Bharavi: Kiratarjuniya Text follows that commented on by Mallinaatha, also as regards e.g./ worddivision; note that there are often other possible worddivisions (especially in the citraverses of sarga 15) and quite a few variants in the texts of other commentators. Input by Harunaga Isaacson. TEXT IN PAUSA ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ श्रियस्+कुरूणाम्+अधिपस्य पालनीम्+प्रजासु वृत्तिम्+यम्+अयुङ्क्त वेदितुम् । स वर्णिलिङ्गी विदितस्+समाययौ युधिष्ठिरम्+द्वैतवने वनेचरस्+ ॥ BhKir_1.1 कृतप्रणामस्य महीम्+महीभुजे जिताम्+सपत्नेन निवेदयिष्यतस्+ / न विव्यथे तस्य मनस्+न हि प्रियम्+प्रवक्तुम्+इच्छन्ति मृषा हितैषिणस्+ ॥ BhKir_1.2 द्विषाम्+विघाताय विधातुम्+इच्छतस्+रहसि+अनुज्ञाम्+अधिगम्य भूभृतस्+ / स सौष्ठवौदार्यविशेषशालिनीम्+विनिश्चितार्थाम्+इति वाचम्+आदधे ॥ BhKir_1.3 क्रियासु युक्तैस्+नृप चारचक्षुषस्+न वञ्चनीयास्+प्रभवस्+अनुजीविभिस्+ / अतस्+अर्हसि क्षन्तुम्+असाधु साधु वा हितम्+मनोहारि च दुर्लभम्+वचस्+ ॥ BhKir_1.4 स किंसखा साधु न शास्ति यस्+अधिपम्+हितात्+न यस्+संशृणुते स किंप्रभुस्+ / सदा+अनुकूलेषु हि कुर्वते रतिम्+नृपेषु+अमात्येषु च सर्वसम्पदस्+ ॥ BhKir_1.5 निसर्गदुर्बोधम्+अबोधविक्लवास्+क्व भूपतीनाम्+चरितम्+क्व जन्तवस्+ / तव+अनुभावस्+अयम्+अबोधि यत्+मया nigƬhatattvam+नयवर्त्म विद्विषाम् ॥ BhKir_1.6 विशङ्कमानस्+भवतस्+पराभवम्+नृपासनस्थस्+अपि वनाधिवासिनस्+ / दुरोदरच्छद्मजिताम्+समीहते नयेन जेतुम्+जगतीम्+सुयोधनस्+ ॥ BhKir_1.7 तथा+अपि जिह्मस्+स भवज्जिगीषया तनोति शुभ्रम्+गुणसम्पदा यशस्+ / समुन्नयन्+भूतिम्+अनार्यसंगमात्+वरम्+विरोधस्+अपि समम्+महात्मभिस्+ ॥ BhKir_1.8 कृतारिषड्वर्गजयेन मानवीम्+अगम्यरूपाम्+पदवीम्+प्रपित्सुना । विभज्य नक्तंदिनम्+अस्ततन्द्रिणा वितन्यते तेन नयेन पौरुषम् ॥ BhKir_1.9 सखीन्+इव प्रीतियुजस्+अनुजीविनस्+समानमानान्+सुहृदस्+च बन्धुभिस्+ / स सन्ततम्+दर्शयते गतस्मयस्+कृताधिपत्याम्+इव साधु बन्धुताम् ॥ BhKir_1.10 असक्तम्+आराधयतस्+यथायथम्+विभज्य भक्त्या समपक्षपातया । गुणानुरागात्+इव सख्यम्+ईयिवान्+न बाधते+अस्य त्रिगणस्+परस्परम् ॥ BhKir_1.11 निरत्ययम्+साम न दानवर्जितम्+न भूरि दानम्+विरहय्य सत्क्रियाम् । प्रवर्तते तस्य विशेषशालिनी गुणानुरोधेन विना न सत्क्रिया ॥ BhKir_1.12 वसूनि vächan+न वशी न मन्युना स्वधर्मस्+इति+एव निवृत्तकारणस्+ / गुरूपदिष्टेन रिपौ सुते+अपि वा निहन्ति दण्डेन स धर्मविप्लवम् ॥ BhKir_1.13 विधाय रक्षान्+परितस्+परेतरान्+अशङ्किताकारम्+उपैति शङ्कितस्+ / क्रियापवर्गेषु+अनुजीविसात्कृतास्+कृतज्ञताम्+अस्य वदन्ति सम्पदस्+ ॥ BhKir_1.14 अनारतम्+तेन पदेषु लम्भितास्+विभज्य सम्यक्+विनियोगसत्क्रियाम् । फलन्ति+उपायास्+परिबृंहितायतीस्+उपेत्य संघर्षम्+इव+अर्थसम्पदस्+ ॥ BhKir_1.15 अनेकराजन्यरथाश्वसंकुलम्+तदीयम्+आस्थाननिकेतनाजिरम् । नयति+अयुग्मच्छदगन्धिस्+आर्द्रताम्+भृशम्+नृपोपायनदन्तिनाम्+मदस्+ ॥ BhKir_1.16 सुखेन लभ्यास्+दधतस्+कृषीवलैस्+अकृष्टपच्यास्+इव सस्यसम्पदस्+ / वितन्वति क्षेमम्+अदेवमातृकास्+चिराय तस्मिन्+कुरवस्+चकासति ॥ BhKir_1.17 महौजसस्+मानधनास्+धनार्चितास्+धनुर्भृतस्+संयति लब्धकीर्तयः+ / न संहतास्+तस्य न भेदवृत्तयस्+प्रियाणि vächanti+असुभिस्+समीहितुम्+ ॥ BhKir_1.18 उदारकीर्तेस्+उदयम्+दयावतस्+प्रशान्तबाधम्+दिशतस्+अभिरक्षया । स्वयम्+प्रदुग्धे+अस्य गुणैस्+उपस्नुता वसूपमानस्य वसूनि मेदिनी ॥ BhKir_1.19 महीभुजाम्+सच्चरितैस्+चरैस्+क्रियास्+स वेद निःशेसम्+अशेषितक्रियस्+ / महोदयैस्+तस्य हितानुबन्धिभिस्+प्रतीयते धातुस्+इव+ईहितम्+फलैस्+ ॥ BhKir_1.20 न तेन सज्यम्+क्वचित्+उद्यतम्+धनुस्+न वा कृतम्+कोपविजिह्मम्+आननम् । गुणानुरागेण शिरोभिस्+उह्यते नराधिपैस्+माल्यम्+इव+अस्य शासनम् ॥ BhKir_1.21 स यौवराज्ये नवयौवनोद्धतम्+निधाय दुःशासनम्+इद्धशासनस्+ / मखेषु+अखिन्नस्+अनुमतस्+पुरोधसा धिनोति हव्येन हिरण्यरेतसम् ॥ BhKir_1.22 प्रलीनभूपालम्+अपि स्थिरायति प्रशासत्+आवारिधि मण्डलम्+भुवस्+ / स चिन्तयति+एव भियस्+त्वत्+एष्यतीस्+अहो दुरन्ता बलवद्विरोधिता ॥ BhKir_1.23 कथाप्रसङ्गेन जनैस्+उदाहृतात्+अनुस्मृताखण्डलसूनुविक्रमस्+ / तव+अभिधानात्+व्यथते नताननस्+स दुःसहात्+मन्त्रपदात्+इव+उरगस्+ ॥ BhKir_1.24 तत्+आशु कर्तुम्+त्वयि जिह्मम्+उद्यते विधीयताम्+तत्र विधेयम्+उत्तरम् । परप्रणीतानि वचांसि चिन्वताम्+प्रवृत्तिसारास्+खलु मादृशाम्+गिरस्+ ॥ BhKir_1.25 इति+ईरयित्वा गिरम्+आत्तसत्क्रिये गते+अथ पत्यौ वनसंनिवासिनाम् । प्रविश्य कृष्णा सदनम्+महीभुजा तत्+आचचक्षे+अनुजसन्निधौ वचस्+ ॥ BhKir_1.26 निशम्य सिद्धिम्+द्विषताम्+अपाकृतीस्+ततस्+ततस्त्यास्+विनियन्तुम्+अक्षमा । नृपस्य मन्युव्यवसायदीपिनीस्+उदाजहार द्रुपदात्मजा गिरस्+ ॥ BhKir_1.27 भवादृशेषु प्रमदाजनोदितम्+भवति+अधिक्षेपस्+इव+अनुशासनम् । तथा+अपि वक्तुम्+व्यवसाययन्ति माम्+निरस्तनारीसमयास्+दुराधयस्+ ॥ BhKir_1.28 अखण्डम्+आखण्डलतुल्यधामभिस्+चिरम्+धृता भूपतिभिस्+स्ववंशजैस्+ / त्वया स्वहस्तेन मही मदच्युता मतङ्गजेन स्रक्+इव+अपवर्जिता ॥ BhKir_1.29 व्रजन्ति ते mƬhadhiyas+पराभवम्+भवन्ति मायाविषु ये न मायिनस्+ / प्रविश्य हि घ्नन्ति शठास्+तथाविधान्+असंवृताङ्गान्+निशितास्+इव+इषवस्+ ॥ BhKir_1.30 गुणानुरक्ताम्+अनुरक्तसाधनस्+कुलाभिमानी कुलजाम्+नराधिपस्+ / परैस्+त्वदन्यस्+कस्+इव+अपहारयेत्+मनोरमाम्+आत्मवधूम्+इव श्रियम् ॥ BhKir_1.31 भवन्तम्+एतर्हि मनस्विगर्हिते विवर्तमानम्+नरदेव वर्त्मनि । कथम्+न मन्युस्+ज्वलयति+उदीरितस्+शमीतरुम्+शुष्कम्+इव+अग्निस्+उच्छिखस्+ ॥ BhKir_1.32 अवन्ध्यकोपस्य निहन्तुस्+आपदाम्+भवन्ति वश्यास्+स्वयम्+एव देहिनस्+ / अमर्षशून्येन जनस्य जन्तुना न जातहार्देन न विद्विषा+आदरस्+ ॥ BhKir_1.33 परिभ्रमन्+लोहितचन्दनोचितस्+पदातिस्+अन्तर्गिरि रेणुरूषितस्+ / महारथस्+सत्यधनस्य मानसम्+दुनोति नो कच्चित्+अयम्+वृकोदरस्+ ॥ BhKir_1.34 विजित्य यस्+प्राज्यम्+अयच्छत्+उत्तरान्+कुरून्+अकुप्यम्+वसु वासवोपमस्+ / स वल्कवासांसि तव+अधुना+आहरन्+करोति मन्युम्+न कथम्+धनंजयस्+ ॥ BhKir_1.35 वनान्तशय्याकठिनीकृताकृती कचाचितौ विष्वक्+इव+अगजौ गजौ । कथम्+त्वम्+एतौ धृतिसंयमौ यमौ विलोकयन्+उत्सहसे न बाधितुम् ॥ BhKir_1.36 इमाम्+अहम्+वेद न तावकीम्+धियम्+विचित्ररूपास्+खलु चित्तवृत्तयस्+ / विचिन्तयन्त्यास्+भवदापदम्+पराम्+रुजन्ति चेतस्+प्रसभम्+मम+आधयस्+ ॥ BhKir_1.37 पुरा+adhirƬhas+शयनम्+महाधनम्+विबोध्यसे यस्+स्तुतिगीतिमङ्गलैस्+ / अदभ्रदर्भाम्+अधिशय्य स स्थलीम्+जहासि निद्राम्+अशिवैस्+शिवारुतैस्+ ॥ BhKir_1.38 पुरा+उपनीतम्+नृप रामणीयकम्+द्विजातिशेषेण यत्+एतत्+अन्धसा । तत्+अद्य ते वन्यफलाशिनस्+परम्+परैति कार्श्यम्+यशसा समम्+वपुस्+ ॥ BhKir_1.39 अनारतम्+यौ मणिपीठशायिनौ+अरञ्जयत्+राजशिरःस्रजाम्+रजस्+ / निषीदतस्+तौ चरणौ वनेषु ते मृगद्विजालूनशिखेषु बर्हिषाम् ॥ BhKir_1.40 द्विषन्निमित्ता यत्+इयम्+दशा ततस्+समूलम्+उन्मूलयति+इव मे मनस्+ / परैस्+अपर्यासितवीर्यसम्पदाम्+पराभवस्+अपि+उत्सवस्+एव मानिनाम् ॥ BhKir_1.41 विहाय शान्तिम्+नृप धाम तत्+पुनस्+प्रसीद संधेहि वधाय विद्विषाम् । व्रजन्ति शत्रून्+अवधूय निःस्पृहास्+शमेन सिद्धिम्+मुनयस्+न भूभृतस्+ ॥ BhKir_1.42 पुरःसरास्+धामवताम्+यशोधनास्+सुदुःसहम्+प्राप्य निकारम्+ईदृशम् । भवादृशास्+चेत्+अधिकुर्वते रतिम्+निराश्रया हन्त हता मनस्विता ॥ BhKir_1.43 अथ क्षमाम्+एव निरस्तविक्रमस्+चिराय पर्येषि सुखस्य साधनम् । विहाय लक्ष्मीपतिलक्ष्म कार्मुकम्+जटाधरस्+सन्+जुहुधि+इह पावकम् ॥ BhKir_1.44 न समयपरिरक्षणम्+क्षमम्+ते निकृतिपरेषु परेषु भूरिधाम्नस्+ / अरिषु हि विजयार्थिनस्+क्षितीशास्+विदधति सोपधि संधिदूषणानि ॥ BhKir_1.45 विधिसमयनियोगात्+दीप्तिसंहारजिह्मम्+शिथिलवसुम्+अगाधे मग्नम्+आपत्पयोधौ । रिपुतिमिरम्+उदस्य+उदीयमानम्+दिनादौ दिनकृतम्+इव लक्ष्मीस्+त्वाम्+समभ्येतु भूयस्+ ॥ BhKir_1.46 विहिताम्+प्रियया मनःप्रियाम्+अथ निश्चित्य गिरम्+गरीयसीम् । उपपत्तिमत्+ऊर्जिताश्रयम्+नृपम्+ऊचे वचनम्+वृकोदरस्+ ॥ BhKir_2.1 यत्+अवोचत वीक्ष्य मानिनी परितस्+स्नेहमयेन चक्षुषा । अपि वागधिपस्य दुर्वचम्+वचनम्+तत्+विदधीत विस्मयम् ॥ BhKir_2.2 विषमस्+अपि विगाह्यते नयस्+कृततीर्थस्+पयसाम्+इव+आशयस्+ / स तु तत्र विशेषदुर्लभस्+सत्+उपन्यस्यति कृत्यवर्त्म यस्+ ॥ BhKir_2.3 परिणामसुखे गरीयसि व्यथके+अस्मिन्+वचसि क्षतौजसाम् । अतिवीर्यवति+इव भेषजे बहुस्+अल्पीयसि दृश्यते गुणस्+ ॥ BhKir_2.4 इयम्+इष्टगुणाय रोचताम्+रुचिरार्था भवते+अपि भारती । ननु वक्तृविशेषनिःस्पृहास्+गुणगृह्यास्+वचने विपश्चितस्+ ॥ BhKir_2.5 चतसृषु+अपि ते विवेकिनी नृप विद्यासु nirƬhim+आगता । कथम्+एत्य मतिस्+विपर्ययम्+करिणी पङ्कम्+इव+अवसीदति ॥ BhKir_2.6 विधुरम्+किम्+अतस्+परम्+परैस्+अवगीताम्+गमिते दशाम्+इमाम् । अवसीदति यत्+सुरैस्+अपि त्वयि सम्भावितवृत्ति पौरुषम् ॥ BhKir_2.7 द्विषताम्+उदयस्+सुमेधसा गुरुस्+अस्वन्ततरस्+सुमर्षणस्+ / न महान्+अपि भूतिम्+इच्छता फलसम्पत्प्रवणस्+परिक्षयस्+ ॥ BhKir_2.8 अचिरेण परस्य भूयसीम्+विपरीताम्+विगणय्य च+आत्मनस्+ / क्षययुक्तिम्+उपेक्षते कृती कुरुते तत्प्रतिकारम्+अन्यथा ॥ BhKir_2.9 अनुपालयताम्+उदेष्यतीम्+प्रभुशक्तिम्+द्विषताम्+अनीहया । अपयान्ति+अचिरात्+महीभुजाम्+जननिर्वादभयात्+इव श्रियस्+ ॥ BhKir_2.10 क्षययुक्तम्+अपि स्वभावजम्+दधतम्+धाम शिवम्+समृद्धये । प्रणमन्ति+अनपायम्+उत्थितम्+प्रतिपच्चन्द्रम्+इव प्रजास्+नृपम् ॥ BhKir_2.11 प्रभवस्+खलु कोशदण्डयोस्+कृतपञ्चाङ्गविनिर्णयस्+नयस्+ / स विधेयपदेषु दक्षताम्+नियतिम्+लोकस्+इव+अनुरुध्यते ॥ BhKir_2.12 अभिमानवतस्+मनस्विनस्+प्रियम्+उच्चैस्+पदम्+आरुरुक्षतस्+ / विनिपातनिवर्तनक्षमम्+मतम्+आलम्बनम्+आत्मपौरुषम् ॥ BhKir_2.13 विपदस्+अभिभवन्ति+अविक्रमम्+रहयति+आपदुपेतम्+आयतिस्+ / नियता लघुता निरायतेस्+अगरीयान्+न पदम्+नृपश्रियस्+ ॥ BhKir_2.14 तत्+अलम्+प्रतिपक्षम्+उन्नतेस्+अवलम्ब्य व्यवसायवन्ध्यताम् । निवसन्ति पराक्रमाश्रयास्+न विषादेन समम्+समृद्धयस्+ ॥ BhKir_2.15 अथ चेत्+अवधिस्+प्रतीक्ष्यते कथम्+आविष्कृतजिह्मवृत्तिना । dh­tarëÂrasutena सुत्यज्यास्+चिरम्+आस्वाद्य नरेन्द्रसम्पदस्+ ॥ BhKir_2.16 द्विषता विहितम्+त्वया+अथवा यदि लब्धा पुनर्+आत्मनस्+पदम् । जननाथ तव+अनुजन्मनाम्+कृतम्+आविष्कृतपौरुषैस्+भुजैस्+ ॥ BhKir_2.17 मदसिक्तमुखैस्+मृगाधिपस्+करिभिस्+वर्तयति स्वयम्+हतैस्+ / लघयन्+खलु तेजसा जगत्+न महान्+इच्छति भूतिम्+अन्यतस्+ ॥ BhKir_2.18 अभिमानधनस्य गत्वरैस्+असुभिस्+स्थास्नु यशस्+चिचीषतस्+ / अचिरांशुविलासचञ्चला ननु लक्ष्मीस्+फलम्+आनुषङ्गिकम् ॥ BhKir_2.19 ज्वलितम्+न हिरण्यरेतसम्+चयम्+आस्कन्दति भस्मनाम्+जनस्+ / अभिभूतिभयात्+असून्+अतस्+सुखम्+उज्झन्ति न धाम मानिनस्+ ॥ BhKir_2.20 किम्+अपेक्ष्य फलम्+पयोधरान्+ध्वनतस्+प्रार्थयते मृगाधिपस्+ / प्रकृतिस्+खलु सा महीयसस्+सहते न+अन्यसमुन्नतिम्+यया ॥ BhKir_2.21 कुरु तत्+मतिम्+एव विक्रमे नृप निर्धूय तमस्+प्रमादजम् । ध्रुवम्+एतत्+अवेहि विद्विषाम्+त्वदनुत्साहहतास्+विपत्तयस्+ ॥ BhKir_2.22 द्विरदान्+इव दिग्विभावितान्+चतुरस्+तोयनिधीन्+इव+आयतस्+ / प्रसहेत रणे तव+अनुजान्+द्विषताम्+कस्+शतमन्युतेजसस्+ ॥ BhKir_2.23 ज्वलतस्+तव जातवेदसस्+सततम्+वैरिकृतस्य चेतसि । विदधातु शमम्+शिवेतरा रिपुनारीनयनाम्बुसन्ततिस्+ ॥ BhKir_2.24 इति दर्शितविक्रियम्+सुतम्+मरुतस्+कोपपरीतमानसम् । उपसान्त्वयितुम्+महीपतिस्+द्विरदम्+दुष्टम्+इव+उपचक्रमे ॥ BhKir_2.25 अपवर्जितविप्लवे शुचय् हृदयग्राहिणि मङ्गलास्पदे । विमला तव विस्तरे गिराम्+मतिस्+आदर्शे+इव+अभिदृश्यते ॥ BhKir_2.26 स्फुटता न पदैस्+अपाकृता न च न स्वीकृतम्+अर्थगौरवम् । रचिता पृथगर्थता गिराम्+न च सामर्थ्यम्+अपोहितम्+क्वचित् ॥ BhKir_2.27 उपपत्तिस्+उदाहृता बलात्+अनुमानेन न च+आगमस्+क्षतस्+ / इदम्+ईदृक्+अनीदृगाशयस्+प्रसभम्+वक्तुम्+उपक्रमेत कस्+ ॥ BhKir_2.28 अवितृप्ततया तथा+अपि मे हृदयम्+निर्णयम्+एव धावति । अवसाययितुम्+क्षमास्+सुखम्+न विधेयेषु विशेषसम्पदस्+ ॥ BhKir_2.29 सहसा विदधीत न क्रियाम्+अविवेकस्+परम्+आपदाम्+पदम् । वृणते हि विमृश्यकारिणम्+गुणलुब्धास्+स्वयम्+एव सम्पदस्+ ॥ BhKir_2.30 अभिवर्षति यस्+अनुपालयन्+विधिबीजानि विवेकवारिणा । स सदा फलशालिनीम्+क्रियाम्+शरदम्+लोकस्+इव+अधितिष्ठति ॥ BhKir_2.31 शुचि भूषयति श्रुतम्+वपुस्+प्रशमस्+तस्य भवति+अलंक्रिया । प्रशमाभरणम्+पराक्रमस्+स नयापादितसिद्धिभूषणस्+ ॥ BhKir_2.32 मतिभेदतमस्तिरोहिते गहने कृत्यविधौ विवेकिनाम् । सुकृतस्+परिशुद्धस्+आगमस्+कुरुते दीपस्+इव+अर्थदर्शनम् ॥ BhKir_2.33 स्पृहणीयगुणैस्+महात्मभिस्+चरिते वर्त्मनि यच्छताम्+मनस्+ / विधिहेतुस्+अहेतुस्+आगसाम्+विनिपातस्+अपि समस्+समुन्नतेस्+ ॥ BhKir_2.34 शिवम्+औपयिकम्+गरीयसीम्+फलनिष्पत्तिम्+अदूषितायतिम् । विगणय्य नयन्ति पौरुषम्+विजितक्रोधरयास्+जिगीषवस्+ ॥ BhKir_2.35 अपनेयम्+उदेतुम्+इच्छता तिमिरम्+रोषमयम्+धिया पुरस्+ / अविभिद्य निशाकृतम्+तमस्+प्रभया न+अंशुमता+अपि+उदीयते ॥ BhKir_2.36 बलवान्+अपि कोपजन्मनस्+तमसस्+न+अभिभवम्+रुणद्धि यस्+ / क्षयपक्षे+इव+ऐन्दवीस्+कलास्+सकलास्+हन्ति स शक्तिसम्पदस्+ ॥ BhKir_2.37 समवृत्तिस्+उपैति मार्दवम्+समये यस्+च तनोति तिग्मताम् । अधितिष्ठति लोकम्+ओजसा स विवस्वान्+इव मेदिनीपतिस्+ ॥ BhKir_2.38 क्व चिराय परिग्रहस्+श्रियाम्+क्व च दुष्टेन्द्रियवाजिवश्यता । शरदभ्रचलास्+चलेन्द्रियैस्+असुरक्षास्+हि बहुच्छलास्+श्रियस्+ ॥ BhKir_2.39 किम्+असामयिकम्+वितन्वता मनसस्+क्षोभम्+उपात्तरंहसस्+ / क्रियते पतिस्+उच्चकैस्+अपाम्+भवता धीरतया+अधरीकृतस्+ ॥ BhKir_2.40 श्रुतम्+अपि+अधिगम्य ये रिपून्+विनयन्ते स्म न शरीरजन्मनस्+ / जनयन्ति+अचिराय सम्पदाम्+अयशस्+ते खलु चापलाश्रयम् ॥ BhKir_2.41 अतिपातितकालसाधना स्वशरीरेन्द्रियवर्गतापनी । जनवत्+न भवन्तम्+अक्षमा नयसिद्धेस्+अपनेतुम्+अर्हति ॥ BhKir_2.42 उपकारकम्+आयतेस्+भृशम्+प्रसवस्+कर्मफलस्य भूरिणस्+ / अनपायि निबर्हणम्+द्विषाम्+न तितिक्षासमम्+अस्ति साधनम् ॥ BhKir_2.43 प्रणतिप्रवणान्+विहाय नस्+सहजस्नेहनिबद्धचेतसस्+ / प्रणमन्ति सदा सुयोधनम्+प्रथमे मानभृताम्+न वृष्णयस्+ ॥ BhKir_2.44 सुहृदस्+सहजास्+तथा+इतरे मतम्+एषाम्+न विलङ्घयन्ति ये । विनयात्+इव यापयन्ति ते dh­tarëÂrÃtmajam+आत्मसिद्धये ॥ BhKir_2.45 अभियोगस्+इमान्+महीभुजस्+भवता तस्य ततस्+कृतावधेस्+ / प्रविघाटयिता समुत्पतन्+हरिदश्वस्+कमलाकरान्+इव ॥ BhKir_2.46 उपजापसहान्+विलङ्घयन्+स विधाता नृपतीन्+मदोद्धतस्+ / सहते न जनस्+अपि+अधःक्रियाम्+किम्+u लोकाधिकधाम राजकम् ॥ BhKir_2.47 असमापितकृत्यसम्पदाम्+हतवेगम्+विनयेन तावता । प्रभवन्ति+अभिमानशालिनाम्+मदम्+उत्तम्भयितुम्+विभूतयस्+ ॥ BhKir_2.48 मदमानसमुद्धतम्+नृपम्+न वियुङ्क्ते नियमेन mƬhatà । atimƬhas+उदस्यते नयात्+नयहीनात्+अपरज्यते जनस्+ ॥ BhKir_2.49 अपरागसमीरणेरितस्+क्रमशीर्णाकुलमूलसन्ततिस्+ / सुकरस्+तरुवत्+सहिष्णुना रिपुस्+उन्मूलयितुम्+महान्+अपि ॥ BhKir_2.50 अणुस्+अपि+उपहन्ति विग्रहस्+प्रभुम्+अन्तःप्रकृतिप्रकोपजस्+ / अखिलम्+हि हिनस्ति भूधरम्+तरुशाखान्तनिघर्षजस्+अनलस्+ ॥ BhKir_2.51 मतिमान्+विनयप्रमाथिनस्+समुपेक्षेत समुन्नतिम्+द्विषस्+ / सुजयस्+खलु तादृक्+अन्तरे विपदन्तास्+हि+अविनीतसम्पदस्+ ॥ BhKir_2.52 लघुवृत्तितया भिदाम्+गतम्+बहिस्+अन्तस्+च नृपस्य मण्डलम् । अभिभूय हरति+अनन्तरस्+शिथिलम्+कूलम्+इव+अपगारयस्+ ॥ BhKir_2.53 अनुशासतम्+इति+अनाकुलम्+नयवर्त्माकुलम्+अर्जुनाग्रजम् । स्वयम्+अर्थस्+इव+abhivächitas+तम्+अभीयाय पराशरात्मजस्+ ॥ BhKir_2.54 मधुरैस्+अवशानि लम्भयन्+अपि तिर्यञ्चि शमम्+निरीक्षितैस्+ / परितस्+पटु बिभ्रत्+एनसाम्+दहनम्+धाम विलोकनक्षमम् ॥ BhKir_2.55 सहसा+उपगतस्+सविस्मयम्+तपसाम्+सूतिस्+असूतिस्+एनसाम् । ददृशे जगतीभुजा मुनिस्+स वपुष्मान्+इव पुण्यसंचयस्+ ॥ BhKir_2.56 अथ+उच्चकैस्+आसनतस्+परार्ध्यात्+उद्यन्+स धूतारुणवल्कलाग्रस्+ / रराज कीर्णाकपिशांशुजालस्+शृङ्गात्+सुमेरोस्+इव तिग्मरश्मिस्+ ॥ BhKir_2.57 अवहितहृदयस्+विधाय सस्+अर्हाम्+ऋषिवत्+ऋषिप्रवरे गुरूपदिष्टाम् । तदनुमतम्+अलंचकार पश्चात्+प्रशमस्+इव श्रुतम्+आसनम्+नरेन्द्रस्+ ॥ BhKir_2.58 व्यक्तोदितस्मितमयूखविभासितोष्ठस्+तिष्ठन्+मुनेस्+अभिमुखम्+स विकीर्णधाम्नस्+ / तन्वन्तम्+इद्धम्+अभितस्+गुरुम्+अंशुजालम्+लक्ष्मीम्+उवाह सकलस्य शशाङ्कमूर्तेस्+ ॥ BhKir_2.59 ततस्+शरच्चन्द्रकराभिरामैस्+उत्सर्पिभिस्+प्रांशुम्+इव+अंशुजालैस्+ / बिभ्राणम्+आनीलरुचम्+पिशङ्गीस्+जटास्+तडित्वन्तम्+इव+अम्बुवाहम् ॥ BhKir_3.1 प्रसादलक्ष्मीम्+दधतम्+समग्राम्+वपुःप्रकर्षेण जनातिगेन । प्रसह्य चेतःसु समासजन्तम्+असंस्तुतानाम्+अपि भावम्+आर्द्रम् ॥ BhKir_3.2 अनुद्धताकारतया विविक्ताम्+तन्वन्तम्+अन्तःकरणस्य वृत्तिम् । माधुर्यविस्रम्भविशेषभाजा k­topasambhëam+इव+ईक्षितेन ॥ BhKir_3.3 धर्मात्मजस्+धर्मनिबन्धिनीनाम्+प्रसूतिम्+एनःप्रणुदाम्+श्रुतीनाम् । हेतुम्+तदभ्यागमने परीप्सुस्+सुखोपविष्टम्+मुनिम्+Ãbabhëe ॥ BhKir_3.4 अनाप्तपुण्योपचरैस्+दुरापा फलस्य निर्धूतरजास्+सवित्री । तुल्या भवद्दर्शनसम्पत्+एषा वृष्टेस्+दिवस्+वीतबलाहकायास्+ ॥ BhKir_3.5 अद्य क्रियास्+कामदुघास्+क्रतूनाम्+सत्याशिषस्+सम्प्रति भूमिदेवास्+ / आ संसृतेस्+अस्मि जगत्सु जातस्+त्वयि+आगते यत्+बहुमानपात्रम् ॥ BhKir_3.6 श्रियम्+विकर्षति+अपहन्ति+अघानि श्रेयस्+परिस्नौति तनोति कीर्तिम् । संदर्शनम्+लोकगुरोस्+अमोघम्+अमोघम्+तव+आत्मयोनेस्+इव किम्+न धत्ते ॥ BhKir_3.7 श्च्योतन्मयूखे+अपि हिमद्युतौ मे ननिर्वृतम्+निर्वृतिम्+एति चक्षुस्+ / समुज्झितज्ञातिवियोगखेदम्+त्वत्संनिधौ+उच्छ्वसति+इव चेतस्+ ॥ BhKir_3.8 निरास्पदम्+प्रश्नकुतूहलित्वम्+अस्मासु+अधीनम्+किम्+u निःस्पृहाणाम् । तथा+अपि कल्याणकरीम्+गिरम्+ते माम्+श्रोतुम्+इच्छा मुखरीकरोति ॥ BhKir_3.9 इति+उक्तवान्+उक्तिविशेषरम्यम्+मनस्+समाधाय जयोपपत्तौ । उदारचेतास्+गिरम्+इति+उदाराम्+द्वैपायनेन+अभिदधे नरेन्द्रस्+ ॥ BhKir_3.10 चिचीषताम्+जन्मवताम्+अलघ्वीम्+यशोवतंसाम्+उभयत्र भूतिम् । अभ्यर्हिता बन्धुषु तुल्यरूपा वृत्तिस्+विशेषेण तपोधनानाम् ॥ BhKir_3.11 तथा+अपि निघ्नम्+नृप तावकीनैस्+प्रह्वीकृतम्+मे हृदयम्+गुणौघैस्+ / वीतस्पृहाणाम्+अपि मुक्तिभाजाम्+भवन्ति भव्येषु हि पक्षपातास्+ ॥ BhKir_3.12 सुतास्+न यूयम्+किम्+u तस्य राज्ञस्+सुयोधनम्+वा न गुणैस्+अतीतास्+ / यस्+त्यक्तवान्+वस्+स वृथा बलात्+वा मोहम्+विधत्ते vi«ayÃbhilëas+ // BhKir_3.13 जहातु न+एनम्+कथम्+अर्थसिद्धिस्+संशय्य कर्णादिषु तिष्ठते यस्+ / असाद्युयोगास्+हि जयान्तरायास्+प्रमाथिनीनाम्+विपदाम्+पदानि ॥ BhKir_3.14 पथस्+च्युतायाम्+समितौ रिपूणाम्+धर्म्याम्+दधानेन धुरम्+चिराय । त्वया विपत्सु+अपि+अविपत्ति रम्यम्+आविष्कृतम्+प्रेम परम्+गुणेषु ॥ BhKir_3.15 विधाय विध्वंसनम्+आत्मनीनम्+शमैकवृत्तेस्+भवतस्+छलेन । प्रकाशितत्वन्मतिशीलसारास्+कृतोपकारास्+इव विद्विषस्+ते ॥ BhKir_3.16 लभ्या धरित्री तव विक्रमेण ज्यायान्+च वीर्यास्त्रबलैस्+विपक्षस्+ / अतस्+प्रकर्षाय विधिस्+विधेयस्+प्रकर्षतन्त्रा हि रणे जयश्रीस्+ ॥ BhKir_3.17 त्रिःसप्तकृत्वस्+जगतीपतीनाम्+हन्ता गुरुस्+यस्य स जामदग्न्यस्+ / वीर्यावधूतस्+स्म तदा विवेद प्रकर्षम्+आधारवशम्+गुणानाम् ॥ BhKir_3.18 यस्मिन्+अनैश्वर्यकृतव्यलीकस्+पराभवम्+प्राप्तस्+इव+अन्तकस्+अपि । धुन्वन्+धनुस्+कस्य रणे न कुर्यात्+मनस्+भयैकप्रवणम्+स भीष्मस्+ ॥ BhKir_3.19 सृजन्तम्+आजाविषुसंहतीस्+वस्+सहेत कोपज्वलितम्+गुरुम्+कस्+ / परिस्फुरल्लोलशिखाग्रजिह्वम्+जगत्+जिघत्सन्तम्+इव+अन्तवह्निम् ॥ BhKir_3.20 निरीक्ष्य संरम्भनिरस्तधैर्यम्+राधेयम्+आराधितजामदग्न्यम् । असंस्तुतेषु प्रसभम्+भयेषु जायेत मृत्योस्+अपि पक्षपातस्+ ॥ BhKir_3.21 यया समासादितसाधनेन सुदुश्चराम्+आचरता तपस्याम् । एते दुरापम्+समवाप्य वीर्यम्+उन्मीलितारस्+कपिकेतनेन ॥ BhKir_3.22 महत्त्वयोगाय महामहिम्नाम्+आराधनीम्+ताम्+नृप देवतानाम् । दातुम्+प्रदानोचित भूरिधाम्नीम्+उपागतस्+सिद्धिम्+इव+अस्मि विद्याम् ॥ BhKir_3.23 इति+उक्तवन्तम्+व्रज साधय+इति प्रमाणयन्+वाक्यम्+अजातशत्रोस्+ / प्रसेदिवांसम्+तम्+उपाससाद वसन्+इव+अन्ते विनयेन जिष्णुस्+ ॥ BhKir_3.24 निर्याय विद्या+थ दिनादिरम्यात्+बिम्बात्+इव+अर्कस्य मुखात्+महर्षेस्+ / पार्थाननम्+वह्निकणावदाता दीप्तिस्+स्फुरत्पद्मम्+इव+अभिपेदे ॥ BhKir_3.25 योगम्+च तम्+योग्यतमाय तस्मै तपःप्रभावात्+विततार सद्यस्+ / येन+अस्य तत्त्वेषु कृते+अवभासे समुन्मिमील+इव चिराय चक्षुस्+ ॥ BhKir_3.26 आकारम्+आशंसितभूरिलाभम्+दधानम्+अन्तःकरणानुरूपम् । नियोजयिष्यन्+विजयोदये तम्+तपःसमाधौ मुनिस्+इति+उवाच ॥ BhKir_3.27 अनेन योगेन विवृद्धतेजास्+निजाम्+परस्मै पदवीम्+अयच्छन् । समाचर+आचारम्+उपात्तशस्त्रस्+जपोपवासाभिषवैस्+मुनीनाम् ॥ BhKir_3.28 करिष्यसे यत्र सुदुश्चराणि प्रसत्तये गोत्रभिदस्+तपांसि । शिलोच्चयम्+चारुशिलोच्चयम्+तम्+एष क्षणात्+नेष्यति गुह्यकस्+त्वाम् ॥ BhKir_3.29 इति ब्रुवाणेन महेन्द्रसूनुम्+महर्षिणा तेन तिरोबभूवे । तम्+राजराजानुचरस्+अस्य साक्षात्+प्रदेशम्+आदेशम्+इव+अधितस्थौ ॥ BhKir_3.30 कृतानतिस्+व्याहृतसान्त्ववादे जातस्पृहस्+पुण्यजनस्+स जिष्णौ । इयाय सख्यौ+इव सम्प्रसादम्+विश्वासयति+आशु सताम्+हि योगस्+ ॥ BhKir_3.31 अथ+उष्णभासा+इव सुमेरुकुञ्जान्+विहीयमानान्+उदयाय तेन । बृहद्द्युतीन्+दुःखकृतात्मलाभम्+तमस्+शनैस्+पाण्डुसुतान्+प्रपेदे ॥ BhKir_3.32 असंशयालोचितकार्यनुन्नस्+प्रेम्णा समानीय विभज्यमानस्+ / तुल्यात्+विभागात्+इव तन्मनोभिस्+दुःखातिभारस्+अपि लघुस्+स मेने ॥ BhKir_3.33 धैर्येण विश्वास्यतया महर्षेस्+तीव्रात्+अरातिप्रभवात्+च मन्योस्+ / वीर्यम्+च विद्वत्सु सुते मघोनस्+स तेषु न स्थानम्+अवाप शोकस्+ ॥ BhKir_3.34 तान्+भूरिधाम्नस्+चतुरस्+अपि दूरम्+विहाय यामान्+इव वासरस्य । एकौघभूतम्+तत्+अशर्म कृष्णाम्+विभावरीम्+ध्वान्तम्+इव प्रपेदे ॥ BhKir_3.35 तुषारलेखाकुलितोत्पलाभे पर्यश्रुणी मङ्गलभङ्गभीरुस्+ / agƬhabhÃvÃ+अपि विलोकने सा न लोचने मीलयितुम्+विषेहे ॥ BhKir_3.36 अकृत्रिमप्रेमरसाभिरामम्+रामार्पितम्+दृष्टिविलोभि दृष्टम् । mana÷prasÃdäjalinà निकामम्+जग्राह पाथेयम्+इव+इन्द्रसूनुस्+ ॥ BhKir_3.37 धैर्यावसादेन हृतप्रसादा वन्यद्विपेन+इव निदाघसिन्धुस्+ / niruddhabëpodayasannakaïÂham+उवाच कृच्छ्रात्+इति राजपुत्री ॥ BhKir_3.38 मग्नाम्+द्विषच्छद्मनि पङ्कभूते सम्भवानाम्+भूतिम्+इव+उद्धरिष्यन् । आधिद्विषाम्+à तपसाम्+प्रसिद्धेस्+अस्मत्+विना मा भृशम्+उन्मनीभूस्+ ॥ BhKir_3.39 यशस्+अधिगन्तुम्+सुखलिप्सया वा मनुष्यसंख्याम्+अतिवर्तितुम्+वा । निरुत्सुकानाम्+अभियोग्गभाजाम्+समुत्सुका+इव+अङ्कम्+उपैति सिद्धिस्+ ॥ BhKir_3.40 लोकम्+विधात्रा विहितस्य गोप्तुम्+क्षत्त्रस्य मुष्णन्+वसु जैत्रम्+ओजस्+ / तेजस्वितायास्+विजयैकवृत्तेस्+निघ्नन्+प्रियम्+प्राणम्+इव+अभिमानम् ॥ BhKir_3.41 vrŬÃnatais+आप्तजनोपनीतस्+संशय्य कृच्छ्रेण नृपैस्+प्रपन्नस्+ / वितानभूतम्+विततम्+पृथिव्याम्+यशस्+समूहन्+इव दिग्विकीर्णम् ॥ BhKir_3.42 वीर्यावदानेषु कृतावमर्षस्+तन्वन्+अभूताम्+इव सम्प्रतीतिम् । कुर्वन्+प्रयामक्षयम्+आयतीनाम्+अर्कत्विषाम्+अह्नस्+इव+अवशेषस्+ ॥ BhKir_3.43 प्रसह्य यस्+अस्मासु परैस्+प्रयुक्तस्+स्मर्तुम्+न शक्यस्+किम्+उत+अधिकर्तुम् । नवीकरिष्यति+उपशुष्यत्+आर्द्रस्+स त्वत्+विना मे हृदयम्+निकारस्+ ॥ BhKir_3.44 प्राप्तस्+अभिमानव्यसनात्+असह्यम्+दन्ती+इव दन्तव्यसनात्+विकारम् । द्विषत्प्रतापान्तरितोरुतेजास्+शरद्घनाकीर्णस्+इव+आदिस्+अह्नस्+ ॥ BhKir_3.45 savrŬamandais+इव निष्क्रियत्वात्+नात्यर्थम्+अस्त्रैस्+अवभासमानस्+ / यशःक्षयक्षीणजलार्णवाभस्+त्वम्+अन्यम्+आकारम्+इव+अभिपन्नस्+ ॥ BhKir_3.46 दुःशासनामर्षरजोविकीर्णैस्+एभिस्+विना+अर्थैस्+इव भाग्यनाथैस्+ / केशैस्+कदर्थीकृतवीर्यसारस्+कच्चित्+सस्+एव+असि धनंजयस्+त्वम् ॥ BhKir_3.47 स क्षत्त्रियस्+त्राणसहस्+सताम्+यस्+तत्+कार्मुकम्+कर्मसु यस्य शक्तिस्+ / वहन्+द्वयीम्+यदि+अफले+अर्थजाते करोति+असंस्कारहताम्+इव+उक्तिम् ॥ BhKir_3.48 वीतौजसस्+सन्निधिमात्रशेषास्+भवत्कृताम्+भूतिम्+अपेक्षमाणास्+ / समानदुःखास्+इव नस्+त्वदीयास्+सरूपताम्+पार्थ गुणास्+भजन्ते ॥ BhKir_3.49 आक्षिप्यमाणम्+ripubhis+प्रमादात्+नागैस्+इव+आलूनसटम्+मृगेन्द्रम् । त्वाम्+धूस्+इयम्+योग्यतया+adhirƬhà दीप्त्या दिनश्रीस्+इव तिग्मरश्मिम् ॥ BhKir_3.50 करोति यस्+अशेषजनातिरिक्ताम्+सम्भावनाम्+अर्थवतीम्+क्रियाभिस्+ / संसत्सु जाते पुरुषाधिकारे न पूरणी तम्+समुपैति संख्या ॥ BhKir_3.51 प्रियेषु यैस्+पार्थ विना+उपपत्तेस्+विचिन्त्यमानैस्+क्लमम्+एति चेतस्+ / तव प्रयातस्य जयाय तेषाम्+क्रियात्+अघानाम्+मघवा विघातम् ॥ BhKir_3.52 मा गास्+चिराय+एकचरस्+प्रमादम्+वसन्+असम्बाधशिवे+अपि देशे । मात्सर्यरागोपहतात्मनाम्+हि स्खलन्ति साधुषु+अपि मानसानि ॥ BhKir_3.53 तत्+आशु कुर्वन्+वचनम्+महर्षेस्+मनोरथान्+नस्+सफलीकुरुष्व । प्रत्यागतम्+त्वा+अस्मि कृतार्थम्+एव stanopapŬam+परिरब्धुकामा ॥ BhKir_3.54 उदीरिताम्+ताम्+इति याज्ञसेन्या नवीकृतोद्ग्राहितविप्रकाराम् । आसाद्य वाचम्+स भृशम्+दिदीपे këÂhÃm+उदीचीम्+इव तिग्मरश्मिस्+ ॥ BhKir_3.55 अथ+अभिपश्यन्+इव विद्विषस्+पुरस्+पुरोधसा+आरोपितहेतिसंहतिस्+ / बभार रम्यस्+अपि वपुस्+स भीषणम्+गतस्+क्रियाम्+मन्त्रस्+इव+अभिचारिकीम् ॥ BhKir_3.56 अविलङ्घ्यविकर्षणम्+परैस्+प्रथितज्यारवकर्म कार्मुकम् । अगतौ+अरिदृष्टिगोचरम्+शितनिस्त्रिंशयुजौ महेषुधी ॥ BhKir_3.57 यशसा+इव तिरोदधत्+मुहुस्+महसा गोत्रभिदायुधक्षतीस्+ / कवचम्+च सरत्नम्+उद्वहन्+ज्वलितज्योतिस्+इव+अन्तरम्+दिवस्+ ॥ BhKir_3.58 अकलाधिपभृत्यदर्शितम्+शिवम्+उर्वीधरवर्त्म सम्प्रयान् । हृदयानि समाविवेश स क्षणम्+udbëpad­ÓÃm+तपोभृताम् ॥ BhKir_3.59 अनुजगुस्+अथ दिव्यम्+दुन्दुभिध्वानम्+आशास्+सुरकुसुमनिपातैस्+व्योम्नि लक्ष्मीस्+वितेने । प्रियम्+इव कथयिष्यन्+आलिलिङ्ग स्फुरन्तीम् भुवम्+अनिभृतवेलावीचिबाहुस्+पयोधिस्+ ॥ BhKir_3.60 ततस्+स कूजत्कलहंसमेखलाम्+सपाकसस्याहितपाण्डुतागुणाम् । उपाससाद+उपजनम्+जनप्रियस्+प्रियाम्+इव+आसादितयौवनाम्+भुवम् ॥ BhKir_4.1 विनम्रशालिप्रसवौघशालिनीस्+अपेतपङ्कास्+ससरोरुहाम्भसस्+ / ननन्द पश्यन्+उपसीम स स्थलीस्+उपायनीभूतशरद्गुणश्रियस्+ ॥ BhKir_4.2 निरीक्ष्यमाणास्+इव विस्मयाकुलैस्+पयोभिस्+उन्मीलितपद्मलोचनैस्+ / हृतप्रियादृष्टिविलासविभ्रमास्+मनस्+अस्य जह्रुस्+शफरीविवृत्तयस्+ ॥ BhKir_4.3 तुतोष पश्यन्+कलमस्य सस्+अधिकम्+सवारिजे वारिणि रामणीयकम् । सुदुर्लभे न+अर्हति कस्+अभिनन्दितुम्+प्रकर्षलक्ष्मीम्+अनुरूपसंगमे ॥ BhKir_4.4 नुनोद तस्य स्थलपद्मिनीगतम्+वितर्कम्+आविष्कृतफेनसंतति । अवाप्तकिञ्जल्कविभेदम्+उच्चकैस्+विवृत्तपाठीनपराहतम्+पयस्+ ॥ BhKir_4.5 कृतोर्मिरेखम्+शिथिलत्वम्+आयता शनैस्+शनैस्+शान्तरयेण वारिणा । निरीक्ष्य रेमे स समुद्रयोषिताम्+तरङ्गितक्षौमविपाण्डु सैकतम् ॥ BhKir_4.6 मनोरमम्+प्रापितम्+अन्तरम्+भ्रुवोस्+अलंकृतम्+केसररेणुणा+अणुना । अलक्तताम्राधरपल्लवश्रिया+समानयन्तीम्+इव बन्धुजीवकम् ॥ BhKir_4.7 नवातपालोहितम्+आहितम्+मुहुस्+महानिवेशौ परितस्+पयोधरौ । चकासयन्तीम्+अरविन्दजम्+रजस्+परिश्रमाम्भःपुलकेन सर्पता ॥ BhKir_4.8 कपोलसंश्लेषि विलोचनत्विषा विभूषयन्तीम्+अवतंसकोत्पलम् । सुतेन पाण्डोस्+कलमस्य गोपिकाम्+निरीक्ष्य मेने शरदस्+कृतार्थता ॥ BhKir_4.9 उपारतास्+पश्चिमरात्रिगोचरात्+अपारयन्तस्+पतितुम्+जवेन गाम् । तम्+उत्सुकास्+चक्रुस्+अवेक्षणोत्सुकम्+गवाम्+गणास्+प्रस्नुतपीवरौधरसस्+ ॥ BhKir_4.10 परीतम्+उक्षावजये जयश्रिया नदन्तम्+उच्चैस्+क्षतसिन्धुरोधसम् । ददर्श पुष्टिम्+दधतम्+स शारदीम्+सविग्रहम्+दर्पम्+इव+अधिपम्+गवाम् ॥ BhKir_4.11 विमुच्यमानैस्+अपि तस्य मन्थरम्+गवाम्+हिमानीविशदैस्+कदम्बकैस्+ / शरन्नदीनाम्+पुलिनैस्+कुतूहलम्+गलद्दुकूलैस्+जघनैस्+इव+आदधे ॥ BhKir_4.12 गतान्+पशूनाम्+सहजन्मबन्धुताम्+गृहाश्रयम्+प्रेम वनेषु बिभ्रतस्+ / ददर्श गोपान्+उपधेनु पाण्डवस्+कृतानुकारान्+इव गोभिस्+आर्जवे ॥ BhKir_4.13 परिभ्रमन्+मूर्धजषट्पदाकुलैस्+स्मितोदयादर्शितदन्तकेसरैस्+ / मुखैस्+चलत्कुण्डलरश्मिरञ्जितैस्+नवातपामृष्टसरोजचारुभिस्+ ॥ BhKir_4.14 निबद्धनिःश्वासविकम्पिताधरास्+लतास्+इव प्रस्फुरितैकपल्लवास्+ / व्यपोढपार्श्वैस्+अपवर्तितत्रिकास्+विकर्षणैस्+पाणिविहारहारिभिस्+ ॥ BhKir_4.15 व्रजाजिरेषु+अम्बुदनादशङ्किनीस्+शिखण्डिनाम्+उन्मदयत्सु योषितस्+ / मुहुस्+प्रणुन्नेषु मथाम्+विवर्तनैस्+नदत्सु कुम्भेषु मृदङ्गमन्थरम् ॥ BhKir_4.16 स मन्थरावल्गितपीवरस्तनीस्+परिश्रमक्लान्तविलोचनोत्पलास्+ / निरीक्षितुम्+न+उपरराम बल्लवीस्+अभिप्रनृत्तास्+इव वारयोषितस्+ ॥ BhKir_4.17 पपात पूर्वाम्+जहतस्+विजिह्मताम्+वृषोपभुक्तान्तिकसस्यसम्पदस्+ / रथाङ्गसीमन्तितसान्द्रकर्दमान्+प्रसक्तसम्पातपृथक्कृतान्+पथस्+ ॥ BhKir_4.18 जनैस्+उपग्रामम्+अनिन्द्यकर्मभिस्+विविक्तभावेङ्गितभूषणैस्+वृतास्+ / भृशम्+ददर्श+आश्रममण्डपोपमास्+सपुष्पहासास्+स निवेशवीरुधस्+ ॥ BhKir_4.19 ततस्+स सम्प्रेक्ष्य शरद्गुणश्रियम्+शरद्गुणालोकनलोलचक्षुषम् । उवाच यक्षस्+तम्+अचोदितस्+अपि गाम्+न हि+इङ्गितज्ञस्+अवसरे+अवसीदति ॥ BhKir_4.20 इयम्+शिवायास्+नियतेस्+इव+आयतिस्+कृतार्थयन्ती जगतस्+फलैस्+क्रियाः । जयश्रियम्+पार्थ पृथूकरोतु ते शरत्+प्रसन्नाम्बुस्+अनम्बुवारिदा ॥ BhKir_4.21 उपैति सस्यम्+परिणामरम्यता नदीस्+अनौद्धत्यम्+अपङ्कता महीम् । नवैस्+गुणैस्+सम्प्रति संस्तवस्थिरम्+तिरोहितम्+प्रेम घनागमश्रियस्+ ॥ BhKir_4.22 पतन्ति न+अस्मिन्+विशदास्+पतत्त्रिणस्+धृतेन्द्रचापास्+न पयोदपङ्क्तयस्+ / तथा+अपि पुष्णाति नभस्+श्रियम्+पराम्+न रम्यम्+आहार्यम्+अपेक्षते गुणम् ॥ BhKir_4.23 विपाण्डुभिस्+ग्लानतया पयोधरैस्+च्युताचिराभागुणहेमदामभिस्+ / इयम्+कदम्बानिलभर्तुस्+अत्यये न दिग्वधूनाम्+कृशता न राजते ॥ BhKir_4.24 विहाय vächÃm+उदिते मदात्ययात्+अरक्तकण्ठस्य रुते शिखण्डिनस्+ / श्रुतिस्+श्रयति+उन्मदहंसनिःस्वनम्+गुणास्+प्रियत्वे+अधिकृतास्+न संस्तवस्+ ॥ BhKir_4.25 अमी पृथुस्तम्बभृतस्+पिशङ्गताम्+गतास्+विपाकेन फलस्य शालयस्+ / विकासि वप्राम्भसि गन्धसूचितम्+नमन्ति निघ्रातुम्+इव+असितोत्पलम् ॥ BhKir_4.26 मृणालिनीनाम्+अनुरञ्जितम्+त्विषा विभिन्नम्+अम्भोजपलाशशोभया । पयस्+स्फुरच्छालिशिखापिशङ्गितम्+द्रुतम्+धनुष्खण्डम्+इव+अहिविद्विषस्+ ॥ BhKir_4.27 विपाण्डु संव्यानम्+इव+अनिलोद्धतम्+निरुन्धतीस्+सप्तपलाशजम्+रजस्+ / अनाविलोन्मीलितबाणचक्षुषस्+सपुष्पहासास्+वनराजियोषितस्+ ॥ BhKir_4.28 अदीपितम्+वैद्युतजातवेदसा सिताम्बुदच्छेदतिरोहितातपम् । ततान्तरम्+सान्तरवारिशीकरैस्+शिवम्+नभोवर्त्म सरोजवायुभिस्+ ॥ BhKir_4.29 सितच्छदानाम्+अपदिश्य धावताम्+रुतैस्+अमीषाम्+ग्रथितास्+पतत्रिणाम् । प्रकुर्वते वारिदरोधनिर्गतास्+परस्परालापम्+इव+अमलास्+दिशस्+ ॥ BhKir_4.30 विहारभूमेस्+अभिघोषम्+उत्सुकास्+शरीरजेभ्यस्+च्युतयूथपङ्क्तयस्+ / असक्तम्+ऊधांसि पयस्+क्षरन्ति+अमूस्+उपायनानि+इव नयन्ति धेनवस्+ ॥ BhKir_4.31 जगत्प्रसूतिस्+जगदेकपावनी व्रजोपकण्ठम्+तनयैस्+उपेयुषी । द्युतिम्+समग्राम्+समितिस्+गवाम्+असौ+उपैति मन्त्रैस्+इव संहिता+आहुतिस्+ ॥ BhKir_4.32 कृतावधानम्+जितबर्हिणध्वनौ सुरक्तगोपीजनगीतनिःस्वने । इदम्+जिघत्साम्+अपहाय भूयसीम्+न सस्यम्+अभ्येति मृगीकदम्बकम् ॥ BhKir_4.33 असौ+अनास्थापरया+अवधीरितस्+सरोरुहिण्या शिरसा नमन्+अपि । उपैति शुष्यन्+कलमस्+सह+अम्भसा मनोभुवा तप्तस्+इव+अभिपाण्डुताम् ॥ BhKir_4.34 अमी समुद्धूतसरोजरेणुना हृतास्+हृतासारकणेन वायुना । उपागमे दुश्चरितास्+इव+आपदाम्+गतिम्+न निश्चेतुम्+अलम्+शिलीमुखास्+ ॥ BhKir_4.35 मुखैस्+असौ विद्रुमभङ्गलोहितैस्+शिखास्+पिशङ्गीस्+कलमस्य बिभ्रती । शुकावलिस्+व्यक्तशिरीषकोमला धनुःश्रियम्+गोत्रभिदस्+अनुगच्छति ॥ BhKir_4.36 इति कथयति तत्र न+अतिदूरात्+अथ ददृशे पिहितोष्णरश्मिबिम्बस्+ / विगलितजलभारशुक्लभासाम्+निचयस्+इव+अम्बुमुचाम्+नगाधिराजस्+ ॥ BhKir_4.37 तम्+अतनुवनराजिश्यामितोपत्यकान्तम्+नगम्+उपरि हिमानीगौरम्+आसद्य जिष्णुस्+ / व्यपगतमदरागस्य+अनुसस्मार लक्ष्मीम्+असितम्+अधरवासस्+बिभ्रतस्+सीरपाणेस्+ ॥ BhKir_4.38 अथ जयाय नु मेरुमहीभृतस्+रभसया नु दिगन्तदिदृक्षया । अभिययौ स हिमाचलम्+उच्छ्रितम्+समुदितम्+नु विलङ्घयितुम्+नभस्+ ॥ BhKir_5.1 तपनमण्डलदीतितम्+एकतस्+सततनैशतमोवृतम्+अन्यतस्+ / हसितभिन्नतमिस्रचयम्+पुरस्+शिवम्+इव+अनुगतम्+गजचर्मणा ॥ BhKir_5.2 क्षितिनभःसुरलोकनिवासिभिस्+कृतनिकेतम्+अदृष्टपरस्परैस्+ / प्रथयितुम्+विभुताम्+अभिनिर्मितम्+प्रतिनिधिम्+जगताम्+इव शम्भुना ॥ BhKir_5.3 भुजगराजसितेन नभःश्रिया कनकराजिविराजितसानुना । समुदितम्+निचयेन तडित्वतीम्+लघयता शरदम्बुदसंहतिम् ॥ BhKir_5.4 मणिमयूखचयांशुकभासुरास्+सुरवधूपरिभुक्तलतागृहास्+ / दधतम्+उच्चशिलान्तरगोपुरास्+पुरस्+इव+उदितपुष्पवनास्+भुवस्+ ॥ BhKir_5.5 अविरतोज्झितवारिविपाण्डुभिस्+विरहितैस्+अचिरद्युतितेजसा । उदितपक्षम्+इव+आरतनिःस्वनैस्+पृथुनितम्बविलम्बिभिस्+अम्बुदैस्+ ॥ BhKir_5.6 दधतम्+आकरिभिस्+करिभिस्+क्षतैस्+समवतारसमैस्+असमैस्+तटैस्+ / विविधकामहितास्+महिताम्भसस्+स्फुटसरोजवनास्+जवनास्+नदीस्+ ॥ BhKir_5.7 नवविनिद्रजपाकुसुमत्विषाम्+द्युतिमताम्+निकरेण महाश्मनाम् । विहितसांध्यमयूखम्+इव क्वचित्+nicitakäcanabhitti«u सानुषु ॥ BhKir_5.8 पृथुकदम्बकदम्बकराजितम्+ग्रहितमालतमालवनाकुलम् । लघुतुषारतुषारजलश्च्युतम्+धृतसदानसदाननदन्तिनम् ॥ BhKir_5.9 रहितरत्नचयात्+न शिलोच्चयान्+अफलताभवनास्+न दरीभुवस्+ / विपुलिनाम्बुरुहास्+न सरिद्वधूस्+अकुसुमान्+दधतम्+न महीरुहस्+ ॥ BhKir_5.10 व्यथितसिन्धुम्+अनीरशनैस्+शनैस्+अमरलोकवधूजघनैस्+घनैस्+ / फणभृताम्+अभितस्+विततम्+ततम्+दयितरम्यलताबकुलैस्+कुलैस्+ ॥ BhKir_5.11 ससुरचापम्+अनेकमणिप्रभैस्+अपपयोविशदम्+हिमपाण्डुभिस्+ / अविचलम्+शिखरैस्+उपबिभ्रतम्+ध्वनितसूचितम्+अम्बुमुचाम्+चयम् ॥ BhKir_5.12 विकचवारिरुहम्+दधतम्+सरस्+सकलहंसगणम्+शुचि मानसम् । शिवम्+अगात्मजया च कृतेर्ष्यया सकलहम्+सगणम्+शुचिमानसम् ॥ BhKir_5.13 ग्रहविमानगणान्+अभितस्+दिवम्+ज्वलयता+ओषधिजेन कृशानुना । मुहुर्+अनुस्मरयन्तम्+अनुक्षपम्+त्रिपुरदाहम्+उपापतिसेविनस्+ ॥ BhKir_5.14 विततशीकरराशिभिस्+उच्छ्रितैस्+उपलरोधविवर्तिभिस्+अम्बुभिस्+ / दधतम्+उन्नतसानुसमुद्धताम्+धृतसितव्यजनाम्+इव जाह्नवीम् ॥ BhKir_5.15 अनुचरेण धनाधिपतेस्+अथो नगविलोकनविस्मितमानसस्+ / स जगदे वचनम्+प्रियम्+आदरात्+मुखरता+अवसरे हि विराजते ॥ BhKir_5.16 अलम्+एष विलोकितस्+प्रजानाम्+सहसा संहतिम्+अंहसाम्+विहन्तुम् । घनवर्त्म सहस्रधा+इव कुर्वन्+हिमगौरैस्+अचलाधिपस्+शिरोभिस्+ ॥ BhKir_5.17 इह दुरधिगमैस्+किंचित्+एव+आगमैस्+सततम्+असुतरम्+वर्णयन्ति+अन्तरम् । अमुम्+अतिविपिनम्+वेद दिग्व्यापिनम्+पुरुषम्+इव परम्+पद्मयोनिस्+परम् ॥ BhKir_5.18 रुचिरपल्लवपुष्पलतागृहइस्+उपलसज्जलजैस्+जलराशिभिस्+ / नयति संततम्+उत्सुकताम्+अयम्+धृतिमतीस्+उपकान्तम्+अपि स्त्रियस्+ ॥ BhKir_5.19 सुलभैस्+सदा नयवता+अयवता निधिगुह्यकाधिपरमैस्+परमैस्+ / अमुना धनैस्+क्षितिभृता+अतिभृता समतीत्य भाति जगती जगती ॥ BhKir_5.20 अखिलम्+इदम्+अमुष्य गैरीगुरोस्+त्रिभुवनम्+अपि न+एति मन्ये तुलाम् । अधिवसति सदा यत्+एनम्+जनैस्+अविदितविभवस्+भवानीपतिस्+ ॥ BhKir_5.21 वीतजन्मजरसम्+परम्+शुचि ब्रह्मणस्+पदम्+उपैतुम्+इच्छताम् । आगमात्+इव तमोपहात्+इतस्+सम्भवन्ति मतयस्+भवच्छिदस्+ ॥ BhKir_5.22 दिव्यस्त्रीणाम्+सचरणलाक्षारागास्+रागायाते nipatitapu«pÃpŬÃs+ / pŬÃbhÃjas+कुसुमचितास्+साशंसम्+शंसन्ति+अस्मिन्+सुरतविशेषम्+शय्यास्+ ॥ BhKir_5.23 गुणसम्पदा समधिगम्य परम्+महिमानम्+अत्र महिते जगताम् । नयशालिनि श्रियस्+इव+अधिपतौ विरमन्ति न ज्वलितुम्+औषधयस्+ ॥ BhKir_5.24 कुररीगणस्+कृतरवस्+तरवस्+कुसुमानतास्+सकमलम्+कमलम् । इह सिन्धवस्+च वरणावरणास्+करिणाम्+मुदे सनलदानलास्+ ॥ BhKir_5.25 सादृश्यम्+गतम्+अपनिद्रचूतगन्धैस्+आमोदम्+मदजलसेकजम्+दधानस्+ / एतस्मिन्+मदयति कोकिलान्+अकाले लीनालिस्+सुरकरिणाम्+kapolakëas+ ॥ BhKir_5.26 सनाकवनितम्+नितम्बरुचिरम्+चिरम्+सुनिनदैस्+नदैस्+वृतम्+अमुम् । मता फलवतस्+अवतस्+रसपरा परास्तवसुधा सुधा+अधिवसति ॥ BhKir_5.27 श्रीमल्लताभवनम्+ओषधयस्+प्रदीपास्+शय्यास्+नवानि हरिचन्दनपल्लवानि । अस्मिन्+रतिश्रमनुदस्+च सरोजवातास्+स्मर्तुम्+दिशन्ति न दिवस्+सुरसुन्दरीभ्यस्+ ॥ BhKir_5.28 ईशार्थम्+अम्भसि चिराय तपस्+चरन्त्या यादोविलङ्घनविलोलविलोचनायास्+ / आलम्बताग्रकरम्+अत्र भवस्+भवान्यास्+श्च्योतन्निदाघसलिलाङ्गुलिना करेण ॥ BhKir_5.29 येन+अपविद्धसलिलस्+स्फुटनागसद्मा देवासुरैस्+अमृतम्+अम्बुनिधिस्+ममन्थे । व्यावर्तनैस्+अहिपतेस्+अयम्+आहिताङ्कस्+खम्+व्यालिखन्+इव विभाति स मन्दराद्रिस्+ ॥ BhKir_5.30 नीतोच्छ्रायम्+मुहुस्+अशिशिररश्मेस्+उस्रैस्+आनीलाभैस्+विरचितपरभागास्+रत्नैस्+ / ज्योत्स्नाशङ्काम्+इव वितरति हंसश्येनी मध्ये+अपि+अह्नस्+स्फटिकरजतभित्तिच्छाया ॥ BhKir_5.31 दधतस्+इव विलासशालि नृत्यम्+मृदु पतता पवनेन कम्पितानि । इह ललितविलासिनीजनभ्रूगतिकुटिलेषु पयःसु पङ्कजानि ॥ BhKir_5.32 अस्मिन्+अगृह्यत पिनाकभृता सलीलम्+आबद्धवेपथुस्+अधीरविलोचनायास्+ / विन्यस्तमङ्गलमहौषधिस्+ईश्वरायास्+स्रस्तोरगप्रतिसरेण करेण पाणिस्+ ॥ BhKir_5.33 क्रामद्भिस्+घनपदवीम्+अनेकसंख्यैस्+तेजोभिस्+शुचिमणिजन्मभिस्+विभिन्नस्+ / उस्राणाम्+व्यभिचरति+इव सप्तसप्तेस्+पर्यस्यन्+इह निचयस्+सहस्रसंख्याम् ॥ BhKir_5.34 व्यधत्त यस्मिन्+पुरम्+उच्चगोपुरम्+पुराम्+विजेतुस्+धृतये धनाधिपस्+ / सस्+एष कैलासस्+उपान्तसर्पिणस्+करोति+अकालास्तमयम्+विवस्वतस्+ ॥ BhKir_5.35 नानारत्नज्योतिषाम्+संनिपातैस्+छन्नेषु+अन्तःसानु वप्रान्तरेषु । बद्धाम्+बद्धाम्+भित्तिशङ्काम्+अमुष्मिन्+नावानावान्+मातरिश्वा निहन्ति ॥ BhKir_5.36 रम्या नवद्युतिस्+अपैति न शाद्वलेभ्यस्+श्यामीभवन्ति+अनुदिनम्+नलिनीवनानि । अस्मिन्+विचित्रकुसुमस्तबकाचितानाम्+शाखाभृताम्+परिणमन्ति न पल्लवानि ॥ BhKir_5.37 परिसरविषयेषु lŬhamuktà हरिततृणोद्गमशङ्कया मृगीभिस्+ / इह नवशुककोमलास्+मणीनाम्+रविकरसंवलितास्+फलन्ति भासस्+ ॥ BhKir_5.38 उत्फुल्लस्थलनलिनीवनात्+अमुष्मात्+उद्धूतस्+सरसिजसम्भवस्+परागस्+ / वात्याभिस्+वियति विवर्तितस्+समन्तात्+आधत्ते कनकमयातपत्रलक्ष्मीम् ॥ BhKir_5.39 इह सनियमयोस्+सुरापगायाम्+उषसि सयावकसव्यपादरेखा । कथयति शिवयोस्+शरीरयोगम्+विषमपदा पदवी विवर्तनेषु ॥ BhKir_5.40 संमूर्छताम्+रजतभित्तिमयूखजालैस्+आलोकपादपलतान्तरनिर्गतानाम् । घर्मद्युतेस्+इह मुहुस्+पटलानि धाम्नाम्+आदर्शमण्डलनिभानि समुल्लसन्ति ॥ BhKir_5.41 शुक्लैस्+मयूखनिचयैस्+परिवीतमूर्तिस्+वप्राभिघातपरिमण्डलितोरुदेहस्+ / शृङ्गाणि+अमुष्य भजते गणभर्तुस्+उक्षा कुर्वन्+वधूजनमनःसु शशाङ्कशङ्काम् ॥ BhKir_5.42 सम्प्रति लब्धजन्म शनकैस्+कथम्+अपि लघुनि क्षीणपयसि+उपेयुषि भिदाम्+जलधरपटले । खण्डितविग्रहम्+बलभिदस्+धनुस्+इह विविधास्+पूरयितुम्+भवन्ति विभवस्+शिखरमणिरुचस्+ ॥ BhKir_5.43 स्नपितनवलतातरुप्रवालैस्+अमृतलवस्रुतिशालिभिस्+मयूखैस्+ / सततम्+असितयामिनीषु शम्भोस्+अमलयति+इह वनान्तम्+इन्दुलेखा ॥ BhKir_5.44 क्षिपति यस्+अनुवनम्+वितताम्+बृहत्+बृहतिकाम्+इव रौचनिकीम्+रुचम् । अयम्+अनेकहिरण्मयकंदरस्+तव पितुस्+दयितस्+जगतीधरस्+ ॥ BhKir_5.45 सक्तिम्+लवात्+अपनयति+अनिले लतानाम्+वैरोचनैस्+द्विगुणितास्+सहसा मयूखैस्+ / रोधोभुवाम्+मुहुस्+अमुत्र हिरण्मयीनाम्+भासस्+तडिद्विलसितानि विडम्बयन्ति ॥ BhKir_5.46 कषणकम्पनिरस्तमहाहिभिस्+क्षणविमत्तमतङ्गजवर्जितैस्+ / इह मदस्नपितैस्+अनुमीयते सुरगजस्य गतम्+हरिचन्दनैस्+ ॥ BhKir_5.47 जलदजालघनैस्+असिताश्मनाम्+उपहतप्रचया+इह मरीचिभिस्+ / भवति दीप्तिस्+अदीपितकंदरा तिमिरसंवलिता+इव विवस्वतस्+ ॥ BhKir_5.48 भव्यस्+भवन्+अपि मुनेस्+इह शासनेन क्षात्रे स्थितस्+पथि तपस्य हतप्रमादस्+ / प्रायेण सति+अपि हितार्थकरे विधौ हि श्रेयांसि लब्धुम्+असुखानि विना+अन्तरायैस्+ ॥ BhKir_5.49 मा भूवन्+अपथहृतस्+तवेन्द्रियाश्वास्+संतापे दिशतु शिवस्+शिवाम्+प्रसक्तिम् । रक्षन्तस्+तपसि बलम्+च लोकपालास्+कल्याणीम्+अधिकफलाम्+क्रियाम्+क्रियायुस्+ ॥ BhKir_5.50 इति+उक्त्वा सपदि हितम्+प्रियम्+प्रियार्हे धाम स्वम्+गतवति राजराजभृत्ये । सोत्कण्ठम्+किम्+अपि पृथासुतस्+प्रदध्यौ संधत्ते भृशम्+अरतिम्+हि सद्वियोगस्+ ॥ BhKir_5.51 तम्+अनतिशयनीयम्+सर्वतस्+सारयोगात्+अविरहितम्+अनेकेन+अङ्कभाजा फलेन । अकृशम्+अकृशलक्ष्मीस्+चेतसा+आशंसितम्+स स्वम्+इव पुरुषकारम्+शैलम्+अभ्याससाद ॥ BhKir_5.52 रुचिराकृतिस्+कनकसानुम्+अथो परमस्+पुमान्+इव पतिम्+पतताम् । धृतसत्पथस्+त्रिपथगाम्+अभितस्+स तम्+आरुरोह पुरुहूतसुतस्+ ॥ BhKir_6.1 तम्+अनिन्द्यबन्दिनस्+इव+इन्द्रसुतम्+विहितालिनिक्वणजयध्वनयस्+ / पवनेरिताकुलविजिह्मशिखास्+जगतीरुहस्+अवचकरुस्+कुसुमैस्+ ॥ BhKir_6.2 अवधूतपङ्कजपरागकणास्+तनुजाह्नवीसलिलवीचिभिदस्+ / परिरेभिरे+अभिमुखम्+एत्य सुखास्+सुहृदस्+सखायम्+इव तम्+मरुतस्+ ॥ BhKir_6.3 उदितोपलस्खलनसंवलितास्+स्फुटहंससारसविरावयुजस्+ / मुदम्+अस्य माङ्गलिकतूर्यकृताम्+ध्वनयस्+प्रतेनुस्+अनुवप्रम्+अपाम् ॥ BhKir_6.4 अवरुग्णतुङ्गसुरदारुतरौ निचये पुरस्+सुरसरित्पयसाम् । स ददर्श वेतसवनाचरिताम्+प्रणतिम्+बलीयसि समृद्धिकरीम् ॥ BhKir_6.5 प्रबभूव न+अलम्+अवलोकयितुम्+परितस्+सरोजरजसा+अरुणितम् । सरिदुत्तरीयम्+इव संहतिमत्+स तरङ्गरङ्गि कलहंसकुलम् ॥ BhKir_6.6 दधति क्षतीस्+परिणतद्विरदे मुदितालियोषिति मदस्रुतिभिस्+ / अधिकाम्+स रोधसि बबन्ध धृतिम्+महते रुजन्+अपि गुणाय महान् ॥ BhKir_6.7 अनुहेमवप्रम्+अरुणैस्+समताम्+गतम्+ऊर्मिभिस्+सहचरम्+पृथुभिस्+ / स रथाङ्गनामवनिताम्+करुणैस्+अनुबध्नतीम्+अभिननन्द रुतैस्+ ॥ BhKir_6.8 सितवाजिने निजगदुस्+रुचयस्+चलवीचिरागरचनापटवस्+ / मणिजालम्+अम्भसि निमग्नम्+अपि स्फुरितम्+मनोगतम्+इव+आकृतयस्+ ॥ BhKir_6.9 उपलाहतोद्धततरङ्गधृतम्+जविना विधूतविततम्+मरुता । स ददर्श केतकशिखाविशदम्+सरितस्+प्रहासम्+इव फेनम्+अपाम् ॥ BhKir_6.10 बहु बर्हिचन्द्रिकनिभम्+विदधे धृतिम्+अस्य दानपयसाम्+पटलम् । avagìham+ईक्षितुम्+इव+एभपतिम्+विकसद्विलोचनशतम्+सरितस्+ ॥ BhKir_6.11 प्रतिबोधजृम्भणविभीनमुखी पुलिने सरोरुहदृशा ददृशे । पतदच्छमौक्तिकमणिप्रकरा गलदश्रुबिन्दुस्+इव शुक्तिवधूस्+ ॥ BhKir_6.12 शुचिस्+अप्सु विद्रुमलताविटपस्+तनुसान्द्रफेनलवसंवलितस्+ / स्मरदायिनस्+स्मरयति स्म भृशम्+दयिताधरस्य दशनांशुभृतस्+ ॥ BhKir_6.13 उपलभ्य चञ्चलतरङ्गहृतम्+मदगन्धम्+उत्थितवताम्+पयसस्+ / प्रतिदन्तिनाम्+इव स सम्बुबुधे करियादसाम्+अभिमुखान्+करिणस्+ ॥ BhKir_6.14 स जगाम विस्मयम्+उद्वीक्ष्य पुरस्+सहसा समुत्पिपतिषोस्+फणिनस्+ / प्रहितम्+दिवि प्रजविभिस्+श्वसितैस्+शरदभ्रविभ्रमम्+अपाम्+पटलम् ॥ BhKir_6.15 स ततार सैकतवतीस्+अभितस्+शफरीपरिस्फुरितचारुदृशस्+ / ललितास्+सखीस्+इव बृहज्जघनास्+सुरनिम्नगाम्+उपयतीस्+सरितस्+ ॥ BhKir_6.16 अधिरुह्य पुष्पभरनम्रशिखैस्+परितस्+परिष्कृततलाम्+तरुभिस्+ / मनसस्+प्रसत्तिम्+इव मूर्ध्नि गिरेस्+शुचिम्+आससाद स वनान्तभुवम् ॥ BhKir_6.17 अनुसानु पुष्पितलताविततिस्+फलितोरुभूरुहविविक्तवनस्+ / धृतिम्+आततान तनयस्य हरेस्+तपसे+अधिवस्तुम्+अचलाम्+अचलस्+ ॥ BhKir_6.18 प्रणिधाय तत्र विधिना+अथ धियम्+दधतस्+पुरातनमुनेस्+मुनिताम् । श्रमम्+आदधौ+असुकरम्+न तपस्+किम्+इव+अवसादकरम्+आत्मवताम् ॥ BhKir_6.19 शमयन्+धृतेन्द्रियशमैकसुखस्+शुचिभिस्+गुणैस्+अघमयम्+स तमस्+ / प्रतिवासरम्+सुकृतिभिस्+ववृधे विमलस्+कलाभिस्+इव शीतरुचिस्+ ॥ BhKir_6.20 अधरीचकार च विवेकगुणात्+अगुणेषु तस्य धियम्+अस्तवतस्+ / प्रतिघातिनीम्+विषयसङ्गरतिम्+निरुपप्लवस्+शमसुखानुभवस्+ ॥ BhKir_6.21 मनसा जपैस्+प्रणतिभिस्+प्रयतस्+समुपेयिवान्+अधिपतिम्+स दिवस्+ / सहजेतरे जयशमौ दधती बिभरांबभूव युगपत्+महसी ॥ BhKir_6.22 शिरसा हरिन्मणिनिभस्+स वहन्+कृतजन्मनस्+अभिषवणेन जटास्+ / उपमाम्+ययौ+अरुणदीधितिभिस्+परिमृष्टमूर्धनि तमालतरौ ॥ BhKir_6.23 धृतहेतिस्+अपि+अधृतजिह्ममतिस्+चरितैस्+मुनीन्+अधरयन्+शुचिभिस्+ / रजयांचकार विरजास्+स मृगान्+कम्+इव+ईशते रमयितुम्+न गुणास्+ ॥ BhKir_6.24 अनुकूलपातिनम्+अचण्डगतिम्+किरता सुगन्धिम्+अभितस्+पवनम् । अवधीरितार्तवगुणम्+सुखताम्+नयता रुचाम्+निचयम्+अंशुमतस्+ ॥ BhKir_6.25 navapallaväjalibh­tas+प्रचये बृहतस्+तरून्+गमयता+अवनतिम् । स्तृणता तृणैस्+प्रतिनिशम्+मृदुभिस्+शयनीयताम्+उपयतीम्+वसुधाम् ॥ BhKir_6.26 पतितैस्+अपेतजलदात्+नभसस्+पृषतैस्+अपाम्+शमयता च रजस्+ / स दयालुना+इव parigìhak­Óas+परिचर्यया+अनुजगृहे तपसा ॥ BhKir_6.27 महते फलाय तत्+अवेक्ष्य शिवम्+विकसन्निमित्तकुसुमम्+स पुरस्+ / न जगाम विस्मयवशम्+वशिनाम्+न निहन्ति धैर्यम्+अनुभावगुणस्+ ॥ BhKir_6.28 तत्+अभूरिवासरकृतम्+सुकृतैस्+उपलभ्य वैभवम्+अनन्यभवम् । उपतस्थुस्+आस्थितविषादधियस्+शतयज्वनस्+वनचरास्+वसतिम् ॥ BhKir_6.29 विदितास्+प्रविश्य विहितानतयस्+शिथिलीकृते+अधिकृतकृत्यविधौ । अनपेतकालम्+अभिरामकथास्+कथयांबभूवुस्+इति गोत्रभिदे ॥ BhKir_6.30 शुचिवल्कवीततनुस्+अन्यतमस्+तिमिरच्छिदाम्+इव गिरौ भवतस्+ / महते जयाय मघवन्+अनघस्+पुरुषस्+तपस्यति तपत्+जगतीम् ॥ BhKir_6.31 स बिभर्ति भीषणभुजंगभुजस्+पृथि विद्विषाम्+भयविधायि धनुस्+ / अमलेन तस्य धृतसच्चरितास्+चरितेन च+अतिशयितास्+मुनयस्+ ॥ BhKir_6.32 मरुतस्+शिवास्+नवतृणा जगती विमलम्+नभस्+रजसि वृष्टिस्+अपाम् । गुणसम्पदा+अनुगुणताम्+गमितस्+कुरुते+अस्य भक्तिम्+इव भूतगणस्+ ॥ BhKir_6.33 इतरेतरानभिभवेन मृगास्+तम्+उपासते गुरुम्+इव+अन्तसदस्+ / विनमन्ति च+अस्य तरवस्+प्रचये परवान्+स तेन भवता+इव नगस्+ ॥ BhKir_6.34 उरु सत्त्वम्+आह विपरिश्रमता परमम्+वपुस्+प्रथयति+इव जयम् । शमिनस्+अपि तस्य नवसंगमने विभुतानुषङ्गि भयम्+एति जनस्+ ॥ BhKir_6.35 ऋषिवंशजस्+स यदि दैत्यकुले यदि वा+अन्वये महति भूमिभृताम् । चरतस्+तपस्+तव वनेषु सदा न वयम्+निरूपयितुम्+अस्य गतिम् ॥ BhKir_6.36 विगणय्य कारणम्+अनेकगुणम्+निजया+अथवा कथितम्+अल्पतया । असत्+अपि+अदस्+सहितुम्+अर्हति नस्+क्व वनेचरास्+क्व निपुणास्+मतयस्+ ॥ BhKir_6.37 अधिगम्य गुह्यकगणात्+इति तत्+मनसस्+प्रियम्+प्रियसुतस्य तपस्+ / निजुगोप हर्षम्+उदितम्+मघवा नयवर्त्मगास्+प्रभवताम्+हि धियस्+ ॥ BhKir_6.38 प्रणिधाय चित्तम्+अथ भक्ततया विदिते+अपि+अपूर्वे+इव तत्र हरिस्+ / उपलब्धुम्+अस्य नियमस्थिरताम्+सुरसुन्दरीस्+इति वचस्+अभिदधे ॥ BhKir_6.39 सुकुमारम्+एकम्+अणु मर्मभिदाम्+अतिदूरगम्+युतम्+अमोघतया । अविपक्षम्+अस्त्रम्+अपरम्+कतमत्+विजयाय यूयम्+इव चित्तभुवस्+ ॥ BhKir_6.40 भववीतये हतबृहत्तमसाम्+अवबोधवारि रजसस्+शमनम् । परिपीयमाणम्+इव वस्+असकलैस्+अवसादम्+एति nayanäjalibhis+ // BhKir_6.41 बहुधा गताम्+जगति भूतसृजा कमनीयताम्+समभिहृत्य पुरा । उपपादिता विदधता भवतीस्+सुरसद्मयानसुमुखी जनता ॥ BhKir_6.42 तत्+उपेत्य विघ्नयत तस्य तपस्+कृतिभिस्+कलासु सहितास्+सचिवैस्+ / हृतवीतरागमनसाम्+ननु वस्+सुखसङ्गिनम्+प्रति सुखावजितिस्+ ॥ BhKir_6.43 अविमृष्यम्+एतत्+अभिलष्यति स द्विषताम्+वधेन विषयाभिरतिम् । भववीतये न हि तथा स विधिस्+क्व शरासनम्+क्व च विमुक्तिपथस्+ ॥ BhKir_6.44 पृथुदाम्नि तत्र परिबोधि च मा भवतीभिस्+अन्यमुनिवत्+विकृतिस्+ / स्वयशांसि विक्रमवताम्+अवताम्+न वधूषु+अघानि विमृष्यन्ति धियस्+ ॥ BhKir_6.45 आशंसितापचितिचारु पुरस्+सुराणाम्+आदेशम्+इति+अभिमुखम्+समवाप्य भर्तुस्+ / लेभे पराम्+द्युतिम्+अमर्त्यवधूसमूहस्+सम्भावना हि+अधिकृतस्य तनोति तेजस्+ ॥ BhKir_6.46 प्रणतिम्+अथ विधाय प्रस्थितास्+सद्मनस्+तास्+स्तनभरनमिताङ्गीस्+अङ्गनास्+प्रीतिभाजस्+ / अचलनलिनलक्ष्मीहारि न+अलम्+बभूव स्तिमितम्+अमरभर्तुस्+द्रष्टुम्+अक्ष्णाम्+सहस्रम् ॥ BhKir_6.47 श्रीमद्भिस्+सरथगजैस्+सुराङ्गनानाम्+गुप्तानाम्+अथ सचिवैस्+त्रिलोकभर्तुस्+ / संमूर्छन्+अलघुविमानरन्ध्रभिन्नस्+प्रस्थानम्+समभिदधे मृदङ्गनादस्+ ॥ BhKir_7.1 सोत्कण्ठैस्+अमरगणैस्+अनुप्रकीर्णान्+निर्याय ज्वलितरुचस्+पुरात्+मघोनस्+ / रामाणाम्+उपरि विवस्वतस्+स्थितानाम्+न+आसेदे चरितगुणत्वम्+आतपत्रैस्+ ॥ BhKir_7.2 धूतानाम्+अभिमुखपातिभिस्+समीरैस्+आयासात्+अविशदलोचनोत्पलानाम् । आनिन्ये मदजनिताम्+श्रियम्+वधूनाम्+उष्णांशुद्युतिजनितस्+कपोलरागस्+ ॥ BhKir_7.3 तिष्ठद्भिस्+कथम्+अपि देवतानुभावात्+आकृष्टैस्+प्रजविभिस्+आयतम्+तुरङ्गैस्+ / नेमीनाम्+असति विवर्तनैस्+रथौघैस्+आसेदे वियति विमानवत्+प्रवृत्तिस्+ ॥ BhKir_7.4 कान्तानाम्+कृतपुलकस्+स्तनाङ्गरागे वक्त्रेषु च्युततिलकेषु मौक्तिकाभस् सम्पेदे श्रमसलिलोद्गमस्+विभूषा रम्याणाम्+विकृतिस्+अपि श्रियम्+तनोति ॥ BhKir_7.5 राजद्भिस्+पथि मरुताम्+अभिन्नरूपैस्+उल्कार्चिस्+स्फुटगतिभिस्+ध्वजाङ्कुशानाम् । तेजोभिस्+kanakanikëarÃjigaurais+आयामस्+क्रियते+इव स्म सातिरेकस्+ ॥ BhKir_7.6 रामाणाम्+अवजितमाल्यसौकुमार्ये सम्प्राप्ते वपुषि सहत्वम्+आतपस्य । गन्धर्वैस्+अधिगतविस्मयैस्+प्रतीये कल्याणी विधिषु विचित्रता विधातुस्+ ॥ BhKir_7.7 सिन्दूरैस्+कृतरुचयस्+सहेमकक्ष्यास्+स्रोतोभिस्+त्रिदशगजास्+मदम्+क्षरन्तस्+ / सादृश्यम्+ययुस्+अरुणांशुरागभिन्नैस्+वर्षद्भिस्+स्फुरितशतह्रदैस्+पयोदैस्+ ॥ BhKir_7.8 अत्यर्थम्+दुरुपसदात्+उपेत्य दूरम्+पर्यन्तात्+अहिममयूखमण्डलस्य । आशानाम्+उपरचिताम्+इव+एकवेणीम्+रम्योर्मीम्+त्रिदशनदीम्+ययुस्+बलानि ॥ BhKir_7.9 आमत्तभ्रमरकुलाकुलानि धुन्वन्+उद्भूतग्रथितरजांसि पङ्कजानि । कान्तानाम्+गगननदीतरङ्गशीतस्+संतापम्+विरमयति स्म मातरिश्वा ॥ BhKir_7.10 सम्भिन्नैस्+इभतुरगावगाहनेन प्राप्य+ऊर्वीस्+अनुपदवीम्+विमानपङ्क्तीस्+ / तत्पूर्वम्+प्रतिविदधे सुरापगायास्+वप्रान्तस्खलितविवर्तनम्+पयोभिस्+ ॥ BhKir_7.11 क्रान्तानाम्+ग्रहचरितात्+पथस्+रथानाम्+अक्षाग्रक्षतसुरवेश्मवेदिकानाम् । निःसङ्गम्+प्रधिभिस्+उपाददे विवृत्तिस्+sampŬak«ubhitajale«u तोयदेषु ॥ BhKir_7.12 तप्तानाम्+उपदधिरे विषाणभिन्नास्+प्रह्लादम्+सुरकरिणाम्+घनास्+क्षरन्तस्+ / युक्तानाम्+खलु महताम्+परोपकारे कल्याणी भवति रुजत्सु+अपि प्रवृत्तिस्+ ॥ BhKir_7.13 संवातास्+मुहुस्+अनिलेन नीयमाने दिव्यस्त्रीजघनवरांशुके विवृत्तिम् । पर्यस्यत्पृथुमणिमेखलांशुजालम्+संजज्ञे युतकम्+इव+अन्तरीयम्+ऊर्वोस्+ ॥ BhKir_7.14 प्रत्यार्द्रीकृततिलकास्+तुषारपातैस्+प्रह्लादम्+शमितपरिश्रमास्+दिशन्तस्+ / कान्तानाम्+बहुमतिम्+आययुस्+पयोदास्+न+अल्पीयान्+बहु सुकृतम्+हिनस्ति दोषस्+ ॥ BhKir_7.15 यातस्य ग्रथिततरङ्गसैकताभे विच्छेदम्+विपयसि वारिवाहजाले । आतेनुस्+त्रिदशवधूजनाङ्गभाजाम्+संधानम्+सुरधनुषस्+प्रभा मणीनाम् ॥ BhKir_7.16 संसिद्धौ+इति करणीयसंनिबद्धैस्+आलापैस्+पिपतिषताम्+विलङ्घ्य वीथीम् । आसेदे दशशतलोचनध्वजिन्या जीमूतैस्+अपिहितसानुस्+इन्द्रकीलस्+ ॥ BhKir_7.17 आकीर्णा मुखनलिनैस्+विलासिनीनाम्+उद्भूतस्फुटविशदातपत्रफेना । सा तूर्यध्वनितगभीरम्+आपतन्ती भूभर्तुस्+शिरसि नभोनदी+इव रेजे ॥ BhKir_7.18 सेतुत्वम्+दधति पयोमुचाम्+विताने संरम्भात्+अभिपततस्+रथान्+जवेन । आनिन्युस्+नियमितरश्मिभुग्नघोणास्+कृच्छ्रेण क्षितिम्+अवनामितस्+तुरङ्गास्+ ॥ BhKir_7.19 माहेन्द्रम्+नगम्+अभितस्+करेणुवर्यास्+पर्यन्तस्थितजलदास्+दिवस्+पतन्तस्+ / सादृश्यम्+निलयननिष्प्रकम्पपक्षैस्+आजग्मुस्+जलनिधिशायिभिस्+नगेन्द्रैस्+ ॥ BhKir_7.20 उत्सङ्गे समविषमे समम्+महाद्रेस्+क्रान्तानाम्+वियदभिपातलाघवेन । आ मूलात्+उपनदि सैकतेषु लेभे सामग्री खुरपदवी तुरङ्गमाणाम् ॥ BhKir_7.21 सध्वानम्+निपतितनिर्झरासु मन्द्रैस्+संमूर्छन्+प्रतिनिनदैस्+अधित्यकासु । उद्ग्रीवैस्+घनरवशङ्कया मयूरैस्+सोत्कण्ठम्+ध्वनिस्+उपशुश्रुवे रथानाम् ॥ BhKir_7.22 सम्भिन्नाम्+अविरलपातिभिस्+मयूखैस्+नीलानाम्+भृशम्+उपमेखलम्+मणीनाम् । विच्छिनाम्+इव वनितास्+नभोन्तराले वप्राम्भःस्रुतिम्+अवलोकयांबभूवुस्+ ॥ BhKir_7.23 आसन्नद्विपपदवीमदानिलाय क्रुध्यन्तस्+धियम्+अवमत्य धूर्गतानाम् । सव्याजम्+निजकरिणीभिस्+आत्तचित्तास्+प्रस्थानम्+सुरकरिणस्+कथंचित्+ईषुस्+ ॥ BhKir_7.24 नीरन्ध्रम्+पथिषु रजस्+रथाङ्गनुन्नम्+पर्यस्यन्+नवसलिलारुणम्+वहन्ती । आतेने वनगहनानि वाहिनी सा घर्मान्तक्षुभितजला+इव जह्नुकन्या ॥ BhKir_7.25 सम्भोगक्षमगहनाम्+अथ+उपगङ्गम्+बिभ्राणाम्+ज्वलितमणीनि सैकतानि । अध्यूषुस्+च्युतकुसुमाचिताम्+सहायास्+वृत्रारेस्+अविरलशाद्वलाम्+धरित्रीम् ॥ BhKir_7.26 भूभर्तुस्+समधिकम्+आदधे तदा+उर्व्यास्+श्रीमत्ताम्+हरिसखवाहिनीनिवेशस्+ / संसक्तौ किम्+असुलभम्+महोदयानाम्+उच्छ्रायम्+नयति यदृच्छया+अपि योगस्+ ॥ BhKir_7.27 सामोदास्+कुसुमतरुश्रियस्+विविक्तास्+सम्पत्तिस्+किसलयशालिनीलतानाम् । साफल्यम्+ययुस्+अमराङ्गनोपभुक्तास्+सा लक्ष्मीस्+उपकुरुते यया परेषाम् ॥ BhKir_7.28 क्लान्तस्+अपि त्रिदशवधूजनस्+पुरस्तात्+लीनाहिश्वसितविलोलपल्लवानाम् । सेव्यानाम्+हतविनयैस्+इव+आवृतानाम्+सम्पर्कम्+परिहरति स्म चन्दनानाम् ॥ BhKir_7.29 उत्सृष्टध्वजकुथकङ्कटास्+धरित्रीम्+आनीतास्+विदितनयैस्+श्रमम्+विनेतुम् । आक्षिप्तद्रुमगहनास्+युगान्तवातैस्+पर्यस्तास्+गिरयस्+इव द्विपास्+विरेजुस्+ ॥ BhKir_7.30 प्रस्थानश्रमजनिताम्+विहाय निद्राम्+आमुक्ते गजपतिना सदानपङ्के । शय्यान्ते कुलमलिनाम्+क्षणम्+विलीनम्+संरम्भच्युतम्+इव शृङ्खलम्+चकाशे ॥ BhKir_7.31 आयस्तस्+सुरसरिदोघरुद्धवर्त्मा सम्प्राप्तुम्+वनगजदानगन्धि रोधस्+ / मूर्धानम्+निहितशिताङ्कुशम्+विधुन्वन्+यन्तारम्+न विगणयांचकार नागस्+ ॥ BhKir_7.32 आरोढुस्+समवनतस्य पीतशेषे साशङ्कम्+पयसि समीरिते करेण । संमार्जन्+अरुणमदस्रुती कपोलौ सस्यन्दे मदस्+इव शीकरस्+करेणोस्+ ॥ BhKir_7.33 आघ्राय क्षणम्+अतितृष्यता+अपि रोषात्+उत्तीरम्+निहितविवृत्तलोचनेन । सम्पृक्तम्+वनकरिनाम्+मदाम्बुसेकैस्+न+आचेमे हिमम्+अपि वारि वारणेन ॥ BhKir_7.34 प्रश्च्योतन्मदसुरभीणि निम्नगायास्+krŬantas+गजपतयस्+पयांसि कृत्वा । किञ्जल्कव्यवहितताम्रदानलेखैस्+उत्तेरुस्+सरसिजगन्धिभिस्+कपोलैस्+ ॥ BhKir_7.35 आकीर्णम्+बलरजसा घनारुणेन प्रक्षोभैस्+सपदि तरङ्गितम्+तटेषु । मातङ्गोन्मथितसरोजरेणुपिङ्गम्+mäji«Âham+वसनम्+इव+अम्बु निर्बभासे ॥ BhKir_7.36 श्रीमद्भिस्+नियमितकन्धरापरान्तैस्+संसक्तैस्+अगुरुवनेषु साङ्गहारम् । सम्प्रापे निसृतमदाम्बुभिस्+गजेन्द्रैस्+प्रस्यन्दिप्रचलितगण्डशैलशोभा ॥ BhKir_7.37 निःशेषम्+प्रशमितरेणु वारणानाम्+स्रोतोभिस्+मदजलम्+उज्झताम्+अजस्रम् । आमोदम्+व्यवहितभूरिपुष्पगन्धस्+भिन्नैलासुरभिम्+उवाह गन्धवाहस्+ ॥ BhKir_7.38 सादृश्यम्+दधति गभीरमेघघोषैस्+उन्निद्रक्षुभितमृगाधिपश्रुतानि । आतेनुस्+चकितचकोरनीलकण्ठान्+कच्छान्तान्+अमरमहेभबृंहितानि ॥ BhKir_7.39 सास्रावसक्तकमनियपरिच्छदानाम्+अध्वश्रमातुरवधूजनसेवितानाम् । जज्ञे निवेशनविभागपरिष्कृतानाम्+लक्ष्मीस्+पुरोपवनजा वनपादपानाम् ॥ BhKir_7.40 अथ स्वमायाकृतमन्दिरोज्ज्वलम्+ज्वलन्मणि व्योमसदाम्+सनातनम् । सुराङ्गनास्+गोपतिचापगोपुरम्+पुरम्+वनानाम्+विजिहीर्षया जहुस्+ ॥ BhKir_8.1 यथायथम्+तास्+सहितास्+नभश्चरैस्+प्रभाभिस्+उद्भासितशैलवीरुधस्+ / वनम्+विशन्त्यस्+वनजायतेक्षणास्+क्षणद्युतीनाम्+दधुस्+एकरूपताम् ॥ BhKir_8.2 निवृत्तवृत्तोरुपयोधरक्लमस्+प्रवृत्तैनिर्ह्रादिविभूषणारवस्+ / नितम्बिनीनाम्+भृशम्+आदधे धृतिम्+नभःप्रयाणात्+अवनौ परिक्रमस्+ ॥ BhKir_8.3 घनानि कामम्+कुसुमानि बिभ्रतस्+करप्रचेयानि+अपहाय शाखिनस्+ / पुरस्+अभिसस्रे सुरसुन्दरीजनैस्+यथोत्तरेच्छास्+हि गुणेषु कामिनस्+ ॥ BhKir_8.4 तनूस्+अलक्तारुणपाणिपल्लवास्+स्फुरन्नखांशूत्करमञ्जरीभृतस्+ / विलासिनीबाहुलतास्+वनालयस्+विलेपनामोदहृतास्+सिषेविरे ॥ BhKir_8.5 निपीयमानस्तबका शिलीमुखैस्+अशोकयष्टिस्+चलबालपल्लवा । विडम्बयन्ती ददृशे वधूजनैस्+अमन्ददष्टौष्ठकरावधूननम् ॥ BhKir_8.6 करौ धुनाना नवपल्लवाकृती वृथा कृथास्+मानिनि मा परिश्रमम् । उपेयुषी कल्पलताभिशङ्कया कथम्+नु+इतस्+त्रस्यति षट्पदावलिस्+ ॥ BhKir_8.7 जहीहि कोपम्+दयितस्+अनुगम्यताम्+पुरा+अनुशेते तव चञ्चलम्+मनस्+ / इति प्रियम्+कांचित्+उपैतुम्+इच्छतीम्+पुरस्+अनुनिन्ये निपुणस्+सखीजनस्+ ॥ BhKir_8.8 समुन्नतैस्+काशदुकूलशालिभिस्+परिक्वणत्सारसपङ्क्तिमेखलैस्+ / प्रतीरदेशैस्+स्वकलत्रचारुभिस्+विभूषितास्+कुञ्जसमुद्रयोषितस्+ ॥ BhKir_8.9 विदूरपातेन भिदाम्+उपेयुषस्+च्युतास्+प्रवाहात्+अभितस्+प्रसारिणस्+ / प्रियाङ्कशीतास्+शुचिमौक्तिकत्विषस्+वनप्रहासास्+इव वारिबिन्दवस्+ ॥ BhKir_8.10 सखीजनम्+प्रेम गुरूकृतादरम्+निरीक्षमाणास्+इव नम्रमूर्तयस्+ / sthiradvirephäjanaÓaritodarais+विसारिभिस्+पुष्पविलोचनैस्+लतास्+ ॥ BhKir_8.11 उपेयुषीणाम्+बृहतीस्+अधित्यकास्+मनांसि जह्रुस्+सुरराजयोषिताम् । kapolakëais+करिणाम्+मदारुणैस्+उपाहितश्यामरुचस्+च चन्दनास्+ ॥ BhKir_8.12 स्वगोचरे सति+अपि वित्तहारिणा विलोभ्यमानास्+प्रसवेन शाखिनाम् । नभश्चराणाम्+उपकर्तुम्+इच्छताम्+प्रियाणि चक्रुस्+प्रणयेन योषितस्+ ॥ BhKir_8.13 प्रयच्छता+उच्चैस्+कुसुमानि मानिनी विपक्षगोत्रम्+दयितेन लम्भिता । न किंचित्+ऊचे चरणेन केवलम्+लिलेख bëpÃkulalocanà भुवम् ॥ BhKir_8.14 प्रिये+अपरा यच्छति वाचम्+उन्मुखी निबद्धदृष्टिस्+शिथिलाकुलोच्चया । समादधे न+अंशुकम्+आहितम्+वृथा विवेद पुष्पेषु न पाणिपल्लवम् ॥ BhKir_8.15 सलीलम्+आसक्तलतान्तभूषणम्+समासजन्त्या कुसुमावतंसकम् । stanopapŬam+नुनुदे नितम्बिना घनेन कश्चित्+जघनेन कान्तया ॥ BhKir_8.16 कलत्रभारेण विलोलनीविना गलद्दुकूलस्तनशालिना+उरसा । बलिव्यपायस्फुटरोमराजिना निरायतत्वात्+उदरेण ताम्यता ॥ BhKir_8.17 विलम्बमानाकुलकेशपाशया कयाचित्+आविष्कृतबाहुमूलया । तरुप्रसूनानि+अपदिश्य सादरम्+मनोधिनाथस्य मनस्+समाददे ॥ BhKir_8.18 व्यपोहितुम्+लोचनतस्+मुखानिलैस्+अपारयन्तम्+किल पुष्पजम्+रजस्+ / पयोधरेण+उरसि काचित्+उन्मनास्+प्रियम्+जघान+उन्नतपीवरस्तनी ॥ BhKir_8.19 इमानि+अमूनि+इति+अपवर्जिते शनैस्+यथाभिरामम्+कुसुमाग्रपल्लवे । विहाय निःसारतया+इव भूरुहान्+पदम्+वनश्रीस्+वनितासु संदधे ॥ BhKir_8.20 प्रवालभङ्गारुणपाणिपल्लवस्+परागपाण्डूकृतपीवरस्तनस्+ / महीरुहस्+पुष्पसुगन्धिस्+आददे वपुर्गुणोच्छ्रायम्+इव+अङ्गनाजनस्+ ॥ BhKir_8.21 वरोरुभिस्+वारणहस्तपीवरैस्+चिराय खिन्नान्+नवपल्लवश्रियस्+ / समे+अपि यातुम्+चरणान्+अनीश्वरान्+मदात्+इव प्रस्खलतस्+पदे पदे ॥ BhKir_8.22 visÃrikäcÅmaïiraÓmilabdhayà मनोहरोच्छायनितम्बशोभया । स्थितानि जित्वा नवसैकतद्युतिम्+श्रमातिरिक्तैस्+जघनानि गौरवैस्+ ॥ BhKir_8.23 समुच्छ्वसत्पङ्कजकोशकोमलैस्+उपाहितश्रीणि+उपनीवि नाभिभिस्+ / दधन्ति मध्येषु वलीविभङ्गिषु स्तनातिभारात्+उदराणि नम्रताम् ॥ BhKir_8.24 समानकान्तीनि तुषारभूषणैस्+सरोरुहैस्+अस्फुटपत्त्रपङ्क्तिभिस्+ / चितानि घर्माम्बुकणैस्+समन्ततस्+मुखानि+अनुत्फुल्लविलोचनानि च ॥ BhKir_8.25 विनिर्यतीनाम्+गुरुस्वेदमन्थरम्+सुराङ्गनानाम्+अनुसानुवर्त्मनस्+ / सविस्मयम्+रूपयतस्+नभश्चरान्+विवेश तत्पूर्वम्+इव+ईक्षणादरस्+ ॥ BhKir_8.26 अथ स्फुरन्मीनविधूतपङ्कजा विपङ्कतीरस्खलितोर्मिसंहतिस्+ / पयस्+avagìhum+कलहंसनादिनी समाजुहाव+इव वधूस्+सुरापगा ॥ BhKir_8.27 प्रशान्तघर्माभिभवस्+शनैस्+विवान्+विलासिनीभ्यस्+परिमृष्टपङ्कजस्+ / ददौ भुजालम्बम्+इव+आत्तशीकरस्+तरङ्गमालान्तरगोचरस्+अनिलस्+ ॥ BhKir_8.28 गतैस्+सहावैस्+कलहंसविक्रमम्+कलत्रभारैस्+पुलिनम्+नितम्बिभिस्+ / मुखैस्+सरोजानि च दीर्घलोचनैस्+सुरस्त्रियस्+साम्यगुणान्+निरासिरे ॥ BhKir_8.29 विभिन्नपर्यन्तगमीनपङ्क्तयस्+पुरस्+vigìhÃs+सखिभिस्+मरुत्वतस्+ / कथंचित्+आपस्+सुरसुन्दरीजनैस्+सभीतिभिस्+तत्प्रथमम्+प्रपेदिरे ॥ BhKir_8.30 vigìhamÃtre रमणीभिस्+अम्भसि प्रयत्नसंवाहितपीवरोरुभिस्+ / विभिद्यमाना विससार सारसान्+उदस्य तीरेषु तरङ्गसंहतिस्+ ॥ BhKir_8.31 शिलाघनैस्+नाकसदाम्+उरःस्थलैस्+बृहन्निवेशैस्+च वधूपयोधरैस्+ / तटाभिनीतेन विभिन्नवीचिना रुषा+इव भेजे कलुषत्वम्+अम्भसा ॥ BhKir_8.32 विधूतकेशास्+परिलोलितस्रजस्+सुराङ्गनानाम्+प्रविलुप्तचन्दनास्+ / अतिप्रसङ्गात्+विहितागसस्+मुहुस्+प्रकम्पम्+ईयुस्+सभयास्+इव+ऊर्मयस्+ ॥ BhKir_8.33 विपक्षचित्तोन्मथनास्+नखव्रणास्+तिरोहितास्+विभ्रममण्डनेन ये । हृतस्य शेषान्+इव कुङ्कुमस्य तान्+विकत्थनीयान्+दधुस्+अन्यथा स्त्रियस्+ ॥ BhKir_8.34 सरोजपत्त्रे नु विलीनषट्पदे विलोलदृष्टेस्+स्वित्+अमू विलोचने । शिरोरुहास्+स्विन्+नतपक्ष्मसन्ततेस्+द्विरेफवृन्दम्+नु निशब्दनिश्चलम् ॥ BhKir_8.35 agƬhahÃsasphuÂadantakesaram+मुखम्+स्वित्+एतत्+विकसत्+नु पङ्कजम् । इति प्रलीनाम्+नलिनीवने सखीम्+विदांबभूवुस्+सुचिरेण योषितस्+ ॥ BhKir_8.36 प्रियेण संग्रथ्य विपक्षसंनिधौ+उपाहिताम्+वक्षसि पीवरस्तने । स्रजम्+न काचित्+विजहौ जलाविलाम्+वसन्ति हि प्रेम्णि गुणास्+न वस्तुनि ॥ BhKir_8.37 असंशयम्+न्यस्तम्+उपान्तरक्तताम्+यत्+एव रोद्धुम्+रमणीभिस्+अञ्जनम् । हृते+अपि तस्मिन्+सलिलेन शुक्लताम्+निरास रागस्+नयनेषु न श्रियम् ॥ BhKir_8.38 द्युतिम्+वहन्तस्+वनितावतंसकास्+हृतास्+प्रलोभात्+इव वेगिभिस्+जलैस्+ / उपप्लुतास्+तत्क्षणशोचनीयताम्+च्युताधिकारास्+सचिवास्+इव+आययुस्+ ॥ BhKir_8.39 विपत्त्रलेखास्+निरलक्तकाधरास्+निरञ्जनाक्षीस्+अपि बिभ्रतीस्+श्रियम् । निरीक्ष्य रामास्+बुबुधे नभश्चरैस्+अलंकृतम्+तद्वपुषा+एव मण्डनम् ॥ BhKir_8.40 तथा न पूर्वम्+कृतभूषणादरस्+प्रियानुरागेण विलासिनीजनस्+ / यथा जलार्द्रस्+नखमण्डनश्रिया ददाह दृष्टीस्+च विपक्षयोषिताम् ॥ BhKir_8.41 शुभाननास्+साम्बुरुहेषु भीरवस्+विलोलहारास्+चलफेनपङ्क्तिषु । नितान्तगौर्यस्+हृतकुङ्कुमेषु+अलम्+न लेभिरे तास्+परभागम्+ऊर्मिषु ॥ BhKir_8.42 ह्रदाम्भसि व्यस्तवधूकराहते रवम्+मृदङ्गध्वनिधीरम्+उज्झति । मुहुस्तनैस्+तालस्समम्+समाददे मनोरमम्+नृत्यम्+इव प्रवेपितम् ॥ BhKir_8.43 श्रिया हसद्भिस्+कलमानि सस्मितैस्+अलंकृताम्बुस्+प्रतिमागतैस्+मुखैस्+ / कृतानुकूल्या सुरराजयोषिताम्+प्रसादसाफल्यम्+अवाप जाह्वनी ॥ BhKir_8.44 परिस्फुरन्मीनविघट्टितोरवस्+सुराङ्गनास्+त्रासविलोलदृष्टयस्+ / उपाययुस्+कम्पितपाणिपल्लवास्+सखीजनस्य+अपि विलोकनीयताम् ॥ BhKir_8.45 भयात्+इव+आश्लिष्य झषाहते+अम्भसि प्रियम्+मुदा+आनन्दयति स्म मानिनी । अकृत्रिमप्रेमरसाहितैस्+मनस्+हरन्ति रामास्+कृतकैस्+अपि+ईहितैस्+ ॥ BhKir_8.46 तिरोहितान्तानि नितान्तम्+आकुलैस्+अपाम्+विगाहात्+अलकैस्+प्रसारिभिस्+ / ययुस्+वधूनाम्+वदनानि तुल्यताम्+द्विरेफवृन्दान्तरितैस्+सरोरुहैस्+ ॥ BhKir_8.47 करौ धुनाना नवपल्लवाकृती पयसि+अगाधे किल जातसम्भ्रमा । सखीषु निर्वाच्यम्+अधार्ष्ठ्यदूषितम्+प्रियाङ्गसंश्लेषम्+अवाप मानिनी ॥ BhKir_8.48 प्रियैस्+सलीलम्+करवारिवारितस्+प्रवृद्धनिःश्वासविकम्पितस्तनस्+ / सविभ्रमाधूतकराग्रपल्लवस्+यथार्थताम्+आप विलासिनीजनस्+ ॥ BhKir_8.49 उदस्य धैर्यम्+दयितेन सादरम्+प्रसादितायास्+करवारिवारितम् । मुखम्+निमीलन्नयनम्+नतभ्रुवस्+श्रियम्+सपत्नीवदनात्+इव+आददे ॥ BhKir_8.50 विहस्य पाणौ विधृते धृताम्भसि प्रियेण वध्वा मदनार्द्रचेतसस्+ / सखी+इव käcÅ पयसा घनीकृता बभार वीतोच्चयबन्धम्+अंशुकम् ॥ BhKir_8.51 निरञ्जने साचिविलोकितम्+दृशौ+अयावकम्+वेपथुस्+ओष्ठपल्लवम् । नतभ्रुवस्+मण्डयदि स्म विग्रहे बलिक्रिया च+अतिलकम्+तदास्पदम् ॥ BhKir_8.52 निमीलदाकेकरलोचचक्षुषाम्+प्रियोपकण्ठम्+कृतगात्रवेपथुस्+ / निमज्जतीनाम्+श्वसितोद्धतस्तनस्+श्रमस्+नु तासाम्+मदनस्+नु पप्रथे ॥ BhKir_8.53 प्रियेण सिक्ता चरमम्+विपक्षतस्+चुकोप काचित्+न तुतोष सान्त्वनैस्+ / जनस्य rƬhapraïayasya चेतसस्+किम्+अपि+अमर्षस्+अनुनये भृशायते ॥ BhKir_8.54 इत्थम्+विहृत्य वनिताभिस्+उदस्यमानम्+पीनस्तनोरुजघनस्थलशालिनीभिस्+ / उत्सर्पितोर्मिचयलङ्घिततीरदेशम्+औत्सुकि+अनुन्नम्+इव वारि पुरस्+प्रतस्थे ॥ BhKir_8.55 तीरान्तराणि मिथुनानि रथाङ्गनाम्नाम्+नीत्वा विलोलितसरोजवनश्रियस्+तास्+ / संरेजिरे सुरसरिज्जलधौतहारास्+तारावितानतरलास्+इव यामवत्यस्+ ॥ BhKir_8.56 संक्रान्तचन्दनरसाहितवर्णभेदम्+विच्छिन्नभूषणमणिप्रकरांशुचित्रम् । बद्धोर्मि नाकवनितापरिभुक्तमुक्तम्+सिन्धोस्+बभार सलिलम्+शयनीयलक्ष्मीम् ॥ BhKir_8.57 वीक्ष्य रन्तुमनसस्+सुरनारीस्+आत्तचित्रपरिधानविभूषास्+ / तत्प्रियार्थम्+इव यातुम्+अथ+अस्तम्+भानुमान्+उपपयोधि ललम्बे ॥ BhKir_9.1 मध्यमोपलनिभे लसदंशौ+एकतस्+च्युतिम्+उपेयुषि भानौ । द्यौस्+उवाह परिवृत्तिविलोलाम्+हारयष्टिम्+इव वासरलक्ष्मीम् ॥ BhKir_9.2 अंशुपाणिभिस्+अतीव पिपासुस्+पद्मजम्+मधु भृशम्+रसयित्वा । क्षीबताम्+इव गतस्+क्षितिम्+एष्यन्+लोहितम्+वपुस्+उवाह पतङ्गस्+ ॥ BhKir_9.3 गम्यताम्+उपगते नयनानाम्+लोहितायाति सहस्रमरीचौ । आससाद विरहय्य धरित्रीम्+चक्रवाकहृदयानि+अभितापस्+ ॥ BhKir_9.4 मुक्तमूललघुस्+उज्झितपूर्वस्+पश्चिमे नभसि सम्भृतसान्द्रस्+ / सामि मज्जति रवौ न विरेजे खिन्नजिह्मस्+इव रश्मिसमूहस्+ ॥ BhKir_9.5 कान्तदूत्यस्+इव कुङ्कुमताम्रास्+सायमण्डलम्+अभि त्वरयन्त्यस्+ / सादरम्+ददृशिरे वनिताभिस्+सौधजालपतितास्+रविभासस्+ ॥ BhKir_9.6 अग्रसानुषु नितान्तपिशङ्गैस्+भूरुहान्+मृदुकरैस्+अवलम्ब्य । अस्तशैलगहनम्+नु विवस्वान्+आविवेश जलधिम्+नु महीम्+नु ॥ BhKir_9.7 आकुलस्+चलपतत्रिकुलानाम्+आरवैस्+अनुदितौषसरागस्+ / आययौ+अहरिदश्वविपाण्डुस्+तुल्यताम्+दिनमुखेन दिनान्तस्+ ॥ BhKir_9.8 आस्थितस्+स्थगितवारिदपङ्क्त्या संध्यया गगनपश्चिमभागस्+ / सोर्मिविद्रुमविन्तानविभासा रञ्जितस्य जलधेस्+श्रियम्+ऊहे ॥ BhKir_9.9 präjalau+अपि जने नतमूर्ध्नि प्रेम तत्प्रवणचेतसि हित्वा । संध्यया+अनुविदधे विरमन्त्या चापलेन सुजनेतरमैत्री ॥ BhKir_9.10 औषसातपभयात्+अपलीनम्+वासरच्छविविरामपटीयस्+ / संनिपत्य शनकैस्+इव निम्नात्+अन्धकारम्+उदवाप समानि ॥ BhKir_9.11 एकताम्+इव गतस्य विवेकस्+कस्यचित्+न महतस्+अपि+उपलेभे । भास्वता निदधिरे भुवनानाम्+आत्मनि+इव पतितेन विशेषास्+ ॥ BhKir_9.12 इच्छताम्+सह वधूभिस्+अभेदम्+यामिनीविरहिणाम्+विहगानाम् । आपुस्+एव मिथुनानि वियोगम्+लङ्घ्यते न खलु कालनियोगस्+ ॥ BhKir_9.13 यच्छति प्रतिमुखम्+दयितायै वाचम्+अन्तिकगते+अपि शकुन्तौ । नीयते स्म नतिम्+उज्झितहर्षम्+पङ्कजम्+मुखम्+इव+अम्बुरुहिण्या ॥ BhKir_9.14 रञ्जितास्+नु विविधास्+तरुशैलास्+नामितम्+नु गगनम्+स्थगितम्+नु । पूरिता नु विषमेषु धरित्री संहृतास्+नु ककुभस्+तिमिरेण ॥ BhKir_9.15 रात्रिरागमलिनानि विकासम्+पङ्कजानि रहयन्ति विहाय । स्पष्टतारकम्+इयाय नभस्+श्रीस्+वस्तुम्+इच्छति निरापदि सर्वस्+ ॥ BhKir_9.16 व्यानशे शशधरेण विमुक्तस्+केतकीकुसुमकेसरपाण्डुस्+ / चूर्णमुष्टिस्+इव लम्भितकान्तिस्+वासवस्य दिशम्+अंशुसमूहस्+ ॥ BhKir_9.17 उज्झती शुचम्+इव+आशु तमिस्राम्+अन्तिकम्+व्रजति तारकराजे । दिक्प्रसादगुणमण्डनम्+ऊहे रश्मिहासविशदम्+मुखम्+ऐन्द्री ॥ BhKir_9.18 नीलनीरजनिभे हिमगौरम्+शैलरुद्धवपुषस्+सितरश्मेस्+ / खे रराज निपतत्करजालम्+वारिधेस्+पयसि गाङ्गम्+इव+अम्भस्+ ॥ BhKir_9.19 द्याम्+निरुन्धत्+अतिनीलघनाभम्+ध्वान्तम्+उद्यतकरेण पुरस्तात् । क्षिप्यमाणम्+असितेतरभासा शम्भुना+इव करिचर्म चकासे ॥ BhKir_9.20 अन्तिकान्तिकगतेन्दुविसृष्टे जिह्मताम्+जहति दीधितिजाले । निःसृतस्+तिमिरभारनिरोधात्+उच्छ्वसन्+इव रराज दिगन्तस्+ ॥ BhKir_9.21 लेखया विमलविद्रुमभासा संततम्+तिमिरम्+इन्दुस्+उदासे । दंष्ट्रया कनकटङ्कपिशङ्ग्या मण्डलम्+भुवस्+इव+आदिवराहस्+ ॥ BhKir_9.22 दीपयन्+अथ नभस्+किरणौघैस्+कुङ्कुमारुणपयोधरगौरस्+ / हेमकुम्भस्+इव पूर्वपयोधेस्+उन्ममज्ज शनकैस्+तुहिनांशुस्+ ॥ BhKir_9.23 उद्गतेन्दुम्+अविभिन्नतमिस्राम्+पश्यति स्म रजनीम्+अवितृप्तस्+ / व्यंशुकस्फुटमुखीम्+अतिजिह्माम्+vrŬayà नववधूम्+इव लोकस्+ ॥ BhKir_9.24 न प्रसादम्+उचितम्+गमिता द्यैस्+न+उद्धृतम्+तिमिरम्+अद्रिवनेभ्यस्+ / दिङ्मुखेषु न च धाम विकीर्णम्+भूषिता+एव रजनी हिमभासा ॥ BhKir_9.25 मानिनीजनविलोचनपातान्+u«ïabëpakalu«Ãn+प्रतिगृह्णन् । मन्दमन्दम्+उदितस्+प्रययौ खम्+भीतभीतस्+इव शीतमयूखस्+ ॥ BhKir_9.26 श्लिष्यतस्+प्रियवधूस्+उपकण्ठम्+तारकास्+ततकरस्य हिमांशोस्+ / उद्वमन्+अभिरराज समन्तात्+अङ्गरागस्+इव लोहितरागस्+ ॥ BhKir_9.27 प्रेरितस्+शशधरेण करौघस्+संहतानि+अपि नुनोद तमांसि । क्षीरसिन्धुस्+इव मन्दरभिन्नस्+काननानि+अविरलोच्चतरूणि ॥ BhKir_9.28 शारताम्+गमितया शशिपादैस्+छायया विटपिनाम्+प्रतिपेदे । न्यस्तशुक्लबलिचित्रतलाभिस्+तुल्यता वसतिवेश्ममहीभिस्+ ॥ BhKir_9.29 आतपे धृतिमता सह वध्वा यामिनीविरहिणा विहगेन । सेहिरे न किरणास्+हिमरश्मेस्+दुःखिते मनसि सर्वम्+असह्यम् ॥ BhKir_9.30 गन्धम्+उद्धतरजःकणवाही विक्षिपन्+विकसताम्+कुमुदानाम् । आदुधाव परिलीनविहङ्गास्+यामिनीमरुत्+अपाम्+वनराजीस्+ ॥ BhKir_9.31 संविधातुम्+अभिषेकम्+उदासे मन्मथस्य लसदंशुजलौघस्+ / यामिनीवनितया ततचिह्नस्+सोत्पलस्+रजतकुम्भस्+इव+इन्दुस्+ ॥ BhKir_9.32 ओजसा+अपि खलु नूनम्+अनूनम्+न+असहायम्+उपयाति जयश्रीस्+ / यत्+विभुस्+शशिमयूखसखस्+सन्+आददे विजयि चापम्+अनङ्गस्+ ॥ BhKir_9.33 सद्मनाम्+विरचनाहितशोभैस्+आगतप्रियकथैस्+अपि दूत्यम् । संनिकृष्टरतिभिस्+सुरदारैस्+भूषितैस्+अपि विभूषणम्+ईषे ॥ BhKir_9.34 न स्रजस्+रुरुचिरे रमणीभ्यस्+चन्दनानि विरहे मदिरा वा । साधनेषु हि रतेस्+उपधत्ते रम्यताम्+प्रियसमागमस्+एव ॥ BhKir_9.35 प्रस्थिताभिस्+अधिनाथनिवासम्+ध्वंसितप्रियसखीवचनाभिस्+ / मानिनीभिस्+अपहस्तितधैर्यस्+सादयन्+इव मदस्+अवललम्बे ॥ BhKir_9.36 कान्तवेश्म बहु संदिशतीभिस्+यातम्+एव रतये रमणीभिस्+ / मन्मथेन परिलुप्तमतीनाम्+प्रायशस्+स्खलितम्+अपि+उपकारि ॥ BhKir_9.37 आशु कान्तम्+अभिसारितवत्यास्+योषितस्+पुलकरुद्धकपोलम् । निर्जिगाय मुखम्+इन्दुम्+अखण्डम्+खण्डपत्रतिलकाकृति कान्त्या ॥ BhKir_9.38 उच्यताम्+स वचनीयम्+अशेषम्+न+ईश्वरे परुषता सखि साध्वी । आनय+एनम्+अनुनीय कथम्+वा विप्रियाणि जनयन्+अनुनेयस्+ ॥ BhKir_9.39 किम्+गतेन न हि युक्तम्+उपैतुम्+कस्+प्रिये सुभगमानिनि मानस्+ / योषिताम्+इति कथासु समेतैस्+कामिभिस्+बहुरसा धृतिस्+ऊहे ॥ BhKir_9.40 योषितस्+पुलकरोधि दधत्यास्+घर्मवारि नवसंगमजन्म । कान्तवक्षसि बभूव पतन्त्यास्+मण्डनम्+लुलितमण्डनता+एव ॥ BhKir_9.41 शीधुपानविधुरासु निगृह्णन्+मानम्+आशु शिथिलीकृतलज्जस्+ / संगतासु दयितैस्+उपलेभे कामिनीषु madanas+nu madas+nu // BhKir_9.42 द्वारि चक्षुस्+अधिपाणि कपोलौ कीवितम्+त्वयि कुतस्+कलहस्+अस्यास्+ / कामिनाम्+इति वचस्+पुनरुक्तम्+प्रीतये नवनवत्वम्+इयाय ॥ BhKir_9.43 साचि लोचनयुगम्+नमयन्ती रुन्धती दयितवक्षसि पातम् । सुभ्रुवस्+जनयति स्म विभूषाम्+संगतौ+उपरराम च लज्जा ॥ BhKir_9.44 सव्यलीकम्+अवधीरितखिन्नम्+प्रस्थितम्+सपदि कोपपदेन । योषितस्+सुहृत्+इव स्म रुणद्धि प्राणनाथम्+abhibëpanipÃtas+ // BhKir_9.45 शङ्किताय k­tabëpanipÃtÃm+ईर्ष्यया विमुखिताम्+दयिताय । मानिनिम्+अभिमुखाहितचित्ताम्+शंसति स्म घनरोमविभेदस्+ ॥ BhKir_9.46 लोलदृष्टि वदनम्+दयितायास्+चुम्बति प्रियतमे रभसेन । vrŬayà सह विनीवि नितम्बात्+अंशुकम्+शिथिलताम्+उपपदे ॥ BhKir_9.47 ह्रीतय अगलितनीवि निरस्यन्+अन्तरीयम्+avalambitakäci । मण्डलीकृतपृथुस्तनभारम्+सस्वजे दयितया हृदयेशस्+ ॥ BhKir_9.48 आदृतास्+नखपदैस्+परिरम्भास्+चुम्बितानि घनदन्तनिपातैस्+ / सौकुमार्यगुणसम्भृतकीर्तिस्+वामस्+एव सुरतेषु+अपि कामस्+ ॥ BhKir_9.49 पाणिपल्लवविधूननम्+अन्तस्+सीत्कृतानि नयनार्धनिमेषास्+ / योषिताम्+रहसि गद्गदवाचाम्+अस्त्रताम्+उपययुस्+मदनस्य ॥ BhKir_9.50 पातुम्+आहितरतीनि+अभिलेषुस्+तर्षयन्ति+अपुनरुक्तरसानि । सस्मितानि वदनानि वधूनाम्+सोत्पलानि च मधूनि युवानस्+ ॥ BhKir_9.51 कान्तसंगमपराजितमन्यौ वारुणीरसनशान्तविवादे । मानिनीजनस्+उपाहितसंधौ संदधे धनुषि न+इषुम्+अनङ्गस्+ ॥ BhKir_9.52 कुप्यत+आशु भवत+आनतचित्तास्+कोपितान्+च वरिवस्यत यूनस्+ / इति+अनेकस्+उपदेशस्+इव स्म स्वाद्यते युवतिभिस्+मधुवारस्+ ॥ BhKir_9.53 भर्तृभिस्+प्रणयसम्भ्रमदत्ताम्+वारुणीम्+अतिरसाम्+रसयित्वा । ह्रीविमोहविरहात्+उपलेभे पाटवम्+नु हृदयम्+नु वधूभिस्+ ॥ BhKir_9.54 स्वादितस्+स्वयम्+अथ+एधितमानम्+लम्भितस्+प्रियतमैस्+सह पीतस्+ / आसवस्+प्रतिपदम्+प्रमदानाम्+नैकरूपरसताम्+इव भेजे ॥ BhKir_9.55 भ्रूविलाससुभगान्+अनुकर्तुम्+विभ्रमान्+इव वधूनयनानाम् । आददे मृदुविलोकपलाशैस्+उत्पलैस्+चषकवीचिषु कम्पस्+ ॥ BhKir_9.56 ओष्ठपल्लवविदंशरुचीनाम्+हृद्यताम्+उपययौ रमणानाम् । फुल्ललोचनविनीलसरोजैस्+अङ्गनास्यचषकैस्+मधुवारस्+ ॥ BhKir_9.57 प्राप्यते गुणवता+अपि गुणानाम्+व्यक्तम्+आश्रयवशेन विशेषस्+ / तत्+तथा हि दयिताननदत्तम्+व्यानशे मधु रसातिशयेन ॥ BhKir_9.58 वीक्ष्य रत्नचषकेषु+अतिरिक्ताम्+कान्तदन्तपदमण्डनलक्ष्मीम् । जज्ञिरे बहुमतास्+प्रमदानाम्+ओष्ठयावकनुदस्+मधुवारास्+ ॥ BhKir_9.59 लोचनाधरकृताहृतरागा वासिताननविशेषितगन्धा । वारुणी परगुणात्मगुणानाम्+व्यत्ययम्+विनिमयम्+नु वितेने ॥ BhKir_9.60 तुल्यरूपम्+असितोत्पलम्+अक्ष्णोस्+कर्णगम्+निरुपकारि विदित्वा । योषितस्+सुहृत्+इव प्रविभेजे लम्भितेक्षणरुचिस्+मदरागस्+ ॥ BhKir_9.61 क्षीणयावकरसस्+अपि+अतिपानैस्+कान्तदन्तपदसम्भृतशोभस्+ / आययौ+अतितराम्+इव वध्वास्+सान्द्रताम्+अधरपल्लवरागस्+ ॥ BhKir_9.62 रागजान्तनयनेषु नितान्तम्+विद्रुमारुणकपोलतलेषु । सर्वगा+अपि ददृशे वनितानाम्+दर्पणेषु+इव मुखेषु मदश्रीस्+ ॥ BhKir_9.63 बद्धकोपविकृतीस्+अपि रामास्+चारुताभिमतताम्+उपनिन्ये । वश्यताम्+मधुमदस्+दयितानाम्+आत्मवर्गहितम्+इच्छति सर्वस्+ ॥ BhKir_9.64 वाससाम्+शिथिलताम्+उपनाभि ह्रीनिरासम्+अपदे कुपितानि । योषिताम्+विदधती गुणपक्षे निर्ममार्ज मदिरा वचनीयम् ॥ BhKir_9.65 भर्तृषु+उपसखि निक्षिपतीनाम्+आत्मनस्+मधुमदोद्यमितानाम् । vrŬayà विफलया वनितानाम्+न स्थितम्+न विगतम्+हृदयेषु ॥ BhKir_9.66 रुन्धती नयनवाक्यविकासम्+सादितस्+भयकरा परिरम्भे । vrŬitasya ललितम्+युवतीनाम्+क्षीबता बहुगुणैस्+अनुजह्रे ॥ BhKir_9.67 योषित्+उद्धतमनोभवरागा मानवती+अपि ययौ दयिताङ्कम् । कारयति+अनिभृता गुणदोषे वारुणी खलु रहस्यविभेदम् ॥ BhKir_9.68 आहिते नु मधुना मधुरत्वे चेष्टितस्य गमिते नु विकासम् । आबभौ नवस्+इव+उद्धतरागस्+कामिनीषु+अवसरस्+कुसुमेषोस्+ ॥ BhKir_9.69 मा गमत्+madavimƬhadhiyas+नस्+प्रोज्झ्य रन्तुम्+इति शङ्कितनाथास्+ / योषितस्+न मदिराम्+भृशम्+ईषुस्+प्रेम पश्यति भयानि+अपदे+अपि ॥ BhKir_9.70 चित्तनिर्वृतिविधायि विविक्तम्+मन्मथस्+मधुमदस्+शशिभासस्+ / संगमस्+च दयितैस्+स्म नयन्ति प्रेम काम्+अपि भुवम्+प्रमदानाम् ॥ BhKir_9.71 धार्ष्ट्यलङ्घितयथोचितभूमौ निर्दयम्+विलुलितालकमाल्ये । मानिनीरतिविधौ कुसुमेषुस्+मत्तमत्तस्+इव विभ्रमम्+आप ॥ BhKir_9.72 शीधुपानविधुरेषु वधूनाम्+विघ्नताम्+उपगतेषु वपुःषु । ईहितम्+रतिरसाहितभावम्+वीतलक्ष्यम्+अपि कामिषु रेजे ॥ BhKir_9.73 अन्योन्यरक्तमनसाम्+अथ बिभ्रतीनाम्+चेतोभुवस्+हरिसखाप्सरसाम्+निदेशम् । वैबोधिकध्वनिविभावितपश्चिमार्धा सा संहृता+इव परिवृत्तिम्+इयाय रात्रिस्+ ॥ BhKir_9.74 निद्राविनोदितनितान्तरतिक्लमानाम्+आयामिमङ्गलनिनादविबोधितानाम् । रामासु भाविविरहाकुलितासु यूनाम्+तत्पूर्वताम्+इव समादधिरे रतानि ॥ BhKir_9.75 कान्ताजनम्+सुरतखेदनिमीलिताक्षम्+संवाहितुम्+समुपयान्+इव मन्दमन्दम् । हर्म्येषु माल्यमदिरापरिभोगगन्धान्+आविश्चकार रजनीपरिवृत्तिवायुस्+ ॥ BhKir_9.76 आमोदवासितचलाधरपल्लवेषु निद्राकषायितविपाटललोचनेषु । व्यामृष्टपत्त्रतिलकेषु विलासिनीनाम्+शोभाम्+बबन्ध वदनेषु मदावशेषस्+ ॥ BhKir_9.77 गतवति नखलेखालक्ष्यताम्+अङ्गरागे समददयितपीताताम्रबिम्बाधराणाम् । विरहविधुरम्+इष्टा सत्सखी+इवङ्गनानाम्+हृदयम्+अवललम्बे रात्रिसम्भोगलक्ष्मीस्+ ॥ BhKir_9.78 अथ परिमलजाम्+अवाप्य लक्ष्मीम्+अवयवदीपितमण्डनश्रियस्+तास्+ / वसतिम्+अभिविहाय रम्यहावास्+सुरपतिसूनुविलोभनाय जग्मुस्+ ॥ BhKir_10.1 द्रुतपदम्+अभियातुम्+इच्छतीनाम्+गमनपरिक्रमलाघवेन तासाम् । अवनिषु चरणैस्+पृथुस्तनीनाम्+अलघुनितम्बतया चिरम्+निषेदे ॥ BhKir_10.2 निहितसरसयावकैस्+बभासे चरणतलैस्+कृतपद्धतिस्+वधूनाम् । अविरलवितता+इव शक्रगोपैस्+अरुणितनीलतृणोलपा धरित्री ॥ BhKir_10.3 ध्वनिस्+अगविवरेषु नूपुराणाम्+पृथुरशनागुणशिञ्जितानुयातस्+ / प्रतिरवविततस्+वनानि चक्रे मुखरसम्+उत्सुकहंससारसानि ॥ BhKir_10.4 अवचयपरिभोगवन्ति हिंस्रैस्+सहचरितानि+अमृगाणि काननानि । अभिदधुस्+अभितस्+मुनिम्+वधूभ्यस्+समुदितसाध्वसविक्लवम्+च चेतस्+ ॥ BhKir_10.5 नृपतिमुनिपरिग्रहेण सा भूस्+सुरसचिवाप्सरसाम्+जहार चेतस्+ / उपहितपरमप्रभावधाम्नाम्+न हि जयिनाम्+तपसाम्+अलङ्घ्यम्+अस्ति ॥ BhKir_10.6 सचकितम्+इव विस्मयाकुलाभिस्+शुचिसिकतासु+अतिमानुषाणि ताभिस्+ / क्षितिषु ददृशिरे पदानि जिष्णोस्+उपहितकेतुस्+अथ+aÇgalächanÃni ॥ BhKir_10.7 अतिशयितवनान्तरद्युतीनाम्+फलकुसुमावचये+अपि तद्विधानाम् । ऋतुस्+इव तरुवीरुधाम्+समृद्ध्या युवतिजनैस्+जगृहे मुनिप्रभावस्+ ॥ BhKir_10.8 मृदितकिसलयस्+सुराङ्गनानाम्+ससलिलवल्कलभारभुग्नशाखस्+ / बहुमतिम्+अधिकाम्+ययौ+अशोकस्+परिजनता+अपि गुणाय सद्गुणानाम् ॥ BhKir_10.9 यमनियमकृशीकृतस्थिराङ्गस्+परिददृशे विधृतायुधस्+स ताभिस्+ / अनुपमशमदीप्ततागरीयान्+कृतपदपङ्क्तिस्+अथर्वणा+इव वेदस्+ ॥ BhKir_10.10 शशधरस्+इव लोचनाभिरामैस्+गगनविसारिभिस्+अंशुभिस्+परीतस्+ / शिखरनिचयम्+एकसानुसद्मा सकलम्+इव+अपि दधन्+महीधरस्य ॥ BhKir_10.11 सुरसरिति परम्+तपस्+अधिगच्छन्+विधृतपिशङ्गबृहज्जटाकलापस्+ / हविस्+इव विततस्+शिखासमूहैस्+समभिलषन्+उपवेदि जातवेदास्+ ॥ BhKir_10.12 सदृशम्+अतनुम्+आकृतेस्+प्रयत्नम्+तदनुगुणाम्+अपरैस्+क्रियाम्+अलङ्घ्याम् । दधत्+अलघु तपस्+क्रियानुरूपम्+विजयवतीम्+च तपःसमाम्+समृद्धिम् ॥ BhKir_10.13 चिरनियमकृशस्+अपि शैलसारस्+शमनिरतस्+अपि दुरासदस्+प्रकृत्या । ससचिवस्+इव निर्जने+अपि तिष्ठन्+मुनिस्+अपि तुल्यरुचिस्+त्रिलोकभर्तुस्+ ॥ BhKir_10.14 तनुम्+अवजितलोकसारधाम्नीम्+त्रिभुवनगुप्तिसहाम्+विलोकयन्त्यस्+ / अवययुस्+अमरस्त्रियस्+अस्य यत्नम्+विजयफले विफलम्+तपोधिकारे ॥ BhKir_10.15 मुनिदनुतनयान्+विलोभ्य सद्यस्+प्रतनुबलानि+अधितिष्ठतस्+तपांसि । अलघुनि बहु मेनिरे च तास्+स्वम्+कुलिशभृता विहितम्+पदे नियोगम् ॥ BhKir_10.16 अथ कृतकविलोभनम्+विधित्सौ युवतिजने हरिसूनुदर्शनेन । प्रसभम्+अवततार चित्तजन्मा हरति मनस्+मधुरा हि यौवनश्रीस्+ ॥ BhKir_10.17 सपदि हरिसखैस्+वधूनिदेशात्+ध्वनितमनोरमवल्लकीमृदङ्गैस्+ / युगपत्+ऋतुगणस्य संनिधानम्+वियति वने च यथायथम्+वितेने ॥ BhKir_10.18 सजलजलधरम्+नभस्+विरेजे विवृतिम्+इयाय रुचिस्+तडिल्लतानाम् । व्यवहितरतिविग्रहैस्+वितेने जलगुरुभिस्+स्तनितैस्+दिगन्तरेषु ॥ BhKir_10.19 परिसुरपतिसूनुधाम सद्यस्+समुपदधत्+मुकुलानि मालतीनाम् । विरलम्+अपजहार बद्धबिन्दुस्+सरजसताम्+अवनेस्+अपाम्+निपातस्+ ॥ BhKir_10.20 प्रतिदिशम्+अभिगच्छता+अभिमृष्टस्+ककुभविकाससुगन्धिना+अनिलेन । नवस्+इव विबभौ सचित्तजन्मा गतधृतिस्+आकुलितस्+च जीवलोकस्+ ॥ BhKir_10.21 व्यथितम्+अपि भृशम्+मनस्+हरन्ती परिणतजम्बुफलोपभोगहृष्टा । परभृतयुवतिस्+स्वनम्+वितेने नवनवयोजितकण्ठरागरम्यम् ॥ BhKir_10.22 अभिभवति मनस्+कदम्बवायौ मदमधुरे च शिखण्डिनाम्+निनादे । जनस्+इव न धृतेस्+चचाल जिष्णुस्+न हि महताम्+सुकरस्+समाधिभङ्गस्+ ॥ BhKir_10.23 धृतबिसवलयावलिस्+वहन्ती कुमुदवनैकदुकूलम्+आत्तबाणा । शरदमलतले सरोजपाणौ घनसमयेन वधूस्+इव+आललम्बे ॥ BhKir_10.24 समदशिखिरुतानि हंसनादैस्+कुमुदवनानि कदम्बपुष्पवृष्ट्या । श्रियम्+अतिशयिनीम्+समेत्य जग्मुस्+गुणमहताम्+महते गुणाय योगस्+ ॥ BhKir_10.25 सरजसम्+अपहाय केतकीनाम्+प्रसवम्+उपान्तिकनीपरेणुकीर्णम् । प्रियमधुरसनानि षट्पदाली मलिनयति स्म विनीलबन्धनानि ॥ BhKir_10.26 मुकुलितम्+अतिशय्य बन्धुजीवम्+धृतजलबिन्दुषु शाद्वलस्थलीषु । अविरलवपुषस्+सुरेन्द्रगोपास्+विकचपलाशचयश्रियम्+समीयुस्+ ॥ BhKir_10.27 अविरलफलिनीवनप्रसूनस्+कुसुमितकुन्दसुगन्धिगन्धवाहस्+ / गुणम्+असमयजम्+चिराय लेभे विरलतुषारकण्.अस्+तुषारकालस्+ ॥ BhKir_10.28 निचयिनि लवलीलताविकासे जनयति लोध्रसमीरणे च हर्षम् । विकृतिम्+उपययौ न पाण्डुसूनुस्+चलति नयात्+न जिगीषताम्+हि चेतस्+ ॥ BhKir_10.29 कतिपयसहकारपुष्परम्यस्+तनुतुहिनस्+अल्पविनिद्रसिन्दुवारस्+ / सुरभिमुखहिमागमान्तशंसी समुपययौ शिशिरस्+स्मरैकबन्धुस्+ ॥ BhKir_10.30 कुसुमनगवनानि+उपैतुकामा किसलयिनीम्+अवलम्ब्य चूतयष्टिम् । क्वणदलिकुलनूपुरा निरासे नलिनवनेषु पदम्+वसन्तलक्ष्मीस्+ ॥ BhKir_10.31 विकसितकुसुमाधरम्+हसन्तीम्+कुरबकराजिवधूम्+विलोकयन्तम् । ददृशुस्+इव सुराङ्गनास्+निषण्णम्+सशरम्+अनङ्गम्+अशोकपल्लवेषु ॥ BhKir_10.32 मुहुस्+अनुपतता विधूयमानम्+विरचितसंहति दक्षिणानिलेन । अलिकुलम्+अलकाकृतिम्+प्रपेदे नलिनमुखान्तविसर्पि पङ्कजिन्यास्+ ॥ BhKir_10.33 श्वसनचलितपल्लवाधरोष्ठे नवनिहितेर्ष्यम्+इव+अवधूनयन्ती । मधुसुरभिणि षट्पदेन पुष्पे मुखे+इव शाललतावधूस्+चुचुम्बे ॥ BhKir_10.34 प्रभवति न तदा परस्+विजेतुम्+भवति जितेन्द्रियता यत्+आत्मरक्षा । अवजितभुवनस्+तथा हि लेभे सिततुरगे विजयम्+न पुष्पमासस्+ ॥ BhKir_10.35 कथम्+इव तव संमतिस्+भवित्री समम्+ऋतुभिस्+मुनिना+अवधीरितस्य । इति विरचितमल्लिकाविकासस्+स्मयते+इव स्म मधुम्+निदाघकालस्+ ॥ BhKir_10.36 बलवत्+अपि बलम्+मिथोविरोधि प्रभवति न+एव विपक्षनिर्जयाय । भुवनपरिभवी न यत्+तदानीम्+तम्+ऋतुगणस्+क्षणम्+उन्मनीचकार ॥ BhKir_10.37 श्रुतिसुखम्+उपवीणितम्+सहायैस्+aviralalächanahÃriïas+च कालास्+ / अविहितहरिसूनुविक्रियाणि त्रिदशवधूषु मनोभवम्+वितेनुस्+ ॥ BhKir_10.38 न दलति निचये तथा+उत्पलानाम्+न च विषमच्छदगुच्छयूथिकासु । अभिरतुम्+उपलेभिरे यथा+आसाम्+हरितनयावयवेषु लोचनानि ॥ BhKir_10.39 मुनिम्+अभिमुखताम्+निनीषवस्+यास्+समुपययुस्+कमनीयतागुणेन । मदनम्+उपदधे सस्+एव तासाम्+दुरधिगमा हि गतिस्+प्रयोजनानाम् ॥ BhKir_10.40 प्रकृतम्+अनुससार न+अभिनेयम्+प्रविकसदङ्गुलि पाणिपल्लवम्+वा । प्रथमम्+उपहितम्+विलासि चक्षुस्+सिततुरगे न चचाल नर्तकीनाम् ॥ BhKir_10.41 अभिनयमनसस्+सुराङ्गनायास्+निहितम्+अलक्तकवर्तनाभिताम्रम् । चरणम्+अभिपपात षट्पदाली धुतनवलोहितपङ्कजाभिशङ्का ॥ BhKir_10.42 अविरलम्+अलसेषु नर्तकीनाम्+द्रुतपरिषिक्तम्+अलक्तकम्+पदेषु । सवपुषाम्+इव चित्तरागम्+ऊहुस्+नमितशिखानि कदम्बकेसराणि ॥ BhKir_10.43 नृपसुतम्+अभितस्+समन्मथायास्+परिजनगात्रतिरोहिताङ्गयष्टेस्+ / स्फुटम्+अभिलषितम्+बभूव वध्वा वदति हि संवृतिस्+एव कामितानि ॥ BhKir_10.44 अभिमुनि सहसा हृते परस्यास्+घनमरुता जघनांशुकैकदेशे । चकितम्+अवसनोरु सत्रपायास्+प्रतियुवतीस्+अपि विस्मयम्+निनाय ॥ BhKir_10.45 धृतबिसवलये निधाय पाणौ मुखम्+अधिरूषितपाण्डुगण्डलेखम् । नृपसुतम्+अपरा स्मराभितापात्+अमधुमदालसलोचनम्+निदध्यौ ॥ BhKir_10.46 सखि दयितम्+इह+आनय+इति सा माम्+प्रहितवती कुसुमेषुणा+अभितप्ता । हृदयम्+अहृदया न नाम पूर्वम्+भवदुपकण्ठम्+उपागतम्+विवेद ॥ BhKir_10.47 चिरम्+अपि कलितानि+अपारयन्त्या परिगदितुम्+परिशुष्यता मुखेन । गतघृण गमितानि सत्सखीनाम्+नयनयुगैस्+समम्+आर्द्रताम्+मनांसि ॥ BhKir_10.48 अचकमत सपल्लवाम्+धरित्रीम्+मृदुसुरभिम्+विरहय्य पुष्पशय्याम् । भृशम्+अरतिम्+अवाप्य तत्र च+अस्यास्+तव सुखशीतम्+उपैतुम्+अङ्कम्+इच्छा ॥ BhKir_10.49 तत्+अनघ तनुस्+अस्तु सा सकामा व्रजति पुरा हि परासुताम्+त्वदर्थे । पुनर्+अपि सुलभम्+तपस्+अनुरागी युवतिजनस्+खलु न+आप्यते+अनुरूपस्+ ॥ BhKir_10.50 जहिहि कठिनताम्+प्रयच्छ वाचम्+ननु करुणामृदु मानसम्+मुनीनाम् । उपगतम्+अवधीरयन्ति+अभव्यास्+स निपुणम्+एत्य कयाचित्+एवम्+ऊचे ॥ BhKir_10.51 सललितचलितत्रिकाभिरामास्+शिरसिजसंयमनाकुलैकपाणिस्+ / सुरपतितनये+अपरा निरासे मनसिजजैत्रशरम्+विलोचनार्धम् ॥ BhKir_10.52 कुसुमितम्+अवलम्ब्य चूतम्+उच्चैस्+तनुस्+इभकुम्भपृथुस्तनानताङ्गी । तदभिमुखम्+अनङ्गचापयष्टिस्+विसृतगुणा+इव समुन्ननाम काचित् ॥ BhKir_10.53 सरभसम्+अवलम्ब्य नीलम्+अन्या विगलितनीवि विलोलम्+अन्तरीयम् । अभिपतितुमनास्+ससाध्वसा+इव च्युतरशनागुणसंदिता+अवतस्थे ॥ BhKir_10.54 यदि मनसि शमस्+किम्+अङ्ग चापम्+शठ विषयास्+तव वल्लभास्+न मुक्तिस्+ / भवतु दिशति न+अन्यकामिनीभ्यस्+तव हृदये हृदयेश्वरावकाशम् ॥ BhKir_10.55 इति विषमितचक्षुषा+अभिधाय स्फुरदधरोष्ठम्+असूयया कयाचित् । अगणितगुरुमानलज्जया+असौ स्वयम्+उरसि श्रवणोत्पलेन जघ्ने ॥ BhKir_10.56 सविनयम्+अपरा+अभिसृत्य साचि स्मितसुभगैकलसत्कपोललक्ष्मीस्+ / श्रवणनियमितेन तम्+निदध्य सकलम्+इव+असकलेन लोचनेन ॥ BhKir_10.57 करुणम्+अभिहितम्+त्रपा निरस्ता तदभिमुखम्+च विमुक्तम्+अश्रु ताभिस्+ / प्रकुपितम्+अभिसारणे+अनुनेतुम्+प्रियम्+इयती हि+अबलाजनस्य भूमिस्+ ॥ BhKir_10.58 असकलनयनेक्षितानि लज्जा गतम्+अलसम्+परिपाण्डुता विषादस्+ / इति विविधम्+इयाय तासु भूषाम्+प्रभवति मण्डयितुम्+वधूस्+अनङ्गस्+ ॥ BhKir_10.59 अलसपदमनोरमम्+प्रकृत्या जितकलहंसवधूगति प्रयातम् । स्थितम्+उरुजघनस्थलातिभारात्+उदितपरिश्रमजिह्मितेक्षणम्+वा ॥ BhKir_10.60 भृशकुसुमशरेषुपातमोहात्+अनवसितार्थपदाकुलस्+अभिलापस्+ / अधिकविततलोचनम्+वधूनाम्+अयुगपत्+उन्नमितभ्रु वीक्षितम्+च ॥ BhKir_10.61 रुचिकरम्+अपि न+अर्थवत्+बभूव स्तिमितसमाधिशुचौ पृथातनूजे । ज्वलयति महताम्+मनांसि+अमर्षे न हि लभते+अवसरम्+sukhÃbhilëas+ ॥ BhKir_10.62 स्वयम्+संराध्य+एवम्+शतमखम्+अखण्डेन तपसा परोच्छित्त्या लभ्याम्+अभिलषति लक्ष्मीम्+हरिसुते । मनोभिस्+सोद्वेगैस्+प्रणयविहतैध्वस्तरुचयस्+सगन्धर्मास्+धाम त्रिदशवनितास्+स्वम्+प्रतिययुस्+ ॥ BhKir_10.63 अथ+आमर्षात्+निसर्गात्+च जितेन्द्रियतया तया । आजगाम+आश्रमम्+जिष्णोस्+प्रतीतस्+पाकशासनस्+ ॥ BhKir_11.1 मुनिरूपस्+अनुरूपेण सूनुना ददृशे पुरस्+ / द्राघीयसा वयोतीतस्+परिक्लान्तस्+किल+अध्वना ॥ BhKir_11.2 जटानाम्+कीर्णया केशैस्+संहत्या परितस्+सितैस्+ / पृक्तया+इन्दुकरैस्+अह्नस्+पर्यन्तस्+इव संध्यया ॥ BhKir_11.3 विशदभ्रूयुगच्छन्नवलितापाङ्गलोचनस्+ / प्रालेयावततिम्लानपलाशाब्जस्+इव ह्रदस्+ ॥ BhKir_11.4 आसक्तभरनीकाशैस्+अङ्गैस्+परिकृशैस्+अपि । अद्यूनस्+सद्गृहिणी+एव प्रायस्+यष्ट्यावलम्बितस्+ ॥ BhKir_11.5 gƬhas+अपि वपुषा राजन्+धाम्ना लोकाभिभाविना । अंशुमान्+इव तन्वभ्रपटलच्छन्नविग्रहस्+ ॥ BhKir_11.6 जरतीम्+अपि बिभ्राणस्+तनुम्+अप्राकृताकृतिस्+ / चकार+अक्रान्तलक्ष्मीकस्+ससाध्वसम्+इव+आश्रयम् ॥ BhKir_11.7 अभितस्+तम्+पृथासूनुस्+स्नेहेन परितस्तरे । अविज्ञाते+अपि बन्धौ हि बलात्+प्रह्लादते मनस्+ ॥ BhKir_11.8 आतिथेयीम्+अथ+आसाद्य सुतादपचितिम्+हरिस्+ / विश्रम्य विष्टरे नाम व्याजहार+इति भारतीम् ॥ BhKir_11.9 त्वया साधु समारम्भि नवे वयसि यत्+तपस्+ / ह्रियते विषयैस्+प्रायस्+वर्षीयान्+अपि मादृशस्+ ॥ BhKir_11.10 श्रेयसीम्+तव सम्प्राप्ता गुणसम्पदम्+आकृतिस्+ / सुलभा रम्यता लोके दुर्लभम्+हि गुणार्जनम् ॥ BhKir_11.11 शरदम्बुधरच्छायास्+गत्वर्यस्+यौवनश्रियस्+ / आपातरम्यास्+विषयास्+पर्यन्तपरितापिनस्+ ॥ BhKir_11.12 अन्तकस्+पर्यवस्थाता जन्मिनस्+संततापदस्+ / इति त्याज्ये भवे भव्यस्+मुक्तौ+उत्तिष्ठते मनस्+ ॥ BhKir_11.13 चित्तवान्+असि कल्याणी यत्+त्वाम्+मतिस्+उपस्थिता । विरुद्धस्+केवलम्+वेषस्+संदेहयति मे मनस्+ ॥ BhKir_11.14 युयुत्सुना+इव कवचम्+किम्+आमुक्तम्+इदम्+त्वया । तपस्विनस्+हि वसते केवलाजिनवल्कले ॥ BhKir_11.15 प्रपित्सोस्+किम्+च ते मुक्तिम्+निःस्पृहस्य कलेवरे । महेषुधी धनुस्+भीमम्+भूतानाम्+अनभिद्रुहस्+ ॥ BhKir_11.16 भयंकरस्+प्राणभृताम्+मृत्योस्+भुजस्+इव+अपरस्+ / असिस्+तव तपस्थस्य न समर्थयते शमम् ॥ BhKir_11.17 जयम्+अत्रभवान्+नूनम्+अरातिषु+abhilëukas+ / क्रोधलक्ष्म क्षमावन्तस्+क्व+आयुधम्+क्व तपोधनास्+ ॥ BhKir_11.18 यस्+करोति वधोदर्कास्+निःश्रेयसकरीस्+क्रियास्+ / ग्लानिदोषच्छिदस्+स्वच्छास्+स mƬhas+पङ्कयति+अपस्+ ॥ BhKir_11.19 मूलम्+दोषस्य हिंसादेस्+अर्थकामौ स्म मा पुषस्+ / तौ हि तत्त्वावबोधस्य दुरुच्छेदौ+उपप्लवौ ॥ BhKir_11.20 अभिद्रोहेण भूतानाम्+अर्जयन्+गत्वरीस्+श्रियस्+ / उदन्वान्+इव सिन्धूनाम्+आपदाम्+एति पात्रताम् ॥ BhKir_11.21 यास्+गम्यास्+सत्सहायानाम्+यासु खेदस्+भयम्+यतस्+ / तासाम्+किम्+यत्+न दुःखाय विपदाम्+इव सम्पदाम् ॥ BhKir_11.22 दुरासदान्+अरीन्+उग्रान्+धृतेस्+विश्वासजन्मनस्+ / भोगान्+भोगान्+इव+अहेयान्+अध्यास्य+आपत्+न दुर्लभा ॥ BhKir_11.23 न+अन्तरज्ञास्+श्रियस्+जातु प्रियैस्+आसाम्+न भूयते । आसक्तास्+तासु+अमी mƬhÃs+वामशीलास्+हि जन्तवस्+ ॥ BhKir_11.24 कस्+अपवादस्+स्तुतिपदे यत्+अशीलेषु चञ्चलास्+ / साधुवृत्तान्+अपि क्षुद्रास्+विक्षिपन्ति+एव सम्पदस्+ ॥ BhKir_11.25 कृतवान्+अन्यदेहेषु कर्ता च विधुरम्+मनस्+ / अप्रियैस्+इव संयोगस्+विप्रयोगस्+प्रियैस्+सह ॥ BhKir_11.26 शून्यम्+आकीर्णताम्+एति तुल्यम्+व्यसनम्+उत्सवैस्+ / विप्रलम्भस्+अपि लाभाय सति प्रियसमागमे ॥ BhKir_11.27 तदा रम्याणि+अरम्याणि प्रियास्+शल्यम्+तदा+असवस्+ / तदा+एकाकी सबन्धुस्+सन्+इष्टेन रहितस्+यदा ॥ BhKir_11.28 युक्तस्+प्रमाद्यसि हितात्+अपेतस्+परितप्यसे । यदि न+इष्टात्मनस्+pŬà मा सञ्जि भवता जने ॥ BhKir_11.29 जन्मिनस्+अस्य स्थितिम्+विद्वान्+लक्ष्मीम्+इव चलाचलाम् । भवान्+मा स्म वधीत्+न्याय्यम्+न्यायाधारास्+हि साधवस्+ ॥ BhKir_11.30 विजहीहि रणोत्साहम्+मा तपस्+साधि नीनशस्+ / उच्छेदम्+जन्मनस्+कर्तुम्+एधि शान्तस्+तपोधन ॥ BhKir_11.31 जीयन्ताम्+दुर्जयास्+देहे रिपवस्+चक्षुरादयस्+ / जितेषु ननु लोकस्+अयम्+तेषु कृत्स्नस्+त्वया जितस्+ ॥ BhKir_11.32 परवान्+अर्थसंसिद्धौ नीचवृत्तिस्+अपत्रपस्+ / अविधेयेन्द्रियस्+पुंसाम्+गौस्+इव+एतेइ विधेयताम् ॥ BhKir_11.33 श्वस्+त्वया सुखसंवित्तिस्+स्मरणीया+अधुनातनी । इति स्वप्नोपमान्+मत्वा कामान्+मा गास्+तदङ्गताम् ॥ BhKir_11.34 श्रद्धेयास्+विप्रलब्धारस्+प्रियास्+विप्रियकारिणस्+ / सुदुस्त्यजास्+त्यजन्तस्+अपि कामास्+कष्टास्+हि शत्रवस्+ ॥ BhKir_11.35 विविक्ते+अस्मिन्+नगे भूयस्+प्लाविते जह्नुकन्यया । प्रत्यासीदति मुक्तिस्+त्वाम्+पुरा मा भूस्+उदायुधस्+ ॥ BhKir_11.36 व्याहृत्य मरुताम्+पत्यौ+इति वाचम्+अवस्थिते । वचस्+प्रश्रयगम्भीरम्+अथ+उवाच कपिध्वजस्+ ॥ BhKir_11.37 प्रसादरम्यम्+ओजस्वि गरीयस्+लाघवान्वितम् । साकाङ्क्षम्+अनुपस्कारम्+विष्वग्गति निराकुलम् ॥ BhKir_11.38 न्यायनिर्णीतसारत्वात्+निरपेक्षम्+इव+आगमे । अप्रकम्प्यतया+अन्येषाम्+आम्नायवचनोपमम् ॥ BhKir_11.39 अलङ्घ्यत्वात्+जनैस्+अन्यैस्+क्षुभितोदन्वदूर्जितम् । औदार्यात्+अर्थसम्पत्तेस्+शान्तम्+चित्तम्+ऋषेस्+इव ॥ BhKir_11.40 इदम्+ईदृग्गुणोपेतम्+लब्धावसरसाधनम् । व्याकुर्यात्+कस्+प्रियम्+वाक्यम्+यस्+वक्ता न+ईदृगाशयस्+ ॥ BhKir_11.41 न ज्ञातम्+तात यत्नस्य पौर्वापर्यम्+अमुष्य ते । शासितुम्+येन माम्+धर्मम्+मुनिभिस्+तुल्यम्+इच्छसि ॥ BhKir_11.42 अविज्ञातप्रबन्धस्य वचस्+वाचस्पतेस्+इव । व्रजति+अफलताम्+एव नयद्रुहस्+इव+ईहितम् ॥ BhKir_11.43 श्रेयसस्+अपि+अस्य ते तात वचसस्+न+अस्मि भाजनम् । नभसस्+स्फुटतारस्य रात्रेस्+इव विपर्ययस्+ ॥ BhKir_11.44 क्षत्रियस्+तनयस्+पाण्डोस्+अहम्+पार्थस्+धनंजयस्+ / स्थितस्+प्रास्तस्य दायादैस्+भ्रातुस्+ज्येष्ठस्य शासने ॥ BhKir_11.45 कृष्णद्वैपायनादेशात्+बिभर्मि व्रतम्+ईदृशम् । भृशम्+आराधने यत्तस्+स्वाराध्यस्य मरुत्वतस्+ ॥ BhKir_11.46 दुरक्षान्+दीव्यता राज्ञा राज्यम्+आत्मा वयम्+वधूस्+ / नीतानि पणताम्+नूनम्+ईदृशी भवितव्यता ॥ BhKir_11.47 तेन+अनुजसहायेन द्रौपद्या च मया विना । भृशम्+आयामियामासु यामिनीषु+अभितप्यते ॥ BhKir_11.48 हृतोत्तरीयाम्+प्रसभम्+सभायाम्+आगतह्रियस्+ / मर्मच्छिदा नस्+वचसा निरतक्षन्+अरातयस्+ ॥ BhKir_11.49 उपाधत्त सपत्नेषु कृष्णायास्+गुरुसंनिधौ । भावम्+आनयने सत्यास्+सत्यंकारम्+इव+अन्तकस्+ ॥ BhKir_11.50 ताम्+ऐक्षन्त क्षणम्+सभ्यास्+दुःशासनपुरःसराम् । अभिसायार्कम्+आवृत्ताम्+छायाम्+इव महातरोस्+ ॥ BhKir_11.51 अयथार्थक्रियारम्भैस्+पतिभिस्+किम्+तव+ईक्षितैस्+ / अरुध्येताम्+इति+इव+अस्यास्+नयने bëpavÃriïe ॥ BhKir_11.52 सोढवान्+नस्+दशाम्+अन्त्याम्+ज्यायान्+एव गुणप्रियस्+ / सुलभस्+हि द्विषाम्+भङ्गस्+दुर्लभा सत्सु+अवाच्यता ॥ BhKir_11.53 स्थित्यतिक्रान्तिभीरूणि स्वच्छानि+आकुलितानि+अपि । तोयानि तोयराशीनाम्+मनांसि च मनस्विनाम् ॥ BhKir_11.54 dhÃrtarëÂrais+सह प्रीतिस्+वैरम्+अस्मासु+असूयत । असन्मैत्री हि दोषाय कूलच्छाया+इव सेविता ॥ BhKir_11.55 अपवादात्+अभीतस्य समस्य गुणदोषयोस्+ / असद्वृत्तेस्+अहोवृत्तम्+दुर्विभावम्+विधेस्+इव ॥ BhKir_11.56 ध्वंसेत हृदयम्+सद्यस्+परिभूतस्य मे परैस्+ / यदि+अमर्षस्+प्रतीकारम्+भुजालम्बम्+न लम्भयेत् ॥ BhKir_11.57 अवधूय+अरिभिस्+नीता हरिणैस्+तुल्यवृत्तिताम् । अन्योन्यस्य+अपि जिह्रीमस्+किम्+पुनस्+सहवासिनाम् ॥ BhKir_11.58 शक्तिवैकल्यनम्रस्य निःसारत्वात्+लघीयसस्+ / जन्मिनस्+मानहिनस्य तृणस्य च समा गतिस्+ ॥ BhKir_11.59 अलङ्घ्यम्+तत्+तत्+उद्वीक्ष्य यत्+यत्+उच्चैस्+महीभृताम् । प्रियताम्+ज्यायसीम्+मा गात्+महताम्+केन तुङ्गता ॥ BhKir_11.60 तावत्+आश्रीयते लक्ष्म्या तावत्+अस्य स्थिरम्+यशस्+ / पुरुषस्+तावत्+एव+असौ यावत्+मानात्+न हीयते ॥ BhKir_11.61 स पुमान्+अर्थवत्+जन्मा यस्य नाम्नि पुरःस्थिते । न+अन्याम्+अङ्गुलिम्+अभ्येति संख्यायाम्+उद्यताङ्गुलिस्+ ॥ BhKir_11.62 दुरासदवनज्यायान्+गम्यस्+तुङ्गस्+अपि भूधरस्+ / न जहाति महौजस्कम्+मानप्रांशुम्+अलङ्घ्यता ॥ BhKir_11.63 गुरून्+कुर्वन्ति ते वंश्यान्+अन्वर्था तैस्+वसुंधरा । येषाम्+यशांसि शुभ्राणि ह्रेयपयन्ति+इन्दुमण्डलम् ॥ BhKir_11.64 उदाहरणम्+आशीःषु प्रथमे ते मनस्विनाम् । शुष्के+अशनिस्+इव+अमर्षस्+यैस्+अरातिषु पात्यते ॥ BhKir_11.65 न सुखम्+प्रार्थये न+अर्थम्+उदन्वद्वीचिचञ्चलम् । न+अनित्यताशनेस्+त्रस्यन्+विविक्तम्+ब्रह्मणस्+पदम् ॥ BhKir_11.66 प्रमार्ष्टुम्+अयशःपङ्कम्+इच्छेयम्+छद्मना कृतम् । वैधव्यतापितारातिवनितालोचनाम्बुभिस्+ ॥ BhKir_11.67 अपहस्ये+अथवा सद्भिस्+प्रमादस्+वा+अस्तु मे धियस्+ / अस्थानविहितायासस्+कामम्+जिह्रेतु वा भवान् ॥ BhKir_11.68 वंशलक्ष्मीम्+अनुद्धृत्य समुच्छेदेन विद्विषाम् । निर्वाणम्+अपि मन्ये+अहम्+अन्तरायम्+जयश्रियस्+ ॥ BhKir_11.69 अजन्मा पुरुषस्+तावत्+गतासुस्+तृणम्+एव वा । यावत्+न+इषुभिस्+आदत्ते विलुप्तम्+अरिभिस्+यशस्+ ॥ BhKir_11.70 अनिर्जयेन द्विषताम्+यस्य+अमर्षस्+प्रशाम्यति । पुरुषोक्तिस्+कथम्+तस्मिन्+ब्रूहि त्वम्+हि तपोधन ॥ BhKir_11.71 कृतम्+पुरुषशब्देन जातिमात्रावलम्बिना । यस्+अङ्गीकृतगुणैस्+श्लाघ्यस्+सविस्मयम्+उदाहृतस्+ ॥ BhKir_11.72 ग्रसमानम्+इव+औजांसि सदसा गौरवेरितम् । नाम यस्य+अभिनन्दन्ति द्विषस्+अपि स पुमान्+पुमान् ॥ BhKir_11.73 यथाप्रतिज्ञम्+द्विषताम्+युधि प्रतिचिकीर्षया । मम+एव+अध्येति नृपतिस्+तृष्यन्+इव jaläjales+ ॥ BhKir_11.74 स वंशस्य+अवदातस्य शशाङ्कस्य+इव lächanam । कृच्छ्रेषु व्यर्थया यत्र भूयते भर्तुस्+आज्ञया ॥ BhKir_11.75 कथम्+वा+आदीयताम्+अर्वाक्+मुनिता धर्मरोधिनी । आश्रमानुक्रमस्+पूर्वैस्+स्मर्यते न व्यतिक्रमस्+ ॥ BhKir_11.76 आसक्ता धूस्+इयम्+rƬhà जननी दूरगा च मे । तिरस्करोति स्वातन्त्र्यम्+ज्यायान्+च+आचारवान्+नृपस्+ ॥ BhKir_11.77 स्वधर्मम्+अनुरुन्धन्ते न+अतिक्रमम्+अरातिभिस्+ / पलायन्ते कृतध्वंसास्+न+आहवान्+मानशालिनस्+ ॥ BhKir_11.78 विच्छिन्नाभ्रविलायम्+वा विलीये नगमूर्धनि । आराध्य वा सहस्राक्षम्+अयशःशल्यम्+उद्धरे ॥ BhKir_11.79 इति+उक्तवन्तम्+परिरभ्य दोर्भ्याम्+तनूजम्+आविष्कृतदिव्यमूर्तिस्+ / अघोपघातम्+मघवा विभूत्यै भवोद्भवाराधनम्+आदिदेश ॥ BhKir_11.80 प्रीते पिनाकिनि मया सह लोकपालैस्+लोकत्रये+अपि विहिताप्रतिवार्यवीर्यस्+ / लक्ष्मीम्+समुत्सुकयिता+असि भृशम्+परेषाम्+उच्चार्य वाचम्+इति तेन तिरोबभूवे ॥ BhKir_11.81 अथ वासवस्य वचनेन रुचिरवदनस्+त्रिलोचनम् । क्लान्तिरहितम्+अभिराधयितुम्+विधिवत्+तपांसि विदधे धनंजयस्+ ॥ BhKir_12.1 अभिरश्मिमालि विमलस्य धृतजयधृतेस्+अनाशुषस्+ / तस्य भुवि बहुतिथास्+तिथयस्+प्रतिजग्मुस्+एकचरणम्+निषीदतस्+ ॥ BhKir_12.2 वपुरिन्द्रियोपतपनेषु सततम्+असुखेषु पाण्डवस्+ / व्याप नगपतिस्+इव स्थिरताम्+महताम्+हि धैर्यम्+अविभाव्यवैभवम् ॥ BhKir_12.3 न पपात संनिहितपक्तिसुरभिषु फलेषु मानसम् । तस्य शुचिनि शिशिरे च पयसि+अमृतायते हि सुतपस्+सुकर्मणाम् ॥ BhKir_12.4 न विसिस्मिये न विषसाद मुहुस्+अलसताम्+नु च+आददे । सत्त्वम्+उरुधृति रजस्तमसी न हतस्+स्म तस्य हतशक्तिपेलवे ॥ BhKir_12.5 तपसा कृशम्+वपुस्+उवाह स विजितजगत्त्रयोदयम् । त्रासजननम्+अपि तत्त्वविदाम्+किम्+इव+अस्ति यत्+न सुकरम्+मनस्विभिस्+ ॥ BhKir_12.6 ज्वलतस्+अनलात्+अनुनिशीथम्+अधिकरुचिस्+अम्भसाम्+निधेस्+ / धैर्यगुणम्+अवजयन्+विजयी ददृशे समुन्नततरस्+स शैलतस्+ ॥ BhKir_12.7 जपतस्+सदा जपम्+उपांशु वदनम्+अभितस्+विसारिभिस्+ / तस्य दशनकिरणैस्+शुशुभे परिवेषभीषणम्+इव+अर्कमण्डलम् ॥ BhKir_12.8 कवचम्+स बिभ्रत्+उपवीतपदनिहितसज्यकार्मुकस्+ / शैलपतिस्+इव महेन्द्रधनुःपरिवीतभीमगहनस्+विदिद्युते ॥ BhKir_12.9 प्रविवेश गाम्+इव कृशस्य नियमसवनाय गच्छतस्+ / तस्य पदविनमितस्+हिमवान्+गुरुताम्+नयन्ति हि गुणास्+न संहतिस्+ ॥ BhKir_12.10 परिकीर्णम्+उद्यतभुजस्य भुवनविवरे दुरासदम् । ज्योतिस्+उपरि शिरसस्+विततम्+जगृहे निजात्+मुनिदिवौकसाम्+पथस्+ ॥ BhKir_12.11 रजनीषु राजतनयस्य बहुलसमये+अपि धामभिस्+ / भिन्नतिमिरनिकरम्+न जहे शशिरश्मिसंगमयुजा नभस्+श्रिया ॥ BhKir_12.12 महता मयूखनिचयेन शमितरुचि जिष्णुजन्मना । ह्रीतम्+इव नभसि वीतमले न विराजते स्म वपुस्+अंशुमालिनस्+ ॥ BhKir_12.13 तम्+उदीरितारुणजटांशुम्+अधिगुणशरासनम्+जनास्+ / रुद्रम्+अनुदितललाटदृशम्+ददृशुस्+मिमन्थिषुम्+इव+आसुरीस्+पुरीस्+ ॥ BhKir_12.14 मरुताम्+पतिस्+स्वित्+अहिमांशुस्+उत पृथुशिखस्+शिखी तपस्+ / तप्तुम्+असुकरम्+उपक्रमते न जनस्+अयम्+इति+अवयये स तापसैस्+ ॥ BhKir_12.15 न ददाह भूरुहवनानि हरितनयधाम दूरगम् । न स्म नयति परिशोषम्+अपस्+सुसहम्+बभूव न च सिद्धतापसैस्+ ॥ BhKir_12.16 विनयम्+गुणास्+इव विवेकम्+अपनयभिदम्+नयास्+इव । न्यायम्+अवधयस्+इव+अशरणास्+शरणम्+ययुस्+शिवम्+अथो महर्षयस्+ ॥ BhKir_12.17 परिवीतम्+अंशुभिस्+उदस्तदिनकरमयूखमण्डलैस्+ / शम्भुम्+उपहतदृशस्+सहसास्+न च ते निचायितुम्+अभिप्रसेहिरे ॥ BhKir_12.18 अथ भूतभव्यभवदीशम्+अभिमुखयितुम्+कृतस्तवास्+ / तत्र महसि ददृशुस्+पुरुषम्+कमनीयविग्रहम्+अयुग्मलोचनम् ॥ BhKir_12.19 ककुदे वृषस्य कृतबाहुम्+अकृशपरिणाहशालिनि । स्पर्शसुखम्+अनुभवन्तम्+उमाकुचयुग्ममण्डले+इव+आर्द्रचन्दने ॥ BhKir_12.20 स्थितम्+उन्नते तुहिनशैलशिरसि भुवनातिवर्तिना । साद्रिजलधिजलवाहपथम्+सदिगश्नुवानम्+इव विश्वम्+ओजसा ॥ BhKir_12.21 अनुजानुमध्यमवसक्तविततवपुषा महाहिना । लोकम्+अखिलम्+इव भूमिभृता रवितेजसाम्+अवधिना+अधिवेष्टितम् ॥ BhKir_12.22 परिणाहिना तुहिनराशिविशदम्+उपवीतसूत्रताम् । नीतम्+उरगम्+अनुरञ्जयता शितिना गलेन विलसन्मरीचिना ॥ BhKir_12.23 प्लुतमालतीसितकपालकमुदम्+उपरुद्धमूर्धजम् । शेषम्+इव सुरसरित्पयसाम्+शिरसा विसारि शशिधाम बिभ्रतम् ॥ BhKir_12.24 मुनयस्+ततस्+अभिमुखम्+एत्य नयनविनिमेषनोदितास्+ / पाण्डुतनयतपसा जनितम्+जगताम्+अशर्म भृशम्+आचचक्षिरे ॥ BhKir_12.25 तरसा+एव कस्+अपि भुवनैकपुरुष पुरुषस्+तपस्यति । ज्योतिरमलवपुषस्+अपि रवेस्+अभिभूय वृत्रस्+इव भीमविग्रहस्+ ॥ BhKir_12.26 स धनुर्महेषुधि निभर्ति कवचम्+असितम्+उत्तमम्+जटास्+ / वल्कम्+अजिनम्+इति चित्रम्+इदम्+मुनिताविरोधि न च न+अस्य राजते ॥ BhKir_12.27 चलने+अवनिस्+चलति तस्य करणनियमे सदिङ्मुखम् । स्तम्भम्+अनुभवति शान्तमरुद्ग्रहतारकागणयुतम्+नभस्तलम् ॥ BhKir_12.28 स तदोजसा विजितसारम्+अमरदितिजोपसंहितम् । विश्वम्+इदम्+अपिदधाति पुरा किम्+इव+अस्ति यत्+न तपसाम्+अदुष्करम् ॥ BhKir_12.29 विजिगीषते यदि जगन्ति युगपत्+अथ संजिहीर्षति । प्राप्तुम्+अभवम्+abhivächati वा वयम्+अस्य नो विषहितुम्+क्षमास्+रुचस्+ ॥ BhKir_12.30 किम्+उपेक्षसे कथय नाथ न तव विदितम्+न किंचन । त्रातुम्+अलम्+अभयद+अर्हसि नस्+त्वयि मा स्म शासति भवत्पराभवस्+ ॥ BhKir_12.31 इति गाम्+विधाय विरतेषु मुनिषु वचनम्+समाददे । भिन्नजलधिजलनादगुरु ध्वनयन्+दिशाम्+विवरम्+अन्धकान्तकस्+ ॥ BhKir_12.32 बदरीतपोवननिवासनिरतम्+अवगात मा+अन्यथा । धातुस्+उदयनिधने जगताम्+नरम्+अंशम्+आदिपुरुषस्य गाम्+गतम् ॥ BhKir_12.33 द्विषतस्+परासिसिषुस्+एष सकलभुवनाभितापिनस्+ / क्रान्तकुलिशकरवीर्यबलात्+मदुपासनम्+विहितवान्+महत्+तपस्+ ॥ BhKir_12.34 अयम्+अच्युतस्+च वचनेन सरसिरुहजन्मनस्+प्रजास्+ / पातुम्+असुरनिधनेन विभू भुवम्+अभ्युपेत्य मनुजेषु तिष्ठतस्+ ॥ BhKir_12.35 सुरकृत्यम्+एतत्+अवगम्य निपुणम्+इति मूकदानवस्+ / हन्तुम्+अभिपतति पाण्डुसुतम्+त्वरया तत्+अत्र सह गम्यताम्+मया ॥ BhKir_12.36 विवरे+अपि न+एनम्+anigƬham+अभिभवितुम्+एष पारयन् । पापनिरतिस्+अविशङ्कितया विजयम्+व्यवस्यति वराहमायया ॥ BhKir_12.37 निहते विडम्बितकिरातनृपतिवपुषा रिपौ मया । मुक्तनिशितविशिखस्+प्रसभम्+मृगयाविवादम्+अयम्+आचरिष्यति ॥ BhKir_12.38 तपसा nipŬitak­Óasya विरहितसहायसम्पदस्+ / सत्त्वविहितम्+अतुलम्+भुजयोस्+बलम्+अस्य पश्यत मृधे+अधिकुप्यतस्+ ॥ BhKir_12.39 इति तान्+उदारम्+अनुनीय विषमहरिचन्दनालिना । घर्मजनितपुलकेन लसद्गजमौक्तिकावलिगुणेन वक्षसा ॥ BhKir_12.40 वदनेन पुष्पितलतान्तनियमितविलम्बितमौलिना । बिभ्रत्+अरुणनयनेन रुचम्+Óikhipicchalächitakapolabhittinà // BhKir_12.41 बृहदुद्वहन्+जलदनादि धनुस्+उपहितैकमार्गणम् । मेघनिचयस्+इव संववृते रुचिरस्+किरातपृतनापतिस्+शिवस्+ ॥ BhKir_12.42 अनुकूलम्+अस्य च विचिन्त्य गणपतिभिस्+आत्तविग्रहैस्+ / शूलपरशुशरचापभृतैस्+महती वनेचरचमूस्+विनिर्ममे ॥ BhKir_12.43 विरचय्य काननविभागम्+अनुगिरम्+अथ+ईश्वराज्ञया । भीमनिनदपिहितोरुभुवस्+परितस्+अपदिश्य मृगयाम्+प्रतस्थिरे ॥ BhKir_12.44 क्षुभिताभिनिःसृतविभिन्नशकुनिमृगयूथनिःस्वनैस्+ / पूर्णपृथुवनगुहाविवरस्+सहसा भयात्+इव ररास भूधरस्+ ॥ BhKir_12.45 न विरोधिनी रुषम्+इयाय पथि मृगविहङ्गसंहतिस्+ / घ्नन्ति सहजम्+अपि भूरिभियस्+समम्+आगतास्+सपदि वैरम्+आपदस्+ ॥ BhKir_12.46 चमरीगणैस्+गणबलस्य बलवति भये+अपि+उपस्थिते । वंशविततिषु विषक्तपृथुप्रियबालवालधिभिस्+आददे धृतिस्+ ॥ BhKir_12.47 हरसैनिकास्+प्रतिभये+अपि गजमदसुगन्धिकेसरैस्+ / स्वस्थम्+अभिददृशिरे सहसा प्रतिबोधजृम्भमुखैस्+मृगाधिपैस्+ ॥ BhKir_12.48 बिभरांबभूवुस्+अपवृत्तजठरशफरीकुलाकुलास्+ / पङ्कविषमिततटास्+सरितस्+करिरुग्णचन्दनरसारुणम्+पयस्+ ॥ BhKir_12.49 महिषक्षतागुरुतमालनलदसुरभिस्+सदागतिस्+ / व्यस्तशुकनिभशिलाकुसुमस्+प्रणुदन्+ववौ वनसदाम्+परिश्रमम् ॥ BhKir_12.50 मथिताम्भसस्+रयविकीर्णमृदितकदलीगवेधुकास्+ / क्लान्तजलरुहलतास्+सरसीस्+विदधे निदाघस्+इव सत्त्वसम्प्लवस्+ ॥ BhKir_12.51 इति चालयन्+अचलसानुवनगहनजान्+उमापतिस्+ / प्राप मुदितहरिणीदशनक्षतवीरुधम्+वसतिम्+ऐन्द्रसूनवीम् ॥ BhKir_12.52 स तम्+आससाद घननीलम्+अभिमुखम्+उपस्थितम्+मुनेस्+ / पित्रनिकषणविभिन्नभुवम्+दनुजम्+दधानम्+अथ सौकरम्+वपुस्+ ॥ BhKir_12.53 कच्छान्ते सुरसरितस्+निधाय सेनाम्+अन्वतिस्+सकतिपयैस्+किरातवर्यैस्+ / प्रच्छन्नस्+तरुगहनैस्+सगुल्मजालैस्+लक्ष्मीवान्+अनुपदम्+अस्य सम्प्रतस्थे ॥ BhKir_12.54 वपुषाम्+परमेण भूधराणाम्+अथ सम्भाव्यपराक्रमम्+विभेदे । मृगम्+आशु विलोकयांचकार स्थिरदंष्ट्रोग्रमुखम्+महेन्द्रसूनुस्+ ॥ BhKir_13.1 स्फुटबद्धसटोन्नतिस्+स दूरात्+अभिधावन्+अवधीरितान्यकृत्यस्+ / जयम्+इच्छति तस्य जातशङ्के मनसि+इमम्+मुहुर्+आददे वितर्कम् ॥ BhKir_13.2 घनपोत्रविदीर्णशालमूलस्+nibi¬askandhanikëarugïavapras+ / अयम्+एकचरस्+अभिवर्तते माम्+समराय+इव समाजुहूषमाणस्+ ॥ BhKir_13.3 इह वीतभयास्+तपोनुभावात्+जहति व्यालमृगास्+परेषु वृत्तिम् । मयि ताम्+सुतराम्+अयम्+विधत्ते विकृतिस्+किम्+नु भवेत्+इयम्+नु माया ॥ BhKir_13.4 अथवा+एष कृतज्ञया+इव पूर्वम्+भृशम्+आसेवितया रुषा न मुक्तस्+ / अवधूय विरोधिनीस्+किम्+आरात्+मृगजातीस्+अभियाति माम्+जवेन ॥ BhKir_13.5 न मृगस्+खलु कस्+अपि+अयम्+जिघांसुस्+स्खलति हि+अत्र तथा भृशम्+मनस्+मे । विमलम्+कलुषीभवत्+च चेतस्+कथयति+एव हितैषिणम्+रिपुम्+वा ॥ BhKir_13.6 मुनिस्+अस्मि निरागसस्+कुतस्+मे भयम्+इति+एष न भूतये+अभिमानस्+ / परवृद्धिषु बद्धमत्सराणाम्+किम्+इव हि+अस्ति दुरात्मनाम्+अलङ्घ्यम् ॥ BhKir_13.7 दनुजस्+स्वित्+अयम्+क्षपाचरस्+वा वनजे न+इति बलम्+बत्+अस्ति सत्त्वे । अभिभूय तथा हि मेघनीलस्+सकलम्+कम्पयति+इव शैलराजम् ॥ BhKir_13.8 अयम्+एव मृगव्यसत्त्रकामस्+प्रहरिष्यन्+मयि मायया शमस्थे । पृथुभिस्+ध्वजिनीस्रवैस्+अकार्षीत्+चकितोद्भ्रान्तमृगाणि काननानि ॥ BhKir_13.9 बहुशस्+कृतसत्कृतेस्+विधातुम्+प्रियम्+इच्छन्+अथवा सुयोधनस्य । क्षुभितम्+वनगोचराभियोगात्+गणम्+आशिश्रियत्+आकुलम्+तिरश्चाम् ॥ BhKir_13.10 avalŬhasanÃbhis+अश्वसेनस्+प्रसभम्+खाण्डवजातवेदसा वा । प्रतिकर्तुम्+उपागतस्+समन्युस्+कृतमन्युस्+यदि वा वृकोदरेण ॥ BhKir_13.11 बलशालितया यथा तथा वा धियम्+उच्छेदपरामयम्+दधानस्+ / नियमेन मया निबर्हणीयस्+परमम्+लाभम्+अरातिभङ्गम्+आहुस्+ ॥ BhKir_13.12 कुरु तात तपांसि+अमार्गदायी विजयाय+इति+अलम्+अन्वशात्+मुनिस्+माम् । बलिनस्+च वधात्+ऋते+अस्य शक्यम्+व्रसंरक्षणम्+अन्यथा न कर्तुम् ॥ BhKir_13.13 इति तेन विचिन्त्य चापनाम प्रथमम्+पौरुषचिह्नम्+आललम्बे । उपलब्धगुणस्+परस्य भेदे सचिवस्+शुद्धस्+इव+आददे च बाणस्+ ॥ BhKir_13.14 अनुभाववता गुरु स्थिरत्वात्+अविसंवादि धनुस्+धनंजयेन । स्वबलव्यसने+अपि pŬyamÃnam+गुणवत्+मित्रम्+इव+आनतिम्+प्रपेदे ॥ BhKir_13.15 प्रविकर्षनिनादभिन्नरन्ध्रस्+padavi«ÂambhanipŬitas+तदानीम् । अधिरोहति गाण्डिवम्+महेषौ सकलस्+संशयम्+आरुरोह शैलस्+ ॥ BhKir_13.16 ददृशे+अथ सविस्मयम्+शिवेन स्थिरपूर्णायतचापमण्डलस्थस्+ / रचितस्+तिसृणाम्+पुराम्+विधातुम्+वधम्+आत्मा+इव भयानकस्+परेषाम् ॥ BhKir_13.17 विचकर्ष च संहितेषुस्+उच्चैस्+चरणास्कन्दननामिताचलेन्द्रस्+ / धनुरायतभोगवासुकिज्यावदनग्रन्थिविमुक्तवह्नि शम्भुस्+ ॥ BhKir_13.18 स भवस्य भवक्षयैकहेतोस्+सितसप्तेस्+च विधास्यतोस्+सह+अर्थम् । रिपुस्+आप पराभवाय मध्यम्+प्रकृतिप्रत्यययोस्+इव+अनुबन्धस्+ ॥ BhKir_13.19 अथ दीपितवारिवाहवर्त्मा रववित्रासितवारणात्+अवार्यस्+ / निपपात जवादिषु पिनाकात्+महतस्+अभ्रात्+इव वैद्युतस्+कृशानुस्+ ॥ BhKir_13.20 व्रजतस्+अस्य बृहत्+पतत्त्रजन्मा कृततार्क्ष्योपनिपातवेगशङ्कस्+ / प्रतिनादमहात्+महोरगाणाम्+हृदयश्रोत्रभित्+उत्पपात नादस्+ ॥ BhKir_13.21 नयनात्+इव शूलिनस्+प्रवृत्तैस्+मनसस्+अपि+आशुतरम्+यतस्+पिशङ्गैस्+ / विदधे विलसत्तडिल्लताभैस्+किरणैस्+व्योमनि मार्गणस्य मार्गस्+ ॥ BhKir_13.22 अपयन्+धनुषस्+शिवान्तिकस्थैस्+विवरेसद्भिस्+अभिख्यया जिहानस्+ / युगपत्+ददृशे विशन्+वराहम्+तदुपोढैस्+च नभश्चरैस्+पृषत्कस्+ ॥ BhKir_13.23 स तमालनिभे रिपौ सुराणाम्+घननीहारस्+इव+अविषक्तवेगस्+ / भयविप्लुतम्+ईक्षितस्+नभःस्थैस्+जगतीम्+ग्राहस्+इव+अपगाम्+जगाहे ॥ BhKir_13.24 सपदि प्रियरूपपर्वरेखस्+सितलोहाग्रनखस्+खम्+आससाद । कुपितान्तकतर्जनाङ्गुलिश्रीस्+व्यथयन्+प्राणभृतस्+कपिध्वजेषु ॥ BhKir_13.25 परमास्त्रपरिग्रहोरुतेजस्+स्फुरदुल्काकृति विक्षिपन्+वनेषु । स जवेन पतन्+परःशतानाम्+पतताम्+व्रातस्+इव+आरवम्+वितेने ॥ BhKir_13.26 अविभावितनिष्क्रमप्रयाणस्+शमितायामस्+इव+अतिरंहसा सस्+ / सह पूर्वतरम्+नु चित्तवृत्तेस्+अपतित्वा नु चकार लक्ष्यभेदम् ॥ BhKir_13.27 स वृषध्वजसायकावभिन्नम्+जयहेतुस्+प्रतिकायम्+एषणीयम् । लघु साधयितुम्+शरस्+प्रसेहे विधिना+इव+अर्थम्+उदीरितम्+प्रयत्नस्+ ॥ BhKir_13.28 अविवेकवृथाश्रमौ+इव+अर्थम्+क्षयलोभौ+इव संश्रितानुरागम् । विजिगीषुम्+इव+आनयप्रमादौ+अवसादम्+विशिखौ विनिन्यतुस्+तम् ॥ BhKir_13.29 अथ दीर्घतमम्+तमस्+प्रवेक्ष्यन्+सहसा रुग्ण्रयस्+स सम्भ्रमेण । निपतन्तम्+इव+उष्णरश्मिम्+उर्व्याम्+वलयीभूततरुम्+धराम्+च मेने ॥ BhKir_13.30 स गतस्+क्षितिम्+उष्णशोणितार्द्रस्+खुरदंष्ट्राग्रनिपातदारिताश्मा । असुभिस्+क्षणम्+ईक्षितेन्द्रसूनिस्+विहितामर्षगुरुध्वनिस्+निरासे ॥ BhKir_13.31 स्फुटपौरुषम्+आपपात पार्थस्+तम्+अथ प्राज्यशरस्+शरम्+जिघृक्षुस्+ / न तथा कृतवेदिनाम्+करिष्यन्+प्रियताम्+एति यथा कृतावदानस्+ ॥ BhKir_13.32 उपकारस्+इव+असति प्रयुक्तस्+स्थितिम्+अप्राप्य मृगे गतस्+प्रणाशम् । कृतशक्तिस्+अवाङ्मुखस्+गुरुत्वात्+janitavrŬas+इव+आत्मपौरुषेण ॥ BhKir_13.33 स समुद्धरता विचिन्त्य तेन स्वरुचम्+कीर्तिम्+इव+उत्तमाम्+दधानस्+ / अनुयुक्तस्+इव स्ववार्तम्+उच्चैस्+परिरेभे नु भृशम्+विलोचनाभ्याम् ॥ BhKir_13.34 तत्र कार्मुकभृतम्+महाभुजस्+पश्यति स्म सहसा वनेचरम् । संनिकाशयितुम्+अग्रतस्+स्थितम्+शासनम्+कुसुमचापविद्विषस्+ ॥ BhKir_13.35 स प्रयुज्य तनये महीपतेस्+आत्मजातिसदृशीम्+किल+आनतिम् । सान्त्वपूर्वम्+अभिनीतिहेतुकम्+वक्तुम्+इत्थम्+उपचक्रमे वचस्+ ॥ BhKir_13.36 शान्तता विनययोगि मानसम्+भूरिधाम विमलम्+तपस्+श्रुतम् । प्राह ते नु सदृशी दिवौकसाम्+अन्ववायम्+अवदातम्+आकृतिस्+ ॥ BhKir_13.37 दीपितस्+त्वम्+अनुभावसम्पदा गौरवेण लघयन्+महीभृतस्+ / राजसे मुनिस्+अपि+इह कारयन्+आधिपत्यम्+इव शातमन्यवम् ॥ BhKir_13.38 तापसस्+अपि विभुताम्+उपेयिवान्+आस्पदम्+त्वम्+असि सर्वसम्पदाम् । दृश्यते हि भवतस्+विना janais+anvitasya sacivais+iva dyutis+ // BhKir_13.39 vismayas+kas+iva và जयश्रिया न+एव मुक्तिस्+अपि ते दवीयसी । ईप्सितस्य न भवेत्+उपाश्रयस्+कस्य निर्जितरजस्तमोगुणस्+ ॥ BhKir_13.40 ह्रेपयन्+अहिमतेजसम्+त्विषा स त्वम्+इत्थम्+उपपन्नपौरुषस्+ / हर्तुम्+अर्हसि वराहभेदिनम्+न+एनम्+अस्मदधिपस्य सायकम् ॥ BhKir_13.41 स्मर्यते तनुभृताम्+सनातनम्+न्याय्यम्+आचरितम्+उत्तमैस्+नृभिस्+ / ध्वंसते यदि भवादृशस्+ततस्+कस्+प्रयातु वद तेन वर्त्मना ॥ BhKir_13.42 आकुमारम्+उपदेष्टुम्+इच्छवस्+संनिवृत्तिम्+अपथात्+महापदस्+ / योगशक्तिजितजन्ममृत्यवस्+शीलयन्ति यतयस्+सुशीलताम् ॥ BhKir_13.43 तिष्ठताम्+तपसि पुण्यम्+आसजन्+सम्पदस्+अनुगुणयन्+सुखैषिणाम् । योगिनाम्+परिणमन्+विमुक्तये केन न+अस्तु विनयस्+सताम्+प्रियस्+ ॥ BhKir_13.44 नूनम्+अत्रभवतस्+शराकृतिम्+सर्वथा+अयम्+अनुयाति सायकस्+ / सस्+अयम्+इति+अनुपपन्नसंशयस्+कारितस्+त्वम्+अपथे पदम्+यया ॥ BhKir_13.45 अन्यदीयविशिखे न केवलम्+निःस्पृहस्य भवितव्यम्+आहृते । निघ्नतस्+परनिबर्हितम्+मृगम्+vrŬitavyam+अपि ते सचेतसस्+ ॥ BhKir_13.46 संततम्+निशमयन्तस्+उत्सुकास्+यैस्+प्रयान्ति मुदम्+अस्य सूरयस्+ / कीर्तितानि हसिते+अपि तानि यम्+vrŬayanti चरितानि मानिनम् ॥ BhKir_13.47 अन्यदोषम्+इव सस्+स्वकम्+गुणम्+ख्यापयेत्+कथम्+अधृष्टताजडस्+ / उच्यते स खलु कार्यवत्तया धिक्+विभिन्नबुधसेतुम्+अर्थिताम् ॥ BhKir_13.48 दुर्वचम्+तत्+अथ मा स्म भूत्+मृगस्+त्वौ+असौ यत्+अकरिष्यत्+ओजसा । न+एनम्+आशु यदि वाहिनीपतिस्+प्रत्यपत्स्यत शितेन पत्त्रिणा ॥ BhKir_13.49 कस्+नु+इमम्+हरितुरङ्गम्+आयुधस्थेयसीम्+दधतम्+अङ्गसंहतिम् । वेगवत्तरमृते चमूपतेस्+हन्तुम्+अर्हति शरेण दंष्ट्रिणम् ॥ BhKir_13.50 मित्रम्+इष्टम्+उपकारि संशये मेदिनीपतिस्+अयम्+तथा च ते । तम्+विरोध्य भवता निरासि मा सज्जनैकवसतिस्+कृतज्ञता ॥ BhKir_13.51 लभ्यम्+एकसुकृतेन दुर्लभास्+रक्षितारम्+असुरक्ष्यभूतयस्+ / स्वन्तम्+अन्तविरसास्+जिगीषताम्+मित्रलाभम्+अनु लाभसम्पदस्+ ॥ BhKir_13.52 चञ्चलम्+वसु नितान्तम्+उन्नतास्+मेदिनीम्+अपि हरन्ति+अरातयस्+ / भूधरस्थिरम्+उपेयम्+आगतम्+मा+अवमंस्त सुहृदम्+महीपतिम् ॥ BhKir_13.53 जेतुम्+एव भवता तपस्यते न+आयुधानि दधते मुमुक्षवस्+ / प्राप्स्यते च सकलम्+महीभृता संगतेन तपसस्+फलम्+त्वया ॥ BhKir_13.54 वाजिभूमिस्+इभराजकाननम्+सन्ति रत्ननिचयास्+च भूरिशस्+ / käcanena किम्+इव+अस्य पत्त्रिणा केवलम्+न सहते विलङ्घनम् ॥ BhKir_13.55 सावलेपम्+उपलिप्सते परैस्+अभ्युपैति विकृतिम्+रजसि+अपि । अर्थितस्+तु न महान्+समीहते जीवितम्+किमु धनम्+धनायितुम् ॥ BhKir_13.56 तत्+तदीयविशिखातिसर्जनात्+अस्तु वाम्+गुरु यदृच्छया+आगतम् । राघवप्लवगराजयोस्+इव प्रेम युक्तम्+इतरेतराश्रयम् ॥ BhKir_13.57 न+अभियोक्तुम्+अनृतम्+त्वम्+इष्यते कस्+तपस्विविशिखेषु च+आदरस्+ / सन्ति भूभृति शरास्+हि नस्+परे ये पराक्रमवसूनि वज्रिणस्+ ॥ BhKir_13.58 मार्गणैस्+अथ तव प्रयोजनम्+नाथसे किमु पतिम्+न भूभृतस्+ / त्वद्विधम्+सुहृदम्+एत्य सस्+अर्थिनम्+किम्+न यच्छति विजित्य मेदिनीम् ॥ BhKir_13.59 तेन सूरिस्+उपकारिताधनस्+कर्तुम्+इच्छति न याचितम्+वृथा । सीदताम्+अनुभवन्+इव+अर्थिनाम्+वेद यत्+प्रणयभङ्गवेदनाम् ॥ BhKir_13.60 शक्तिस्+अर्थपतिषु स्वयंग्रहम्+प्रेम कारयति वा निरत्ययम् । कारणद्वयम्+इदम्+निरस्यतस्+प्रार्थनाधिकबले विपत्फला ॥ BhKir_13.61 अस्त्रवेदम्+अधिगम्य तत्त्वतस्+कस्य च+इह भुजवीर्यशालिनस्+ / जामदग्न्यम्+अपहाय गीयते तापसेषु चरितार्थम्+आयुधम् ॥ BhKir_13.62 अभ्यघानि मुनिचापलात्+त्वया यत्+मृगस्+क्षितिपतेस्+परिग्रहस्+ / अक्षमिष्ट तत्+अयम्+प्रमाद्यताम्+संवृणोति खलु दोषम्+अज्ञता ॥ BhKir_13.63 जन्मवेषतपसाम्+विरोधिनीम्+मा कृथास्+पुनर्+अमूम्+अपक्रियाम् । आपत्+एति+उभयलोकदूषणी वर्तमानम्+अपथे हि दुर्मतिम् ॥ BhKir_13.64 यष्टुम्+इच्छसि पितॄन्+न साम्प्रतम्+संवृतस्+अर्चिचयिषुस्+दिवौकसस्+ / दातुम्+एव पदवीम्+अपि क्षमस्+किम्+मृगे+अङ्ग विशिखम्+न्यवीविशस्+ ॥ BhKir_13.65 सज्जनस्+असि विजहीहि चापलम्+सर्वदा कस्+इव वा सहिष्यते । वारिधीन्+इव युगान्तवायवस्+क्षोभयन्ति+अनिभृतास्+गुरून्+अपि ॥ BhKir_13.66 अस्त्रवेदवित्+अयम्+महीपतिस्+पर्वतीयस्+इति मा+अवजीगणस्+ / गोपितुम्+भुवम्+इमाम्+मरुत्वता शैलवासम्+अनुनीय लम्भितस्+ ॥ BhKir_13.67 तत्+तितिक्षितम्+इदम्+मया मुनेस्+इति+अवोचत वचस्+चमूपतिस्+ / बाणम्+अत्रभवते निजम्+दिशन्+आप्नुहि त्वम्+अपि सर्वसम्पदस्+ ॥ BhKir_13.68 आत्मनीनम्+उपतिष्ठते गुणास्+सम्भवन्ति विरमन्ति च+आपदस्+ / इति+अनेकफलभाजि मा स्म भूत्+अर्थिता कथम्+इव+आर्यसंगमे ॥ BhKir_13.69 दृश्यताम्+अयम्+अनोकहान्तरे तिग्महेतिपृतनाभिस्+अन्वितस्+ / साहिवीचिस्+इव सिन्धुस्+उद्धतस्+भूपतिस्+समयसेतुवारितस्+ ॥ BhKir_13.70 सज्यम्+धनुस्+वहति यस्+अहिपतिस्थवीयस्+स्थेयान्+जयन्+हरितुरङ्गमकेतुलक्ष्मीम् । अस्य+अनुकूलय मतिम्+मतिमन्+अनेन सख्या सुखम्+समभियास्यसि चिन्तितानि ॥ BhKir_13.71 ततस्+किरातस्य वचोभिस्+उद्धतैस्+पराहतस्+शैलस्+इव+अर्णवाम्बुभिस्+ / जहौ न धैर्यम्+कुपितस्+अपि पाण्डवस्+सुदुर्ग्रहान्तःकरणास्+हि साधवस्+ ॥ BhKir_14.1 सलेशम्+उल्लिङ्गितशात्रवेङ्गितस्+कृती गिराम्+विस्तरतत्त्वसंग्रहे । अयम्+प्रमाणीकृतकालसाधनस्+प्रशान्तसंरम्भस्+इव+आददे वचस्+ ॥ BhKir_14.2 विविक्तवर्णाभरणा सुखश्रुतिस्+प्रसादयन्ती हृदयानि+अपि द्विषाम् । प्रवर्तते न+अकृतपुण्यकर्मणाम्+प्रसन्नगम्भीरपदा सरस्वती ॥ BhKir_14.3 भवन्ति ते सभ्यतमास्+विपश्चिताम्+मनोगतम्+वाचि निवेशयन्ति ये । नयन्ति तेषु+अपि+उपपन्ननैपुणास्+गम्भीरम्+अर्थम्+कतिचित्+प्रकाशताम् ॥ BhKir_14.4 स्तुवन्ति गुर्वीम्+अभिधेयसम्पदम्+विशुद्धिमुक्तेस्+अपरे विपश्चितस्+ / इति स्थितायाम्+प्रतिपूरुषम्+रुचौ सुदुर्लभास्+सर्वमनोरमास्+गिरस्+ ॥ BhKir_14.5 समस्य सम्पादयता गुणैस्+इमाम्+त्वया समारोपितभार भारतीम् । प्रगल्भम्+आत्मा धुरि धुर्य वाग्मिनाम्+वनचरेण+अपि सता+अधिरोपितस्+ ॥ BhKir_14.6 प्रयुज्य सामाचरितम्+विलोभनम्+भयम्+विभेदाय धियस्+प्रदर्शितम् । तथा+अभियुक्तम्+च शिलीमुखार्थिना यथा+इतरत्+न्याय्यम्+इव+अवभासते ॥ BhKir_14.7 विरोधि सिद्धेस्+इति कर्तुम्+उद्यतस्+स वारितस्+किम्+भवता न भूपतिस्+ / हिते नियोज्यस्+खलु भूतिम्+इच्छता सह+अर्थनाशेन नृपस्+अनुजीविना ॥ BhKir_14.8 ध्रुवम्+प्रणाशस्+प्रहितस्य पत्त्रिणस्+शिलोच्चये तस्य विमार्गणम्+नयस्+ / न युक्तम्+अत्र+आर्यजनातिलङ्घनम्+दिशति+अपायम्+हि सताम्+अतिक्रमस्+ ॥ BhKir_14.9 अतीतसंख्यास्+विहितास्+मम+अग्निना शिलामुखास्+खाण्डवम्+अत्तुम्+इच्छता । अनादृतस्य+अमरसायकेषु+अपि स्थिता कथम्+शैलजनाशुगे धृतिस्+ ॥ BhKir_14.10 यदि प्रमाणीकृतम्+आर्यचेष्टितम्+किम्+इति+अदोषेण तिरस्कृतास्+वयम् । अयातपूर्वा परिवादगोचरम्+सताम्+हि वाणी गुणम्+एव bhëate ॥ BhKir_14.11 गुणापवादेन तदन्यरोपणात्+bh­ÓÃdhirƬhasya समञ्जसम्+जनम् । द्विधा+इव कृत्वा हृदयम्+निगूहतस्+स्फुरत्+असाधोस्+विवृणोति वागसिस्+ ॥ BhKir_14.12 वनाश्रयास्+कस्य मृगास्+परिग्रहास्+शृणाति यस्+तान्+प्रसभेन तस्य ते । प्रहीयताम्+अत्र नृपेण मानिता न मानिता च+अस्ति भवन्ति च श्रियस्+ ॥ BhKir_14.13 न वर्त्म कस्मैचित्+अपि प्रदीयताम्+इति व्रतम्+मे विहितम्+महर्षिणा । जिघांसुस्+अस्मान्+निहतस्+मया मृगस्+व्रताभिरक्षा हि सताम्+अलंक्रिया ॥ BhKir_14.14 मृगान्+विनिघ्नन्+मृगयुस्+स्वहेतुना कृतोपकारस्+कथम्+इच्छताम्+तपस्+ / कृपा+इति चेत्+अस्तु मृगस्+क्षतस्+क्षणात्+अनेन पूर्वम्+न मया+इति का गतिस्+ ॥ BhKir_14.15 अनायुधे सत्त्वजिघांसिते मुनौ कृपा+इति वृत्तिस्+महताम्+अकृत्रिमा । शरासनम्+बिभ्रति सज्यसायकम्+कृतानुकम्पस्+स कथम्+प्रतीयते ॥ BhKir_14.16 अथो शरस्+तेन मदर्थम्+उज्झितस्+फलम्+च तस्य प्रतिकायसाधनम् । अविक्षते तत्र मया+आत्मसात्कृते कृतार्थता ननु+अधिका चमूपतेस्+ ॥ BhKir_14.17 यत्+आत्थ कामम्+भवता स याच्यताम्+इति क्षमम्+न+एतत्+अनल्पचेतसाम् । कथम्+प्रसह्य+आहरणैषिणाम्+प्रियास्+परावनत्या मलिनीकृतास्+श्रियस्+ ॥ BhKir_14.18 अभूतम्+आसज्य विरुद्धम्+ईहितम्+बलात्+अलभ्यम्+तव लिप्सते नृपस्+ / विजानतस्+अपि हि+अनयस्य रौद्रताम्+भवति+अपाये परिमोहिनी matis+ ॥ BhKir_14.19 asis+शरास्+वर्म धनुस्+च न+उच्चकैस्+विविच्य किम्+प्रार्थितम्+ईश्वरेण ते । अथ+अस्ति शक्तिस्+कृतम्+एव याच्ञया न दूषितस्+शक्तिमताम्+स्वयंग्रहस्+ ॥ BhKir_14.20 सखा स युक्तस्+कथितस्+कथम्+त्वया यदृच्छया+आसूयति यस्+तपस्यते । गुणार्जनोच्छ्रायविरुद्धबुद्धयस्+प्रकृत्यमित्रास्+हि सताम्+असाधवस्+ ॥ BhKir_14.21 वयम्+क्व वर्णाश्रमरक्षणोचितास्+क्व जातिहीनास्+मृगजीवितच्छिदस्+ / सह+अपकृष्टैस्+महताम्+न संगतम्+भवन्ति गोमायुसखास्+न दन्तिनस्+ ॥ BhKir_14.22 परस्+अवजानाति यत्+अज्ञताजडस्+तत्+उन्नतानाम्+न विहन्ति धीरताम् । समानवीर्यान्वयपौरुषेषु यस्+करोति+अतिक्रान्तिम्+असौ तिरस्क्रिया ॥ BhKir_14.23 यदा विगृह्णाति हतम्+तदा यशस्+करोति मैत्रीम्+अथ दूषितास्+गुणास्+ / स्थितिम्+समीक्ष्य+उभयथा परीक्षकस्+करोति+अवज्ञोपहतम्+पृथग्जनम् ॥ BhKir_14.24 मया मृगान्+हन्तुस्+अनेन हेतुना विरुद्धम्+आक्षेपवचस्+तितिक्षितम् । शरार्थम्+एष्यति+अथ लप्स्यते गतिम्+शिरोमणिम्+दृष्टिविषात्+जिघृक्षतस्+ ॥ BhKir_14.25 इति+ईरिताकूतम्+अनीलवाजिनम्+जयाय दूतस्+प्रतितर्ज्य तेजसा । ययौ समीपम्+ध्वजिनीम्+उपेयुषस्+प्रसन्नरूपस्य विरूपचक्षुषस्+ ॥ BhKir_14.26 ततस्+अपवादेन पताकिनीपतेस्+चचाल निर्ह्रादवती महाचमूस्+ / युगान्तवाताभिहता+इव कुर्वती निनादम्+अम्भोनिधिवीचिसंहतिस्+ ॥ BhKir_14.27 रणाय जैत्रस्+प्रदिशन्+इव त्वराम्+तरङ्गितालम्बितकेतुसंततिस्+ / पुरस्+बलानाम्+सघनाम्बुशीकरस्+शनैस्+प्रतस्थे सुरभिस्+समीरणस्+ ॥ BhKir_14.28 जयारवक्ष्वेडितनादमूर्छितस्+शरासनज्यातलवारणध्वनिस्+ / असम्भवन्भूधरराजकुक्षिषु प्रकम्पयन्+गाम्+अवतस्तरे दिशस्+ ॥ BhKir_14.29 निशातरौद्रेषु विकासताम्+गतैस्+प्रदीपयद्भिस्+ककुभाम्+इव+अन्तरम् । वनेसदाम्+हेतिषु भिन्नविग्रहैस्+विपुस्फुरे रश्मिमतस्+मरीचिभिस्+ ॥ BhKir_14.30 udƬhavak«a÷sthagitaikadiÇmukhas+विकृष्टविस्फारितचापमण्डलस्+ / वितत्य पक्षद्वयम्+आयतम्+बभौ विभुस्+गुणानाम्+उपरि+इव मध्यगस्+ ॥ BhKir_14.31 सुगेषु दुर्गेषु च तुल्यविक्रमैस्+जवात्+अहंपूर्विकया यियासुभिस्+ / गणैस्+अविच्छेदनिरुद्धम्+आबभौ वनम्+निरुच्छ्वासम्+इव+आकुलाकुलम् ॥ BhKir_14.32 तिरोहितश्वभ्रनिकुञ्चरोधसस्+समश्नुवानास्+सहसा+अतिरिक्तताम् । किरातसैन्यैस्+अपिधाय रेचितास्+भुवस्+क्षणम्+निम्नतया+इव भेजिरे ॥ BhKir_14.33 पृथूरुपर्यस्तबृहल्लताततिस्+जवानिलाघूर्णितशालचन्दना । गणाधिपानाम्+परितस्+प्रसारिणी वनानि+aväci+इव चकार संहतिस्+ ॥ BhKir_14.34 ततस्+सदर्पम्+प्रतनुम्+तपस्यया मदस्रुतिक्षामम्+इव+एकवारणम् । परिज्वलन्तम्+निधनाय भूभृताम्+दहन्तम्+आशास्+इव जातवेदसम् ॥ BhKir_14.35 अनादरोपात्तधृतैकसायकम्+जये+अनुकूले सुहृदि+इव सस्पृहम् । शनैस्+अपूर्णप्रतिकारपेलवे निवेशयन्तम्+नयने बलोदधौ ॥ BhKir_14.36 निषण्णम्+आपत्प्रतिकारकारणे शरासने धैर्ये+इव+अनपायिनि । अलङ्घनीयम्+प्रकृतौ+अपि स्थितम्+निवातनिष्कम्पम्+इव+आपगापतिम् ॥ BhKir_14.37 उपेयुषीम्+बिभ्रतम्+अन्तकद्युतिम्+वधात्+अदूरे पतितस्य दंष्ट्रिणस्+ / पुरस्+समावेशितसत्पशुम्+द्विजैस्+पतिम्+पशूनाम्+इव हूतम्+अध्वरे ॥ BhKir_14.38 निजेन नीतम्+विजितान्यगौरवम्+गभीरताम्+धैर्यगुणेन भूयसा । वनोदयेन+इव घनोरुवीरुधा समन्धकारीकृतम्+उत्तमाचलम् ॥ BhKir_14.39 महर्षभस्कन्धम्+अनूनकंधरम्+बृहच्छिलावप्रघनेन वक्षसा । समुज्जिहीर्षुम्+जगतीम्+महाभराम्+महावराहम्+महतस्+अर्णवात्+इव ॥ BhKir_14.40 हरिन्मणिश्यामम्+उदग्रविग्रहम्+प्रकाशमानम्+परिभूय देहिनस्+ / मनुष्यभावे पुरुषम्+पुरातनम्+स्थितम्+जलादर्शे+इव+अंशुमालिनम् ॥ BhKir_14.41 गुरुक्रियारम्भफलैस्+अलंकृतम्+गतिम्+प्रतापस्य जगत्प्रमाथिनस्+ / गणास्+समासेदुस्+अनीलवाजिनम्+तपात्यये तोयघनास्+घनास्+इव ॥ BhKir_14.42 यथास्वम्+आशंसितविक्रमास्+पुरा मुनिप्रभावक्षततेजसस्+परे । ययुस्+क्षणात्+apratipattimƬhatÃm+महानुभावस्+प्रतिहन्ति पौरुषम् ॥ BhKir_14.43 ततस्+प्रजह्रे समम्+एव तत्र तैस्+अपेक्षितान्योन्यबलोपपत्तिभिस्+ / महोदयानाम्+अपि संघवृत्तिताम्+सहायसाध्यास्+प्रदिशन्ति सिद्धयस्+ ॥ BhKir_14.44 किरातसैन्यात्+उरुचापनोदितास्+समम्+समुत्पेतुस्+उपात्तरंहसस्+ / महावनात्+उन्मनसस्+खगास्+इव प्रवृत्तपत्त्रध्वनयस्+शिलीमुखास्+ ॥ BhKir_14.45 गभीररन्ध्रेषु भृशम्+महीभृतस्+प्रतिस्वनैस्+उन्नमितेन सानुषु । धनुर्निनादेन जवात्+उपेयुषा विभिद्यमानास्+इव दध्वनुस्+दिशस्+ ॥ BhKir_14.46 विधूनयन्ती गहनानि भूरुहाम्+तिरोहितोपान्तनभोदिगन्तरा । महीयसी वृष्टिस्+इव+अनिलेरिता रवम्+वितेने गणमार्गणावलिस्+ ॥ BhKir_14.47 त्रयीम्+ऋतूनाम्+अनिलाशिनस्+सतस्+प्रयाति पोषम्+वपुषि प्रहृष्यतस्+ / रणाय जिष्णोस्+विदुषा+इव सत्वरम्+घनत्वम्+ईये शिथिलेन वर्मणा ॥ BhKir_14.48 पतत्सु शस्त्रेषु वितत्य रोदसी समन्ततस्+तस्य धनुस्+दुधूषतस्+ / सरोषम्+उल्का+इव पपात भीषणा बलेषु दृष्टिस्+विनिपातशंसिनी ॥ BhKir_14.49 दिशस्+समूहन्+इव विक्षिपन्+इव प्रभाम्+रवेस्+आकुलयन्+इव+अनिलम् । मुनिस्+चचाल क्षयकालदारुणस्+क्षितिम्+सशैलाम्+चलयन्+इव+इषुभिस्+ ॥ BhKir_14.50 विमुक्तम्+आशंसितशत्रुनिर्जयैस्+अनेकम्+एकावसरम्+वनेचरैस्+ / स निर्जघान+आयुधम्+अन्तरा शरैस्+क्रियाफलम्+कालस्+इव+अतिपातितस्+ ॥ BhKir_14.51 गतैस्+परेषाम्+अविभावनीयताम्+निवारयद्भिस्+विपदम्+विदूरगैस्+ / भृशम्+बभूव+उपचितस्+बृहत्फलैस्+शरैस्+उपायैस्+इव पाण्डुनन्दनस्+ ॥ BhKir_14.52 दिवस्+पृथिव्यास्+ककुभाम्+नु मण्डलात्+पतन्ति बिम्बात्+उत तिग्मतेजसस्+ / सकृत्+विकृष्टात्+अथ कार्मुकात्+मुनेस्+शरास्+शरीरात्+इति ते+अभिमेनिरे ॥ BhKir_14.53 गणाधिपानाम्+अविधाय निर्गतैस्+परासुताम्+मर्मविदारणैस्+अपि । जवात्+अतीये हिमवान्+अधोमुखैस्+कृतापराधैस्+इव तस्य पत्त्रिभिस्+ ॥ BhKir_14.54 द्विषाम्+क्षतीस्+यास्+प्रथमे शिलामुखास्+विभिद्य देहावरणानि चक्रिरे । न तासु पेते विशिखैस्+पुनर्+मुनेस्+अरुंतुदत्वम्+महताम्+हि+अगोचरस्+ ॥ BhKir_14.55 समुज्झिता यावदराति निर्यती सहा+एव चापात्+मुनिबाणसंहतिस्+ / प्रभा हिमांशोस्+इव पङ्कजावलिम्+निनाय संकोचम्+उमापतेस्+चमूम् ॥ BhKir_14.56 अजिह्मम्+ओजिष्ठम्+अमोघम्+अक्लमम्+क्रियासु बह्वीषु पृथक्+नियोजितम् । प्रसेहिरे सादयितुम्+न सादितास्+शरौघम्+उत्साहम्+इव+अस्य विद्विषस्+ ॥ BhKir_14.57 शिवध्वजिन्यस्+प्रतियोधम्+अग्रतस्+स्फुरन्तम्+उगेषुमयूखमालिनम् । तम्+एकदेशस्थम्+अनेकदेशगास्+निदध्युस्+अर्कम्+युगपत्+प्रजास्+इव ॥ BhKir_14.58 मुनेस्+शरौघेण तदुग्ररंहसा बलम्+प्रकोपात्+इव विष्वक्+आयता । विधूनितम्+भ्रान्तिम्+इयाय सङ्गिनीम्+महानिलेन+इव निदाघजम्+रजस्+ ॥ BhKir_14.59 तपोबलेन+एष विधाय भूयसीस्+तनूस्+अदृश्यास्+स्वित्+इषून्+निरस्यति । अमुष्य मायाविहतम्+निहन्ति नस्+प्रतीपम्+आगत्य किम्+u स्वम्+आयुधम् ॥ BhKir_14.60 हृतास्+गुणैस्+अस्य भयेन वा मुनेस्+तिरोहितास्+स्वित्+प्रहरन्ति देवतास्+ / कथम्+नु+अमी संततम्+अस्य सायकास्+भवन्ति+अनेके जलधेस्+इव+ऊर्मयस्+ ॥ BhKir_14.61 जयेन कच्चित्+विरमेत्+अयम्+रणात्+भवेत्+अपि स्वस्ति चराचराय वा । तताप कीर्णा नृपसूनुमार्गणैस्+इति प्रतर्काकुलिता पताकिनी ॥ BhKir_14.62 अमर्षिणा कृत्यम्+इव क्षमाश्रयम्+मदोद्धतेन+इव हितम्+प्रियम्+वचस्+ / बलीयसा तत्+विधिना+इव पौरुषम्+बलम्+निरस्तम्+न रराज जिष्णुना ॥ BhKir_14.63 प्रतिदिशम्+प्लवगाधिपलक्ष्मणा विशिखसंहतितापितमूर्तिभिस्+ / रविकरग्लपितैस्+इव वारिभिस्+शिवबलैस्+परिमण्डलता दधे ॥ BhKir_14.64 प्रविततशरजालच्छन्नविश्वान्तराले विधुवति धनुस्+आविर्+मण्डलम्+पाण्डुसूनौ । कथम्+अपि जयलक्ष्मीस्+भूतभूता विहातुम्+विषमनयनसेनापक्षपातम्+विषेहे ॥ BhKir_14.65 अथ भूतानि वार्त्रघ्नशरेभ्यस्+तत्र तत्रसुस्+ / भेजे दिशस्+परित्यक्तमहेष्वासा च सा चमूस्+ ॥ BhKir_15.1 अपश्यद्भिस्+इव+ईशानम्+रणात्+निववृते गणैस्+ / मुह्यति+एव हि कृच्छ्रेषु सम्भ्रमज्वलितम्+मनस्+ ॥ BhKir_15.2 खण्डिताशंसया तेषाम्+पराङ्मुखतया तया । आविवेश कृपा केतौ कृतोच्चैर्वानरम्+नरम् ॥ BhKir_15.3 आस्थाम्+आलम्ब्य नीतेषु वशम्+क्षुद्रेषु+अरातिषु । व्यक्तिम्+आयाति महताम्+माहात्म्यम्+अनुकम्पया ॥ BhKir_15.4 स सासिस्+सासुसूस्+सासस्+येयायेयाययाययस्+ / ललौ लीलाम्+lalas+alolas+ÓaÓÅÓaÓiÓuÓÅs+शशन् ॥ BhKir_15.5 त्रासजिह्मम्+यतस्+च+एतान्+मन्दम्+एव+अन्वियाय सस्+ / न+atipŬayitum+भग्नान्+इच्छन्ति हि महौजसस्+ ॥ BhKir_15.6 अथ+अग्रे हसता साचिस्थितेन स्थिरकीर्तिना । सेनान्या ते जगदिरे किंचिदायस्तचेतसा ॥ BhKir_15.7 मा विहासिष्ट समरम्+समरन्तव्यसंयतस्+ / क्षतम्+क्षुण्णासुरगणैस्+अगणैस्+इव किम्+यशस्+ ॥ BhKir_15.8 विवस्वदंशुसंश्लेषद्विगुणीकृततेजसस्+ / अमी वस्+मोघम्+उद्गूर्णास्+हसन्ति+इव महासयस्+ ॥ BhKir_15.9 वने+अवने वनसदाम्+मार्गम्+मार्गम्+उपेयुषाम् । वाणैस्+बाणैस्+समासक्तम्+शङ्के+अशम्+केन शाम्यति ॥ BhKir_15.10 पातितोत्तुङ्गमाहात्म्यैस्+संहृतायतकीर्तिभिस्+ / गुर्वीम्+काम्+आपदम्+हन्तुम्+कृतम्+आवृत्तिसाहसम् ॥ BhKir_15.11 न+असुरस्+अयम्+न वा नागस्+धरसंस्थस्+न राक्षसस्+ / ना सुखस्+अयम्+नवाभोगस्+धरणिस्थस्+हि राजसस्+ ॥ BhKir_15.12 मन्दम्+अस्यन्+इषुलताम्+घृणया मुनिस्+एष वस्+ / प्रणुदति+आगतावज्ञम्+जघनेषु पशून्+इव ॥ BhKir_15.13 न ना+ऊननुन्नस्+नुन्नोनस्+न ना नानाननास्+ननु । नुन्नस्+अनुन्नस्+ननुन्नेनस्+ना+अनेनास्+नुन्ननुन्न नुत् ॥ BhKir_15.14 वरम्+कृतध्वस्तगुणात्+अत्यन्तम्+अगुणस्+पुमान् । प्रकृत्या हि+अमणिस्+श्रेयान्+न+अलंकारस्+च्युतोपलस्+ ॥ BhKir_15.15 स्यन्दनास्+नो चतुरगास्+सुरेभास्+वा+अविपत्तयस्+ / स्यन्दनास्+नो च तुरगास्+सुरेभावास्+विपत्तयस्+ ॥ BhKir_15.16 भवद्भिस्+अधुना+अरातिपरिहापितपौरुषैस्+ / ह्रदैस्+इव+अर्कनिष्पीतैस्+प्राप्तस्+पङ्कस्+दुरुत्तरस्+ ॥ BhKir_15.17 वेत्रशाककुजे शैले+अलेशैजे+अकुकशात्रवे । यात किम्+विदिशस्+जेतुम्+तुञ्जेशस्+दिवि किंतया ॥ BhKir_15.18 अयम्+वस्+क्लैब्यम्+आपन्नान्+दृष्टपृष्ठान्+अरातिना । इच्छति+ईशस्+च्युताचारान्+दारान्+इव निगोपितुम् ॥ BhKir_15.19 ननु हो मथनास्+राघस्+घोरास्+नाथमहस्+नु न । तयदातवदास्+भीमास्+माभीदास्+बत दायत ॥ BhKir_15.20 किम्+त्यक्ता+अपास्तदेवत्वमानुष्यकपरिग्रहैस्+ / ज्वलितान्यगुणैस्+गुर्वी स्थिता तेजसि मानिता ॥ BhKir_15.21 निशितासिरतस्+अभीकस्+न्येजते+अमरणास्+रुचा । सारतस्+न विरोधी नस्+स्वाभासस्+भरवान्+उत ॥ BhKir_15.22 तनुवारभसस्+भास्वान्+अधीरस्+अविनतोरसा । चारुणा रमते जन्ये कस्+अभीतस्+रसिताशिनि ॥ BhKir_15.23 निर्भिन्नपातिताश्वीयनिरुद्धरथवर्त्मनि । हतद्विपनगष्ठ्यूतरुधिराम्बुनदाकुले ॥ BhKir_15.24 देवाकानिनि कावादे वाहिकास्वस्वकाहि वा । काकारेभभरे काका निस्वभव्यव्यभस्वनि ॥ BhKir_15.25 प्रनृत्तशववित्रस्ततुरगाक्षिप्तसारथौ । मारुतापूर्णतूणीरविक्रुष्टहतसादिनि ॥ BhKir_15.26 ससत्त्वरतिदे नित्यम्+सदरामर्षनाशिनि । त्वराधिककसन्नादे रमकत्वम्+अकर्षति ॥ BhKir_15.27 आसुरे लोकवित्रासविधायिनि महाहवे । युष्माभिस्+उन्नतिम्+नीतम्+निरस्तम्+इह पौरुषम् ॥ BhKir_15.28 इति शासति सेनान्याम्+गच्छतस्+तान्+अनेकधा । निषिध्य हसता किंचित्+तस्थे तत्र+अन्धकारिणा ॥ BhKir_15.29 मुनीषुदहनातप्तान्+लज्जया निविवृत्स्यतस्+ / शिवस्+प्रह्लादयामास तान्+निषेधहिमाम्बुना ॥ BhKir_15.30 दूनास्+ते+अरिबलात्+ऊनास्+निरेभास्+बहु मेनिरे । भीतास्+शितशराभीतास्+शंकरम्+तत्र शंकरम् ॥ BhKir_15.31 महेषुजलधौ शत्रोस्+वर्तमाना दुरुत्तरे । प्राप्य पारम्+इव+ईशानम्+आशश्वास पताकिनी ॥ BhKir_15.32 स बभार रणापेताम्+चमूम्+पश्चात्+अवस्थिताम् । पुरस्+सूर्यात्+उपावृत्ताम्+छायाम्+इव महातरुस्+ ॥ BhKir_15.33 मुञ्चति+ईशे शरान्+जिष्णौ पिनाकस्वनपूरितस्+ / दध्वान ध्वनयन्+आशास्+स्फुटन्+इव धराधरस्+ ॥ BhKir_15.34 तद्गणास्+ददृशुस्+भीमम्+चित्रसंस्थास्+इव+अचलास्+ / विस्मयेन तयोस्+युद्धम्+चित्रसंस्थास्+इव+अचलास्+ ॥ BhKir_15.35 परिमोहयमाणेन शिक्षालाघवलीलया । जैष्णवी विशिखश्रेणी परिजह्रे पिनाकिना ॥ BhKir_15.36 अवद्यन्+पत्रिणस्+शम्भोस्+सायकैस्+अवसायकैस्+ / पाण्डवस्+परिचक्राम शिक्षया रणशिक्षया ॥ BhKir_15.37 चारचुञ्चुस्+चिरारेची चञ्चच्चीररुचा रुचस्+ / चचार रुचिरस्+चारु चारैस्+आचारचञ्चुरस्+ ॥ BhKir_15.38 स्फुरत्पिशङ्गमौर्वीकम्+धुनानस्+स बृहद्धनुस्+ / धृतोल्कानलयोगेन तुल्यम्+अंशुमता बभौ ॥ BhKir_15.39 पार्थबाणास्+पशुपतेस्+आवव्रुस्+विशिखावलिम् । पयोमुचस्+इव+अरन्ध्रास्+सावित्रीम्+अंशुसंहतिम् ॥ BhKir_15.40 शरवृष्टिम्+विधूय+ऊर्वीम्+उदस्ताम्+सव्यसाचिना । रुरोध मार्गणैस्+मार्गम्+तपनस्य त्रिलोचनस्+ ॥ BhKir_15.41 तेन व्यातेनिरे भीमास्+भीमार्जनफलाननास्+ / न न+अनुकम्प्य विशिखास्+शिखाधरजवाससस्+ ॥ BhKir_15.42 द्युवियद्गामिनी तारसंरावविहतश्रुतिस्+ / हैमी+इषुमाला शुशुभे विद्युताम्+इव संहतिस्+ ॥ BhKir_15.43 विलङ्घ्य पत्रिणाम्+पङ्क्तिम्+भिन्नस्+शिवशिलीमुखैस्+ / ज्यायस्+वीर्यम्+समाश्रित्य न चकम्पे कपिध्वजस्+ ॥ BhKir_15.44 जगतीशरणे युक्तस्+हरिकान्तस्+सुधासितस्+ / दानवर्षीकृताशंसस्+नागराजस्+इव+आबभौ ॥ BhKir_15.45 विफलीकृतयत्नस्य क्षतबाणस्य शम्भुना । गाण्डीवधन्वनस्+खेभ्यस्+निश्चचार हुताशनस्+ ॥ BhKir_15.46 स पिशङ्गजटावलिस्+किरन्+उरुतेजस्+परमेण मन्युना । ज्वलितौषधिजातवेदसा हिमशैलेन समम्+विदिद्युते ॥ BhKir_15.47 शतशस्+विशिखान्+अवद्यते भृशम्+अस्मै रणवेगशालिने । प्रथयन्+अनिवार्यवीर्यताम्+प्रजिगाय+इषुम्+अघातुकम्+शिवस्+ ॥ BhKir_15.48 शम्भोस्+धनुर्मण्डलतस्+प्रवृत्तम्+तम्+मण्डलात्+अंशुम्+इव+अंशुभर्तुस्+ / निवारयिष्यन्+विदधे सिताश्वस्+शिलीमुखच्छायवृताम्+धरित्रीम् ॥ BhKir_15.49 घनम्+विदार्य+अर्जुनबाणपूगम्+ससारबाणस्+अयुक्+अलोचनस्य । घनम्+विदार्य+अर्जुनबाणपूगम्+ससार बाणस्+अयुगलोचनस्य ॥ BhKir_15.50 रुजन्+परेषून्+बहुधा+आशुपातिनस्+मुहुस्+शरौघैस्+अपवारयन्+दिशस्+ / चलाचलस्+अनेकस्+इव क्रियावशात्+महर्षिसंघैस्+बुबुधे धनंजयस्+ ॥ BhKir_15.51 विकाशम्+ईयुस्+जगतीशमार्गणास्+विकाशम्+ईयुस्+जगतीशमार्गणास्+ / विकाशम्+ईयुस्+जगतीशमार्गणास्+विकाशम्+ईयुस्+जगतीशमार्गणास्+ ॥ BhKir_15.52 सम्पश्यताम्+इति शिवेन वितायमानम्+लक्ष्मीवतस्+क्षितिपतेस्+तनयस्य वीर्यम् । अङ्गानि+अभिन्नम्+अपि तत्त्वविदाम्+मुनीनाम्+romäcam+अञ्चिततरम्+बिभराम्बभूवुस्+ ॥ BhKir_15.53 ततस्+किराताधिपतेस्+अलघ्वीम्+आजिक्रियाम्+वीक्ष्य विवृद्धमन्युस्+ / स तर्कयामास विविक्ततर्कस्+चिरम्+विचिन्वन्+इति कारणानि ॥ BhKir_16.1 मदस्रुतिश्यामितगण्डलेखास्+क्रामन्ति vikrÃntanarÃdhirƬhÃs+ / सहिष्णवस्+न+इह युधाम्+अभिज्ञास्+नागास्+नगोच्छ्रायम्+इव+आक्षिपन्तस्+ ॥ BhKir_16.2 विचित्रया चित्रयता+इव भिन्नाम्+रुचम्+रवेस्+केतनरत्नभासा । महारथौघेन न संनिरुद्धास्+पयोदमन्द्रध्वनिना धरित्री ॥ BhKir_16.3 समुल्लसत्प्रासमहोर्मिमालम्+परिस्फुरच्चामरफेनपङ्क्ति । विभिन्नमर्यादम्+इह+आतनोति न+अश्वीयम्+आशा जलधेस्+इव+अम्भस्+ ॥ BhKir_16.4 हत+आहत+इति+उद्धतभीष्मघोषैस्+समुज्झिता योद्धृभिस्+अभ्यमित्रम् । न हेतयस्+प्राप्ततडित्त्विषस्+खे विवस्वदंशुज्वलितास्+पतन्ति ॥ BhKir_16.5 अभ्यायतस्+संततधूमधूम्रम्+व्यापि प्रभाजालम्+इव+अन्तकस्य । रजस्+प्रतूर्णाश्वरथाङ्गनुन्नम्+तनोति न व्योमनि मातरिश्वा ॥ BhKir_16.6 भूरेणुना रासभधूसरेण तिरोहिते वर्त्मनि लोचनानाम् । न+अस्ति+अत्र तेजस्विभिस्+उत्सुकानाम्+अह्नि प्रदोषस्+सुरसुन्दरीणाम् ॥ BhKir_16.7 rathÃÇgasaækrŬitam+अश्वहेषा बृहन्ति मत्तद्विपबृंहितानि । संघर्षयोगात्+इव मूर्छितानि ह्रादम्+निगृह्णन्ति न दुन्दुभीनाम् ॥ BhKir_16.8 अस्मिन्+यशःपौरुषलोलुपानाम्+अरातिभिस्+प्रत्युरसम्+क्षतानाम् । मूर्छान्तरायम्+मुहुस्+उच्छिनत्ति न+आसारशीतम्+करिशीकराम्भस्+ ॥ BhKir_16.9 असृङ्नदीनाम्+उपचीयमानैस्+विदारयद्भिस्+पदवीम्+ध्वजिन्यास्+ / उच्छ्रायम्+आयान्ति न शोणितौघैस्+पङ्कैस्+इव+आश्यानघनैस्+तटानि ॥ BhKir_16.10 परिक्षते वक्षसि दन्तिदन्तैस्+प्रियाङ्कशीता नभसस्+पतन्ती । न+इह प्रमोहम्+प्रियसाहसानाम्+मन्दारमाला विरलीकरोति ॥ BhKir_16.11 निषादिसंनाहमणिप्रभौघे परीयमाणे करिशीकरेण । अर्कत्विषोन्मीलितम्+अभ्युदेति न खण्डम्+आखण्डलकार्मुकस्य ॥ BhKir_16.12 महीभृता पक्षवता+इव भिन्नास्+विगाह्य मध्यम्+परवारणेन । न+आवर्तमानास्+निनदन्ति भीमम्+अपाम्+निधेस्+आपस्+इव ध्वजिन्यस्+ ॥ BhKir_16.13 महारथानाम्+प्रतिदन्त्यनीकम्+अधिस्यदस्यन्दनम्+उत्थितानाम् । आमूललूनैस्+अतिमन्युना+इव मातङ्गहस्तैस्+व्रियते न पन्थास्+ ॥ BhKir_16.14 dh­totpalÃpŬas+इव प्रियायास्+शिरोरुहाणाम्+शिथिलस्+कलापस्+ / न बर्हभारस्+पतितस्य शङ्कोस्+निषादिवक्षःस्थलम्+आतनोति ॥ BhKir_16.15 उज्झत्सु संहारस्+इव+अस्तसंख्यम्+अह्नाय तेजस्विषु जीवितानि । लोकत्रयास्वादनलोलजिह्वम्+न व्याददाति+आननम्+अत्र मृत्युस्+ ॥ BhKir_16.16 इयम्+च दुर्वारमहारथानाम्+आक्षिप्य वीर्यम्+महताम्+बलानाम् । शक्तिस्+मम+अवस्यति हीनयुद्धे सौरी+इव ताराधिपधाम्नि दीप्तिस्+ ॥ BhKir_16.17 माया स्वित्+एषा मतिविभ्रमस्+वा ध्वस्तम्+नु मे वीर्यम्+उत+अहम्+अन्यस्+ / गाण्डीवमुक्तास्+हि यथा पुरा मे पराक्रमन्ते न शरास्+किराते ॥ BhKir_16.18 पुंसस्+पदम्+मध्यमम्+उत्तमस्य द्विधा+इव कुर्वन्+धनुषस्+प्रणादैस्+ / नूनम्+तथा न+एषा यथा+अस्य वेषस्+प्रच्छन्नम्+अपि+ऊहयते हि चेष्टा ॥ BhKir_16.19 धनुस्+प्रबन्धध्वनितम्+रुषा+इव सकृत्+विकृष्टा वितता+इव मौर्वी । संधानम्+उत्कर्षम्+इव व्युदस्य मुष्टेस्+असम्भेदस्+इव+अपवर्गे ॥ BhKir_16.20 अंसौ+अवष्टब्धनतौ समाधिस्+शिरोधरायास्+रहितप्रयासस्+ / धृता विकारान्+त्यजता मुखेन प्रसादलक्ष्मीस्+ÓaÓalächanasya // BhKir_16.21 प्रहीयते कार्यवशागतेषु स्थानेषु विष्टब्धतया न देहस्+ / स्थितप्रयातेषु ससौष्ठवस्+च लक्ष्येषु पातस्+सदृशस्+शराणाम् ॥ BhKir_16.22 परस्य भूयान्+विवरे+अभियोगस्+प्रसह्य संरक्षणम्+आत्मरन्ध्रे । भीष्मे+अपि+असम्भाव्यम्+इदम्+गुरौ वा न सम्भवति+एव वनेचरेषु ॥ BhKir_16.23 अप्राकृतस्य+आहवदुर्मदस्य निवार्यम्+अस्य+अस्त्रबलेन वीर्यम् । अल्पीयसस्+अपि+आमयतुल्यवृत्तेस्+महापकाराय रिपोस्+विवृद्धिस्+ ॥ BhKir_16.24 स सम्प्रधार्य+एवम्+अहार्यसारस्+सारम्+विनेष्यन्+सगणस्य शत्रोस्+ / प्रस्वापनास्त्रम्+द्रुतम्+आजहार ध्वान्तम्+घनानद्धस्+इव+अर्धरात्रस्+ ॥ BhKir_16.25 प्रसक्तदावानलधूमधूम्रा निरुन्धती धाम सहस्ररश्मेस्+ / महावनानि+इव महातमिस्रा छाया ततान+ईशबलानि काली ॥ BhKir_16.26 आसादिता तत्प्रथमम्+प्रसह्य प्रगल्भतायास्+पदवीम्+हरन्ती । सभा+इव भीमा विदधे गणानाम्+निद्रा निरासम्+प्रतिभागुणस्य ॥ BhKir_16.27 गुरुस्थिराणि+उत्तमवंशजत्वात्+विज्ञातसाराणि+अनुशीलनेन । केचित्+समाश्रित्य गुणान्+वितानि सुहृत्कुलानि+इव धनूंषि तस्थुस्+ ॥ BhKir_16.28 कृतान्तदुर्वृत्तस्+इव+अपरेषाम्+पुरस्+प्रतिद्वन्द्विनि पाण्डवास्त्रे । अतर्कितम्+पाणितलात्+निपेतुस्+क्रियाफलानि+इव तदायुधानि ॥ BhKir_16.29 अंसस्थलैस्+केचित्+अभिन्नधैर्यास्+स्कन्धेषु संश्लेषवताम्+तरूणाम् । मदेन मीलन्नयनास्+सलीलम्+नागास्+इव स्रस्तकरास्+निषेदुस्+ ॥ BhKir_16.30 तिरोहितेन्दोस्+अथ शम्भुमूर्ध्नस्+प्रणम्यमानम्+तपसाम्+निवासैस्+ / सुमेरुशृङ्गात्+इव बिम्बम्+आर्कम्+पिशङ्गम्+उच्चैस्+उदियाय तेजस्+ ॥ BhKir_16.31 छायाम्+विनिर्धूय तमोमयीम्+ताम्+तत्त्वस्य संवित्तिस्+इव+अपविद्याम् । ययौ विकासम्+द्युतिस्+इन्दुमौलेस्+आलोकम्+अभ्यादिशती गणेभ्यस्+ ॥ BhKir_16.32 त्विषाम्+ततिस्+पाटलिताम्बुवाहा सा सर्वतस्+पूर्वसरी+इव संध्या । निनाय तेषाम्+द्रुतम्+उल्लसन्ती विनिद्रताम्+लोचनपङ्कजानि ॥ BhKir_16.33 पृथग्विधानि+अस्त्रविरामबुद्धास्+शस्त्राणि भूयस्+प्रतिपेदिरे ते । मुक्तास्+वितानेन बलाहकानाम्+ज्योतींषि रम्यास्+इव दिग्विभागास्+ ॥ BhKir_16.34 द्यौस्+उन्ननाम+इव दिशस्+प्रसेदुस्+स्फुटम्+विसस्रे सवितुस्+मयूखैस्+ / क्षयम्+गतायाम्+इव यामवत्याम्+पुनस्+समीयाय दिनम्+दिनश्रीस्+ ॥ BhKir_16.35 महास्त्रदुर्गे शिथिलप्रयत्नम्+दिग्वारणेन+इव परेण रुग्णे । भुजङ्गपाशान्+भुजवीर्यशाली प्रबन्धनाय प्रजिघाय जिष्णुस्+ ॥ BhKir_16.36 जिह्वाशतानि+उल्लसयन्ति+अजस्रम्+लसत्तडिल्लोलविषानलानि । त्रासात्+निरस्ताम्+भुजगेन्द्रसेना नभश्चरैस्+तत्पदवीम्+विवव्रे ॥ BhKir_16.37 दिङ्नागहस्ताकृतिम्+उद्वहद्भिस्+भोगैस्+प्रशस्तासितरत्ननीलैस्+ / रराज सर्पावलिस्+उल्लसन्ती तरङ्गमाला+इव नभोर्णवस्य ॥ BhKir_16.38 निःश्वासधूमैस्+स्थगितांशुजालम्+फणावताम्+उत्फणमण्डलानाम् । गच्छन्+इव+अस्तम्+वपुस्+अभ्युवाह विलोचनानाम्+सुखम्+उष्णरश्मिस्+ ॥ BhKir_16.39 प्रतप्तचामीकरभासुरेण दिशस्+प्रकाशेन पिशङ्गयन्त्यस्+ / निश्चक्रमुस्+प्राणहरेक्षणानाम्+ज्वालास्+महोल्कास्+इव लोचनेभ्यस्+ ॥ BhKir_16.40 आक्षिप्तसम्पातम्+अपेतशोभम्+उद्वह्नि धूमाक्कुलदिग्विभागम् । वृतम्+नभस्+भोगिकुलैस्+अवस्थाम्+परोपरुद्धस्य पुरस्य भेजे ॥ BhKir_16.41 तम्+आशु चक्षुःश्रवसाम्+समूहम्+मन्त्रेण तार्क्ष्योदयकारणेन । नेता नयेन+इव परोपजापम्+निवारयामास पतिस्+पशूनाम् ॥ BhKir_16.42 प्रतिघ्नतीभिस्+कृतमीलितानि द्युलोकभाजाम्+अपि लोचनानि । गरुत्मता संहतिभिस्+विहायस्+क्षणप्रकाशाभिस्+इव+अवतेने ॥ BhKir_16.43 ततस्+सुपर्णव्रजपक्षजन्मा नानागतिस्+मण्डलयन्+जवेन । जरत्तृणानि+इव वियन्+निनाय वनस्पतीनाम्+गहनानि वायुस्+ ॥ BhKir_16.44 मनःशिलाभङ्गनिभेन पश्चात्+निरुध्यमानम्+निकरेण भासाम् । vyƬhais+उरोभिस्+च विनुद्यमानम्+नभस्+ससर्प+इव पुरस्+खगानाम् ॥ BhKir_16.45 दरीमुखैस्+आसवरागताम्रम्+विकासि रुक्मच्छदधाम पीत्वा । जवानिलाघूर्णितसानुजालस्+हिमाचलस्+क्षीबस्+इव+आचकम्पे ॥ BhKir_16.46 प्रवृत्तनक्तंदिवसंधिदीप्तैस्+नभस्तलम्+गाम्+च पिशङ्गयष्टिस्+ / अन्तर्हितार्कैस्+परितस्+पतद्भिस्+छायास्+समाचिक्षिपिरे वनानाम् ॥ BhKir_16.47 स भोगसंघस्+शमम्+उग्रधाम्नाम्+सैन्येन निन्ये विनतासुतानाम् । महाध्वरे विध्यपचारदोषस्+कर्मान्तरेण+इव महोदयेन ॥ BhKir_16.48 साफल्यम्+अस्त्रे रिपुपौरुषस्य कृत्वा गते भाग्यस्+इअव+अपवर्गम् । अनिन्धनस्य प्रसभम्+समन्युस्+समाददे+अस्त्रम्+ज्वलनस्य जिष्णुस्+ ॥ BhKir_16.49 ऊर्ध्वम्+तिरश्चीनम्+अधस्+च कीर्णैस्+ज्वालासटैस्+लङ्घितमेघपङ्क्तिस्+ / आयस्तसिंहाकृतिस्+उत्पपात प्राण्यन्तम्+इच्छन्+इव जातवेदास्+ ॥ BhKir_16.50 भित्त्वा+इव भाभिस्+सवितुस्+मयूखान्+जज्वाल विष्वक्+विसृतस्फुलिङ्गस्+ / विदीर्यमाणाश्मनिनादधीरम्+ध्वनिम्+वितन्वन्+अकृशस्+कृशानुस्+ ॥ BhKir_16.51 चयान्+इव+अद्रीन्+इव तुङ्गशृङ्गान्+क्वचित्+पुराणि+इव हिरण्मयानि । महावनानि+इव च किंशुकानाम्+अत्तान वह्निस्+पवनानुवृत्त्या ॥ BhKir_16.52 मुहुस्+चलत्पल्लवलोहिनीभिस्+उच्चैस्+शिखाभिस्+शिखिनस्+avalŬhÃs+ / तलेषु मुक्ताविशदास्+बभूवुस्+sÃndräjjanaÓyÃmarucas+पयोदास्+ ॥ BhKir_16.53 लिलिक्षती+इव क्षयकालरौद्रे लोकम्+विलोलार्चिषि रोहिताश्वे । पिनाकिना हूतमहाम्बुवाहम्+अस्त्रम्+पुनस्+पाशभृतस्+प्रणिन्ये ॥ BhKir_16.54 ततस्+धरित्रीधरतुल्यरोधसस्+तडिल्लतालिङ्गितनीलमूर्तयस्+ / अधोमुखाकाशसरिन्निपातिनीस्+अपस्+प्रसक्तम्+मुमुचुस्+पयोमुचस्+ ॥ BhKir_16.55 पराहतध्वस्तशिखे शिखावतस्+वपुषि+अधिक्षिप्तसमिद्धतेजसि । कृतास्पदास्+तप्ते+इव+अयसि ध्वनिम्+पयोनिपातास्+प्रथमे वितेनिरे ॥ BhKir_16.56 महानले भिन्नसिताभ्रपातिभिस्+समेत्य सद्यस्+क्वथनेन फेनताम् । व्रजद्भिस्+आर्द्रेन्धनवत्+परिक्षयम्+जलैस्+वितेने दिवि धूमसंततिस्+ ॥ BhKir_16.57 स्वकेतुभिस्+पाण्डुरनीलपाटलैस्+समागतास्+शक्रधनुःप्रभाभिदस्+ / असंस्थिताम्+आदधिरे विभावसोस्+विचित्रचीनांशुकचारुताम्+त्विषस्+ ॥ BhKir_16.58 जलौघसंमूर्छनमूर्छितस्वनस्+प्रसक्तविद्युल्लसितैधितद्युतिस्+ / प्रशान्तिम्+एष्यन्+धृतधूममण्डलस्+बभूव भूयान्+इव तत्र पावकस्+ ॥ BhKir_16.59 प्रवृद्धसिन्धूर्मिचयस्थवीयसाम्+चयैस्+विभिन्नास्+पयसाम्+प्रपेदिरे । उपात्तसंध्यारुचिभिस्+सरूपताम्+पयोदविच्छेदलवैस्+कृशानवस्+ ॥ BhKir_16.60 उपैति+अनन्तद्युतिस्+अपि+असंशयम्+विभिन्नमूलस्+अनुदयाय संक्षयम् । तथा हि तोयौघविभिन्नसंहतिस्+स हव्यवाहस्+प्रययौ पराभवम् ॥ BhKir_16.61 अथ विहितविधेयैस्+आशु मुक्ता वितानैस्+असितनगनितम्बश्यामभासाम्+घनानाम् । विकसदमलधाम्नाम्+प्राप नीलोत्पलानाम्+श्रियम्+अधिकविशुद्धाम्+वह्निदाहात्+इव द्यौस्+ ॥ BhKir_16.62 इति विविधम्+उदासे सव्यसाची यत्+अस्त्रम्+बहुसमरनयज्ञस्+सादयिष्यन्+अरातिम् । विधिस्+इव विपरीतस्+पौरुषम्+न्यायवृत्तेस्+सपदि तत्+उपनिन्ये रिक्तताम्+नीलकण्ठस्+ ॥ BhKir_16.63 वीतप्रभावतनुस्+अपि+अतनुप्रभावस्+प्रत्याचकाङ्क्ष जयिनीम्+भुजवीर्यलक्ष्मीम् । अस्त्रेषु भूतपतिना+अपहृतेषु जिष्णुस्+वर्षिष्यता दिनकृता+इव जलेषु लोकस्+ ॥ BhKir_16.64 अथ+आपदाम्+उद्धरणक्षमेषु मित्रेषु+इव+अस्त्रेषु तिरोहितेषु । धृतिम्+गुरुश्रीस्+गुरुणा+अभिपुष्यन्+स्वपौरुषेण+इव शरासनेन ॥ BhKir_17.1 भूरिप्रभावेण रणाभियोगात्+प्रीतस्+विजिह्मस्+च तदीयवृद्ध्या । स्पष्टस्+अपि+अविस्पष्टवपुःप्रकाशस्+सर्पन्महाधूमस्+इव+अद्रिवह्निस्+ ॥ BhKir_17.2 तेजस्+समाश्रित्य परैस्+अहार्यम्+निजम्+महन्मित्रम्+इव+उरुधैर्यम् । आसादयन्+अस्खलितस्वभावम्+भीमे भुजालम्बम्+इव+अरिदुर्गे ॥ BhKir_17.3 वंशोचितत्वात्+अभिमानवत्या सम्प्राप्तया सम्प्रियताम्+असुभ्यस्+ / समक्षम्+आदित्सितया परेण वध्वा+इव कीर्त्या परितप्यमानस्+ ॥ BhKir_17.4 पतिम्+नगानाम्+इव बद्धमूलम्+उन्मूलयिष्यन्+तरसा विपक्षम् । लघुप्रयत्नम्+निगृहीतवीर्यस्+त्रिमार्गगावेगस्+इव+ईश्वरेण ॥ BhKir_17.5 संस्कारवत्त्वात्+रमयत्सु चेतस्+प्रयोगशिक्षागुणभूषणेषु । जयम्+यथार्थेषु शरेषु पार्थस्+शब्देषु भावार्थम्+इव+आशशंसे ॥ BhKir_17.6 भूयस्+समाधानविवृद्धतेजास्+न+एवम्+पुरा युद्धम्+इति व्यथावान् । स निर्ववाम+अस्रम्+अमर्षनुन्नम्+विषम्+महानागस्+इव+ईक्षणाभ्याम् ॥ BhKir_17.7 तस्य+आहवायासविलोलमौलेस्+संरम्भताम्रायतलोचनस्य । निर्वापयिष्यन्+इव रोषतप्तम्+प्रस्नापयामास मुखम्+निदाघस्+ ॥ BhKir_17.8 क्रोधान्धकारान्तरितस्+रणाय भ्रूभेदरेखास्+स बभार तिस्रस्+ / घनोपरुद्धस्+प्रभवाय वृष्टेस्+ऊर्ध्वांशुराजीस्+इव तिग्मरश्मिस्+ ॥ BhKir_17.9 स प्रध्वनय्या+अम्बुदनादि चापम्+हस्तेन दिङ्नागस्+इव+अद्रिशृङ्गम् । बलानि शम्भोस्+इषुभिस्+तताप चेतांसि चिन्ताभिस्+इव+अशरीरस्+ ॥ BhKir_17.10 सद्वादिता+इव+अभिनिविष्टबुद्धौ गुणाभ्यसूया+इव विपक्षपाते । अगोचरे वाक्+इव च+उपरेमे शक्तिस्+शराणाम्+शितिकण्ठकाये ॥ BhKir_17.11 उमापतिम्+पाण्डुसुतप्रणुन्नास्+शिलीमुखास्+न व्यथयांबभूवुस्+ / अभ्युत्थितस्य+अद्रिपतेस्+नितम्बम्+अर्कस्य पादास्+इव हैमनस्य ॥ BhKir_17.12 सम्प्रीयमाणस्+अनुबभूव तीव्रम्+पराक्रमम्+तस्य पतिस्+गणानाम् । विषाणभेदम्+हिमवान्+असह्यम्+वप्रानतस्य+इव सुरद्विपस्य ॥ BhKir_17.13 तस्मै हि भारोद्धरणे समर्थम्+प्रदास्यता बाहुम्+इव प्रतापम् । चिरम्+विषेहे+अभिभवस्+तदानीम्+स कारणानाम्+अपि कारणेन ॥ BhKir_17.14 प्रत्याहतौजास्+कृतसत्त्ववेगस्+पराक्रमम्+ज्यायसि यस्+तनोति । तेजांसि भानोस्+इव निष्पतन्ति यशांसि वीर्यज्वलितानि तस्य ॥ BhKir_17.15 दृष्टावदानात्+व्यथते+अरिलोकस्+प्रध्वंसम्+एति व्यथितात्+च तेजस्+ / तेजोविहीनम्+विजहाति दर्पस्+शान्तार्चिषम्+दीपम्+इव प्रकाशस्+ ॥ BhKir_17.16 ततस्+प्रयात्यस्तमदावलेपस्+स जय्यतायास्+पदवीम्+जिगीषोस्+ / गन्धेन जेतुस्+प्रमुखागतस्य प्रतिद्विपस्य+इव मतङ्गजौघस्+ ॥ BhKir_17.17 एवम्+प्रतिद्वन्द्विषु तस्य कीर्तिम्+मौलीन्दुलेखाविशदाम्+विधास्यन् । इयेष पर्यायजयावसादाम्+रणक्रियाम्+शम्भुस्+अनुक्रमेण ॥ BhKir_17.18 मुनेस्+विचित्रैस्+इषुभिस्+स भूयात्+निन्ये वशम्+भूतपतेस्+बलौघस्+ / सह+आत्मलाभेन समुत्पतद्भिस्+जातिस्वभावैस्+इव जीवलोकस्+ ॥ BhKir_17.19 वितन्वतस्+तस्य शरान्धकारम्+त्रस्तानि सैन्यानि रवम्+निशेमुस्+ / प्रवर्षतस्+संततवेपथूनि क्षपाघनस्य+इव गवाम्+कुलानि ॥ BhKir_17.20 स सायकान्+साध्वसविप्लुतानाम्+क्षिपन्+परेषाम्+अतिसौष्ठवेन । शशी+इव दोषावृतलोचनानाम्+विभिद्यमानस्+पृथक्+आबभासे ॥ BhKir_17.21 क्षोभेण तेन+अथ गणाधिपानाम्+भेदम्+ययौ+आकृतिस्+ईश्वरस्य । तरङ्गकम्पेन महाह्रदानाम्+छायामयस्य+इव दिनस्य कर्तुस्+ ॥ BhKir_17.22 प्रसेदिवांसम्+न तम्+आप कोपस्+कुतस्+परस्मिन्+पुरुषे विकारस्+ / आकारवैषम्यम्+इदम्+च भेजे दुर्लक्ष्यचिह्ना महताम्+हि वृत्तिस्+ ॥ BhKir_17.23 विस्फार्यमाणस्य ततस्+भुजाभ्याम्+भूतानि भर्त्रा धनुस्+अन्तकस्य । भिन्नाकृतिम्+ज्याम्+ददृशुस्+स्फुरन्तीम्+क्रुद्धस्य जिह्वाम्+इव तक्षकस्य ॥ BhKir_17.24 स्व्यापसव्यध्वनितोग्रचापम्+पार्थस्+किराताधिपम्+आशशङ्के । पर्यायसम्पादितकर्णतालम्+यन्ता गजम्+व्यालम्+इव+अपराद्धस्+ ॥ BhKir_17.25 निजघ्निरे तस्य हरेषुजालैस्+पतन्ति वृन्दानि शिलीमुखानाम् । ऊर्जस्विभिस्+सिन्धुमुखागतानि यादांसि यादोभिस्+इव+अम्बुराशेस्+ ॥ BhKir_17.26 विभेदम्+अन्तस्+पदवीनिरोधम्+विध्वंसनम्+च+अविदितप्रयोगस्+ / नेतारिलोकेषु करोति यत्+यत्+तत्+तत्+चकार+अस्य शरेषु शम्भुस्+ ॥ BhKir_17.27 सोढावगीतप्रथमायुधस्य क्रोधोज्झितैस्+वेगितया पतद्भिस्+ / छिन्नैस्+अपि त्रासितवाहिनीकैस्+पेते कृतार्थैस्+इव तस्य बाणैस्+ ॥ BhKir_17.28 अलंकृतानाम्+ऋजुतागुणेन गुरूपदिष्टाम्+गतिम्+आस्थितानाम् । सताम्+इव+अपर्वणि मार्गणानाम्+भङ्गस्+स जिष्णोस्+धृतिम्+उन्ममाथ ॥ BhKir_17.29 बाणच्छिदस्+ते विशिखास्+स्मरारेस्+अवाङ्मुखीभूतफलास्+पतन्तस्+ / अखण्डितम्+पाण्डवसायकेभ्यस्+कृतस्य सद्यस्+प्रतिकारम्+आपुस्+ ॥ BhKir_17.30 चित्रीयमाणान्+अतिलाघवेन प्रमाथिनस्+तान्+भवमार्गणानाम् । समाकुलायास्+निचखान दूरम्+बाणान्+ध्वजिन्यास्+हृदयेषु+अरातिस्+ ॥ BhKir_17.31 तस्य+अतियत्नात्+अतिरिच्यमाने पराक्रमे+अन्योन्यविशेषणेन । हन्ता पुराम्+भूरि पृषत्कवर्षम्+निरास नैदाघस्+इव+अम्बु मेघस्+ ॥ BhKir_17.32 अनामृशन्तस्+क्वचित्+एव मर्म प्रियैषिणा+अनुप्रहितास्+शिवेन । सुहृत्प्रयुक्तास्+इव नर्मवादास्+शरास्+मुनेस्+प्रीतिकरास्+बभूवुस्+ ॥ BhKir_17.33 अस्त्रैस्+समानाम्+अतिरेकिणीम्+वा पश्यनि+इषूणाम्+अपि तस्य शक्तिम् । विषादवक्तव्यबलस्+प्रमाथी स्वम्+आललम्बे बलम्+इन्दुमौलिस्+ ॥ BhKir_17.34 तपस्+तपोवीर्यसमुद्धतस्य पारम्+यियासोस्+समरार्णवस्य । महेषुजालानि+अखिलानि जिष्णोस्+अर्कस्+पयांसि+इव समाचचाम ॥ BhKir_17.35 रिक्ते सविस्रम्भम्+अथ्+अर्जुनस्य निषङ्गवक्त्रे निपतात पाणिस्+ / अन्यद्विपापीतजले सतर्षम्+मतङ्गजस्य+इव नगाश्मरन्ध्रे ॥ BhKir_17.36 च्युते स तस्मिन्+इषुधौ शरार्थात्+ध्वस्तार्थसारे सहसा+इव बन्धौ । तत्कालमोघप्रणयस्+प्रपेदे निर्वाच्यताकामस्+इव+आभिमुख्यम् ॥ BhKir_17.37 आघट्टयामास गतागताभ्याम्+सावेगम्+अग्राङ्गुलिस्+अस्य तूणौ । विधेयमार्गे मतिस्+उत्सुकस्य नयप्रयोगौ+इव गाम्+जिगीषोस्+ ॥ BhKir_17.38 बभार शून्याकृतिस्+अर्जुनस्+तौ महेषुधी वीतमहेषुजालौ । युगान्तसंशुष्कजलौ विजिह्मस्+पूर्वापरौ लोकस्+इव+अम्बुराशी ॥ BhKir_17.39 तेन+अतिमित्तेन तथा न पार्थस्+तयोस्+यथा रिक्ततया+अनुतेपे । स्वाम्+आपदम्+प्रोज्झ्य विपत्तिमग्नम्+शोचन्ति सन्तस्+हि+उपकारिपक्षम् ॥ BhKir_17.40 प्रतिक्रियायै विधुरस्+स तस्मात्+कृच्छ्रेण विश्लेषम्+इयाय हस्तस्+ / पराङ्मुखत्वे+अपि कृतोपकारात्+तूणीमुखात्+मित्रकुलात्+इव+आर्यस्+ ॥ BhKir_17.41 पश्चात्क्रिया तूणयुगस्य भर्तुस्+जज्ञे तदानीम्+उपकारिणी+इव । सम्भावनायाम्+अधरीकृतायाम्+पत्युस्+पुरस्+साहसम्+आसितव्यम् ॥ BhKir_17.42 तम्+शम्भुस्+आक्षिप्तमहेषुजालम्+लोहैस्+शरैस्+मर्मसु निस्तुतोद । हृत्तोत्तरम्+तत्त्वविचारमध्ये वक्ता+इव दोषैस्+गुरुभिस्+विपक्षम् ॥ BhKir_17.43 जहार च+अस्मात्+अचिरेण वर्म ज्वलन्मणिद्योतितहैमलेखम् । चण्डस्+पतङ्गात्+मरुदेकनीलम्+तडित्वतस्+खण्डम्+इव+अम्बुदस्य ॥ BhKir_17.44 विकोशनिर्धौततनोस्+महासेस्+फणावतस्+च त्वचि विच्युतायाम् । प्रतिद्विपाबद्धरुषस्+समक्षम्+नागस्य च+आक्षिप्तमुखच्छदस्य ॥ BhKir_17.45 विबोधितस्य ध्वनिना घनानाम्+हरेस्+अपेतस्य च शैलरन्ध्रात् । निरस्तधूमस्य च रात्रिवह्नेस्+विना तनुत्रेण रुचिम्+स भेजे ॥ BhKir_17.46 अचित्ततायाम्+अपि नाम युक्ताम्+अनूर्ध्वताम्+प्राप्य तदीयकृच्छ्रे । महीम्+गतौ तौ+इषुधी तदानीम्+विवव्रतुस्+चेतनया+इव योगम् ॥ BhKir_17.47 स्थितम्+विशुद्धे नभसि+इव सत्त्वे धाम्ना तपोवीर्यमयेन युक्तम् । शस्त्राभिघातैस्+तम्+अजस्रम्+ईशस्+त्वष्टा विवस्वन्तम्+इव+उल्लिलेख ॥ BhKir_17.48 संरम्भवेगोज्झितवेदनेषु गात्रेषु बाहिर्यम्+उपागतेषु । मुनेस्+बभूव+अगणितेषुराशेस्+लौहस्+तिरस्कारस्+इव+आत्ममन्युस्+ ॥ BhKir_17.49 ततस्+अनुपूर्वायतवृत्तबाहुस्+श्रीमान्+क्षरल्लोहितदिग्धदेहस्+ / आस्कन्द्य वेगेन विमुक्तनादस्+क्षितिम्+विधुन्वन्+इव पार्ष्णिघातैस्+ ॥ BhKir_17.50 साम्यम्+गतेन+अशनिना मघोनस्+शशाङ्कखण्डाकृतिपाण्डुरेण । शम्भुम्+बिभित्सुस्+धनुषा जघान स्तम्बम्+विषाणेन महान्+इव+इभस्+ ॥ BhKir_17.51 रयेण सा संनिदधे पतन्ती भवोद्भवेन+आत्मनि चापयष्टिस्+ / समुद्धता सिन्धुस्+अनेकमार्गा परे स्थितेन+ओजसि जह्नुना+इव ॥ BhKir_17.52 विकार्मुकस्+कर्मसु शोचनीयस्+परिच्युतौदार्यस्+इव+उपचारस्+ / विचिक्षिपे शूलभृता सलीलम्+स पत्रिभिस्+दूरम्+अदूरपातैस्+ ॥ BhKir_17.53 उपोढकल्याणफलस्+अभिरक्षन्+वीरव्रतम्+पुण्यरणाश्रमस्थस्+ / जपोपवासैस्+इव संयतात्मा तेपे मुनिस्+तैस्+इषुभिस्+शिवस्य ॥ BhKir_17.54 ततस्+अग्रभूमिम्+व्यवसायसिद्धेस्+सीमानम्+अन्यैस्+अतिदुस्तरम्+सस्+ / तेजःश्रियाम्+आश्रयम्+उत्तमासिम्+साक्षात्+अहंकारम्+इव+आललम्बे ॥ BhKir_17.55 शरान्+अवद्यन्+अनवद्यकर्मा चचार चित्रम्+प्रविचारमार्गैस्+ / हस्तेन निस्त्रिंशभृता स दीप्तस्+सार्कांशुना वारिधिस्+ऊर्मिणा+इव ॥ BhKir_17.56 यथा निजे वर्त्मनि भाति भाभिस्+च्यायामयस्+च+अप्सु सहस्ररश्मिस्+ / तथा नभसि+आशु रणस्थलीषु स्पष्टद्विमूर्तिस्+ददृशे स भूतैस्+ ॥ BhKir_17.57 शिवप्रणुन्नेन शिलीमुखेन त्सरुप्रदेशात्+अपवर्जिताङ्गस्+ / ज्वलन्+असिस्+तस्य पपात पाणेस्+घनस्य वप्रात्+इव वैद्युतस्+अग्निस्+ ॥ BhKir_17.58 आक्षिप्तचापावरणेषुजालस्+छिन्नोत्तमासिस्+स मृधे+अवधूतस्+ / रिक्तस्+प्रकाशस्+च बभूव भूमेस्+उत्सादितोद्यानस्+इव प्रदेशस्+ ॥ BhKir_17.59 स खण्डनम्+प्राप्य परात्+अमर्षवान्+भुजद्वितीयस्+अपि विजेतुम्+इच्छया । ससर्ज वृष्टिम्+परिरुग्णपादपाम्+द्रवेतरेषाम्+पयसाम्+इव+अश्मनाम् ॥ BhKir_17.60 नीरन्ध्रम्+परिगमिते क्षयम्+पृषत्कैस्+भूतानाम्+अधिपतिना शिलाविताने । उच्छ्रायस्थगितनभोदिगन्तरालम्+चिक्षेप क्षितिरुहजालम्+इन्द्रसूनुस्+ ॥ BhKir_17.61 निःशेषम्+शकलितवल्कलाङ्गसारैस्+कुर्वद्भिस्+भुवम्+अभितस्+कषायचित्राम् । ईशानस्+सकुसुमपल्लवैस्+नगैस्+तैस्+आतेने बलिम्+इव रङ्गदेवताभ्यस्+ ॥ BhKir_17.62 उन्मज्जन्+मकरस्+इव+अमारापगायास्+वेगेन प्रतिमुखम्+एत्य बाणनद्यास्+ / गाण्डीवी कनकशिलानिभम्+भुजाभ्याम्+आजघ्ने विषम्+अविलोचनस्य वक्षस्+ ॥ BhKir_17.63 अभिलषतस्+उपायम्+विक्रमम्+कीर्तिलक्ष्म्योस्+असुगमम्+अरिसैन्यैस्+अङ्कम्+अभ्यागतस्य । जनकस्+इव शिशुत्वे सुप्रियस्य+एकसूनोस्+अविनयम्+अपि सेहे पाण्डवस्य स्मरारिस्+ ॥ BhKir_17.64 ततस्+उदग्रे+इव द्विरदे मुनौ रणम्+उपेयुषि भीमभुजायुधे । धनुस्+अपास्य सबाणधि शंकरस्+प्रतिजघान घनैस्+इव मुष्टिभिस्+ ॥ BhKir_18.1 हरपृथासुतयोस्+ध्वनिस्+उत्पतन्+अमृदुसंवलिताङ्गुलिपाणिजस्+ / स्फुटदनल्पशिलारवदारुणस्+प्रतिननाद दरीषु दरीभृतस्+ ॥ BhKir_18.2 शिवभुजाहतिभिन्नपृथुक्षतीस्+सुखम्+इव+अनुबभूव कपिध्वजस्+ / कस्+इव नाम बृहन्मनसाम्+भवेत्+अनुकृतेस्+अपि सत्त्ववताम्+क्षमस्+ ॥ BhKir_18.3 व्रणमुखच्युतशोणितशीकरस्थगितशैलतटाभभुजान्तरस्+ / अभिनवौषसरागभृता बभौ जलधरेण समानम्+उमापतिस्+ ॥ BhKir_18.4 उरसि शूलभृतस्+प्रहिता मुहुस्+प्रतिहतिम्+ययुस्+अर्जुनमुष्टयस्+ / भृशरयास्+इव सह्यमहीभृतस्+पृथुनि रोधसि सिन्धुमहोर्मयस्+ ॥ BhKir_18.5 निपतिते+अधिशिरोधरम्+आयते समम्+अरत्नियुगे+अयुगचक्षुषस्+ / त्रिचतुरेषु पदेषु किरीटिना लुलितदृष्टि मदात्+इव चस्खले ॥ BhKir_18.6 अभिभवोदितमन्युविदीपितस्+समभिसृत्य भृशम्+जवम्+ओजसा । भुजयुगेन विभज्य समाददे शशिकलाभरणस्य भुजद्वयम् ॥ BhKir_18.7 प्रववृते+अथ महाहवमल्लयोस्+अचलसंचलनाहरणस्+रणस्+ / करणशृङ्खलसंकलनागुरुस्+गुरुभुजायुधगर्वितयोस्+तयोस्+ ॥ BhKir_18.8 अयम्+असौ भगवान्+उत पाण्डवस्+स्थितम्+अवाक्+मुनिना शशिमौलिना । samadhirƬham+अजेन नु जिष्णुना स्वित्+इति वेगवशात्+मुमुहे गणैस्+ ॥ BhKir_18.9 प्रचलिते चलितम्+स्थितम्+आस्थिते विनमिते नतम्+उन्नतम्+उन्नतौ । वृषकपिध्वजयोस्+असहिष्णुना मुहुस्+अभावभयात्+इव भूभृता ॥ BhKir_18.10 करणशृङ्खलनिःसृतयोस्+तयोस्+कृतभुजध्वनि वल्गु विवल्गतोस्+ / चरणपातनिपातितरोधरसस्+प्रससृपुस्+सरितस्+परितस्+स्थलीस्+ ॥ BhKir_18.11 वियति वेगपरिप्लुतम्+अन्तरा समभिसृत्य रयेण कपिध्वजस्+ / चरणयोस्+चरणानमितक्षितिस्+निजगृहे तिसृणाम्+जयिनम्+पुराम् ॥ BhKir_18.12 विस्मितस्+सपदि तेन कर्मणा कर्मणाम्+क्षयकरस्+परस्+पुमान् । क्षेप्तुकामम्+अवनौ तम्+अक्लमम्+निष्पिपेष परिरभ्य वक्षसा ॥ BhKir_18.13 तपसा तथा न मुदम्+अस्य ययौ भगवान्+यथा विपुलसत्त्वतया । गुणसंहतेस्+समतिरिक्तम्+अहो निजम्+एव सत्त्वम्+उपकारि सताम् ॥ BhKir_18.14 अथ हिमशुचिभस्मभूषितम्+शिरसि विराजितम्+इन्दुलेखया । स्ववपुस्+अतिमनोहरम्+हरम्+दधतम्+उदीक्ष्य ननाम पाण्डवस्+ ॥ BhKir_18.15 सहशरधि निजम्+तथा कार्मुकम्+वपुस्+अतनु तथा+एव संवर्मितम् । निहितम्+अपि तथा+एव पश्यन्+असिम्+वृषभगतिस्+उपाययौ विस्मयम् ॥ BhKir_18.16 सिषिचुस्+अवनिम्+अम्बुवाहास्+शनैस्+सुरकुसुमम्+इयाय चित्रम्+दिवस्+ / विमलरुचि भृशम्+नभस्+दुन्दुभेस्+ध्वनिस्+अखिलम्+अनाहतस्य+आनशे ॥ BhKir_18.17 आसेदुषाम्+गोत्रभिदस्+अनुवृत्त्या गोपायकानाम्+भुवनत्रयस्य । रोचिष्णुरत्नावलिभिस्+विमानैस्+द्यौस्+आचिता तारकिता+इव रेजे ॥ BhKir_18.18 हंसास्+बृहन्तस्+सुरसद्मवाहास्+संह्रादिकण्ठाभरणास्+पतन्तस्+ / चक्रुस्+प्रयत्नेन विकीर्यमाणैस्+व्योम्नस्+परिष्वङ्गम्+इव+अग्रपक्षैस्+ ॥ BhKir_18.19 मुदितमधुलिहस्+वितानीकृतास्+स्रजस्+उपरि वितत्य सातानिकीस्+ / जलदस्+इव निषेदिवांसम्+वृषे मरुदुपसुखयांबभूव+ईश्वरम् ॥ BhKir_18.20 कृतधृति परिवन्दितेन+उच्चकैस्+गणपतिभिस्+अभिन्नरोमोद्गमैस्+ / तपसि कृतफले फलज्यायसी स्तुतिस्+इति जगदे हरेस्+सूनुना ॥ BhKir_18.21 शरणम्+भवन्तम्+अतिकारुणिकम्+भव भक्तिगम्यम्+अधिगम्य जनास्+ / जितमृत्यवस्+अजित भवन्ति भये ससुरासुरस्य जगतस्+शरणम् ॥ BhKir_18.22 विपत्+एति तावत्+अवसादकरी न च कामसम्पत्+अभिकामयते । न नमन्ति च+एकपुरुषम्+पुरुषास्+तव यावत्+ईश न नतिस्+क्रियते ॥ BhKir_18.23 संसेवन्ते दानशीलास्+विमुक्त्य सम्पश्यन्तस्+जन्मदुःखम्+पुमांसस्+ / यन्निःसङ्गस्+त्वम्+फलस्य+आनतेभ्यस्+तत्+कारुण्यम्+केवलम्+न स्वकार्यम् ॥ BhKir_18.24 प्राप्यते यत्+इह दूरम्+अगत्वा यत्+फलति+अपरलोकगताय । तीर्थम्+अस्ति न भवार्णवबाह्यम्+सार्वकामिकम्+ऋते भवतस्+तत् ॥ BhKir_18.25 व्रजति शुचि पदम्+तु+अति प्रीतिमान्+प्रतिहतम्+अतिस्+एति घोराम्+गतिम् । इयम्+अनघ निमित्तशक्तिस्+परा तव वरद न चित्तभेदस्+क्वचित् ॥ BhKir_18.26 दक्षिणाम्+प्रणतदक्षिण मूर्तिम्+तत्त्वतस्+शिवकरीम्+अविदित्वा । रागिणा+अपि विहिता तव भक्त्या संस्मृतिस्+भव भवति+अभवाय ॥ BhKir_18.27 दृष्ट्वा दृश्यानि+आचरणीयानि विधाय प्रेक्षाकारी याति पदम्+मुक्तम्+अपायैस्+ / सम्यग्दृष्टिस्+तस्य परम्+पश्यति यस्+त्वाम्+यस्+च+उपास्ति साधु विधेयम्+स विधत्ते ॥ BhKir_18.28 युक्तास्+स्वशक्त्या मुनयस्+प्रजानाम्+हितोपदेशैस्+उपकारवन्तस्+ / समुच्छिनत्सि त्वम्+अचिन्त्यधामा कर्माणि+उपेतस्य दुरुत्तराणि ॥ BhKir_18.29 संनिबद्धम्+अपहर्तुम्+अहार्यम्+भूरि दुर्गतिभयम्+भुवनानाम् । अद्भुताकृतिम्+इमाम्+अतिमायस्+त्वम्+बिभर्षि करुणामय मायाम् ॥ BhKir_18.30 न रागि चेतस्+परमा विलासिता वधूस्+शरीरे+अस्ति न च+अस्ति मन्मथस्+ / नमस्क्रिया च+उषसि दातुस्+इति+अहो निसर्गदुर्बोधम्+इदम्+तव+ईहितम् ॥ BhKir_18.31 तव+उत्तरीयम्+करिचर्म साङ्गजम्+ज्वलन्मणिस्+सारशनम्+महानहिस्+ / स्रक्+आस्यपङ्क्तिस्+शवभस्म चन्दनम्+कला हिमांशोस्+च समम्+चकासति ॥ BhKir_18.32 अविग्रहस्य+अपि+अतुलेन हेतुना समेतभिन्नद्वयमूर्ति तिष्ठतस्+ / तव+एव न+अन्यस्य जगत्सु दृश्यते विरुद्धवेषाभरणस्य कान्तता ॥ BhKir_18.33 आत्मलाभपरिणामनिरोधैस्+भूतसंघस्+इव न त्वम्+उपेतस्+ / तेन सर्वभुवनातिग लोके न+उपमानम्+असि न+अपि+उपेमयस्+ ॥ BhKir_18.34 त्वम्+अन्तकस्+स्थावरजङ्गमानाम्+त्वया जगत्+प्राणिति देव विश्वम् । त्वम्+योगिनाम्+हेतुफले रुणत्सि त्वम्+कारणम्+कारणकारणानाम् ॥ BhKir_18.35 रक्षोभिस्+suramanujais+dites+sutais+và yat+लोकेषु+अविकलम्+आप्तम्+आधिपत्यम् । पाविन्यास्+शरणगतार्तिहारिणे तत्+माहात्म्यम्+भव भवते नमस्क्रियायास्+ ॥ BhKir_18.36 तरसा भुवनानि यस्+बिभर्ति ध्वनति ब्रह्म यतस्+परम्+पवित्रम् । परितस्+दुरितानि यस्+पुनीते शिव तस्मै पवनातने नमस्+ते ॥ BhKir_18.37 भवतस्+स्मरताम्+सदासने जयिनि ब्रह्ममये निषेदुषाम् । दहते भवबीजसंततिम्+शिखिने+अनेकशिखाय ते नमस्+ ॥ BhKir_18.38 आबाधामरणभयार्चिषा चिराय प्लुष्टेभ्यस्+भव महता भवानलेन । निर्वाणम्+समुपगमेन यच्छते ते बीजानाम्+प्रभव नमस्+अस्तु जीवनाय ॥ BhKir_18.39 यस्+सर्वेषाम्+आवरीता वरीयान्+सर्वैस्+भावैस्+न+आवृतस्+अनादिनिष्ठस्+ / मार्गातीताय+इन्द्रियाणाम्+नमस्+ते+अविज्ञेयाय व्योमरूपाय तस्मै ॥ BhKir_18.40 अणीयसे विश्वविधारिणे नमस्+नमस्+अन्तिकस्थाय नमस्+दवीयसे । अतीत्य वाचाम्+मनसाम्+च गोचरम्+स्थिताय ते तत्पतये नमस्+नमस्+ ॥ BhKir_18.41 असंविदानस्य मम+ईश संविदाम्+तितिक्षितुम्+दुश्चरितम्+त्वम्+अर्हसि । विरोध्य मोहात्+पुनर्+अभ्युपेयुषाम्+गतिस्+भवान्+एव दुरात्मना+अपि ॥ BhKir_18.42 आस्तिक्यशुद्धम्+अवतस्+प्रियधर्म धर्मम्+धर्मात्मजस्य विहितागसि शत्रुवर्गे । सम्प्राप्नुयाम्+विजयम्+ईश यया समृद्ध्या ताम्+भूतनाथ विभुताम्+वितर+आहवेषु ॥ BhKir_18.43 इति निगदितवन्तम्+सूनुम्+उच्चैस्+मघोनस्+प्रणतशिरसम्+ईशस्+सादरम्+सान्त्वयित्वा । ज्वलदनलपरीतम्+रौद्रम्+अस्त्रम्+दधानम्+धनुरुपपदम्+अस्मै वेदम्+अभ्यादिदेश ॥ BhKir_18.44 स पिङ्गाक्षस्+श्रीमान्+भुवनमहनीयेन महसा तनुम्+भीमाम्+बिभ्रत्+त्रिगुणपरिवारप्रहरणस्+ / परीत्य+ईशानम्+tris+stutibhis+upagÅtas+सुरगणैस्+सुतम्+पाण्डोस्+वीरम्+जलदम्+इव भास्वान्+अभिययौ ॥ BhKir_18.45 अथ शशधरमौलेस्+अभ्यनुज्ञाम्+अवाप्य त्रिदशपतिपुरोगास्+पूर्णकामाय तस्मै । अवितथफलम्+आशिर्वादम्+आरोपयन्तस्+विजयि विविधम्+अस्त्रम्+लोकपालास्+वितेरुस्+ ॥ BhKir_18.46 असंहार्योत्साहम्+जयिनम्+उदयम्+प्राप्य तरसा धुरम्+गुर्वीम्+वोढुम्+स्थितम्+अनवसादाय जगतस्+ / स्वधाम्ना लोकानाम्+तम्+उपरि कृतस्थानम्+अमरास्+तपोलक्ष्म्या दीप्तम्+दिनकृतम्+इव+उच्चैस्+उपजगुस्+ ॥ BhKir_18.47 व्रज जय रिपुलोकम्+पादपद्मानतस्+सन्+गदितस्+इति शिवेन श्लाघितस्+देवसंघैस्+ / निजगृहम्+अथ गत्वा सादरम्+पाण्डुपुत्रस्+धृतगुरुजयलक्ष्मीस्+धर्मसूनुम्+ननाम ॥ BhKir_18.48