Bharavi: Kiratarjuniya Text follows that commented on by Mallinaatha, also as regards e.g./ worddivision; note that there are often other possible worddivisions (especially in the citraverses of sarga 15) and quite a few variants in the texts of other commentators. Input by Harunaga Isaacson. TEXT IN PAUSA ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a ā 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r į 231 vocalic R č 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ī 239 velar N đ 240 palatal n ¤ 164 palatal N Ĩ 165 retroflex t ņ 241 retroflex T ō 242 retroflex d ķ 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ų 249 retroflex S ú 250 anusvara ü 252 capital anusvara ũ 253 visarga ū 254 long e š 185 long o ē 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ÷riyas+kuråõām+adhipasya pālanãm+prajāsu vįttim+yam+ayuīkta veditum / sa varõiliīgã viditas+samāyayau yudhiųņhiram+dvaitavane vanecaras+ // BhKir_1.1 kįtapraõāmasya mahãm+mahãbhuje jitām+sapatnena nivedayiųyatas+ / na vivyathe tasya manas+na hi priyam+pravaktum+icchanti mįųā hitaiųiõas+ // BhKir_1.2 dviųām+vighātāya vidhātum+icchatas+rahasi+anuj¤ām+adhigamya bhåbhįtas+ / sa sauųņhavaudāryavi÷eųa÷ālinãm+vini÷citārthām+iti vācam+ādadhe // BhKir_1.3 kriyāsu yuktais+nįpa cāracakųuųas+na va¤canãyās+prabhavas+anujãvibhis+ / atas+arhasi kųantum+asādhu sādhu vā hitam+manohāri ca durlabham+vacas+ // BhKir_1.4 sa kiüsakhā sādhu na ÷āsti yas+adhipam+hitāt+na yas+saü÷įõute sa kiüprabhus+ / sadā+anukåleųu hi kurvate ratim+nįpeųu+amātyeųu ca sarvasampadas+ // BhKir_1.5 nisargadurbodham+abodhaviklavās+kva bhåpatãnām+caritam+kva jantavas+ / tava+anubhāvas+ayam+abodhi yat+mayā nigåķhatattvam+nayavartma vidviųām // BhKir_1.6 vi÷aīkamānas+bhavatas+parābhavam+nįpāsanasthas+api vanādhivāsinas+ / durodaracchadmajitām+samãhate nayena jetum+jagatãm+suyodhanas+ // BhKir_1.7 tathā+api jihmas+sa bhavajjigãųayā tanoti ÷ubhram+guõasampadā ya÷as+ / samunnayan+bhåtim+anāryasaügamāt+varam+virodhas+api samam+mahātmabhis+ // BhKir_1.8 kįtāriųaķvargajayena mānavãm+agamyaråpām+padavãm+prapitsunā / vibhajya naktaüdinam+astatandriõā vitanyate tena nayena pauruųam // BhKir_1.9 sakhãn+iva prãtiyujas+anujãvinas+samānamānān+suhįdas+ca bandhubhis+ / sa santatam+dar÷ayate gatasmayas+kįtādhipatyām+iva sādhu bandhutām // BhKir_1.10 asaktam+ārādhayatas+yathāyatham+vibhajya bhaktyā samapakųapātayā / guõānurāgāt+iva sakhyam+ãyivān+na bādhate+asya trigaõas+parasparam // BhKir_1.11 niratyayam+sāma na dānavarjitam+na bhåri dānam+virahayya satkriyām / pravartate tasya vi÷eųa÷ālinã guõānurodhena vinā na satkriyā // BhKir_1.12 vasåni vā¤chan+na va÷ã na manyunā svadharmas+iti+eva nivįttakāraõas+ / guråpadiųņena ripau sute+api vā nihanti daõķena sa dharmaviplavam // BhKir_1.13 vidhāya rakųān+paritas+paretarān+a÷aīkitākāram+upaiti ÷aīkitas+ / kriyāpavargeųu+anujãvisātkįtās+kįtaj¤atām+asya vadanti sampadas+ // BhKir_1.14 anāratam+tena padeųu lambhitās+vibhajya samyak+viniyogasatkriyām / phalanti+upāyās+paribįühitāyatãs+upetya saügharųam+iva+arthasampadas+ // BhKir_1.15 anekarājanyarathā÷vasaükulam+tadãyam+āsthānaniketanājiram / nayati+ayugmacchadagandhis+ārdratām+bhį÷am+nįpopāyanadantinām+madas+ // BhKir_1.16 sukhena labhyās+dadhatas+kįųãvalais+akįųņapacyās+iva sasyasampadas+ / vitanvati kųemam+adevamātįkās+cirāya tasmin+kuravas+cakāsati // BhKir_1.17 mahaujasas+mānadhanās+dhanārcitās+dhanurbhįtas+saüyati labdhakãrtayaū+ / na saühatās+tasya na bhedavįttayas+priyāõi vā¤chanti+asubhis+samãhitum+ // BhKir_1.18 udārakãrtes+udayam+dayāvatas+pra÷āntabādham+di÷atas+abhirakųayā / svayam+pradugdhe+asya guõais+upasnutā vasåpamānasya vasåni medinã // BhKir_1.19 mahãbhujām+saccaritais+carais+kriyās+sa veda niū÷esam+a÷eųitakriyas+ / mahodayais+tasya hitānubandhibhis+pratãyate dhātus+iva+ãhitam+phalais+ // BhKir_1.20 na tena sajyam+kvacit+udyatam+dhanus+na vā kįtam+kopavijihmam+ānanam / guõānurāgeõa ÷irobhis+uhyate narādhipais+mālyam+iva+asya ÷āsanam // BhKir_1.21 sa yauvarājye navayauvanoddhatam+nidhāya duū÷āsanam+iddha÷āsanas+ / makheųu+akhinnas+anumatas+purodhasā dhinoti havyena hiraõyaretasam // BhKir_1.22 pralãnabhåpālam+api sthirāyati pra÷āsat+āvāridhi maõķalam+bhuvas+ / sa cintayati+eva bhiyas+tvat+eųyatãs+aho durantā balavadvirodhitā // BhKir_1.23 kathāprasaīgena janais+udāhįtāt+anusmįtākhaõķalasånuvikramas+ / tava+abhidhānāt+vyathate natānanas+sa duūsahāt+mantrapadāt+iva+uragas+ // BhKir_1.24 tat+ā÷u kartum+tvayi jihmam+udyate vidhãyatām+tatra vidheyam+uttaram / parapraõãtāni vacāüsi cinvatām+pravįttisārās+khalu mādį÷ām+giras+ // BhKir_1.25 iti+ãrayitvā giram+āttasatkriye gate+atha patyau vanasaünivāsinām / pravi÷ya kįųõā sadanam+mahãbhujā tat+ācacakųe+anujasannidhau vacas+ // BhKir_1.26 ni÷amya siddhim+dviųatām+apākįtãs+tatas+tatastyās+viniyantum+akųamā / nįpasya manyuvyavasāyadãpinãs+udājahāra drupadātmajā giras+ // BhKir_1.27 bhavādį÷eųu pramadājanoditam+bhavati+adhikųepas+iva+anu÷āsanam / tathā+api vaktum+vyavasāyayanti mām+nirastanārãsamayās+durādhayas+ // BhKir_1.28 akhaõķam+ākhaõķalatulyadhāmabhis+ciram+dhįtā bhåpatibhis+svavaü÷ajais+ / tvayā svahastena mahã madacyutā mataīgajena srak+iva+apavarjitā // BhKir_1.29 vrajanti te måķhadhiyas+parābhavam+bhavanti māyāviųu ye na māyinas+ / pravi÷ya hi ghnanti ÷aņhās+tathāvidhān+asaüvįtāīgān+ni÷itās+iva+iųavas+ // BhKir_1.30 guõānuraktām+anuraktasādhanas+kulābhimānã kulajām+narādhipas+ / parais+tvadanyas+kas+iva+apahārayet+manoramām+ātmavadhåm+iva ÷riyam // BhKir_1.31 bhavantam+etarhi manasvigarhite vivartamānam+naradeva vartmani / katham+na manyus+jvalayati+udãritas+÷amãtarum+÷uųkam+iva+agnis+ucchikhas+ // BhKir_1.32 avandhyakopasya nihantus+āpadām+bhavanti va÷yās+svayam+eva dehinas+ / amarųa÷ånyena janasya jantunā na jātahārdena na vidviųā+ādaras+ // BhKir_1.33 paribhraman+lohitacandanocitas+padātis+antargiri reõuråųitas+ / mahārathas+satyadhanasya mānasam+dunoti no kaccit+ayam+vįkodaras+ // BhKir_1.34 vijitya yas+prājyam+ayacchat+uttarān+kurån+akupyam+vasu vāsavopamas+ / sa valkavāsāüsi tava+adhunā+āharan+karoti manyum+na katham+dhanaüjayas+ // BhKir_1.35 vanānta÷ayyākaņhinãkįtākįtã kacācitau viųvak+iva+agajau gajau / katham+tvam+etau dhįtisaüyamau yamau vilokayan+utsahase na bādhitum // BhKir_1.36 imām+aham+veda na tāvakãm+dhiyam+vicitraråpās+khalu cittavįttayas+ / vicintayantyās+bhavadāpadam+parām+rujanti cetas+prasabham+mama+ādhayas+ // BhKir_1.37 purā+adhiråķhas+÷ayanam+mahādhanam+vibodhyase yas+stutigãtimaīgalais+ / adabhradarbhām+adhi÷ayya sa sthalãm+jahāsi nidrām+a÷ivais+÷ivārutais+ // BhKir_1.38 purā+upanãtam+nįpa rāmaõãyakam+dvijāti÷eųeõa yat+etat+andhasā / tat+adya te vanyaphalā÷inas+param+paraiti kār÷yam+ya÷asā samam+vapus+ // BhKir_1.39 anāratam+yau maõipãņha÷āyinau+ara¤jayat+rāja÷iraūsrajām+rajas+ / niųãdatas+tau caraõau vaneųu te mįgadvijālåna÷ikheųu barhiųām // BhKir_1.40 dviųannimittā yat+iyam+da÷ā tatas+samålam+unmålayati+iva me manas+ / parais+aparyāsitavãryasampadām+parābhavas+api+utsavas+eva māninām // BhKir_1.41 vihāya ÷āntim+nįpa dhāma tat+punas+prasãda saüdhehi vadhāya vidviųām / vrajanti ÷atrån+avadhåya niūspįhās+÷amena siddhim+munayas+na bhåbhįtas+ // BhKir_1.42 puraūsarās+dhāmavatām+ya÷odhanās+suduūsaham+prāpya nikāram+ãdį÷am / bhavādį÷ās+cet+adhikurvate ratim+nirā÷rayā hanta hatā manasvitā // BhKir_1.43 atha kųamām+eva nirastavikramas+cirāya paryeųi sukhasya sādhanam / vihāya lakųmãpatilakųma kārmukam+jaņādharas+san+juhudhi+iha pāvakam // BhKir_1.44 na samayaparirakųaõam+kųamam+te nikįtipareųu pareųu bhåridhāmnas+ / ariųu hi vijayārthinas+kųitã÷ās+vidadhati sopadhi saüdhidåųaõāni // BhKir_1.45 vidhisamayaniyogāt+dãptisaühārajihmam+÷ithilavasum+agādhe magnam+āpatpayodhau / riputimiram+udasya+udãyamānam+dinādau dinakįtam+iva lakųmãs+tvām+samabhyetu bhåyas+ // BhKir_1.46 vihitām+priyayā manaūpriyām+atha ni÷citya giram+garãyasãm / upapattimat+årjitā÷rayam+nįpam+åce vacanam+vįkodaras+ // BhKir_2.1 yat+avocata vãkųya māninã paritas+snehamayena cakųuųā / api vāgadhipasya durvacam+vacanam+tat+vidadhãta vismayam // BhKir_2.2 viųamas+api vigāhyate nayas+kįtatãrthas+payasām+iva+ā÷ayas+ / sa tu tatra vi÷eųadurlabhas+sat+upanyasyati kįtyavartma yas+ // BhKir_2.3 pariõāmasukhe garãyasi vyathake+asmin+vacasi kųataujasām / ativãryavati+iva bheųaje bahus+alpãyasi dį÷yate guõas+ // BhKir_2.4 iyam+iųņaguõāya rocatām+rucirārthā bhavate+api bhāratã / nanu vaktįvi÷eųaniūspįhās+guõagįhyās+vacane vipa÷citas+ // BhKir_2.5 catasįųu+api te vivekinã nįpa vidyāsu niråķhim+āgatā / katham+etya matis+viparyayam+kariõã paīkam+iva+avasãdati // BhKir_2.6 vidhuram+kim+atas+param+parais+avagãtām+gamite da÷ām+imām / avasãdati yat+surais+api tvayi sambhāvitavįtti pauruųam // BhKir_2.7 dviųatām+udayas+sumedhasā gurus+asvantataras+sumarųaõas+ / na mahān+api bhåtim+icchatā phalasampatpravaõas+parikųayas+ // BhKir_2.8 acireõa parasya bhåyasãm+viparãtām+vigaõayya ca+ātmanas+ / kųayayuktim+upekųate kįtã kurute tatpratikāram+anyathā // BhKir_2.9 anupālayatām+udeųyatãm+prabhu÷aktim+dviųatām+anãhayā / apayānti+acirāt+mahãbhujām+jananirvādabhayāt+iva ÷riyas+ // BhKir_2.10 kųayayuktam+api svabhāvajam+dadhatam+dhāma ÷ivam+samįddhaye / praõamanti+anapāyam+utthitam+pratipaccandram+iva prajās+nįpam // BhKir_2.11 prabhavas+khalu ko÷adaõķayos+kįtapa¤cāīgavinirõayas+nayas+ / sa vidheyapadeųu dakųatām+niyatim+lokas+iva+anurudhyate // BhKir_2.12 abhimānavatas+manasvinas+priyam+uccais+padam+ārurukųatas+ / vinipātanivartanakųamam+matam+ālambanam+ātmapauruųam // BhKir_2.13 vipadas+abhibhavanti+avikramam+rahayati+āpadupetam+āyatis+ / niyatā laghutā nirāyates+agarãyān+na padam+nįpa÷riyas+ // BhKir_2.14 tat+alam+pratipakųam+unnates+avalambya vyavasāyavandhyatām / nivasanti parākramā÷rayās+na viųādena samam+samįddhayas+ // BhKir_2.15 atha cet+avadhis+pratãkųyate katham+āviųkįtajihmavįttinā / dhįtarāųņrasutena sutyajyās+ciram+āsvādya narendrasampadas+ // BhKir_2.16 dviųatā vihitam+tvayā+athavā yadi labdhā punar+ātmanas+padam / jananātha tava+anujanmanām+kįtam+āviųkįtapauruųais+bhujais+ // BhKir_2.17 madasiktamukhais+mįgādhipas+karibhis+vartayati svayam+hatais+ / laghayan+khalu tejasā jagat+na mahān+icchati bhåtim+anyatas+ // BhKir_2.18 abhimānadhanasya gatvarais+asubhis+sthāsnu ya÷as+cicãųatas+ / acirāü÷uvilāsaca¤calā nanu lakųmãs+phalam+ānuųaīgikam // BhKir_2.19 jvalitam+na hiraõyaretasam+cayam+āskandati bhasmanām+janas+ / abhibhåtibhayāt+asån+atas+sukham+ujjhanti na dhāma māninas+ // BhKir_2.20 kim+apekųya phalam+payodharān+dhvanatas+prārthayate mįgādhipas+ / prakįtis+khalu sā mahãyasas+sahate na+anyasamunnatim+yayā // BhKir_2.21 kuru tat+matim+eva vikrame nįpa nirdhåya tamas+pramādajam / dhruvam+etat+avehi vidviųām+tvadanutsāhahatās+vipattayas+ // BhKir_2.22 dviradān+iva digvibhāvitān+caturas+toyanidhãn+iva+āyatas+ / prasaheta raõe tava+anujān+dviųatām+kas+÷atamanyutejasas+ // BhKir_2.23 jvalatas+tava jātavedasas+satatam+vairikįtasya cetasi / vidadhātu ÷amam+÷ivetarā ripunārãnayanāmbusantatis+ // BhKir_2.24 iti dar÷itavikriyam+sutam+marutas+kopaparãtamānasam / upasāntvayitum+mahãpatis+dviradam+duųņam+iva+upacakrame // BhKir_2.25 apavarjitaviplave ÷ucay hįdayagrāhiõi maīgalāspade / vimalā tava vistare girām+matis+ādar÷e+iva+abhidį÷yate // BhKir_2.26 sphuņatā na padais+apākįtā na ca na svãkįtam+arthagauravam / racitā pįthagarthatā girām+na ca sāmarthyam+apohitam+kvacit // BhKir_2.27 upapattis+udāhįtā balāt+anumānena na ca+āgamas+kųatas+ / idam+ãdįk+anãdįgā÷ayas+prasabham+vaktum+upakrameta kas+ // BhKir_2.28 avitįptatayā tathā+api me hįdayam+nirõayam+eva dhāvati / avasāyayitum+kųamās+sukham+na vidheyeųu vi÷eųasampadas+ // BhKir_2.29 sahasā vidadhãta na kriyām+avivekas+param+āpadām+padam / vįõate hi vimį÷yakāriõam+guõalubdhās+svayam+eva sampadas+ // BhKir_2.30 abhivarųati yas+anupālayan+vidhibãjāni vivekavāriõā / sa sadā phala÷ālinãm+kriyām+÷aradam+lokas+iva+adhitiųņhati // BhKir_2.31 ÷uci bhåųayati ÷rutam+vapus+pra÷amas+tasya bhavati+alaükriyā / pra÷amābharaõam+parākramas+sa nayāpāditasiddhibhåųaõas+ // BhKir_2.32 matibhedatamastirohite gahane kįtyavidhau vivekinām / sukįtas+pari÷uddhas+āgamas+kurute dãpas+iva+arthadar÷anam // BhKir_2.33 spįhaõãyaguõais+mahātmabhis+carite vartmani yacchatām+manas+ / vidhihetus+ahetus+āgasām+vinipātas+api samas+samunnates+ // BhKir_2.34 ÷ivam+aupayikam+garãyasãm+phalaniųpattim+adåųitāyatim / vigaõayya nayanti pauruųam+vijitakrodharayās+jigãųavas+ // BhKir_2.35 apaneyam+udetum+icchatā timiram+roųamayam+dhiyā puras+ / avibhidya ni÷ākįtam+tamas+prabhayā na+aü÷umatā+api+udãyate // BhKir_2.36 balavān+api kopajanmanas+tamasas+na+abhibhavam+ruõaddhi yas+ / kųayapakųe+iva+aindavãs+kalās+sakalās+hanti sa ÷aktisampadas+ // BhKir_2.37 samavįttis+upaiti mārdavam+samaye yas+ca tanoti tigmatām / adhitiųņhati lokam+ojasā sa vivasvān+iva medinãpatis+ // BhKir_2.38 kva cirāya parigrahas+÷riyām+kva ca duųņendriyavājiva÷yatā / ÷aradabhracalās+calendriyais+asurakųās+hi bahucchalās+÷riyas+ // BhKir_2.39 kim+asāmayikam+vitanvatā manasas+kųobham+upāttaraühasas+ / kriyate patis+uccakais+apām+bhavatā dhãratayā+adharãkįtas+ // BhKir_2.40 ÷rutam+api+adhigamya ye ripån+vinayante sma na ÷arãrajanmanas+ / janayanti+acirāya sampadām+aya÷as+te khalu cāpalā÷rayam // BhKir_2.41 atipātitakālasādhanā sva÷arãrendriyavargatāpanã / janavat+na bhavantam+akųamā nayasiddhes+apanetum+arhati // BhKir_2.42 upakārakam+āyates+bhį÷am+prasavas+karmaphalasya bhåriõas+ / anapāyi nibarhaõam+dviųām+na titikųāsamam+asti sādhanam // BhKir_2.43 praõatipravaõān+vihāya nas+sahajasnehanibaddhacetasas+ / praõamanti sadā suyodhanam+prathame mānabhįtām+na vįųõayas+ // BhKir_2.44 suhįdas+sahajās+tathā+itare matam+eųām+na vilaīghayanti ye / vinayāt+iva yāpayanti te dhįtarāųņrātmajam+ātmasiddhaye // BhKir_2.45 abhiyogas+imān+mahãbhujas+bhavatā tasya tatas+kįtāvadhes+ / pravighāņayitā samutpatan+harida÷vas+kamalākarān+iva // BhKir_2.46 upajāpasahān+vilaīghayan+sa vidhātā nįpatãn+madoddhatas+ / sahate na janas+api+adhaūkriyām+kim+u lokādhikadhāma rājakam // BhKir_2.47 asamāpitakįtyasampadām+hatavegam+vinayena tāvatā / prabhavanti+abhimāna÷ālinām+madam+uttambhayitum+vibhåtayas+ // BhKir_2.48 madamānasamuddhatam+nįpam+na viyuīkte niyamena måķhatā / atimåķhas+udasyate nayāt+nayahãnāt+aparajyate janas+ // BhKir_2.49 aparāgasamãraõeritas+krama÷ãrõākulamålasantatis+ / sukaras+taruvat+sahiųõunā ripus+unmålayitum+mahān+api // BhKir_2.50 aõus+api+upahanti vigrahas+prabhum+antaūprakįtiprakopajas+ / akhilam+hi hinasti bhådharam+taru÷ākhāntanigharųajas+analas+ // BhKir_2.51 matimān+vinayapramāthinas+samupekųeta samunnatim+dviųas+ / sujayas+khalu tādįk+antare vipadantās+hi+avinãtasampadas+ // BhKir_2.52 laghuvįttitayā bhidām+gatam+bahis+antas+ca nįpasya maõķalam / abhibhåya harati+anantaras+÷ithilam+kålam+iva+apagārayas+ // BhKir_2.53 anu÷āsatam+iti+anākulam+nayavartmākulam+arjunāgrajam / svayam+arthas+iva+abhivā¤chitas+tam+abhãyāya parā÷arātmajas+ // BhKir_2.54 madhurais+ava÷āni lambhayan+api tirya¤ci ÷amam+nirãkųitais+ / paritas+paņu bibhrat+enasām+dahanam+dhāma vilokanakųamam // BhKir_2.55 sahasā+upagatas+savismayam+tapasām+såtis+asåtis+enasām / dadį÷e jagatãbhujā munis+sa vapuųmān+iva puõyasaücayas+ // BhKir_2.56 atha+uccakais+āsanatas+parārdhyāt+udyan+sa dhåtāruõavalkalāgras+ / rarāja kãrõākapi÷āü÷ujālas+÷įīgāt+sumeros+iva tigmara÷mis+ // BhKir_2.57 avahitahįdayas+vidhāya sas+arhām+įųivat+įųipravare guråpadiųņām / tadanumatam+alaücakāra pa÷cāt+pra÷amas+iva ÷rutam+āsanam+narendras+ // BhKir_2.58 vyaktoditasmitamayåkhavibhāsitoųņhas+tiųņhan+munes+abhimukham+sa vikãrõadhāmnas+ / tanvantam+iddham+abhitas+gurum+aü÷ujālam+lakųmãm+uvāha sakalasya ÷a÷āīkamårtes+ // BhKir_2.59 tatas+÷araccandrakarābhirāmais+utsarpibhis+prāü÷um+iva+aü÷ujālais+ / bibhrāõam+ānãlarucam+pi÷aīgãs+jaņās+taķitvantam+iva+ambuvāham // BhKir_3.1 prasādalakųmãm+dadhatam+samagrām+vapuūprakarųeõa janātigena / prasahya cetaūsu samāsajantam+asaüstutānām+api bhāvam+ārdram // BhKir_3.2 anuddhatākāratayā viviktām+tanvantam+antaūkaraõasya vįttim / mādhuryavisrambhavi÷eųabhājā kįtopasambhāųam+iva+ãkųitena // BhKir_3.3 dharmātmajas+dharmanibandhinãnām+prasåtim+enaūpraõudām+÷rutãnām / hetum+tadabhyāgamane parãpsus+sukhopaviųņam+munim+ābabhāųe // BhKir_3.4 anāptapuõyopacarais+durāpā phalasya nirdhåtarajās+savitrã / tulyā bhavaddar÷anasampat+eųā vįųņes+divas+vãtabalāhakāyās+ // BhKir_3.5 adya kriyās+kāmadughās+kratånām+satyā÷iųas+samprati bhåmidevās+ / ā saüsįtes+asmi jagatsu jātas+tvayi+āgate yat+bahumānapātram // BhKir_3.6 ÷riyam+vikarųati+apahanti+aghāni ÷reyas+parisnauti tanoti kãrtim / saüdar÷anam+lokaguros+amogham+amogham+tava+ātmayones+iva kim+na dhatte // BhKir_3.7 ÷cyotanmayåkhe+api himadyutau me nanirvįtam+nirvįtim+eti cakųus+ / samujjhitaj¤ātiviyogakhedam+tvatsaünidhau+ucchvasati+iva cetas+ // BhKir_3.8 nirāspadam+pra÷nakutåhalitvam+asmāsu+adhãnam+kim+u niūspįhāõām / tathā+api kalyāõakarãm+giram+te mām+÷rotum+icchā mukharãkaroti // BhKir_3.9 iti+uktavān+uktivi÷eųaramyam+manas+samādhāya jayopapattau / udāracetās+giram+iti+udārām+dvaipāyanena+abhidadhe narendras+ // BhKir_3.10 cicãųatām+janmavatām+alaghvãm+ya÷ovataüsām+ubhayatra bhåtim / abhyarhitā bandhuųu tulyaråpā vįttis+vi÷eųeõa tapodhanānām // BhKir_3.11 tathā+api nighnam+nįpa tāvakãnais+prahvãkįtam+me hįdayam+guõaughais+ / vãtaspįhāõām+api muktibhājām+bhavanti bhavyeųu hi pakųapātās+ // BhKir_3.12 sutās+na yåyam+kim+u tasya rāj¤as+suyodhanam+vā na guõais+atãtās+ / yas+tyaktavān+vas+sa vįthā balāt+vā moham+vidhatte viųayābhilāųas+ // BhKir_3.13 jahātu na+enam+katham+arthasiddhis+saü÷ayya karõādiųu tiųņhate yas+ / asādyuyogās+hi jayāntarāyās+pramāthinãnām+vipadām+padāni // BhKir_3.14 pathas+cyutāyām+samitau ripåõām+dharmyām+dadhānena dhuram+cirāya / tvayā vipatsu+api+avipatti ramyam+āviųkįtam+prema param+guõeųu // BhKir_3.15 vidhāya vidhvaüsanam+ātmanãnam+÷amaikavįttes+bhavatas+chalena / prakā÷itatvanmati÷ãlasārās+kįtopakārās+iva vidviųas+te // BhKir_3.16 labhyā dharitrã tava vikrameõa jyāyān+ca vãryāstrabalais+vipakųas+ / atas+prakarųāya vidhis+vidheyas+prakarųatantrā hi raõe jaya÷rãs+ // BhKir_3.17 triūsaptakįtvas+jagatãpatãnām+hantā gurus+yasya sa jāmadagnyas+ / vãryāvadhåtas+sma tadā viveda prakarųam+ādhārava÷am+guõānām // BhKir_3.18 yasmin+anai÷varyakįtavyalãkas+parābhavam+prāptas+iva+antakas+api / dhunvan+dhanus+kasya raõe na kuryāt+manas+bhayaikapravaõam+sa bhãųmas+ // BhKir_3.19 sįjantam+ājāviųusaühatãs+vas+saheta kopajvalitam+gurum+kas+ / parisphurallola÷ikhāgrajihvam+jagat+jighatsantam+iva+antavahnim // BhKir_3.20 nirãkųya saürambhanirastadhairyam+rādheyam+ārādhitajāmadagnyam / asaüstuteųu prasabham+bhayeųu jāyeta mįtyos+api pakųapātas+ // BhKir_3.21 yayā samāsāditasādhanena sudu÷carām+ācaratā tapasyām / ete durāpam+samavāpya vãryam+unmãlitāras+kapiketanena // BhKir_3.22 mahattvayogāya mahāmahimnām+ārādhanãm+tām+nįpa devatānām / dātum+pradānocita bhåridhāmnãm+upāgatas+siddhim+iva+asmi vidyām // BhKir_3.23 iti+uktavantam+vraja sādhaya+iti pramāõayan+vākyam+ajāta÷atros+ / prasedivāüsam+tam+upāsasāda vasan+iva+ante vinayena jiųõus+ // BhKir_3.24 niryāya vidyā+tha dinādiramyāt+bimbāt+iva+arkasya mukhāt+maharųes+ / pārthānanam+vahnikaõāvadātā dãptis+sphuratpadmam+iva+abhipede // BhKir_3.25 yogam+ca tam+yogyatamāya tasmai tapaūprabhāvāt+vitatāra sadyas+ / yena+asya tattveųu kįte+avabhāse samunmimãla+iva cirāya cakųus+ // BhKir_3.26 ākāram+ā÷aüsitabhårilābham+dadhānam+antaūkaraõānuråpam / niyojayiųyan+vijayodaye tam+tapaūsamādhau munis+iti+uvāca // BhKir_3.27 anena yogena vivįddhatejās+nijām+parasmai padavãm+ayacchan / samācara+ācāram+upātta÷astras+japopavāsābhiųavais+munãnām // BhKir_3.28 kariųyase yatra sudu÷carāõi prasattaye gotrabhidas+tapāüsi / ÷iloccayam+cāru÷iloccayam+tam+eųa kųaõāt+neųyati guhyakas+tvām // BhKir_3.29 iti bruvāõena mahendrasånum+maharųiõā tena tirobabhåve / tam+rājarājānucaras+asya sākųāt+prade÷am+āde÷am+iva+adhitasthau // BhKir_3.30 kįtānatis+vyāhįtasāntvavāde jātaspįhas+puõyajanas+sa jiųõau / iyāya sakhyau+iva samprasādam+vi÷vāsayati+ā÷u satām+hi yogas+ // BhKir_3.31 atha+uųõabhāsā+iva sumeruku¤jān+vihãyamānān+udayāya tena / bįhaddyutãn+duūkhakįtātmalābham+tamas+÷anais+pāõķusutān+prapede // BhKir_3.32 asaü÷ayālocitakāryanunnas+premõā samānãya vibhajyamānas+ / tulyāt+vibhāgāt+iva tanmanobhis+duūkhātibhāras+api laghus+sa mene // BhKir_3.33 dhairyeõa vi÷vāsyatayā maharųes+tãvrāt+arātiprabhavāt+ca manyos+ / vãryam+ca vidvatsu sute maghonas+sa teųu na sthānam+avāpa ÷okas+ // BhKir_3.34 tān+bhåridhāmnas+caturas+api dåram+vihāya yāmān+iva vāsarasya / ekaughabhåtam+tat+a÷arma kįųõām+vibhāvarãm+dhvāntam+iva prapede // BhKir_3.35 tuųāralekhākulitotpalābhe parya÷ruõã maīgalabhaīgabhãrus+ / agåķhabhāvā+api vilokane sā na locane mãlayitum+viųehe // BhKir_3.36 akįtrimapremarasābhirāmam+rāmārpitam+dįųņivilobhi dįųņam / manaūprasādā¤jalinā nikāmam+jagrāha pātheyam+iva+indrasånus+ // BhKir_3.37 dhairyāvasādena hįtaprasādā vanyadvipena+iva nidāghasindhus+ / niruddhabāųpodayasannakaõņham+uvāca kįcchrāt+iti rājaputrã // BhKir_3.38 magnām+dviųacchadmani paīkabhåte sambhavānām+bhåtim+iva+uddhariųyan / ādhidviųām+ā tapasām+prasiddhes+asmat+vinā mā bhį÷am+unmanãbhås+ // BhKir_3.39 ya÷as+adhigantum+sukhalipsayā vā manuųyasaükhyām+ativartitum+vā / nirutsukānām+abhiyoggabhājām+samutsukā+iva+aīkam+upaiti siddhis+ // BhKir_3.40 lokam+vidhātrā vihitasya goptum+kųattrasya muųõan+vasu jaitram+ojas+ / tejasvitāyās+vijayaikavįttes+nighnan+priyam+prāõam+iva+abhimānam // BhKir_3.41 vrãķānatais+āptajanopanãtas+saü÷ayya kįcchreõa nįpais+prapannas+ / vitānabhåtam+vitatam+pįthivyām+ya÷as+samåhan+iva digvikãrõam // BhKir_3.42 vãryāvadāneųu kįtāvamarųas+tanvan+abhåtām+iva sampratãtim / kurvan+prayāmakųayam+āyatãnām+arkatviųām+ahnas+iva+ava÷eųas+ // BhKir_3.43 prasahya yas+asmāsu parais+prayuktas+smartum+na ÷akyas+kim+uta+adhikartum / navãkariųyati+upa÷uųyat+ārdras+sa tvat+vinā me hįdayam+nikāras+ // BhKir_3.44 prāptas+abhimānavyasanāt+asahyam+dantã+iva dantavyasanāt+vikāram / dviųatpratāpāntaritorutejās+÷aradghanākãrõas+iva+ādis+ahnas+ // BhKir_3.45 savrãķamandais+iva niųkriyatvāt+nātyartham+astrais+avabhāsamānas+ / ya÷aūkųayakųãõajalārõavābhas+tvam+anyam+ākāram+iva+abhipannas+ // BhKir_3.46 duū÷āsanāmarųarajovikãrõais+ebhis+vinā+arthais+iva bhāgyanāthais+ / ke÷ais+kadarthãkįtavãryasāras+kaccit+sas+eva+asi dhanaüjayas+tvam // BhKir_3.47 sa kųattriyas+trāõasahas+satām+yas+tat+kārmukam+karmasu yasya ÷aktis+ / vahan+dvayãm+yadi+aphale+arthajāte karoti+asaüskārahatām+iva+uktim // BhKir_3.48 vãtaujasas+sannidhimātra÷eųās+bhavatkįtām+bhåtim+apekųamāõās+ / samānaduūkhās+iva nas+tvadãyās+saråpatām+pārtha guõās+bhajante // BhKir_3.49 ākųipyamāõam+ripubhis+pramādāt+nāgais+iva+ālånasaņam+mįgendram / tvām+dhås+iyam+yogyatayā+adhiråķhā dãptyā dina÷rãs+iva tigmara÷mim // BhKir_3.50 karoti yas+a÷eųajanātiriktām+sambhāvanām+arthavatãm+kriyābhis+ / saüsatsu jāte puruųādhikāre na påraõã tam+samupaiti saükhyā // BhKir_3.51 priyeųu yais+pārtha vinā+upapattes+vicintyamānais+klamam+eti cetas+ / tava prayātasya jayāya teųām+kriyāt+aghānām+maghavā vighātam // BhKir_3.52 mā gās+cirāya+ekacaras+pramādam+vasan+asambādha÷ive+api de÷e / mātsaryarāgopahatātmanām+hi skhalanti sādhuųu+api mānasāni // BhKir_3.53 tat+ā÷u kurvan+vacanam+maharųes+manorathān+nas+saphalãkuruųva / pratyāgatam+tvā+asmi kįtārtham+eva stanopapãķam+parirabdhukāmā // BhKir_3.54 udãritām+tām+iti yāj¤asenyā navãkįtodgrāhitaviprakārām / āsādya vācam+sa bhį÷am+didãpe kāųņhām+udãcãm+iva tigmara÷mis+ // BhKir_3.55 atha+abhipa÷yan+iva vidviųas+puras+purodhasā+āropitahetisaühatis+ / babhāra ramyas+api vapus+sa bhãųaõam+gatas+kriyām+mantras+iva+abhicārikãm // BhKir_3.56 avilaīghyavikarųaõam+parais+prathitajyāravakarma kārmukam / agatau+aridįųņigocaram+÷itanistriü÷ayujau maheųudhã // BhKir_3.57 ya÷asā+iva tirodadhat+muhus+mahasā gotrabhidāyudhakųatãs+ / kavacam+ca saratnam+udvahan+jvalitajyotis+iva+antaram+divas+ // BhKir_3.58 akalādhipabhįtyadar÷itam+÷ivam+urvãdharavartma samprayān / hįdayāni samāvive÷a sa kųaõam+udbāųpadį÷ām+tapobhįtām // BhKir_3.59 anujagus+atha divyam+dundubhidhvānam+ā÷ās+surakusumanipātais+vyomni lakųmãs+vitene / priyam+iva kathayiųyan+āliliīga sphurantãm bhuvam+anibhįtavelāvãcibāhus+payodhis+ // BhKir_3.60 tatas+sa kåjatkalahaüsamekhalām+sapākasasyāhitapāõķutāguõām / upāsasāda+upajanam+janapriyas+priyām+iva+āsāditayauvanām+bhuvam // BhKir_4.1 vinamra÷āliprasavaugha÷ālinãs+apetapaīkās+sasaroruhāmbhasas+ / nananda pa÷yan+upasãma sa sthalãs+upāyanãbhåta÷aradguõa÷riyas+ // BhKir_4.2 nirãkųyamāõās+iva vismayākulais+payobhis+unmãlitapadmalocanais+ / hįtapriyādįųņivilāsavibhramās+manas+asya jahrus+÷apharãvivįttayas+ // BhKir_4.3 tutoųa pa÷yan+kalamasya sas+adhikam+savārije vāriõi rāmaõãyakam / sudurlabhe na+arhati kas+abhinanditum+prakarųalakųmãm+anuråpasaügame // BhKir_4.4 nunoda tasya sthalapadminãgatam+vitarkam+āviųkįtaphenasaütati / avāptaki¤jalkavibhedam+uccakais+vivįttapāņhãnaparāhatam+payas+ // BhKir_4.5 kįtormirekham+÷ithilatvam+āyatā ÷anais+÷anais+÷āntarayeõa vāriõā / nirãkųya reme sa samudrayoųitām+taraīgitakųaumavipāõķu saikatam // BhKir_4.6 manoramam+prāpitam+antaram+bhruvos+alaükįtam+kesarareõuõā+aõunā / alaktatāmrādharapallava÷riyā+samānayantãm+iva bandhujãvakam // BhKir_4.7 navātapālohitam+āhitam+muhus+mahānive÷au paritas+payodharau / cakāsayantãm+aravindajam+rajas+pari÷ramāmbhaūpulakena sarpatā // BhKir_4.8 kapolasaü÷leųi vilocanatviųā vibhåųayantãm+avataüsakotpalam / sutena pāõķos+kalamasya gopikām+nirãkųya mene ÷aradas+kįtārthatā // BhKir_4.9 upāratās+pa÷cimarātrigocarāt+apārayantas+patitum+javena gām / tam+utsukās+cakrus+avekųaõotsukam+gavām+gaõās+prasnutapãvaraudharasas+ // BhKir_4.10 parãtam+ukųāvajaye jaya÷riyā nadantam+uccais+kųatasindhurodhasam / dadar÷a puųņim+dadhatam+sa ÷āradãm+savigraham+darpam+iva+adhipam+gavām // BhKir_4.11 vimucyamānais+api tasya mantharam+gavām+himānãvi÷adais+kadambakais+ / ÷arannadãnām+pulinais+kutåhalam+galaddukålais+jaghanais+iva+ādadhe // BhKir_4.12 gatān+pa÷ånām+sahajanmabandhutām+gįhā÷rayam+prema vaneųu bibhratas+ / dadar÷a gopān+upadhenu pāõķavas+kįtānukārān+iva gobhis+ārjave // BhKir_4.13 paribhraman+mårdhajaųaņpadākulais+smitodayādar÷itadantakesarais+ / mukhais+calatkuõķalara÷mira¤jitais+navātapāmįųņasarojacārubhis+ // BhKir_4.14 nibaddhaniū÷vāsavikampitādharās+latās+iva prasphuritaikapallavās+ / vyapoķhapār÷vais+apavartitatrikās+vikarųaõais+pāõivihārahāribhis+ // BhKir_4.15 vrajājireųu+ambudanāda÷aīkinãs+÷ikhaõķinām+unmadayatsu yoųitas+ / muhus+praõunneųu mathām+vivartanais+nadatsu kumbheųu mįdaīgamantharam // BhKir_4.16 sa mantharāvalgitapãvarastanãs+pari÷ramaklāntavilocanotpalās+ / nirãkųitum+na+upararāma ballavãs+abhipranįttās+iva vārayoųitas+ // BhKir_4.17 papāta pårvām+jahatas+vijihmatām+vįųopabhuktāntikasasyasampadas+ / rathāīgasãmantitasāndrakardamān+prasaktasampātapįthakkįtān+pathas+ // BhKir_4.18 janais+upagrāmam+anindyakarmabhis+viviktabhāveīgitabhåųaõais+vįtās+ / bhį÷am+dadar÷a+ā÷ramamaõķapopamās+sapuųpahāsās+sa nive÷avãrudhas+ // BhKir_4.19 tatas+sa samprekųya ÷aradguõa÷riyam+÷aradguõālokanalolacakųuųam / uvāca yakųas+tam+acoditas+api gām+na hi+iīgitaj¤as+avasare+avasãdati // BhKir_4.20 iyam+÷ivāyās+niyates+iva+āyatis+kįtārthayantã jagatas+phalais+kriyāū / jaya÷riyam+pārtha pįthåkarotu te ÷arat+prasannāmbus+anambuvāridā // BhKir_4.21 upaiti sasyam+pariõāmaramyatā nadãs+anauddhatyam+apaīkatā mahãm / navais+guõais+samprati saüstavasthiram+tirohitam+prema ghanāgama÷riyas+ // BhKir_4.22 patanti na+asmin+vi÷adās+patattriõas+dhįtendracāpās+na payodapaīktayas+ / tathā+api puųõāti nabhas+÷riyam+parām+na ramyam+āhāryam+apekųate guõam // BhKir_4.23 vipāõķubhis+glānatayā payodharais+cyutācirābhāguõahemadāmabhis+ / iyam+kadambānilabhartus+atyaye na digvadhånām+kį÷atā na rājate // BhKir_4.24 vihāya vā¤chām+udite madātyayāt+araktakaõņhasya rute ÷ikhaõķinas+ / ÷rutis+÷rayati+unmadahaüsaniūsvanam+guõās+priyatve+adhikįtās+na saüstavas+ // BhKir_4.25 amã pįthustambabhįtas+pi÷aīgatām+gatās+vipākena phalasya ÷ālayas+ / vikāsi vaprāmbhasi gandhasåcitam+namanti nighrātum+iva+asitotpalam // BhKir_4.26 mįõālinãnām+anura¤jitam+tviųā vibhinnam+ambhojapalā÷a÷obhayā / payas+sphuracchāli÷ikhāpi÷aīgitam+drutam+dhanuųkhaõķam+iva+ahividviųas+ // BhKir_4.27 vipāõķu saüvyānam+iva+aniloddhatam+nirundhatãs+saptapalā÷ajam+rajas+ / anāvilonmãlitabāõacakųuųas+sapuųpahāsās+vanarājiyoųitas+ // BhKir_4.28 adãpitam+vaidyutajātavedasā sitāmbudacchedatirohitātapam / tatāntaram+sāntaravāri÷ãkarais+÷ivam+nabhovartma sarojavāyubhis+ // BhKir_4.29 sitacchadānām+apadi÷ya dhāvatām+rutais+amãųām+grathitās+patatriõām / prakurvate vāridarodhanirgatās+parasparālāpam+iva+amalās+di÷as+ // BhKir_4.30 vihārabhåmes+abhighoųam+utsukās+÷arãrajebhyas+cyutayåthapaīktayas+ / asaktam+ådhāüsi payas+kųaranti+amås+upāyanāni+iva nayanti dhenavas+ // BhKir_4.31 jagatprasåtis+jagadekapāvanã vrajopakaõņham+tanayais+upeyuųã / dyutim+samagrām+samitis+gavām+asau+upaiti mantrais+iva saühitā+āhutis+ // BhKir_4.32 kįtāvadhānam+jitabarhiõadhvanau suraktagopãjanagãtaniūsvane / idam+jighatsām+apahāya bhåyasãm+na sasyam+abhyeti mįgãkadambakam // BhKir_4.33 asau+anāsthāparayā+avadhãritas+saroruhiõyā ÷irasā naman+api / upaiti ÷uųyan+kalamas+saha+ambhasā manobhuvā taptas+iva+abhipāõķutām // BhKir_4.34 amã samuddhåtasarojareõunā hįtās+hįtāsārakaõena vāyunā / upāgame du÷caritās+iva+āpadām+gatim+na ni÷cetum+alam+÷ilãmukhās+ // BhKir_4.35 mukhais+asau vidrumabhaīgalohitais+÷ikhās+pi÷aīgãs+kalamasya bibhratã / ÷ukāvalis+vyakta÷irãųakomalā dhanuū÷riyam+gotrabhidas+anugacchati // BhKir_4.36 iti kathayati tatra na+atidårāt+atha dadį÷e pihitoųõara÷mibimbas+ / vigalitajalabhāra÷uklabhāsām+nicayas+iva+ambumucām+nagādhirājas+ // BhKir_4.37 tam+atanuvanarāji÷yāmitopatyakāntam+nagam+upari himānãgauram+āsadya jiųõus+ / vyapagatamadarāgasya+anusasmāra lakųmãm+asitam+adharavāsas+bibhratas+sãrapāões+ // BhKir_4.38 atha jayāya nu merumahãbhįtas+rabhasayā nu digantadidįkųayā / abhiyayau sa himācalam+ucchritam+samuditam+nu vilaīghayitum+nabhas+ // BhKir_5.1 tapanamaõķaladãtitam+ekatas+satatanai÷atamovįtam+anyatas+ / hasitabhinnatamisracayam+puras+÷ivam+iva+anugatam+gajacarmaõā // BhKir_5.2 kųitinabhaūsuralokanivāsibhis+kįtaniketam+adįųņaparasparais+ / prathayitum+vibhutām+abhinirmitam+pratinidhim+jagatām+iva ÷ambhunā // BhKir_5.3 bhujagarājasitena nabhaū÷riyā kanakarājivirājitasānunā / samuditam+nicayena taķitvatãm+laghayatā ÷aradambudasaühatim // BhKir_5.4 maõimayåkhacayāü÷ukabhāsurās+suravadhåparibhuktalatāgįhās+ / dadhatam+ucca÷ilāntaragopurās+puras+iva+uditapuųpavanās+bhuvas+ // BhKir_5.5 aviratojjhitavārivipāõķubhis+virahitais+aciradyutitejasā / uditapakųam+iva+ārataniūsvanais+pįthunitambavilambibhis+ambudais+ // BhKir_5.6 dadhatam+ākaribhis+karibhis+kųatais+samavatārasamais+asamais+taņais+ / vividhakāmahitās+mahitāmbhasas+sphuņasarojavanās+javanās+nadãs+ // BhKir_5.7 navavinidrajapākusumatviųām+dyutimatām+nikareõa mahā÷manām / vihitasāüdhyamayåkham+iva kvacit+nicitakā¤canabhittiųu sānuųu // BhKir_5.8 pįthukadambakadambakarājitam+grahitamālatamālavanākulam / laghutuųāratuųārajala÷cyutam+dhįtasadānasadānanadantinam // BhKir_5.9 rahitaratnacayāt+na ÷iloccayān+aphalatābhavanās+na darãbhuvas+ / vipulināmburuhās+na saridvadhås+akusumān+dadhatam+na mahãruhas+ // BhKir_5.10 vyathitasindhum+anãra÷anais+÷anais+amaralokavadhåjaghanais+ghanais+ / phaõabhįtām+abhitas+vitatam+tatam+dayitaramyalatābakulais+kulais+ // BhKir_5.11 sasuracāpam+anekamaõiprabhais+apapayovi÷adam+himapāõķubhis+ / avicalam+÷ikharais+upabibhratam+dhvanitasåcitam+ambumucām+cayam // BhKir_5.12 vikacavāriruham+dadhatam+saras+sakalahaüsagaõam+÷uci mānasam / ÷ivam+agātmajayā ca kįterųyayā sakalaham+sagaõam+÷ucimānasam // BhKir_5.13 grahavimānagaõān+abhitas+divam+jvalayatā+oųadhijena kį÷ānunā / muhur+anusmarayantam+anukųapam+tripuradāham+upāpatisevinas+ // BhKir_5.14 vitata÷ãkararā÷ibhis+ucchritais+upalarodhavivartibhis+ambubhis+ / dadhatam+unnatasānusamuddhatām+dhįtasitavyajanām+iva jāhnavãm // BhKir_5.15 anucareõa dhanādhipates+atho nagavilokanavismitamānasas+ / sa jagade vacanam+priyam+ādarāt+mukharatā+avasare hi virājate // BhKir_5.16 alam+eųa vilokitas+prajānām+sahasā saühatim+aühasām+vihantum / ghanavartma sahasradhā+iva kurvan+himagaurais+acalādhipas+÷irobhis+ // BhKir_5.17 iha duradhigamais+kiücit+eva+āgamais+satatam+asutaram+varõayanti+antaram / amum+ativipinam+veda digvyāpinam+puruųam+iva param+padmayonis+param // BhKir_5.18 rucirapallavapuųpalatāgįhais+upalasajjalajais+jalarā÷ibhis+ / nayati saütatam+utsukatām+ayam+dhįtimatãs+upakāntam+api striyas+ // BhKir_5.19 sulabhais+sadā nayavatā+ayavatā nidhiguhyakādhiparamais+paramais+ / amunā dhanais+kųitibhįtā+atibhįtā samatãtya bhāti jagatã jagatã // BhKir_5.20 akhilam+idam+amuųya gairãguros+tribhuvanam+api na+eti manye tulām / adhivasati sadā yat+enam+janais+aviditavibhavas+bhavānãpatis+ // BhKir_5.21 vãtajanmajarasam+param+÷uci brahmaõas+padam+upaitum+icchatām / āgamāt+iva tamopahāt+itas+sambhavanti matayas+bhavacchidas+ // BhKir_5.22 divyastrãõām+sacaraõalākųārāgās+rāgāyāte nipatitapuųpāpãķās+ / pãķābhājas+kusumacitās+sā÷aüsam+÷aüsanti+asmin+suratavi÷eųam+÷ayyās+ // BhKir_5.23 guõasampadā samadhigamya param+mahimānam+atra mahite jagatām / naya÷ālini ÷riyas+iva+adhipatau viramanti na jvalitum+auųadhayas+ // BhKir_5.24 kurarãgaõas+kįtaravas+taravas+kusumānatās+sakamalam+kamalam / iha sindhavas+ca varaõāvaraõās+kariõām+mude sanaladānalās+ // BhKir_5.25 sādį÷yam+gatam+apanidracåtagandhais+āmodam+madajalasekajam+dadhānas+ / etasmin+madayati kokilān+akāle lãnālis+surakariõām+kapolakāųas+ // BhKir_5.26 sanākavanitam+nitambaruciram+ciram+suninadais+nadais+vįtam+amum / matā phalavatas+avatas+rasaparā parāstavasudhā sudhā+adhivasati // BhKir_5.27 ÷rãmallatābhavanam+oųadhayas+pradãpās+÷ayyās+navāni haricandanapallavāni / asmin+rati÷ramanudas+ca sarojavātās+smartum+di÷anti na divas+surasundarãbhyas+ // BhKir_5.28 ã÷ārtham+ambhasi cirāya tapas+carantyā yādovilaīghanavilolavilocanāyās+ / ālambatāgrakaram+atra bhavas+bhavānyās+÷cyotannidāghasalilāīgulinā kareõa // BhKir_5.29 yena+apaviddhasalilas+sphuņanāgasadmā devāsurais+amįtam+ambunidhis+mamanthe / vyāvartanais+ahipates+ayam+āhitāīkas+kham+vyālikhan+iva vibhāti sa mandarādris+ // BhKir_5.30 nãtocchrāyam+muhus+a÷i÷irara÷mes+usrais+ānãlābhais+viracitaparabhāgās+ratnais+ / jyotsnā÷aīkām+iva vitarati haüsa÷yenã madhye+api+ahnas+sphaņikarajatabhitticchāyā // BhKir_5.31 dadhatas+iva vilāsa÷āli nįtyam+mįdu patatā pavanena kampitāni / iha lalitavilāsinãjanabhrågatikuņileųu payaūsu paīkajāni // BhKir_5.32 asmin+agįhyata pinākabhįtā salãlam+ābaddhavepathus+adhãravilocanāyās+ / vinyastamaīgalamahauųadhis+ã÷varāyās+srastoragapratisareõa kareõa pāõis+ // BhKir_5.33 krāmadbhis+ghanapadavãm+anekasaükhyais+tejobhis+÷ucimaõijanmabhis+vibhinnas+ / usrāõām+vyabhicarati+iva saptasaptes+paryasyan+iha nicayas+sahasrasaükhyām // BhKir_5.34 vyadhatta yasmin+puram+uccagopuram+purām+vijetus+dhįtaye dhanādhipas+ / sas+eųa kailāsas+upāntasarpiõas+karoti+akālāstamayam+vivasvatas+ // BhKir_5.35 nānāratnajyotiųām+saünipātais+channeųu+antaūsānu vaprāntareųu / baddhām+baddhām+bhitti÷aīkām+amuųmin+nāvānāvān+mātari÷vā nihanti // BhKir_5.36 ramyā navadyutis+apaiti na ÷ādvalebhyas+÷yāmãbhavanti+anudinam+nalinãvanāni / asmin+vicitrakusumastabakācitānām+÷ākhābhįtām+pariõamanti na pallavāni // BhKir_5.37 parisaraviųayeųu lãķhamuktā haritatįõodgama÷aīkayā mįgãbhis+ / iha nava÷ukakomalās+maõãnām+ravikarasaüvalitās+phalanti bhāsas+ // BhKir_5.38 utphullasthalanalinãvanāt+amuųmāt+uddhåtas+sarasijasambhavas+parāgas+ / vātyābhis+viyati vivartitas+samantāt+ādhatte kanakamayātapatralakųmãm // BhKir_5.39 iha saniyamayos+surāpagāyām+uųasi sayāvakasavyapādarekhā / kathayati ÷ivayos+÷arãrayogam+viųamapadā padavã vivartaneųu // BhKir_5.40 saümårchatām+rajatabhittimayåkhajālais+ālokapādapalatāntaranirgatānām / gharmadyutes+iha muhus+paņalāni dhāmnām+ādar÷amaõķalanibhāni samullasanti // BhKir_5.41 ÷uklais+mayåkhanicayais+parivãtamårtis+vaprābhighātaparimaõķalitorudehas+ / ÷įīgāõi+amuųya bhajate gaõabhartus+ukųā kurvan+vadhåjanamanaūsu ÷a÷āīka÷aīkām // BhKir_5.42 samprati labdhajanma ÷anakais+katham+api laghuni kųãõapayasi+upeyuųi bhidām+jaladharapaņale / khaõķitavigraham+balabhidas+dhanus+iha vividhās+pårayitum+bhavanti vibhavas+÷ikharamaõirucas+ // BhKir_5.43 snapitanavalatātarupravālais+amįtalavasruti÷ālibhis+mayåkhais+ / satatam+asitayāminãųu ÷ambhos+amalayati+iha vanāntam+indulekhā // BhKir_5.44 kųipati yas+anuvanam+vitatām+bįhat+bįhatikām+iva raucanikãm+rucam / ayam+anekahiraõmayakaüdaras+tava pitus+dayitas+jagatãdharas+ // BhKir_5.45 saktim+lavāt+apanayati+anile latānām+vairocanais+dviguõitās+sahasā mayåkhais+ / rodhobhuvām+muhus+amutra hiraõmayãnām+bhāsas+taķidvilasitāni viķambayanti // BhKir_5.46 kaųaõakampanirastamahāhibhis+kųaõavimattamataīgajavarjitais+ / iha madasnapitais+anumãyate suragajasya gatam+haricandanais+ // BhKir_5.47 jaladajālaghanais+asitā÷manām+upahatapracayā+iha marãcibhis+ / bhavati dãptis+adãpitakaüdarā timirasaüvalitā+iva vivasvatas+ // BhKir_5.48 bhavyas+bhavan+api munes+iha ÷āsanena kųātre sthitas+pathi tapasya hatapramādas+ / prāyeõa sati+api hitārthakare vidhau hi ÷reyāüsi labdhum+asukhāni vinā+antarāyais+ // BhKir_5.49 mā bhåvan+apathahįtas+tavendriyā÷vās+saütāpe di÷atu ÷ivas+÷ivām+prasaktim / rakųantas+tapasi balam+ca lokapālās+kalyāõãm+adhikaphalām+kriyām+kriyāyus+ // BhKir_5.50 iti+uktvā sapadi hitam+priyam+priyārhe dhāma svam+gatavati rājarājabhįtye / sotkaõņham+kim+api pįthāsutas+pradadhyau saüdhatte bhį÷am+aratim+hi sadviyogas+ // BhKir_5.51 tam+anati÷ayanãyam+sarvatas+sārayogāt+avirahitam+anekena+aīkabhājā phalena / akį÷am+akį÷alakųmãs+cetasā+ā÷aüsitam+sa svam+iva puruųakāram+÷ailam+abhyāsasāda // BhKir_5.52 rucirākįtis+kanakasānum+atho paramas+pumān+iva patim+patatām / dhįtasatpathas+tripathagām+abhitas+sa tam+āruroha puruhåtasutas+ // BhKir_6.1 tam+anindyabandinas+iva+indrasutam+vihitālinikvaõajayadhvanayas+ / pavaneritākulavijihma÷ikhās+jagatãruhas+avacakarus+kusumais+ // BhKir_6.2 avadhåtapaīkajaparāgakaõās+tanujāhnavãsalilavãcibhidas+ / parirebhire+abhimukham+etya sukhās+suhįdas+sakhāyam+iva tam+marutas+ // BhKir_6.3 uditopalaskhalanasaüvalitās+sphuņahaüsasārasavirāvayujas+ / mudam+asya māīgalikatåryakįtām+dhvanayas+pratenus+anuvapram+apām // BhKir_6.4 avarugõatuīgasuradārutarau nicaye puras+surasaritpayasām / sa dadar÷a vetasavanācaritām+praõatim+balãyasi samįddhikarãm // BhKir_6.5 prababhåva na+alam+avalokayitum+paritas+sarojarajasā+aruõitam / sariduttarãyam+iva saühatimat+sa taraīgaraīgi kalahaüsakulam // BhKir_6.6 dadhati kųatãs+pariõatadvirade muditāliyoųiti madasrutibhis+ / adhikām+sa rodhasi babandha dhįtim+mahate rujan+api guõāya mahān // BhKir_6.7 anuhemavapram+aruõais+samatām+gatam+årmibhis+sahacaram+pįthubhis+ / sa rathāīganāmavanitām+karuõais+anubadhnatãm+abhinananda rutais+ // BhKir_6.8 sitavājine nijagadus+rucayas+calavãcirāgaracanāpaņavas+ / maõijālam+ambhasi nimagnam+api sphuritam+manogatam+iva+ākįtayas+ // BhKir_6.9 upalāhatoddhatataraīgadhįtam+javinā vidhåtavitatam+marutā / sa dadar÷a ketaka÷ikhāvi÷adam+saritas+prahāsam+iva phenam+apām // BhKir_6.10 bahu barhicandrikanibham+vidadhe dhįtim+asya dānapayasām+paņalam / avagāķham+ãkųitum+iva+ebhapatim+vikasadvilocana÷atam+saritas+ // BhKir_6.11 pratibodhajįmbhaõavibhãnamukhã puline saroruhadį÷ā dadį÷e / patadacchamauktikamaõiprakarā galada÷rubindus+iva ÷uktivadhås+ // BhKir_6.12 ÷ucis+apsu vidrumalatāviņapas+tanusāndraphenalavasaüvalitas+ / smaradāyinas+smarayati sma bhį÷am+dayitādharasya da÷anāü÷ubhįtas+ // BhKir_6.13 upalabhya ca¤calataraīgahįtam+madagandham+utthitavatām+payasas+ / pratidantinām+iva sa sambubudhe kariyādasām+abhimukhān+kariõas+ // BhKir_6.14 sa jagāma vismayam+udvãkųya puras+sahasā samutpipatiųos+phaõinas+ / prahitam+divi prajavibhis+÷vasitais+÷aradabhravibhramam+apām+paņalam // BhKir_6.15 sa tatāra saikatavatãs+abhitas+÷apharãparisphuritacārudį÷as+ / lalitās+sakhãs+iva bįhajjaghanās+suranimnagām+upayatãs+saritas+ // BhKir_6.16 adhiruhya puųpabharanamra÷ikhais+paritas+pariųkįtatalām+tarubhis+ / manasas+prasattim+iva mårdhni gires+÷ucim+āsasāda sa vanāntabhuvam // BhKir_6.17 anusānu puųpitalatāvitatis+phalitorubhåruhaviviktavanas+ / dhįtim+ātatāna tanayasya hares+tapase+adhivastum+acalām+acalas+ // BhKir_6.18 praõidhāya tatra vidhinā+atha dhiyam+dadhatas+purātanamunes+munitām / ÷ramam+ādadhau+asukaram+na tapas+kim+iva+avasādakaram+ātmavatām // BhKir_6.19 ÷amayan+dhįtendriya÷amaikasukhas+÷ucibhis+guõais+aghamayam+sa tamas+ / prativāsaram+sukįtibhis+vavįdhe vimalas+kalābhis+iva ÷ãtarucis+ // BhKir_6.20 adharãcakāra ca vivekaguõāt+aguõeųu tasya dhiyam+astavatas+ / pratighātinãm+viųayasaīgaratim+nirupaplavas+÷amasukhānubhavas+ // BhKir_6.21 manasā japais+praõatibhis+prayatas+samupeyivān+adhipatim+sa divas+ / sahajetare jaya÷amau dadhatã bibharāübabhåva yugapat+mahasã // BhKir_6.22 ÷irasā harinmaõinibhas+sa vahan+kįtajanmanas+abhiųavaõena jaņās+ / upamām+yayau+aruõadãdhitibhis+parimįųņamårdhani tamālatarau // BhKir_6.23 dhįtahetis+api+adhįtajihmamatis+caritais+munãn+adharayan+÷ucibhis+ / rajayāücakāra virajās+sa mįgān+kam+iva+ã÷ate ramayitum+na guõās+ // BhKir_6.24 anukålapātinam+acaõķagatim+kiratā sugandhim+abhitas+pavanam / avadhãritārtavaguõam+sukhatām+nayatā rucām+nicayam+aü÷umatas+ // BhKir_6.25 navapallavā¤jalibhįtas+pracaye bįhatas+tarån+gamayatā+avanatim / stįõatā tįõais+pratini÷am+mįdubhis+÷ayanãyatām+upayatãm+vasudhām // BhKir_6.26 patitais+apetajaladāt+nabhasas+pįųatais+apām+÷amayatā ca rajas+ / sa dayālunā+iva parigāķhakį÷as+paricaryayā+anujagįhe tapasā // BhKir_6.27 mahate phalāya tat+avekųya ÷ivam+vikasannimittakusumam+sa puras+ / na jagāma vismayava÷am+va÷inām+na nihanti dhairyam+anubhāvaguõas+ // BhKir_6.28 tat+abhårivāsarakįtam+sukįtais+upalabhya vaibhavam+ananyabhavam / upatasthus+āsthitaviųādadhiyas+÷atayajvanas+vanacarās+vasatim // BhKir_6.29 viditās+pravi÷ya vihitānatayas+÷ithilãkįte+adhikįtakįtyavidhau / anapetakālam+abhirāmakathās+kathayāübabhåvus+iti gotrabhide // BhKir_6.30 ÷ucivalkavãtatanus+anyatamas+timiracchidām+iva girau bhavatas+ / mahate jayāya maghavan+anaghas+puruųas+tapasyati tapat+jagatãm // BhKir_6.31 sa bibharti bhãųaõabhujaügabhujas+pįthi vidviųām+bhayavidhāyi dhanus+ / amalena tasya dhįtasaccaritās+caritena ca+ati÷ayitās+munayas+ // BhKir_6.32 marutas+÷ivās+navatįõā jagatã vimalam+nabhas+rajasi vįųņis+apām / guõasampadā+anuguõatām+gamitas+kurute+asya bhaktim+iva bhåtagaõas+ // BhKir_6.33 itaretarānabhibhavena mįgās+tam+upāsate gurum+iva+antasadas+ / vinamanti ca+asya taravas+pracaye paravān+sa tena bhavatā+iva nagas+ // BhKir_6.34 uru sattvam+āha vipari÷ramatā paramam+vapus+prathayati+iva jayam / ÷aminas+api tasya navasaügamane vibhutānuųaīgi bhayam+eti janas+ // BhKir_6.35 įųivaü÷ajas+sa yadi daityakule yadi vā+anvaye mahati bhåmibhįtām / caratas+tapas+tava vaneųu sadā na vayam+niråpayitum+asya gatim // BhKir_6.36 vigaõayya kāraõam+anekaguõam+nijayā+athavā kathitam+alpatayā / asat+api+adas+sahitum+arhati nas+kva vanecarās+kva nipuõās+matayas+ // BhKir_6.37 adhigamya guhyakagaõāt+iti tat+manasas+priyam+priyasutasya tapas+ / nijugopa harųam+uditam+maghavā nayavartmagās+prabhavatām+hi dhiyas+ // BhKir_6.38 praõidhāya cittam+atha bhaktatayā vidite+api+apårve+iva tatra haris+ / upalabdhum+asya niyamasthiratām+surasundarãs+iti vacas+abhidadhe // BhKir_6.39 sukumāram+ekam+aõu marmabhidām+atidåragam+yutam+amoghatayā / avipakųam+astram+aparam+katamat+vijayāya yåyam+iva cittabhuvas+ // BhKir_6.40 bhavavãtaye hatabįhattamasām+avabodhavāri rajasas+÷amanam / paripãyamāõam+iva vas+asakalais+avasādam+eti nayanā¤jalibhis+ // BhKir_6.41 bahudhā gatām+jagati bhåtasįjā kamanãyatām+samabhihįtya purā / upapāditā vidadhatā bhavatãs+surasadmayānasumukhã janatā // BhKir_6.42 tat+upetya vighnayata tasya tapas+kįtibhis+kalāsu sahitās+sacivais+ / hįtavãtarāgamanasām+nanu vas+sukhasaīginam+prati sukhāvajitis+ // BhKir_6.43 avimįųyam+etat+abhilaųyati sa dviųatām+vadhena viųayābhiratim / bhavavãtaye na hi tathā sa vidhis+kva ÷arāsanam+kva ca vimuktipathas+ // BhKir_6.44 pįthudāmni tatra paribodhi ca mā bhavatãbhis+anyamunivat+vikįtis+ / svaya÷āüsi vikramavatām+avatām+na vadhåųu+aghāni vimįųyanti dhiyas+ // BhKir_6.45 ā÷aüsitāpaciticāru puras+surāõām+āde÷am+iti+abhimukham+samavāpya bhartus+ / lebhe parām+dyutim+amartyavadhåsamåhas+sambhāvanā hi+adhikįtasya tanoti tejas+ // BhKir_6.46 praõatim+atha vidhāya prasthitās+sadmanas+tās+stanabharanamitāīgãs+aīganās+prãtibhājas+ / acalanalinalakųmãhāri na+alam+babhåva stimitam+amarabhartus+draųņum+akųõām+sahasram // BhKir_6.47 ÷rãmadbhis+sarathagajais+surāīganānām+guptānām+atha sacivais+trilokabhartus+ / saümårchan+alaghuvimānarandhrabhinnas+prasthānam+samabhidadhe mįdaīganādas+ // BhKir_7.1 sotkaõņhais+amaragaõais+anuprakãrõān+niryāya jvalitarucas+purāt+maghonas+ / rāmāõām+upari vivasvatas+sthitānām+na+āsede caritaguõatvam+ātapatrais+ // BhKir_7.2 dhåtānām+abhimukhapātibhis+samãrais+āyāsāt+avi÷adalocanotpalānām / āninye madajanitām+÷riyam+vadhånām+uųõāü÷udyutijanitas+kapolarāgas+ // BhKir_7.3 tiųņhadbhis+katham+api devatānubhāvāt+ākįųņais+prajavibhis+āyatam+turaīgais+ / nemãnām+asati vivartanais+rathaughais+āsede viyati vimānavat+pravįttis+ // BhKir_7.4 kāntānām+kįtapulakas+stanāīgarāge vaktreųu cyutatilakeųu mauktikābhas sampede ÷ramasalilodgamas+vibhåųā ramyāõām+vikįtis+api ÷riyam+tanoti // BhKir_7.5 rājadbhis+pathi marutām+abhinnaråpais+ulkārcis+sphuņagatibhis+dhvajāīku÷ānām / tejobhis+kanakanikāųarājigaurais+āyāmas+kriyate+iva sma sātirekas+ // BhKir_7.6 rāmāõām+avajitamālyasaukumārye samprāpte vapuųi sahatvam+ātapasya / gandharvais+adhigatavismayais+pratãye kalyāõã vidhiųu vicitratā vidhātus+ // BhKir_7.7 sindårais+kįtarucayas+sahemakakųyās+srotobhis+trida÷agajās+madam+kųarantas+ / sādį÷yam+yayus+aruõāü÷urāgabhinnais+varųadbhis+sphurita÷atahradais+payodais+ // BhKir_7.8 atyartham+durupasadāt+upetya dåram+paryantāt+ahimamayåkhamaõķalasya / ā÷ānām+uparacitām+iva+ekaveõãm+ramyormãm+trida÷anadãm+yayus+balāni // BhKir_7.9 āmattabhramarakulākulāni dhunvan+udbhåtagrathitarajāüsi paīkajāni / kāntānām+gagananadãtaraīga÷ãtas+saütāpam+viramayati sma mātari÷vā // BhKir_7.10 sambhinnais+ibhaturagāvagāhanena prāpya+årvãs+anupadavãm+vimānapaīktãs+ / tatpårvam+pratividadhe surāpagāyās+vaprāntaskhalitavivartanam+payobhis+ // BhKir_7.11 krāntānām+grahacaritāt+pathas+rathānām+akųāgrakųatasurave÷mavedikānām / niūsaīgam+pradhibhis+upādade vivįttis+sampãķakųubhitajaleųu toyadeųu // BhKir_7.12 taptānām+upadadhire viųāõabhinnās+prahlādam+surakariõām+ghanās+kųarantas+ / yuktānām+khalu mahatām+paropakāre kalyāõã bhavati rujatsu+api pravįttis+ // BhKir_7.13 saüvātās+muhus+anilena nãyamāne divyastrãjaghanavarāü÷uke vivįttim / paryasyatpįthumaõimekhalāü÷ujālam+saüjaj¤e yutakam+iva+antarãyam+årvos+ // BhKir_7.14 pratyārdrãkįtatilakās+tuųārapātais+prahlādam+÷amitapari÷ramās+di÷antas+ / kāntānām+bahumatim+āyayus+payodās+na+alpãyān+bahu sukįtam+hinasti doųas+ // BhKir_7.15 yātasya grathitataraīgasaikatābhe vicchedam+vipayasi vārivāhajāle / ātenus+trida÷avadhåjanāīgabhājām+saüdhānam+suradhanuųas+prabhā maõãnām // BhKir_7.16 saüsiddhau+iti karaõãyasaünibaddhais+ālāpais+pipatiųatām+vilaīghya vãthãm / āsede da÷a÷atalocanadhvajinyā jãmåtais+apihitasānus+indrakãlas+ // BhKir_7.17 ākãrõā mukhanalinais+vilāsinãnām+udbhåtasphuņavi÷adātapatraphenā / sā tåryadhvanitagabhãram+āpatantã bhåbhartus+÷irasi nabhonadã+iva reje // BhKir_7.18 setutvam+dadhati payomucām+vitāne saürambhāt+abhipatatas+rathān+javena / āninyus+niyamitara÷mibhugnaghoõās+kįcchreõa kųitim+avanāmitas+turaīgās+ // BhKir_7.19 māhendram+nagam+abhitas+kareõuvaryās+paryantasthitajaladās+divas+patantas+ / sādį÷yam+nilayananiųprakampapakųais+ājagmus+jalanidhi÷āyibhis+nagendrais+ // BhKir_7.20 utsaīge samaviųame samam+mahādres+krāntānām+viyadabhipātalāghavena / ā målāt+upanadi saikateųu lebhe sāmagrã khurapadavã turaīgamāõām // BhKir_7.21 sadhvānam+nipatitanirjharāsu mandrais+saümårchan+pratininadais+adhityakāsu / udgrãvais+ghanarava÷aīkayā mayårais+sotkaõņham+dhvanis+upa÷u÷ruve rathānām // BhKir_7.22 sambhinnām+aviralapātibhis+mayåkhais+nãlānām+bhį÷am+upamekhalam+maõãnām / vicchinām+iva vanitās+nabhontarāle vaprāmbhaūsrutim+avalokayāübabhåvus+ // BhKir_7.23 āsannadvipapadavãmadānilāya krudhyantas+dhiyam+avamatya dhårgatānām / savyājam+nijakariõãbhis+āttacittās+prasthānam+surakariõas+kathaücit+ãųus+ // BhKir_7.24 nãrandhram+pathiųu rajas+rathāīganunnam+paryasyan+navasalilāruõam+vahantã / ātene vanagahanāni vāhinã sā gharmāntakųubhitajalā+iva jahnukanyā // BhKir_7.25 sambhogakųamagahanām+atha+upagaīgam+bibhrāõām+jvalitamaõãni saikatāni / adhyåųus+cyutakusumācitām+sahāyās+vįtrāres+avirala÷ādvalām+dharitrãm // BhKir_7.26 bhåbhartus+samadhikam+ādadhe tadā+urvyās+÷rãmattām+harisakhavāhinãnive÷as+ / saüsaktau kim+asulabham+mahodayānām+ucchrāyam+nayati yadįcchayā+api yogas+ // BhKir_7.27 sāmodās+kusumataru÷riyas+viviktās+sampattis+kisalaya÷ālinãlatānām / sāphalyam+yayus+amarāīganopabhuktās+sā lakųmãs+upakurute yayā pareųām // BhKir_7.28 klāntas+api trida÷avadhåjanas+purastāt+lãnāhi÷vasitavilolapallavānām / sevyānām+hatavinayais+iva+āvįtānām+samparkam+pariharati sma candanānām // BhKir_7.29 utsįųņadhvajakuthakaīkaņās+dharitrãm+ānãtās+viditanayais+÷ramam+vinetum / ākųiptadrumagahanās+yugāntavātais+paryastās+girayas+iva dvipās+virejus+ // BhKir_7.30 prasthāna÷ramajanitām+vihāya nidrām+āmukte gajapatinā sadānapaīke / ÷ayyānte kulamalinām+kųaõam+vilãnam+saürambhacyutam+iva ÷įīkhalam+cakā÷e // BhKir_7.31 āyastas+surasaridogharuddhavartmā samprāptum+vanagajadānagandhi rodhas+ / mårdhānam+nihita÷itāīku÷am+vidhunvan+yantāram+na vigaõayāücakāra nāgas+ // BhKir_7.32 āroķhus+samavanatasya pãta÷eųe sā÷aīkam+payasi samãrite kareõa / saümārjan+aruõamadasrutã kapolau sasyande madas+iva ÷ãkaras+kareõos+ // BhKir_7.33 āghrāya kųaõam+atitįųyatā+api roųāt+uttãram+nihitavivįttalocanena / sampįktam+vanakarinām+madāmbusekais+na+āceme himam+api vāri vāraõena // BhKir_7.34 pra÷cyotanmadasurabhãõi nimnagāyās+krãķantas+gajapatayas+payāüsi kįtvā / ki¤jalkavyavahitatāmradānalekhais+utterus+sarasijagandhibhis+kapolais+ // BhKir_7.35 ākãrõam+balarajasā ghanāruõena prakųobhais+sapadi taraīgitam+taņeųu / mātaīgonmathitasarojareõupiīgam+mā¤jiųņham+vasanam+iva+ambu nirbabhāse // BhKir_7.36 ÷rãmadbhis+niyamitakandharāparāntais+saüsaktais+aguruvaneųu sāīgahāram / samprāpe nisįtamadāmbubhis+gajendrais+prasyandipracalitagaõķa÷aila÷obhā // BhKir_7.37 niū÷eųam+pra÷amitareõu vāraõānām+srotobhis+madajalam+ujjhatām+ajasram / āmodam+vyavahitabhåripuųpagandhas+bhinnailāsurabhim+uvāha gandhavāhas+ // BhKir_7.38 sādį÷yam+dadhati gabhãrameghaghoųais+unnidrakųubhitamįgādhipa÷rutāni / ātenus+cakitacakoranãlakaõņhān+kacchāntān+amaramahebhabįühitāni // BhKir_7.39 sāsrāvasaktakamaniyaparicchadānām+adhva÷ramāturavadhåjanasevitānām / jaj¤e nive÷anavibhāgapariųkįtānām+lakųmãs+puropavanajā vanapādapānām // BhKir_7.40 atha svamāyākįtamandirojjvalam+jvalanmaõi vyomasadām+sanātanam / surāīganās+gopaticāpagopuram+puram+vanānām+vijihãrųayā jahus+ // BhKir_8.1 yathāyatham+tās+sahitās+nabha÷carais+prabhābhis+udbhāsita÷ailavãrudhas+ / vanam+vi÷antyas+vanajāyatekųaõās+kųaõadyutãnām+dadhus+ekaråpatām // BhKir_8.2 nivįttavįttorupayodharaklamas+pravįttainirhrādivibhåųaõāravas+ / nitambinãnām+bhį÷am+ādadhe dhįtim+nabhaūprayāõāt+avanau parikramas+ // BhKir_8.3 ghanāni kāmam+kusumāni bibhratas+karapraceyāni+apahāya ÷ākhinas+ / puras+abhisasre surasundarãjanais+yathottarecchās+hi guõeųu kāminas+ // BhKir_8.4 tanås+alaktāruõapāõipallavās+sphurannakhāü÷åtkarama¤jarãbhįtas+ / vilāsinãbāhulatās+vanālayas+vilepanāmodahįtās+siųevire // BhKir_8.5 nipãyamānastabakā ÷ilãmukhais+a÷okayaųņis+calabālapallavā / viķambayantã dadį÷e vadhåjanais+amandadaųņauųņhakarāvadhånanam // BhKir_8.6 karau dhunānā navapallavākįtã vįthā kįthās+mānini mā pari÷ramam / upeyuųã kalpalatābhi÷aīkayā katham+nu+itas+trasyati ųaņpadāvalis+ // BhKir_8.7 jahãhi kopam+dayitas+anugamyatām+purā+anu÷ete tava ca¤calam+manas+ / iti priyam+kāücit+upaitum+icchatãm+puras+anuninye nipuõas+sakhãjanas+ // BhKir_8.8 samunnatais+kā÷adukåla÷ālibhis+parikvaõatsārasapaīktimekhalais+ / pratãrade÷ais+svakalatracārubhis+vibhåųitās+ku¤jasamudrayoųitas+ // BhKir_8.9 vidårapātena bhidām+upeyuųas+cyutās+pravāhāt+abhitas+prasāriõas+ / priyāīka÷ãtās+÷ucimauktikatviųas+vanaprahāsās+iva vāribindavas+ // BhKir_8.10 sakhãjanam+prema guråkįtādaram+nirãkųamāõās+iva namramårtayas+ / sthiradvirephā¤jana÷aritodarais+visāribhis+puųpavilocanais+latās+ // BhKir_8.11 upeyuųãõām+bįhatãs+adhityakās+manāüsi jahrus+surarājayoųitām / kapolakāųais+kariõām+madāruõais+upāhita÷yāmarucas+ca candanās+ // BhKir_8.12 svagocare sati+api vittahāriõā vilobhyamānās+prasavena ÷ākhinām / nabha÷carāõām+upakartum+icchatām+priyāõi cakrus+praõayena yoųitas+ // BhKir_8.13 prayacchatā+uccais+kusumāni māninã vipakųagotram+dayitena lambhitā / na kiücit+åce caraõena kevalam+lilekha bāųpākulalocanā bhuvam // BhKir_8.14 priye+aparā yacchati vācam+unmukhã nibaddhadįųņis+÷ithilākuloccayā / samādadhe na+aü÷ukam+āhitam+vįthā viveda puųpeųu na pāõipallavam // BhKir_8.15 salãlam+āsaktalatāntabhåųaõam+samāsajantyā kusumāvataüsakam / stanopapãķam+nunude nitambinā ghanena ka÷cit+jaghanena kāntayā // BhKir_8.16 kalatrabhāreõa vilolanãvinā galaddukålastana÷ālinā+urasā / balivyapāyasphuņaromarājinā nirāyatatvāt+udareõa tāmyatā // BhKir_8.17 vilambamānākulake÷apā÷ayā kayācit+āviųkįtabāhumålayā / taruprasånāni+apadi÷ya sādaram+manodhināthasya manas+samādade // BhKir_8.18 vyapohitum+locanatas+mukhānilais+apārayantam+kila puųpajam+rajas+ / payodhareõa+urasi kācit+unmanās+priyam+jaghāna+unnatapãvarastanã // BhKir_8.19 imāni+amåni+iti+apavarjite ÷anais+yathābhirāmam+kusumāgrapallave / vihāya niūsāratayā+iva bhåruhān+padam+vana÷rãs+vanitāsu saüdadhe // BhKir_8.20 pravālabhaīgāruõapāõipallavas+parāgapāõķåkįtapãvarastanas+ / mahãruhas+puųpasugandhis+ādade vapurguõocchrāyam+iva+aīganājanas+ // BhKir_8.21 varorubhis+vāraõahastapãvarais+cirāya khinnān+navapallava÷riyas+ / same+api yātum+caraõān+anã÷varān+madāt+iva praskhalatas+pade pade // BhKir_8.22 visārikā¤cãmaõira÷milabdhayā manoharocchāyanitamba÷obhayā / sthitāni jitvā navasaikatadyutim+÷ramātiriktais+jaghanāni gauravais+ // BhKir_8.23 samucchvasatpaīkajako÷akomalais+upāhita÷rãõi+upanãvi nābhibhis+ / dadhanti madhyeųu valãvibhaīgiųu stanātibhārāt+udarāõi namratām // BhKir_8.24 samānakāntãni tuųārabhåųaõais+saroruhais+asphuņapattrapaīktibhis+ / citāni gharmāmbukaõais+samantatas+mukhāni+anutphullavilocanāni ca // BhKir_8.25 viniryatãnām+gurusvedamantharam+surāīganānām+anusānuvartmanas+ / savismayam+råpayatas+nabha÷carān+vive÷a tatpårvam+iva+ãkųaõādaras+ // BhKir_8.26 atha sphuranmãnavidhåtapaīkajā vipaīkatãraskhalitormisaühatis+ / payas+avagāķhum+kalahaüsanādinã samājuhāva+iva vadhås+surāpagā // BhKir_8.27 pra÷āntagharmābhibhavas+÷anais+vivān+vilāsinãbhyas+parimįųņapaīkajas+ / dadau bhujālambam+iva+ātta÷ãkaras+taraīgamālāntaragocaras+anilas+ // BhKir_8.28 gatais+sahāvais+kalahaüsavikramam+kalatrabhārais+pulinam+nitambibhis+ / mukhais+sarojāni ca dãrghalocanais+surastriyas+sāmyaguõān+nirāsire // BhKir_8.29 vibhinnaparyantagamãnapaīktayas+puras+vigāķhās+sakhibhis+marutvatas+ / kathaücit+āpas+surasundarãjanais+sabhãtibhis+tatprathamam+prapedire // BhKir_8.30 vigāķhamātre ramaõãbhis+ambhasi prayatnasaüvāhitapãvarorubhis+ / vibhidyamānā visasāra sārasān+udasya tãreųu taraīgasaühatis+ // BhKir_8.31 ÷ilāghanais+nākasadām+uraūsthalais+bįhannive÷ais+ca vadhåpayodharais+ / taņābhinãtena vibhinnavãcinā ruųā+iva bheje kaluųatvam+ambhasā // BhKir_8.32 vidhåtake÷ās+parilolitasrajas+surāīganānām+praviluptacandanās+ / atiprasaīgāt+vihitāgasas+muhus+prakampam+ãyus+sabhayās+iva+årmayas+ // BhKir_8.33 vipakųacittonmathanās+nakhavraõās+tirohitās+vibhramamaõķanena ye / hįtasya ÷eųān+iva kuīkumasya tān+vikatthanãyān+dadhus+anyathā striyas+ // BhKir_8.34 sarojapattre nu vilãnaųaņpade viloladįųņes+svit+amå vilocane / ÷iroruhās+svin+natapakųmasantates+dvirephavįndam+nu ni÷abdani÷calam // BhKir_8.35 agåķhahāsasphuņadantakesaram+mukham+svit+etat+vikasat+nu paīkajam / iti pralãnām+nalinãvane sakhãm+vidāübabhåvus+sucireõa yoųitas+ // BhKir_8.36 priyeõa saügrathya vipakųasaünidhau+upāhitām+vakųasi pãvarastane / srajam+na kācit+vijahau jalāvilām+vasanti hi premõi guõās+na vastuni // BhKir_8.37 asaü÷ayam+nyastam+upāntaraktatām+yat+eva roddhum+ramaõãbhis+a¤janam / hįte+api tasmin+salilena ÷uklatām+nirāsa rāgas+nayaneųu na ÷riyam // BhKir_8.38 dyutim+vahantas+vanitāvataüsakās+hįtās+pralobhāt+iva vegibhis+jalais+ / upaplutās+tatkųaõa÷ocanãyatām+cyutādhikārās+sacivās+iva+āyayus+ // BhKir_8.39 vipattralekhās+niralaktakādharās+nira¤janākųãs+api bibhratãs+÷riyam / nirãkųya rāmās+bubudhe nabha÷carais+alaükįtam+tadvapuųā+eva maõķanam // BhKir_8.40 tathā na pårvam+kįtabhåųaõādaras+priyānurāgeõa vilāsinãjanas+ / yathā jalārdras+nakhamaõķana÷riyā dadāha dįųņãs+ca vipakųayoųitām // BhKir_8.41 ÷ubhānanās+sāmburuheųu bhãravas+vilolahārās+calaphenapaīktiųu / nitāntagauryas+hįtakuīkumeųu+alam+na lebhire tās+parabhāgam+årmiųu // BhKir_8.42 hradāmbhasi vyastavadhåkarāhate ravam+mįdaīgadhvanidhãram+ujjhati / muhustanais+tālassamam+samādade manoramam+nįtyam+iva pravepitam // BhKir_8.43 ÷riyā hasadbhis+kalamāni sasmitais+alaükįtāmbus+pratimāgatais+mukhais+ / kįtānukålyā surarājayoųitām+prasādasāphalyam+avāpa jāhvanã // BhKir_8.44 parisphuranmãnavighaņņitoravas+surāīganās+trāsaviloladįųņayas+ / upāyayus+kampitapāõipallavās+sakhãjanasya+api vilokanãyatām // BhKir_8.45 bhayāt+iva+ā÷liųya jhaųāhate+ambhasi priyam+mudā+ānandayati sma māninã / akįtrimapremarasāhitais+manas+haranti rāmās+kįtakais+api+ãhitais+ // BhKir_8.46 tirohitāntāni nitāntam+ākulais+apām+vigāhāt+alakais+prasāribhis+ / yayus+vadhånām+vadanāni tulyatām+dvirephavįndāntaritais+saroruhais+ // BhKir_8.47 karau dhunānā navapallavākįtã payasi+agādhe kila jātasambhramā / sakhãųu nirvācyam+adhārųņhyadåųitam+priyāīgasaü÷leųam+avāpa māninã // BhKir_8.48 priyais+salãlam+karavārivāritas+pravįddhaniū÷vāsavikampitastanas+ / savibhramādhåtakarāgrapallavas+yathārthatām+āpa vilāsinãjanas+ // BhKir_8.49 udasya dhairyam+dayitena sādaram+prasāditāyās+karavārivāritam / mukham+nimãlannayanam+natabhruvas+÷riyam+sapatnãvadanāt+iva+ādade // BhKir_8.50 vihasya pāõau vidhįte dhįtāmbhasi priyeõa vadhvā madanārdracetasas+ / sakhã+iva kā¤cã payasā ghanãkįtā babhāra vãtoccayabandham+aü÷ukam // BhKir_8.51 nira¤jane sācivilokitam+dį÷au+ayāvakam+vepathus+oųņhapallavam / natabhruvas+maõķayadi sma vigrahe balikriyā ca+atilakam+tadāspadam // BhKir_8.52 nimãladākekaralocacakųuųām+priyopakaõņham+kįtagātravepathus+ / nimajjatãnām+÷vasitoddhatastanas+÷ramas+nu tāsām+madanas+nu paprathe // BhKir_8.53 priyeõa siktā caramam+vipakųatas+cukopa kācit+na tutoųa sāntvanais+ / janasya råķhapraõayasya cetasas+kim+api+amarųas+anunaye bhį÷āyate // BhKir_8.54 ittham+vihįtya vanitābhis+udasyamānam+pãnastanorujaghanasthala÷ālinãbhis+ / utsarpitormicayalaīghitatãrade÷am+autsuki+anunnam+iva vāri puras+pratasthe // BhKir_8.55 tãrāntarāõi mithunāni rathāīganāmnām+nãtvā vilolitasarojavana÷riyas+tās+ / saürejire surasarijjaladhautahārās+tārāvitānataralās+iva yāmavatyas+ // BhKir_8.56 saükrāntacandanarasāhitavarõabhedam+vicchinnabhåųaõamaõiprakarāü÷ucitram / baddhormi nākavanitāparibhuktamuktam+sindhos+babhāra salilam+÷ayanãyalakųmãm // BhKir_8.57 vãkųya rantumanasas+suranārãs+āttacitraparidhānavibhåųās+ / tatpriyārtham+iva yātum+atha+astam+bhānumān+upapayodhi lalambe // BhKir_9.1 madhyamopalanibhe lasadaü÷au+ekatas+cyutim+upeyuųi bhānau / dyaus+uvāha parivįttivilolām+hārayaųņim+iva vāsaralakųmãm // BhKir_9.2 aü÷upāõibhis+atãva pipāsus+padmajam+madhu bhį÷am+rasayitvā / kųãbatām+iva gatas+kųitim+eųyan+lohitam+vapus+uvāha pataīgas+ // BhKir_9.3 gamyatām+upagate nayanānām+lohitāyāti sahasramarãcau / āsasāda virahayya dharitrãm+cakravākahįdayāni+abhitāpas+ // BhKir_9.4 muktamålalaghus+ujjhitapårvas+pa÷cime nabhasi sambhįtasāndras+ / sāmi majjati ravau na vireje khinnajihmas+iva ra÷misamåhas+ // BhKir_9.5 kāntadåtyas+iva kuīkumatāmrās+sāyamaõķalam+abhi tvarayantyas+ / sādaram+dadį÷ire vanitābhis+saudhajālapatitās+ravibhāsas+ // BhKir_9.6 agrasānuųu nitāntapi÷aīgais+bhåruhān+mįdukarais+avalambya / asta÷ailagahanam+nu vivasvān+āvive÷a jaladhim+nu mahãm+nu // BhKir_9.7 ākulas+calapatatrikulānām+āravais+anuditauųasarāgas+ / āyayau+aharida÷vavipāõķus+tulyatām+dinamukhena dināntas+ // BhKir_9.8 āsthitas+sthagitavāridapaīktyā saüdhyayā gaganapa÷cimabhāgas+ / sormividrumavintānavibhāsā ra¤jitasya jaladhes+÷riyam+åhe // BhKir_9.9 prā¤jalau+api jane natamårdhni prema tatpravaõacetasi hitvā / saüdhyayā+anuvidadhe viramantyā cāpalena sujanetaramaitrã // BhKir_9.10 auųasātapabhayāt+apalãnam+vāsaracchavivirāmapaņãyas+ / saünipatya ÷anakais+iva nimnāt+andhakāram+udavāpa samāni // BhKir_9.11 ekatām+iva gatasya vivekas+kasyacit+na mahatas+api+upalebhe / bhāsvatā nidadhire bhuvanānām+ātmani+iva patitena vi÷eųās+ // BhKir_9.12 icchatām+saha vadhåbhis+abhedam+yāminãvirahiõām+vihagānām / āpus+eva mithunāni viyogam+laīghyate na khalu kālaniyogas+ // BhKir_9.13 yacchati pratimukham+dayitāyai vācam+antikagate+api ÷akuntau / nãyate sma natim+ujjhitaharųam+paīkajam+mukham+iva+amburuhiõyā // BhKir_9.14 ra¤jitās+nu vividhās+taru÷ailās+nāmitam+nu gaganam+sthagitam+nu / påritā nu viųameųu dharitrã saühįtās+nu kakubhas+timireõa // BhKir_9.15 rātrirāgamalināni vikāsam+paīkajāni rahayanti vihāya / spaųņatārakam+iyāya nabhas+÷rãs+vastum+icchati nirāpadi sarvas+ // BhKir_9.16 vyāna÷e ÷a÷adhareõa vimuktas+ketakãkusumakesarapāõķus+ / cårõamuųņis+iva lambhitakāntis+vāsavasya di÷am+aü÷usamåhas+ // BhKir_9.17 ujjhatã ÷ucam+iva+ā÷u tamisrām+antikam+vrajati tārakarāje / dikprasādaguõamaõķanam+åhe ra÷mihāsavi÷adam+mukham+aindrã // BhKir_9.18 nãlanãrajanibhe himagauram+÷ailaruddhavapuųas+sitara÷mes+ / khe rarāja nipatatkarajālam+vāridhes+payasi gāīgam+iva+ambhas+ // BhKir_9.19 dyām+nirundhat+atinãlaghanābham+dhvāntam+udyatakareõa purastāt / kųipyamāõam+asitetarabhāsā ÷ambhunā+iva karicarma cakāse // BhKir_9.20 antikāntikagatenduvisįųņe jihmatām+jahati dãdhitijāle / niūsįtas+timirabhāranirodhāt+ucchvasan+iva rarāja digantas+ // BhKir_9.21 lekhayā vimalavidrumabhāsā saütatam+timiram+indus+udāse / daüųņrayā kanakaņaīkapi÷aīgyā maõķalam+bhuvas+iva+ādivarāhas+ // BhKir_9.22 dãpayan+atha nabhas+kiraõaughais+kuīkumāruõapayodharagauras+ / hemakumbhas+iva pårvapayodhes+unmamajja ÷anakais+tuhināü÷us+ // BhKir_9.23 udgatendum+avibhinnatamisrām+pa÷yati sma rajanãm+avitįptas+ / vyaü÷ukasphuņamukhãm+atijihmām+vrãķayā navavadhåm+iva lokas+ // BhKir_9.24 na prasādam+ucitam+gamitā dyais+na+uddhįtam+timiram+adrivanebhyas+ / diīmukheųu na ca dhāma vikãrõam+bhåųitā+eva rajanã himabhāsā // BhKir_9.25 māninãjanavilocanapātān+uųõabāųpakaluųān+pratigįhõan / mandamandam+uditas+prayayau kham+bhãtabhãtas+iva ÷ãtamayåkhas+ // BhKir_9.26 ÷liųyatas+priyavadhås+upakaõņham+tārakās+tatakarasya himāü÷os+ / udvaman+abhirarāja samantāt+aīgarāgas+iva lohitarāgas+ // BhKir_9.27 preritas+÷a÷adhareõa karaughas+saühatāni+api nunoda tamāüsi / kųãrasindhus+iva mandarabhinnas+kānanāni+aviraloccataråõi // BhKir_9.28 ÷āratām+gamitayā ÷a÷ipādais+chāyayā viņapinām+pratipede / nyasta÷uklabalicitratalābhis+tulyatā vasative÷mamahãbhis+ // BhKir_9.29 ātape dhįtimatā saha vadhvā yāminãvirahiõā vihagena / sehire na kiraõās+himara÷mes+duūkhite manasi sarvam+asahyam // BhKir_9.30 gandham+uddhatarajaūkaõavāhã vikųipan+vikasatām+kumudānām / ādudhāva parilãnavihaīgās+yāminãmarut+apām+vanarājãs+ // BhKir_9.31 saüvidhātum+abhiųekam+udāse manmathasya lasadaü÷ujalaughas+ / yāminãvanitayā tatacihnas+sotpalas+rajatakumbhas+iva+indus+ // BhKir_9.32 ojasā+api khalu nånam+anånam+na+asahāyam+upayāti jaya÷rãs+ / yat+vibhus+÷a÷imayåkhasakhas+san+ādade vijayi cāpam+anaīgas+ // BhKir_9.33 sadmanām+viracanāhita÷obhais+āgatapriyakathais+api dåtyam / saünikįųņaratibhis+suradārais+bhåųitais+api vibhåųaõam+ãųe // BhKir_9.34 na srajas+rurucire ramaõãbhyas+candanāni virahe madirā vā / sādhaneųu hi rates+upadhatte ramyatām+priyasamāgamas+eva // BhKir_9.35 prasthitābhis+adhināthanivāsam+dhvaüsitapriyasakhãvacanābhis+ / māninãbhis+apahastitadhairyas+sādayan+iva madas+avalalambe // BhKir_9.36 kāntave÷ma bahu saüdi÷atãbhis+yātam+eva rataye ramaõãbhis+ / manmathena pariluptamatãnām+prāya÷as+skhalitam+api+upakāri // BhKir_9.37 ā÷u kāntam+abhisāritavatyās+yoųitas+pulakaruddhakapolam / nirjigāya mukham+indum+akhaõķam+khaõķapatratilakākįti kāntyā // BhKir_9.38 ucyatām+sa vacanãyam+a÷eųam+na+ã÷vare paruųatā sakhi sādhvã / ānaya+enam+anunãya katham+vā vipriyāõi janayan+anuneyas+ // BhKir_9.39 kim+gatena na hi yuktam+upaitum+kas+priye subhagamānini mānas+ / yoųitām+iti kathāsu sametais+kāmibhis+bahurasā dhįtis+åhe // BhKir_9.40 yoųitas+pulakarodhi dadhatyās+gharmavāri navasaügamajanma / kāntavakųasi babhåva patantyās+maõķanam+lulitamaõķanatā+eva // BhKir_9.41 ÷ãdhupānavidhurāsu nigįhõan+mānam+ā÷u ÷ithilãkįtalajjas+ / saügatāsu dayitais+upalebhe kāminãųu madanas+nu madas+nu // BhKir_9.42 dvāri cakųus+adhipāõi kapolau kãvitam+tvayi kutas+kalahas+asyās+ / kāminām+iti vacas+punaruktam+prãtaye navanavatvam+iyāya // BhKir_9.43 sāci locanayugam+namayantã rundhatã dayitavakųasi pātam / subhruvas+janayati sma vibhåųām+saügatau+upararāma ca lajjā // BhKir_9.44 savyalãkam+avadhãritakhinnam+prasthitam+sapadi kopapadena / yoųitas+suhįt+iva sma ruõaddhi prāõanātham+abhibāųpanipātas+ // BhKir_9.45 ÷aīkitāya kįtabāųpanipātām+ãrųyayā vimukhitām+dayitāya / māninim+abhimukhāhitacittām+÷aüsati sma ghanaromavibhedas+ // BhKir_9.46 loladįųņi vadanam+dayitāyās+cumbati priyatame rabhasena / vrãķayā saha vinãvi nitambāt+aü÷ukam+÷ithilatām+upapade // BhKir_9.47 hrãtaya agalitanãvi nirasyan+antarãyam+avalambitakā¤ci / maõķalãkįtapįthustanabhāram+sasvaje dayitayā hįdaye÷as+ // BhKir_9.48 ādįtās+nakhapadais+parirambhās+cumbitāni ghanadantanipātais+ / saukumāryaguõasambhįtakãrtis+vāmas+eva surateųu+api kāmas+ // BhKir_9.49 pāõipallavavidhånanam+antas+sãtkįtāni nayanārdhanimeųās+ / yoųitām+rahasi gadgadavācām+astratām+upayayus+madanasya // BhKir_9.50 pātum+āhitaratãni+abhileųus+tarųayanti+apunaruktarasāni / sasmitāni vadanāni vadhånām+sotpalāni ca madhåni yuvānas+ // BhKir_9.51 kāntasaügamaparājitamanyau vāruõãrasana÷āntavivāde / māninãjanas+upāhitasaüdhau saüdadhe dhanuųi na+iųum+anaīgas+ // BhKir_9.52 kupyata+ā÷u bhavata+ānatacittās+kopitān+ca varivasyata yånas+ / iti+anekas+upade÷as+iva sma svādyate yuvatibhis+madhuvāras+ // BhKir_9.53 bhartįbhis+praõayasambhramadattām+vāruõãm+atirasām+rasayitvā / hrãvimohavirahāt+upalebhe pāņavam+nu hįdayam+nu vadhåbhis+ // BhKir_9.54 svāditas+svayam+atha+edhitamānam+lambhitas+priyatamais+saha pãtas+ / āsavas+pratipadam+pramadānām+naikaråparasatām+iva bheje // BhKir_9.55 bhråvilāsasubhagān+anukartum+vibhramān+iva vadhånayanānām / ādade mįduvilokapalā÷ais+utpalais+caųakavãciųu kampas+ // BhKir_9.56 oųņhapallavavidaü÷arucãnām+hįdyatām+upayayau ramaõānām / phullalocanavinãlasarojais+aīganāsyacaųakais+madhuvāras+ // BhKir_9.57 prāpyate guõavatā+api guõānām+vyaktam+ā÷rayava÷ena vi÷eųas+ / tat+tathā hi dayitānanadattam+vyāna÷e madhu rasāti÷ayena // BhKir_9.58 vãkųya ratnacaųakeųu+atiriktām+kāntadantapadamaõķanalakųmãm / jaj¤ire bahumatās+pramadānām+oųņhayāvakanudas+madhuvārās+ // BhKir_9.59 locanādharakįtāhįtarāgā vāsitānanavi÷eųitagandhā / vāruõã paraguõātmaguõānām+vyatyayam+vinimayam+nu vitene // BhKir_9.60 tulyaråpam+asitotpalam+akųõos+karõagam+nirupakāri viditvā / yoųitas+suhįt+iva pravibheje lambhitekųaõarucis+madarāgas+ // BhKir_9.61 kųãõayāvakarasas+api+atipānais+kāntadantapadasambhįta÷obhas+ / āyayau+atitarām+iva vadhvās+sāndratām+adharapallavarāgas+ // BhKir_9.62 rāgajāntanayaneųu nitāntam+vidrumāruõakapolataleųu / sarvagā+api dadį÷e vanitānām+darpaõeųu+iva mukheųu mada÷rãs+ // BhKir_9.63 baddhakopavikįtãs+api rāmās+cārutābhimatatām+upaninye / va÷yatām+madhumadas+dayitānām+ātmavargahitam+icchati sarvas+ // BhKir_9.64 vāsasām+÷ithilatām+upanābhi hrãnirāsam+apade kupitāni / yoųitām+vidadhatã guõapakųe nirmamārja madirā vacanãyam // BhKir_9.65 bhartįųu+upasakhi nikųipatãnām+ātmanas+madhumadodyamitānām / vrãķayā viphalayā vanitānām+na sthitam+na vigatam+hįdayeųu // BhKir_9.66 rundhatã nayanavākyavikāsam+sāditas+bhayakarā parirambhe / vrãķitasya lalitam+yuvatãnām+kųãbatā bahuguõais+anujahre // BhKir_9.67 yoųit+uddhatamanobhavarāgā mānavatã+api yayau dayitāīkam / kārayati+anibhįtā guõadoųe vāruõã khalu rahasyavibhedam // BhKir_9.68 āhite nu madhunā madhuratve ceųņitasya gamite nu vikāsam / ābabhau navas+iva+uddhatarāgas+kāminãųu+avasaras+kusumeųos+ // BhKir_9.69 mā gamat+madavimåķhadhiyas+nas+projjhya rantum+iti ÷aīkitanāthās+ / yoųitas+na madirām+bhį÷am+ãųus+prema pa÷yati bhayāni+apade+api // BhKir_9.70 cittanirvįtividhāyi viviktam+manmathas+madhumadas+÷a÷ibhāsas+ / saügamas+ca dayitais+sma nayanti prema kām+api bhuvam+pramadānām // BhKir_9.71 dhārųņyalaīghitayathocitabhåmau nirdayam+vilulitālakamālye / māninãratividhau kusumeųus+mattamattas+iva vibhramam+āpa // BhKir_9.72 ÷ãdhupānavidhureųu vadhånām+vighnatām+upagateųu vapuūųu / ãhitam+ratirasāhitabhāvam+vãtalakųyam+api kāmiųu reje // BhKir_9.73 anyonyaraktamanasām+atha bibhratãnām+cetobhuvas+harisakhāpsarasām+nide÷am / vaibodhikadhvanivibhāvitapa÷cimārdhā sā saühįtā+iva parivįttim+iyāya rātris+ // BhKir_9.74 nidrāvinoditanitāntaratiklamānām+āyāmimaīgalaninādavibodhitānām / rāmāsu bhāvivirahākulitāsu yånām+tatpårvatām+iva samādadhire ratāni // BhKir_9.75 kāntājanam+suratakhedanimãlitākųam+saüvāhitum+samupayān+iva mandamandam / harmyeųu mālyamadirāparibhogagandhān+āvi÷cakāra rajanãparivįttivāyus+ // BhKir_9.76 āmodavāsitacalādharapallaveųu nidrākaųāyitavipāņalalocaneųu / vyāmįųņapattratilakeųu vilāsinãnām+÷obhām+babandha vadaneųu madāva÷eųas+ // BhKir_9.77 gatavati nakhalekhālakųyatām+aīgarāge samadadayitapãtātāmrabimbādharāõām / virahavidhuram+iųņā satsakhã+ivaīganānām+hįdayam+avalalambe rātrisambhogalakųmãs+ // BhKir_9.78 atha parimalajām+avāpya lakųmãm+avayavadãpitamaõķana÷riyas+tās+ / vasatim+abhivihāya ramyahāvās+surapatisånuvilobhanāya jagmus+ // BhKir_10.1 drutapadam+abhiyātum+icchatãnām+gamanaparikramalāghavena tāsām / avaniųu caraõais+pįthustanãnām+alaghunitambatayā ciram+niųede // BhKir_10.2 nihitasarasayāvakais+babhāse caraõatalais+kįtapaddhatis+vadhånām / aviralavitatā+iva ÷akragopais+aruõitanãlatįõolapā dharitrã // BhKir_10.3 dhvanis+agavivareųu nåpurāõām+pįthura÷anāguõa÷i¤jitānuyātas+ / pratiravavitatas+vanāni cakre mukharasam+utsukahaüsasārasāni // BhKir_10.4 avacayaparibhogavanti hiüsrais+sahacaritāni+amįgāõi kānanāni / abhidadhus+abhitas+munim+vadhåbhyas+samuditasādhvasaviklavam+ca cetas+ // BhKir_10.5 nįpatimuniparigraheõa sā bhås+surasacivāpsarasām+jahāra cetas+ / upahitaparamaprabhāvadhāmnām+na hi jayinām+tapasām+alaīghyam+asti // BhKir_10.6 sacakitam+iva vismayākulābhis+÷ucisikatāsu+atimānuųāõi tābhis+ / kųitiųu dadį÷ire padāni jiųõos+upahitaketus+atha+aīgalā¤chanāni // BhKir_10.7 ati÷ayitavanāntaradyutãnām+phalakusumāvacaye+api tadvidhānām / įtus+iva taruvãrudhām+samįddhyā yuvatijanais+jagįhe muniprabhāvas+ // BhKir_10.8 mįditakisalayas+surāīganānām+sasalilavalkalabhārabhugna÷ākhas+ / bahumatim+adhikām+yayau+a÷okas+parijanatā+api guõāya sadguõānām // BhKir_10.9 yamaniyamakį÷ãkįtasthirāīgas+paridadį÷e vidhįtāyudhas+sa tābhis+ / anupama÷amadãptatāgarãyān+kįtapadapaīktis+atharvaõā+iva vedas+ // BhKir_10.10 ÷a÷adharas+iva locanābhirāmais+gaganavisāribhis+aü÷ubhis+parãtas+ / ÷ikharanicayam+ekasānusadmā sakalam+iva+api dadhan+mahãdharasya // BhKir_10.11 surasariti param+tapas+adhigacchan+vidhįtapi÷aīgabįhajjaņākalāpas+ / havis+iva vitatas+÷ikhāsamåhais+samabhilaųan+upavedi jātavedās+ // BhKir_10.12 sadį÷am+atanum+ākįtes+prayatnam+tadanuguõām+aparais+kriyām+alaīghyām / dadhat+alaghu tapas+kriyānuråpam+vijayavatãm+ca tapaūsamām+samįddhim // BhKir_10.13 ciraniyamakį÷as+api ÷ailasāras+÷amaniratas+api durāsadas+prakįtyā / sasacivas+iva nirjane+api tiųņhan+munis+api tulyarucis+trilokabhartus+ // BhKir_10.14 tanum+avajitalokasāradhāmnãm+tribhuvanaguptisahām+vilokayantyas+ / avayayus+amarastriyas+asya yatnam+vijayaphale viphalam+tapodhikāre // BhKir_10.15 munidanutanayān+vilobhya sadyas+pratanubalāni+adhitiųņhatas+tapāüsi / alaghuni bahu menire ca tās+svam+kuli÷abhįtā vihitam+pade niyogam // BhKir_10.16 atha kįtakavilobhanam+vidhitsau yuvatijane harisånudar÷anena / prasabham+avatatāra cittajanmā harati manas+madhurā hi yauvana÷rãs+ // BhKir_10.17 sapadi harisakhais+vadhånide÷āt+dhvanitamanoramavallakãmįdaīgais+ / yugapat+įtugaõasya saünidhānam+viyati vane ca yathāyatham+vitene // BhKir_10.18 sajalajaladharam+nabhas+vireje vivįtim+iyāya rucis+taķillatānām / vyavahitarativigrahais+vitene jalagurubhis+stanitais+digantareųu // BhKir_10.19 parisurapatisånudhāma sadyas+samupadadhat+mukulāni mālatãnām / viralam+apajahāra baddhabindus+sarajasatām+avanes+apām+nipātas+ // BhKir_10.20 pratidi÷am+abhigacchatā+abhimįųņas+kakubhavikāsasugandhinā+anilena / navas+iva vibabhau sacittajanmā gatadhįtis+ākulitas+ca jãvalokas+ // BhKir_10.21 vyathitam+api bhį÷am+manas+harantã pariõatajambuphalopabhogahįųņā / parabhįtayuvatis+svanam+vitene navanavayojitakaõņharāgaramyam // BhKir_10.22 abhibhavati manas+kadambavāyau madamadhure ca ÷ikhaõķinām+nināde / janas+iva na dhįtes+cacāla jiųõus+na hi mahatām+sukaras+samādhibhaīgas+ // BhKir_10.23 dhįtabisavalayāvalis+vahantã kumudavanaikadukålam+āttabāõā / ÷aradamalatale sarojapāõau ghanasamayena vadhås+iva+ālalambe // BhKir_10.24 samada÷ikhirutāni haüsanādais+kumudavanāni kadambapuųpavįųņyā / ÷riyam+ati÷ayinãm+sametya jagmus+guõamahatām+mahate guõāya yogas+ // BhKir_10.25 sarajasam+apahāya ketakãnām+prasavam+upāntikanãpareõukãrõam / priyamadhurasanāni ųaņpadālã malinayati sma vinãlabandhanāni // BhKir_10.26 mukulitam+ati÷ayya bandhujãvam+dhįtajalabinduųu ÷ādvalasthalãųu / aviralavapuųas+surendragopās+vikacapalā÷acaya÷riyam+samãyus+ // BhKir_10.27 aviralaphalinãvanaprasånas+kusumitakundasugandhigandhavāhas+ / guõam+asamayajam+cirāya lebhe viralatuųārakaõ.as+tuųārakālas+ // BhKir_10.28 nicayini lavalãlatāvikāse janayati lodhrasamãraõe ca harųam / vikįtim+upayayau na pāõķusånus+calati nayāt+na jigãųatām+hi cetas+ // BhKir_10.29 katipayasahakārapuųparamyas+tanutuhinas+alpavinidrasinduvāras+ / surabhimukhahimāgamānta÷aüsã samupayayau ÷i÷iras+smaraikabandhus+ // BhKir_10.30 kusumanagavanāni+upaitukāmā kisalayinãm+avalambya cåtayaųņim / kvaõadalikulanåpurā nirāse nalinavaneųu padam+vasantalakųmãs+ // BhKir_10.31 vikasitakusumādharam+hasantãm+kurabakarājivadhåm+vilokayantam / dadį÷us+iva surāīganās+niųaõõam+sa÷aram+anaīgam+a÷okapallaveųu // BhKir_10.32 muhus+anupatatā vidhåyamānam+viracitasaühati dakųiõānilena / alikulam+alakākįtim+prapede nalinamukhāntavisarpi paīkajinyās+ // BhKir_10.33 ÷vasanacalitapallavādharoųņhe navanihiterųyam+iva+avadhånayantã / madhusurabhiõi ųaņpadena puųpe mukhe+iva ÷ālalatāvadhås+cucumbe // BhKir_10.34 prabhavati na tadā paras+vijetum+bhavati jitendriyatā yat+ātmarakųā / avajitabhuvanas+tathā hi lebhe sitaturage vijayam+na puųpamāsas+ // BhKir_10.35 katham+iva tava saümatis+bhavitrã samam+įtubhis+muninā+avadhãritasya / iti viracitamallikāvikāsas+smayate+iva sma madhum+nidāghakālas+ // BhKir_10.36 balavat+api balam+mithovirodhi prabhavati na+eva vipakųanirjayāya / bhuvanaparibhavã na yat+tadānãm+tam+įtugaõas+kųaõam+unmanãcakāra // BhKir_10.37 ÷rutisukham+upavãõitam+sahāyais+aviralalā¤chanahāriõas+ca kālās+ / avihitaharisånuvikriyāõi trida÷avadhåųu manobhavam+vitenus+ // BhKir_10.38 na dalati nicaye tathā+utpalānām+na ca viųamacchadagucchayåthikāsu / abhiratum+upalebhire yathā+āsām+haritanayāvayaveųu locanāni // BhKir_10.39 munim+abhimukhatām+ninãųavas+yās+samupayayus+kamanãyatāguõena / madanam+upadadhe sas+eva tāsām+duradhigamā hi gatis+prayojanānām // BhKir_10.40 prakįtam+anusasāra na+abhineyam+pravikasadaīguli pāõipallavam+vā / prathamam+upahitam+vilāsi cakųus+sitaturage na cacāla nartakãnām // BhKir_10.41 abhinayamanasas+surāīganāyās+nihitam+alaktakavartanābhitāmram / caraõam+abhipapāta ųaņpadālã dhutanavalohitapaīkajābhi÷aīkā // BhKir_10.42 aviralam+alaseųu nartakãnām+drutapariųiktam+alaktakam+padeųu / savapuųām+iva cittarāgam+åhus+namita÷ikhāni kadambakesarāõi // BhKir_10.43 nįpasutam+abhitas+samanmathāyās+parijanagātratirohitāīgayaųņes+ / sphuņam+abhilaųitam+babhåva vadhvā vadati hi saüvįtis+eva kāmitāni // BhKir_10.44 abhimuni sahasā hįte parasyās+ghanamarutā jaghanāü÷ukaikade÷e / cakitam+avasanoru satrapāyās+pratiyuvatãs+api vismayam+nināya // BhKir_10.45 dhįtabisavalaye nidhāya pāõau mukham+adhiråųitapāõķugaõķalekham / nįpasutam+aparā smarābhitāpāt+amadhumadālasalocanam+nidadhyau // BhKir_10.46 sakhi dayitam+iha+ānaya+iti sā mām+prahitavatã kusumeųuõā+abhitaptā / hįdayam+ahįdayā na nāma pårvam+bhavadupakaõņham+upāgatam+viveda // BhKir_10.47 ciram+api kalitāni+apārayantyā parigaditum+pari÷uųyatā mukhena / gataghįõa gamitāni satsakhãnām+nayanayugais+samam+ārdratām+manāüsi // BhKir_10.48 acakamata sapallavām+dharitrãm+mįdusurabhim+virahayya puųpa÷ayyām / bhį÷am+aratim+avāpya tatra ca+asyās+tava sukha÷ãtam+upaitum+aīkam+icchā // BhKir_10.49 tat+anagha tanus+astu sā sakāmā vrajati purā hi parāsutām+tvadarthe / punar+api sulabham+tapas+anurāgã yuvatijanas+khalu na+āpyate+anuråpas+ // BhKir_10.50 jahihi kaņhinatām+prayaccha vācam+nanu karuõāmįdu mānasam+munãnām / upagatam+avadhãrayanti+abhavyās+sa nipuõam+etya kayācit+evam+åce // BhKir_10.51 salalitacalitatrikābhirāmās+÷irasijasaüyamanākulaikapāõis+ / surapatitanaye+aparā nirāse manasijajaitra÷aram+vilocanārdham // BhKir_10.52 kusumitam+avalambya cåtam+uccais+tanus+ibhakumbhapįthustanānatāīgã / tadabhimukham+anaīgacāpayaųņis+visįtaguõā+iva samunnanāma kācit // BhKir_10.53 sarabhasam+avalambya nãlam+anyā vigalitanãvi vilolam+antarãyam / abhipatitumanās+sasādhvasā+iva cyutara÷anāguõasaüditā+avatasthe // BhKir_10.54 yadi manasi ÷amas+kim+aīga cāpam+÷aņha viųayās+tava vallabhās+na muktis+ / bhavatu di÷ati na+anyakāminãbhyas+tava hįdaye hįdaye÷varāvakā÷am // BhKir_10.55 iti viųamitacakųuųā+abhidhāya sphuradadharoųņham+asåyayā kayācit / agaõitagurumānalajjayā+asau svayam+urasi ÷ravaõotpalena jaghne // BhKir_10.56 savinayam+aparā+abhisįtya sāci smitasubhagaikalasatkapolalakųmãs+ / ÷ravaõaniyamitena tam+nidadhya sakalam+iva+asakalena locanena // BhKir_10.57 karuõam+abhihitam+trapā nirastā tadabhimukham+ca vimuktam+a÷ru tābhis+ / prakupitam+abhisāraõe+anunetum+priyam+iyatã hi+abalājanasya bhåmis+ // BhKir_10.58 asakalanayanekųitāni lajjā gatam+alasam+paripāõķutā viųādas+ / iti vividham+iyāya tāsu bhåųām+prabhavati maõķayitum+vadhås+anaīgas+ // BhKir_10.59 alasapadamanoramam+prakįtyā jitakalahaüsavadhågati prayātam / sthitam+urujaghanasthalātibhārāt+uditapari÷ramajihmitekųaõam+vā // BhKir_10.60 bhį÷akusuma÷areųupātamohāt+anavasitārthapadākulas+abhilāpas+ / adhikavitatalocanam+vadhånām+ayugapat+unnamitabhru vãkųitam+ca // BhKir_10.61 rucikaram+api na+arthavat+babhåva stimitasamādhi÷ucau pįthātanåje / jvalayati mahatām+manāüsi+amarųe na hi labhate+avasaram+sukhābhilāųas+ // BhKir_10.62 svayam+saürādhya+evam+÷atamakham+akhaõķena tapasā parocchittyā labhyām+abhilaųati lakųmãm+harisute / manobhis+sodvegais+praõayavihataidhvastarucayas+sagandharmās+dhāma trida÷avanitās+svam+pratiyayus+ // BhKir_10.63 atha+āmarųāt+nisargāt+ca jitendriyatayā tayā / ājagāma+ā÷ramam+jiųõos+pratãtas+pāka÷āsanas+ // BhKir_11.1 muniråpas+anuråpeõa sånunā dadį÷e puras+ / drāghãyasā vayotãtas+pariklāntas+kila+adhvanā // BhKir_11.2 jaņānām+kãrõayā ke÷ais+saühatyā paritas+sitais+ / pįktayā+indukarais+ahnas+paryantas+iva saüdhyayā // BhKir_11.3 vi÷adabhråyugacchannavalitāpāīgalocanas+ / prāleyāvatatimlānapalā÷ābjas+iva hradas+ // BhKir_11.4 āsaktabharanãkā÷ais+aīgais+parikį÷ais+api / adyånas+sadgįhiõã+eva prāyas+yaųņyāvalambitas+ // BhKir_11.5 gåķhas+api vapuųā rājan+dhāmnā lokābhibhāvinā / aü÷umān+iva tanvabhrapaņalacchannavigrahas+ // BhKir_11.6 jaratãm+api bibhrāõas+tanum+aprākįtākįtis+ / cakāra+akrāntalakųmãkas+sasādhvasam+iva+ā÷rayam // BhKir_11.7 abhitas+tam+pįthāsånus+snehena paritastare / avij¤āte+api bandhau hi balāt+prahlādate manas+ // BhKir_11.8 ātitheyãm+atha+āsādya sutādapacitim+haris+ / vi÷ramya viųņare nāma vyājahāra+iti bhāratãm // BhKir_11.9 tvayā sādhu samārambhi nave vayasi yat+tapas+ / hriyate viųayais+prāyas+varųãyān+api mādį÷as+ // BhKir_11.10 ÷reyasãm+tava samprāptā guõasampadam+ākįtis+ / sulabhā ramyatā loke durlabham+hi guõārjanam // BhKir_11.11 ÷aradambudharacchāyās+gatvaryas+yauvana÷riyas+ / āpātaramyās+viųayās+paryantaparitāpinas+ // BhKir_11.12 antakas+paryavasthātā janminas+saütatāpadas+ / iti tyājye bhave bhavyas+muktau+uttiųņhate manas+ // BhKir_11.13 cittavān+asi kalyāõã yat+tvām+matis+upasthitā / viruddhas+kevalam+veųas+saüdehayati me manas+ // BhKir_11.14 yuyutsunā+iva kavacam+kim+āmuktam+idam+tvayā / tapasvinas+hi vasate kevalājinavalkale // BhKir_11.15 prapitsos+kim+ca te muktim+niūspįhasya kalevare / maheųudhã dhanus+bhãmam+bhåtānām+anabhidruhas+ // BhKir_11.16 bhayaükaras+prāõabhįtām+mįtyos+bhujas+iva+aparas+ / asis+tava tapasthasya na samarthayate ÷amam // BhKir_11.17 jayam+atrabhavān+nånam+arātiųu+abhilāųukas+ / krodhalakųma kųamāvantas+kva+āyudham+kva tapodhanās+ // BhKir_11.18 yas+karoti vadhodarkās+niū÷reyasakarãs+kriyās+ / glānidoųacchidas+svacchās+sa måķhas+paīkayati+apas+ // BhKir_11.19 målam+doųasya hiüsādes+arthakāmau sma mā puųas+ / tau hi tattvāvabodhasya durucchedau+upaplavau // BhKir_11.20 abhidroheõa bhåtānām+arjayan+gatvarãs+÷riyas+ / udanvān+iva sindhånām+āpadām+eti pātratām // BhKir_11.21 yās+gamyās+satsahāyānām+yāsu khedas+bhayam+yatas+ / tāsām+kim+yat+na duūkhāya vipadām+iva sampadām // BhKir_11.22 durāsadān+arãn+ugrān+dhįtes+vi÷vāsajanmanas+ / bhogān+bhogān+iva+aheyān+adhyāsya+āpat+na durlabhā // BhKir_11.23 na+antaraj¤ās+÷riyas+jātu priyais+āsām+na bhåyate / āsaktās+tāsu+amã måķhās+vāma÷ãlās+hi jantavas+ // BhKir_11.24 kas+apavādas+stutipade yat+a÷ãleųu ca¤calās+ / sādhuvįttān+api kųudrās+vikųipanti+eva sampadas+ // BhKir_11.25 kįtavān+anyadeheųu kartā ca vidhuram+manas+ / apriyais+iva saüyogas+viprayogas+priyais+saha // BhKir_11.26 ÷ånyam+ākãrõatām+eti tulyam+vyasanam+utsavais+ / vipralambhas+api lābhāya sati priyasamāgame // BhKir_11.27 tadā ramyāõi+aramyāõi priyās+÷alyam+tadā+asavas+ / tadā+ekākã sabandhus+san+iųņena rahitas+yadā // BhKir_11.28 yuktas+pramādyasi hitāt+apetas+paritapyase / yadi na+iųņātmanas+pãķā mā sa¤ji bhavatā jane // BhKir_11.29 janminas+asya sthitim+vidvān+lakųmãm+iva calācalām / bhavān+mā sma vadhãt+nyāyyam+nyāyādhārās+hi sādhavas+ // BhKir_11.30 vijahãhi raõotsāham+mā tapas+sādhi nãna÷as+ / ucchedam+janmanas+kartum+edhi ÷āntas+tapodhana // BhKir_11.31 jãyantām+durjayās+dehe ripavas+cakųurādayas+ / jiteųu nanu lokas+ayam+teųu kįtsnas+tvayā jitas+ // BhKir_11.32 paravān+arthasaüsiddhau nãcavįttis+apatrapas+ / avidheyendriyas+puüsām+gaus+iva+etei vidheyatām // BhKir_11.33 ÷vas+tvayā sukhasaüvittis+smaraõãyā+adhunātanã / iti svapnopamān+matvā kāmān+mā gās+tadaīgatām // BhKir_11.34 ÷raddheyās+vipralabdhāras+priyās+vipriyakāriõas+ / sudustyajās+tyajantas+api kāmās+kaųņās+hi ÷atravas+ // BhKir_11.35 vivikte+asmin+nage bhåyas+plāvite jahnukanyayā / pratyāsãdati muktis+tvām+purā mā bhås+udāyudhas+ // BhKir_11.36 vyāhįtya marutām+patyau+iti vācam+avasthite / vacas+pra÷rayagambhãram+atha+uvāca kapidhvajas+ // BhKir_11.37 prasādaramyam+ojasvi garãyas+lāghavānvitam / sākāīkųam+anupaskāram+viųvaggati nirākulam // BhKir_11.38 nyāyanirõãtasāratvāt+nirapekųam+iva+āgame / aprakampyatayā+anyeųām+āmnāyavacanopamam // BhKir_11.39 alaīghyatvāt+janais+anyais+kųubhitodanvadårjitam / audāryāt+arthasampattes+÷āntam+cittam+įųes+iva // BhKir_11.40 idam+ãdįgguõopetam+labdhāvasarasādhanam / vyākuryāt+kas+priyam+vākyam+yas+vaktā na+ãdįgā÷ayas+ // BhKir_11.41 na j¤ātam+tāta yatnasya paurvāparyam+amuųya te / ÷āsitum+yena mām+dharmam+munibhis+tulyam+icchasi // BhKir_11.42 avij¤ātaprabandhasya vacas+vācaspates+iva / vrajati+aphalatām+eva nayadruhas+iva+ãhitam // BhKir_11.43 ÷reyasas+api+asya te tāta vacasas+na+asmi bhājanam / nabhasas+sphuņatārasya rātres+iva viparyayas+ // BhKir_11.44 kųatriyas+tanayas+pāõķos+aham+pārthas+dhanaüjayas+ / sthitas+prāstasya dāyādais+bhrātus+jyeųņhasya ÷āsane // BhKir_11.45 kįųõadvaipāyanāde÷āt+bibharmi vratam+ãdį÷am / bhį÷am+ārādhane yattas+svārādhyasya marutvatas+ // BhKir_11.46 durakųān+dãvyatā rāj¤ā rājyam+ātmā vayam+vadhås+ / nãtāni paõatām+nånam+ãdį÷ã bhavitavyatā // BhKir_11.47 tena+anujasahāyena draupadyā ca mayā vinā / bhį÷am+āyāmiyāmāsu yāminãųu+abhitapyate // BhKir_11.48 hįtottarãyām+prasabham+sabhāyām+āgatahriyas+ / marmacchidā nas+vacasā niratakųan+arātayas+ // BhKir_11.49 upādhatta sapatneųu kįųõāyās+gurusaünidhau / bhāvam+ānayane satyās+satyaükāram+iva+antakas+ // BhKir_11.50 tām+aikųanta kųaõam+sabhyās+duū÷āsanapuraūsarām / abhisāyārkam+āvįttām+chāyām+iva mahātaros+ // BhKir_11.51 ayathārthakriyārambhais+patibhis+kim+tava+ãkųitais+ / arudhyetām+iti+iva+asyās+nayane bāųpavāriõe // BhKir_11.52 soķhavān+nas+da÷ām+antyām+jyāyān+eva guõapriyas+ / sulabhas+hi dviųām+bhaīgas+durlabhā satsu+avācyatā // BhKir_11.53 sthityatikrāntibhãråõi svacchāni+ākulitāni+api / toyāni toyarā÷ãnām+manāüsi ca manasvinām // BhKir_11.54 dhārtarāųņrais+saha prãtis+vairam+asmāsu+asåyata / asanmaitrã hi doųāya kålacchāyā+iva sevitā // BhKir_11.55 apavādāt+abhãtasya samasya guõadoųayos+ / asadvįttes+ahovįttam+durvibhāvam+vidhes+iva // BhKir_11.56 dhvaüseta hįdayam+sadyas+paribhåtasya me parais+ / yadi+amarųas+pratãkāram+bhujālambam+na lambhayet // BhKir_11.57 avadhåya+aribhis+nãtā hariõais+tulyavįttitām / anyonyasya+api jihrãmas+kim+punas+sahavāsinām // BhKir_11.58 ÷aktivaikalyanamrasya niūsāratvāt+laghãyasas+ / janminas+mānahinasya tįõasya ca samā gatis+ // BhKir_11.59 alaīghyam+tat+tat+udvãkųya yat+yat+uccais+mahãbhįtām / priyatām+jyāyasãm+mā gāt+mahatām+kena tuīgatā // BhKir_11.60 tāvat+ā÷rãyate lakųmyā tāvat+asya sthiram+ya÷as+ / puruųas+tāvat+eva+asau yāvat+mānāt+na hãyate // BhKir_11.61 sa pumān+arthavat+janmā yasya nāmni puraūsthite / na+anyām+aīgulim+abhyeti saükhyāyām+udyatāīgulis+ // BhKir_11.62 durāsadavanajyāyān+gamyas+tuīgas+api bhådharas+ / na jahāti mahaujaskam+mānaprāü÷um+alaīghyatā // BhKir_11.63 gurån+kurvanti te vaü÷yān+anvarthā tais+vasuüdharā / yeųām+ya÷āüsi ÷ubhrāõi hreyapayanti+indumaõķalam // BhKir_11.64 udāharaõam+ā÷ãūųu prathame te manasvinām / ÷uųke+a÷anis+iva+amarųas+yais+arātiųu pātyate // BhKir_11.65 na sukham+prārthaye na+artham+udanvadvãcica¤calam / na+anityatā÷anes+trasyan+viviktam+brahmaõas+padam // BhKir_11.66 pramārųņum+aya÷aūpaīkam+iccheyam+chadmanā kįtam / vaidhavyatāpitārātivanitālocanāmbubhis+ // BhKir_11.67 apahasye+athavā sadbhis+pramādas+vā+astu me dhiyas+ / asthānavihitāyāsas+kāmam+jihretu vā bhavān // BhKir_11.68 vaü÷alakųmãm+anuddhįtya samucchedena vidviųām / nirvāõam+api manye+aham+antarāyam+jaya÷riyas+ // BhKir_11.69 ajanmā puruųas+tāvat+gatāsus+tįõam+eva vā / yāvat+na+iųubhis+ādatte viluptam+aribhis+ya÷as+ // BhKir_11.70 anirjayena dviųatām+yasya+amarųas+pra÷āmyati / puruųoktis+katham+tasmin+bråhi tvam+hi tapodhana // BhKir_11.71 kįtam+puruųa÷abdena jātimātrāvalambinā / yas+aīgãkįtaguõais+÷lāghyas+savismayam+udāhįtas+ // BhKir_11.72 grasamānam+iva+aujāüsi sadasā gauraveritam / nāma yasya+abhinandanti dviųas+api sa pumān+pumān // BhKir_11.73 yathāpratij¤am+dviųatām+yudhi praticikãrųayā / mama+eva+adhyeti nįpatis+tįųyan+iva jalā¤jales+ // BhKir_11.74 sa vaü÷asya+avadātasya ÷a÷āīkasya+iva lā¤chanam / kįcchreųu vyarthayā yatra bhåyate bhartus+āj¤ayā // BhKir_11.75 katham+vā+ādãyatām+arvāk+munitā dharmarodhinã / ā÷ramānukramas+pårvais+smaryate na vyatikramas+ // BhKir_11.76 āsaktā dhås+iyam+råķhā jananã dåragā ca me / tiraskaroti svātantryam+jyāyān+ca+ācāravān+nįpas+ // BhKir_11.77 svadharmam+anurundhante na+atikramam+arātibhis+ / palāyante kįtadhvaüsās+na+āhavān+māna÷ālinas+ // BhKir_11.78 vicchinnābhravilāyam+vā vilãye nagamårdhani / ārādhya vā sahasrākųam+aya÷aū÷alyam+uddhare // BhKir_11.79 iti+uktavantam+parirabhya dorbhyām+tanåjam+āviųkįtadivyamårtis+ / aghopaghātam+maghavā vibhåtyai bhavodbhavārādhanam+ādide÷a // BhKir_11.80 prãte pinākini mayā saha lokapālais+lokatraye+api vihitāprativāryavãryas+ / lakųmãm+samutsukayitā+asi bhį÷am+pareųām+uccārya vācam+iti tena tirobabhåve // BhKir_11.81 atha vāsavasya vacanena ruciravadanas+trilocanam / klāntirahitam+abhirādhayitum+vidhivat+tapāüsi vidadhe dhanaüjayas+ // BhKir_12.1 abhira÷mimāli vimalasya dhįtajayadhįtes+anā÷uųas+ / tasya bhuvi bahutithās+tithayas+pratijagmus+ekacaraõam+niųãdatas+ // BhKir_12.2 vapurindriyopatapaneųu satatam+asukheųu pāõķavas+ / vyāpa nagapatis+iva sthiratām+mahatām+hi dhairyam+avibhāvyavaibhavam // BhKir_12.3 na papāta saünihitapaktisurabhiųu phaleųu mānasam / tasya ÷ucini ÷i÷ire ca payasi+amįtāyate hi sutapas+sukarmaõām // BhKir_12.4 na visismiye na viųasāda muhus+alasatām+nu ca+ādade / sattvam+urudhįti rajastamasã na hatas+sma tasya hata÷aktipelave // BhKir_12.5 tapasā kį÷am+vapus+uvāha sa vijitajagattrayodayam / trāsajananam+api tattvavidām+kim+iva+asti yat+na sukaram+manasvibhis+ // BhKir_12.6 jvalatas+analāt+anuni÷ãtham+adhikarucis+ambhasām+nidhes+ / dhairyaguõam+avajayan+vijayã dadį÷e samunnatataras+sa ÷ailatas+ // BhKir_12.7 japatas+sadā japam+upāü÷u vadanam+abhitas+visāribhis+ / tasya da÷anakiraõais+÷u÷ubhe pariveųabhãųaõam+iva+arkamaõķalam // BhKir_12.8 kavacam+sa bibhrat+upavãtapadanihitasajyakārmukas+ / ÷ailapatis+iva mahendradhanuūparivãtabhãmagahanas+vididyute // BhKir_12.9 pravive÷a gām+iva kį÷asya niyamasavanāya gacchatas+ / tasya padavinamitas+himavān+gurutām+nayanti hi guõās+na saühatis+ // BhKir_12.10 parikãrõam+udyatabhujasya bhuvanavivare durāsadam / jyotis+upari ÷irasas+vitatam+jagįhe nijāt+munidivaukasām+pathas+ // BhKir_12.11 rajanãųu rājatanayasya bahulasamaye+api dhāmabhis+ / bhinnatimiranikaram+na jahe ÷a÷ira÷misaügamayujā nabhas+÷riyā // BhKir_12.12 mahatā mayåkhanicayena ÷amitaruci jiųõujanmanā / hrãtam+iva nabhasi vãtamale na virājate sma vapus+aü÷umālinas+ // BhKir_12.13 tam+udãritāruõajaņāü÷um+adhiguõa÷arāsanam+janās+ / rudram+anuditalalāņadį÷am+dadį÷us+mimanthiųum+iva+āsurãs+purãs+ // BhKir_12.14 marutām+patis+svit+ahimāü÷us+uta pįthu÷ikhas+÷ikhã tapas+ / taptum+asukaram+upakramate na janas+ayam+iti+avayaye sa tāpasais+ // BhKir_12.15 na dadāha bhåruhavanāni haritanayadhāma dåragam / na sma nayati pari÷oųam+apas+susaham+babhåva na ca siddhatāpasais+ // BhKir_12.16 vinayam+guõās+iva vivekam+apanayabhidam+nayās+iva / nyāyam+avadhayas+iva+a÷araõās+÷araõam+yayus+÷ivam+atho maharųayas+ // BhKir_12.17 parivãtam+aü÷ubhis+udastadinakaramayåkhamaõķalais+ / ÷ambhum+upahatadį÷as+sahasās+na ca te nicāyitum+abhiprasehire // BhKir_12.18 atha bhåtabhavyabhavadã÷am+abhimukhayitum+kįtastavās+ / tatra mahasi dadį÷us+puruųam+kamanãyavigraham+ayugmalocanam // BhKir_12.19 kakude vįųasya kįtabāhum+akį÷apariõāha÷ālini / spar÷asukham+anubhavantam+umākucayugmamaõķale+iva+ārdracandane // BhKir_12.20 sthitam+unnate tuhina÷aila÷irasi bhuvanātivartinā / sādrijaladhijalavāhapatham+sadiga÷nuvānam+iva vi÷vam+ojasā // BhKir_12.21 anujānumadhyamavasaktavitatavapuųā mahāhinā / lokam+akhilam+iva bhåmibhįtā ravitejasām+avadhinā+adhiveųņitam // BhKir_12.22 pariõāhinā tuhinarā÷ivi÷adam+upavãtasåtratām / nãtam+uragam+anura¤jayatā ÷itinā galena vilasanmarãcinā // BhKir_12.23 plutamālatãsitakapālakamudam+uparuddhamårdhajam / ÷eųam+iva surasaritpayasām+÷irasā visāri ÷a÷idhāma bibhratam // BhKir_12.24 munayas+tatas+abhimukham+etya nayanavinimeųanoditās+ / pāõķutanayatapasā janitam+jagatām+a÷arma bhį÷am+ācacakųire // BhKir_12.25 tarasā+eva kas+api bhuvanaikapuruųa puruųas+tapasyati / jyotiramalavapuųas+api raves+abhibhåya vįtras+iva bhãmavigrahas+ // BhKir_12.26 sa dhanurmaheųudhi nibharti kavacam+asitam+uttamam+jaņās+ / valkam+ajinam+iti citram+idam+munitāvirodhi na ca na+asya rājate // BhKir_12.27 calane+avanis+calati tasya karaõaniyame sadiīmukham / stambham+anubhavati ÷āntamarudgrahatārakāgaõayutam+nabhastalam // BhKir_12.28 sa tadojasā vijitasāram+amaraditijopasaühitam / vi÷vam+idam+apidadhāti purā kim+iva+asti yat+na tapasām+aduųkaram // BhKir_12.29 vijigãųate yadi jaganti yugapat+atha saüjihãrųati / prāptum+abhavam+abhivā¤chati vā vayam+asya no viųahitum+kųamās+rucas+ // BhKir_12.30 kim+upekųase kathaya nātha na tava viditam+na kiücana / trātum+alam+abhayada+arhasi nas+tvayi mā sma ÷āsati bhavatparābhavas+ // BhKir_12.31 iti gām+vidhāya virateųu muniųu vacanam+samādade / bhinnajaladhijalanādaguru dhvanayan+di÷ām+vivaram+andhakāntakas+ // BhKir_12.32 badarãtapovananivāsaniratam+avagāta mā+anyathā / dhātus+udayanidhane jagatām+naram+aü÷am+ādipuruųasya gām+gatam // BhKir_12.33 dviųatas+parāsisiųus+eųa sakalabhuvanābhitāpinas+ / krāntakuli÷akaravãryabalāt+madupāsanam+vihitavān+mahat+tapas+ // BhKir_12.34 ayam+acyutas+ca vacanena sarasiruhajanmanas+prajās+ / pātum+asuranidhanena vibhå bhuvam+abhyupetya manujeųu tiųņhatas+ // BhKir_12.35 surakįtyam+etat+avagamya nipuõam+iti måkadānavas+ / hantum+abhipatati pāõķusutam+tvarayā tat+atra saha gamyatām+mayā // BhKir_12.36 vivare+api na+enam+anigåķham+abhibhavitum+eųa pārayan / pāpaniratis+avi÷aīkitayā vijayam+vyavasyati varāhamāyayā // BhKir_12.37 nihate viķambitakirātanįpativapuųā ripau mayā / muktani÷itavi÷ikhas+prasabham+mįgayāvivādam+ayam+ācariųyati // BhKir_12.38 tapasā nipãķitakį÷asya virahitasahāyasampadas+ / sattvavihitam+atulam+bhujayos+balam+asya pa÷yata mįdhe+adhikupyatas+ // BhKir_12.39 iti tān+udāram+anunãya viųamaharicandanālinā / gharmajanitapulakena lasadgajamauktikāvaliguõena vakųasā // BhKir_12.40 vadanena puųpitalatāntaniyamitavilambitamaulinā / bibhrat+aruõanayanena rucam+÷ikhipicchalā¤chitakapolabhittinā // BhKir_12.41 bįhadudvahan+jaladanādi dhanus+upahitaikamārgaõam / meghanicayas+iva saüvavįte ruciras+kirātapįtanāpatis+÷ivas+ // BhKir_12.42 anukålam+asya ca vicintya gaõapatibhis+āttavigrahais+ / ÷ålapara÷u÷aracāpabhįtais+mahatã vanecaracamås+vinirmame // BhKir_12.43 viracayya kānanavibhāgam+anugiram+atha+ã÷varāj¤ayā / bhãmaninadapihitorubhuvas+paritas+apadi÷ya mįgayām+pratasthire // BhKir_12.44 kųubhitābhiniūsįtavibhinna÷akunimįgayåthaniūsvanais+ / pårõapįthuvanaguhāvivaras+sahasā bhayāt+iva rarāsa bhådharas+ // BhKir_12.45 na virodhinã ruųam+iyāya pathi mįgavihaīgasaühatis+ / ghnanti sahajam+api bhåribhiyas+samam+āgatās+sapadi vairam+āpadas+ // BhKir_12.46 camarãgaõais+gaõabalasya balavati bhaye+api+upasthite / vaü÷avitatiųu viųaktapįthupriyabālavāladhibhis+ādade dhįtis+ // BhKir_12.47 harasainikās+pratibhaye+api gajamadasugandhikesarais+ / svastham+abhidadį÷ire sahasā pratibodhajįmbhamukhais+mįgādhipais+ // BhKir_12.48 bibharāübabhåvus+apavįttajaņhara÷apharãkulākulās+ / paīkaviųamitataņās+saritas+karirugõacandanarasāruõam+payas+ // BhKir_12.49 mahiųakųatāgurutamālanaladasurabhis+sadāgatis+ / vyasta÷ukanibha÷ilākusumas+praõudan+vavau vanasadām+pari÷ramam // BhKir_12.50 mathitāmbhasas+rayavikãrõamįditakadalãgavedhukās+ / klāntajalaruhalatās+sarasãs+vidadhe nidāghas+iva sattvasamplavas+ // BhKir_12.51 iti cālayan+acalasānuvanagahanajān+umāpatis+ / prāpa muditahariõãda÷anakųatavãrudham+vasatim+aindrasånavãm // BhKir_12.52 sa tam+āsasāda ghananãlam+abhimukham+upasthitam+munes+ / pitranikaųaõavibhinnabhuvam+danujam+dadhānam+atha saukaram+vapus+ // BhKir_12.53 kacchānte surasaritas+nidhāya senām+anvatis+sakatipayais+kirātavaryais+ / pracchannas+tarugahanais+sagulmajālais+lakųmãvān+anupadam+asya sampratasthe // BhKir_12.54 vapuųām+parameõa bhådharāõām+atha sambhāvyaparākramam+vibhede / mįgam+ā÷u vilokayāücakāra sthiradaüųņrogramukham+mahendrasånus+ // BhKir_13.1 sphuņabaddhasaņonnatis+sa dårāt+abhidhāvan+avadhãritānyakįtyas+ / jayam+icchati tasya jāta÷aīke manasi+imam+muhur+ādade vitarkam // BhKir_13.2 ghanapotravidãrõa÷ālamålas+nibiķaskandhanikāųarugõavapras+ / ayam+ekacaras+abhivartate mām+samarāya+iva samājuhåųamāõas+ // BhKir_13.3 iha vãtabhayās+taponubhāvāt+jahati vyālamįgās+pareųu vįttim / mayi tām+sutarām+ayam+vidhatte vikįtis+kim+nu bhavet+iyam+nu māyā // BhKir_13.4 athavā+eųa kįtaj¤ayā+iva pårvam+bhį÷am+āsevitayā ruųā na muktas+ / avadhåya virodhinãs+kim+ārāt+mįgajātãs+abhiyāti mām+javena // BhKir_13.5 na mįgas+khalu kas+api+ayam+jighāüsus+skhalati hi+atra tathā bhį÷am+manas+me / vimalam+kaluųãbhavat+ca cetas+kathayati+eva hitaiųiõam+ripum+vā // BhKir_13.6 munis+asmi nirāgasas+kutas+me bhayam+iti+eųa na bhåtaye+abhimānas+ / paravįddhiųu baddhamatsarāõām+kim+iva hi+asti durātmanām+alaīghyam // BhKir_13.7 danujas+svit+ayam+kųapācaras+vā vanaje na+iti balam+bat+asti sattve / abhibhåya tathā hi meghanãlas+sakalam+kampayati+iva ÷ailarājam // BhKir_13.8 ayam+eva mįgavyasattrakāmas+prahariųyan+mayi māyayā ÷amasthe / pįthubhis+dhvajinãsravais+akārųãt+cakitodbhrāntamįgāõi kānanāni // BhKir_13.9 bahu÷as+kįtasatkįtes+vidhātum+priyam+icchan+athavā suyodhanasya / kųubhitam+vanagocarābhiyogāt+gaõam+ā÷i÷riyat+ākulam+tira÷cām // BhKir_13.10 avalãķhasanābhis+a÷vasenas+prasabham+khāõķavajātavedasā vā / pratikartum+upāgatas+samanyus+kįtamanyus+yadi vā vįkodareõa // BhKir_13.11 bala÷ālitayā yathā tathā vā dhiyam+ucchedaparāmayam+dadhānas+ / niyamena mayā nibarhaõãyas+paramam+lābham+arātibhaīgam+āhus+ // BhKir_13.12 kuru tāta tapāüsi+amārgadāyã vijayāya+iti+alam+anva÷āt+munis+mām / balinas+ca vadhāt+įte+asya ÷akyam+vrasaürakųaõam+anyathā na kartum // BhKir_13.13 iti tena vicintya cāpanāma prathamam+pauruųacihnam+ālalambe / upalabdhaguõas+parasya bhede sacivas+÷uddhas+iva+ādade ca bāõas+ // BhKir_13.14 anubhāvavatā guru sthiratvāt+avisaüvādi dhanus+dhanaüjayena / svabalavyasane+api pãķyamānam+guõavat+mitram+iva+ānatim+prapede // BhKir_13.15 pravikarųaninādabhinnarandhras+padaviųņambhanipãķitas+tadānãm / adhirohati gāõķivam+maheųau sakalas+saü÷ayam+āruroha ÷ailas+ // BhKir_13.16 dadį÷e+atha savismayam+÷ivena sthirapårõāyatacāpamaõķalasthas+ / racitas+tisįõām+purām+vidhātum+vadham+ātmā+iva bhayānakas+pareųām // BhKir_13.17 vicakarųa ca saühiteųus+uccais+caraõāskandananāmitācalendras+ / dhanurāyatabhogavāsukijyāvadanagranthivimuktavahni ÷ambhus+ // BhKir_13.18 sa bhavasya bhavakųayaikahetos+sitasaptes+ca vidhāsyatos+saha+artham / ripus+āpa parābhavāya madhyam+prakįtipratyayayos+iva+anubandhas+ // BhKir_13.19 atha dãpitavārivāhavartmā ravavitrāsitavāraõāt+avāryas+ / nipapāta javādiųu pinākāt+mahatas+abhrāt+iva vaidyutas+kį÷ānus+ // BhKir_13.20 vrajatas+asya bįhat+patattrajanmā kįtatārkųyopanipātavega÷aīkas+ / pratinādamahāt+mahoragāõām+hįdaya÷rotrabhit+utpapāta nādas+ // BhKir_13.21 nayanāt+iva ÷ålinas+pravįttais+manasas+api+ā÷utaram+yatas+pi÷aīgais+ / vidadhe vilasattaķillatābhais+kiraõais+vyomani mārgaõasya mārgas+ // BhKir_13.22 apayan+dhanuųas+÷ivāntikasthais+vivaresadbhis+abhikhyayā jihānas+ / yugapat+dadį÷e vi÷an+varāham+tadupoķhais+ca nabha÷carais+pįųatkas+ // BhKir_13.23 sa tamālanibhe ripau surāõām+ghananãhāras+iva+aviųaktavegas+ / bhayaviplutam+ãkųitas+nabhaūsthais+jagatãm+grāhas+iva+apagām+jagāhe // BhKir_13.24 sapadi priyaråpaparvarekhas+sitalohāgranakhas+kham+āsasāda / kupitāntakatarjanāīguli÷rãs+vyathayan+prāõabhįtas+kapidhvajeųu // BhKir_13.25 paramāstraparigrahorutejas+sphuradulkākįti vikųipan+vaneųu / sa javena patan+paraū÷atānām+patatām+vrātas+iva+āravam+vitene // BhKir_13.26 avibhāvitaniųkramaprayāõas+÷amitāyāmas+iva+atiraühasā sas+ / saha pårvataram+nu cittavįttes+apatitvā nu cakāra lakųyabhedam // BhKir_13.27 sa vįųadhvajasāyakāvabhinnam+jayahetus+pratikāyam+eųaõãyam / laghu sādhayitum+÷aras+prasehe vidhinā+iva+artham+udãritam+prayatnas+ // BhKir_13.28 avivekavįthā÷ramau+iva+artham+kųayalobhau+iva saü÷ritānurāgam / vijigãųum+iva+ānayapramādau+avasādam+vi÷ikhau vininyatus+tam // BhKir_13.29 atha dãrghatamam+tamas+pravekųyan+sahasā rugõrayas+sa sambhrameõa / nipatantam+iva+uųõara÷mim+urvyām+valayãbhåtatarum+dharām+ca mene // BhKir_13.30 sa gatas+kųitim+uųõa÷oõitārdras+khuradaüųņrāgranipātadāritā÷mā / asubhis+kųaõam+ãkųitendrasånis+vihitāmarųagurudhvanis+nirāse // BhKir_13.31 sphuņapauruųam+āpapāta pārthas+tam+atha prājya÷aras+÷aram+jighįkųus+ / na tathā kįtavedinām+kariųyan+priyatām+eti yathā kįtāvadānas+ // BhKir_13.32 upakāras+iva+asati prayuktas+sthitim+aprāpya mįge gatas+praõā÷am / kįta÷aktis+avāīmukhas+gurutvāt+janitavrãķas+iva+ātmapauruųeõa // BhKir_13.33 sa samuddharatā vicintya tena svarucam+kãrtim+iva+uttamām+dadhānas+ / anuyuktas+iva svavārtam+uccais+parirebhe nu bhį÷am+vilocanābhyām // BhKir_13.34 tatra kārmukabhįtam+mahābhujas+pa÷yati sma sahasā vanecaram / saünikā÷ayitum+agratas+sthitam+÷āsanam+kusumacāpavidviųas+ // BhKir_13.35 sa prayujya tanaye mahãpates+ātmajātisadį÷ãm+kila+ānatim / sāntvapårvam+abhinãtihetukam+vaktum+ittham+upacakrame vacas+ // BhKir_13.36 ÷āntatā vinayayogi mānasam+bhåridhāma vimalam+tapas+÷rutam / prāha te nu sadį÷ã divaukasām+anvavāyam+avadātam+ākįtis+ // BhKir_13.37 dãpitas+tvam+anubhāvasampadā gauraveõa laghayan+mahãbhįtas+ / rājase munis+api+iha kārayan+ādhipatyam+iva ÷ātamanyavam // BhKir_13.38 tāpasas+api vibhutām+upeyivān+āspadam+tvam+asi sarvasampadām / dį÷yate hi bhavatas+vinā janais+anvitasya sacivais+iva dyutis+ // BhKir_13.39 vismayas+kas+iva vā jaya÷riyā na+eva muktis+api te davãyasã / ãpsitasya na bhavet+upā÷rayas+kasya nirjitarajastamoguõas+ // BhKir_13.40 hrepayan+ahimatejasam+tviųā sa tvam+ittham+upapannapauruųas+ / hartum+arhasi varāhabhedinam+na+enam+asmadadhipasya sāyakam // BhKir_13.41 smaryate tanubhįtām+sanātanam+nyāyyam+ācaritam+uttamais+nįbhis+ / dhvaüsate yadi bhavādį÷as+tatas+kas+prayātu vada tena vartmanā // BhKir_13.42 ākumāram+upadeųņum+icchavas+saünivįttim+apathāt+mahāpadas+ / yoga÷aktijitajanmamįtyavas+÷ãlayanti yatayas+su÷ãlatām // BhKir_13.43 tiųņhatām+tapasi puõyam+āsajan+sampadas+anuguõayan+sukhaiųiõām / yoginām+pariõaman+vimuktaye kena na+astu vinayas+satām+priyas+ // BhKir_13.44 nånam+atrabhavatas+÷arākįtim+sarvathā+ayam+anuyāti sāyakas+ / sas+ayam+iti+anupapannasaü÷ayas+kāritas+tvam+apathe padam+yayā // BhKir_13.45 anyadãyavi÷ikhe na kevalam+niūspįhasya bhavitavyam+āhįte / nighnatas+paranibarhitam+mįgam+vrãķitavyam+api te sacetasas+ // BhKir_13.46 saütatam+ni÷amayantas+utsukās+yais+prayānti mudam+asya sårayas+ / kãrtitāni hasite+api tāni yam+vrãķayanti caritāni māninam // BhKir_13.47 anyadoųam+iva sas+svakam+guõam+khyāpayet+katham+adhįųņatājaķas+ / ucyate sa khalu kāryavattayā dhik+vibhinnabudhasetum+arthitām // BhKir_13.48 durvacam+tat+atha mā sma bhåt+mįgas+tvau+asau yat+akariųyat+ojasā / na+enam+ā÷u yadi vāhinãpatis+pratyapatsyata ÷itena pattriõā // BhKir_13.49 kas+nu+imam+harituraīgam+āyudhastheyasãm+dadhatam+aīgasaühatim / vegavattaramįte camåpates+hantum+arhati ÷areõa daüųņriõam // BhKir_13.50 mitram+iųņam+upakāri saü÷aye medinãpatis+ayam+tathā ca te / tam+virodhya bhavatā nirāsi mā sajjanaikavasatis+kįtaj¤atā // BhKir_13.51 labhyam+ekasukįtena durlabhās+rakųitāram+asurakųyabhåtayas+ / svantam+antavirasās+jigãųatām+mitralābham+anu lābhasampadas+ // BhKir_13.52 ca¤calam+vasu nitāntam+unnatās+medinãm+api haranti+arātayas+ / bhådharasthiram+upeyam+āgatam+mā+avamaüsta suhįdam+mahãpatim // BhKir_13.53 jetum+eva bhavatā tapasyate na+āyudhāni dadhate mumukųavas+ / prāpsyate ca sakalam+mahãbhįtā saügatena tapasas+phalam+tvayā // BhKir_13.54 vājibhåmis+ibharājakānanam+santi ratnanicayās+ca bhåri÷as+ / kā¤canena kim+iva+asya pattriõā kevalam+na sahate vilaīghanam // BhKir_13.55 sāvalepam+upalipsate parais+abhyupaiti vikįtim+rajasi+api / arthitas+tu na mahān+samãhate jãvitam+kimu dhanam+dhanāyitum // BhKir_13.56 tat+tadãyavi÷ikhātisarjanāt+astu vām+guru yadįcchayā+āgatam / rāghavaplavagarājayos+iva prema yuktam+itaretarā÷rayam // BhKir_13.57 na+abhiyoktum+anįtam+tvam+iųyate kas+tapasvivi÷ikheųu ca+ādaras+ / santi bhåbhįti ÷arās+hi nas+pare ye parākramavasåni vajriõas+ // BhKir_13.58 mārgaõais+atha tava prayojanam+nāthase kimu patim+na bhåbhįtas+ / tvadvidham+suhįdam+etya sas+arthinam+kim+na yacchati vijitya medinãm // BhKir_13.59 tena såris+upakāritādhanas+kartum+icchati na yācitam+vįthā / sãdatām+anubhavan+iva+arthinām+veda yat+praõayabhaīgavedanām // BhKir_13.60 ÷aktis+arthapatiųu svayaügraham+prema kārayati vā niratyayam / kāraõadvayam+idam+nirasyatas+prārthanādhikabale vipatphalā // BhKir_13.61 astravedam+adhigamya tattvatas+kasya ca+iha bhujavãrya÷ālinas+ / jāmadagnyam+apahāya gãyate tāpaseųu caritārtham+āyudham // BhKir_13.62 abhyaghāni municāpalāt+tvayā yat+mįgas+kųitipates+parigrahas+ / akųamiųņa tat+ayam+pramādyatām+saüvįõoti khalu doųam+aj¤atā // BhKir_13.63 janmaveųatapasām+virodhinãm+mā kįthās+punar+amåm+apakriyām / āpat+eti+ubhayalokadåųaõã vartamānam+apathe hi durmatim // BhKir_13.64 yaųņum+icchasi pitén+na sāmpratam+saüvįtas+arcicayiųus+divaukasas+ / dātum+eva padavãm+api kųamas+kim+mįge+aīga vi÷ikham+nyavãvi÷as+ // BhKir_13.65 sajjanas+asi vijahãhi cāpalam+sarvadā kas+iva vā sahiųyate / vāridhãn+iva yugāntavāyavas+kųobhayanti+anibhįtās+gurån+api // BhKir_13.66 astravedavit+ayam+mahãpatis+parvatãyas+iti mā+avajãgaõas+ / gopitum+bhuvam+imām+marutvatā ÷ailavāsam+anunãya lambhitas+ // BhKir_13.67 tat+titikųitam+idam+mayā munes+iti+avocata vacas+camåpatis+ / bāõam+atrabhavate nijam+di÷an+āpnuhi tvam+api sarvasampadas+ // BhKir_13.68 ātmanãnam+upatiųņhate guõās+sambhavanti viramanti ca+āpadas+ / iti+anekaphalabhāji mā sma bhåt+arthitā katham+iva+āryasaügame // BhKir_13.69 dį÷yatām+ayam+anokahāntare tigmahetipįtanābhis+anvitas+ / sāhivãcis+iva sindhus+uddhatas+bhåpatis+samayasetuvāritas+ // BhKir_13.70 sajyam+dhanus+vahati yas+ahipatisthavãyas+stheyān+jayan+harituraīgamaketulakųmãm / asya+anukålaya matim+matiman+anena sakhyā sukham+samabhiyāsyasi cintitāni // BhKir_13.71 tatas+kirātasya vacobhis+uddhatais+parāhatas+÷ailas+iva+arõavāmbubhis+ / jahau na dhairyam+kupitas+api pāõķavas+sudurgrahāntaūkaraõās+hi sādhavas+ // BhKir_14.1 sale÷am+ulliīgita÷ātraveīgitas+kįtã girām+vistaratattvasaügrahe / ayam+pramāõãkįtakālasādhanas+pra÷āntasaürambhas+iva+ādade vacas+ // BhKir_14.2 viviktavarõābharaõā sukha÷rutis+prasādayantã hįdayāni+api dviųām / pravartate na+akįtapuõyakarmaõām+prasannagambhãrapadā sarasvatã // BhKir_14.3 bhavanti te sabhyatamās+vipa÷citām+manogatam+vāci nive÷ayanti ye / nayanti teųu+api+upapannanaipuõās+gambhãram+artham+katicit+prakā÷atām // BhKir_14.4 stuvanti gurvãm+abhidheyasampadam+vi÷uddhimuktes+apare vipa÷citas+ / iti sthitāyām+pratipåruųam+rucau sudurlabhās+sarvamanoramās+giras+ // BhKir_14.5 samasya sampādayatā guõais+imām+tvayā samāropitabhāra bhāratãm / pragalbham+ātmā dhuri dhurya vāgminām+vanacareõa+api satā+adhiropitas+ // BhKir_14.6 prayujya sāmācaritam+vilobhanam+bhayam+vibhedāya dhiyas+pradar÷itam / tathā+abhiyuktam+ca ÷ilãmukhārthinā yathā+itarat+nyāyyam+iva+avabhāsate // BhKir_14.7 virodhi siddhes+iti kartum+udyatas+sa vāritas+kim+bhavatā na bhåpatis+ / hite niyojyas+khalu bhåtim+icchatā saha+arthanā÷ena nįpas+anujãvinā // BhKir_14.8 dhruvam+praõā÷as+prahitasya pattriõas+÷iloccaye tasya vimārgaõam+nayas+ / na yuktam+atra+āryajanātilaīghanam+di÷ati+apāyam+hi satām+atikramas+ // BhKir_14.9 atãtasaükhyās+vihitās+mama+agninā ÷ilāmukhās+khāõķavam+attum+icchatā / anādįtasya+amarasāyakeųu+api sthitā katham+÷ailajanā÷uge dhįtis+ // BhKir_14.10 yadi pramāõãkįtam+āryaceųņitam+kim+iti+adoųeõa tiraskįtās+vayam / ayātapårvā parivādagocaram+satām+hi vāõã guõam+eva bhāųate // BhKir_14.11 guõāpavādena tadanyaropaõāt+bhį÷ādhiråķhasya sama¤jasam+janam / dvidhā+iva kįtvā hįdayam+nigåhatas+sphurat+asādhos+vivįõoti vāgasis+ // BhKir_14.12 vanā÷rayās+kasya mįgās+parigrahās+÷įõāti yas+tān+prasabhena tasya te / prahãyatām+atra nįpeõa mānitā na mānitā ca+asti bhavanti ca ÷riyas+ // BhKir_14.13 na vartma kasmaicit+api pradãyatām+iti vratam+me vihitam+maharųiõā / jighāüsus+asmān+nihatas+mayā mįgas+vratābhirakųā hi satām+alaükriyā // BhKir_14.14 mįgān+vinighnan+mįgayus+svahetunā kįtopakāras+katham+icchatām+tapas+ / kįpā+iti cet+astu mįgas+kųatas+kųaõāt+anena pårvam+na mayā+iti kā gatis+ // BhKir_14.15 anāyudhe sattvajighāüsite munau kįpā+iti vįttis+mahatām+akįtrimā / ÷arāsanam+bibhrati sajyasāyakam+kįtānukampas+sa katham+pratãyate // BhKir_14.16 atho ÷aras+tena madartham+ujjhitas+phalam+ca tasya pratikāyasādhanam / avikųate tatra mayā+ātmasātkįte kįtārthatā nanu+adhikā camåpates+ // BhKir_14.17 yat+āttha kāmam+bhavatā sa yācyatām+iti kųamam+na+etat+analpacetasām / katham+prasahya+āharaõaiųiõām+priyās+parāvanatyā malinãkįtās+÷riyas+ // BhKir_14.18 abhåtam+āsajya viruddham+ãhitam+balāt+alabhyam+tava lipsate nįpas+ / vijānatas+api hi+anayasya raudratām+bhavati+apāye parimohinã matis+ // BhKir_14.19 asis+÷arās+varma dhanus+ca na+uccakais+vivicya kim+prārthitam+ã÷vareõa te / atha+asti ÷aktis+kįtam+eva yāc¤ayā na dåųitas+÷aktimatām+svayaügrahas+ // BhKir_14.20 sakhā sa yuktas+kathitas+katham+tvayā yadįcchayā+āsåyati yas+tapasyate / guõārjanocchrāyaviruddhabuddhayas+prakįtyamitrās+hi satām+asādhavas+ // BhKir_14.21 vayam+kva varõā÷ramarakųaõocitās+kva jātihãnās+mįgajãvitacchidas+ / saha+apakįųņais+mahatām+na saügatam+bhavanti gomāyusakhās+na dantinas+ // BhKir_14.22 paras+avajānāti yat+aj¤atājaķas+tat+unnatānām+na vihanti dhãratām / samānavãryānvayapauruųeųu yas+karoti+atikrāntim+asau tiraskriyā // BhKir_14.23 yadā vigįhõāti hatam+tadā ya÷as+karoti maitrãm+atha dåųitās+guõās+ / sthitim+samãkųya+ubhayathā parãkųakas+karoti+avaj¤opahatam+pįthagjanam // BhKir_14.24 mayā mįgān+hantus+anena hetunā viruddham+ākųepavacas+titikųitam / ÷arārtham+eųyati+atha lapsyate gatim+÷iromaõim+dįųņiviųāt+jighįkųatas+ // BhKir_14.25 iti+ãritākåtam+anãlavājinam+jayāya dåtas+pratitarjya tejasā / yayau samãpam+dhvajinãm+upeyuųas+prasannaråpasya viråpacakųuųas+ // BhKir_14.26 tatas+apavādena patākinãpates+cacāla nirhrādavatã mahācamås+ / yugāntavātābhihatā+iva kurvatã ninādam+ambhonidhivãcisaühatis+ // BhKir_14.27 raõāya jaitras+pradi÷an+iva tvarām+taraīgitālambitaketusaütatis+ / puras+balānām+saghanāmbu÷ãkaras+÷anais+pratasthe surabhis+samãraõas+ // BhKir_14.28 jayāravakųveķitanādamårchitas+÷arāsanajyātalavāraõadhvanis+ / asambhavanbhådhararājakukųiųu prakampayan+gām+avatastare di÷as+ // BhKir_14.29 ni÷ātaraudreųu vikāsatām+gatais+pradãpayadbhis+kakubhām+iva+antaram / vanesadām+hetiųu bhinnavigrahais+vipusphure ra÷mimatas+marãcibhis+ // BhKir_14.30 udåķhavakųaūsthagitaikadiīmukhas+vikįųņavisphāritacāpamaõķalas+ / vitatya pakųadvayam+āyatam+babhau vibhus+guõānām+upari+iva madhyagas+ // BhKir_14.31 sugeųu durgeųu ca tulyavikramais+javāt+ahaüpårvikayā yiyāsubhis+ / gaõais+avicchedaniruddham+ābabhau vanam+nirucchvāsam+iva+ākulākulam // BhKir_14.32 tirohita÷vabhraniku¤carodhasas+sama÷nuvānās+sahasā+atiriktatām / kirātasainyais+apidhāya recitās+bhuvas+kųaõam+nimnatayā+iva bhejire // BhKir_14.33 pįthåruparyastabįhallatātatis+javānilāghårõita÷ālacandanā / gaõādhipānām+paritas+prasāriõã vanāni+avā¤ci+iva cakāra saühatis+ // BhKir_14.34 tatas+sadarpam+pratanum+tapasyayā madasrutikųāmam+iva+ekavāraõam / parijvalantam+nidhanāya bhåbhįtām+dahantam+ā÷ās+iva jātavedasam // BhKir_14.35 anādaropāttadhįtaikasāyakam+jaye+anukåle suhįdi+iva saspįham / ÷anais+apårõapratikārapelave nive÷ayantam+nayane balodadhau // BhKir_14.36 niųaõõam+āpatpratikārakāraõe ÷arāsane dhairye+iva+anapāyini / alaīghanãyam+prakįtau+api sthitam+nivātaniųkampam+iva+āpagāpatim // BhKir_14.37 upeyuųãm+bibhratam+antakadyutim+vadhāt+adåre patitasya daüųņriõas+ / puras+samāve÷itasatpa÷um+dvijais+patim+pa÷ånām+iva håtam+adhvare // BhKir_14.38 nijena nãtam+vijitānyagauravam+gabhãratām+dhairyaguõena bhåyasā / vanodayena+iva ghanoruvãrudhā samandhakārãkįtam+uttamācalam // BhKir_14.39 maharųabhaskandham+anånakaüdharam+bįhacchilāvapraghanena vakųasā / samujjihãrųum+jagatãm+mahābharām+mahāvarāham+mahatas+arõavāt+iva // BhKir_14.40 harinmaõi÷yāmam+udagravigraham+prakā÷amānam+paribhåya dehinas+ / manuųyabhāve puruųam+purātanam+sthitam+jalādar÷e+iva+aü÷umālinam // BhKir_14.41 gurukriyārambhaphalais+alaükįtam+gatim+pratāpasya jagatpramāthinas+ / gaõās+samāsedus+anãlavājinam+tapātyaye toyaghanās+ghanās+iva // BhKir_14.42 yathāsvam+ā÷aüsitavikramās+purā muniprabhāvakųatatejasas+pare / yayus+kųaõāt+apratipattimåķhatām+mahānubhāvas+pratihanti pauruųam // BhKir_14.43 tatas+prajahre samam+eva tatra tais+apekųitānyonyabalopapattibhis+ / mahodayānām+api saüghavįttitām+sahāyasādhyās+pradi÷anti siddhayas+ // BhKir_14.44 kirātasainyāt+urucāpanoditās+samam+samutpetus+upāttaraühasas+ / mahāvanāt+unmanasas+khagās+iva pravįttapattradhvanayas+÷ilãmukhās+ // BhKir_14.45 gabhãrarandhreųu bhį÷am+mahãbhįtas+pratisvanais+unnamitena sānuųu / dhanurninādena javāt+upeyuųā vibhidyamānās+iva dadhvanus+di÷as+ // BhKir_14.46 vidhånayantã gahanāni bhåruhām+tirohitopāntanabhodigantarā / mahãyasã vįųņis+iva+anileritā ravam+vitene gaõamārgaõāvalis+ // BhKir_14.47 trayãm+įtånām+anilā÷inas+satas+prayāti poųam+vapuųi prahįųyatas+ / raõāya jiųõos+viduųā+iva satvaram+ghanatvam+ãye ÷ithilena varmaõā // BhKir_14.48 patatsu ÷astreųu vitatya rodasã samantatas+tasya dhanus+dudhåųatas+ / saroųam+ulkā+iva papāta bhãųaõā baleųu dįųņis+vinipāta÷aüsinã // BhKir_14.49 di÷as+samåhan+iva vikųipan+iva prabhām+raves+ākulayan+iva+anilam / munis+cacāla kųayakāladāruõas+kųitim+sa÷ailām+calayan+iva+iųubhis+ // BhKir_14.50 vimuktam+ā÷aüsita÷atrunirjayais+anekam+ekāvasaram+vanecarais+ / sa nirjaghāna+āyudham+antarā ÷arais+kriyāphalam+kālas+iva+atipātitas+ // BhKir_14.51 gatais+pareųām+avibhāvanãyatām+nivārayadbhis+vipadam+vidåragais+ / bhį÷am+babhåva+upacitas+bįhatphalais+÷arais+upāyais+iva pāõķunandanas+ // BhKir_14.52 divas+pįthivyās+kakubhām+nu maõķalāt+patanti bimbāt+uta tigmatejasas+ / sakįt+vikįųņāt+atha kārmukāt+munes+÷arās+÷arãrāt+iti te+abhimenire // BhKir_14.53 gaõādhipānām+avidhāya nirgatais+parāsutām+marmavidāraõais+api / javāt+atãye himavān+adhomukhais+kįtāparādhais+iva tasya pattribhis+ // BhKir_14.54 dviųām+kųatãs+yās+prathame ÷ilāmukhās+vibhidya dehāvaraõāni cakrire / na tāsu pete vi÷ikhais+punar+munes+aruütudatvam+mahatām+hi+agocaras+ // BhKir_14.55 samujjhitā yāvadarāti niryatã sahā+eva cāpāt+munibāõasaühatis+ / prabhā himāü÷os+iva paīkajāvalim+nināya saükocam+umāpates+camåm // BhKir_14.56 ajihmam+ojiųņham+amogham+aklamam+kriyāsu bahvãųu pįthak+niyojitam / prasehire sādayitum+na sāditās+÷araugham+utsāham+iva+asya vidviųas+ // BhKir_14.57 ÷ivadhvajinyas+pratiyodham+agratas+sphurantam+ugeųumayåkhamālinam / tam+ekade÷astham+anekade÷agās+nidadhyus+arkam+yugapat+prajās+iva // BhKir_14.58 munes+÷araugheõa tadugraraühasā balam+prakopāt+iva viųvak+āyatā / vidhånitam+bhrāntim+iyāya saīginãm+mahānilena+iva nidāghajam+rajas+ // BhKir_14.59 tapobalena+eųa vidhāya bhåyasãs+tanås+adį÷yās+svit+iųån+nirasyati / amuųya māyāvihatam+nihanti nas+pratãpam+āgatya kim+u svam+āyudham // BhKir_14.60 hįtās+guõais+asya bhayena vā munes+tirohitās+svit+praharanti devatās+ / katham+nu+amã saütatam+asya sāyakās+bhavanti+aneke jaladhes+iva+årmayas+ // BhKir_14.61 jayena kaccit+viramet+ayam+raõāt+bhavet+api svasti carācarāya vā / tatāpa kãrõā nįpasånumārgaõais+iti pratarkākulitā patākinã // BhKir_14.62 amarųiõā kįtyam+iva kųamā÷rayam+madoddhatena+iva hitam+priyam+vacas+ / balãyasā tat+vidhinā+iva pauruųam+balam+nirastam+na rarāja jiųõunā // BhKir_14.63 pratidi÷am+plavagādhipalakųmaõā vi÷ikhasaühatitāpitamårtibhis+ / ravikaraglapitais+iva vāribhis+÷ivabalais+parimaõķalatā dadhe // BhKir_14.64 pravitata÷arajālacchannavi÷vāntarāle vidhuvati dhanus+āvir+maõķalam+pāõķusånau / katham+api jayalakųmãs+bhåtabhåtā vihātum+viųamanayanasenāpakųapātam+viųehe // BhKir_14.65 atha bhåtāni vārtraghna÷arebhyas+tatra tatrasus+ / bheje di÷as+parityaktamaheųvāsā ca sā camås+ // BhKir_15.1 apa÷yadbhis+iva+ã÷ānam+raõāt+nivavįte gaõais+ / muhyati+eva hi kįcchreųu sambhramajvalitam+manas+ // BhKir_15.2 khaõķitā÷aüsayā teųām+parāīmukhatayā tayā / āvive÷a kįpā ketau kįtoccairvānaram+naram // BhKir_15.3 āsthām+ālambya nãteųu va÷am+kųudreųu+arātiųu / vyaktim+āyāti mahatām+māhātmyam+anukampayā // BhKir_15.4 sa sāsis+sāsusås+sāsas+yeyāyeyāyayāyayas+ / lalau lãlām+lalas+alolas+÷a÷ã÷a÷i÷u÷ãs+÷a÷an // BhKir_15.5 trāsajihmam+yatas+ca+etān+mandam+eva+anviyāya sas+ / na+atipãķayitum+bhagnān+icchanti hi mahaujasas+ // BhKir_15.6 atha+agre hasatā sācisthitena sthirakãrtinā / senānyā te jagadire kiücidāyastacetasā // BhKir_15.7 mā vihāsiųņa samaram+samarantavyasaüyatas+ / kųatam+kųuõõāsuragaõais+agaõais+iva kim+ya÷as+ // BhKir_15.8 vivasvadaü÷usaü÷leųadviguõãkįtatejasas+ / amã vas+mogham+udgårõās+hasanti+iva mahāsayas+ // BhKir_15.9 vane+avane vanasadām+mārgam+mārgam+upeyuųām / vāõais+bāõais+samāsaktam+÷aīke+a÷am+kena ÷āmyati // BhKir_15.10 pātitottuīgamāhātmyais+saühįtāyatakãrtibhis+ / gurvãm+kām+āpadam+hantum+kįtam+āvįttisāhasam // BhKir_15.11 na+asuras+ayam+na vā nāgas+dharasaüsthas+na rākųasas+ / nā sukhas+ayam+navābhogas+dharaõisthas+hi rājasas+ // BhKir_15.12 mandam+asyan+iųulatām+ghįõayā munis+eųa vas+ / praõudati+āgatāvaj¤am+jaghaneųu pa÷ån+iva // BhKir_15.13 na nā+ånanunnas+nunnonas+na nā nānānanās+nanu / nunnas+anunnas+nanunnenas+nā+anenās+nunnanunna nut // BhKir_15.14 varam+kįtadhvastaguõāt+atyantam+aguõas+pumān / prakįtyā hi+amaõis+÷reyān+na+alaükāras+cyutopalas+ // BhKir_15.15 syandanās+no caturagās+surebhās+vā+avipattayas+ / syandanās+no ca turagās+surebhāvās+vipattayas+ // BhKir_15.16 bhavadbhis+adhunā+arātiparihāpitapauruųais+ / hradais+iva+arkaniųpãtais+prāptas+paīkas+duruttaras+ // BhKir_15.17 vetra÷ākakuje ÷aile+ale÷aije+akuka÷ātrave / yāta kim+vidi÷as+jetum+tu¤je÷as+divi kiütayā // BhKir_15.18 ayam+vas+klaibyam+āpannān+dįųņapįųņhān+arātinā / icchati+ã÷as+cyutācārān+dārān+iva nigopitum // BhKir_15.19 nanu ho mathanās+rāghas+ghorās+nāthamahas+nu na / tayadātavadās+bhãmās+mābhãdās+bata dāyata // BhKir_15.20 kim+tyaktā+apāstadevatvamānuųyakaparigrahais+ / jvalitānyaguõais+gurvã sthitā tejasi mānitā // BhKir_15.21 ni÷itāsiratas+abhãkas+nyejate+amaraõās+rucā / sāratas+na virodhã nas+svābhāsas+bharavān+uta // BhKir_15.22 tanuvārabhasas+bhāsvān+adhãras+avinatorasā / cāruõā ramate janye kas+abhãtas+rasitā÷ini // BhKir_15.23 nirbhinnapātitā÷vãyaniruddharathavartmani / hatadvipanagaųņhyåtarudhirāmbunadākule // BhKir_15.24 devākānini kāvāde vāhikāsvasvakāhi vā / kākārebhabhare kākā nisvabhavyavyabhasvani // BhKir_15.25 pranįtta÷avavitrastaturagākųiptasārathau / mārutāpårõatåõãravikruųņahatasādini // BhKir_15.26 sasattvaratide nityam+sadarāmarųanā÷ini / tvarādhikakasannāde ramakatvam+akarųati // BhKir_15.27 āsure lokavitrāsavidhāyini mahāhave / yuųmābhis+unnatim+nãtam+nirastam+iha pauruųam // BhKir_15.28 iti ÷āsati senānyām+gacchatas+tān+anekadhā / niųidhya hasatā kiücit+tasthe tatra+andhakāriõā // BhKir_15.29 munãųudahanātaptān+lajjayā nivivįtsyatas+ / ÷ivas+prahlādayāmāsa tān+niųedhahimāmbunā // BhKir_15.30 dånās+te+aribalāt+ånās+nirebhās+bahu menire / bhãtās+÷ita÷arābhãtās+÷aükaram+tatra ÷aükaram // BhKir_15.31 maheųujaladhau ÷atros+vartamānā duruttare / prāpya pāram+iva+ã÷ānam+ā÷a÷vāsa patākinã // BhKir_15.32 sa babhāra raõāpetām+camåm+pa÷cāt+avasthitām / puras+såryāt+upāvįttām+chāyām+iva mahātarus+ // BhKir_15.33 mu¤cati+ã÷e ÷arān+jiųõau pinākasvanapåritas+ / dadhvāna dhvanayan+ā÷ās+sphuņan+iva dharādharas+ // BhKir_15.34 tadgaõās+dadį÷us+bhãmam+citrasaüsthās+iva+acalās+ / vismayena tayos+yuddham+citrasaüsthās+iva+acalās+ // BhKir_15.35 parimohayamāõena ÷ikųālāghavalãlayā / jaiųõavã vi÷ikha÷reõã parijahre pinākinā // BhKir_15.36 avadyan+patriõas+÷ambhos+sāyakais+avasāyakais+ / pāõķavas+paricakrāma ÷ikųayā raõa÷ikųayā // BhKir_15.37 cāracu¤cus+cirārecã ca¤caccãrarucā rucas+ / cacāra ruciras+cāru cārais+ācāraca¤curas+ // BhKir_15.38 sphuratpi÷aīgamaurvãkam+dhunānas+sa bįhaddhanus+ / dhįtolkānalayogena tulyam+aü÷umatā babhau // BhKir_15.39 pārthabāõās+pa÷upates+āvavrus+vi÷ikhāvalim / payomucas+iva+arandhrās+sāvitrãm+aü÷usaühatim // BhKir_15.40 ÷aravįųņim+vidhåya+årvãm+udastām+savyasācinā / rurodha mārgaõais+mārgam+tapanasya trilocanas+ // BhKir_15.41 tena vyātenire bhãmās+bhãmārjanaphalānanās+ / na na+anukampya vi÷ikhās+÷ikhādharajavāsasas+ // BhKir_15.42 dyuviyadgāminã tārasaürāvavihata÷rutis+ / haimã+iųumālā ÷u÷ubhe vidyutām+iva saühatis+ // BhKir_15.43 vilaīghya patriõām+paīktim+bhinnas+÷iva÷ilãmukhais+ / jyāyas+vãryam+samā÷ritya na cakampe kapidhvajas+ // BhKir_15.44 jagatã÷araõe yuktas+harikāntas+sudhāsitas+ / dānavarųãkįtā÷aüsas+nāgarājas+iva+ābabhau // BhKir_15.45 viphalãkįtayatnasya kųatabāõasya ÷ambhunā / gāõķãvadhanvanas+khebhyas+ni÷cacāra hutā÷anas+ // BhKir_15.46 sa pi÷aīgajaņāvalis+kiran+urutejas+parameõa manyunā / jvalitauųadhijātavedasā hima÷ailena samam+vididyute // BhKir_15.47 ÷ata÷as+vi÷ikhān+avadyate bhį÷am+asmai raõavega÷āline / prathayan+anivāryavãryatām+prajigāya+iųum+aghātukam+÷ivas+ // BhKir_15.48 ÷ambhos+dhanurmaõķalatas+pravįttam+tam+maõķalāt+aü÷um+iva+aü÷ubhartus+ / nivārayiųyan+vidadhe sitā÷vas+÷ilãmukhacchāyavįtām+dharitrãm // BhKir_15.49 ghanam+vidārya+arjunabāõapågam+sasārabāõas+ayuk+alocanasya / ghanam+vidārya+arjunabāõapågam+sasāra bāõas+ayugalocanasya // BhKir_15.50 rujan+pareųån+bahudhā+ā÷upātinas+muhus+÷araughais+apavārayan+di÷as+ / calācalas+anekas+iva kriyāva÷āt+maharųisaüghais+bubudhe dhanaüjayas+ // BhKir_15.51 vikā÷am+ãyus+jagatã÷amārgaõās+vikā÷am+ãyus+jagatã÷amārgaõās+ / vikā÷am+ãyus+jagatã÷amārgaõās+vikā÷am+ãyus+jagatã÷amārgaõās+ // BhKir_15.52 sampa÷yatām+iti ÷ivena vitāyamānam+lakųmãvatas+kųitipates+tanayasya vãryam / aīgāni+abhinnam+api tattvavidām+munãnām+romā¤cam+a¤citataram+bibharāmbabhåvus+ // BhKir_15.53 tatas+kirātādhipates+alaghvãm+ājikriyām+vãkųya vivįddhamanyus+ / sa tarkayāmāsa viviktatarkas+ciram+vicinvan+iti kāraõāni // BhKir_16.1 madasruti÷yāmitagaõķalekhās+krāmanti vikrāntanarādhiråķhās+ / sahiųõavas+na+iha yudhām+abhij¤ās+nāgās+nagocchrāyam+iva+ākųipantas+ // BhKir_16.2 vicitrayā citrayatā+iva bhinnām+rucam+raves+ketanaratnabhāsā / mahārathaughena na saüniruddhās+payodamandradhvaninā dharitrã // BhKir_16.3 samullasatprāsamahormimālam+parisphuraccāmaraphenapaīkti / vibhinnamaryādam+iha+ātanoti na+a÷vãyam+ā÷ā jaladhes+iva+ambhas+ // BhKir_16.4 hata+āhata+iti+uddhatabhãųmaghoųais+samujjhitā yoddhįbhis+abhyamitram / na hetayas+prāptataķittviųas+khe vivasvadaü÷ujvalitās+patanti // BhKir_16.5 abhyāyatas+saütatadhåmadhåmram+vyāpi prabhājālam+iva+antakasya / rajas+pratårõā÷varathāīganunnam+tanoti na vyomani mātari÷vā // BhKir_16.6 bhåreõunā rāsabhadhåsareõa tirohite vartmani locanānām / na+asti+atra tejasvibhis+utsukānām+ahni pradoųas+surasundarãõām // BhKir_16.7 rathāīgasaükrãķitam+a÷vaheųā bįhanti mattadvipabįühitāni / saügharųayogāt+iva mårchitāni hrādam+nigįhõanti na dundubhãnām // BhKir_16.8 asmin+ya÷aūpauruųalolupānām+arātibhis+pratyurasam+kųatānām / mårchāntarāyam+muhus+ucchinatti na+āsāra÷ãtam+kari÷ãkarāmbhas+ // BhKir_16.9 asįīnadãnām+upacãyamānais+vidārayadbhis+padavãm+dhvajinyās+ / ucchrāyam+āyānti na ÷oõitaughais+paīkais+iva+ā÷yānaghanais+taņāni // BhKir_16.10 parikųate vakųasi dantidantais+priyāīka÷ãtā nabhasas+patantã / na+iha pramoham+priyasāhasānām+mandāramālā viralãkaroti // BhKir_16.11 niųādisaünāhamaõiprabhaughe parãyamāõe kari÷ãkareõa / arkatviųonmãlitam+abhyudeti na khaõķam+ākhaõķalakārmukasya // BhKir_16.12 mahãbhįtā pakųavatā+iva bhinnās+vigāhya madhyam+paravāraõena / na+āvartamānās+ninadanti bhãmam+apām+nidhes+āpas+iva dhvajinyas+ // BhKir_16.13 mahārathānām+pratidantyanãkam+adhisyadasyandanam+utthitānām / āmålalånais+atimanyunā+iva mātaīgahastais+vriyate na panthās+ // BhKir_16.14 dhįtotpalāpãķas+iva priyāyās+÷iroruhāõām+÷ithilas+kalāpas+ / na barhabhāras+patitasya ÷aīkos+niųādivakųaūsthalam+ātanoti // BhKir_16.15 ujjhatsu saühāras+iva+astasaükhyam+ahnāya tejasviųu jãvitāni / lokatrayāsvādanalolajihvam+na vyādadāti+ānanam+atra mįtyus+ // BhKir_16.16 iyam+ca durvāramahārathānām+ākųipya vãryam+mahatām+balānām / ÷aktis+mama+avasyati hãnayuddhe saurã+iva tārādhipadhāmni dãptis+ // BhKir_16.17 māyā svit+eųā mativibhramas+vā dhvastam+nu me vãryam+uta+aham+anyas+ / gāõķãvamuktās+hi yathā purā me parākramante na ÷arās+kirāte // BhKir_16.18 puüsas+padam+madhyamam+uttamasya dvidhā+iva kurvan+dhanuųas+praõādais+ / nånam+tathā na+eųā yathā+asya veųas+pracchannam+api+åhayate hi ceųņā // BhKir_16.19 dhanus+prabandhadhvanitam+ruųā+iva sakįt+vikįųņā vitatā+iva maurvã / saüdhānam+utkarųam+iva vyudasya muųņes+asambhedas+iva+apavarge // BhKir_16.20 aüsau+avaųņabdhanatau samādhis+÷irodharāyās+rahitaprayāsas+ / dhįtā vikārān+tyajatā mukhena prasādalakųmãs+÷a÷alā¤chanasya // BhKir_16.21 prahãyate kāryava÷āgateųu sthāneųu viųņabdhatayā na dehas+ / sthitaprayāteųu sasauųņhavas+ca lakųyeųu pātas+sadį÷as+÷arāõām // BhKir_16.22 parasya bhåyān+vivare+abhiyogas+prasahya saürakųaõam+ātmarandhre / bhãųme+api+asambhāvyam+idam+gurau vā na sambhavati+eva vanecareųu // BhKir_16.23 aprākįtasya+āhavadurmadasya nivāryam+asya+astrabalena vãryam / alpãyasas+api+āmayatulyavįttes+mahāpakārāya ripos+vivįddhis+ // BhKir_16.24 sa sampradhārya+evam+ahāryasāras+sāram+vineųyan+sagaõasya ÷atros+ / prasvāpanāstram+drutam+ājahāra dhvāntam+ghanānaddhas+iva+ardharātras+ // BhKir_16.25 prasaktadāvānaladhåmadhåmrā nirundhatã dhāma sahasrara÷mes+ / mahāvanāni+iva mahātamisrā chāyā tatāna+ã÷abalāni kālã // BhKir_16.26 āsāditā tatprathamam+prasahya pragalbhatāyās+padavãm+harantã / sabhā+iva bhãmā vidadhe gaõānām+nidrā nirāsam+pratibhāguõasya // BhKir_16.27 gurusthirāõi+uttamavaü÷ajatvāt+vij¤ātasārāõi+anu÷ãlanena / kecit+samā÷ritya guõān+vitāni suhįtkulāni+iva dhanåüųi tasthus+ // BhKir_16.28 kįtāntadurvįttas+iva+apareųām+puras+pratidvandvini pāõķavāstre / atarkitam+pāõitalāt+nipetus+kriyāphalāni+iva tadāyudhāni // BhKir_16.29 aüsasthalais+kecit+abhinnadhairyās+skandheųu saü÷leųavatām+taråõām / madena mãlannayanās+salãlam+nāgās+iva srastakarās+niųedus+ // BhKir_16.30 tirohitendos+atha ÷ambhumårdhnas+praõamyamānam+tapasām+nivāsais+ / sumeru÷įīgāt+iva bimbam+ārkam+pi÷aīgam+uccais+udiyāya tejas+ // BhKir_16.31 chāyām+vinirdhåya tamomayãm+tām+tattvasya saüvittis+iva+apavidyām / yayau vikāsam+dyutis+indumaules+ālokam+abhyādi÷atã gaõebhyas+ // BhKir_16.32 tviųām+tatis+pāņalitāmbuvāhā sā sarvatas+pårvasarã+iva saüdhyā / nināya teųām+drutam+ullasantã vinidratām+locanapaīkajāni // BhKir_16.33 pįthagvidhāni+astravirāmabuddhās+÷astrāõi bhåyas+pratipedire te / muktās+vitānena balāhakānām+jyotãüųi ramyās+iva digvibhāgās+ // BhKir_16.34 dyaus+unnanāma+iva di÷as+prasedus+sphuņam+visasre savitus+mayåkhais+ / kųayam+gatāyām+iva yāmavatyām+punas+samãyāya dinam+dina÷rãs+ // BhKir_16.35 mahāstradurge ÷ithilaprayatnam+digvāraõena+iva pareõa rugõe / bhujaīgapā÷ān+bhujavãrya÷ālã prabandhanāya prajighāya jiųõus+ // BhKir_16.36 jihvā÷atāni+ullasayanti+ajasram+lasattaķillolaviųānalāni / trāsāt+nirastām+bhujagendrasenā nabha÷carais+tatpadavãm+vivavre // BhKir_16.37 diīnāgahastākįtim+udvahadbhis+bhogais+pra÷astāsitaratnanãlais+ / rarāja sarpāvalis+ullasantã taraīgamālā+iva nabhorõavasya // BhKir_16.38 niū÷vāsadhåmais+sthagitāü÷ujālam+phaõāvatām+utphaõamaõķalānām / gacchan+iva+astam+vapus+abhyuvāha vilocanānām+sukham+uųõara÷mis+ // BhKir_16.39 prataptacāmãkarabhāsureõa di÷as+prakā÷ena pi÷aīgayantyas+ / ni÷cakramus+prāõaharekųaõānām+jvālās+maholkās+iva locanebhyas+ // BhKir_16.40 ākųiptasampātam+apeta÷obham+udvahni dhåmākkuladigvibhāgam / vįtam+nabhas+bhogikulais+avasthām+paroparuddhasya purasya bheje // BhKir_16.41 tam+ā÷u cakųuū÷ravasām+samåham+mantreõa tārkųyodayakāraõena / netā nayena+iva paropajāpam+nivārayāmāsa patis+pa÷ånām // BhKir_16.42 pratighnatãbhis+kįtamãlitāni dyulokabhājām+api locanāni / garutmatā saühatibhis+vihāyas+kųaõaprakā÷ābhis+iva+avatene // BhKir_16.43 tatas+suparõavrajapakųajanmā nānāgatis+maõķalayan+javena / jarattįõāni+iva viyan+nināya vanaspatãnām+gahanāni vāyus+ // BhKir_16.44 manaū÷ilābhaīganibhena pa÷cāt+nirudhyamānam+nikareõa bhāsām / vyåķhais+urobhis+ca vinudyamānam+nabhas+sasarpa+iva puras+khagānām // BhKir_16.45 darãmukhais+āsavarāgatāmram+vikāsi rukmacchadadhāma pãtvā / javānilāghårõitasānujālas+himācalas+kųãbas+iva+ācakampe // BhKir_16.46 pravįttanaktaüdivasaüdhidãptais+nabhastalam+gām+ca pi÷aīgayaųņis+ / antarhitārkais+paritas+patadbhis+chāyās+samācikųipire vanānām // BhKir_16.47 sa bhogasaüghas+÷amam+ugradhāmnām+sainyena ninye vinatāsutānām / mahādhvare vidhyapacāradoųas+karmāntareõa+iva mahodayena // BhKir_16.48 sāphalyam+astre ripupauruųasya kįtvā gate bhāgyas+iava+apavargam / anindhanasya prasabham+samanyus+samādade+astram+jvalanasya jiųõus+ // BhKir_16.49 årdhvam+tira÷cãnam+adhas+ca kãrõais+jvālāsaņais+laīghitameghapaīktis+ / āyastasiühākįtis+utpapāta prāõyantam+icchan+iva jātavedās+ // BhKir_16.50 bhittvā+iva bhābhis+savitus+mayåkhān+jajvāla viųvak+visįtasphuliīgas+ / vidãryamāõā÷maninādadhãram+dhvanim+vitanvan+akį÷as+kį÷ānus+ // BhKir_16.51 cayān+iva+adrãn+iva tuīga÷įīgān+kvacit+purāõi+iva hiraõmayāni / mahāvanāni+iva ca kiü÷ukānām+attāna vahnis+pavanānuvįttyā // BhKir_16.52 muhus+calatpallavalohinãbhis+uccais+÷ikhābhis+÷ikhinas+avalãķhās+ / taleųu muktāvi÷adās+babhåvus+sāndrā¤jjana÷yāmarucas+payodās+ // BhKir_16.53 lilikųatã+iva kųayakālaraudre lokam+vilolārciųi rohitā÷ve / pinākinā håtamahāmbuvāham+astram+punas+pā÷abhįtas+praõinye // BhKir_16.54 tatas+dharitrãdharatulyarodhasas+taķillatāliīgitanãlamårtayas+ / adhomukhākā÷asarinnipātinãs+apas+prasaktam+mumucus+payomucas+ // BhKir_16.55 parāhatadhvasta÷ikhe ÷ikhāvatas+vapuųi+adhikųiptasamiddhatejasi / kįtāspadās+tapte+iva+ayasi dhvanim+payonipātās+prathame vitenire // BhKir_16.56 mahānale bhinnasitābhrapātibhis+sametya sadyas+kvathanena phenatām / vrajadbhis+ārdrendhanavat+parikųayam+jalais+vitene divi dhåmasaütatis+ // BhKir_16.57 svaketubhis+pāõķuranãlapāņalais+samāgatās+÷akradhanuūprabhābhidas+ / asaüsthitām+ādadhire vibhāvasos+vicitracãnāü÷ukacārutām+tviųas+ // BhKir_16.58 jalaughasaümårchanamårchitasvanas+prasaktavidyullasitaidhitadyutis+ / pra÷āntim+eųyan+dhįtadhåmamaõķalas+babhåva bhåyān+iva tatra pāvakas+ // BhKir_16.59 pravįddhasindhårmicayasthavãyasām+cayais+vibhinnās+payasām+prapedire / upāttasaüdhyārucibhis+saråpatām+payodavicchedalavais+kį÷ānavas+ // BhKir_16.60 upaiti+anantadyutis+api+asaü÷ayam+vibhinnamålas+anudayāya saükųayam / tathā hi toyaughavibhinnasaühatis+sa havyavāhas+prayayau parābhavam // BhKir_16.61 atha vihitavidheyais+ā÷u muktā vitānais+asitanaganitamba÷yāmabhāsām+ghanānām / vikasadamaladhāmnām+prāpa nãlotpalānām+÷riyam+adhikavi÷uddhām+vahnidāhāt+iva dyaus+ // BhKir_16.62 iti vividham+udāse savyasācã yat+astram+bahusamaranayaj¤as+sādayiųyan+arātim / vidhis+iva viparãtas+pauruųam+nyāyavįttes+sapadi tat+upaninye riktatām+nãlakaõņhas+ // BhKir_16.63 vãtaprabhāvatanus+api+atanuprabhāvas+pratyācakāīkųa jayinãm+bhujavãryalakųmãm / astreųu bhåtapatinā+apahįteųu jiųõus+varųiųyatā dinakįtā+iva jaleųu lokas+ // BhKir_16.64 atha+āpadām+uddharaõakųameųu mitreųu+iva+astreųu tirohiteųu / dhįtim+guru÷rãs+guruõā+abhipuųyan+svapauruųeõa+iva ÷arāsanena // BhKir_17.1 bhåriprabhāveõa raõābhiyogāt+prãtas+vijihmas+ca tadãyavįddhyā / spaųņas+api+avispaųņavapuūprakā÷as+sarpanmahādhåmas+iva+adrivahnis+ // BhKir_17.2 tejas+samā÷ritya parais+ahāryam+nijam+mahanmitram+iva+urudhairyam / āsādayan+askhalitasvabhāvam+bhãme bhujālambam+iva+aridurge // BhKir_17.3 vaü÷ocitatvāt+abhimānavatyā samprāptayā sampriyatām+asubhyas+ / samakųam+āditsitayā pareõa vadhvā+iva kãrtyā paritapyamānas+ // BhKir_17.4 patim+nagānām+iva baddhamålam+unmålayiųyan+tarasā vipakųam / laghuprayatnam+nigįhãtavãryas+trimārgagāvegas+iva+ã÷vareõa // BhKir_17.5 saüskāravattvāt+ramayatsu cetas+prayoga÷ikųāguõabhåųaõeųu / jayam+yathārtheųu ÷areųu pārthas+÷abdeųu bhāvārtham+iva+ā÷a÷aüse // BhKir_17.6 bhåyas+samādhānavivįddhatejās+na+evam+purā yuddham+iti vyathāvān / sa nirvavāma+asram+amarųanunnam+viųam+mahānāgas+iva+ãkųaõābhyām // BhKir_17.7 tasya+āhavāyāsavilolamaules+saürambhatāmrāyatalocanasya / nirvāpayiųyan+iva roųataptam+prasnāpayāmāsa mukham+nidāghas+ // BhKir_17.8 krodhāndhakārāntaritas+raõāya bhråbhedarekhās+sa babhāra tisras+ / ghanoparuddhas+prabhavāya vįųņes+årdhvāü÷urājãs+iva tigmara÷mis+ // BhKir_17.9 sa pradhvanayyā+ambudanādi cāpam+hastena diīnāgas+iva+adri÷įīgam / balāni ÷ambhos+iųubhis+tatāpa cetāüsi cintābhis+iva+a÷arãras+ // BhKir_17.10 sadvāditā+iva+abhiniviųņabuddhau guõābhyasåyā+iva vipakųapāte / agocare vāk+iva ca+upareme ÷aktis+÷arāõām+÷itikaõņhakāye // BhKir_17.11 umāpatim+pāõķusutapraõunnās+÷ilãmukhās+na vyathayāübabhåvus+ / abhyutthitasya+adripates+nitambam+arkasya pādās+iva haimanasya // BhKir_17.12 samprãyamāõas+anubabhåva tãvram+parākramam+tasya patis+gaõānām / viųāõabhedam+himavān+asahyam+vaprānatasya+iva suradvipasya // BhKir_17.13 tasmai hi bhāroddharaõe samartham+pradāsyatā bāhum+iva pratāpam / ciram+viųehe+abhibhavas+tadānãm+sa kāraõānām+api kāraõena // BhKir_17.14 pratyāhataujās+kįtasattvavegas+parākramam+jyāyasi yas+tanoti / tejāüsi bhānos+iva niųpatanti ya÷āüsi vãryajvalitāni tasya // BhKir_17.15 dįųņāvadānāt+vyathate+arilokas+pradhvaüsam+eti vyathitāt+ca tejas+ / tejovihãnam+vijahāti darpas+÷āntārciųam+dãpam+iva prakā÷as+ // BhKir_17.16 tatas+prayātyastamadāvalepas+sa jayyatāyās+padavãm+jigãųos+ / gandhena jetus+pramukhāgatasya pratidvipasya+iva mataīgajaughas+ // BhKir_17.17 evam+pratidvandviųu tasya kãrtim+maulãndulekhāvi÷adām+vidhāsyan / iyeųa paryāyajayāvasādām+raõakriyām+÷ambhus+anukrameõa // BhKir_17.18 munes+vicitrais+iųubhis+sa bhåyāt+ninye va÷am+bhåtapates+balaughas+ / saha+ātmalābhena samutpatadbhis+jātisvabhāvais+iva jãvalokas+ // BhKir_17.19 vitanvatas+tasya ÷arāndhakāram+trastāni sainyāni ravam+ni÷emus+ / pravarųatas+saütatavepathåni kųapāghanasya+iva gavām+kulāni // BhKir_17.20 sa sāyakān+sādhvasaviplutānām+kųipan+pareųām+atisauųņhavena / ÷a÷ã+iva doųāvįtalocanānām+vibhidyamānas+pįthak+ābabhāse // BhKir_17.21 kųobheõa tena+atha gaõādhipānām+bhedam+yayau+ākįtis+ã÷varasya / taraīgakampena mahāhradānām+chāyāmayasya+iva dinasya kartus+ // BhKir_17.22 prasedivāüsam+na tam+āpa kopas+kutas+parasmin+puruųe vikāras+ / ākāravaiųamyam+idam+ca bheje durlakųyacihnā mahatām+hi vįttis+ // BhKir_17.23 visphāryamāõasya tatas+bhujābhyām+bhåtāni bhartrā dhanus+antakasya / bhinnākįtim+jyām+dadį÷us+sphurantãm+kruddhasya jihvām+iva takųakasya // BhKir_17.24 svyāpasavyadhvanitogracāpam+pārthas+kirātādhipam+ā÷a÷aīke / paryāyasampāditakarõatālam+yantā gajam+vyālam+iva+aparāddhas+ // BhKir_17.25 nijaghnire tasya hareųujālais+patanti vįndāni ÷ilãmukhānām / årjasvibhis+sindhumukhāgatāni yādāüsi yādobhis+iva+amburā÷es+ // BhKir_17.26 vibhedam+antas+padavãnirodham+vidhvaüsanam+ca+aviditaprayogas+ / netārilokeųu karoti yat+yat+tat+tat+cakāra+asya ÷areųu ÷ambhus+ // BhKir_17.27 soķhāvagãtaprathamāyudhasya krodhojjhitais+vegitayā patadbhis+ / chinnais+api trāsitavāhinãkais+pete kįtārthais+iva tasya bāõais+ // BhKir_17.28 alaükįtānām+įjutāguõena guråpadiųņām+gatim+āsthitānām / satām+iva+aparvaõi mārgaõānām+bhaīgas+sa jiųõos+dhįtim+unmamātha // BhKir_17.29 bāõacchidas+te vi÷ikhās+smarāres+avāīmukhãbhåtaphalās+patantas+ / akhaõķitam+pāõķavasāyakebhyas+kįtasya sadyas+pratikāram+āpus+ // BhKir_17.30 citrãyamāõān+atilāghavena pramāthinas+tān+bhavamārgaõānām / samākulāyās+nicakhāna dåram+bāõān+dhvajinyās+hįdayeųu+arātis+ // BhKir_17.31 tasya+atiyatnāt+atiricyamāne parākrame+anyonyavi÷eųaõena / hantā purām+bhåri pįųatkavarųam+nirāsa naidāghas+iva+ambu meghas+ // BhKir_17.32 anāmį÷antas+kvacit+eva marma priyaiųiõā+anuprahitās+÷ivena / suhįtprayuktās+iva narmavādās+÷arās+munes+prãtikarās+babhåvus+ // BhKir_17.33 astrais+samānām+atirekiõãm+vā pa÷yani+iųåõām+api tasya ÷aktim / viųādavaktavyabalas+pramāthã svam+ālalambe balam+indumaulis+ // BhKir_17.34 tapas+tapovãryasamuddhatasya pāram+yiyāsos+samarārõavasya / maheųujālāni+akhilāni jiųõos+arkas+payāüsi+iva samācacāma // BhKir_17.35 rikte savisrambham+ath+arjunasya niųaīgavaktre nipatāta pāõis+ / anyadvipāpãtajale satarųam+mataīgajasya+iva nagā÷marandhre // BhKir_17.36 cyute sa tasmin+iųudhau ÷arārthāt+dhvastārthasāre sahasā+iva bandhau / tatkālamoghapraõayas+prapede nirvācyatākāmas+iva+ābhimukhyam // BhKir_17.37 āghaņņayāmāsa gatāgatābhyām+sāvegam+agrāīgulis+asya tåõau / vidheyamārge matis+utsukasya nayaprayogau+iva gām+jigãųos+ // BhKir_17.38 babhāra ÷ånyākįtis+arjunas+tau maheųudhã vãtamaheųujālau / yugāntasaü÷uųkajalau vijihmas+pårvāparau lokas+iva+amburā÷ã // BhKir_17.39 tena+atimittena tathā na pārthas+tayos+yathā riktatayā+anutepe / svām+āpadam+projjhya vipattimagnam+÷ocanti santas+hi+upakāripakųam // BhKir_17.40 pratikriyāyai vidhuras+sa tasmāt+kįcchreõa vi÷leųam+iyāya hastas+ / parāīmukhatve+api kįtopakārāt+tåõãmukhāt+mitrakulāt+iva+āryas+ // BhKir_17.41 pa÷cātkriyā tåõayugasya bhartus+jaj¤e tadānãm+upakāriõã+iva / sambhāvanāyām+adharãkįtāyām+patyus+puras+sāhasam+āsitavyam // BhKir_17.42 tam+÷ambhus+ākųiptamaheųujālam+lohais+÷arais+marmasu nistutoda / hįttottaram+tattvavicāramadhye vaktā+iva doųais+gurubhis+vipakųam // BhKir_17.43 jahāra ca+asmāt+acireõa varma jvalanmaõidyotitahaimalekham / caõķas+pataīgāt+marudekanãlam+taķitvatas+khaõķam+iva+ambudasya // BhKir_17.44 viko÷anirdhautatanos+mahāses+phaõāvatas+ca tvaci vicyutāyām / pratidvipābaddharuųas+samakųam+nāgasya ca+ākųiptamukhacchadasya // BhKir_17.45 vibodhitasya dhvaninā ghanānām+hares+apetasya ca ÷ailarandhrāt / nirastadhåmasya ca rātrivahnes+vinā tanutreõa rucim+sa bheje // BhKir_17.46 acittatāyām+api nāma yuktām+anårdhvatām+prāpya tadãyakįcchre / mahãm+gatau tau+iųudhã tadānãm+vivavratus+cetanayā+iva yogam // BhKir_17.47 sthitam+vi÷uddhe nabhasi+iva sattve dhāmnā tapovãryamayena yuktam / ÷astrābhighātais+tam+ajasram+ã÷as+tvaųņā vivasvantam+iva+ullilekha // BhKir_17.48 saürambhavegojjhitavedaneųu gātreųu bāhiryam+upāgateųu / munes+babhåva+agaõiteųurā÷es+lauhas+tiraskāras+iva+ātmamanyus+ // BhKir_17.49 tatas+anupårvāyatavįttabāhus+÷rãmān+kųarallohitadigdhadehas+ / āskandya vegena vimuktanādas+kųitim+vidhunvan+iva pārųõighātais+ // BhKir_17.50 sāmyam+gatena+a÷aninā maghonas+÷a÷āīkakhaõķākįtipāõķureõa / ÷ambhum+bibhitsus+dhanuųā jaghāna stambam+viųāõena mahān+iva+ibhas+ // BhKir_17.51 rayeõa sā saünidadhe patantã bhavodbhavena+ātmani cāpayaųņis+ / samuddhatā sindhus+anekamārgā pare sthitena+ojasi jahnunā+iva // BhKir_17.52 vikārmukas+karmasu ÷ocanãyas+paricyutaudāryas+iva+upacāras+ / vicikųipe ÷ålabhįtā salãlam+sa patribhis+dåram+adårapātais+ // BhKir_17.53 upoķhakalyāõaphalas+abhirakųan+vãravratam+puõyaraõā÷ramasthas+ / japopavāsais+iva saüyatātmā tepe munis+tais+iųubhis+÷ivasya // BhKir_17.54 tatas+agrabhåmim+vyavasāyasiddhes+sãmānam+anyais+atidustaram+sas+ / tejaū÷riyām+ā÷rayam+uttamāsim+sākųāt+ahaükāram+iva+ālalambe // BhKir_17.55 ÷arān+avadyan+anavadyakarmā cacāra citram+pravicāramārgais+ / hastena nistriü÷abhįtā sa dãptas+sārkāü÷unā vāridhis+årmiõā+iva // BhKir_17.56 yathā nije vartmani bhāti bhābhis+cyāyāmayas+ca+apsu sahasrara÷mis+ / tathā nabhasi+ā÷u raõasthalãųu spaųņadvimårtis+dadį÷e sa bhåtais+ // BhKir_17.57 ÷ivapraõunnena ÷ilãmukhena tsaruprade÷āt+apavarjitāīgas+ / jvalan+asis+tasya papāta pāões+ghanasya vaprāt+iva vaidyutas+agnis+ // BhKir_17.58 ākųiptacāpāvaraõeųujālas+chinnottamāsis+sa mįdhe+avadhåtas+ / riktas+prakā÷as+ca babhåva bhåmes+utsāditodyānas+iva prade÷as+ // BhKir_17.59 sa khaõķanam+prāpya parāt+amarųavān+bhujadvitãyas+api vijetum+icchayā / sasarja vįųņim+parirugõapādapām+dravetareųām+payasām+iva+a÷manām // BhKir_17.60 nãrandhram+parigamite kųayam+pįųatkais+bhåtānām+adhipatinā ÷ilāvitāne / ucchrāyasthagitanabhodigantarālam+cikųepa kųitiruhajālam+indrasånus+ // BhKir_17.61 niū÷eųam+÷akalitavalkalāīgasārais+kurvadbhis+bhuvam+abhitas+kaųāyacitrām / ã÷ānas+sakusumapallavais+nagais+tais+ātene balim+iva raīgadevatābhyas+ // BhKir_17.62 unmajjan+makaras+iva+amārāpagāyās+vegena pratimukham+etya bāõanadyās+ / gāõķãvã kanaka÷ilānibham+bhujābhyām+ājaghne viųam+avilocanasya vakųas+ // BhKir_17.63 abhilaųatas+upāyam+vikramam+kãrtilakųmyos+asugamam+arisainyais+aīkam+abhyāgatasya / janakas+iva ÷i÷utve supriyasya+ekasånos+avinayam+api sehe pāõķavasya smarāris+ // BhKir_17.64 tatas+udagre+iva dvirade munau raõam+upeyuųi bhãmabhujāyudhe / dhanus+apāsya sabāõadhi ÷aükaras+pratijaghāna ghanais+iva muųņibhis+ // BhKir_18.1 harapįthāsutayos+dhvanis+utpatan+amįdusaüvalitāīgulipāõijas+ / sphuņadanalpa÷ilāravadāruõas+pratinanāda darãųu darãbhįtas+ // BhKir_18.2 ÷ivabhujāhatibhinnapįthukųatãs+sukham+iva+anubabhåva kapidhvajas+ / kas+iva nāma bįhanmanasām+bhavet+anukįtes+api sattvavatām+kųamas+ // BhKir_18.3 vraõamukhacyuta÷oõita÷ãkarasthagita÷ailataņābhabhujāntaras+ / abhinavauųasarāgabhįtā babhau jaladhareõa samānam+umāpatis+ // BhKir_18.4 urasi ÷ålabhįtas+prahitā muhus+pratihatim+yayus+arjunamuųņayas+ / bhį÷arayās+iva sahyamahãbhįtas+pįthuni rodhasi sindhumahormayas+ // BhKir_18.5 nipatite+adhi÷irodharam+āyate samam+aratniyuge+ayugacakųuųas+ / tricatureųu padeųu kirãņinā lulitadįųņi madāt+iva caskhale // BhKir_18.6 abhibhavoditamanyuvidãpitas+samabhisįtya bhį÷am+javam+ojasā / bhujayugena vibhajya samādade ÷a÷ikalābharaõasya bhujadvayam // BhKir_18.7 pravavįte+atha mahāhavamallayos+acalasaücalanāharaõas+raõas+ / karaõa÷įīkhalasaükalanāgurus+gurubhujāyudhagarvitayos+tayos+ // BhKir_18.8 ayam+asau bhagavān+uta pāõķavas+sthitam+avāk+muninā ÷a÷imaulinā / samadhiråķham+ajena nu jiųõunā svit+iti vegava÷āt+mumuhe gaõais+ // BhKir_18.9 pracalite calitam+sthitam+āsthite vinamite natam+unnatam+unnatau / vįųakapidhvajayos+asahiųõunā muhus+abhāvabhayāt+iva bhåbhįtā // BhKir_18.10 karaõa÷įīkhalaniūsįtayos+tayos+kįtabhujadhvani valgu vivalgatos+ / caraõapātanipātitarodharasas+prasasįpus+saritas+paritas+sthalãs+ // BhKir_18.11 viyati vegapariplutam+antarā samabhisįtya rayeõa kapidhvajas+ / caraõayos+caraõānamitakųitis+nijagįhe tisįõām+jayinam+purām // BhKir_18.12 vismitas+sapadi tena karmaõā karmaõām+kųayakaras+paras+pumān / kųeptukāmam+avanau tam+aklamam+niųpipeųa parirabhya vakųasā // BhKir_18.13 tapasā tathā na mudam+asya yayau bhagavān+yathā vipulasattvatayā / guõasaühates+samatiriktam+aho nijam+eva sattvam+upakāri satām // BhKir_18.14 atha hima÷ucibhasmabhåųitam+÷irasi virājitam+indulekhayā / svavapus+atimanoharam+haram+dadhatam+udãkųya nanāma pāõķavas+ // BhKir_18.15 saha÷aradhi nijam+tathā kārmukam+vapus+atanu tathā+eva saüvarmitam / nihitam+api tathā+eva pa÷yan+asim+vįųabhagatis+upāyayau vismayam // BhKir_18.16 siųicus+avanim+ambuvāhās+÷anais+surakusumam+iyāya citram+divas+ / vimalaruci bhį÷am+nabhas+dundubhes+dhvanis+akhilam+anāhatasya+āna÷e // BhKir_18.17 āseduųām+gotrabhidas+anuvįttyā gopāyakānām+bhuvanatrayasya / rociųõuratnāvalibhis+vimānais+dyaus+ācitā tārakitā+iva reje // BhKir_18.18 haüsās+bįhantas+surasadmavāhās+saührādikaõņhābharaõās+patantas+ / cakrus+prayatnena vikãryamāõais+vyomnas+pariųvaīgam+iva+agrapakųais+ // BhKir_18.19 muditamadhulihas+vitānãkįtās+srajas+upari vitatya sātānikãs+ / jaladas+iva niųedivāüsam+vįųe marudupasukhayāübabhåva+ã÷varam // BhKir_18.20 kįtadhįti parivanditena+uccakais+gaõapatibhis+abhinnaromodgamais+ / tapasi kįtaphale phalajyāyasã stutis+iti jagade hares+sånunā // BhKir_18.21 ÷araõam+bhavantam+atikāruõikam+bhava bhaktigamyam+adhigamya janās+ / jitamįtyavas+ajita bhavanti bhaye sasurāsurasya jagatas+÷araõam // BhKir_18.22 vipat+eti tāvat+avasādakarã na ca kāmasampat+abhikāmayate / na namanti ca+ekapuruųam+puruųās+tava yāvat+ã÷a na natis+kriyate // BhKir_18.23 saüsevante dāna÷ãlās+vimuktya sampa÷yantas+janmaduūkham+pumāüsas+ / yanniūsaīgas+tvam+phalasya+ānatebhyas+tat+kāruõyam+kevalam+na svakāryam // BhKir_18.24 prāpyate yat+iha dåram+agatvā yat+phalati+aparalokagatāya / tãrtham+asti na bhavārõavabāhyam+sārvakāmikam+įte bhavatas+tat // BhKir_18.25 vrajati ÷uci padam+tu+ati prãtimān+pratihatam+atis+eti ghorām+gatim / iyam+anagha nimitta÷aktis+parā tava varada na cittabhedas+kvacit // BhKir_18.26 dakųiõām+praõatadakųiõa mårtim+tattvatas+÷ivakarãm+aviditvā / rāgiõā+api vihitā tava bhaktyā saüsmįtis+bhava bhavati+abhavāya // BhKir_18.27 dįųņvā dį÷yāni+ācaraõãyāni vidhāya prekųākārã yāti padam+muktam+apāyais+ / samyagdįųņis+tasya param+pa÷yati yas+tvām+yas+ca+upāsti sādhu vidheyam+sa vidhatte // BhKir_18.28 yuktās+sva÷aktyā munayas+prajānām+hitopade÷ais+upakāravantas+ / samucchinatsi tvam+acintyadhāmā karmāõi+upetasya duruttarāõi // BhKir_18.29 saünibaddham+apahartum+ahāryam+bhåri durgatibhayam+bhuvanānām / adbhutākįtim+imām+atimāyas+tvam+bibharųi karuõāmaya māyām // BhKir_18.30 na rāgi cetas+paramā vilāsitā vadhås+÷arãre+asti na ca+asti manmathas+ / namaskriyā ca+uųasi dātus+iti+aho nisargadurbodham+idam+tava+ãhitam // BhKir_18.31 tava+uttarãyam+karicarma sāīgajam+jvalanmaõis+sāra÷anam+mahānahis+ / srak+āsyapaīktis+÷avabhasma candanam+kalā himāü÷os+ca samam+cakāsati // BhKir_18.32 avigrahasya+api+atulena hetunā sametabhinnadvayamårti tiųņhatas+ / tava+eva na+anyasya jagatsu dį÷yate viruddhaveųābharaõasya kāntatā // BhKir_18.33 ātmalābhapariõāmanirodhais+bhåtasaüghas+iva na tvam+upetas+ / tena sarvabhuvanātiga loke na+upamānam+asi na+api+upemayas+ // BhKir_18.34 tvam+antakas+sthāvarajaīgamānām+tvayā jagat+prāõiti deva vi÷vam / tvam+yoginām+hetuphale ruõatsi tvam+kāraõam+kāraõakāraõānām // BhKir_18.35 rakųobhis+suramanujais+dites+sutais+vā yat+lokeųu+avikalam+āptam+ādhipatyam / pāvinyās+÷araõagatārtihāriõe tat+māhātmyam+bhava bhavate namaskriyāyās+ // BhKir_18.36 tarasā bhuvanāni yas+bibharti dhvanati brahma yatas+param+pavitram / paritas+duritāni yas+punãte ÷iva tasmai pavanātane namas+te // BhKir_18.37 bhavatas+smaratām+sadāsane jayini brahmamaye niųeduųām / dahate bhavabãjasaütatim+÷ikhine+aneka÷ikhāya te namas+ // BhKir_18.38 ābādhāmaraõabhayārciųā cirāya pluųņebhyas+bhava mahatā bhavānalena / nirvāõam+samupagamena yacchate te bãjānām+prabhava namas+astu jãvanāya // BhKir_18.39 yas+sarveųām+āvarãtā varãyān+sarvais+bhāvais+na+āvįtas+anādiniųņhas+ / mārgātãtāya+indriyāõām+namas+te+avij¤eyāya vyomaråpāya tasmai // BhKir_18.40 aõãyase vi÷vavidhāriõe namas+namas+antikasthāya namas+davãyase / atãtya vācām+manasām+ca gocaram+sthitāya te tatpataye namas+namas+ // BhKir_18.41 asaüvidānasya mama+ã÷a saüvidām+titikųitum+du÷caritam+tvam+arhasi / virodhya mohāt+punar+abhyupeyuųām+gatis+bhavān+eva durātmanā+api // BhKir_18.42 āstikya÷uddham+avatas+priyadharma dharmam+dharmātmajasya vihitāgasi ÷atruvarge / samprāpnuyām+vijayam+ã÷a yayā samįddhyā tām+bhåtanātha vibhutām+vitara+āhaveųu // BhKir_18.43 iti nigaditavantam+sånum+uccais+maghonas+praõata÷irasam+ã÷as+sādaram+sāntvayitvā / jvaladanalaparãtam+raudram+astram+dadhānam+dhanurupapadam+asmai vedam+abhyādide÷a // BhKir_18.44 sa piīgākųas+÷rãmān+bhuvanamahanãyena mahasā tanum+bhãmām+bibhrat+triguõaparivārapraharaõas+ / parãtya+ã÷ānam+tris+stutibhis+upagãtas+suragaõais+sutam+pāõķos+vãram+jaladam+iva bhāsvān+abhiyayau // BhKir_18.45 atha ÷a÷adharamaules+abhyanuj¤ām+avāpya trida÷apatipurogās+pårõakāmāya tasmai / avitathaphalam+ā÷irvādam+āropayantas+vijayi vividham+astram+lokapālās+viterus+ // BhKir_18.46 asaühāryotsāham+jayinam+udayam+prāpya tarasā dhuram+gurvãm+voķhum+sthitam+anavasādāya jagatas+ / svadhāmnā lokānām+tam+upari kįtasthānam+amarās+tapolakųmyā dãptam+dinakįtam+iva+uccais+upajagus+ // BhKir_18.47 vraja jaya ripulokam+pādapadmānatas+san+gaditas+iti ÷ivena ÷lāghitas+devasaüghais+ / nijagįham+atha gatvā sādaram+pāõķuputras+dhįtagurujayalakųmãs+dharmasånum+nanāma // BhKir_18.48