vilobhanam+bhayam+vibhedāya dhiyas+pradarśitam /
tathā+abhiyuktam+ca śilīmukhārthinā yathā+itarat+nyāyyam+iva+avabhāsate // BhKir_14.7

virodhi siddhes+iti kartum+udyatas+sa vāritas+kim+bhavatā na bhūpatis+ /
hite niyojyas+khalu bhūtim+icchatā saha+arthanāśena nṛpas+anujīvinā // BhKir_14.8

dhruvam+praṇāśas+prahitasya pattriṇas+śiloccaye tasya vimārgaṇam+nayas+ /
na yuktam+atra+āryajanātilaṅghanam+diśati+apāyam+hi satām+atikramas+ // BhKir_14.9

atītasaṃkhyās+vihitās+mama+agninā śilāmukhās+khāṇḍavam+attum+icchatā /
anādṛtasya+amarasāyakeṣu+api sthitā katham+śailajanāśuge dhṛtis+ // BhKir_14.10

yadi pramāṇīkṛtam+āryaceṣṭitam+kim+iti+adoṣeṇa tiraskṛtās+vayam /
ayātapūrvā parivādagocaram+satām+hi vāṇī guṇam+eva bhāṣate // BhKir_14.11

guṇāpavādena tadanyaropaṇāt+bhṛśādhirūḍhasya samañjasam+janam /
dvidhā+iva kṛtvā hṛdayam+nigūhatas+sphurat+asādhos+vivṛṇoti vāgasis+ // BhKir_14.12

vanāśrayās+kasya mṛgās+parigrahās+śṛṇāti yas+tān+prasabhena tasya te /
prahīyatām+atra nṛpeṇa mānitā na mānitā ca+asti bhavanti ca śriyas+ // BhKir_14.13

na vartma kasmaicit+api pradīyatām+iti vratam+me vihitam+maharṣiṇā /
jighāṃsus+asmān+nihatas+mayā mṛgas+vratābhirakṣā hi satām+alaṃkriyā // BhKir_14.14

mṛgān+vinighnan+mṛgayus+svahetunā kṛtopakāras+katham+icchatām+tapas+ /
kṛpā+iti cet+astu mṛgas+kṣatas+kṣaṇāt+anena pūrvam+na mayā+iti kā gatis+ // BhKir_14.15

anāyudhe sattvajighāṃsite munau kṛpā+iti vṛttis+mahatām+akṛtrimā /
śarāsanam+bibhrati sajyasāyakam+kṛtānukampas+sa katham+pratīyate // BhKir_14.16

atho śaras+tena madartham+ujjhitas+phalam+ca tasya pratikāyasādhanam /
avikṣate tatra mayā+ātmasātkṛte kṛtārthatā nanu+adhikā camūpates+ // BhKir_14.17

yat+āttha kāmam+bhavatā sa yācyatām+iti kṣamam+na+etat+analpacetasām /
katham+prasahya+āharaṇaiṣiṇām+priyās+parāvanatyā malinīkṛtās+śriyas+ // BhKir_14.18

abhūtam+āsajya viruddham+īhitam+balāt+alabhyam+tava lipsate nṛpas+ /
vijānatas+api hi+anayasya raudratām+bhavati+apāye parimohinī matis+ // BhKir_14.19

asis+śarās+varma dhanus+ca na+uccakais+vivicya kim+prārthitam+īśvareṇa te /
atha+asti śaktis+kṛtam+eva yācñayā na dūṣitas+śaktimatām+svayaṃgrahas+ // BhKir_14.20

sakhā sa yuktas+kathitas+katham+tvayā yadṛcchayā+āsūyati yas+tapasyate /
guṇārjanocchrāyaviruddhabuddhayas+prakṛtyamitrās+hi satām+asādhavas+ // BhKir_14.21

vayam+kva varṇāśramarakṣaṇocitās+kva jātihīnās+mṛgajīvitacchidas+ /
saha+apakṛṣṭais+mahatām+na saṃgatam+bhavanti gomāyusakhās+na dantinas+ // BhKir_14.22

paras+avajānāti yat+ajñatājaḍas+tat+unnatānām+na vihanti dhīratām /
samānavīryānvayapauruṣeṣu yas+karoti+atikrāntim+asau tiraskriyā // BhKir_14.23

yadā vigṛhṇāti hatam+tadā yaśas+karoti maitrīm+atha dūṣitās+guṇās+ /
sthitim+samīkṣya+ubhayathā parīkṣakas+karoti+avajñopahatam+pṛthagjanam // BhKir_14.24

mayā mṛgān+hantus+anena hetunā viruddham+ākṣepavacas+titikṣitam /
śarārtham+eṣyati+atha lapsyate gatim+śiromaṇim+dṛṣṭiviṣāt+jighṛkṣatas+ // BhKir_14.25

iti+īritākūtam+anīlavājinam+jayāya dūtas+pratitarjya tejasā /
yayau samīpam+dhvajinīm+upeyuṣas+prasannarūpasya virūpacakṣuṣas+ // BhKir_14.26

tatas+apavādena patākinīpates+cacāla nirhrādavatī mahācamūs+ /
yugāntavātābhihatā+iva kurvatī ninādam+ambhonidhivīcisaṃhatis+ // BhKir_14.27

raṇāya jaitras+pradiśan+iva tvarām+taraṅgitālambitaketusaṃtatis+ /
puras+balānām+saghanāmbuśīkaras+śanais+pratasthe surabhis+samīraṇas+ // BhKir_14.28

jayāravakṣveḍitanādamūrchitas+śarāsanajyātalavāraṇadhvanis+ /
asambhavanbhūdhararājakukṣiṣu prakampayan+gām+avatastare diśas+ // BhKir_14.29

niśātaraudreṣu vikāsatām+gatais+pradīpayadbhis+kakubhām+iva+antaram /
vanesadām+hetiṣu bhinnavigrahais+vipusphure raśmimatas+marīcibhis+ // BhKir_14.30

udūḍhavakṣaḥsthagitaikadiṅmukhas+vikṛṣṭavisphāritacāpamaṇḍalas+ /
vitatya pakṣadvayam+āyatam+babhau vibhus+guṇānām+upari+iva madhyagas+ // BhKir_14.31

sugeṣu durgeṣu ca tulyavikramais+javāt+ahaṃpūrvikayā yiyāsubhis+ /
gaṇais+avicchedaniruddham+ābabhau vanam+nirucchvāsam+iva+ākulākulam // BhKir_14.32

tirohitaśvabhranikuñcarodhasas+samaśnuvānās+sahasā+atiriktatām /
kirātasainyais+apidhāya recitās+bhuvas+kṣaṇam+nimnatayā+iva bhejire // BhKir_14.33

pṛthūruparyastabṛhallatātatis+javānilāghūrṇitaśālacandanā /
gaṇādhipānām+paritas+prasāriṇī vanāni+avāñci+iva cakāra saṃhatis+ // BhKir_14.34

tatas+sadarpam+pratanum+tapasyayā madasrutikṣāmam+iva+ekavāraṇam /
parijvalantam+nidhanāya bhūbhṛtām+dahantam+āśās+iva jātavedasam // BhKir_14.35

anādaropāttadhṛtaikasāyakam+jaye+anukūle suhṛdi+iva saspṛham /
śanais+apūrṇapratikārapelave niveśayantam+nayane balodadhau // BhKir_14.36

niṣaṇṇam+āpatpratikārakāraṇe śarāsane dhairye+iva+anapāyini /
alaṅghanīyam+prakṛtau+api sthitam+nivātaniṣkampam+iva+āpagāpatim // BhKir_14.37

upeyuṣīm+bibhratam+antakadyutim+vadhāt+adūre patitasya daṃṣṭriṇas+ /
puras+samāveśitasatpaśum+dvijais+patim+paśūnām+iva hūtam+adhvare // BhKir_14.38

nijena nītam+vijitānyagauravam+gabhīratām+dhairyaguṇena bhūyasā /
vanodayena+iva ghanoruvīrudhā samandhakārīkṛtam+uttamācalam // BhKir_14.39

maharṣabhaskandham+anūnakaṃdharam+bṛhacchilāvapraghanena vakṣasā /
samujjihīrṣum+jagatīm+mahābharām+mahāvarāham+mahatas+arṇavāt+iva // BhKir_14.40

harinmaṇiśyāmam+udagravigraham+prakāśamānam+paribhūya dehinas+ /
manuṣyabhāve puruṣam+purātanam+sthitam+jalādarśe+iva+aṃśumālinam // BhKir_14.41

gurukriyārambhaphalais+alaṃkṛtam+gatim+pratāpasya jagatpramāthinas+ /
gaṇās+samāsedus+anīlavājinam+tapātyaye toyaghanās+ghanās+iva // BhKir_14.42

yathāsvam+āśaṃsitavikramās+purā muniprabhāvakṣatatejasas+pare /
yayus+kṣaṇāt+apratipattimūḍhatām+mahānubhāvas+pratihanti pauruṣam // BhKir_14.43

tatas+prajahre samam+eva tatra tais+apekṣitānyonyabalopapattibhis+ /
mahodayānām+api saṃghavṛttitām+sahāyasādhyās+pradiśanti siddhayas+ // BhKir_14.44

kirātasainyāt+urucāpanoditās+samam+samutpetus+upāttaraṃhasas+ /
mahāvanāt+unmanasas+khagās+iva pravṛttapattradhvanayas+śilīmukhās+ // BhKir_14.45

gabhīrarandhreṣu bhṛśam+mahībhṛtas+pratisvanais+unnamitena sānuṣu /
dhanurninādena javāt+upeyuṣā vibhidyamānās+iva dadhvanus+diśas+ // BhKir_14.46

vidhūnayantī gahanāni bhūruhām+tirohitopāntanabhodigantarā /
mahīyasī vṛṣṭis+iva+anileritā ravam+vitene gaṇamārgaṇāvalis+ // BhKir_14.47

trayīm+ṛtūnām+anilāśinas+satas+prayāti poṣam+vapuṣi prahṛṣyatas+ /
raṇāya jiṣṇos+viduṣā+iva satvaram+ghanatvam+īye śithilena varmaṇā // BhKir_14.48

patatsu śastreṣu vitatya rodasī samantatas+tasya dhanus+dudhūṣatas+ /
saroṣam+ulkā+iva papāta bhīṣaṇā baleṣu dṛṣṭis+vinipātaśaṃsinī // BhKir_14.49

diśas+samūhan+iva vikṣipan+iva prabhām+raves+ākulayan+iva+anilam /
munis+cacāla kṣayakāladāruṇas+kṣitim+saśailām+calayan+iva+iṣubhis+ // BhKir_14.50

vimuktam+āśaṃsitaśatrunirjayais+anekam+ekāvasaram+vanecarais+ /
sa nirjaghāna+āyudham+antarā śarais+kriyāphalam+kālas+iva+atipātitas+ // BhKir_14.51

gatais+pareṣām+avibhāvanīyatām+nivārayadbhis+vipadam+vidūragais+ /
bhṛśam+babhūva+upacitas+bṛhatphalais+śarais+upāyais+iva pāṇḍunandanas+ // BhKir_14.52

divas+pṛthivyās+kakubhām+nu maṇḍalāt+patanti bimbāt+uta tigmatejasas+ /
sakṛt+vikṛṣṭāt+atha kārmukāt+munes+śarās+śarīrāt+iti te+abhimenire // BhKir_14.53

gaṇādhipānām+avidhāya nirgatais+parāsutām+marmavidāraṇais+api /
javāt+atīye himavān+adhomukhais+kṛtāparādhais+iva tasya pattribhis+ // BhKir_14.54

dviṣām+kṣatīs+yās+prathame śilāmukhās+vibhidya dehāvaraṇāni cakrire /
na tāsu pete viśikhais+punar+munes+aruṃtudatvam+mahatām+hi+agocaras+ // BhKir_14.55

samujjhitā yāvadarāti niryatī sahā+eva cāpāt+munibāṇasaṃhatis+ /
prabhā himāṃśos+iva paṅkajāvalim+nināya saṃkocam+umāpates+camūm // BhKir_14.56

ajihmam+ojiṣṭham+amogham+aklamam+kriyāsu bahvīṣu pṛthak+niyojitam /
prasehire sādayitum+na sāditās+śaraugham+utsāham+iva+asya vidviṣas+ // BhKir_14.57

śivadhvajinyas+pratiyodham+agratas+sphurantam+ugeṣumayūkhamālinam /
tam+ekadeśastham+anekadeśagās+nidadhyus+arkam+yugapat+prajās+iva // BhKir_14.58

munes+śaraugheṇa tadugraraṃhasā balam+prakopāt+iva viṣvak+āyatā /
vidhūnitam+bhrāntim+iyāya saṅginīm+mahānilena+iva nidāghajam+rajas+ // BhKir_14.59
tapobalena+eṣa vidhāya bhūyasīs+tanūs+adṛśyās+svit+iṣūn+nirasyati /
amuṣya māyāvihatam+nihanti nas+pratīpam+āgatya kim+u svam+āyudham // BhKir_14.60

hṛtās+guṇais+asya bhayena vā munes+tirohitās+svit+praharanti devatās+ /
katham+nu+amī saṃtatam+asya sāyakās+bhavanti+aneke jaladhes+iva+ūrmayas+ // BhKir_14.61

jayena kaccit+viramet+ayam+raṇāt+bhavet+api svasti carācarāya vā /
tatāpa kīrṇā nṛpasūnumārgaṇais+iti pratarkākulitā patākinī // BhKir_14.62

amarṣiṇā kṛtyam+iva kṣamāśrayam+madoddhatena+iva hitam+priyam+vacas+ /
balīyasā tat+vidhinā+iva pauruṣam+balam+nirastam+na rarāja jiṣṇunā // BhKir_14.63

pratidiśam+plavagādhipalakṣmaṇā viśikhasaṃhatitāpitamūrtibhis+ /
ravikaraglapitais+iva vāribhis+śivabalais+parimaṇḍalatā dadhe // BhKir_14.64

pravitataśarajālacchannaviśvāntarāle vidhuvati dhanus+āvir+maṇḍalam+pāṇḍusūnau /
katham+api jayalakṣmīs+bhūtabhūtā vihātum+viṣamanayanasenāpakṣapātam+viṣehe // BhKir_14.65

atha bhūtāni vārtraghnaśarebhyas+tatra tatrasus+ /
bheje diśas+parityaktamaheṣvāsā ca sā camūs+ // BhKir_15.1

apaśyadbhis+iva+īśānam+raṇāt+nivavṛte gaṇais+ /
muhyati+eva hi kṛcchreṣu sambhramajvalitam+manas+ // BhKir_15.2

khaṇḍitāśaṃsayā teṣām+parāṅmukhatayā tayā /
āviveśa kṛpā ketau kṛtoccairvānaram+naram // BhKir_15.3

āsthām+ālambya nīteṣu vaśam+kṣudreṣu+arātiṣu /
vyaktim+āyāti mahatām+māhātmyam+anukampayā // BhKir_15.4

sa sāsis+sāsusūs+sāsas+yeyāyeyāyayāyayas+ /
lalau līlām+lalas+alolas+śaśīśaśiśuśīs+śaśan // BhKir_15.5

trāsajihmam+yatas+ca+etān+mandam+eva+anviyāya sas+ /
na+atipīḍayitum+bhagnān+icchanti hi mahaujasas+ // BhKir_15.6

atha+agre hasatā sācisthitena sthirakīrtinā /
senānyā te jagadire kiṃcidāyastacetasā // BhKir_15.7

mā vihāsiṣṭa samaram+samarantavyasaṃyatas+ /
kṣatam+kṣuṇṇāsuragaṇais+agaṇais+iva kim+yaśas+ // BhKir_15.8

vivasvadaṃśusaṃśleṣadviguṇīkṛtatejasas+ /
amī vas+mogham+udgūrṇās+hasanti+iva mahāsayas+ // BhKir_15.9

vane+avane vanasadām+mārgam+mārgam+upeyuṣām /
vāṇais+bāṇais+samāsaktam+śaṅke+aśam+kena śāmyati // BhKir_15.10

pātitottuṅgamāhātmyais+saṃhṛtāyatakīrtibhis+ /
gurvīm+kām+āpadam+hantum+kṛtam+āvṛttisāhasam // BhKir_15.11

na+asuras+ayam+na vā nāgas+dharasaṃsthas+na rākṣasas+ /
nā sukhas+ayam+navābhogas+dharaṇisthas+hi rājasas+ // BhKir_15.12

mandam+asyan+iṣulatām+ghṛṇayā munis+eṣa vas+ /
praṇudati+āgatāvajñam+jaghaneṣu paśūn+iva // BhKir_15.13

na nā+ūnanunnas+nunnonas+na nā nānānanās+nanu /
nunnas+anunnas+nanunnenas+nā+anenās+nunnanunna nut // BhKir_15.14

varam+kṛtadhvastaguṇāt+atyantam+aguṇas+pumān /
prakṛtyā hi+amaṇis+śreyān+na+alaṃkāras+cyutopalas+ // BhKir_15.15

syandanās+no caturagās+surebhās+vā+avipattayas+ /
syandanās+no ca turagās+surebhāvās+vipattayas+ // BhKir_15.16

bhavadbhis+adhunā+arātiparihāpitapauruṣais+ /
hradais+iva+arkaniṣpītais+prāptas+paṅkas+duruttaras+ // BhKir_15.17

vetraśākakuje śaile+aleśaije+akukaśātrave /
yāta kim+vidiśas+jetum+tuñjeśas+divi kiṃtayā // BhKir_15.18

ayam+vas+klaibyam+āpannān+dṛṣṭapṛṣṭhān+arātinā /
icchati+īśas+cyutācārān+dārān+iva nigopitum // BhKir_15.19

nanu ho mathanās+rāghas+ghorās+nāthamahas+nu na /
tayadātavadās+bhīmās+mābhīdās+bata dāyata // BhKir_15.20

kim+tyaktā+apāstadevatvamānuṣyakaparigrahais+ /
jvalitānyaguṇais+gurvī sthitā tejasi mānitā // BhKir_15.21

niśitāsiratas+abhīkas+nyejate+amaraṇās+rucā /
sāratas+na virodhī nas+svābhāsas+bharavān+uta // BhKir_15.22

tanuvārabhasas+bhāsvān+adhīras+avinatorasā /
cāruṇā ramate janye kas+abhītas+rasitāśini // BhKir_15.23

nirbhinnapātitāśvīyaniruddharathavartmani /
hatadvipanagaṣṭhyūtarudhirāmbunadākule // BhKir_15.24

devākānini kāvāde vāhikāsvasvakāhi vā /
kākārebhabhare kākā nisvabhavyavyabhasvani // BhKir_15.25

pranṛttaśavavitrastaturagākṣiptasārathau /
mārutāpūrṇatūṇīravikruṣṭahatasādini // BhKir_15.26

sasattvaratide nityam+sadarāmarṣanāśini /
tvarādhikakasannāde ramakatvam+akarṣati // BhKir_15.27

āsure lokavitrāsavidhāyini mahāhave /
yuṣmābhis+unnatim+nītam+nirastam+iha pauruṣam // BhKir_15.28

iti śāsati senānyām+gacchatas+tān+anekadhā /
niṣidhya hasatā kiṃcit+tasthe tatra+andhakāriṇā // BhKir_15.29

munīṣudahanātaptān+lajjayā nivivṛtsyatas+ /
śivas+prahlādayāmāsa tān+niṣedhahimāmbunā // BhKir_15.30

dūnās+te+aribalāt+ūnās+nirebhās+bahu menire /
bhītās+śitaśarābhītās+śaṃkaram+tatra śaṃkaram // BhKir_15.31

maheṣujaladhau śatros+vartamānā duruttare /
prāpya pāram+iva+īśānam+āśaśvāsa patākinī // BhKir_15.32

sa babhāra raṇāpetām+camūm+paścāt+avasthitām /
puras+sūryāt+upāvṛttām+chāyām+iva mahātarus+ // BhKir_15.33

muñcati+īśe śarān+jiṣṇau pinākasvanapūritas+ /
dadhvāna dhvanayan+āśās+sphuṭan+iva dharādharas+ // BhKir_15.34

tadgaṇās+dadṛśus+bhīmam+citrasaṃsthās+iva+acalās+ /
vismayena tayos+yuddham+citrasaṃsthās+iva+acalās+ // BhKir_15.35

parimohayamāṇena śikṣālāghavalīlayā /
jaiṣṇavī viśikhaśreṇī parijahre pinākinā // BhKir_15.36

avadyan+patriṇas+śambhos+sāyakais+avasāyakais+ /
pāṇḍavas+paricakrāma śikṣayā raṇaśikṣayā // BhKir_15.37

cāracuñcus+cirārecī cañcaccīrarucā rucas+ /
cacāra ruciras+cāru cārais+ācāracañcuras+ // BhKir_15.38

sphuratpiśaṅgamaurvīkam+dhunānas+sa bṛhaddhanus+ /
dhṛtolkānalayogena tulyam+aṃśumatā babhau // BhKir_15.39

pārthabāṇās+paśupates+āvavrus+viśikhāvalim /
payomucas+iva+arandhrās+sāvitrīm+aṃśusaṃhatim // BhKir_15.40

śaravṛṣṭim+vidhūya+ūrvīm+udastām+savyasācinā /
rurodha mārgaṇais+mārgam+tapanasya trilocanas+ // BhKir_15.41

tena vyātenire bhīmās+bhīmārjanaphalānanās+ /
na na+anukampya viśikhās+śikhādharajavāsasas+ // BhKir_15.42

dyuviyadgāminī tārasaṃrāvavihataśrutis+ /
haimī+iṣumālā śuśubhe vidyutām+iva saṃhatis+ // BhKir_15.43

vilaṅghya patriṇām+paṅktim+bhinnas+śivaśilīmukhais+ /
jyāyas+vīryam+samāśritya na cakampe kapidhvajas+ // BhKir_15.44

jagatīśaraṇe yuktas+harikāntas+sudhāsitas+ /
dānavarṣīkṛtāśaṃsas+nāgarājas+iva+ābabhau // BhKir_15.45

viphalīkṛtayatnasya kṣatabāṇasya śambhunā /
gāṇḍīvadhanvanas+khebhyas+niścacāra hutāśanas+ // BhKir_15.46

sa piśaṅgajaṭāvalis+kiran+urutejas+parameṇa manyunā /
jvalitauṣadhijātavedasā himaśailena samam+vididyute // BhKir_15.47

śataśas+viśikhān+avadyate bhṛśam+asmai raṇavegaśāline /
prathayan+anivāryavīryatām+prajigāya+iṣum+aghātukam+śivas+ // BhKir_15.48

śambhos+dhanurmaṇḍalatas+pravṛttam+tam+maṇḍalāt+aṃśum+iva+aṃśubhartus+ /
nivārayiṣyan+vidadhe sitāśvas+śilīmukhacchāyavṛtām+dharitrīm // BhKir_15.49

ghanam+vidārya+arjunabāṇapūgam+sasārabāṇas+ayuk+alocanasya /
ghanam+vidārya+arjunabāṇapūgam+sasāra bāṇas+ayugalocanasya // BhKir_15.50

rujan+pareṣūn+bahudhā+āśupātinas+muhus+śaraughais+apavārayan+diśas+ /
calācalas+anekas+iva kriyāvaśāt+maharṣisaṃghais+bubudhe dhanaṃjayas+ // BhKir_15.51

vikāśam+īyus+jagatīśamārgaṇās+vikāśam+īyus+jagatīśamārgaṇās+ /
vikāśam+īyus+jagatīśamārgaṇās+vikāśam+īyus+jagatīśamārgaṇās+ // BhKir_15.52

sampaśyatām+iti śivena vitāyamānam+lakṣmīvatas+kṣitipates+tanayasya vīryam /
aṅgāni+abhinnam+api tattvavidām+munīnām+romāñcam+añcitataram+bibharāmbabhūvus+ // BhKir_15.53

tatas+kirātādhipates+alaghvīm+ājikriyām+vīkṣya vivṛddhamanyus+ /
sa tarkayāmāsa viviktatarkas+ciram+vicinvan+iti kāraṇāni // BhKir_16.1

madasrutiśyāmitagaṇḍalekhās+krāmanti vikrāntanarādhirūḍhās+ /
sahiṣṇavas+na+iha yudhām+abhijñās+nāgās+nagocchrāyam+iva+ākṣipantas+ // BhKir_16.2

vicitrayā citrayatā+iva bhinnām+rucam+raves+ketanaratnabhāsā /
mahārathaughena na saṃniruddhās+payodamandradhvaninā dharitrī // BhKir_16.3

samullasatprāsamahormimālam+parisphuraccāmaraphenapaṅkti /
vibhinnamaryādam+iha+ātanoti na+aśvīyam+āśā jaladhes+iva+ambhas+ // BhKir_16.4

hata+āhata+iti+uddhatabhīṣmaghoṣais+samujjhitā yoddhṛbhis+abhyamitram /
na hetayas+prāptataḍittviṣas+khe vivasvadaṃśujvalitās+patanti // BhKir_16.5

abhyāyatas+saṃtatadhūmadhūmram+vyāpi prabhājālam+iva+antakasya /
rajas+pratūrṇāśvarathāṅganunnam+tanoti na vyomani mātariśvā // BhKir_16.6

bhūreṇunā rāsabhadhūsareṇa tirohite vartmani locanānām /
na+asti+atra tejasvibhis+utsukānām+ahni pradoṣas+surasundarīṇām // BhKir_16.7

rathāṅgasaṃkrīḍitam+aśvaheṣā bṛhanti mattadvipabṛṃhitāni /
saṃgharṣayogāt+iva mūrchitāni hrādam+nigṛhṇanti na dundubhīnām // BhKir_16.8

asmin+yaśaḥpauruṣalolupānām+arātibhis+pratyurasam+kṣatānām /
mūrchāntarāyam+muhus+ucchinatti na+āsāraśītam+kariśīkarāmbhas+ // BhKir_16.9

asṛṅnadīnām+upacīyamānais+vidārayadbhis+padavīm+dhvajinyās+ /
ucchrāyam+āyānti na śoṇitaughais+paṅkais+iva+āśyānaghanais+taṭāni // BhKir_16.10

parikṣate vakṣasi dantidantais+priyāṅkaśītā nabhasas+patantī /
na+iha pramoham+priyasāhasānām+mandāramālā viralīkaroti // BhKir_16.11

niṣādisaṃnāhamaṇiprabhaughe parīyamāṇe kariśīkareṇa /
arkatviṣonmīlitam+abhyudeti na khaṇḍam+ākhaṇḍalakārmukasya // BhKir_16.12

mahībhṛtā pakṣavatā+iva bhinnās+vigāhya madhyam+paravāraṇena /
na+āvartamānās+ninadanti bhīmam+apām+nidhes+āpas+iva dhvajinyas+ // BhKir_16.13

mahārathānām+pratidantyanīkam+adhisyadasyandanam+utthitānām /
āmūlalūnais+atimanyunā+iva mātaṅgahastais+vriyate na panthās+ // BhKir_16.14

dhṛtotpalāpīḍas+iva priyāyās+śiroruhāṇām+śithilas+kalāpas+ /
na barhabhāras+patitasya śaṅkos+niṣādivakṣaḥsthalam+ātanoti // BhKir_16.15

ujjhatsu saṃhāras+iva+astasaṃkhyam+ahnāya tejasviṣu jīvitāni /
lokatrayāsvādanalolajihvam+na vyādadāti+ānanam+atra mṛtyus+ // BhKir_16.16

iyam+ca durvāramahārathānām+ākṣipya vīryam+mahatām+balānām /
śaktis+mama+avasyati hīnayuddhe saurī+iva tārādhipadhāmni dīptis+ // BhKir_16.17

māyā svit+eṣā mativibhramas+vā dhvastam+nu me vīryam+uta+aham+anyas+ /
gāṇḍīvamuktās+hi yathā purā me parākramante na śarās+kirāte // BhKir_16.18

puṃsas+padam+madhyamam+uttamasya dvidhā+iva kurvan+dhanuṣas+praṇādais+ /
nūnam+tathā na+eṣā yathā+asya veṣas+pracchannam+api+ūhayate hi ceṣṭā // BhKir_16.19

dhanus+prabandhadhvanitam+ruṣā+iva sakṛt+vikṛṣṭā vitatā+iva maurvī /
saṃdhānam+utkarṣam+iva vyudasya muṣṭes+asambhedas+iva+apavarge // BhKir_16.20

aṃsau+avaṣṭabdhanatau samādhis+śirodharāyās+rahitaprayāsas+ /
dhṛtā vikārān+tyajatā mukhena prasādalakṣmīs+śaśalāñchanasya // BhKir_16.21

prahīyate kāryavaśāgateṣu sthāneṣu viṣṭabdhatayā na dehas+ /
sthitaprayāteṣu sasauṣṭhavas+ca lakṣyeṣu pātas+sadṛśas+śarāṇām // BhKir_16.22
parasya bhūyān+vivare+abhiyogas+prasahya saṃrakṣaṇam+ātmarandhre /
bhīṣme+api+asambhāvyam+idam+gurau vā na sambhavati+eva vanecareṣu // BhKir_16.23

aprākṛtasya+āhavadurmadasya nivāryam+asya+astrabalena vīryam /
alpīyasas+api+āmayatulyavṛttes+mahāpakārāya ripos+vivṛddhis+ // BhKir_16.24

sa sampradhārya+evam+ahāryasāras+sāram+vineṣyan+sagaṇasya śatros+ /
prasvāpanāstram+drutam+ājahāra dhvāntam+ghanānaddhas+iva+ardharātras+ // BhKir_16.25

prasaktadāvānaladhūmadhūmrā nirundhatī dhāma sahasraraśmes+ /
mahāvanāni+iva mahātamisrā chāyā tatāna+īśabalāni kālī // BhKir_16.26

āsāditā tatprathamam+prasahya pragalbhatāyās+padavīm+harantī /
sabhā+iva bhīmā vidadhe gaṇānām+nidrā nirāsam+pratibhāguṇasya // BhKir_16.27

gurusthirāṇi+uttamavaṃśajatvāt+vijñātasārāṇi+anuśīlanena /
kecit+samāśritya guṇān+vitāni suhṛtkulāni+iva dhanūṃṣi tasthus+ // BhKir_16.28

kṛtāntadurvṛttas+iva+apareṣām+puras+pratidvandvini pāṇḍavāstre /
atarkitam+pāṇitalāt+nipetus+kriyāphalāni+iva tadāyudhāni // BhKir_16.29

aṃsasthalais+kecit+abhinnadhairyās+skandheṣu saṃśleṣavatām+tarūṇām /
madena mīlannayanās+salīlam+nāgās+iva srastakarās+niṣedus+ // BhKir_16.30

tirohitendos+atha śambhumūrdhnas+praṇamyamānam+tapasām+nivāsais+ /
sumeruśṛṅgāt+iva bimbam+ārkam+piśaṅgam+uccais+udiyāya tejas+ // BhKir_16.31

chāyām+vinirdhūya tamomayīm+tām+tattvasya saṃvittis+iva+apavidyām /
yayau vikāsam+dyutis+indumaules+ālokam+abhyādiśatī gaṇebhyas+ // BhKir_16.32

tviṣām+tatis+pāṭalitāmbuvāhā sā sarvatas+pūrvasarī+iva saṃdhyā /
nināya teṣām+drutam+ullasantī vinidratām+locanapaṅkajāni // BhKir_16.33

pṛthagvidhāni+astravirāmabuddhās+śastrāṇi bhūyas+pratipedire te /
muktās+vitānena balāhakānām+jyotīṃṣi ramyās+iva digvibhāgās+ // BhKir_16.34

dyaus+unnanāma+iva diśas+prasedus+sphuṭam+visasre savitus+mayūkhais+ /
kṣayam+gatāyām+iva yāmavatyām+punas+samīyāya dinam+dinaśrīs+ // BhKir_16.35

mahāstradurge śithilaprayatnam+digvāraṇena+iva pareṇa rugṇe /
bhujaṅgapāśān+bhujavīryaśālī prabandhanāya prajighāya jiṣṇus+ // BhKir_16.36

jihvāśatāni+ullasayanti+ajasram+lasattaḍillolaviṣānalāni /
trāsāt+nirastām+bhujagendrasenā nabhaścarais+tatpadavīm+vivavre // BhKir_16.37

diṅnāgahastākṛtim+udvahadbhis+bhogais+praśastāsitaratnanīlais+ /
rarāja sarpāvalis+ullasantī taraṅgamālā+iva nabhorṇavasya // BhKir_16.38

niḥśvāsadhūmais+sthagitāṃśujālam+phaṇāvatām+utphaṇamaṇḍalānām /
gacchan+iva+astam+vapus+abhyuvāha vilocanānām+sukham+uṣṇaraśmis+ // BhKir_16.39

prataptacāmīkarabhāsureṇa diśas+prakāśena piśaṅgayantyas+ /
niścakramus+prāṇaharekṣaṇānām+jvālās+maholkās+iva locanebhyas+ // BhKir_16.40

ākṣiptasampātam+apetaśobham+udvahni dhūmākkuladigvibhāgam /
vṛtam+nabhas+bhogikulais+avasthām+paroparuddhasya purasya bheje // BhKir_16.41

tam+āśu cakṣuḥśravasām+samūham+mantreṇa tārkṣyodayakāraṇena /
netā nayena+iva paropajāpam+nivārayāmāsa patis+paśūnām // BhKir_16.42

pratighnatībhis+kṛtamīlitāni dyulokabhājām+api locanāni /
garutmatā saṃhatibhis+vihāyas+kṣaṇaprakāśābhis+iva+avatene // BhKir_16.43

tatas+suparṇavrajapakṣajanmā nānāgatis+maṇḍalayan+javena /
jarattṛṇāni+iva viyan+nināya vanaspatīnām+gahanāni vāyus+ // BhKir_16.44

manaḥśilābhaṅganibhena paścāt+nirudhyamānam+nikareṇa bhāsām /
vyūḍhais+urobhis+ca vinudyamānam+nabhas+sasarpa+iva puras+khagānām // BhKir_16.45

darīmukhais+āsavarāgatāmram+vikāsi rukmacchadadhāma pītvā /
javānilāghūrṇitasānujālas+himācalas+kṣības+iva+ācakampe // BhKir_16.46

pravṛttanaktaṃdivasaṃdhidīptais+nabhastalam+gām+ca piśaṅgayaṣṭis+ /
antarhitārkais+paritas+patadbhis+chāyās+samācikṣipire vanānām // BhKir_16.47

sa bhogasaṃghas+śamam+ugradhāmnām+sainyena ninye vinatāsutānām /
mahādhvare vidhyapacāradoṣas+karmāntareṇa+iva mahodayena // BhKir_16.48

sāphalyam+astre ripupauruṣasya kṛtvā gate bhāgyas+iava+apavargam /
anindhanasya prasabham+samanyus+samādade+astram+jvalanasya jiṣṇus+ // BhKir_16.49

ūrdhvam+tiraścīnam+adhas+ca kīrṇais+jvālāsaṭais+laṅghitameghapaṅktis+ /
āyastasiṃhākṛtis+utpapāta prāṇyantam+icchan+iva jātavedās+ // BhKir_16.50

bhittvā+iva bhābhis+savitus+mayūkhān+jajvāla viṣvak+visṛtasphuliṅgas+ /
vidīryamāṇāśmaninādadhīram+dhvanim+vitanvan+akṛśas+kṛśānus+ // BhKir_16.51

cayān+iva+adrīn+iva tuṅgaśṛṅgān+kvacit+purāṇi+iva hiraṇmayāni /
mahāvanāni+iva ca kiṃśukānām+attāna vahnis+pavanānuvṛttyā // BhKir_16.52

muhus+calatpallavalohinībhis+uccais+śikhābhis+śikhinas+avalīḍhās+ /
taleṣu muktāviśadās+babhūvus+sāndrāñjjanaśyāmarucas+payodās+ // BhKir_16.53

lilikṣatī+iva kṣayakālaraudre lokam+vilolārciṣi rohitāśve /
pinākinā hūtamahāmbuvāham+astram+punas+pāśabhṛtas+praṇinye // BhKir_16.54

tatas+dharitrīdharatulyarodhasas+taḍillatāliṅgitanīlamūrtayas+ /
adhomukhākāśasarinnipātinīs+apas+prasaktam+mumucus+payomucas+ // BhKir_16.55

parāhatadhvastaśikhe śikhāvatas+vapuṣi+adhikṣiptasamiddhatejasi /
kṛtāspadās+tapte+iva+ayasi dhvanim+payonipātās+prathame vitenire // BhKir_16.56

mahānale bhinnasitābhrapātibhis+sametya sadyas+kvathanena phenatām /
vrajadbhis+ārdrendhanavat+parikṣayam+jalais+vitene divi dhūmasaṃtatis+ // BhKir_16.57

svaketubhis+pāṇḍuranīlapāṭalais+samāgatās+śakradhanuḥprabhābhidas+ /
asaṃsthitām+ādadhire vibhāvasos+vicitracīnāṃśukacārutām+tviṣas+ // BhKir_16.58

jalaughasaṃmūrchanamūrchitasvanas+prasaktavidyullasitaidhitadyutis+ /
praśāntim+eṣyan+dhṛtadhūmamaṇḍalas+babhūva bhūyān+iva tatra pāvakas+ // BhKir_16.59

pravṛddhasindhūrmicayasthavīyasām+cayais+vibhinnās+payasām+prapedire /
upāttasaṃdhyārucibhis+sarūpatām+payodavicchedalavais+kṛśānavas+ // BhKir_16.60

upaiti+anantadyutis+api+asaṃśayam+vibhinnamūlas+anudayāya saṃkṣayam /
tathā hi toyaughavibhinnasaṃhatis+sa havyavāhas+prayayau parābhavam // BhKir_16.61

atha vihitavidheyais+āśu muktā vitānais+asitanaganitambaśyāmabhāsām+ghanānām /
vikasadamaladhāmnām+prāpa nīlotpalānām+śriyam+adhikaviśuddhām+vahnidāhāt+iva dyaus+ // BhKir_16.62

iti vividham+udāse savyasācī yat+astram+bahusamaranayajñas+sādayiṣyan+arātim /
vidhis+iva viparītas+pauruṣam+nyāyavṛttes+sapadi tat+upaninye riktatām+nīlakaṇṭhas+ // BhKir_16.63

vītaprabhāvatanus+api+atanuprabhāvas+pratyācakāṅkṣa jayinīm+bhujavīryalakṣmīm /
astreṣu bhūtapatinā+apahṛteṣu jiṣṇus+varṣiṣyatā dinakṛtā+iva jaleṣu lokas+ // BhKir_16.64

atha+āpadām+uddharaṇakṣameṣu mitreṣu+iva+astreṣu tirohiteṣu /
dhṛtim+guruśrīs+guruṇā+abhipuṣyan+svapauruṣeṇa+iva śarāsanena // BhKir_17.1

bhūriprabhāveṇa raṇābhiyogāt+prītas+vijihmas+ca tadīyavṛddhyā /
spaṣṭas+api+avispaṣṭavapuḥprakāśas+sarpanmahādhūmas+iva+adrivahnis+ // BhKir_17.2

tejas+samāśritya parais+ahāryam+nijam+mahanmitram+iva+urudhairyam /
āsādayan+askhalitasvabhāvam+bhīme bhujālambam+iva+aridurge // BhKir_17.3

vaṃśocitatvāt+abhimānavatyā samprāptayā sampriyatām+asubhyas+ /
samakṣam+āditsitayā pareṇa vadhvā+iva kīrtyā paritapyamānas+ // BhKir_17.4

patim+nagānām+iva baddhamūlam+unmūlayiṣyan+tarasā vipakṣam /
laghuprayatnam+nigṛhītavīryas+trimārgagāvegas+iva+īśvareṇa // BhKir_17.5

saṃskāravattvāt+ramayatsu cetas+prayogaśikṣāguṇabhūṣaṇeṣu /
jayam+yathārtheṣu śareṣu pārthas+śabdeṣu bhāvārtham+iva+āśaśaṃse // BhKir_17.6

bhūyas+samādhānavivṛddhatejās+na+evam+purā yuddham+iti vyathāvān /
sa nirvavāma+asram+amarṣanunnam+viṣam+mahānāgas+iva+īkṣaṇābhyām // BhKir_17.7

tasya+āhavāyāsavilolamaules+saṃrambhatāmrāyatalocanasya /
nirvāpayiṣyan+iva roṣataptam+prasnāpayāmāsa mukham+nidāghas+ // BhKir_17.8

krodhāndhakārāntaritas+raṇāya bhrūbhedarekhās+sa babhāra tisras+ /
ghanoparuddhas+prabhavāya vṛṣṭes+ūrdhvāṃśurājīs+iva tigmaraśmis+ // BhKir_17.9

sa pradhvanayyā+ambudanādi cāpam+hastena diṅnāgas+iva+adriśṛṅgam /
balāni śambhos+iṣubhis+tatāpa cetāṃsi cintābhis+iva+aśarīras+ // BhKir_17.10

sadvāditā+iva+abhiniviṣṭabuddhau guṇābhyasūyā+iva vipakṣapāte /
agocare vāk+iva ca+upareme śaktis+śarāṇām+śitikaṇṭhakāye // BhKir_17.11

umāpatim+pāṇḍusutapraṇunnās+śilīmukhās+na vyathayāṃbabhūvus+ /
abhyutthitasya+adripates+nitambam+arkasya pādās+iva haimanasya // BhKir_17.12

samprīyamāṇas+anubabhūva tīvram+parākramam+tasya patis+gaṇānām /
viṣāṇabhedam+himavān+asahyam+vaprānatasya+iva suradvipasya // BhKir_17.13

tasmai hi bhāroddharaṇe samartham+pradāsyatā bāhum+iva pratāpam /
ciram+viṣehe+abhibhavas+tadānīm+sa kāraṇānām+api kāraṇena // BhKir_17.14

pratyāhataujās+kṛtasattvavegas+parākramam+jyāyasi yas+tanoti /
tejāṃsi bhānos+iva niṣpatanti yaśāṃsi vīryajvalitāni tasya // BhKir_17.15

dṛṣṭāvadānāt+vyathate+arilokas+pradhvaṃsam+eti vyathitāt+ca tejas+ /
tejovihīnam+vijahāti darpas+śāntārciṣam+dīpam+iva prakāśas+ // BhKir_17.16

tatas+prayātyastamadāvalepas+sa jayyatāyās+padavīm+jigīṣos+ /
gandhena jetus+pramukhāgatasya pratidvipasya+iva mataṅgajaughas+ // BhKir_17.17

evam+pratidvandviṣu tasya kīrtim+maulīndulekhāviśadām+vidhāsyan /
iyeṣa paryāyajayāvasādām+raṇakriyām+śambhus+anukrameṇa // BhKir_17.18

munes+vicitrais+iṣubhis+sa bhūyāt+ninye vaśam+bhūtapates+balaughas+ /
saha+ātmalābhena samutpatadbhis+jātisvabhāvais+iva jīvalokas+ // BhKir_17.19

vitanvatas+tasya śarāndhakāram+trastāni sainyāni ravam+niśemus+ /
pravarṣatas+saṃtatavepathūni kṣapāghanasya+iva gavām+kulāni // BhKir_17.20

sa sāyakān+sādhvasaviplutānām+kṣipan+pareṣām+atisauṣṭhavena /
śaśī+iva doṣāvṛtalocanānām+vibhidyamānas+pṛthak+ābabhāse // BhKir_17.21

kṣobheṇa tena+atha gaṇādhipānām+bhedam+yayau+ākṛtis+īśvarasya /
taraṅgakampena mahāhradānām+chāyāmayasya+iva dinasya kartus+ // BhKir_17.22

prasedivāṃsam+na tam+āpa kopas+kutas+parasmin+puruṣe vikāras+ /
ākāravaiṣamyam+idam+ca bheje durlakṣyacihnā mahatām+hi vṛttis+ // BhKir_17.23

visphāryamāṇasya tatas+bhujābhyām+bhūtāni bhartrā dhanus+antakasya /
bhinnākṛtim+jyām+dadṛśus+sphurantīm+kruddhasya jihvām+iva takṣakasya // BhKir_17.24

svyāpasavyadhvanitogracāpam+pārthas+kirātādhipam+āśaśaṅke /
paryāyasampāditakarṇatālam+yantā gajam+vyālam+iva+aparāddhas+ // BhKir_17.25

nijaghnire tasya hareṣujālais+patanti vṛndāni śilīmukhānām /
ūrjasvibhis+sindhumukhāgatāni yādāṃsi yādobhis+iva+amburāśes+ // BhKir_17.26

vibhedam+antas+padavīnirodham+vidhvaṃsanam+ca+aviditaprayogas+ /
netārilokeṣu karoti yat+yat+tat+tat+cakāra+asya śareṣu śambhus+ // BhKir_17.27

soḍhāvagītaprathamāyudhasya krodhojjhitais+vegitayā patadbhis+ /
chinnais+api trāsitavāhinīkais+pete kṛtārthais+iva tasya bāṇais+ // BhKir_17.28

alaṃkṛtānām+ṛjutāguṇena gurūpadiṣṭām+gatim+āsthitānām /
satām+iva+aparvaṇi mārgaṇānām+bhaṅgas+sa jiṣṇos+dhṛtim+unmamātha // BhKir_17.29

bāṇacchidas+te viśikhās+smarāres+avāṅmukhībhūtaphalās+patantas+ /
akhaṇḍitam+pāṇḍavasāyakebhyas+kṛtasya sadyas+pratikāram+āpus+ // BhKir_17.30

citrīyamāṇān+atilāghavena pramāthinas+tān+bhavamārgaṇānām /
samākulāyās+nicakhāna dūram+bāṇān+dhvajinyās+hṛdayeṣu+arātis+ // BhKir_17.31

tasya+atiyatnāt+atiricyamāne parākrame+anyonyaviśeṣaṇena /
hantā purām+bhūri pṛṣatkavarṣam+nirāsa naidāghas+iva+ambu meghas+ // BhKir_17.32

anāmṛśantas+kvacit+eva marma priyaiṣiṇā+anuprahitās+śivena /
suhṛtprayuktās+iva narmavādās+śarās+munes+prītikarās+babhūvus+ // BhKir_17.33

astrais+samānām+atirekiṇīm+vā paśyani+iṣūṇām+api tasya śaktim /
viṣādavaktavyabalas+pramāthī svam+ālalambe balam+indumaulis+ // BhKir_17.34

tapas+tapovīryasamuddhatasya pāram+yiyāsos+samarārṇavasya /
maheṣujālāni+akhilāni jiṣṇos+arkas+payāṃsi+iva samācacāma // BhKir_17.35

rikte savisrambham+ath+arjunasya niṣaṅgavaktre nipatāta pāṇis+ /
anyadvipāpītajale satarṣam+mataṅgajasya+iva nagāśmarandhre // BhKir_17.36

cyute sa tasmin+iṣudhau śarārthāt+dhvastārthasāre sahasā+iva bandhau /
tatkālamoghapraṇayas+prapede nirvācyatākāmas+iva+ābhimukhyam // BhKir_17.37

āghaṭṭayāmāsa gatāgatābhyām+sāvegam+agrāṅgulis+asya tūṇau /
vidheyamārge matis+utsukasya nayaprayogau+iva gām+jigīṣos+ // BhKir_17.38

babhāra śūnyākṛtis+arjunas+tau maheṣudhī vītamaheṣujālau /
yugāntasaṃśuṣkajalau vijihmas+pūrvāparau lokas+iva+amburāśī // BhKir_17.39
tena+atimittena tathā na pārthas+tayos+yathā riktatayā+anutepe /
svām+āpadam+projjhya vipattimagnam+śocanti santas+hi+upakāripakṣam // BhKir_17.40

pratikriyāyai vidhuras+sa tasmāt+kṛcchreṇa viśleṣam+iyāya hastas+ /
parāṅmukhatve+api kṛtopakārāt+tūṇīmukhāt+mitrakulāt+iva+āryas+ // BhKir_17.41

paścātkriyā tūṇayugasya bhartus+jajñe tadānīm+upakāriṇī+iva /
sambhāvanāyām+adharīkṛtāyām+patyus+puras+sāhasam+āsitavyam // BhKir_17.42

tam+śambhus+ākṣiptamaheṣujālam+lohais+śarais+marmasu nistutoda /
hṛttottaram+tattvavicāramadhye vaktā+iva doṣais+gurubhis+vipakṣam // BhKir_17.43

jahāra ca+asmāt+acireṇa varma jvalanmaṇidyotitahaimalekham /
caṇḍas+pataṅgāt+marudekanīlam+taḍitvatas+khaṇḍam+iva+ambudasya // BhKir_17.44

vikośanirdhautatanos+mahāses+phaṇāvatas+ca tvaci vicyutāyām /
pratidvipābaddharuṣas+samakṣam+nāgasya ca+ākṣiptamukhacchadasya // BhKir_17.45

vibodhitasya dhvaninā ghanānām+hares+apetasya ca śailarandhrāt /
nirastadhūmasya ca rātrivahnes+vinā tanutreṇa rucim+sa bheje // BhKir_17.46

acittatāyām+api nāma yuktām+anūrdhvatām+prāpya tadīyakṛcchre /
mahīm+gatau tau+iṣudhī tadānīm+vivavratus+cetanayā+iva yogam // BhKir_17.47

sthitam+viśuddhe nabhasi+iva sattve dhāmnā tapovīryamayena yuktam /
śastrābhighātais+tam+ajasram+īśas+tvaṣṭā vivasvantam+iva+ullilekha // BhKir_17.48

saṃrambhavegojjhitavedaneṣu gātreṣu bāhiryam+upāgateṣu /
munes+babhūva+agaṇiteṣurāśes+lauhas+tiraskāras+iva+ātmamanyus+ // BhKir_17.49

tatas+anupūrvāyatavṛttabāhus+śrīmān+kṣarallohitadigdhadehas+ /
āskandya vegena vimuktanādas+kṣitim+vidhunvan+iva pārṣṇighātais+ // BhKir_17.50

sāmyam+gatena+aśaninā maghonas+śaśāṅkakhaṇḍākṛtipāṇḍureṇa /
śambhum+bibhitsus+dhanuṣā jaghāna stambam+viṣāṇena mahān+iva+ibhas+ // BhKir_17.51

rayeṇa sā saṃnidadhe patantī bhavodbhavena+ātmani cāpayaṣṭis+ /
samuddhatā sindhus+anekamārgā pare sthitena+ojasi jahnunā+iva // BhKir_17.52

vikārmukas+karmasu śocanīyas+paricyutaudāryas+iva+upacāras+ /
vicikṣipe śūlabhṛtā salīlam+sa patribhis+dūram+adūrapātais+ // BhKir_17.53

upoḍhakalyāṇaphalas+abhirakṣan+vīravratam+puṇyaraṇāśramasthas+ /
japopavāsais+iva saṃyatātmā tepe munis+tais+iṣubhis+śivasya // BhKir_17.54

tatas+agrabhūmim+vyavasāyasiddhes+sīmānam+anyais+atidustaram+sas+ /
tejaḥśriyām+āśrayam+uttamāsim+sākṣāt+ahaṃkāram+iva+ālalambe // BhKir_17.55

śarān+avadyan+anavadyakarmā cacāra citram+pravicāramārgais+ /
hastena nistriṃśabhṛtā sa dīptas+sārkāṃśunā vāridhis+ūrmiṇā+iva // BhKir_17.56

yathā nije vartmani bhāti bhābhis+cyāyāmayas+ca+apsu sahasraraśmis+ /
tathā nabhasi+āśu raṇasthalīṣu spaṣṭadvimūrtis+dadṛśe sa bhūtais+ // BhKir_17.57

śivapraṇunnena śilīmukhena tsarupradeśāt+apavarjitāṅgas+ /
jvalan+asis+tasya papāta pāṇes+ghanasya vaprāt+iva vaidyutas+agnis+ // BhKir_17.58

ākṣiptacāpāvaraṇeṣujālas+chinnottamāsis+sa mṛdhe+avadhūtas+ /
riktas+prakāśas+ca babhūva bhūmes+utsāditodyānas+iva pradeśas+ // BhKir_17.59

sa khaṇḍanam+prāpya parāt+amarṣavān+bhujadvitīyas+api vijetum+icchayā /
sasarja vṛṣṭim+parirugṇapādapām+dravetareṣām+payasām+iva+aśmanām // BhKir_17.60

nīrandhram+parigamite kṣayam+pṛṣatkais+bhūtānām+adhipatinā śilāvitāne /
ucchrāyasthagitanabhodigantarālam+cikṣepa kṣitiruhajālam+indrasūnus+ // BhKir_17.61

niḥśeṣam+śakalitavalkalāṅgasārais+kurvadbhis+bhuvam+abhitas+kaṣāyacitrām /
īśānas+sakusumapallavais+nagais+tais+ātene balim+iva raṅgadevatābhyas+ // BhKir_17.62

unmajjan+makaras+iva+amārāpagāyās+vegena pratimukham+etya bāṇanadyās+ /
gāṇḍīvī kanakaśilānibham+bhujābhyām+ājaghne viṣam+avilocanasya vakṣas+ // BhKir_17.63

abhilaṣatas+upāyam+vikramam+kīrtilakṣmyos+asugamam+arisainyais+aṅkam+abhyāgatasya /
janakas+iva śiśutve supriyasya+ekasūnos+avinayam+api sehe pāṇḍavasya smarāris+ // BhKir_17.64

tatas+udagre+iva dvirade munau raṇam+upeyuṣi bhīmabhujāyudhe /
dhanus+apāsya sabāṇadhi śaṃkaras+pratijaghāna ghanais+iva muṣṭibhis+ // BhKir_18.1

harapṛthāsutayos+dhvanis+utpatan+amṛdusaṃvalitāṅgulipāṇijas+ /
sphuṭadanalpaśilāravadāruṇas+pratinanāda darīṣu darībhṛtas+ // BhKir_18.2

śivabhujāhatibhinnapṛthukṣatīs+sukham+iva+anubabhūva kapidhvajas+ /
kas+iva nāma bṛhanmanasām+bhavet+anukṛtes+api sattvavatām+kṣamas+ // BhKir_18.3

vraṇamukhacyutaśoṇitaśīkarasthagitaśailataṭābhabhujāntaras+ /
abhinavauṣasarāgabhṛtā babhau jaladhareṇa samānam+umāpatis+ // BhKir_18.4

urasi śūlabhṛtas+prahitā muhus+pratihatim+yayus+arjunamuṣṭayas+ /
bhṛśarayās+iva sahyamahībhṛtas+pṛthuni rodhasi sindhumahormayas+ // BhKir_18.5

nipatite+adhiśirodharam+āyate samam+aratniyuge+ayugacakṣuṣas+ /
tricatureṣu padeṣu kirīṭinā lulitadṛṣṭi madāt+iva caskhale // BhKir_18.6

abhibhavoditamanyuvidīpitas+samabhisṛtya bhṛśam+javam+ojasā /
bhujayugena vibhajya samādade śaśikalābharaṇasya bhujadvayam // BhKir_18.7

pravavṛte+atha mahāhavamallayos+acalasaṃcalanāharaṇas+raṇas+ /
karaṇaśṛṅkhalasaṃkalanāgurus+gurubhujāyudhagarvitayos+tayos+ // BhKir_18.8

ayam+asau bhagavān+uta pāṇḍavas+sthitam+avāk+muninā śaśimaulinā /
samadhirūḍham+ajena nu jiṣṇunā svit+iti vegavaśāt+mumuhe gaṇais+ // BhKir_18.9

pracalite calitam+sthitam+āsthite vinamite natam+unnatam+unnatau /
vṛṣakapidhvajayos+asahiṣṇunā muhus+abhāvabhayāt+iva bhūbhṛtā // BhKir_18.10

karaṇaśṛṅkhalaniḥsṛtayos+tayos+kṛtabhujadhvani valgu vivalgatos+ /
caraṇapātanipātitarodharasas+prasasṛpus+saritas+paritas+sthalīs+ // BhKir_18.11

viyati vegapariplutam+antarā samabhisṛtya rayeṇa kapidhvajas+ /
caraṇayos+caraṇānamitakṣitis+nijagṛhe tisṛṇām+jayinam+purām // BhKir_18.12

vismitas+sapadi tena karmaṇā karmaṇām+kṣayakaras+paras+pumān /
kṣeptukāmam+avanau tam+aklamam+niṣpipeṣa parirabhya vakṣasā // BhKir_18.13

tapasā tathā na mudam+asya yayau bhagavān+yathā vipulasattvatayā /
guṇasaṃhates+samatiriktam+aho nijam+eva sattvam+upakāri satām // BhKir_18.14

atha himaśucibhasmabhūṣitam+śirasi virājitam+indulekhayā /
svavapus+atimanoharam+haram+dadhatam+udīkṣya nanāma pāṇḍavas+ // BhKir_18.15

sahaśaradhi nijam+tathā kārmukam+vapus+atanu tathā+eva saṃvarmitam /
nihitam+api tathā+eva paśyan+asim+vṛṣabhagatis+upāyayau vismayam // BhKir_18.16

siṣicus+avanim+ambuvāhās+śanais+surakusumam+iyāya citram+divas+ /
vimalaruci bhṛśam+nabhas+dundubhes+dhvanis+akhilam+anāhatasya+ānaśe // BhKir_18.17

āseduṣām+gotrabhidas+anuvṛttyā gopāyakānām+bhuvanatrayasya /
rociṣṇuratnāvalibhis+vimānais+dyaus+ācitā tārakitā+iva reje // BhKir_18.18

haṃsās+bṛhantas+surasadmavāhās+saṃhrādikaṇṭhābharaṇās+patantas+ /
cakrus+prayatnena vikīryamāṇais+vyomnas+pariṣvaṅgam+iva+agrapakṣais+ // BhKir_18.19

muditamadhulihas+vitānīkṛtās+srajas+upari vitatya sātānikīs+ /
jaladas+iva niṣedivāṃsam+vṛṣe marudupasukhayāṃbabhūva+īśvaram // BhKir_18.20

kṛtadhṛti parivanditena+uccakais+gaṇapatibhis+abhinnaromodgamais+ /
tapasi kṛtaphale phalajyāyasī stutis+iti jagade hares+sūnunā // BhKir_18.21

śaraṇam+bhavantam+atikāruṇikam+bhava bhaktigamyam+adhigamya janās+ /
jitamṛtyavas+ajita bhavanti bhaye sasurāsurasya jagatas+śaraṇam // BhKir_18.22

vipat+eti tāvat+avasādakarī na ca kāmasampat+abhikāmayate /
na namanti ca+ekapuruṣam+puruṣās+tava yāvat+īśa na natis+kriyate // BhKir_18.23

saṃsevante dānaśīlās+vimuktya sampaśyantas+janmaduḥkham+pumāṃsas+ /
yanniḥsaṅgas+tvam+phalasya+ānatebhyas+tat+kāruṇyam+kevalam+na svakāryam // BhKir_18.24

prāpyate yat+iha dūram+agatvā yat+phalati+aparalokagatāya /
tīrtham+asti na bhavārṇavabāhyam+sārvakāmikam+ṛte bhavatas+tat // BhKir_18.25

vrajati śuci padam+tu+ati prītimān+pratihatam+atis+eti ghorām+gatim /
iyam+anagha nimittaśaktis+parā tava varada na cittabhedas+kvacit // BhKir_18.26

dakṣiṇām+praṇatadakṣiṇa mūrtim+tattvatas+śivakarīm+aviditvā /
rāgiṇā+api vihitā tava bhaktyā saṃsmṛtis+bhava bhavati+abhavāya // BhKir_18.27

dṛṣṭvā dṛśyāni+ācaraṇīyāni vidhāya prekṣākārī yāti padam+muktam+apāyais+ /
samyagdṛṣṭis+tasya param+paśyati yas+tvām+yas+ca+upāsti sādhu vidheyam+sa vidhatte // BhKir_18.28

yuktās+svaśaktyā munayas+prajānām+hitopadeśais+upakāravantas+ /
samucchinatsi tvam+acintyadhāmā karmāṇi+upetasya duruttarāṇi // BhKir_18.29

saṃnibaddham+apahartum+ahāryam+bhūri durgatibhayam+bhuvanānām /
adbhutākṛtim+imām+atimāyas+tvam+bibharṣi karuṇāmaya māyām // BhKir_18.30

na rāgi cetas+paramā vilāsitā vadhūs+śarīre+asti na ca+asti manmathas+ /
namaskriyā ca+uṣasi dātus+iti+aho nisargadurbodham+idam+tava+īhitam // BhKir_18.31

tava+uttarīyam+karicarma sāṅgajam+jvalanmaṇis+sāraśanam+mahānahis+ /
srak+āsyapaṅktis+śavabhasma candanam+kalā himāṃśos+ca samam+cakāsati // BhKir_18.32

avigrahasya+api+atulena hetunā sametabhinnadvayamūrti tiṣṭhatas+ /
tava+eva na+anyasya jagatsu dṛśyate viruddhaveṣābharaṇasya kāntatā // BhKir_18.33

ātmalābhapariṇāmanirodhais+bhūtasaṃghas+iva na tvam+upetas+ /
tena sarvabhuvanātiga loke na+upamānam+asi na+api+upemayas+ // BhKir_18.34

tvam+antakas+sthāvarajaṅgamānām+tvayā jagat+prāṇiti deva viśvam /
tvam+yoginām+hetuphale ruṇatsi tvam+kāraṇam+kāraṇakāraṇānām // BhKir_18.35

rakṣobhis+suramanujais+dites+sutais+vā yat+lokeṣu+avikalam+āptam+ādhipatyam /
pāvinyās+śaraṇagatārtihāriṇe tat+māhātmyam+bhava bhavate namaskriyāyās+ // BhKir_18.36

tarasā bhuvanāni yas+bibharti dhvanati brahma yatas+param+pavitram /
paritas+duritāni yas+punīte śiva tasmai pavanātane namas+te // BhKir_18.37

bhavatas+smaratām+sadāsane jayini brahmamaye niṣeduṣām /
dahate bhavabījasaṃtatim+śikhine+anekaśikhāya te namas+ // BhKir_18.38

ābādhāmaraṇabhayārciṣā cirāya pluṣṭebhyas+bhava mahatā bhavānalena /
nirvāṇam+samupagamena yacchate te bījānām+prabhava namas+astu jīvanāya // BhKir_18.39

yas+sarveṣām+āvarītā varīyān+sarvais+bhāvais+na+āvṛtas+anādiniṣṭhas+ /
mārgātītāya+indriyāṇām+namas+te+avijñeyāya vyomarūpāya tasmai // BhKir_18.40

aṇīyase viśvavidhāriṇe namas+namas+antikasthāya namas+davīyase /
atītya vācām+manasām+ca gocaram+sthitāya te tatpataye namas+namas+ // BhKir_18.41

asaṃvidānasya mama+īśa saṃvidām+titikṣitum+duścaritam+tvam+arhasi /
virodhya mohāt+punar+abhyupeyuṣām+gatis+bhavān+eva durātmanā+api // BhKir_18.42

āstikyaśuddham+avatas+priyadharma dharmam+dharmātmajasya vihitāgasi śatruvarge /
samprāpnuyām+vijayam+īśa yayā samṛddhyā tām+bhūtanātha vibhutām+vitara+āhaveṣu // BhKir_18.43

iti nigaditavantam+sūnum+uccais+maghonas+praṇataśirasam+īśas+sādaram+sāntvayitvā /
jvaladanalaparītam+raudram+astram+dadhānam+dhanurupapadam+asmai vedam+abhyādideśa // BhKir_18.44

sa piṅgākṣas+śrīmān+bhuvanamahanīyena mahasā tanum+bhīmām+bibhrat+triguṇaparivārapraharaṇas+ /
parītya+īśānam+tris+stutibhis+upagītas+suragaṇais+sutam+pāṇḍos+vīram+jaladam+iva bhāsvān+abhiyayau // BhKir_18.45

atha śaśadharamaules+abhyanujñām+avāpya tridaśapatipurogās+pūrṇakāmāya tasmai /
avitathaphalam+āśirvādam+āropayantas+vijayi vividham+astram+lokapālās+viterus+ // BhKir_18.46

asaṃhāryotsāham+jayinam+udayam+prāpya tarasā dhuram+gurvīm+voḍhum+sthitam+anavasādāya jagatas+ /
svadhāmnā lokānām+tam+upari kṛtasthānam+amarās+tapolakṣmyā dīptam+dinakṛtam+iva+uccais+upajagus+ // BhKir_18.47

vraja jaya ripulokam+pādapadmānatas+san+gaditas+iti śivena ślāghitas+devasaṃghais+ /
nijagṛham+atha gatvā sādaram+pāṇḍuputras+dhṛtagurujayalakṣmīs+dharmasūnum+nanāma // BhKir_18.48