Bharavi: Kiratarjuniya Text follows that commented on by Mallinaatha, also as regards e.g./ worddivision; note that there are often other possible worddivisions (especially in the citraverses of sarga 15) and quite a few variants in the texts of other commentators. Input by Harunaga Isaacson. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ PLAIN TEXT VERSION श्रियः कुरूणाम् अधिपस्य पालनीं प्रजासु वृत्तिं यम् अयुङ्क्त वेदितुम् । स वर्णिलिङ्गी विदितः समाययौ युधिष्ठिरं द्वैतवने वनेचरः ॥ BhKir_1.1 ॥ कृतप्रणामस्य महीं महीभुजे जितां सपत्नेन निवेदयिष्यतः । न विव्यथे तस्य मनो न हि प्रियं प्रवक्तुम् इच्छन्ति मृषा हितैषिणः ॥ BhKir_1.2 ॥ द्विषां विघाताय विधातुम् इच्छतो रहस्य् अनुज्ञाम् अधिगम्य भूभृतः । स सौष्ठवौदार्यविशेषशालिनीं विनिश्चितार्थाम् इति वाचम् आदधे ॥ BhKir_1.3 ॥ क्रियासु युक्तैर् नृप चारचक्षुषो न वञ्चनीयाः प्रभवो ऽनुजीविभिः । अतो ऽर्हसि क्षन्तुम् असाधु साधु वा हितं मनोहारि च दुर्लभं वचः ॥ BhKir_1.4 ॥ स किंसखा साधु न शास्ति यो ऽधिपं हितान् न यः संशृणुते स किंप्रभुः । सदानुकूलेषु हि कुर्वते रतिं नृपेष्व् अमात्येषु च सर्वसम्पदः ॥ BhKir_1.5 ॥ निसर्गदुर्बोधम् अबोधविक्लवाः क्व भूपतीनां चरितं क्व जन्तवः । तवानुभावो ऽयम् अबोधि यन् मया nigƬhatattvaæ नयवर्त्म विद्विषाम् ॥ BhKir_1.6 ॥ विशङ्कमानो भवतः पराभवं नृपासनस्थो ऽपि वनाधिवासिनः । दुरोदरच्छद्मजितां समीहते नयेन जेतुं जगतीं सुयोधनः ॥ BhKir_1.7 ॥ तथापि जिह्मः स भवज्जिगीषया तनोति शुभ्रं गुणसम्पदा यशः । समुन्नयन् भूतिम् अनार्यसंगमाद् वरं विरोधो ऽपि समं महात्मभिः ॥ BhKir_1.8 ॥ कृतारिषड्वर्गजयेन मानवीम् अगम्यरूपां पदवीं प्रपित्सुना । विभज्य नक्तंदिनम् अस्ततन्द्रिणा वितन्यते तेन नयेन पौरुषम् ॥ BhKir_1.9 ॥ सखीन् इव प्रीतियुजो ऽनुजीविनः समानमानान् सुहृदश् च बन्धुभिः । स सन्ततं दर्शयते गतस्मयः कृताधिपत्याम् इव साधु बन्धुताम् ॥ BhKir_1.10 ॥ असक्तम् आराधयतो यथायथं विभज्य भक्त्या समपक्षपातया । गुणानुरागाद् इव सख्यम् ईयिवान् न बाधते ऽस्य त्रिगणः परस्परम् ॥ BhKir_1.11 ॥ निरत्ययं साम न दानवर्जितं न भूरि दानं विरहय्य सत्क्रियाम् । प्रवर्तते तस्य विशेषशालिनी गुणानुरोधेन विना न सत्क्रिया ॥ BhKir_1.12 ॥ वसूनि vächan न वशी न मन्युना स्वधर्म इत्य् एव निवृत्तकारणः । गुरूपदिष्टेन रिपौ सुते ऽपि वा निहन्ति दण्डेन स धर्मविप्लवम् ॥ BhKir_1.13 ॥ विधाय रक्षान् परितः परेतरान् अशङ्किताकारम् उपैति शङ्कितः । क्रियापवर्गेष्व् अनुजीविसात्कृताः कृतज्ञताम् अस्य वदन्ति सम्पदः ॥ BhKir_1.14 ॥ अनारतं तेन पदेषु लम्भिता विभज्य सम्यग् विनियोगसत्क्रियाम् । फलन्त्य् उपायाः परिबृंहितायतीर् उपेत्य संघर्षम् इवार्थसम्पदः ॥ BhKir_1.15 ॥ अनेकराजन्यरथाश्वसंकुलं तदीयम् आस्थाननिकेतनाजिरम् । नयत्य् अयुग्मच्छदगन्धिर् आर्द्रतां भृशं नृपोपायनदन्तिनां मदः ॥ BhKir_1.16 ॥ सुखेन लभ्या दधतः कृषीवलैर् अकृष्टपच्या इव सस्यसम्पदः । वितन्वति क्षेमम् अदेवमातृकाश् चिराय तस्मिन् कुरवश् चकासति ॥ BhKir_1.17 ॥ महौजसो मानधना धनार्चिता धनुर्भृतः संयति लब्धकीर्तयः । न संहतास् तस्य न भेदवृत्तयः प्रियाणि vächanty असुभिः समीहितुम् ॥ BhKir_1.18 ॥ उदारकीर्तेर् उदयं दयावतः प्रशान्तबाधं दिशतो ऽभिरक्षया । स्वयं प्रदुग्धे ऽस्य गुणैर् उपस्नुता वसूपमानस्य वसूनि मेदिनी ॥ BhKir_1.19 ॥ महीभुजां सच्चरितैश् चरैः क्रियाः स वेद निःशेसम् अशेषितक्रियः । महोदयैस् तस्य हितानुबन्धिभिः प्रतीयते धातुर् इवेहितं फलैः ॥ BhKir_1.20 ॥ न तेन सज्यं क्वचिद् उद्यतं धनुर् न वा कृतं कोपविजिह्मम् आननम् । गुणानुरागेण शिरोभिर् उह्यते नराधिपैर् माल्यम् इवास्य शासनम् ॥ BhKir_1.21 ॥ स यौवराज्ये नवयौवनोद्धतं निधाय दुःशासनम् इद्धशासनः । मखेष्व् अखिन्नो ऽनुमतः पुरोधसा धिनोति हव्येन हिरण्यरेतसम् ॥ BhKir_1.22 ॥ प्रलीनभूपालम् अपि स्थिरायति प्रशासद् आवारिधि मण्डलं भुवः । स चिन्तयत्य् एव भियस् त्वद् एष्यतीर् अहो दुरन्ता बलवद्विरोधिता ॥ BhKir_1.23 ॥ कथाप्रसङ्गेन जनैर् उदाहृताद् अनुस्मृताखण्डलसूनुविक्रमः । तवाभिधानाद् व्यथते नताननः स दुःसहान् मन्त्रपदाद् इवोरगः ॥ BhKir_1.24 ॥ तद् आशु कर्तुं त्वयि जिह्मम् उद्यते विधीयतां तत्र विधेयम् उत्तरम् । परप्रणीतानि वचांसि चिन्वतां प्रवृत्तिसाराः खलु मादृशां धियः ॥ BhKir_1.25 ॥ इतीरयित्वा गिरम् आत्तसत्क्रिये गते ऽथ पत्यौ वनसंनिवासिनाम् । प्रविश्य कृष्णा सदनं महीभुजा तद् आचचक्षे ऽनुजसन्निधौ वचः ॥ BhKir_1.26 ॥ निशम्य सिद्धिं द्विषताम् अपाकृतीस् ततस् ततस्त्या विनियन्तुम् अक्षमा । नृपस्य मन्युव्यवसायदीपिनीर् उदाजहार द्रुपदात्मजा गिरः ॥ BhKir_1.27 ॥ भवादृशेषु प्रमदाजनोदितं भवत्य् अधिक्षेप इवानुशासनम् । तथापि वक्तुं व्यवसाययन्ति मां निरस्तनारीसमया दुराधयः ॥ BhKir_1.28 ॥ अखण्डम् आखण्डलतुल्यधामभिश् चिरं धृता भूपतिभिः स्ववंशजैः । त्वया स्वहस्तेन मही मदच्युता मतङ्गजेन स्रग् इवापवर्जिता ॥ BhKir_1.29 ॥ व्रजन्ति ते mƬhadhiya÷ पराभवं भवन्ति मायाविषु ये न मायिनः । प्रविश्य हि घ्नन्ति शठास् तथाविधान् असंवृताङ्गान् निशिता इवेषवः ॥ BhKir_1.30 ॥ गुणानुरक्ताम् अनुरक्तसाधनः कुलाभिमानी कुलजां नराधिपः । परैस् त्वदन्यः क इवापहारयेन् मनोरमाम् आत्मवधूम् इव श्रियम् ॥ BhKir_1.31 ॥ भवन्तम् एतर्हि मनस्विगर्हिते विवर्तमानं नरदेव वर्त्मनि । कथं न मन्युर् ज्वलयत्य् उदीरितः शमीतरुं शुष्कम् इवाग्निर् उच्छिखः ॥ BhKir_1.32 ॥ अवन्ध्यकोपस्य निहन्तुर् आपदां भवन्ति वश्याः स्वयम् एव देहिनः । अमर्षशून्येन जनस्य जन्तुना न जातहार्देन न विद्विषादरः ॥ BhKir_1.33 ॥ परिभ्रमंल् लोहितचन्दनोचितः पदातिर् अन्तर्गिरि रेणुरूषितः । महारथः सत्यधनस्य मानसं दुनोति ते कच्चिद् अयं वृकोदरः ॥ BhKir_1.34 ॥ विजित्य यः प्राज्यम् अयच्छद् उत्तरान् कुरून् अकुप्यं वसु वासवोपमः । स वल्कवासांसि तवाधुनाहरन् करोति मन्युं न कथं धनंजयः ॥ BhKir_1.35 ॥ वनान्तशय्याकठिनीकृताकृती कचाचितौ विष्वग् इवागजौ गजौ । कथं त्वम् एतौ धृतिसंयमौ यमौ विलोकयन्न् उत्सहसे न बाधितुम् ॥ BhKir_1.36 ॥ इमाम् अहं वेद न तावकीं धियं विचित्ररूपाः खलु चित्तवृत्तयः । विचिन्तयन्त्या भवदापदं परां रुजन्ति चेतः प्रसभं ममाधयः ॥ BhKir_1.37 ॥ purÃdhirƬha÷ शयनं महाधनं विबोध्यसे यः स्तुतिगीतिमङ्गलैः । अदभ्रदर्भाम् अधिशय्य स स्थलीं जहासि निद्राम् अशिवैः शिवारुतैः ॥ BhKir_1.38 ॥ पुरोपनीतं नृप रामणीयकं द्विजातिशेषेण यद् एतद् अन्धसा । तद् अद्य ते वन्यफलाशिनः परं परैति कार्श्यं यशसा समं वपुः ॥ BhKir_1.39 ॥ अनारतं यौ मणिपीठशायिनाव् अरञ्जयद् राजशिरःस्रजां रजः । निषीदतस् तौ चरणौ वनेषु ते मृगद्विजालूनशिखेषु बर्हिषाम् ॥ BhKir_1.40 ॥ द्विषन्निमित्ता यद् इयं दशा ततः समूलम् उन्मूलयतीव मे मनः । परैर् अपर्यासितवीर्यसम्पदां पराभवो ऽप्य् उत्सव एव मानिनाम् ॥ BhKir_1.41 ॥ विहाय शान्तिं नृप धाम तत् पुनः प्रसीद संधेहि वधाय विद्विषाम् । व्रजन्ति शत्रून् अवधूय निःस्पृहाः शमेन सिद्धिं मुनयो न भूभृतः ॥ BhKir_1.42 ॥ पुरःसरा धामवतां यशोधनाः सुदुःसहं प्राप्य निकारम् ईदृशम् । भवादृशाश् चेद् अधिकुर्वते परान् निराश्रया हन्त हता मनस्विता ॥ BhKir_1.43 ॥ अथ क्षमाम् एव निरस्तसाधनश् चिराय पर्येषि सुखस्य साधनम् । विहाय लक्ष्मीपतिलक्ष्म कार्मुकं जटाधरः सञ् जुहुधीह पावकम् ॥ BhKir_1.44 ॥ न समयपरिरक्षणं क्षमं ते निकृतिपरेषु परेषु भूरिधाम्नः । अरिषु हि विजयार्थिनः क्षितीशा विदधति सोपधि संधिदूषणानि ॥ BhKir_1.45 ॥ विधिसमयनियोगाद् दीप्तिसंहारजिह्मं शिथिलबलम् अगाधे मग्नम् आपत्पयोधौ । रिपुतिमिरम् उदस्योदीयमानं दिनादौ दिनकृतम् इव लक्ष्मीस् त्वां समभ्येतु भूयः ॥ BhKir_1.46 ॥ विहितां प्रियया मनःप्रियाम् अथ निश्चित्य गिरं गरीयसीम् । उपपत्तिमद् ऊर्जिताश्रयं नृपम् ऊचे वचनं वृकोदरः ॥ BhKir_2.1 ॥ यद् अवोचत वीक्ष्य मानिनी परितः स्नेहमयेन चक्षुषा । अपि वागधिपस्य दुर्वचं वचनं तद् विदधीत विस्मयम् ॥ BhKir_2.2 ॥ विषमो ऽपि विगाह्यते नयः कृततीर्थः पयसाम् इवाशयः । स तु तत्र विशेषदुर्लभः सद् उपन्यस्यति कृत्यवर्त्म यः ॥ BhKir_2.3 ॥ परिणामसुखे गरीयसि व्यथके ऽस्मिन् वचसि क्षतौजसाम् । अतिवीर्यवतीव भेषजे बहुर् अल्पीयसि दृश्यते गुणः ॥ BhKir_2.4 ॥ इयम् इष्टगुणाय रोचतां रुचिरार्था भवते ऽपि भारती । ननु वक्तृविशेषनिःस्पृहा गुणगृह्या वचने विपश्चितः ॥ BhKir_2.5 ॥ चतसृष्व् अपि ते विवेकिनी नृप विद्यासु nirƬhim आगता । कथम् एत्य मतिर् विपर्ययं करिणी पङ्कम् इवावसीदति ॥ BhKir_2.6 ॥ विधुरं किम् अतः परं परैर् अवगीतां गमिते दशाम् इमाम् । अवसीदति यत् सुरैर् अपि त्वयि सम्भावितवृत्ति पौरुषम् ॥ BhKir_2.7 ॥ द्विषताम् उदयः सुमेधसा गुरुर् अस्वन्ततरः सुमर्षणः । न महान् अपि भूतिम् इच्छता फलसम्पत्प्रवणः परिक्षयः ॥ BhKir_2.8 ॥ अचिरेण परस्य भूयसीं विपरीतां विगणय्य चात्मनः । क्षययुक्तिम् उपेक्षते कृती कुरुते तत्प्रतिकारम् अन्यथा ॥ BhKir_2.9 ॥ अनुपालयताम् उदेष्यतीं प्रभुशक्तिं द्विषताम् अनीहया । अपयान्त्य् अचिरान् महीभुजां जननिर्वादभयाद् इव श्रियः ॥ BhKir_2.10 ॥ क्षययुक्तम् अपि स्वभावजं दधतं धाम शिवं समृद्धये । प्रणमन्त्य् अनपायम् उत्थितं प्रतिपच्चन्द्रम् इव प्रजा नृपम् ॥ BhKir_2.11 ॥ प्रभवः खलु कोशदण्डयोः कृतपञ्चाङ्गविनिर्णयो नयः । स विधेयपदेषु दक्षतां नियतिं लोक इवानुरुध्यते ॥ BhKir_2.12 ॥ अभिमानवतो मनस्विनः प्रियम् उच्चैः पदम् आरुरुक्षतः । विनिपातनिवर्तनक्षमं मतम् आलम्बनम् आत्मपौरुषम् ॥ BhKir_2.13 ॥ विपदो ऽभिभवन्त्य् अविक्रमं रहयत्य् आपदुपेतम् आयतिः । नियता लघुता निरायतेर् अगरीयान् न पदं नृपश्रियः ॥ BhKir_2.14 ॥ तद् अलं प्रतिपक्षम् उन्नतेर् अवलम्ब्य व्यवसायवन्ध्यताम् । निवसन्ति पराक्रमाश्रया न विषादेन समं समृद्धयः ॥ BhKir_2.15 ॥ अथ चेद् अवधिः प्रतीक्ष्यते कथम् आविष्कृतजिह्मवृत्तिना । dh­tarëÂrasutena सुत्यज्याश् चिरम् आस्वाद्य नरेन्द्रसम्पदः ॥ BhKir_2.16 ॥ द्विषता विहितं त्वयाथवा यदि लब्धा पुनर् आत्मनः पदम् । जननाथ तवानुजन्मनां कृतम् आविष्कृतपौरुषैर् भुजैः ॥ BhKir_2.17 ॥ मदसिक्तमुखैर् मृगाधिपः करिभिर् वर्तयति स्वयं हतैः । लघयन् खलु तेजसा जगन् न महान् इच्छति भूतिम् अन्यतः ॥ BhKir_2.18 ॥ अभिमानधनस्य गत्वरैर् असुभिः स्थास्नु यशश् चिचीषतः । अचिरांशुविलासचञ्चला ननु लक्ष्मीः फलम् आनुषङ्गिकम् ॥ BhKir_2.19 ॥ ज्वलितं न हिरण्यरेतसं चयम् आस्कन्दति भस्मनां जनः । अभिभूतिभयाद् असून् अतः सुखम् उज्झन्ति न धाम मानिनः ॥ BhKir_2.20 ॥ किम् अवेक्ष्य फलं पयोधरान् ध्वनतः प्रार्थयते मृगाधिपः । प्रकृतिः खलु सा महीयसः सहते नान्यसमुन्नतिं यया ॥ BhKir_2.21 ॥ कुरु तन् मतिम् एव विक्रमे नृप निर्धूय तमः प्रमादजम् । ध्रुवम् एतद् अवेहि विद्विषां त्वदनुत्साहहता विपत्तयः ॥ BhKir_2.22 ॥ द्विरदान् इव दिग्विभावितांश् चतुरस् तोयनिधीन् इवायतः । प्रसहेत रणे तवानुजान् द्विषतां कः शतमन्युतेजसः ॥ BhKir_2.23 ॥ ज्वलतस् तव जातवेदसः सततं वैरिकृतस्य चेतसि । विदधातु शमं शिवेतरा रिपुनारीनयनाम्बुसन्ततिः ॥ BhKir_2.24 ॥ इति दर्शितविक्रियं सुतं मरुतः कोपपरीतमानसम् । उपसान्त्वयितुं महीपतिर् द्विरदं दुष्टम् इवोपचक्रमे ॥ BhKir_2.25 ॥ अपवर्जितविप्लवे शुचय् हृदयग्राहिणि मङ्गलास्पदे । विमला तव विस्तरे गिरां मतिर् आदर्श इवाभिदृश्यते ॥ BhKir_2.26 ॥ स्फुटता न पदैर् अपाकृता न च न स्वीकृतम् अर्थगौरवम् । रचिता पृथगर्थता गिरां न च सामर्थ्यम् अपोहितं क्वचित् ॥ BhKir_2.27 ॥ उपपत्तिर् उदाहृता बलाद् अनुमानेन न चागमः क्षतः । इदम् ईदृग् अनीदृगाशयः प्रसभं वक्तुम् उपक्रमेत कः ॥ BhKir_2.28 ॥ अवितृप्ततया तथापि मे हृदयं निर्णयम् एव धावति । अवसाययितुं क्षमाः सुखं न विधेयेषु विशेषसम्पदः ॥ BhKir_2.29 ॥ सहसा विदधीत न क्रियाम् अविवेकः परम् आपदां पदम् । वृणते हि विमृश्यकारिणं गुणलुब्धाः स्वयम् एव सम्पदः ॥ BhKir_2.30 ॥ अभिवर्षति यो ऽनुपालयन् विधिबीजानि विवेकवारिणा । स सदा फलशालिनीं क्रियां शरदं लोक इवाधितिष्ठति ॥ BhKir_2.31 ॥ शुचि भूषयति श्रुतं वपुः प्रशमस् तस्य भवत्य् अलंक्रिया । प्रशमाभरणं पराक्रमः स नयापादितसिद्धिभूषणः ॥ BhKir_2.32 ॥ मतिभेदतमस्तिरोहिते गहने कृत्यविधौ विवेकिनाम् । सुकृतः परिशुद्ध आगमः कुरुते दीप इवार्थदर्शनम् ॥ BhKir_2.33 ॥ स्पृहणीयगुणैर् महात्मभिश् चरिते वर्त्मनि यच्छतां मनः । विधिहेतुर् अहेतुर् आगसां विनिपातो ऽपि समः समुन्नतेः ॥ BhKir_2.34 ॥ शिवम् औपयिकं गरीयसीं फलनिष्पत्तिम् अदूषितायतिम् । विगणय्य नयन्ति पौरुषं विजितक्रोधरया जिगीषवः ॥ BhKir_2.35 ॥ अपनेयम् उदेतुम् इच्छता तिमिरं रोषमयं धिया पुरः । अविभिद्य निशाकृतं तमः प्रभया नांशुमताप्य् उदीयते ॥ BhKir_2.36 ॥ बलवान् अपि कोपजन्मनस् तमसो नाभिभवं रुणद्धि यः । क्षयपक्ष इवैन्दवीः कलाः सकला हन्ति स शक्तिसम्पदः ॥ BhKir_2.37 ॥ समवृत्तिर् उपैति मार्दवं समये यश् च तनोति तिग्मताम् । अधितिष्ठति लोकम् ओजसा स विवस्वान् इव मेदिनीपतिः ॥ BhKir_2.38 ॥ क्व चिराय परिग्रहः श्रियां क्व च दुष्टेन्द्रियवाजिवश्यता । शरदभ्रचलाश् चलेन्द्रियैर् असुरक्षा हि बहुच्छलाः श्रियः ॥ BhKir_2.39 ॥ किम् असामयिकं वितन्वता मनसः क्षोभम् उपात्तरंहसः । क्रियते पतिर् उच्चकैर् अपां भवता धीरतयाधरीकृतः ॥ BhKir_2.40 ॥ श्रुतम् अप्य् अधिगम्य ये रिपून् विनयन्ते स्म न शरीरजन्मनः । जनयन्त्य् अचिराय सम्पदाम् अयशस् ते खलु चापलाश्रयम् ॥ BhKir_2.41 ॥ अतिपातितकालसाधना स्वशरीरेन्द्रियवर्गतापनी । जनवन् न भवन्तम् अक्षमा नयसिद्धेर् अपनेतुम् अर्हति ॥ BhKir_2.42 ॥ उपकारकम् आयतेर् भृशं प्रसवः कर्मफलस्य भूरिणः । अनपायि निबर्हणं द्विषां न तितिक्षासमम् अस्ति साधनम् ॥ BhKir_2.43 ॥ प्रणतिप्रवणान् विहाय नः सहजस्नेहनिबद्धचेतसः । प्रणमन्ति सदा सुयोधनं प्रथमे मानभृतां न वृष्णयः ॥ BhKir_2.44 ॥ सुहृदः सहजास् तथेतरे मतम् एषां न विलङ्घयन्ति ये । विनयाद् इव यापयन्ति ते dh­tarëÂrÃtmajam आत्मसिद्धये ॥ BhKir_2.45 ॥ अभियोग इमान् महीभुजो भवता तस्य ततः कृतावधेः । प्रविघाटयिता समुत्पतन् हरिदश्वः कमलाकरान् इव ॥ BhKir_2.46 ॥ उपजापसहान् विलङ्घयन् स विधाता नृपतीन् मदोद्धतः । सहते न जनो ऽप्य् अधःक्रियां किम् उ लोकाधिकधाम राजकम् ॥ BhKir_2.47 ॥ असमापितकृत्यसम्पदां हतवेगं विनयेन तावता । प्रभवन्त्य् अभिमानशालिनां मदम् उत्तम्भयितुं विभूतयः ॥ BhKir_2.48 ॥ मदमानसमुद्धतं नृपं न वियुङ्क्ते नियमेन mƬhatà । atimƬha उदस्यते नयान् नयहीनाद् अपरज्यते जनः ॥ BhKir_2.49 ॥ अपरागसमीरणेरितः क्रमशीर्णाकुलमूलसन्ततिः । सुकरस् तरुवत् सहिष्णुना रिपुर् उन्मूलयितुं महान् अपि ॥ BhKir_2.50 ॥ अणुर् अप्य् उपहन्ति विग्रहः प्रभुम् अन्तःप्रकृतिप्रकोपजः । अखिलं हि हिनस्ति भूधरं तरुशाखान्तनिघर्षजो ऽनलः ॥ BhKir_2.51 ॥ मतिमान् विनयप्रमाथिनः समुपेक्षेत समुन्नतिं द्विषः । सुजयः खलु तादृग् अन्तरे विपदन्ता ह्य् अविनीतसम्पदः ॥ BhKir_2.52 ॥ लघुवृत्तितया भिदां गतं बहिर् अन्तश् च नृपस्य मण्डलम् । अभिभूय हरत्य् अनन्तरः शिथिलं कूलम् इवापगारयः ॥ BhKir_2.53 ॥ अनुशासतम् इत्य् अनाकुलं नयवर्त्माकुलम् अर्जुनाग्रजम् । स्वयम् अर्थ ivÃbhivächitas तम् अभीयाय पराशरात्मजः ॥ BhKir_2.54 ॥ मधुरैर् अवशानि लम्भयन्न् अपि तिर्यञ्चि शमं निरीक्षितैः । परितः पटु बिभ्रद् एनसां दहनं धाम विलोकनक्षमम् ॥ BhKir_2.55 ॥ सहसोपगतः सविस्मयं तपसां सूतिर् असूतिर् एनसाम् । ददृशे जगतीभुजा मुनिः स वपुष्मान् इव पुण्यसंचयः ॥ BhKir_2.56 ॥ अथोच्चकैर् आसनतः परार्ध्याद् उद्यन् स धूतारुणवल्कलाग्रः । रराज कीर्णाकपिशांशुजालः शृङ्गात् सुमेरोर् इव तिग्मरश्मिः ॥ BhKir_2.57 ॥ अवहितहृदयो विधाय स अर्हाम् ऋषिवद् ऋषिप्रवरे गुरूपदिष्टाम् । तदनुमतम् अलंचकार पश्चात् प्रशम इव श्रुतम् आसनं नरेन्द्रः ॥ BhKir_2.58 ॥ व्यक्तोदितस्मितमयूखविभासितोष्ठस् तिष्ठन् मुनेर् अभिमुखं स विकीर्णधाम्नः । तन्वन्तम् इद्धम् अभितो गुरुम् अंशुजालं लक्ष्मीम् उवाह सकलस्य शशाङ्कमूर्तेः ॥ BhKir_2.59 ॥ ततः शरच्चन्द्रकराभिरामैर् उत्सर्पिभिः प्रांशुम् इवांशुजालैः । बिभ्राणम् आनीलरुचं पिशङ्गीर् जटास् तडित्वन्तम् इवाम्बुवाहम् ॥ BhKir_3.1 ॥ प्रसादलक्ष्मीं दधतं समग्रां वपुःप्रकर्षेण जनातिगेन । प्रसह्य चेतःसु समासजन्तम् असंस्तुतानाम् अपि भावम् आर्द्रम् ॥ BhKir_3.2 ॥ अनुद्धताकारतया विविक्तां तन्वन्तम् अन्तःकरणस्य वृत्तिम् । माधुर्यविस्रम्भविशेषभाजा k­topasambhëam इवेक्षितेन ॥ BhKir_3.3 ॥ धर्मात्मजो धर्मनिबन्धिनीनां प्रसूतिम् एनःप्रणुदां श्रुतीनाम् । हेतुं तदभ्यागमने परीप्सुः सुखोपविष्टं मुनिम् Ãbabhëe ॥ BhKir_3.4 // अनाप्तपुण्योपचरैर् दुरापा फलस्य निर्धूतरजाः सवित्री । तुल्या भवद्दर्शनसम्पद् एषा वृष्टेर् दिवो वीतबलाहकायाः ॥ BhKir_3.5 ॥ अद्य क्रियाः कामदुघाः क्रतूनां सत्याशिषः सम्प्रति भूमिदेवाः । आ संसृतेर् अस्मि जगत्सु जातस् त्वय्य् आगते यद् बहुमानपात्रम् ॥ BhKir_3.6 ॥ श्रियं विकर्षत्य् अपहन्त्य् अघानि श्रेयः परिस्नौति तनोति कीर्तिम् । संदर्शनं लोकगुरोर् अमोघम् अमोघं तवात्मयोनेर् इव किं न धत्ते ॥ BhKir_3.7 ॥ श्च्योतन्मयूखे ऽपि हिमद्युतौ मे ननिर्वृतं निर्वृतिम् एति चक्षुः । समुज्झितज्ञातिवियोगखेदं त्वत्संनिधाव् उच्छ्वसतीव चेतः ॥ BhKir_3.8 ॥ निरास्पदं प्रश्नकुतूहलित्वम् अस्मास्व् अधीनं किम् उ निःस्पृहाणाम् । तथापि कल्याणकरीं गिरं ते मां श्रोतुम् इच्छा मुखरीकरोति ॥ BhKir_3.9 ॥ इत्य् उक्तवान् उक्तिविशेषरम्यं मनः समाधाय जयोपपत्तौ । उदारचेता गिरम् इत्य् उदारां द्वैपायनेनाभिदधे नरेन्द्रः ॥ BhKir_3.10 ॥ चिचीषतां जन्मवताम् अलघ्वीं यशोवतंसाम् उभयत्र भूतिम् । अभ्यर्हिता बन्धुषु तुल्यरूपा वृत्तिर् विशेषेण तपोधनानाम् ॥ BhKir_3.11 ॥ तथापि निघ्नं नृप तावकीनैः प्रह्वीकृतं मे हृदयं गुणौघैः । वीतस्पृहाणाम् अपि मुक्तिभाजां भवन्ति भव्येषु हि पक्षपाताः ॥ BhKir_3.12 ॥ सुता न यूयं किम् उ तस्य राज्ञः सुयोधनं वा न गुणैर् अतीताः । यस् त्यक्तवान् वः स वृथा बलाद् वा मोहं विधत्ते vi«ayÃbhilëa÷ ॥ BhKir_3.13 // जहातु नैनं कथम् अर्थसिद्धिः संशय्य कर्णादिषु तिष्ठते यः । असाद्युयोगा हि जयान्तरायाः प्रमाथिनीनां विपदां पदानि ॥ BhKir_3.14 ॥ पथश् च्युतायां समितौ रिपूणां धर्म्यां दधानेन धुरं चिराय । त्वया विपत्स्व् अप्य् अविपत्ति रम्यम् आविष्कृतं प्रेम परं गुणेषु ॥ BhKir_3.15 ॥ विधाय विध्वंसनम् आत्मनीनं शमैकवृत्तेर् भवतश् छलेन । प्रकाशितत्वन्मतिशीलसाराः कृतोपकारा इव विद्विषस् ते ॥ BhKir_3.16 ॥ लभ्या धरित्री तव विक्रमेण ज्यायांश् च वीर्यास्त्रबलैर् विपक्षः । अतः प्रकर्षाय विधिर् विधेयः प्रकर्षतन्त्रा हि रणे जयश्रीः ॥ BhKir_3.17 ॥ त्रिःसप्तकृत्वो जगतीपतीनां हन्ता गुरुर् यस्य स जामदग्न्यः । वीर्यावधूतः स्म तदा विवेद प्रकर्षम् आधारवशं गुणानाम् ॥ BhKir_3.18 ॥ यस्मिन्न् अनैश्वर्यकृतव्यलीकः पराभवं प्राप्त इवान्तको ऽपि । धुन्वन् धनुः कस्य रणे न कुर्यान् मनो भयैकप्रवणं स भीष्मः ॥ BhKir_3.19 ॥ सृजन्तम् आजाविषुसंहतीर् वः सहेत कोपज्वलितं गुरुं कः । परिस्फुरल्लोलशिखाग्रजिह्वं जगज् जिघत्सन्तम् इवान्तवह्निम् ॥ BhKir_3.20 ॥ निरीक्ष्य संरम्भनिरस्तधैर्यं राधेयम् आराधितजामदग्न्यम् । असंस्तुतेषु प्रसभं भयेषु जायेत मृत्योर् अपि पक्षपातः ॥ BhKir_3.21 ॥ यया समासादितसाधनेन सुदुश्चराम् आचरता तपस्याम् । एते दुरापं समवाप्य वीर्यम् उन्मीलितारः कपिकेतनेन ॥ BhKir_3.22 ॥ महत्त्वयोगाय महामहिम्नाम् आराधनीं तां नृप देवतानाम् । दातुं प्रदानोचित भूरिधाम्नीम् उपागतः सिद्धिम् इवास्मि विद्याम् ॥ BhKir_3.23 ॥ इत्य् उक्तवन्तं व्रज साधयेति प्रमाणयन् वाक्यम् अजातशत्रोः । प्रसेदिवांसं तम् उपाससाद वसन्न् इवान्ते विनयेन जिष्णुः ॥ BhKir_3.24 ॥ निर्याय विद्या+थ दिनादिरम्याद् बिम्बाद् इवार्कस्य मुखान् महर्षेः । पार्थाननं वह्निकणावदाता दीप्तिः स्फुरत्पद्मम् इवाभिपेदे ॥ BhKir_3.25 ॥ योगं च तं योग्यतमाय तस्मै तपःप्रभावाद् विततार सद्यः । येनास्य तत्त्वेषु कृते ऽवभासे समुन्मिमीलेव चिराय चक्षुः ॥ BhKir_3.26 ॥ आकारम् आशंसितभूरिलाभं दधानम् अन्तःकरणानुरूपम् । नियोजयिष्यन् विजयोदये तं तपःसमाधौ मुनिर् इत्य् उवाच ॥ BhKir_3.27 ॥ अनेन योगेन विवृद्धतेजा निजां परस्मै पदवीम् अयच्छन् । समाचराचारम् उपात्तशस्त्रो जपोपवासाभिषवैर् मुनीनाम् ॥ BhKir_3.28 ॥ करिष्यसे यत्र सुदुश्चराणि प्रसत्तये गोत्रभिदस् तपांसि । शिलोच्चयं चारुशिलोच्चयं तम् एष क्षणान् नेष्यति गुह्यकस् त्वाम् ॥ BhKir_3.29 ॥ इति ब्रुवाणेन महेन्द्रसूनुं महर्षिणा तेन तिरोबभूवे । तं राजराजानुचरो ऽस्य साक्षात् प्रदेशम् आदेशम् इवाधितस्थौ ॥ BhKir_3.30 ॥ कृतानतिर् व्याहृतसान्त्ववादे जातस्पृहः पुण्यजनः स जिष्णौ । इयाय सख्याव् इव सम्प्रसादं विश्वासयत्य् आशु सतां हि योगः ॥ BhKir_3.31 ॥ अथोष्णभासेव सुमेरुकुञ्जान् विहीयमानान् उदयाय तेन । बृहद्द्युतीन् दुःखकृतात्मलाभं तमः शनैः पाण्डुसुतान् प्रपेदे ॥ BhKir_3.32 ॥ असंशयालोचितकार्यनुन्नः प्रेम्णा समानीय विभज्यमानः । तुल्याद् विभागाद् इव तन्मनोभिर् दुःखातिभारो ऽपि लघुः स मेने ॥ BhKir_3.33 ॥ धैर्येण विश्वास्यतया महर्षेस् तीव्राद् अरातिप्रभवाच् च मन्योः । वीर्यं च विद्वत्सु सुते मघोनः स तेषु न स्थानम् अवाप शोकः ॥ BhKir_3.34 ॥ तान् भूरिधाम्नश् चतुरो ऽपि दूरं विहाय यामान् इव वासरस्य । एकौघभूतं तद् अशर्म कृष्णां विभावरीं ध्वान्तम् इव प्रपेदे ॥ BhKir_3.35 ॥ तुषारलेखाकुलितोत्पलाभे पर्यश्रुणी मङ्गलभङ्गभीरुः । agƬhabhÃvÃpi विलोकने सा न लोचने मीलयितुं विषेहे ॥ BhKir_3.36 ॥ अकृत्रिमप्रेमरसाभिरामं रामार्पितं दृष्टिविलोभि दृष्टम् । mana÷prasÃdäjalinà निकामं जग्राह पाथेयम् इवेन्द्रसूनुः ॥ BhKir_3.37 ॥ धैर्यावसादेन हृतप्रसादा वन्यद्विपेनेव निदाघसिन्धुः । niruddhabëpodayasannakaïÂham उवाच कृच्छ्राद् इति राजपुत्री ॥ BhKir_3.38 ॥ मग्नां द्विषच्छद्मनि पङ्कभूते सम्भवानां भूतिम् इवोद्धरिष्यन् । आधिद्विषाम् आ तपसां प्रसिद्धेर् अस्मद् विना मा भृशम् उन्मनीभूः ॥ BhKir_3.39 ॥ यशो ऽधिगन्तुं सुखलिप्सया वा मनुष्यसंख्याम् अतिवर्तितुं वा । निरुत्सुकानाम् अभियोग्गभाजां समुत्सुकेवाङ्कम् उपैति सिद्धिः ॥ BhKir_3.40 ॥ लोकं विधात्रा विहितस्य गोप्तुं क्षत्त्रस्य मुष्णन् वसु जैत्रम् ओजः । तेजस्विताया विजयैकवृत्तेर् निघ्नन् प्रियं प्राणम् इवाभिमानम् ॥ BhKir_3.41 ॥ vrŬÃnatair आप्तजनोपनीतः संशय्य कृच्छ्रेण नृपैः प्रपन्नः । वितानभूतं विततं पृथिव्यां यशः समूहन्न् इव दिग्विकीर्णम् ॥ BhKir_3.42 ॥ वीर्यावदानेषु कृतावमर्षस् तन्वन्न् अभूताम् इव सम्प्रतीतिम् । कुर्वन् प्रयामक्षयम् आयतीनाम् अर्कत्विषाम् अह्न इवावशेषः ॥ BhKir_3.43 ॥ प्रसह्य यो ऽस्मासु परैः प्रयुक्तः स्मर्तुं न शक्यः किम् उताधिकर्तुम् । नवीकरिष्यत्य् उपशुष्यद् आर्द्रः स त्वद् विना मे हृदयं निकारः ॥ BhKir_3.44 ॥ प्राप्तो ऽभिमानव्यसनाद् असह्यं दन्तीव दन्तव्यसनाद् विकारम् । द्विषत्प्रतापान्तरितोरुतेजाः शरद्घनाकीर्ण इवादिर् अह्नः ॥ BhKir_3.45 ॥ savrŬamandair इव निष्क्रियत्वान् नात्यर्थम् अस्त्रैर् अवभासमानः । यशःक्षयक्षीणजलार्णवाभस् त्वम् अन्यम् आकारम् इवाभिपन्नः ॥ BhKir_3.46 ॥ दुःशासनामर्षरजोविकीर्णैर् एभिर् विनार्थैर् इव भाग्यनाथैः । केशैः कदर्थीकृतवीर्यसारः कच्चित् स एवासि धनंजयस् त्वम् ॥ BhKir_3.47 ॥ स क्षत्त्रियस् त्राणसहः सतां यस् तत् कार्मुकं कर्मसु यस्य शक्तिः । वहन् द्वयीं यद्य् अफले ऽर्थजाते करोत्य् असंस्कारहताम् इवोक्तिम् ॥ BhKir_3.48 ॥ वीतौजसः सन्निधिमात्रशेषा भवत्कृतां भूतिम् अपेक्षमाणाः । समानदुःखा इव नस् त्वदीयाः सरूपतां पार्थ गुणा भजन्ते ॥ BhKir_3.49 ॥ आक्षिप्यमाणं रिपुभिः प्रमादान् नागैर् इवालूनसटं मृगेन्द्रम् । त्वां धूर् इयं yogyatayÃdhirƬhà दीप्त्या दिनश्रीर् इव तिग्मरश्मिम् ॥ BhKir_3.50 ॥ करोति यो ऽशेषजनातिरिक्तां सम्भावनाम् अर्थवतीं क्रियाभिः । संसत्सु जाते पुरुषाधिकारे न पूरणी तं समुपैति संख्या ॥ BhKir_3.51 ॥ प्रियेषु यैः पार्थ विनोपपत्तेर् विचिन्त्यमानैः क्लमम् एति चेतः । तव प्रयातस्य जयाय तेषां क्रियाद् अघानां मघवा विघातम् ॥ BhKir_3.52 ॥ मा गाश् चिरायैकचरः प्रमादं वसन्न् असम्बाधशिवे ऽपि देशे । मात्सर्यरागोपहतात्मनां हि स्खलन्ति साधुष्व् अपि मानसानि ॥ BhKir_3.53 ॥ तद् आशु कुर्वन् वचनं महर्षेर् मनोरथान् नः सफलीकुरुष्व । प्रत्यागतं त्वास्मि कृतार्थम् एव stanopapŬaæ परिरब्धुकामा ॥ BhKir_3.54 ॥ उदीरितां ताम् इति याज्ञसेन्या नवीकृतोद्ग्राहितविप्रकाराम् । आसाद्य वाचं स भृशं दिदीपे këÂhÃm उदीचीम् इव तिग्मरश्मिः ॥ BhKir_3.55 ॥ अथाभिपश्यन्न् इव विद्विषः पुरः पुरोधसारोपितहेतिसंहतिः । बभार रम्यो ऽपि वपुः स भीषणं गतः क्रियां मन्त्र इवाभिचारिकीम् ॥ BhKir_3.56 ॥ अविलङ्घ्यविकर्षणं परैः प्रथितज्यारवकर्म कार्मुकम् । अगताव् अरिदृष्टिगोचरं शितनिस्त्रिंशयुजौ महेषुधी ॥ BhKir_3.57 ॥ यशसेव तिरोदधन् मुहुर् महसा गोत्रभिदायुधक्षतीः । कवचं च सरत्नम् उद्वहञ् ज्वलितज्योतिर् इवान्तरं दिवः ॥ BhKir_3.58 ॥ अकलाधिपभृत्यदर्शितं शिवम् उर्वीधरवर्त्म सम्प्रयान् । हृदयानि समाविवेश स क्षणम् udbëpad­ÓÃæ तपोभृताम् ॥ BhKir_3.59 ॥ अनुजगुर् अथ दिव्यं दुन्दुभिध्वानम् आशाः+ सुरकुसुमनिपातैर् व्योम्नि लक्ष्मीर् वितेने । प्रियम् इव कथयिष्यन्न् आलिलिङ्ग स्फुरन्तीं भुवम् अनिभृतवेलावीचिबाहुः पयोधिः ॥ BhKir_3.60 ॥ ततः स कूजत्कलहंसमेखलां सपाकसस्याहितपाण्डुतागुणाम् । उपाससादोपजनं जनप्रियः प्रियाम् इवासादितयौवनां भुवम् ॥ BhKir_4.1 ॥ विनम्रशालिप्रसवौघशालिनीर् अपेतपङ्काः ससरोरुहाम्भसः । ननन्द पश्यन्न् उपसीम स स्थलीर् उपायनीभूतशरद्गुणश्रियः ॥ BhKir_4.2 ॥ निरीक्ष्यमाणा इव विस्मयाकुलैः पयोभिर् उन्मीलितपद्मलोचनैः । हृतप्रियादृष्टिविलासविभ्रमा मनो ऽस्य जह्रुः शफरीविवृत्तयः ॥ BhKir_4.3 ॥ तुतोष पश्यन् कलमस्य स अधिकं सवारिजे वारिणि रामणीयकम् । सुदुर्लभे नार्हति को ऽभिनन्दितुं प्रकर्षलक्ष्मीम् अनुरूपसंगमे ॥ BhKir_4.4 ॥ नुनोद तस्य स्थलपद्मिनीगतं वितर्कम् आविष्कृतफेनसंतति । अवाप्तकिञ्जल्कविभेदम् उच्चकैर् विवृत्तपाठीनपराहतं पयः ॥ BhKir_4.5 ॥ कृतोर्मिरेखं शिथिलत्वम् आयता शनैः शनैः शान्तरयेण वारिणा । निरीक्ष्य रेमे स समुद्रयोषितां तरङ्गितक्षौमविपाण्डु सैकतम् ॥ BhKir_4.6 ॥ मनोरमं प्रापितम् अन्तरं भ्रुवोर् अलंकृतं केसररेणुणाणुना । अलक्तताम्राधरपल्लवश्रिया समानयन्तीम् इव बन्धुजीवकम् ॥ BhKir_4.7 ॥ नवातपालोहितम् आहितं मुहुर् महानिवेशौ परितः पयोधरौ । चकासयन्तीम् अरविन्दजं रजः परिश्रमाम्भःपुलकेन सर्पता ॥ BhKir_4.8 ॥ कपोलसंश्लेषि विलोचनत्विषा विभूषयन्तीम् अवतंसकोत्पलम् । सुतेन पाण्डोः कलमस्य गोपिकां निरीक्ष्य मेने शरदः कृतार्थता ॥ BhKir_4.9 ॥ उपारताः पश्चिमरात्रिगोचराद् अपारयन्तः पतितुं जवेन गाम् । तम् उत्सुकाश् चक्रुर् अवेक्षणोत्सुकं गवां गणाः प्रस्नुतपीवरौधरसः ॥ BhKir_4.10 ॥ परीतम् उक्षावजये जयश्रिया नदन्तम् उच्चैः क्षतसिन्धुरोधसम् । ददर्श पुष्टिं दधतं स शारदीं सविग्रहं दर्पम् इवाधिपं गवाम् ॥ BhKir_4.11 ॥ विमुच्यमानैर् अपि तस्य मन्थरं गवां हिमानीविशदैः कदम्बकैः । शरन्नदीनां पुलिनैः कुतूहलं गलद्दुकूलैर् जघनैर् इवादधे ॥ BhKir_4.12 ॥ गतान् पशूनां सहजन्मबन्धुतां गृहाश्रयं प्रेम वनेषु बिभ्रतः । ददर्श गोपान् उपधेनु पाण्डवः कृतानुकारान् इव गोभिर् आर्जवे ॥ BhKir_4.13 ॥ परिभ्रमन् मूर्धजषट्पदाकुलैः स्मितोदयादर्शितदन्तकेसरैः । मुखैश् चलत्कुण्डलरश्मिरञ्जितैर् नवातपामृष्टसरोजचारुभिः ॥ BhKir_4.14 ॥ निबद्धनिःश्वासविकम्पिताधरा लता इव प्रस्फुरितैकपल्लवाः । व्यपोढपार्श्वैर् अपवर्तितत्रिका विकर्षणैः पाणिविहारहारिभिः ॥ BhKir_4.15 ॥ व्रजाजिरेष्व् अम्बुदनादशङ्किनीः शिखण्डिनाम् उन्मदयत्सु योषितः । मुहुः प्रणुन्नेषु मथां विवर्तनैर् नदत्सु कुम्भेषु मृदङ्गमन्थरम् ॥ BhKir_4.16 ॥ स मन्थरावल्गितपीवरस्तनीः परिश्रमक्लान्तविलोचनोत्पलाः । निरीक्षितुं नोपरराम बल्लवीर् अभिप्रनृत्ता इव वारयोषितः ॥ BhKir_4.17 ॥ पपात पूर्वां जहतो विजिह्मतां वृषोपभुक्तान्तिकसस्यसम्पदः । रथाङ्गसीमन्तितसान्द्रकर्दमान् प्रसक्तसम्पातपृथक्कृतान् पथः ॥ BhKir_4.18 ॥ जनैर् उपग्रामम् अनिन्द्यकर्मभिर् विविक्तभावेङ्गितभूषणैर् वृताः । भृशं ददर्शाश्रममण्डपोपमाः सपुष्पहासाः स निवेशवीरुधः ॥ BhKir_4.19 ॥ ततः स सम्प्रेक्ष्य शरद्गुणश्रियं शरद्गुणालोकनलोलचक्षुषम् । उवाच यक्षस् तम् अचोदितो ऽपि गां न हीङ्गितज्ञो ऽवसरे ऽवसीदति ॥ BhKir_4.20 ॥ इयं शिवाया नियतेर् इवायतिः कृतार्थयन्ती जगतः फलैः क्रियाः । जयश्रियं पार्थ पृथूकरोतु ते शरत् प्रसन्नाम्बुर् अनम्बुवारिदा ॥ BhKir_4.21 ॥ उपैति सस्यं परिणामरम्यता नदीर् अनौद्धत्यम् अपङ्कता महीम् । नवैर् गुणैः सम्प्रति संस्तवस्थिरं तिरोहितं प्रेम घनागमश्रियः ॥ BhKir_4.22 ॥ पतन्ति नास्मिन् विशदाः पतत्त्रिणो धृतेन्द्रचापा न पयोदपङ्क्तयः । तथापि पुष्णाति नभः श्रियं परां न रम्यम् आहार्यम् अपेक्षते गुणम् ॥ BhKir_4.23 ॥ विपाण्डुभिर् ग्लानतया पयोधरैश् च्युताचिराभागुणहेमदामभिः । इयं कदम्बानिलभर्तुर् अत्यये न दिग्वधूनां कृशता न राजते ॥ BhKir_4.24 ॥ विहाय vächÃm उदिते मदात्ययाद् अरक्तकण्ठस्य रुते शिखण्डिनः । श्रुतिः श्रयत्य् उन्मदहंसनिःस्वनं गुणाः प्रियत्वे ऽधिकृता न संस्तवः ॥ BhKir_4.25 ॥ अमी पृथुस्तम्बभृतः पिशङ्गतां गता विपाकेन फलस्य शालयः । विकासि वप्राम्भसि गन्धसूचितं नमन्ति निघ्रातुम् इवासितोत्पलम् ॥ BhKir_4.26 ॥ मृणालिनीनाम् अनुरञ्जितं त्विषा विभिन्नम् अम्भोजपलाशशोभया । पयः स्फुरच्छालिशिखापिशङ्गितं द्रुतं धनुष्खण्डम् इवाहिविद्विषः ॥ BhKir_4.27 ॥ विपाण्डु संव्यानम् इवानिलोद्धतं निरुन्धतीः सप्तपलाशजं रजः । अनाविलोन्मीलितबाणचक्षुषः सपुष्पहासा वनराजियोषितः ॥ BhKir_4.28 ॥ अदीपितं वैद्युतजातवेदसा सिताम्बुदच्छेदतिरोहितातपम् । ततान्तरं सान्तरवारिशीकरैः शिवं नभोवर्त्म सरोजवायुभिः ॥ BhKir_4.29 ॥ सितच्छदानाम् अपदिश्य धावतां रुतैर् अमीषां ग्रथिताः पतत्रिणाम् । प्रकुर्वते वारिदरोधनिर्गताः परस्परालापम् इवामला दिशः ॥ BhKir_4.30 ॥ विहारभूमेर् अभिघोषम् उत्सुकाः शरीरजेभ्यश् च्युतयूथपङ्क्तयः । असक्तम् ऊधांसि पयः क्षरन्त्य् अमूर् उपायनानीव नयन्ति धेनवः ॥ BhKir_4.31 ॥ जगत्प्रसूतिर् जगदेकपावनी व्रजोपकण्ठं तनयैर् उपेयुषी । द्युतिं समग्रां समितिर् गवाम् असाव् उपैति मन्त्रैर् इव संहिताहुतिः ॥ BhKir_4.32 ॥ कृतावधानं जितबर्हिणध्वनौ सुरक्तगोपीजनगीतनिःस्वने । इदं जिघत्साम् अपहाय भूयसीं न सस्यम् अभ्येति मृगीकदम्बकम् ॥ BhKir_4.33 ॥ असाव् अनास्थापरयावधीरितः सरोरुहिण्या शिरसा नमन्न् अपि । उपैति शुष्यन् कलमः सहाम्भसा मनोभुवा तप्त इवाभिपाण्डुताम् ॥ BhKir_4.34 ॥ अमी समुद्धूतसरोजरेणुना हृता हृतासारकणेन वायुना । उपागमे दुश्चरिता इवापदां गतिं न निश्चेतुम् अलं शिलीमुखाः ॥ BhKir_4.35 ॥ मुखैर् असौ विद्रुमभङ्गलोहितैः शिखाः पिशङ्गीः कलमस्य बिभ्रती । शुकावलिर् व्यक्तशिरीषकोमला धनुःश्रियं गोत्रभिदो ऽनुगच्छति ॥ BhKir_4.36 ॥ इति कथयति तत्र नातिदूराद् अथ ददृशे पिहितोष्णरश्मिबिम्बः । विगलितजलभारशुक्लभासां निचय इवाम्बुमुचां नगाधिराजः ॥ BhKir_4.37 ॥ तम् अतनुवनराजिश्यामितोपत्यकान्तं नगम् उपरि हिमानीगौरम् आसद्य जिष्णुः । व्यपगतमदरागस्यानुसस्मार लक्ष्मीम् असितम् अधरवासो बिभ्रतः सीरपाणेः ॥ BhKir_4.38 ॥ अथ जयाय नु मेरुमहीभृतो रभसया नु दिगन्तदिदृक्षया । अभिययौ स हिमाचलम् उच्छ्रितं समुदितं नु विलङ्घयितुं नभः ॥ BhKir_5.1 ॥ तपनमण्डलदीतितम् एकतः सततनैशतमोवृतम् अन्यतः । हसितभिन्नतमिस्रचयं पुरः शिवम् इवानुगतं गजचर्मणा ॥ BhKir_5.2 ॥ क्षितिनभःसुरलोकनिवासिभिः कृतनिकेतम् अदृष्टपरस्परैः । प्रथयितुं विभुताम् अभिनिर्मितं प्रतिनिधिं जगताम् इव शम्भुना ॥ BhKir_5.3 ॥ भुजगराजसितेन नभःश्रिया कनकराजिविराजितसानुना । समुदितं निचयेन तडित्वतीं लघयता शरदम्बुदसंहतिम् ॥ BhKir_5.4 ॥ मणिमयूखचयांशुकभासुराः सुरवधूपरिभुक्तलतागृहाः । दधतम् उच्चशिलान्तरगोपुराः पुर इवोदितपुष्पवना भुवः ॥ BhKir_5.5 ॥ अविरतोज्झितवारिविपाण्डुभिर् विरहितैर् अचिरद्युतितेजसा । उदितपक्षम् इवारतनिःस्वनैः पृथुनितम्बविलम्बिभिर् अम्बुदैः ॥ BhKir_5.6 ॥ दधतम् आकरिभिः करिभिः क्षतैः समवतारसमैर् असमैस् तटैः । विविधकामहिता महिताम्भसः स्फुटसरोजवना जवना नदीः ॥ BhKir_5.7 ॥ नवविनिद्रजपाकुसुमत्विषां द्युतिमतां निकरेण महाश्मनाम् । विहितसांध्यमयूखम् इव क्वचिन् nicitakäcanabhitti«u सानुषु ॥ BhKir_5.8 ॥ पृथुकदम्बकदम्बकराजितं ग्रहितमालतमालवनाकुलम् । लघुतुषारतुषारजलश्च्युतं धृतसदानसदाननदन्तिनम् ॥ BhKir_5.9 ॥ रहितरत्नचयान् न शिलोच्चयान् अफलताभवना न दरीभुवः । विपुलिनाम्बुरुहा न सरिद्वधूर् अकुसुमान् दधतं न महीरुहः ॥ BhKir_5.10 ॥ व्यथितसिन्धुम् अनीरशनैः शनैर् अमरलोकवधूजघनैर् घनैः । फणभृताम् अभितो विततं ततं दयितरम्यलताबकुलैः कुलैः ॥ BhKir_5.11 ॥ ससुरचापम् अनेकमणिप्रभैर् अपपयोविशदं हिमपाण्डुभिः । अविचलं शिखरैर् उपबिभ्रतं ध्वनितसूचितम् अम्बुमुचां चयम् ॥ BhKir_5.12 ॥ विकचवारिरुहं दधतं सरः सकलहंसगणं शुचि मानसम् । शिवम् अगात्मजया च कृतेर्ष्यया सकलहं सगणं शुचिमानसम् ॥ BhKir_5.13 ॥ ग्रहविमानगणान् अभितो दिवं ज्वलयतौषधिजेन कृशानुना । मुहुर् अनुस्मरयन्तम् अनुक्षपं त्रिपुरदाहम् उपापतिसेविनः ॥ BhKir_5.14 ॥ विततशीकरराशिभिर् उच्छ्रितैर् उपलरोधविवर्तिभिर् अम्बुभिः । दधतम् उन्नतसानुसमुद्धतां धृतसितव्यजनाम् इव जाह्नवीम् ॥ BhKir_5.15 ॥ अनुचरेण धनाधिपतेर् अथो नगविलोकनविस्मितमानसः । स जगदे वचनं प्रियम् आदरान् मुखरतावसरे हि विराजते ॥ BhKir_5.16 ॥ अलम् एष विलोकितः प्रजानां सहसा संहतिम् अंहसां विहन्तुम् । घनवर्त्म सहस्रधेव कुर्वन् हिमगौरैर् अचलाधिपः शिरोभिः ॥ BhKir_5.17 ॥ इह दुरधिगमैः किंचिद् एवागमैः सततम् असुतरं वर्णयन्त्य् अन्तरम् । अमुम् अतिविपिनं वेद दिग्व्यापिनं पुरुषम् इव परं पद्मयोनिः परम् ॥ BhKir_5.18 ॥ रुचिरपल्लवपुष्पलतागृहैर् उपलसज्जलजैर् जलराशिभिः । नयति संततम् उत्सुकताम् अयं धृतिमतीर् उपकान्तम् अपि स्त्रियः ॥ BhKir_5.19 ॥ सुलभैः सदा नयवतायवता निधिगुह्यकाधिपरमैः परमैः । अमुना धनैः क्षितिभृतातिभृता समतीत्य भाति जगती जगती ॥ BhKir_5.20 ॥ अखिलम् इदम् अमुष्य गैरीगुरोस् त्रिभुवनम् अपि नैति मन्ये तुलाम् । अधिवसति सदा यद् एनं जनैर् अविदितविभवो भवानीपतिः ॥ BhKir_5.21 ॥ वीतजन्मजरसं परं शुचि ब्रह्मणः पदम् उपैतुम् इच्छताम् । आगमाद् इव तमोपहाद् इतः सम्भवन्ति मतयो भवच्छिदः ॥ BhKir_5.22 ॥ दिव्यस्त्रीणां सचरणलाक्षारागा रागायाते nipatitapu«pÃpŬÃ÷ / pŬÃbhÃja÷ कुसुमचिताः साशंसं शंसन्त्य् अस्मिन् सुरतविशेषं शय्याः ॥ BhKir_5.23 ॥ गुणसम्पदा समधिगम्य परं महिमानम् अत्र महिते जगताम् । नयशालिनि श्रिय इवाधिपतौ विरमन्ति न ज्वलितुम् औषधयः ॥ BhKir_5.24 ॥ कुररीगणः कृतरवस् तरवः कुसुमानताः सकमलं कमलम् । इह सिन्धवश् च वरणावरणाः करिणां मुदे सनलदानलदाः ॥ BhKir_5.25 ॥ सादृश्यं गतम् अपनिद्रचूतगन्धैर् आमोदं मदजलसेकजं दधानः । एतस्मिन् मदयति कोकिलान् अकाले लीनालिः सुरकरिणां kapolakëa÷ ॥ BhKir_5.26 // सनाकवनितं नितम्बरुचिरं चिरं सुनिनदैर् नदैर् वृतम् अमुम् । मता फलवतो ऽवतो रसपरा परास्तवसुधा सुधाधिवसति ॥ BhKir_5.27 ॥ श्रीमल्लताभवनम् ओषधयः प्रदीपाः शय्या नवानि हरिचन्दनपल्लवानि । अस्मिन् रतिश्रमनुदश् च सरोजवाताः स्मर्तुं दिशन्ति न दिवः सुरसुन्दरीभ्यः ॥ BhKir_5.28 ॥ ईशार्थम् अम्भसि चिराय तपश् चरन्त्या यादोविलङ्घनविलोलविलोचनायाः । आलम्बताग्रकरम् अत्र भवो भवान्याः श्च्योतन्निदाघसलिलाङ्गुलिना करेण ॥ BhKir_5.29 ॥ येनापविद्धसलिलः स्फुटनागसद्मा देवासुरैर् अमृतम् अम्बुनिधिर् ममन्थे । व्यावर्तनैर् अहिपतेर् अयम् आहिताङ्कः खं व्यालिखन्न् इव विभाति स मन्दराद्रिः ॥ BhKir_5.30 ॥ नीतोच्छ्रायं मुहुर् अशिशिररश्मेर् उस्रैर् आनीलाभैर् विरचितपरभागा रत्नैः । ज्योत्स्नाशङ्काम् इव वितरति हंसश्येनी मध्ये ऽप्य् अह्नः स्फटिकरजतभित्तिच्छाया ॥ BhKir_5.31 ॥ दधत इव विलासशालि नृत्यं मृदु पतता पवनेन कम्पितानि । इह ललितविलासिनीजनभ्रू- गतिकुटिलेषु पयःसु पङ्कजानि ॥ BhKir_5.32 ॥ अस्मिन्न् अगृह्यत पिनाकभृता सलीलम् आबद्धवेपथुर् अधीरविलोचनायाः । विन्यस्तमङ्गलमहौषधिर् ईश्वरायाः स्रस्तोरगप्रतिसरेण करेण पाणिः ॥ BhKir_5.33 ॥ क्रामद्भिर् घनपदवीम् अनेकसंख्यैस् तेजोभिः शुचिमणिजन्मभिर् विभिन्नः । उस्राणां व्यभिचरतीव सप्तसप्तेः पर्यस्यन्न् इह निचयः सहस्रसंख्याम् ॥ BhKir_5.34 ॥ व्यधत्त यस्मिन् पुरम् उच्चगोपुरं पुरां विजेतुर् धृतये धनाधिपः । स एष कैलास उपान्तसर्पिणः करोत्य् अकालास्तमयं विवस्वतः ॥ BhKir_5.35 ॥ नानारत्नज्योतिषां संनिपातैश् छन्नेष्व् अन्तःसानु वप्रान्तरेषु । बद्धां बद्धां भित्तिशङ्काम् अमुष्मिन् नावानावान् मातरिश्वा निहन्ति ॥ BhKir_5.36 ॥ रम्या नवद्युतिर् अपैति न शाद्वलेभ्यः श्यामीभवन्त्य् अनुदिनं नलिनीवनानि । अस्मिन् विचित्रकुसुमस्तबकाचितानां शाखाभृतां परिणमन्ति न पल्लवानि ॥ BhKir_5.37 ॥ परिसरविषयेषु lŬhamuktà हरिततृणोद्गमशङ्कया मृगीभिः । इह नवशुककोमला मणीनां रविकरसंवलिताः फलन्ति भासः ॥ BhKir_5.38 ॥ उत्फुल्लस्थलनलिनीवनाद् अमुष्माद् उद्धूतः सरसिजसम्भवः परागः । वात्याभिर् वियति विवर्तितः समन्ताद् आधत्ते कनकमयातपत्रलक्ष्मीम् ॥ BhKir_5.39 ॥ इह सनियमयोः सुरापगायाम् उषसि सयावकसव्यपादरेखा । कथयति शिवयोः शरीरयोगं विषमपदा पदवी विवर्तनेषु ॥ BhKir_5.40 ॥ संमूर्छतां रजतभित्तिमयूखजालैर् आलोकपादपलतान्तरनिर्गतानाम् । घर्मद्युतेर् इह मुहुः पटलानि धाम्नाम् आदर्शमण्डलनिभानि समुल्लसन्ति ॥ BhKir_5.41 ॥ शुक्लैर् मयूखनिचयैः परिवीतमूर्तिर् वप्राभिघातपरिमण्डलितोरुदेहः । शृङ्गाण्य् अमुष्य भजते गणभर्तुर् उक्षा कुर्वन् वधूजनमनःसु शशाङ्कशङ्काम् ॥ BhKir_5.42 ॥ सम्प्रति लब्धजन्म शनकैः कथम् अपि लघुनि क्षीणपयस्य् उपेयुषि भिदां जलधरपटले । खण्डितविग्रहं बलभिदो धनुर् इह विविधाः पूरयितुं भवन्ति विभवः शिखरमणिरुचः ॥ BhKir_5.43 ॥ स्नपितनवलतातरुप्रवालैर् अमृतलवस्रुतिशालिभिर् मयूखैः । सततम् असितयामिनीषु शम्भो अमलयतीह वनान्तम् इन्दुलेखा ॥ BhKir_5.44 ॥ क्षिपति यो ऽनुवनं विततां बृहद् बृहतिकाम् इव रौचनिकीं रुचम् । अयम् अनेकहिरण्मयकंदरस् तव पितुर् दयितो जगतीधरः ॥ BhKir_5.45 ॥ सक्तिं लवाद् अपनयत्य् अनिले लतानां वैरोचनैर् द्विगुणिताः सहसा मयूखैः । रोधोभुवां मुहुर् अमुत्र हिरण्मयीनां भासस् तडिद्विलसितानि विडम्बयन्ति ॥ BhKir_5.46 ॥ कषणकम्पनिरस्तमहाहिभिः क्षणविमत्तमतङ्गजवर्जितैः । इह मदस्नपितैर् अनुमीयते सुरगजस्य गतं हरिचन्दनैः ॥ BhKir_5.47 ॥ जलदजालघनैर् असिताश्मनाम् उपहतप्रचयेह मरीचिभिः । भवति दीप्तिर् अदीपितकंदरा तिमिरसंवलितेव विवस्वतः ॥ BhKir_5.48 ॥ भव्यो भवन्न् अपि मुनेर् इह शासनेन क्षात्रे स्थितः पथि तपस्य हतप्रमादः । प्रायेण सत्य् अपि हितार्थकरे विधौ हि श्रेयांसि लब्धुम् असुखानि विनान्तरायैः ॥ BhKir_5.49 ॥ मा भूवन्न् अपथहृतस् तवेन्द्रियाश्वाः संतापे दिशतु शिवः शिवां प्रसक्तिम् । रक्षन्तस् तपसि बलं च लोकपालाः कल्याणीम् अधिकफलां क्रियां क्रियायुः ॥ BhKir_5.50 ॥ इत्य् उक्त्वा सपदि हितं प्रियं प्रियार्हे धाम स्वं गतवति राजराजभृत्ये । सोत्कण्ठं किम् अपि पृथासुतः प्रदध्यौ संधत्ते भृशम् अरतिं हि सद्वियोगः ॥ BhKir_5.51 ॥ तम् अनतिशयनीयं सर्वतः सारयोगाद् अविरहितम् अनेकेनाङ्कभाजा फलेन । अकृशम् अकृशलक्ष्मीश् चेतसाशंसितं स स्वम् इव पुरुषकारं शैलम् अभ्याससाद ॥ BhKir_5.52 ॥ रुचिराकृतिः कनकसानुम् अथो परमः पुमान् इव पतिं पतताम् । धृतसत्पथस् त्रिपथगाम् अभितः स तम् आरुरोह पुरुहूतसुतः ॥ BhKir_6.1 ॥ तम् अनिन्द्यबन्दिन इवेन्द्रसुतं विहितालिनिक्वणजयध्वनयः । पवनेरिताकुलविजिह्मशिखा जगतीरुहो ऽवचकरुः कुसुमैः ॥ BhKir_6.2 ॥ अवधूतपङ्कजपरागकणास् तनुजाह्नवीसलिलवीचिभिदः । परिरेभिरे ऽभिमुखम् एत्य सुखाः सुहृदः सखायम् इव तं मरुतः ॥ BhKir_6.3 ॥ उदितोपलस्खलनसंवलिताः स्फुटहंससारसविरावयुजः । मुदम् अस्य माङ्गलिकतूर्यकृतां ध्वनयः प्रतेनुर् अनुवप्रम् अपाम् ॥ BhKir_6.4 ॥ अवरुग्णतुङ्गसुरदारुतरौ निचये पुरः सुरसरित्पयसाम् । स ददर्श वेतसवनाचरितां प्रणतिं बलीयसि समृद्धिकरीम् ॥ BhKir_6.5 ॥ प्रबभूव नालम् अवलोकयितुं परितः सरोजरजसारुणितम् । सरिदुत्तरीयम् इव संहतिमत् स तरङ्गरङ्गि कलहंसकुलम् ॥ BhKir_6.6 ॥ दधति क्षतीः परिणतद्विरदे मुदितालियोषिति मदस्रुतिभिः । अधिकां स रोधसि बबन्ध धृतिं महते रुजन्न् अपि गुणाय महान् ॥ BhKir_6.7 ॥ अनुहेमवप्रम् अरुणैः समतां गतम् ऊर्मिभिः सहचरं पृथुभिः । स रथाङ्गनामवनितां करुणैर् अनुबध्नतीम् अभिननन्द रुतैः ॥ BhKir_6.8 ॥ सितवाजिने निजगदू रुचयश् चलवीचिरागरचनापटवः । मणिजालम् अम्भसि निमग्नम् अपि स्फुरितं मनोगतम् इवाकृतयः ॥ BhKir_6.9 ॥ उपलाहतोद्धततरङ्गधृतं जविना विधूतविततं मरुता । स ददर्श केतकशिखाविशदं सरितः प्रहासम् इव फेनम् अपाम् ॥ BhKir_6.10 ॥ बहु बर्हिचन्द्रिकनिभं विदधे धृतिम् अस्य दानपयसां पटलम् । avagìham ईक्षितुम् इवैभपतिं विकसद्विलोचनशतं सरितः ॥ BhKir_6.11 ॥ प्रतिबोधजृम्भणविभीनमुखी पुलिने सरोरुहदृशा ददृशे । पतदच्छमौक्तिकमणिप्रकरा गलदश्रुबिन्दुर् इव शुक्तिवधूः ॥ BhKir_6.12 ॥ शुचिर् अप्सु विद्रुमलताविटपस् तनुसान्द्रफेनलवसंवलितः । स्मरदायिनः स्मरयति स्म भृशं दयिताधरस्य दशनांशुभृतः ॥ BhKir_6.13 ॥ उपलभ्य चञ्चलतरङ्गहृतं मदगन्धम् उत्थितवतां पयसः । प्रतिदन्तिनाम् इव स सम्बुबुधे करियादसाम् अभिमुखान् करिणः ॥ BhKir_6.14 ॥ स जगाम विस्मयम् उद्वीक्ष्य पुरः सहसा समुत्पिपतिषोः फणिनः । प्रहितं दिवि प्रजविभिः श्वसितैः शरदभ्रविभ्रमम् अपां पटलम् ॥ BhKir_6.15 ॥ स ततार सैकतवतीर् अभितः शफरीपरिस्फुरितचारुदृशः । ललिताः सखीर् इव बृहज्जघनाः सुरनिम्नगाम् उपयतीः सरितः ॥ BhKir_6.16 ॥ अधिरुह्य पुष्पभरनम्रशिखैः परितः परिष्कृततलां तरुभिः । मनसः प्रसत्तिम् इव मूर्ध्नि गिरेः शुचिम् आससाद स वनान्तभुवम् ॥ BhKir_6.17 ॥ अनुसानु पुष्पितलताविततिः फलितोरुभूरुहविविक्तवनः । धृतिम् आततान तनयस्य हरेस् तपसे ऽधिवस्तुम् अचलाम् अचलः ॥ BhKir_6.18 ॥ प्रणिधाय तत्र विधिनाथ धियं दधतः पुरातनमुनेर् मुनिताम् । श्रमम् आदधाव् असुकरं न तपः किम् इवावसादकरम् आत्मवताम् ॥ BhKir_6.19 ॥ शमयन् धृतेन्द्रियशमैकसुखः शुचिभिर् गुणैर् अघमयं स तमः । प्रतिवासरं सुकृतिभिर् ववृधे विमलः कलाभिर् इव शीतरुचिः ॥ BhKir_6.20 ॥ अधरीचकार च विवेकगुणाद् अगुणेषु तस्य धियम् अस्तवतः । प्रतिघातिनीं विषयसङ्गरतिं निरुपप्लवः शमसुखानुभवः ॥ BhKir_6.21 ॥ मनसा जपैः प्रणतिभिः प्रयतः समुपेयिवान् अधिपतिं स दिवः । सहजेतरे जयशमौ दधती बिभरांबभूव युगपन् महसी ॥ BhKir_6.22 ॥ शिरसा हरिन्मणिनिभः स वहन् कृतजन्मनो ऽभिषवणेन जटाः । उपमां ययाव् अरुणदीधितिभिः परिमृष्टमूर्धनि तमालतरौ ॥ BhKir_6.23 ॥ धृतहेतिर् अप्य् अधृतजिह्ममतिश् चरितैर् मुनीन् अधरयञ् शुचिभिः । रजयांचकार विरजाः स मृगान् कम् इवेशते रमयितुं न गुणाः ॥ BhKir_6.24 ॥ अनुकूलपातिनम् अचण्डगतिं किरता सुगन्धिम् अभितः पवनम् । अवधीरितार्तवगुणं सुखतां नयता रुचां निचयम् अंशुमतः ॥ BhKir_6.25 ॥ navapallaväjalibh­ta÷ प्रचये बृहतस् तरून् गमयतावनतिम् । स्तृणता तृणैः प्रतिनिशं मृदुभिः शयनीयताम् उपयतीं वसुधाम् ॥ BhKir_6.26 ॥ पतितैर् अपेतजलदान् नभसः पृषतैर् अपां शमयता च रजः । स दयालुनेव parigìhak­Óa÷ परिचर्ययानुजगृहे तपसा ॥ BhKir_6.27 ॥ महते फलाय तद् अवेक्ष्य शिवं विकसन्निमित्तकुसुमं स पुरः । न जगाम विस्मयवशं वशिनां न निहन्ति धैर्यम् अनुभावगुणः ॥ BhKir_6.28 ॥ तद् अभूरिवासरकृतं सुकृतैर् उपलभ्य वैभवम् अनन्यभवम् । उपतस्थुर् आस्थितविषादधियः शतयज्वनो वनचरा वसतिम् ॥ BhKir_6.29 ॥ विदिताः प्रविश्य विहितानतयः शिथिलीकृते ऽधिकृतकृत्यविधौ । अनपेतकालम् अभिरामकथाः कथयांबभूवुर् इति गोत्रभिदे ॥ BhKir_6.30 ॥ शुचिवल्कवीततनुर् अन्यतमस् तिमिरच्छिदाम् इव गिरौ भवतः । महते जयाय मघवन्न् अनघः पुरुषस् तपस्यति तपज् जगतीम् ॥ BhKir_6.31 ॥ स बिभर्ति भीषणभुजंगभुजः पृथि विद्विषां भयविधायि धनुः । अमलेन तस्य धृतसच्चरिताश् चरितेन चातिशयिता मुनयः ॥ BhKir_6.32 ॥ मरुतः शिवा नवतृणा जगती विमलं नभो रजसि वृष्टिर् अपाम् । गुणसम्पदानुगुणतां गमितः कुरुते ऽस्य भक्तिम् इव भूतगणः ॥ BhKir_6.33 ॥ इतरेतरानभिभवेन मृगास् तम् उपासते गुरुम् इवान्तसदः । विनमन्ति चास्य तरवः प्रचये परवान् स तेन भवतेव नगः ॥ BhKir_6.34 ॥ उरु सत्त्वम् आह विपरिश्रमता परमं वपुः प्रथयतीव जयम् । शमिनो ऽपि तस्य नवसंगमने विभुतानुषङ्गि भयम् एति जनः ॥ BhKir_6.35 ॥ ऋषिवंशजः स यदि दैत्यकुले यदि वान्वये महति भूमिभृताम् । चरतस् तपस् तव वनेषु सदा न वयं निरूपयितुम् अस्य गतिम् ॥ BhKir_6.36 ॥ विगणय्य कारणम् अनेकगुणं निजयाथवा कथितम् अल्पतया । असद् अप्य् अदः सहितुम् अर्हति नः क्व वनेचराः क्व निपुणा मतयः ॥ BhKir_6.37 ॥ अधिगम्य गुह्यकगणाद् इति तन् मनसः प्रियं प्रियसुतस्य तपः । निजुगोप हर्षम् उदितं मघवा नयवर्त्मगाः प्रभवतां हि धियः ॥ BhKir_6.38 ॥ प्रणिधाय चित्तम् अथ भक्ततया विदिते ऽप्य् अपूर्व इव तत्र हरिः । उपलब्धुम् अस्य नियमस्थिरतां सुरसुन्दरीर् इति वचो ऽभिदधे ॥ BhKir_6.39 ॥ सुकुमारम् एकम् अणु मर्मभिदाम् अतिदूरगं युतम् अमोघतया । अविपक्षम् अस्त्रम् अपरं कतमद् विजयाय यूयम् इव चित्तभुवः ॥ BhKir_6.40 ॥ भववीतये हतबृहत्तमसाम् अवबोधवारि रजसः शमनम् । परिपीयमाणम् इव वो ऽसकलैर् अवसादम् एति nayanäjalibhi÷ // BhKir_6.41 // बहुधा गतां जगति भूतसृजा कमनीयतां समभिहृत्य पुरा । उपपादिता विदधता भवतीः सुरसद्मयानसुमुखी जनता ॥ BhKir_6.42 ॥ तद् उपेत्य विघ्नयत तस्य तपः कृतिभिः कलासु सहिताः सचिवैः । हृतवीतरागमनसां ननु वः सुखसङ्गिनं प्रति सुखावजितिः ॥ BhKir_6.43 ॥ अविमृष्यम् एतद् अभिलष्यति स द्विषतां वधेन विषयाभिरतिम् । भववीतये न हि तथा स विधिः क्व शरासनं क्व च विमुक्तिपथः ॥ BhKir_6.44 ॥ पृथुदाम्नि तत्र परिबोधि च मा भवतीभिर् अन्यमुनिवद् विकृतिः । स्वयशांसि विक्रमवताम् अवतां न वधूष्व् अघानि विमृष्यन्ति धियः ॥ BhKir_6.45 ॥ आशंसितापचितिचारु पुरः सुराणाम् आदेशम् इत्य् अभिमुखं समवाप्य भर्तुः । लेभे परां द्युतिम् अमर्त्यवधूसमूहः सम्भावना ह्य् अधिकृतस्य तनोति तेजः ॥ BhKir_6.46 ॥ प्रणतिम् अथ विधाय प्रस्थिताः सद्मनस् ताः स्तनभरनमिताङ्गीर् अङ्गनाः प्रीतिभाजः । अचलनलिनलक्ष्मीहारि नालं बभूव स्तिमितम् अमरभर्तुर् द्रष्टुम् अक्ष्णां सहस्रम् ॥ BhKir_6.47 ॥ श्रीमद्भिः सरथगजैः सुराङ्गनानां गुप्तानाम् अथ सचिवैस् त्रिलोकभर्तुः । संमूर्छन्न् अलघुविमानरन्ध्रभिन्नः प्रस्थानं समभिदधे मृदङ्गनादः ॥ BhKir_7.1 ॥ सोत्कण्ठैर् अमरगणैर् अनुप्रकीर्णान् निर्याय ज्वलितरुचः पुरान् मघोनः । रामाणाम् उपरि विवस्वतः स्थितानां नासेदे चरितगुणत्वम् आतपत्रैः ॥ BhKir_7.2 ॥ धूतानाम् अभिमुखपातिभिः समीरैर् आयासाद् अविशदलोचनोत्पलानाम् । आनिन्ये मदजनितां श्रियं वधूनाम् उष्णांशुद्युतिजनितः कपोलरागः ॥ BhKir_7.3 ॥ तिष्ठद्भिः कथम् अपि देवतानुभावाद् आकृष्टैः प्रजविभिर् आयतं तुरङ्गैः । नेमीनाम् असति विवर्तनई रथौघैर् आसेदे वियति विमानवत् प्रवृत्तिः ॥ BhKir_7.4 ॥ कान्तानां कृतपुलकः स्तनाङ्गरागे वक्त्रेषु च्युततिलकेषु मौक्तिकाभस् । सम्पेदे श्रमसलिलोद्गमो विभूषा रम्याणां विकृतिर् अपि श्रियं तनोति ॥ BhKir_7.5 ॥ राजद्भिः पथि मरुताम् अभिन्नरूपैर् उल्कार्चिः स्फुटगतिभिर् ध्वजाङ्कुशानाम् । तेजोभिः kanakanikëarÃjigaurair आयामः क्रियत इव स्म सातिरेकः ॥ BhKir_7.6 ॥ रामाणाम् अवजितमाल्यसौकुमार्ये सम्प्राप्ते वपुषि सहत्वम् आतपस्य । गन्धर्वैर् अधिगतविस्मयैः प्रतीये कल्याणी विधिषु विचित्रता विधातुः ॥ BhKir_7.7 ॥ सिन्दूरैः कृतरुचयः सहेमकक्ष्याः स्रोतोभिस् त्रिदशगजा मदं क्षरन्तः । सादृश्यं ययुर् अरुणांशुरागभिन्नैर् वर्षद्भिः स्फुरितशतह्रदैः पयोदैः ॥ BhKir_7.8 ॥ अत्यर्थं दुरुपसदाद् उपेत्य दूरं पर्यन्ताद् अहिममयूखमण्डलस्य । आशानाम् उपरचिताम् इवैकवेणीं रम्योर्मीं त्रिदशनदीं ययुर् बलानि ॥ BhKir_7.9 ॥ आमत्तभ्रमरकुलाकुलानि धुन्वन्न् उद्भूतग्रथितरजांसि पङ्कजानि । कान्तानां गगननदीतरङ्गशीतः संतापं विरमयति स्म मातरिश्वा ॥ BhKir_7.10 ॥ सम्भिन्नैर् इभतुरगावगाहनेन प्राप्योर्वीर् अनुपदवीं विमानपङ्क्तीः । तत्पूर्वं प्रतिविदधे सुरापगाया वप्रान्तस्खलितविवर्तनं पयोभिः ॥ BhKir_7.11 ॥ क्रान्तानां ग्रहचरितात् पथो रथानाम् अक्षाग्रक्षतसुरवेश्मवेदिकानाम् । निःसङ्गं प्रधिभिर् उपाददे विवृत्तिः sampŬak«ubhitajale«u तोयदेषु ॥ BhKir_7.12 ॥ तप्तानाम् उपदधिरे विषाणभिन्नाः प्रह्लादं सुरकरिणां घनाः क्षरन्तः । युक्तानां खलु महतां परोपकारे कल्याणी भवति रुजत्स्व् अपि प्रवृत्तिः ॥ BhKir_7.13 ॥ संवाता मुहुर् अनिलेन नीयमाने दिव्यस्त्रीजघनवरांशुके विवृत्तिम् । पर्यस्यत्पृथुमणिमेखलांशुजालं संजज्ञे युतकम् इवान्तरीयम् ऊर्वोः ॥ BhKir_7.14 ॥ प्रत्यार्द्रीकृततिलकास् तुषारपातैः प्रह्लादं शमितपरिश्रमा दिशन्तः । कान्तानां बहुमतिम् आययुः पयोदा नाल्पीयान् बहु सुकृतं हिनस्ति दोषः ॥ BhKir_7.15 ॥ यातस्य ग्रथिततरङ्गसैकताभे विच्छेदं विपयसि वारिवाहजाले । आतेनुस् त्रिदशवधूजनाङ्गभाजां संधानं सुरधनुषः प्रभा मणीनाम् ॥ BhKir_7.16 ॥ संसिद्धाव् इति करणीयसंनिबद्धैर् आलापैः पिपतिषतां विलङ्घ्य वीथीम् । आसेदे दशशतलोचनध्वजिन्या जीमूतैर् अपिहितसानुर् इन्द्रकीलः ॥ BhKir_7.17 ॥ आकीर्णा मुखनलिनैर् विलासिनीनाम् उद्भूतस्फुटविशदातपत्रफेना । सा तूर्यध्वनितगभीरम् आपतन्ती भूभर्तुः शिरसि नभोनदीव रेजे ॥ BhKir_7.18 ॥ सेतुत्वं दधति पयोमुचां विताने संरम्भाद् अभिपततो rathä जवेन । आनिन्युर् नियमितरश्मिभुग्नघोणाः कृच्छ्रेण क्षितिम् अवनामितस् तुरङ्गाः ॥ BhKir_7.19 ॥ माहेन्द्रं नगम् अभितः करेणुवर्याः पर्यन्तस्थितजलदा दिवः पतन्तः । सादृश्यं निलयननिष्प्रकम्पपक्षैर् आजग्मुर् जलनिधिशायिभिर् नगेन्द्रैः ॥ BhKir_7.20 ॥ उत्सङ्गे समविषमे समं महाद्रेः क्रान्तानां वियदभिपातलाघवेन । आ मूलाद् उपनदि सैकतेषु लेभे सामग्री खुरपदवी तुरङ्गमाणाम् ॥ BhKir_7.21 ॥ सध्वानं निपतितनिर्झरासु मन्द्रैः संमूर्छन् प्रतिनिनदैर् अधित्यकासु । उद्ग्रीवैर् घनरवशङ्कया मयूरैः सोत्कण्ठं ध्वनिर् उपशुश्रुवे रथानाम् ॥ BhKir_7.22 ॥ सम्भिन्नाम् अविरलपातिभिर् मयूखैर् नीलानां भृशम् उपमेखलं मणीनाम् । विच्छिनाम् इव वनिता नभोन्तराले वप्राम्भःस्रुतिम् अवलोकयांबभूवुः ॥ BhKir_7.23 ॥ आसन्नद्विपपदवीमदानिलाय क्रुध्यन्तो धियम् अवमत्य धूर्गतानाम् । सव्याजं निजकरिणीभिर् आत्तचित्ताः प्रस्थानं सुरकरिणः कथंचिद् ईषुः ॥ BhKir_7.24 ॥ नीरन्ध्रं पथिषु रजो रथाङ्गनुन्नं पर्यस्यन् नवसलिलारुणं वहन्ती । आतेने वनगहनानि वाहिनी सा घर्मान्तक्षुभितजलेव जह्नुकन्या ॥ BhKir_7.25 ॥ सम्भोगक्षमगहनाम् अथोपगङ्गं बिभ्राणां ज्वलितमणीनि सैकतानि । अध्यूषुश् च्युतकुसुमाचितां सहाया वृत्रारेर् अविरलशाद्वलां धरित्रीम् ॥ BhKir_7.26 ॥ भूभर्तुः समधिकम् आदधे तदोर्व्याः श्रीमत्तां हरिसखवाहिनीनिवेशः । संसक्तौ किम् असुलभं महोदयानाम् उच्छ्रायं नयति यदृच्छयापि योगः ॥ BhKir_7.27 ॥ सामोदाः कुसुमतरुश्रियो विविक्ताः सम्पत्तिः किसलयशालिनीलतानाम् । साफल्यं ययुर् अमराङ्गनोपभुक्ताः सा लक्ष्मीर् उपकुरुते यया परेषाम् ॥ BhKir_7.28 ॥ क्लान्तो ऽपि त्रिदशवधूजनः पुरस्ताल् लीनाहिश्वसितविलोलपल्लवानाम् । सेव्यानां हतविनयैर् इवावृतानां सम्पर्कं परिहरति स्म चन्दनानाम् ॥ BhKir_7.29 ॥ उत्सृष्टध्वजकुथकङ्कटा धरित्रीम् आनीता विदितनयैः श्रमं विनेतुम् । आक्षिप्तद्रुमगहना युगान्तवातैः पर्यस्ता गिरय इव द्विपा विरेजुः ॥ BhKir_7.30 ॥ प्रस्थानश्रमजनितां विहाय निद्राम् आमुक्ते गजपतिना सदानपङ्के । शय्यान्ते कुलमलिनां क्षणं विलीनं संरम्भच्युतम् इव शृङ्खलं चकाशे ॥ BhKir_7.31 ॥ आयस्तः सुरसरिदोघरुद्धवर्त्मा सम्प्राप्तुं वनगजदानगन्धि रोधः । मूर्धानं निहितशिताङ्कुशं विधुन्वन् यन्तारं न विगणयांचकार नागः ॥ BhKir_7.32 ॥ आरोढुः समवनतस्य पीतशेषे साशङ्कं पयसि समीरिते करेण । संमार्जन्न् अरुणमदस्रुती कपोलौ सस्यन्दे मद इव शीकरः करेणोः ॥ BhKir_7.33 ॥ आघ्राय क्षणम् अतितृष्यतापि रोषाद् उत्तीरं निहितविवृत्तलोचनेन । सम्पृक्तं वनकरिनां मदाम्बुसेकैर् नाचेमे हिमम् अपि वारि वारणेन ॥ BhKir_7.34 ॥ प्रश्च्योतन्मदसुरभीणि निम्नगायाः krŬanto गजपतयः पयांसि कृत्वा । किञ्जल्कव्यवहितताम्रदानलेखैर् उत्तेरुः सरसिजगन्धिभिः कपोलैः ॥ BhKir_7.35 ॥ आकीर्णं बलरजसा घनारुणेन प्रक्षोभैः सपदि तरङ्गितं तटेषु । मातङ्गोन्मथितसरोजरेणुपिङ्गं mäji«Âhaæ वसनम् इवाम्बु निर्बभासे ॥ BhKir_7.36 ॥ श्रीमद्भिर् नियमितकन्धरापरान्तैः संसक्तैर् अगुरुवनेषु साङ्गहारम् । सम्प्रापे निसृतमदाम्बुभिर् गजेन्द्रैः प्रस्यन्दिप्रचलितगण्डशैलशोभा ॥ BhKir_7.37 ॥ निःशेषं प्रशमितरेणु वारणानां स्रोतोभिर् मदजलम् उज्झताम् अजस्रम् । आमोदं व्यवहितभूरिपुष्पगन्धो भिन्नैलासुरभिम् उवाह गन्धवाहः ॥ BhKir_7.38 ॥ सादृश्यं दधति गभीरमेघघोषैर् उन्निद्रक्षुभितमृगाधिपश्रुतानि । आतेनुश् चकितचकोरनीलकण्ठान् कच्छान्तान् अमरमहेभबृंहितानि ॥ BhKir_7.39 ॥ सास्रावसक्तकमनियपरिच्छदानाम् अध्वश्रमातुरवधूजनसेवितानाम् । जज्ञे निवेशनविभागपरिष्कृतानां लक्ष्मीः पुरोपवनजा वनपादपानाम् ॥ BhKir_7.40 ॥ अथ स्वमायाकृतमन्दिरोज्ज्वलं ज्वलन्मणि व्योमसदां सनातनम् । सुराङ्गना गोपतिचापगोपुरं पुरं वनानां विजिहीर्षया जहुः ॥ BhKir_8.1 ॥ यथायथं ताः सहिता नभश्चरैः प्रभाभिर् उद्भासितशैलवीरुधः । वनं विशन्त्यो वनजायतेक्षणाः क्षणद्युतीनां दधुर् एकरूपताम् ॥ BhKir_8.2 ॥ निवृत्तवृत्तोरुपयोधरक्लमः प्रवृत्तैनिर्ह्रादिविभूषणारवः । नितम्बिनीनां भृशम् आदधे धृतिं नभःप्रयाणाद् अवनौ परिक्रमः ॥ BhKir_8.3 ॥ घनानि कामं कुसुमानि बिभ्रतः करप्रचेयान्य् अपहाय शाखिनः । पुरो ऽभिसस्रे सुरसुन्दरीजनैर् यथोत्तरेच्छा हि गुणेषु कामिनः ॥ BhKir_8.4 ॥ तनूर् अलक्तारुणपाणिपल्लवाः स्फुरन्नखांशूत्करमञ्जरीभृतः । विलासिनीबाहुलता वनालयो विलेपनामोदहृताः सिषेविरे ॥ BhKir_8.5 ॥ निपीयमानस्तबका शिलीमुखैर् अशोकयष्टिश् चलबालपल्लवा । विडम्बयन्ती ददृशे वधूजनैर् अमन्ददष्टौष्ठकरावधूननम् ॥ BhKir_8.6 ॥ करौ धुनाना नवपल्लवाकृती वृथा कृथा मानिनि मा परिश्रमम् । उपेयुषी कल्पलताभिशङ्कया कथं न्व् इतस् त्रस्यति षट्पदावलिः ॥ BhKir_8.7 ॥ जहीहि कोपं दयितो ऽनुगम्यतां पुरानुशेते तव चञ्चलं मनः । इति प्रियं कांचिद् उपैतुम् इच्छतीं पुरो ऽनुनिन्ये निपुणः सखीजनः ॥ BhKir_8.8 ॥ समुन्नतैः काशदुकूलशालिभिः परिक्वणत्सारसपङ्क्तिमेखलैः । प्रतीरदेशैः स्वकलत्रचारुभिर् विभूषिताः कुञ्जसमुद्रयोषितः ॥ BhKir_8.9 ॥ विदूरपातेन भिदाम् उपेयुषश् च्युताः प्रवाहाद् अभितः प्रसारिणः । प्रियाङ्कशीताः शुचिमौक्तिकत्विषो वनप्रहासा इव वारिबिन्दवः ॥ BhKir_8.10 ॥ सखीजनं प्रेम गुरूकृतादरं निरीक्षमाणा इव नम्रमूर्तयः । sthiradvirephäjanaÓaritodarair विसारिभिः पुष्पविलोचनैर् लताः ॥ BhKir_8.11 ॥ उपेयुषीणां बृहतीर् अधित्यका मनांसि जह्रुः सुरराजयोषिताम् । kapolakëai÷ करिणां मदारुणैर् उपाहितश्यामरुचश् च चन्दनाः ॥ BhKir_8.12 ॥ स्वगोचरे सत्य् अपि वित्तहारिणा विलोभ्यमानाः प्रसवेन शाखिनाम् । नभश्चराणाम् उपकर्तुम् इच्छतां प्रियाणि चक्रुः प्रणयेन योषितः ॥ BhKir_8.13 ॥ प्रयच्छतोच्चैः कुसुमानि मानिनी विपक्षगोत्रं दयितेन लम्भिता । न किंचिद् ऊचे चरणेन केवलं लिलेख bëpÃkulalocanà भुवम् ॥ BhKir_8.14 ॥ प्रिये ऽपरा यच्छति वाचम् उन्मुखी निबद्धदृष्टिः शिथिलाकुलोच्चया । समादधे नांशुकम् आहितं वृथा विवेद पुष्पेषु न पाणिपल्लवम् ॥ BhKir_8.15 ॥ सलीलम् आसक्तलतान्तभूषणं समासजन्त्या कुसुमावतंसकम् । stanopapŬaæ नुनुदे नितम्बिना घनेन कश्चिज् जघनेन कान्तया ॥ BhKir_8.16 ॥ कलत्रभारेण विलोलनीविना गलद्दुकूलस्तनशालिनोरसा । बलिव्यपायस्फुटरोमराजिना निरायतत्वाद् उदरेण ताम्यता ॥ BhKir_8.17 ॥ विलम्बमानाकुलकेशपाशया कयाचिद् आविष्कृतबाहुमूलया । तरुप्रसूनान्य् अपदिश्य सादरं मनोधिनाथस्य मनः समाददे ॥ BhKir_8.18 ॥ व्यपोहितुं लोचनतो मुखानिलैर् अपारयन्तं किल पुष्पजं रजः । पयोधरेणोरसि काचिद् उन्मनाः प्रियं जघानोन्नतपीवरस्तनी ॥ BhKir_8.19 ॥ इमान्य् अमूनीत्य् अपवर्जिते शनैर् यथाभिरामं कुसुमाग्रपल्लवे । विहाय निःसारतयेव भूरुहान् पदं वनश्रीर् वनितासु संदधे ॥ BhKir_8.20 ॥ प्रवालभङ्गारुणपाणिपल्लवः परागपाण्डूकृतपीवरस्तनः । महीरुहः पुष्पसुगन्धिर् आददे वपुर्गुणोच्छ्रायम् इवाङ्गनाजनः ॥ BhKir_8.21 ॥ वरोरुभिर् वारणहस्तपीवरैश् चिराय खिन्नान् नवपल्लवश्रियः । समे ऽपि यातुं चरणान् अनीश्वरान् मदाद् इव प्रस्खलतः पदे पदे ॥ BhKir_8.22 ॥ visÃrikäcÅmaïiraÓmilabdhayà मनोहरोच्छायनितम्बशोभया । स्थितानि जित्वा नवसैकतद्युतिं श्रमातिरिक्तैर् जघनानि गौरवैः ॥ BhKir_8.23 ॥ समुच्छ्वसत्पङ्कजकोशकोमलैर् उपाहितश्रीण्य् उपनीवि नाभिभिः । दधन्ति मध्येषु वलीविभङ्गिषु स्तनातिभाराद् उदराणि नम्रताम् ॥ BhKir_8.24 ॥ समानकान्तीनि तुषारभूषणैः सरोरुहैर् अस्फुटपत्त्रपङ्क्तिभिः । चितानि घर्माम्बुकणैः समन्ततो मुखान्य् अनुत्फुल्लविलोचनानि च ॥ BhKir_8.25 ॥ विनिर्यतीनां गुरुस्वेदमन्थरं सुराङ्गनानाम् अनुसानुवर्त्मनः । सविस्मयं रूपयतो नभश्चरान् विवेश तत्पूर्वम् इवेक्षणादरः ॥ BhKir_8.26 ॥ अथ स्फुरन्मीनविधूतपङ्कजा विपङ्कतीरस्खलितोर्मिसंहतिः । पयो 'vagìhuæ कलहंसनादिनी समाजुहावेव वधूः सुरापगा ॥ BhKir_8.27 ॥ प्रशान्तघर्माभिभवः शनैर् विवान् विलासिनीभ्यः परिमृष्टपङ्कजः । ददौ भुजालम्बम् इवात्तशीकरस् तरङ्गमालान्तरगोचरो ऽनिलः ॥ BhKir_8.28 ॥ गतैः सहावैः कलहंसविक्रमं कलत्रभारैः पुलिनं नितम्बिभिः । मुखैः सरोजानि च दीर्घलोचनैः सुरस्त्रियः साम्यगुणान् निरासिरे ॥ BhKir_8.29 ॥ विभिन्नपर्यन्तगमीनपङ्क्तयः पुरो vigìhÃ÷ सखिभिर् मरुत्वतः । कथंचिद् आपः सुरसुन्दरीजनैः सभीतिभिस् तत्प्रथमं प्रपेदिरे ॥ BhKir_8.30 ॥ vigìhamÃtre रमणीभिर् अम्भसि प्रयत्नसंवाहितपीवरोरुभिः । विभिद्यमाना विससार सारसान् उदस्य तीरेषु तरङ्गसंहतिः ॥ BhKir_8.31 ॥ शिलाघनैर् नाकसदाम् उरःस्थलैर् बृहन्निवेशैश् च वधूपयोधरैः । तटाभिनीतेन विभिन्नवीचिना रुषेव भेजे कलुषत्वम् अम्भसा ॥ BhKir_8.32 ॥ विधूतकेशाः परिलोलितस्रजः सुराङ्गनानां प्रविलुप्तचन्दनाः । अतिप्रसङ्गाद् विहितागसो मुहुः प्रकम्पम् ईयुः सभया इवोर्मयः ॥ BhKir_8.33 ॥ विपक्षचित्तोन्मथना नखव्रणास् तिरोहिता विभ्रममण्डनेन ये । हृतस्य शेषान् इव कुङ्कुमस्य तान् विकत्थनीयान् दधुर् अन्यथा स्त्रियः ॥ BhKir_8.34 ॥ सरोजपत्त्रे नु विलीनषट्पदे विलोलदृष्टेः स्विद् अमू विलोचने । शिरोरुहाः स्विन् नतपक्ष्मसन्ततेर् द्विरेफवृन्दं नु निशब्दनिश्चलम् ॥ BhKir_8.35 ॥ agƬhahÃsasphuÂadantakesaraæ मुखं स्विद् एतद् विकसन् नु पङ्कजम् । इति प्रलीनां नलिनीवने सखीं विदांबभूवुः सुचिरेण योषितः ॥ BhKir_8.36 ॥ प्रियेण संग्रथ्य विपक्षसंनिधाव् उपाहितां वक्षसि पीवरस्तने । स्रजं न काचिद् विजहौ जलाविलां वसन्ति हि प्रेम्णि गुणा न वस्तुनि ॥ BhKir_8.37 ॥ असंशयं न्यस्तम् उपान्तरक्ततां यद् एव रोद्धुं रमणीभिर् अञ्जनम् । हृते ऽपि तस्मिन् सलिलेन शुक्लतां निरास रागो नयनेषु न श्रियम् ॥ BhKir_8.38 ॥ द्युतिं वहन्तो वनितावतंसका हृताः प्रलोभाद् इव वेगिभिर् जलैः । उपप्लुतास् तत्क्षणशोचनीयतां च्युताधिकाराः सचिवा इवाययुः ॥ BhKir_8.39 ॥ विपत्त्रलेखा निरलक्तकाधरा निरञ्जनाक्षीर् अपि बिभ्रतीः श्रियम् । निरीक्ष्य रामा बुबुधे नभश्चरैर् अलंकृतं तद्वपुषैव मण्डनम् ॥ BhKir_8.40 ॥ तथा न पूर्वं कृतभूषणादरः प्रियानुरागेण विलासिनीजनः । यथा जलार्द्रो नखमण्डनश्रिया ददाह दृष्टीश् च विपक्षयोषिताम् ॥ BhKir_8.41 ॥ शुभाननाः साम्बुरुहेषु भीरवो विलोलहाराश् चलफेनपङ्क्तिषु । नितान्तगौर्यो हृतकुङ्कुमेष्व् अलं न लेभिरे ताः परभागम् ऊर्मिषु ॥ BhKir_8.42 ॥ ह्रदाम्भसि व्यस्तवधूकराहते रवं मृदङ्गध्वनिधीरम् उज्झति । मुहुस्तनैस् तालस्समं समाददे मनोरमं नृत्यम् इव प्रवेपितम् ॥ BhKir_8.43 ॥ श्रिया हसद्भिः कलमानि सस्मितैर् अलंकृताम्बुः प्रतिमागतैर् मुखैः । कृतानुकूल्या सुरराजयोषितां प्रसादसाफल्यम् अवाप जाह्वनी ॥ BhKir_8.44 ॥ परिस्फुरन्मीनविघट्टितोरवः सुराङ्गनास् त्रासविलोलदृष्टयः । उपाययुः कम्पितपाणिपल्लवाः सखीजनस्यापि विलोकनीयताम् ॥ BhKir_8.45 ॥ भयाद् इवाश्लिष्य झषाहते ऽम्भसि प्रियं मुदानन्दयति स्म मानिनी । अकृत्रिमप्रेमरसाहितैर् मनो हरन्ति रामाः कृतकैर् अपीहितैः ॥ BhKir_8.46 ॥ तिरोहितान्तानि नितान्तम् आकुलैर् अपां विगाहाद् अलकैः प्रसारिभिः । ययुर् वधूनां वदनानि तुल्यतां द्विरेफवृन्दान्तरितैः सरोरुहैः ॥ BhKir_8.47 ॥ करौ धुनाना नवपल्लवाकृती पयस्य् अगाधे किल जातसम्भ्रमा । सखीषु निर्वाच्यम् अधार्ष्ठ्यदूषितं प्रियाङ्गसंश्लेषम् अवाप मानिनी ॥ BhKir_8.48 ॥ प्रियैः सलीलं करवारिवारितः प्रवृद्धनिःश्वासविकम्पितस्तनः । सविभ्रमाधूतकराग्रपल्लवो यथार्थताम् आप विलासिनीजनः ॥ BhKir_8.49 ॥ उदस्य धैर्यं दयितेन सादरं प्रसादितायाः करवारिवारितम् । मुखं निमीलन्नयनं नतभ्रुवः श्रियं सपत्नीवदनाद् इवाददे ॥ BhKir_8.50 ॥ विहस्य पाणौ विधृते धृताम्भसि प्रियेण वध्वा मदनार्द्रचेतसः । सखीव käcÅ पयसा घनीकृता बभार वीतोच्चयबन्धम् अंशुकम् ॥ BhKir_8.51 ॥ निरञ्जने साचिविलोकितं दृशाव् अयावकं वेपथुर् ओष्ठपल्लवम् । नतभ्रुवो मण्डयदि स्म विग्रहे बलिक्रिया चातिलकं तदास्पदम् ॥ BhKir_8.52 ॥ निमीलदाकेकरलोचचक्षुषां प्रियोपकण्ठं कृतगात्रवेपथुः । निमज्जतीनां श्वसितोद्धतस्तनः श्रमो नु तासां मदनो नु पप्रथे ॥ BhKir_8.53 ॥ प्रियेण सिक्ता चरमं विपक्षतश् चुकोप काचिन् न तुतोष सान्त्वनैः । जनस्य rƬhapraïayasya चेतसः किम् अप्य् अमर्षो ऽनुनये भृशायते ॥ BhKir_8.54 ॥ इत्थं विहृत्य वनिताभिर् उदस्यमानं पीनस्तनोरुजघनस्थलशालिनीभिः । उत्सर्पितोर्मिचयलङ्घिततीरदेशम् औत्सुक्य् अनुन्नम् इव वारि पुरः प्रतस्थे ॥ BhKir_8.55 ॥ तीरान्तराणि मिथुनानि रथाङ्गनाम्नां नीत्वा विलोलितसरोजवनश्रियस् ताः । संरेजिरे सुरसरिज्जलधौतहारास् तारावितानतरला इव यामवत्यः ॥ BhKir_8.56 ॥ संक्रान्तचन्दनरसाहितवर्णभेदं विच्छिन्नभूषणमणिप्रकरांशुचित्रम् । बद्धोर्मि नाकवनितापरिभुक्तमुक्तं सिन्धोर् बभार सलिलं शयनीयलक्ष्मीम् ॥ BhKir_8.57 ॥ वीक्ष्य रन्तुमनसः सुरनारीर् आत्तचित्रपरिधानविभूषाः । तत्प्रियार्थम् इव यातुम् अथास्तं भानुमान् उपपयोधि ललम्बे ॥ BhKir_9.1 ॥ मध्यमोपलनिभे लसदंशाव् एकतश् च्युतिम् उपेयुषि भानौ । द्यौर् उवाह परिवृत्तिविलोलां हारयष्टिम् इव वासरलक्ष्मीम् ॥ BhKir_9.2 ॥ अंशुपाणिभिर् अतीव पिपासुः पद्मजं मधु भृशं रसयित्वा । क्षीबताम् इव गतः क्षितिम् एष्यंल् लोहितं वपुर् उवाह पतङ्गः ॥ BhKir_9.3 ॥ गम्यताम् उपगते नयनानां लोहितायाति सहस्रमरीचौ । आससाद विरहय्य धरित्रीं चक्रवाकहृदयान्य् अभितापः ॥ BhKir_9.4 ॥ मुक्तमूललघुर् उज्झितपूर्वः पश्चिमे नभसि सम्भृतसान्द्रः । सामि मज्जति रवौ न विरेजे खिन्नजिह्म इव रश्मिसमूहः ॥ BhKir_9.5 ॥ कान्तदूत्य इव कुङ्कुमताम्राः सायमण्डलम् अभि त्वरयन्त्यः । सादरं ददृशिरे वनिताभिः सौधजालपतिता रविभासः ॥ BhKir_9.6 ॥ अग्रसानुषु नितान्तपिशङ्गैर् भूरुहान् मृदुकरैर् अवलम्ब्य । अस्तशैलगहनं नु विवस्वान् आविवेश जलधिं नु महीं नु ॥ BhKir_9.7 ॥ आकुलश् चलपतत्रिकुलानाम् आरवैर् अनुदितौषसरागः । आययाव् अहरिदश्वविपाण्डुस् तुल्यतां दिनमुखेन दिनान्तः ॥ BhKir_9.8 ॥ आस्थितः स्थगितवारिदपङ्क्त्या संध्यया गगनपश्चिमभागः । सोर्मिविद्रुमविन्तानविभासा रञ्जितस्य जलधेः श्रियम् ऊहे ॥ BhKir_9.9 ॥ präjalÃv अपि जने नतमूर्ध्नि प्रेम तत्प्रवणचेतसि हित्वा । संध्ययानुविदधे विरमन्त्या चापलेन सुजनेतरमैत्री ॥ BhKir_9.10 ॥ औषसातपभयाद् अपलीनं वासरच्छविविरामपटीयः । संनिपत्य शनकैर् इव निम्नाद् अन्धकारम् उदवाप समानि ॥ BhKir_9.11 ॥ एकताम् इव गतस्य विवेकः कस्यचिन् न महतो ऽप्य् उपलेभे । भास्वता निदधिरे भुवनानाम् आत्मनीव पतितेन विशेषाः ॥ BhKir_9.12 ॥ इच्छतां सह वधूभिर् अभेदं यामिनीविरहिणां विहगानाम् । आपुर् एव मिथुनानि वियोगं लङ्घ्यते न खलु कालनियोगः ॥ BhKir_9.13 ॥ यच्छति प्रतिमुखं दयितायै वाचम् अन्तिकगते ऽपि शकुन्तौ । नीयते स्म नतिम् उज्झितहर्षं पङ्कजं मुखम् इवाम्बुरुहिण्या ॥ BhKir_9.14 ॥ रञ्जिता नु विविधास् तरुशैला नामितं नु गगनं स्थगितं नु । पूरिता नु विषमेषु धरित्री संहृता नु ककुभस् तिमिरेण ॥ BhKir_9.15 ॥ रात्रिरागमलिनानि विकासं पङ्कजानि रहयन्ति विहाय । स्पष्टतारकम् इयाय नभः श्रीर् वस्तुम् इच्छति निरापदि सर्वः ॥ BhKir_9.16 ॥ व्यानशे शशधरेण विमुक्तः केतकीकुसुमकेसरपाण्डुः । चूर्णमुष्टिर् इव लम्भितकान्तिर् वासवस्य दिशम् अंशुसमूहः ॥ BhKir_9.17 ॥ उज्झती शुचम् इवाशु तमिस्राम् अन्तिकं व्रजति तारकराजे । दिक्प्रसादगुणमण्डनम् ऊहे रश्मिहासविशदं मुखम् ऐन्द्री ॥ BhKir_9.18 ॥ नीलनीरजनिभे हिमगौरं शैलरुद्धवपुषः सितरश्मेः । खे रराज निपतत्करजालं वारिधेः पयसि गाङ्गम् इवाम्भः ॥ BhKir_9.19 ॥ द्यां निरुन्धद् अतिनीलघनाभं ध्वान्तम् उद्यतकरेण पुरस्तात् । क्षिप्यमाणम् असितेतरभासा शम्भुनेव करिचर्म चकासे ॥ BhKir_9.20 ॥ अन्तिकान्तिकगतेन्दुविसृष्टे जिह्मतां जहति दीधितिजाले । निःसृतस् तिमिरभारनिरोधाद् उच्छ्वसन्न् इव रराज दिगन्तः ॥ BhKir_9.21 ॥ लेखया विमलविद्रुमभासा संततं तिमिरम् इन्दुर् उदासे । दंष्ट्रया कनकटङ्कपिशङ्ग्या मण्डलं भुव इवादिवराहः ॥ BhKir_9.22 ॥ दीपयन्न् अथ नभः किरणौघैः कुङ्कुमारुणपयोधरगौरः । हेमकुम्भ इव पूर्वपयोधेर् उन्ममज्ज शनकैस् तुहिनांशुः ॥ BhKir_9.23 ॥ उद्गतेन्दुम् अविभिन्नतमिस्रां पश्यति स्म रजनीम् अवितृप्तः । व्यंशुकस्फुटमुखीम् अतिजिह्मां vrŬayà नववधूम् इव लोकः ॥ BhKir_9.24 ॥ न प्रसादम् उचितं गमिता द्यैर् नोद्धृतं तिमिरम् अद्रिवनेभ्यः । दिङ्मुखेषु न च धाम विकीर्णं भूषितैव रजनी हिमभासा ॥ BhKir_9.25 ॥ मानिनीजनविलोचनपातान् u«ïabëpakalu«Ãn प्रतिगृह्णन् । मन्दमन्दम् उदितः प्रययौ खं भीतभीत इव शीतमयूखः ॥ BhKir_9.26 ॥ श्लिष्यतः प्रियवधूर् उपकण्ठं तारकास् ततकरस्य हिमांशोः । उद्वमन्न् अभिरराज समन्ताद् अङ्गराग इव लोहितरागः ॥ BhKir_9.27 ॥ प्रेरितः शशधरेण करौघः संहतान्य् अपि नुनोद तमांसि । क्षीरसिन्धुर् इव मन्दरभिन्नः काननान्य् अविरलोच्चतरूणि ॥ BhKir_9.28 ॥ शारतां गमितया शशिपादैश् छायया विटपिनां प्रतिपेदे । न्यस्तशुक्लबलिचित्रतलाभिस् तुल्यता वसतिवेश्ममहीभिः ॥ BhKir_9.29 ॥ आतपे धृतिमता सह वध्वा यामिनीविरहिणा विहगेन । सेहिरे न किरणा हिमरश्मेर् दुःखिते मनसि सर्वम् असह्यम् ॥ BhKir_9.30 ॥ गन्धम् उद्धतरजःकणवाही विक्षिपन् विकसतां कुमुदानाम् । आदुधाव परिलीनविहङ्गा यामिनीमरुद् अपां वनराजीः ॥ BhKir_9.31 ॥ संविधातुम् अभिषेकम् उदासे मन्मथस्य लसदंशुजलौघः । यामिनीवनितया ततचिह्नः सोत्पलो रजतकुम्भ इवेन्दुः ॥ BhKir_9.32 ॥ ओजसापि खलु नूनम् अनूनं नासहायम् उपयाति जयश्रीः । यद् विभुः शशिमयूखसखः सन्न् आददे विजयि चापम् अनङ्गः ॥ BhKir_9.33 ॥ सद्मनां विरचनाहितशोभैर् आगतप्रियकथैर् अपि दूत्यम् । संनिकृष्टरतिभिः सुरदारैर् भूषितैर् अपि विभूषणम् ईषे ॥ BhKir_9.34 ॥ न स्रजो रुरुचिरे रमणीभ्यश् चन्दनानि विरहे मदिरा वा । साधनेषु हि रतेर् उपधत्ते रम्यतां प्रियसमागम एव ॥ BhKir_9.35 ॥ प्रस्थिताभिर् अधिनाथनिवासं ध्वंसितप्रियसखीवचनाभिः । मानिनीभिर् अपहस्तितधैर्यः सादयन्न् इव मदो ऽवललम्बे ॥ BhKir_9.36 ॥ कान्तवेश्म बहु संदिशतीभिर् यातम् एव रतये रमणीभिः । मन्मथेन परिलुप्तमतीनां प्रायशः स्खलितम् अप्य् उपकारि ॥ BhKir_9.37 ॥ आशु कान्तम् अभिसारितवत्या योषितः पुलकरुद्धकपोलम् । निर्जिगाय मुखम् इन्दुम् अखण्डं खण्डपत्रतिलकाकृति कान्त्या ॥ BhKir_9.38 ॥ उच्यतां स वचनीयम् अशेषं नेश्वरे परुषता सखि साध्वी । आनयैनम् अनुनीय कथं वा विप्रियाणि जनयन्न् अनुनेयः ॥ BhKir_9.39 ॥ किं गतेन न हि युक्तम् उपैतुं कः प्रिये सुभगमानिनि मानः । योषिताम् इति कथासु समेतैः कामिभिर् बहुरसा धृतिर् ऊहे ॥ BhKir_9.40 ॥ योषितः पुलकरोधि दधत्या घर्मवारि नवसंगमजन्म । कान्तवक्षसि बभूव पतन्त्या मण्डनं लुलितमण्डनतैव ॥ BhKir_9.41 ॥ शीधुपानविधुरासु निगृह्णन् मानम् आशु शिथिलीकृतलज्जः । संगतासु दयितैर् उपलेभे कामिनीषु मदनो नु मदो नु ॥ BhKir_9.42 ॥ द्वारि चक्षुर् अधिपाणि कपोलौ कीवितं त्वयि कुतः कलहो ऽस्याः । कामिनाम् इति वचः पुनरुक्तं प्रीतये नवनवत्वम् इयाय ॥ BhKir_9.43 ॥ साचि लोचनयुगं नमयन्ती रुन्धती दयितवक्षसि पातम् । सुभ्रुवो जनयति स्म विभूषां संगताव् उपरराम च लज्जा ॥ BhKir_9.44 ॥ सव्यलीकम् अवधीरितखिन्नं प्रस्थितं सपदि कोपपदेन । योषितः सुहृद् इव स्म रुणद्धि प्राणनाथम् abhibëpanipÃta÷ // BhKir_9.45 // शङ्किताय k­tabëpanipÃtÃm ईर्ष्यया विमुखितां दयिताय । मानिनिम् अभिमुखाहितचित्तां शंसति स्म घनरोमविभेदः ॥ BhKir_9.46 ॥ लोलदृष्टि वदनं दयितायाश् चुम्बति प्रियतमे रभसेन । vrŬayà सह विनीवि नितम्बाद् अंशुकं शिथिलताम् उपपदे ॥ BhKir_9.47 ॥ ह्रीतय अगलितनीवि निरस्यन्न् अन्तरीयम् avalambitakäci । मण्डलीकृतपृथुस्तनभारं सस्वजे दयितया हृदयेशः ॥ BhKir_9.48 ॥ आदृता नखपदैः परिरम्भाश् चुम्बितानि घनदन्तनिपातैः । सौकुमार्यगुणसम्भृतकीर्तिर् वाम एव सुरतेष्व् अपि कामः ॥ BhKir_9.49 ॥ पाणिपल्लवविधूननम् अन्तः सीत्कृतानि नयनार्धनिमेषाः । योषितां रहसि गद्गदवाचाम् अस्त्रताम् उपययुर् मदनस्य ॥ BhKir_9.50 ॥ पातुम् आहितरतीन्य् अभिलेषुस् तर्षयन्त्य् अपुनरुक्तरसानि । सस्मितानि वदनानि वधूनां सोत्पलानि च मधूनि युवानः ॥ BhKir_9.51 ॥ कान्तसंगमपराजितमन्यौ वारुणीरसनशान्तविवादे । मानिनीजन उपाहितसंधौ संदधे धनुषि नेषुम् अनङ्गः ॥ BhKir_9.52 ॥ कुप्यताशु भवतानतचित्ताः कोपितांश् च वरिवस्यत यूनः । इत्य् अनेक उपदेश इव स्म स्वाद्यते युवतिभिर् मधुवारः ॥ BhKir_9.53 ॥ भर्तृभिः प्रणयसम्भ्रमदत्तां वारुणीम् अतिरसां रसयित्वा । ह्रीविमोहविरहाद् उपलेभे पाटवं नु हृदयं नु वधूभिः ॥ BhKir_9.54 ॥ स्वादितः स्वयम् अथैधितमानं लम्भितः प्रियतमैः सह पीतः । आसवः प्रतिपदं प्रमदानां नैकरूपरसताम् इव भेजे ॥ BhKir_9.55 ॥ भ्रूविलाससुभगान् अनुकर्तुं विभ्रमान् इव वधूनयनानाम् । आददे मृदुविलोकपलाशैर् उत्पलैश् चषकवीचिषु कम्पः ॥ BhKir_9.56 ॥ ओष्ठपल्लवविदंशरुचीनां हृद्यताम् उपययौ रमणानाम् । फुल्ललोचनविनीलसरोजैर् अङ्गनास्यचषकैर् मधुवारः ॥ BhKir_9.57 ॥ प्राप्यते गुणवतापि गुणानां व्यक्तम् आश्रयवशेन विशेषः । तत् तथा हि दयिताननदत्तं व्यानशे मधु रसातिशयेन ॥ BhKir_9.58 ॥ वीक्ष्य रत्नचषकेष्व् अतिरिक्तां कान्तदन्तपदमण्डनलक्ष्मीम् । जज्ञिरे बहुमताः प्रमदानाम् ओष्ठयावकनुदो मधुवाराः ॥ BhKir_9.59 ॥ लोचनाधरकृताहृतरागा वासिताननविशेषितगन्धा । वारुणी परगुणात्मगुणानां व्यत्ययं विनिमयं नु वितेने ॥ BhKir_9.60 ॥ तुल्यरूपम् असितोत्पलम् अक्ष्णोः कर्णगं निरुपकारि विदित्वा । योषितः सुहृद् इव प्रविभेजे लम्भितेक्षणरुचिर् मदरागः ॥ BhKir_9.61 ॥ क्षीणयावकरसो ऽप्य् अतिपानैः कान्तदन्तपदसम्भृतशोभः । आययाव् अतितराम् इव वध्वाः सान्द्रताम् अधरपल्लवरागः ॥ BhKir_9.62 ॥ रागजान्तनयनेषु नितान्तं विद्रुमारुणकपोलतलेषु । सर्वगापि ददृशे वनितानां दर्पणेष्व् इव मुखेषु मदश्रीः ॥ BhKir_9.63 ॥ बद्धकोपविकृतीर् अपि रामाश् चारुताभिमतताम् उपनिन्ये । वश्यतां मधुमदो दयितानाम् आत्मवर्गहितम् इच्छति सर्वः ॥ BhKir_9.64 ॥ वाससां शिथिलताम् उपनाभि ह्रीनिरासम् अपदे कुपितानि । योषितां विदधती गुणपक्षे निर्ममार्ज मदिरा वचनीयम् ॥ BhKir_9.65 ॥ भर्तृषूपसखि निक्षिपतीनाम् आत्मनो मधुमदोद्यमितानाम् । vrŬayà विफलया वनितानां न स्थितं न विगतं हृदयेषु ॥ BhKir_9.66 ॥ रुन्धती नयनवाक्यविकासं सादितो भयकरा परिरम्भे । vrŬitasya ललितं युवतीनां क्षीबता बहुगुणैर् अनुजह्रे ॥ BhKir_9.67 ॥ योषिद् उद्धतमनोभवरागा मानवत्य् अपि ययौ दयिताङ्कम् । कारयत्य् अनिभृता गुणदोषे वारुणी खलु रहस्यविभेदम् ॥ BhKir_9.68 ॥ आहिते नु मधुना मधुरत्वे चेष्टितस्य गमिते नु विकासम् । आबभौ नव इवोद्धतरागः कामिनीष्व् अवसरः कुसुमेषोः ॥ BhKir_9.69 ॥ मा गमन् madavimƬhadhiyo नः प्रोज्झ्य रन्तुम् इति शङ्कितनाथाः । योषितो न मदिरां भृशम् ईषुः प्रेम पश्यति भयान्य् अपदे ऽपि ॥ BhKir_9.70 ॥ चित्तनिर्वृतिविधायि विविक्तं मन्मथो मधुमदः शशिभासः । संगमश् च दयितैः स्म नयन्ति प्रेम काम् अपि भुवं प्रमदानाम् ॥ BhKir_9.71 ॥ धार्ष्ट्यलङ्घितयथोचितभूमौ निर्दयं विलुलितालकमाल्ये । मानिनीरतिविधौ कुसुमेषुर् मत्तमत्त इव विभ्रमम् आप ॥ BhKir_9.72 ॥ शीधुपानविधुरेषु वधूनां विघ्नताम् उपगतेषु वपुःषु । ईहितं रतिरसाहितभावं वीतलक्ष्यम् अपि कामिषु रेजे ॥ BhKir_9.73 ॥ अन्योन्यरक्तमनसाम् अथ बिभ्रतीनां चेतोभुवो हरिसखाप्सरसां निदेशम् । वैबोधिकध्वनिविभावितपश्चिमार्धा सा संहृतेव परिवृत्तिम् इयाय रात्रिः ॥ BhKir_9.74 ॥ निद्राविनोदितनितान्तरतिक्लमानाम् आयामिमङ्गलनिनादविबोधितानाम् । रामासु भाविविरहाकुलितासु यूनां तत्पूर्वताम् इव समादधिरे रतानि ॥ BhKir_9.75 ॥ कान्ताजनं सुरतखेदनिमीलिताक्षं संवाहितुं समुपयान् इव मन्दमन्दम् । हर्म्येषु माल्यमदिरापरिभोगगन्धान् आविश्चकार रजनीपरिवृत्तिवायुः ॥ BhKir_9.76 ॥ आमोदवासितचलाधरपल्लवेषु निद्राकषायितविपाटललोचनेषु । व्यामृष्टपत्त्रतिलकेषु विलासिनीनां शोभां बबन्ध वदनेषु मदावशेषः ॥ BhKir_9.77 ॥ गतवति नखलेखालक्ष्यताम् अङ्गरागे समददयितपीताताम्रबिम्बाधराणाम् । विरहविधुरम् इष्टा सत्सखीवङ्गनानां हृदयम् अवललम्बे रात्रिसम्भोगलक्ष्मीः ॥ BhKir_9.78 ॥ अथ परिमलजाम् अवाप्य लक्ष्मीम् अवयवदीपितमण्डनश्रियस् ताः । वसतिम् अभिविहाय रम्यहावाः सुरपतिसूनुविलोभनाय जग्मुः ॥ BhKir_10.1 ॥ द्रुतपदम् अभियातुम् इच्छतीनां गमनपरिक्रमलाघवेन तासाम् । अवनिषु चरणैः पृथुस्तनीनाम् अलघुनितम्बतया चिरं निषेदे ॥ BhKir_10.2 ॥ निहितसरसयावकैर् बभासे चरणतलैः कृतपद्धतिर् वधूनाम् । अविरलविततेव शक्रगोपैर् अरुणितनीलतृणोलपा धरित्री ॥ BhKir_10.3 ॥ ध्वनिर् अगविवरेषु नूपुराणां पृथुरशनागुणशिञ्जितानुयातः । प्रतिरवविततो वनानि चक्रे मुखरसम् उत्सुकहंससारसानि ॥ BhKir_10.4 ॥ अवचयपरिभोगवन्ति हिंस्रैः सहचरितान्य् अमृगाणि काननानि । अभिदधुर् अभितो मुनिं वधूभ्यः समुदितसाध्वसविक्लवं च चेतः ॥ BhKir_10.5 ॥ नृपतिमुनिपरिग्रहेण सा भूः सुरसचिवाप्सरसां जहार चेतः । उपहितपरमप्रभावधाम्नां न हि जयिनां तपसाम् अलङ्घ्यम् अस्ति ॥ BhKir_10.6 ॥ सचकितम् इव विस्मयाकुलाभिः शुचिसिकतास्व् अतिमानुषाणि ताभिः । क्षितिषु ददृशिरे पदानि जिष्णोर् उपहितकेतुर् athÃÇgalächanÃni // BhKir_10.7 // अतिशयितवनान्तरद्युतीनां फलकुसुमावचये ऽपि तद्विधानाम् । ऋतुर् इव तरुवीरुधां समृद्ध्या युवतिजनैर् जगृहे मुनिप्रभावः ॥ BhKir_10.8 ॥ मृदितकिसलयः सुराङ्गनानां ससलिलवल्कलभारभुग्नशाखः । बहुमतिम् अधिकां ययाव् अशोकः परिजनतापि गुणाय सद्गुणानाम् ॥ BhKir_10.9 ॥ यमनियमकृशीकृतस्थिराङ्गः परिददृशे विधृतायुधः स ताभिः । अनुपमशमदीप्ततागरीयान् कृतपदपङ्क्तिर् अथर्वणेव वेदः ॥ BhKir_10.10 // शशधर इव लोचनाभिरामैर् गगनविसारिभिर् अंशुभिः परीतः । शिखरनिचयम् एकसानुसद्मा सकलम् इवापि दधन् महीधरस्य ॥ BhKir_10.11 // सुरसरिति परं तपो ऽधिगच्छन् विधृतपिशङ्गबृहज्जटाकलापः । हविर् इव विततः शिखासमूहैः समभिलषन्न् उपवेदि जातवेदाः ॥ BhKir_10.12 // सदृशम् अतनुम् आकृतेः प्रयत्नं तदनुगुणाम् अपरैः क्रियाम् अलङ्घ्याम् । दधद् अलघु तपः क्रियानुरूपं विजयवतीं च तपःसमां समृद्धिम् ॥ BhKir_10.13 // चिरनियमकृशो ऽपि शैलसारः शमनिरतो ऽपि दुरासदः प्रकृत्या । ससचिव इव निर्जने ऽपि तिष्ठन् मुनिर् अपि तुल्यरुचिस् त्रिलोकभर्तुः ॥ BhKir_10.14 // तनुम् अवजितलोकसारधाम्नीं त्रिभुवनगुप्तिसहां विलोकयन्त्यः । अवययुर् अमरस्त्रियो ऽस्य यत्नं विजयफले विफलं तपोधिकारे ॥ BhKir_10.15 // मुनिदनुतनयान् विलोभ्य सद्यः प्रतनुबलान्य् अधितिष्ठतस् तपांसि । अलघुनि बहु मेनिरे च ताः स्वं कुलिशभृता विहितं पदे नियोगम् ॥ BhKir_10.16 // अथ कृतकविलोभनं विधित्सौ युवतिजने हरिसूनुदर्शनेन । प्रसभम् अवततार चित्तजन्मा हरति मनो मधुरा हि यौवनश्रीः ॥ BhKir_10.17 // सपदि हरिसखैर् वधूनिदेशाद् ध्वनितमनोरमवल्लकीमृदङ्गैः । युगपद् ऋतुगणस्य संनिधानं वियति वने च यथायथं वितेने ॥ BhKir_10.18 // सजलजलधरं नभो विरेजे विवृतिम् इयाय रुचिस् तडिल्लतानाम् । व्यवहितरतिविग्रहैर् वितेने जलगुरुभिः स्तनितैर् दिगन्तरेषु ॥ BhKir_10.19 // परिसुरपतिसूनुधाम सद्यः समुपदधन् मुकुलानि मालतीनाम् । विरलम् अपजहार बद्धबिन्दुः सरजसताम् अवनेर् अपां निपातः ॥ BhKir_10.20 // प्रतिदिशम् अभिगच्छताभिमृष्टः ककुभविकाससुगन्धिनानिलेन । नव इव विबभौ सचित्तजन्मा गतधृतिर् आकुलितश् च जीवलोकः ॥ BhKir_10.21 // व्यथितम् अपि भृशं मनो हरन्ती परिणतजम्बुफलोपभोगहृष्टा । परभृतयुवतिः स्वनं वितेने नवनवयोजितकण्ठरागरम्यम् ॥ BhKir_10.22 // अभिभवति मनः कदम्बवायौ मदमधुरे च शिखण्डिनां निनादे । जन इव न धृतेश् चचाल जिष्णुर् न हि महतां सुकरः समाधिभङ्गः ॥ BhKir_10.23 // धृतबिसवलयावलिर् वहन्ती कुमुदवनैकदुकूलम् आत्तबाणा । शरदमलतले सरोजपाणौ घनसमयेन वधूर् इवाललम्बे ॥ BhKir_10.24 // समदशिखिरुतानि हंसनादैः कुमुदवनानि कदम्बपुष्पवृष्ट्या । श्रियम् अतिशयिनीं समेत्य जग्मुर् गुणमहतां महते गुणाय योगः ॥ BhKir_10.25 // सरजसम् अपहाय केतकीनां प्रसवम् उपान्तिकनीपरेणुकीर्णम् । प्रियमधुरसनानि षट्पदाली मलिनयति स्म विनीलबन्धनानि ॥ BhKir_10.26 // मुकुलितम् अतिशय्य बन्धुजीवं धृतजलबिन्दुषु शाद्वलस्थलीषु । अविरलवपुषः सुरेन्द्रगोपा विकचपलाशचयश्रियं समीयुः ॥ BhKir_10.27 // अविरलफलिनीवनप्रसूनः कुसुमितकुन्दसुगन्धिगन्धवाहः । गुणम् असमयजं चिराय लेभे विरलतुषारकण्.अस् तुषारकालः ॥ BhKir_10.28 // निचयिनि लवलीलताविकासे जनयति लोध्रसमीरणे च हर्षम् । विकृतिम् उपययौ न पाण्डुसूनुश् चलति नयान् न जिगीषतां हि चेतः ॥ BhKir_10.29 // कतिपयसहकारपुष्परम्यस् तनुतुहिनो ऽल्पविनिद्रसिन्दुवारः । सुरभिमुखहिमागमान्तशंसी समुपययौ शिशिरः स्मरैकबन्धुः ॥ BhKir_10.30 // कुसुमनगवनान्य् उपैतुकामा किसलयिनीम् अवलम्ब्य चूतयष्टिम् । क्वणदलिकुलनूपुरा निरासे नलिनवनेषु पदं वसन्तलक्ष्मीः ॥ BhKir_10.31 // विकसितकुसुमाधरं हसन्तीं कुरबकराजिवधूं विलोकयन्तम् । ददृशुर् इव सुराङ्गना निषण्णं सशरम् अनङ्गम् अशोकपल्लवेषु ॥ BhKir_10.32 // मुहुर् अनुपतता विधूयमानं विरचितसंहति दक्षिणानिलेन । अलिकुलम् अलकाकृतिं प्रपेदे नलिनमुखान्तविसर्पि पङ्कजिन्याः ॥ BhKir_10.33 // श्वसनचलितपल्लवाधरोष्ठे नवनिहितेर्ष्यम् इवावधूनयन्ती । मधुसुरभिणि षट्पदेन पुष्पे मुख इव शाललतावधूश् चुचुम्बे ॥ BhKir_10.34 // प्रभवति न तदा परो विजेतुं भवति जितेन्द्रियता यद् आत्मरक्षा । अवजितभुवनस् तथा हि लेभे सिततुरगे विजयं न पुष्पमासः ॥ BhKir_10.35 // कथम् इव तव संमतिर् भवित्री समम् ऋतुभिर् मुनिनावधीरितस्य । इति विरचितमल्लिकाविकासः स्मयत इव स्म मधुं निदाघकालः ॥ BhKir_10.36 // बलवद् अपि बलं मिथोविरोधि प्रभवति नैव विपक्षनिर्जयाय । भुवनपरिभवी न यत् तदानीं तम् ऋतुगणः क्षणम् उन्मनीचकार ॥ BhKir_10.37 // श्रुतिसुखम् उपवीणितं सहायैर् aviralalächanahÃriïaÓ च कालाः । अविहितहरिसूनुविक्रियाणि त्रिदशवधूषु मनोभवं वितेनुः ॥ BhKir_10.38 // न दलति निचये तथोत्पलानां न च विषमच्छदगुच्छयूथिकासु । अभिरतुम् उपलेभिरे यथासां हरितनयावयवेषु लोचनानि ॥ BhKir_10.39 // मुनिम् अभिमुखतां निनीषवो याः समुपययुः कमनीयतागुणेन । मदनम् उपदधे स एव तासां दुरधिगमा हि गतिः प्रयोजनानाम् ॥ BhKir_10.40 // प्रकृतम् अनुससार नाभिनेयं प्रविकसदङ्गुलि पाणिपल्लवं वा । प्रथमम् उपहितं विलासि चक्षुः सिततुरगे न चचाल नर्तकीनाम् ॥ BhKir_10.41 // अभिनयमनसः सुराङ्गनाया निहितम् अलक्तकवर्तनाभिताम्रम् । चरणम् अभिपपात षट्पदाली धुतनवलोहितपङ्कजाभिशङ्का ॥ BhKir_10.42 // अविरलम् अलसेषु नर्तकीनां द्रुतपरिषिक्तम् अलक्तकं पदेषु । सवपुषाम् इव चित्तरागम् ऊहुर् नमितशिखानि कदम्बकेसराणि ॥ BhKir_10.43 // नृपसुतम् अभितः समन्मथायाः परिजनगात्रतिरोहिताङ्गयष्टेः । स्फुटम् अभिलषितं बभूव वध्वा वदति हि संवृतिर् एव कामितानि ॥ BhKir_10.44 // अभिमुनि सहसा हृते परस्या घनमरुता जघनांशुकैकदेशे । चकितम् अवसनोरु सत्रपायाः प्रतियुवतीर् अपि विस्मयं निनाय ॥ BhKir_10.45 // धृतबिसवलये निधाय पाणौ मुखम् अधिरूषितपाण्डुगण्डलेखम् । नृपसुतम् अपरा स्मराभितापाद् अमधुमदालसलोचनं निदध्यौ ॥ BhKir_10.46 // सखि दयितम् इहानयेति सा मां प्रहितवती कुसुमेषुणाभितप्ता । हृदयम् अहृदया न नाम पूर्वं भवदुपकण्ठम् उपागतं विवेद ॥ BhKir_10.47 // चिरम् अपि कलितान्य् अपारयन्त्या परिगदितुं परिशुष्यता मुखेन । गतघृण गमितानि सत्सखीनां नयनयुगैः समम् आर्द्रतां मनांसि ॥ BhKir_10.48 // अचकमत सपल्लवां धरित्रीं मृदुसुरभिं विरहय्य पुष्पशय्याम् । भृशम् अरतिम् अवाप्य तत्र चास्यास् तव सुखशीतम् उपैतुम् अङ्कम् इच्छा ॥ BhKir_10.49 // तद् अनघ तनुर् अस्तु सा सकामा व्रजति पुरा हि परासुतां त्वदर्थे । पुनर् अपि सुलभं तपो ऽनुरागी युवतिजनः खलु नाप्यते ऽनुरूपः ॥ BhKir_10.50 // जहिहि कठिनतां प्रयच्छ वाचं ननु करुणामृदु मानसं मुनीनाम् । उपगतम् अवधीरयन्त्य् अभव्याः स निपुणम् एत्य कयाचिद् एवम् ऊचे ॥ BhKir_10.51 // सललितचलितत्रिकाभिरामाः शिरसिजसंयमनाकुलैकपाणिः । सुरपतितनये ऽपरा निरासे मनसिजजैत्रशरं विलोचनार्धम् ॥ BhKir_10.52 // कुसुमितम् अवलम्ब्य चूतम् उच्चैस् तनुर् इभकुम्भपृथुस्तनानताङ्गी । तदभिमुखम् अनङ्गचापयष्टिर् विसृतगुणेव समुन्ननाम काचित् ॥ BhKir_10.53 // सरभसम् अवलम्ब्य नीलम् अन्या विगलितनीवि विलोलम् अन्तरीयम् । अभिपतितुमनाः ससाध्वसेव च्युतरशनागुणसंदितावतस्थे ॥ BhKir_10.54 // यदि मनसि शमः किम् अङ्ग चापं शठ विषयास् तव वल्लभा न मुक्तिः । भवतु दिशति नान्यकामिनीभ्यस् तव हृदये हृदयेश्वरावकाशम् ॥ BhKir_10.55 // इति विषमितचक्षुषाभिधाय स्फुरदधरोष्ठम् असूयया कयाचित् । अगणितगुरुमानलज्जयासौ स्वयम् उरसि श्रवणोत्पलेन जघ्ने ॥ BhKir_10.56 // सविनयम् अपराभिसृत्य साचि स्मितसुभगैकलसत्कपोललक्ष्मीः । श्रवणनियमितेन तं निदध्य सकलम् इवासकलेन लोचनेन ॥ BhKir_10.57 // करुणम् अभिहितं त्रपा निरस्ता तदभिमुखं च विमुक्तम् अश्रु ताभिः । प्रकुपितम् अभिसारणे ऽनुनेतुं प्रियम् इयती ह्य् अबलाजनस्य भूमिः ॥ BhKir_10.58 // असकलनयनेक्षितानि लज्जा गतम् अलसं परिपाण्डुता विषादः । इति विविधम् इयाय तासु भूषां प्रभवति मण्डयितुं वधूर् अनङ्गः ॥ BhKir_10.59 // अलसपदमनोरमं प्रकृत्या जितकलहंसवधूगति प्रयातम् । स्थितम् उरुजघनस्थलातिभाराद् उदितपरिश्रमजिह्मितेक्षणं वा ॥ BhKir_10.60 // भृशकुसुमशरेषुपातमोहाद् अनवसितार्थपदाकुलो ऽभिलापः । अधिकविततलोचनं वधूनाम् अयुगपद् उन्नमितभ्रु वीक्षितं च ॥ BhKir_10.61 // रुचिकरम् अपि नार्थवद् बभूव स्तिमितसमाधिशुचौ पृथातनूजे । ज्वलयति महतां मनांस्य् अमर्षे न हि लभते ऽवसरं sukhÃbhilëa÷ ॥ BhKir_10.62 // स्वयं संराध्यैवं शतमखम् अखण्डेन तपसा परोच्छित्त्या लभ्याम् अभिलषति लक्ष्मीं हरिसुते । मनोभिः सोद्वेगैः प्रणयविहतैध्वस्तरुचयः सगन्धर्मा धाम त्रिदशवनिताः स्वं प्रतिययुः ॥ BhKir_10.63 // अथामर्षान् निसर्गाच् च जितेन्द्रियतया तया । आगजामाश्रमं जिष्णोः प्रतीतः पाकशासनः ॥ BhKir_11.1 ॥ मुनिरूपो ऽनुरूपेण सूनुना ददृशे पुरः । द्राघीयसा वयोतीतः परिक्लान्तः किलाध्वना ॥ BhKir_11.2 ॥ जटानां कीर्णया केशैः संहत्या परितः सितैः । पृक्तयेन्दुकरैर् अह्नः पर्यन्त इव संध्यया ॥ BhKir_11.3 ॥ विशदभ्रूयुगच्छन्न- वलितापाङ्गलोचनः । प्रालेयावततिम्लान- पलाशाब्ज इव ह्रदः ॥ BhKir_11.4 ॥ आसक्तभरनीकाशैर् अङ्गैः परिकृशैर् अपि । अद्यूनः सद्गृहिण्य् एव प्रायो यष्ट्यावलम्बितः ॥ BhKir_11.5 ॥ gƬho ऽपि वपुषा राजन् धाम्ना लोकाभिभाविना । अंशुमान् इव तन्वभ्र- पटलच्छन्नविग्रहः ॥ BhKir_11.6 ॥ जरतीम् अपि बिभ्राणस् तनुम् अप्राकृताकृतिः । चकाराक्रान्तलक्ष्मीकः ससाध्वसम् इवाश्रयम् ॥ BhKir_11.7 ॥ अभितस् तं पृथासूनुः स्नेहेन परितस्तरे । अविज्ञाते ऽपि बन्धौ हि बलात् प्रह्लादते मनः ॥ BhKir_11.8 ॥ आतिथेयीम् अथासाद्य सुतादपचितिं हरिः । विश्रम्य विष्टरे नाम व्याजहारेति भारतीम् ॥ BhKir_11.9 ॥ त्वया साधु समारम्भि नवे वयसि यत् तपः । ह्रियते विषयैः प्रायो वर्षीयान् अपि मादृशः ॥ BhKir_11.10 // श्रेयसीं तव सम्प्राप्ता गुणसम्पदम् आकृतिः । सुलभा रम्यता लोके दुर्लभं हि गुणार्जनम् ॥ BhKir_11.11 // शरदम्बुधरच्छाया गत्वर्यो यौवनश्रियः । आपातरम्या विषयाः पर्यन्तपरितापिनः ॥ BhKir_11.12 // अन्तकः पर्यवस्थाता जन्मिनः संततापदः । इति त्याज्ये भवे भव्यो मुक्ताव् उत्तिष्ठते मनः ॥ BhKir_11.13 // चित्तवान् असि कल्याणी यत् त्वां मतिर् उपस्थिता । विरुद्धः केवलं वेषः संदेहयति मे मनः ॥ BhKir_11.14 // युयुत्सुनेव कवचं किम् आमुक्तम् इदं त्वया । तपस्विनो हि वसते केवलाजिनवल्कले ॥ BhKir_11.15 // प्रपित्सोः किं च ते मुक्तिं निःस्पृहस्य कलेवरे । महेषुधी धनुर् भीमं भूतानाम् अनभिद्रुहः ॥ BhKir_11.16 // भयंकरः प्राणभृतां मृत्योर् भुज इवापरः । असिस् तव तपस्थस्य न समर्थयते शमम् ॥ BhKir_11.17 // जयम् अत्रभवान् नूनम् अरातिष्व् abhilëuka÷ / क्रोधलक्ष्म क्षमावन्तः क्वायुधं क्व तपोधनाः ॥ BhKir_11.18 // यः करोति वधोदर्का निःश्रेयसकरीः क्रियाः । ग्लानिदोषच्छिदः स्वच्छाः स mƬha÷ पङ्कयत्य् अपः ॥ BhKir_11.19 // मूलं दोषस्य हिंसादेर् अर्थकामौ स्म मा पुषः । तौ हि तत्त्वावबोधस्य दुरुच्छेदाव् उपप्लवौ ॥ BhKir_11.20 // अभिद्रोहेण भूतानाम् अर्जयन् गत्वरीः श्रियः । उदन्वान् इव सिन्धूनाम् आपदाम् एति पात्रताम् ॥ BhKir_11.21 // या गम्याः सत्सहायानां यासु खेदो भयं यतः । तासां किं यन् न दुःखाय विपदाम् इव सम्पदाम् ॥ BhKir_11.22 // दुरासदान् अरीन् उग्रान् धृतेर् विश्वासजन्मनः । भोगान् भोगान् इवाहेयान् अध्यास्यापन् न दुर्लभा ॥ BhKir_11.23 // नान्तरज्ञाः श्रियो जातु प्रियैर् आसां न भूयते । आसक्तास् तास्व् अमी mƬhà वामशीला हि जन्तवः ॥ BhKir_11.24 // को ऽपवादः स्तुतिपदे यद् अशीलेषु चञ्चलाः । साधुवृत्तान् अपि क्षुद्रा विक्षिपन्त्य् एव सम्पदः ॥ BhKir_11.25 // कृतवान् अन्यदेहेषु कर्ता च विधुरं मनः । अप्रियैर् इव संयोगो विप्रयोगः प्रियैः सह ॥ BhKir_11.26 // शून्यम् आकीर्णताम् एति तुल्यं व्यसनम् उत्सवैः । विप्रलम्भो ऽपि लाभाय सति प्रियसमागमे ॥ BhKir_11.27 // तदा रम्याण्य् अरम्याणि प्रियाः शल्यं तदासवः । तदैकाकी सबन्धुः सन्न् इष्टेन रहितो यदा ॥ BhKir_11.28 // युक्तः प्रमाद्यसि हिताद् अपेतः परितप्यसे । यदि नेष्टात्मनः pŬà मा सञ्जि भवता जने ॥ BhKir_11.29 // जन्मिनो ऽस्य स्थितिं विद्वांल् लक्ष्मीम् इव चलाचलाम् । भवान् मा स्म वधीन् न्याय्यं न्यायाधारा हि साधवः ॥ BhKir_11.30 // विजहीहि रणोत्साहं मा तपः साधि नीनशः । उच्छेदं जन्मनः कर्तुम् एधि शान्तस् तपोधन ॥ BhKir_11.31 // जीयन्तां दुर्जया देहे रिपवश् चक्षुरादयः । जितेषु ननु लोको ऽयं तेषु कृत्स्नस् त्वया जितः ॥ BhKir_11.32 // परवान् अर्थसंसिद्धौ नीचवृत्तिर् अपत्रपः । अविधेयेन्द्रियः पुंसां गौर् इवैतेइ विधेयताम् ॥ BhKir_11.33 // श्वस् त्वया सुखसंवित्तिः स्मरणीयाधुनातनी । इति स्वप्नोपमान् मत्वा कामान् मा गास् तदङ्गताम् ॥ BhKir_11.34 // श्रद्धेया विप्रलब्धारः प्रिया विप्रियकारिणः । सुदुस्त्यजास् त्यजन्तो ऽपि कामाः कष्टा हि शत्रवः ॥ BhKir_11.35 // विविक्ते ऽस्मिन् नगे भूयः प्लाविते जह्नुकन्यया । प्रत्यासीदति मुक्तिस् त्वां पुरा मा भूर् उदायुधः ॥ BhKir_11.36 // व्याहृत्य मरुतां पत्याव् इति वाचम् अवस्थिते । वचः प्रश्रयगम्भीरम् अथोवाच कपिध्वजः ॥ BhKir_11.37 // प्रसादरम्यम् ओजस्वि गरीयो लाघवान्वितम् । साकाङ्क्षम् अनुपस्कारं विष्वग्गति निराकुलम् ॥ BhKir_11.38 // न्यायनिर्णीतसारत्वान् निरपेक्षम् इवागमे । अप्रकम्प्यतयान्येषाम् आम्नायवचनोपमम् ॥ BhKir_11.39 // अलङ्घ्यत्वाज् जनैर् अन्यैः क्षुभितोदन्वदूर्जितम् । औदार्याद् अर्थसम्पत्तेः शान्तं चित्तम् ऋषेर् इव ॥ BhKir_11.40 // इदम् ईदृग्गुणोपेतं लब्धावसरसाधनम् । व्याकुर्यात् कः प्रियं वाक्यं यो वक्ता नेदृगाशयः ॥ BhKir_11.41 // न ज्ञातं तात यत्नस्य पौर्वापर्यम् अमुष्य ते । शासितुं येन मां धर्मं मुनिभिस् तुल्यम् इच्छसि ॥ BhKir_11.42 // अविज्ञातप्रबन्धस्य वचो वाचस्पतेर् इव । व्रजत्य् अफलताम् एव नयद्रुह इवेहितम् ॥ BhKir_11.43 // श्रेयसो ऽप्य् अस्य ते तात वचसो नास्मि भाजनम् । नभसः स्फुटतारस्य रात्रेर् इव विपर्ययः ॥ BhKir_11.44 // क्षत्रियस् तनयः पाण्डोर् अहं पार्थो धनंजयः । स्थितः प्रास्तस्य दायादैर् भ्रातुर् ज्येष्ठस्य शासने ॥ BhKir_11.45 // कृष्णद्वैपायनादेशाद् बिभर्मि व्रतम् ईदृशम् । भृशम् आराधने यत्तः स्वाराध्यस्य मरुत्वतः ॥ BhKir_11.46 // दुरक्षान् दीव्यता राज्ञा राज्यम् आत्मा वयं वधूः । नीतानि पणतां नूनम् ईदृशी भवितव्यता ॥ BhKir_11.47 // तेनानुजसहायेन द्रौपद्या च मया विना । भृशम् आयामियामासु यामिनीष्व् अभितप्यते ॥ BhKir_11.48 // हृतोत्तरीयां प्रसभं सभायाम् आगतह्रियः । मर्मच्छिदा नो वचसा निरतक्षन्न् अरातयः ॥ BhKir_11.49 // उपाधत्त सपत्नेषु कृष्णाया गुरुसंनिधौ । भावम् आनयने सत्याः सत्यंकारम् इवान्तकः ॥ BhKir_11.50 // ताम् ऐक्षन्त क्षणं सभ्या दुःशासनपुरःसराम् । अभिसायार्कम् आवृत्तां छायाम् इव महातरोः ॥ BhKir_11.51 // अयथार्थक्रियारम्भैः पतिभिः किं तवेक्षितैः । अरुध्येताम् इतीवास्या नयने bëpavÃriïe ॥ BhKir_11.52 // सोढवान् नो दशाम् अन्त्यां ज्यायान् एव गुणप्रियः । सुलभो हि द्विषां भङ्गो दुर्लभा सत्स्व् अवाच्यता ॥ BhKir_11.53 // स्थित्यतिक्रान्तिभीरूणि स्वच्छान्य् आकुलितान्य् अपि । तोयानि तोयराशीनां मनांसि च मनस्विनाम् ॥ BhKir_11.54 // dhÃrtarëÂrai÷ सह प्रीतिर् वैरम् अस्मास्व् असूयत । असन्मैत्री हि दोषाय कूलच्छायेव सेविता ॥ BhKir_11.55 // अपवादाद् अभीतस्य समस्य गुणदोषयोः । असद्वृत्तेर् अहोवृत्तं दुर्विभावं विधेर् इव ॥ BhKir_11.56 // ध्वंसेत हृदयं सद्यः परिभूतस्य मे परैः । यद्य् अमर्षः प्रतीकारं भुजालम्बं न लम्भयेत् ॥ BhKir_11.57 // अवधूयारिभिर् नीता हरिणैस् तुल्यवृत्तिताम् । अन्योन्यस्यापि जिह्रीमः किं पुनः सहवासिनाम् ॥ BhKir_11.58 // शक्तिवैकल्यनम्रस्य निःसारत्वाल् लघीयसः । जन्मिनो मानहिनस्य तृणस्य च समा गतिः ॥ BhKir_11.59 // अलङ्घ्यं तत् तद् उद्वीक्ष्य यद् यद् उच्चैर् महीभृताम् । प्रियतां ज्यायसीं मा गान् महतां केन तुङ्गता ॥ BhKir_11.60 // तावद् आश्रीयते लक्ष्म्या तावद् अस्य स्थिरं यशः । पुरुषस् तावद् एवासौ यावन् मानान् न हीयते ॥ BhKir_11.61 // स पुमान् अर्थवज् जन्मा यस्य नाम्नि पुरःस्थिते । नान्याम् अङ्गुलिम् अभ्येति संख्यायाम् उद्यताङ्गुलिः ॥ BhKir_11.62 // दुरासदवनज्यायान् गम्यस् तुङ्गो ऽपि भूधरः । न जहाति महौजस्कं मानप्रांशुम् अलङ्घ्यता ॥ BhKir_11.63 // गुरून् कुर्वन्ति ते वंश्यान् अन्वर्था तैर् वसुंधरा । येषां यशांसि शुभ्राणि ह्रेपयन्तीन्दुमण्डलम् ॥ BhKir_11.64 // उदाहरणम् आशीःषु प्रथमे ते मनस्विनाम् । शुष्के ऽशनिर् इवामर्षो यैर् अरातिषु पात्यते ॥ BhKir_11.65 // न सुखं प्रार्थये नार्थम् उदन्वद्वीचिचञ्चलम् । नानित्यताशनेस् त्रस्यन् विविक्तं ब्रह्मणः पदम् ॥ BhKir_11.66 // प्रमार्ष्टुम् अयशःपङ्कम् इच्छेयं छद्मना कृतम् । वैधव्यतापिताराति- वनितालोचनाम्बुभिः ॥ BhKir_11.67 // अपहस्ये ऽथवा सद्भिः प्रमादो वास्तु मे धियः । अस्थानविहितायासः कामं जिह्रेतु वा भवान् ॥ BhKir_11.68 // वंशलक्ष्मीम् अनुद्धृत्य समुच्छेदेन विद्विषाम् । निर्वाणम् अपि मन्ये ऽहम् अन्तरायं जयश्रियः ॥ BhKir_11.69 // अजन्मा पुरुषस् तावद् गतासुस् तृणम् एव वा । यावन् नेषुभिर् आदत्ते विलुप्तम् अरिभिर् यशः ॥ BhKir_11.70 // अनिर्जयेन द्विषतां यस्यामर्षः प्रशाम्यति । पुरुषोक्तिः कथं तस्मिन् ब्रूहि त्वं हि तपोधन ॥ BhKir_11.71 // कृतं पुरुषशब्देन जातिमात्रावलम्बिना । यो ऽङ्गीकृतगुणैः श्लाघ्यः सविस्मयम् उदाहृतः ॥ BhKir_11.72 // ग्रसमानम् इवौजांसि सदसा गौरवेरितम् । नाम यस्याभिनन्दन्ति द्विषो ऽपि स पुमान् पुमान् ॥ BhKir_11.73 // यथाप्रतिज्ञं द्विषतां युधि प्रतिचिकीर्षया । ममैवाध्येति नृपतिस् तृष्यन्न् इव jaläjale÷ ॥ BhKir_11.74 // स वंशस्यावदातस्य शशाङ्कस्येव lächanam । कृच्छ्रेषु व्यर्थया यत्र भूयते भर्तुर् आज्ञया ॥ BhKir_11.75 // कथं वादीयताम् अर्वाङ् मुनिता धर्मरोधिनी । आश्रमानुक्रमः पूर्वैः स्मर्यते न व्यतिक्रमः ॥ BhKir_11.76 // आसक्ता धूर् इयं rƬhà जननी दूरगा च मे । तिरस्करोति स्वातन्त्र्यं ज्यायांश् चाचारवान् नृपः ॥ BhKir_11.77 // स्वधर्मम् अनुरुन्धन्ते नातिक्रमम् अरातिभिः । पलायन्ते कृतध्वंसा नाहवान् मानशालिनः ॥ BhKir_11.78 // विच्छिन्नाभ्रविलायं वा विलीये नगमूर्धनि । आराध्य वा सहस्राक्षम् अयशःशल्यम् उद्धरे ॥ BhKir_11.79 // इत्य् उक्तवन्तं परिरभ्य दोर्भ्यां तनूजम् आविष्कृतदिव्यमूर्तिः । अघोपघातं मघवा विभूत्यै भवोद्भवाराधनम् आदिदेश ॥ BhKir_11.80 // प्रीते पिनाकिनि मया सह लोकपालैर् लोकत्रये ऽपि विहिताप्रतिवार्यवीर्यः । लक्ष्मीं समुत्सुकयितासि भृशं परेषाम् उच्चार्य वाचम् इति तेन तिरोबभूवे ॥ BhKir_11.81 // अथ वासवस्य वचनेन रुचिरवदनस् त्रिलोचनम् । क्लान्तिरहितम् अभिराधयितुं विधिवत् तपांसि विदधे धनंजयः ॥ BhKir_12.1 ॥ अभिरश्मिमालि विमलस्य धृतजयधृतेर् अनाशुषः । तस्य भुवि बहुतिथास् तिथयः प्रतिजग्मुर् एकचरणं निषीदतः ॥ BhKir_12.2 ॥ वपुरिन्द्रियोपतपनेषु सततम् असुखेषु पाण्डवः । व्याप नगपतिर् इव स्थिरतां महतां हि धैर्यम् अविभाव्यवैभवम् ॥ BhKir_12.3 ॥ न पपात संनिहितपक्ति- सुरभिषु फलेषु मानसम् । तस्य शुचिनि शिशिरे च पयस्य् अमृतायते हि सुतपः सुकर्मणाम् ॥ BhKir_12.4 ॥ न विसिस्मिये न विषसाद मुहुर् अलसतां नु चाददे । सत्त्वम् उरुधृति रजस्तमसी न हतः स्म तस्य हतशक्तिपेलवे ॥ BhKir_12.5 ॥ तपसा कृशं वपुर् उवाह स विजितजगत्त्रयोदयम् । त्रासजननम् अपि तत्त्वविदां किम् इवास्ति यन् न सुकरं मनस्विभिः ॥ BhKir_12.6 ॥ ज्वलतो ऽनलाद् अनुनिशीथम् अधिकरुचिर् अम्भसां निधेः । धैर्यगुणम् अवजयन् विजयी ददृशे समुन्नततरः स शैलतः ॥ BhKir_12.7 ॥ जपतः सदा जपम् उपांशु वदनम् अभितो विसारिभिः । तस्य दशनकिरणैः शुशुभे परिवेषभीषणम् इवार्कमण्डलम् ॥ BhKir_12.8 ॥ कवचं स बिभ्रद् उपवीत- पदनिहितसज्यकार्मुकः । शैलपतिर् इव महेन्द्रधनुः- परिवीतभीमगहनो विदिद्युते ॥ BhKir_12.9 ॥ प्रविवेश गाम् इव कृशस्य नियमसवनाय गच्छतः । तस्य पदविनमितो हिमवान् गुरुतां नयन्ति हि गुणा न संहतिः ॥ BhKir_12.10 // परिकीर्णम् उद्यतभुजस्य भुवनविवरे दुरासदम् । ज्योतिर् उपरि शिरसो विततं जगृहे निजान् मुनिदिवौकसां पथः ॥ BhKir_12.11 // रजनीषु राजतनयस्य बहुलसमये ऽपि धामभिः । भिन्नतिमिरनिकरं न जहे शशिरश्मिसंगमयुजा नभः श्रिया ॥ BhKir_12.12 // महता मयूखनिचयेन शमितरुचि जिष्णुजन्मना । ह्रीतम् इव नभसि वीतमले न विराजते स्म वपुर् अंशुमालिनः ॥ BhKir_12.13 // तम् उदीरितारुणजटांशुम् अधिगुणशरासनं जनाः । रुद्रम् अनुदितललाटदृशं ददृशुर् मिमन्थिषुम् इवासुरीः पुरीः ॥ BhKir_12.14 // मरुतां पतिः स्विद् अहिमांशुर् उत पृथुशिखः शिखी तपः । तप्तुम् असुकरम् उपक्रमते न जनो ऽयम् इत्य् अवयये स तापसैः ॥ BhKir_12.15 // न ददाह भूरुहवनानि हरितनयधाम दूरगम् । न स्म नयति परिशोषम् अपः सुसहं बभूव न च सिद्धतापसैः ॥ BhKir_12.16 // विनयं गुणा इव विवेकम् अपनयभिदं नया इव । न्यायम् अवधय इवाशरणाः शरणं ययुः शिवम् अथो महर्षयः ॥ BhKir_12.17 // परिवीतम् अंशुभिर् उदस्त- दिनकरमयूखमण्डलैः । शम्भुम् उपहतदृशः सहसा न च ते निचायितुम् अभिप्रसेहिरे ॥ BhKir_12.18 // अथ भूतभव्यभवदीशम् अभिमुखयितुं कृतस्तवाः । तत्र महसि ददृशुः पुरुषं कमनीयविग्रहम् अयुग्मलोचनम् ॥ BhKir_12.19 // ककुदे वृषस्य कृतबाहुम् अकृशपरिणाहशालिनि । स्पर्शसुखम् अनुभवन्तम् उमा- कुचयुग्ममण्डल इवार्द्रचन्दने ॥ BhKir_12.20 // स्थितम् उन्नते तुहिनशैल- शिरसि भुवनातिवर्तिना । साद्रिजलधिजलवाहपथं सदिगश्नुवानम् इव विश्वम् ओजसा ॥ BhKir_12.21 // अनुजानुमध्यमवसक्त- विततवपुषा महाहिना । लोकम् अखिलम् इव भूमिभृता रवितेजसाम् अवधिनाधिवेष्टितम् ॥ BhKir_12.22 // परिणाहिना तुहिनराशि- विशदम् उपवीतसूत्रताम् । नीतम् उरगम् अनुरञ्जयता शितिना गलेन विलसन्मरीचिना ॥ BhKir_12.23 // प्लुतमालतीसितकपाल- कमुदम् उपरुद्धमूर्धजम् । शेषम् इव सुरसरित्पयसां शिरसा विसारि शशिधाम बिभ्रतम् ॥ BhKir_12.24 // मुनयस् ततो ऽभिमुखम् एत्य नयनविनिमेषनोदिताः । पाण्डुतनयतपसा जनितं जगताम् अशर्म भृशम् आचचक्षिरे ॥ BhKir_12.25 // तरसैव को ऽपि भुवनैक- पुरुष पुरुषस् तपस्यति । ज्योतिरमलवपुषो ऽपि रवेर् अभिभूय वृत्र इव भीमविग्रहः ॥ BhKir_12.26 // स धनुर्महेषुधि निभर्ति कवचम् असितम् उत्तमं जटाः । वल्कम् अजिनम् इति चित्रम् इदं मुनिताविरोधि न च नास्य राजते ॥ BhKir_12.27 // चलने ऽवनिश् चलति तस्य करणनियमे सदिङ्मुखम् । स्तम्भम् अनुभवति शान्तमरुद्- ग्रहतारकागणयुतं नभस्तलम् ॥ BhKir_12.28 // स तदोजसा विजितसारम् अमरदितिजोपसंहितम् । विश्वम् इदम् अपिदधाति पुरा किम् इवास्ति यन् न तपसाम् अदुष्करम् ॥ BhKir_12.29 // विजिगीषते यदि जगन्ति युगपद् अथ संजिहीर्षति । प्राप्तुम् अभवम् abhivächati वा वयम् अस्य नो विषहितुं क्षमा रुचः ॥ BhKir_12.30 // किम् उपेक्षसे कथय नाथ न तव विदितं न किंचन । त्रातुम् अलम् अभयदार्हसि नस् त्वयि मा स्म शासति भवत्पराभवः ॥ BhKir_12.31 // इति गां विधाय विरतेषु मुनिषु वचनं समाददे । भिन्नजलधिजलनादगुरु ध्वनयन् दिशां विवरम् अन्धकान्तकः ॥ BhKir_12.32 // बदरीतपोवननिवास- निरतम् अवगात मान्यथा । धातुर् उदयनिधने जगतां नरम् अंशम् आदिपुरुषस्य गां गतम् ॥ BhKir_12.33 // द्विषतः परासिसिषुर् एष सकलभुवनाभितापिनः । क्रान्तकुलिशकरवीर्यबलान् मदुपासनं विहितवान् महत् तपः ॥ BhKir_12.34 // अयम् अच्युतश् च वचनेन सरसिरुहजन्मनः प्रजाः । पातुम् असुरनिधनेन विभू भुवम् अभ्युपेत्य मनुजेषु तिष्ठतः ॥ BhKir_12.35 // सुरकृत्यम् एतद् अवगम्य निपुणम् इति मूकदानवः । हन्तुम् अभिपतति पाण्डुसुतं त्वरया तद् अत्र सह गम्यतां मया ॥ BhKir_12.36 // विवरे ऽपि नैनम् anigƬham अभिभवितुम् एष पारयन् । पापनिरतिर् अविशङ्कितया विजयं व्यवस्यति वराहमायया ॥ BhKir_12.37 // निहते विडम्बितकिरात- नृपतिवपुषा रिपौ मया । मुक्तनिशितविशिखः प्रसभं मृगयाविवादम् अयम् आचरिष्यति ॥ BhKir_12.38 // तपसा nipŬitak­Óasya विरहितसहायसम्पदः । सत्त्वविहितम् अतुलं भुजयोर् बलम् अस्य पश्यत मृधे ऽधिकुप्यतः ॥ BhKir_12.39 // इति तान् उदारम् अनुनीय विषमहरिचन्दनालिना । घर्मजनितपुलकेन लसद्- गजमौक्तिकावलिगुणेन वक्षसा ॥ BhKir_12.40 // वदनेन पुष्पितलतान्त- नियमितविलम्बितमौलिना । बिभ्रद् अरुणनयनेन रुचं Óikhipicchalächitakapolabhittinà // BhKir_12.41 // बृहदुद्वहञ् जलदनादि धनुर् उपहितैकमार्गणम् । मेघनिचय इव संववृते रुचिरः किरातपृतनापतिः शिवः ॥ BhKir_12.42 // अनुकूलम् अस्य च विचिन्त्य गणपतिभिर् आत्तविग्रहैः । शूलपरशुशरचापभृतैर् महती वनेचरचमूर् विनिर्ममे ॥ BhKir_12.43 // विरचय्य काननविभागम् अनुगिरम् अथेश्वराज्ञया । भीमनिनदपिहितोरुभुवः परितो ऽपदिश्य मृगयां प्रतस्थिरे ॥ BhKir_12.44 // क्षुभिताभिनिःसृतविभिन्न- शकुनिमृगयूथनिःस्वनैः । पूर्णपृथुवनगुहाविवरः सहसा भयाद् इव ररास भूधरः ॥ BhKir_12.45 // न विरोधिनी रुषम् इयाय पथि मृगविहङ्गसंहतिः । घ्नन्ति सहजम् अपि भूरिभियः समम् आगताः सपदि वैरम् आपदः ॥ BhKir_12.46 // चमरीगणैर् गणबलस्य बलवति भये ऽप्य् उपस्थिते । वंशविततिषु विषक्तपृथु- प्रियबालवालधिभिर् आददे धृतिः ॥ BhKir_12.47 // हरसैनिकाः प्रतिभये ऽपि गजमदसुगन्धिकेसरैः । स्वस्थम् अभिददृशिरे सहसा प्रतिबोधजृम्भमुखैर् मृगाधिपैः ॥ BhKir_12.48 // बिभरांबभूवुर् अपवृत्त- जठरशफरीकुलाकुलाः । पङ्कविषमिततटाः सरितः करिरुग्णचन्दनरसारुणं पयः ॥ BhKir_12.49 // महिषक्षतागुरुतमाल- नलदसुरभिः सदागतिः । व्यस्तशुकनिभशिलाकुसुमः प्रणुदन् ववौ वनसदां परिश्रमम् ॥ BhKir_12.50 // मथिताम्भसो रयविकीर्ण- मृदितकदलीगवेधुकाः । क्लान्तजलरुहलताः सरसीर् विदधे निदाघ इव सत्त्वसम्प्लवः ॥ BhKir_12.51 // इति चालयन्न् अचलसानु- वनगहनजान् उमापतिः । प्राप मुदितहरिणीदशन- क्षतवीरुधं वसतिम् ऐन्द्रसूनवीम् ॥ BhKir_12.52 // स तम् आससाद घननीलम् अभिमुखम् उपस्थितं मुनेः । पित्रनिकषणविभिन्नभुवं दनुजं दधानम् अथ सौकरं वपुः ॥ BhKir_12.53 // कच्छान्ते सुरसरितो निधाय सेनाम् अन्वतिः सकतिपयैः किरातवर्यैः । प्रच्छन्नस् तरुगहनैः सगुल्मजालैर् लक्ष्मीवान् अनुपदम् अस्य सम्प्रतस्थे ॥ BhKir_12.54 // वपुषां परमेण भूधराणाम् अथ सम्भाव्यपराक्रमं विभेदे । मृगम् आशु विलोकयांचकार स्थिरदंष्ट्रोग्रमुखं महेन्द्रसूनुः ॥ BhKir_13.1 ॥ स्फुटबद्धसटोन्नतिः स दूराद् अभिधावन्न् अवधीरितान्यकृत्यः । जयम् इच्छति तस्य जातशङ्के मनसीमं मुहुर् आददे वितर्कम् ॥ BhKir_13.2 ॥ घनपोत्रविदीर्णशालमूलो nibi¬askandhanikëarugïavapra÷ / अयम् एकचरो ऽभिवर्तते मां समरायेव समाजुहूषमाणः ॥ BhKir_13.3 ॥ इह वीतभयास् तपोनुभावाज् जहति व्यालमृगाः परेषु वृत्तिम् । मयि तां सुतराम् अयं विधत्ते विकृतिः किं नु भवेद् इयं नु माया ॥ BhKir_13.4 ॥ अथवैष कृतज्ञयेव पूर्वं भृशम् आसेवितया रुषा न मुक्तः । अवधूय विरोधिनीः किम् आरान् मृगजातीर् अभियाति मां जवेन ॥ BhKir_13.5 ॥ न मृगः खलु को ऽप्य् अयं जिघांसुः स्खलति ह्य् अत्र तथा भृशं मनो मे । विमलं कलुषीभवच् च चेतः कथयत्य् एव हितैषिणं रिपुं वा ॥ BhKir_13.6 ॥ मुनिर् अस्मि निरागसः कुतो मे भयम् इत्य् एष न भूतये ऽभिमानः । परवृद्धिषु बद्धमत्सराणां किम् इव ह्य् अस्ति दुरात्मनाम् अलङ्घ्यम् ॥ BhKir_13.7 ॥ दनुजः स्विद् अयं क्षपाचरो वा वनजे नेति बलं बद् अस्ति सत्त्वे । अभिभूय तथा हि मेघनीलः सकलं कम्पयतीव शैलराजम् ॥ BhKir_13.8 ॥ अयम् एव मृगव्यसत्त्रकामः प्रहरिष्यन् मयि मायया शमस्थे । पृथुभिर् ध्वजिनीस्रवैर् अकार्षीच् चकितोद्भ्रान्तमृगाणि काननानि ॥ BhKir_13.9 ॥ बहुशः कृतसत्कृतेर् विधातुं प्रियम् इच्छन्न् अथवा सुयोधनस्य । क्षुभितं वनगोचराभियोगाद् गणम् आशिश्रियद् आकुलं तिरश्चाम् ॥ BhKir_13.10 // avalŬhasanÃbhir अश्वसेनः प्रसभं खाण्डवजातवेदसा वा । प्रतिकर्तुम् उपागतः समन्युः कृतमन्युर् यदि वा वृकोदरेण ॥ BhKir_13.11 // बलशालितया यथा तथा वा धियम् उच्छेदपरामयं दधानः । नियमेन मया निबर्हणीयः परमं लाभम् अरातिभङ्गम् आहुः ॥ BhKir_13.12 // कुरु तात तपांस्य् अमार्गदायी विजयायेत्य् अलम् अन्वशान् मुनिर् माम् । बलिनश् च वधाद् ऋते ऽस्य शक्यं व्रसंरक्षणम् अन्यथा न कर्तुम् ॥ BhKir_13.13 // इति तेन विचिन्त्य चापनाम प्रथमं पौरुषचिह्नम् आललम्बे । उपलब्धगुणः परस्य भेदे सचिवः शुद्ध इवाददे च बाणः ॥ BhKir_13.14 // अनुभाववता गुरु स्थिरत्वाद् अविसंवादि धनुर् धनंजयेन । स्वबलव्यसने ऽपि pŬyamÃnaæ गुणवन् मित्रम् इवानतिं प्रपेदे ॥ BhKir_13.15 // प्रविकर्षनिनादभिन्नरन्ध्रः padavi«ÂambhanipŬitas तदानीम् । अधिरोहति गाण्डिवं महेषौ सकलः संशयम् आरुरोह शैलः ॥ BhKir_13.16 // ददृशे ऽथ सविस्मयं शिवेन स्थिरपूर्णायतचापमण्डलस्थः । रचितस् तिसृणां पुरां विधातुं वधम् आत्मेव भयानकः परेषाम् ॥ BhKir_13.17 // विचकर्ष च संहितेषुर् उच्चैश् चरणास्कन्दननामिताचलेन्द्रः । धनुरायतभोगवासुकिज्या- वदनग्रन्थिविमुक्तवह्नि शम्भुः ॥ BhKir_13.18 // स भवस्य भवक्षयैकहेतोः सितसप्तेश् च विधास्यतोः सहार्थम् । रिपुर् आप पराभवाय मध्यं प्रकृतिप्रत्यययोर् इवानुबन्धः ॥ BhKir_13.19 // अथ दीपितवारिवाहवर्त्मा रववित्रासितवारणाद् अवार्यः । निपपात जवादिषु पिनाकान् महतो ऽभ्राद् इव वैद्युतः कृशानुः ॥ BhKir_13.20 // व्रजतो ऽस्य बृहत् पतत्त्रजन्मा कृततार्क्ष्योपनिपातवेगशङ्कः । प्रतिनादमहान् महोरगाणां हृदयश्रोत्रभिद् उत्पपात नादः ॥ BhKir_13.21 // नयनाद् इव शूलिनः प्रवृत्तैर् मनसो ऽप्य् आशुतरं यतः पिशङ्गैः । विदधे विलसत्तडिल्लताभैः किरणैर् व्योमनि मार्गणस्य मार्गः ॥ BhKir_13.22 // अपयन् धनुषः शिवान्तिकस्थैर् विवरेसद्भिर् अभिख्यया जिहानः । युगपद् ददृशे विशन् वराहं तदुपोढैश् च नभश्चरैः पृषत्कः ॥ BhKir_13.23 // स तमालनिभे रिपौ सुराणां घननीहार इवाविषक्तवेगः । भयविप्लुतम् ईक्षितो नभःस्थैर् जगतीं ग्राह इवापगां जगाहे ॥ BhKir_13.24 // सपदि प्रियरूपपर्वरेखः सितलोहाग्रनखः खम् आससाद । कुपितान्तकतर्जनाङ्गुलिश्रीर् व्यथयन् प्राणभृतः कपिध्वजेषु ॥ BhKir_13.25 // परमास्त्रपरिग्रहोरुतेजः स्फुरदुल्काकृति विक्षिपन् वनेषु । स जवेन पतन् परःशतानां पततां व्रात इवारवं वितेने ॥ BhKir_13.26 // अविभावितनिष्क्रमप्रयाणः शमितायाम इवातिरंहसा सः । सह पूर्वतरं नु चित्तवृत्तेर् अपतित्वा नु चकार लक्ष्यभेदम् ॥ BhKir_13.27 // स वृषध्वजसायकावभिन्नं जयहेतुः प्रतिकायम् एषणीयम् । लघु साधयितुं शरः प्रसेहे विधिनेवार्थम् उदीरितं प्रयत्नः ॥ BhKir_13.28 // अविवेकवृथाश्रमाव् इवार्थं क्षयलोभाव् इव संश्रितानुरागम् । विजिगीषुम् इवानयप्रमादाव् अवसादं विशिखौ विनिन्यतुस् तम् ॥ BhKir_13.29 // अथ दीर्घतमं तमः प्रवेक्ष्यन् सहसा रुग्ण्रयः स सम्भ्रमेण । निपतन्तम् इवोष्णरश्मिम् उर्व्यां वलयीभूततरुं धरां च मेने ॥ BhKir_13.30 // स गतः क्षितिम् उष्णशोणितार्द्रः खुरदंष्ट्राग्रनिपातदारिताश्मा । असुभिः क्षणम् ईक्षितेन्द्रसूनिर् विहितामर्षगुरुध्वनिर् निरासे ॥ BhKir_13.31 // स्फुटपौरुषम् आपपात पार्थस् तम् अथ प्राज्यशरः शरं जिघृक्षुः । न तथा कृतवेदिनां करिष्यन् प्रियताम् एति यथा कृतावदानः ॥ BhKir_13.32 // उपकार इवासति प्रयुक्तः स्थितिम् अप्राप्य मृगे गतः प्रणाशम् । कृतशक्तिर् अवाङ्मुखो गुरुत्वाज् janitavrŬa इवात्मपौरुषेण ॥ BhKir_13.33 // स समुद्धरता विचिन्त्य तेन स्वरुचं कीर्तिम् इवोत्तमां दधानः । अनुयुक्त इव स्ववार्तम् उच्चैः परिरेभे नु भृशं विलोचनाभ्याम् ॥ BhKir_13.34 // तत्र कार्मुकभृतं महाभुजः पश्यति स्म सहसा वनेचरम् । संनिकाशयितुम् अग्रतः स्थितं शासनं कुसुमचापविद्विषः ॥ BhKir_13.35 // स प्रयुज्य तनये महीपतेर् आत्मजातिसदृशीं किलानतिम् । सान्त्वपूर्वम् अभिनीतिहेतुकं वक्तुम् इत्थम् उपचक्रमे वचः ॥ BhKir_13.36 // शान्तता विनययोगि मानसं भूरिधाम विमलं तपः श्रुतम् । प्राह ते नु सदृशी दिवौकसाम् अन्ववायम् अवदातम् आकृतिः ॥ BhKir_13.37 // दीपितस् त्वम् अनुभावसम्पदा गौरवेण लघयन् महीभृतः । राजसे मुनिर् अपीह कारयन्न् आधिपत्यम् इव शातमन्यवम् ॥ BhKir_13.38 // तापसो ऽपि विभुताम् उपेयिवान् आस्पदं त्वम् असि सर्वसम्पदाम् । दृश्यते हि भवतो विना जनैर् अन्वितस्य सचिवैर् इव द्युतिः ॥ BhKir_13.39 // विस्मयः क इव वा जयश्रिया नैव मुक्तिर् अपि ते दवीयसी । ईप्सितस्य न भवेद् उपाश्रयः कस्य निर्जितरजस्तमोगुणः ॥ BhKir_13.40 // ह्रेपयन्न् अहिमतेजसं त्विषा स त्वम् इत्थम् उपपन्नपौरुषः । हर्तुम् अर्हसि वराहभेदिनं नैनम् अस्मदधिपस्य सायकम् ॥ BhKir_13.41 // स्मर्यते तनुभृतां सनातनं न्याय्यम् आचरितम् उत्तमैर् नृभिः । ध्वंसते यदि भवादृशस् ततः कः प्रयातु वद तेन वर्त्मना ॥ BhKir_13.42 // आकुमारम् उपदेष्टुम् इच्छवः संनिवृत्तिम् अपथान् महापदः । योगशक्तिजितजन्ममृत्यवः शीलयन्ति यतयः सुशीलताम् ॥ BhKir_13.43 // तिष्ठतां तपसि पुण्यम् आसजन् सम्पदो ऽनुगुणयन् सुखैषिणाम् । योगिनां परिणमन् विमुक्तये केन नास्तु विनयः सतां प्रियः ॥ BhKir_13.44 // नूनम् अत्रभवतः शराकृतिं सर्वथायम् अनुयाति सायकः । सो ऽयम् इत्य् अनुपपन्नसंशयः कारितस् त्वम् अपथे पदं यया ॥ BhKir_13.45 // अन्यदीयविशिखे न केवलं निःस्पृहस्य भवितव्यम् आहृते । निघ्नतः परनिबर्हितं मृगं vrŬitavyam अपि ते सचेतसः ॥ BhKir_13.46 // संततं निशमयन्त उत्सुका यैः प्रयान्ति मुदम् अस्य सूरयः । कीर्तितानि हसिते ऽपि तानि यं vrŬayanti चरितानि मानिनम् ॥ BhKir_13.47 // अन्यदोषम् इव सः स्वकं गुणं ख्यापयेत् कथम् अधृष्टताजडः । उच्यते स खलु कार्यवत्तया धिग् विभिन्नबुधसेतुम् अर्थिताम् ॥ BhKir_13.48 // दुर्वचं तद् अथ मा स्म भून् मृगस् त्वाव् असौ यद् अकरिष्यद् ओजसा । नैनम् आशु यदि वाहिनीपतिः प्रत्यपत्स्यत शितेन पत्त्रिणा ॥ BhKir_13.49 // को न्व् इमं हरितुरङ्गम् आयुध- स्थेयसीं दधतम् अङ्गसंहतिम् । वेगवत्तरमृते चमूपतेर् हन्तुम् अर्हति शरेण दंष्ट्रिणम् ॥ BhKir_13.50 // मित्रम् इष्टम् उपकारि संशये मेदिनीपतिर् अयं तथा च ते । तं विरोध्य भवता निरासि मा सज्जनैकवसतिः कृतज्ञता ॥ BhKir_13.51 // लभ्यम् एकसुकृतेन दुर्लभा रक्षितारम् असुरक्ष्यभूतयः । स्वन्तम् अन्तविरसा जिगीषतां मित्रलाभम् अनु लाभसम्पदः ॥ BhKir_13.52 // चञ्चलं वसु नितान्तम् उन्नता मेदिनीम् अपि हरन्त्य् अरातयः । भूधरस्थिरम् उपेयम् आगतं मावमंस्त सुहृदं महीपतिम् ॥ BhKir_13.53 // जेतुम् एव भवता तपस्यते नायुधानि दधते मुमुक्षवः । प्राप्स्यते च सकलं महीभृता संगतेन तपसः फलं त्वया ॥ BhKir_13.54 // वाजिभूमिर् इभराजकाननं सन्ति रत्ननिचयाश् च भूरिशः । käcanena किम् इवास्य पत्त्रिणा केवलं न सहते विलङ्घनम् ॥ BhKir_13.55 // सावलेपम् उपलिप्सते परैर् अभ्युपैति विकृतिं रजस्य् अपि । अर्थितस् तु न महान् समीहते जीवितं किमु धनं धनायितुम् ॥ BhKir_13.56 // तत् तदीयविशिखातिसर्जनाद् अस्तु वां गुरु यदृच्छयागतम् । राघवप्लवगराजयोर् इव प्रेम युक्तम् इतरेतराश्रयम् ॥ BhKir_13.57 // नाभियोक्तुम् अनृतं त्वम् इष्यते कस् तपस्विविशिखेषु चादरः । सन्ति भूभृति शरा हि नः परे ये पराक्रमवसूनि वज्रिणः ॥ BhKir_13.58 // मार्गणैर् अथ तव प्रयोजनं नाथसे किमु पतिं न भूभृतः । त्वद्विधं सुहृदम् एत्य स अर्थिनं किं न यच्छति विजित्य मेदिनीम् ॥ BhKir_13.59 // तेन सूरिर् उपकारिताधनः कर्तुम् इच्छति न याचितं वृथा । सीदताम् अनुभवन्न् इवार्थिनां वेद यत् प्रणयभङ्गवेदनाम् ॥ BhKir_13.60 // शक्तिर् अर्थपतिषु स्वयंग्रहं प्रेम कारयति वा निरत्ययम् । कारणद्वयम् इदं निरस्यतः प्रार्थनाधिकबले विपत्फला ॥ BhKir_13.61 // अस्त्रवेदम् अधिगम्य तत्त्वतः कस्य चेह भुजवीर्यशालिनः । जामदग्न्यम् अपहाय गीयते तापसेषु चरितार्थम् आयुधम् ॥ BhKir_13.62 // अभ्यघानि मुनिचापलात् त्वया यन् मृगः क्षितिपतेः परिग्रहः । अक्षमिष्ट तद् अयं प्रमाद्यतां संवृणोति खलु दोषम् अज्ञता ॥ BhKir_13.63 // जन्मवेषतपसां विरोधिनीं मा कृथाः पुनर् अमूम् अपक्रियाम् । आपद् एत्य् उभयलोकदूषणी वर्तमानम् अपथे हि दुर्मतिम् ॥ BhKir_13.64 // यष्टुम् इच्छसि पितॄन् न साम्प्रतं संवृतो ऽर्चिचयिषुर् दिवौकसः । दातुम् एव पदवीम् अपि क्षमः किं मृगे ऽङ्ग विशिखं न्यवीविशः ॥ BhKir_13.65 // सज्जनो ऽसि विजहीहि चापलं सर्वदा क इव वा सहिष्यते । वारिधीन् इव युगान्तवायवः क्षोभयन्त्य् अनिभृता गुरून् अपि ॥ BhKir_13.66 // अस्त्रवेदविद् अयं महीपतिः पर्वतीय इति मावजीगणः । गोपितुं भुवम् इमां मरुत्वता शैलवासम् अनुनीय लम्भितः ॥ BhKir_13.67 // तत् तितिक्षितम् इदं मया मुनेर् इत्य् अवोचत वचश् चमूपतिः । बाणम् अत्रभवते निजं दिशन्न् आप्नुहि त्वम् अपि सर्वसम्पदः ॥ BhKir_13.68 // आत्मनीनम् उपतिष्ठते गुणाः सम्भवन्ति विरमन्ति चापदः । इत्य् अनेकफलभाजि मा स्म भूद् अर्थिता कथम् इवार्यसंगमे ॥ BhKir_13.69 // दृश्यताम् अयम् अनोकहान्तरे तिग्महेतिपृतनाभिर् अन्वितः । साहिवीचिर् इव सिन्धुर् उद्धतो भूपतिः समयसेतुवारितः ॥ BhKir_13.70 // सज्यं धनुर् वहति यो ऽहिपतिस्थवीयः stheyä जयन् हरितुरङ्गमकेतुलक्ष्मीम् । अस्यानुकूलय मतिं मतिमन्न् अनेन सख्या सुखं समभियास्यसि चिन्तितानि ॥ BhKir_13.71 // ततः किरातस्य वचोभिर् उद्धतैः पराहतः शैल इवार्णवाम्बुभिः । जहौ न धैर्यं कुपितो ऽपि पाण्डवः सुदुर्ग्रहान्तःकरणा हि साधवः ॥ BhKir_14.1 ॥ सलेशम् उल्लिङ्गितशात्रवेङ्गितः कृती गिरां विस्तरतत्त्वसंग्रहे । अयं प्रमाणीकृतकालसाधनः प्रशान्तसंरम्भ इवाददे वचः ॥ BhKir_14.2 ॥ विविक्तवर्णाभरणा सुखश्रुतिः प्रसादयन्ती हृदयान्य् अपि द्विषाम् । प्रवर्तते नाकृतपुण्यकर्मणां प्रसन्नगम्भीरपदा सरस्वती ॥ BhKir_14.3 ॥ भवन्ति ते सभ्यतमा विपश्चितां मनोगतं वाचि निवेशयन्ति ये । नयन्ति तेष्व् अप्य् उपपन्ननैपुणा गम्भीरम् अर्थं कतिचित् प्रकाशताम् ॥ BhKir_14.4 ॥ स्तुवन्ति गुर्वीम् अभिधेयसम्पदं विशुद्धिमुक्तेर् अपरे विपश्चितः । इति स्थितायां प्रतिपूरुषं रुचौ सुदुर्लभाः सर्वमनोरमा गिरः ॥ BhKir_14.5 ॥ समस्य सम्पादयता गुणैर् इमां त्वया समारोपितभार भारतीम् । प्रगल्भम् आत्मा धुरि धुर्य वाग्मिनां वनचरेणापि सताधिरोपितः ॥ BhKir_14.6 ॥ प्रयुज्य सामाचरितं विलोभनं भयं विभेदाय धियः प्रदर्शितम् । तथाभियुक्तं च शिलीमुखार्थिना यथेतरन् न्याय्यम् इवावभासते ॥ BhKir_14.7 ॥ विरोधि सिद्धेर् इति कर्तुम् उद्यतः स वारितः किं भवता न भूपतिः । हिते नियोज्यः खलु भूतिम् इच्छता सहार्थनाशेन नृपो ऽनुजीविना ॥ BhKir_14.8 ॥ ध्रुवं प्रणाशः प्रहितस्य पत्त्रिणः शिलोच्चये तस्य विमार्गणं नयः । न युक्तम् अत्रार्यजनातिलङ्घनं दिशत्य् अपायं हि सताम् अतिक्रमः ॥ BhKir_14.9 ॥ अतीतसंख्या विहिता ममाग्निना शिलामुखाः खाण्डवम् अत्तुम् इच्छता । अनादृतस्यामरसायकेष्व् अपि स्थिता कथं शैलजनाशुगे धृतिः ॥ BhKir_14.10 // यदि प्रमाणीकृतम् आर्यचेष्टितं किम् इत्य् अदोषेण तिरस्कृता वयम् । अयातपूर्वा परिवादगोचरं सतां हि वाणी गुणम् एव bhëate ॥ BhKir_14.11 // गुणापवादेन तदन्यरोपणाद् bh­ÓÃdhirƬhasya समञ्जसं जनम् । द्विधेव कृत्वा हृदयं निगूहतः स्फुरद् असाधोर् विवृणोति वागसिः ॥ BhKir_14.12 // वनाश्रयाः कस्य मृगाः परिग्रहाः शृणाति यस् तान् प्रसभेन तस्य ते । प्रहीयताम् अत्र नृपेण मानिता न मानिता चास्ति भवन्ति च श्रियः ॥ BhKir_14.13 // न वर्त्म कस्मैचिद् अपि प्रदीयताम् इति व्रतं मे विहितं महर्षिणा । जिघांसुर् अस्मान् निहतो मया मृगो व्रताभिरक्षा हि सताम् अलंक्रिया ॥ BhKir_14.14 // मृगान् विनिघ्नन् मृगयुः स्वहेतुना कृतोपकारः कथम् इच्छतां तपः । कृपेति चेद् अस्तु मृगः क्षतः क्षणाद् अनेन पूर्वं न मयेति का गतिः ॥ BhKir_14.15 // अनायुधे सत्त्वजिघांसिते मुनौ कृपेति वृत्तिर् महताम् अकृत्रिमा । शरासनं बिभ्रति सज्यसायकं कृतानुकम्पः स कथं प्रतीयते ॥ BhKir_14.16 // अथो शरस् तेन मदर्थम् उज्झितः फलं च तस्य प्रतिकायसाधनम् । अविक्षते तत्र मयात्मसात्कृते कृतार्थता नन्व् अधिका चमूपतेः ॥ BhKir_14.17 // यद् आत्थ कामं भवता स याच्यताम् इति क्षमं नैतद् अनल्पचेतसाम् । कथं प्रसह्याहरणैषिणां प्रियः परावनत्या मलिनीकृताः श्रियः ॥ BhKir_14.18 // अभूतम् आसज्य विरुद्धम् ईहितं बलाद् अलभ्यं तव लिप्सते नृपः । विजानतो ऽपि ह्य् अनयस्य रौद्रतां भवत्य् अपाये परिमोहिनी मतिः ॥ BhKir_14.19 // असिः शरा वर्म धनुश् च नोच्चकैर् विविच्य किं प्रार्थितम् ईश्वरेण ते । अथास्ति शक्तिः कृतम् एव याच्ञया न दूषितः शक्तिमतां स्वयंग्रहः ॥ BhKir_14.20 // सखा स युक्तः कथितः कथं त्वया यदृच्छयासूयति यस् तपस्यते । गुणार्जनोच्छ्रायविरुद्धबुद्धयः प्रकृत्यमित्रा हि सताम् असाधवः ॥ BhKir_14.21 // वयं क्व वर्णाश्रमरक्षणोचिताः क्व जातिहीना मृगजीवितच्छिदः । सहापकृष्टैर् महतां न संगतं भवन्ति गोमायुसखा न दन्तिनः ॥ BhKir_14.22 // परो ऽवजानाति यद् अज्ञताजडस् तद् उन्नतानां न विहन्ति धीरताम् । समानवीर्यान्वयपौरुषेषु यः करोत्य् अतिक्रान्तिम् असौ तिरस्क्रिया ॥ BhKir_14.23 // यदा विगृह्णाति हतं तदा यशः करोति मैत्रीम् अथ दूषिता गुणाः । स्थितिं समीक्ष्योभयथा परीक्षकः करोत्य् अवज्ञोपहतं पृथग्जनम् ॥ BhKir_14.24 // मया मृगान् हन्तुर् अनेन हेतुना विरुद्धम् आक्षेपवचस् तितिक्षितम् । शरार्थम् एष्यत्य् अथ लप्स्यते गतिं शिरोमणिं दृष्टिविषाज् जिघृक्षतः ॥ BhKir_14.25 // इतीरिताकूतम् अनीलवाजिनं जयाय दूतः प्रतितर्ज्य तेजसा । ययौ समीपं ध्वजिनीम् उपेयुषः प्रसन्नरूपस्य विरूपचक्षुषः ॥ BhKir_14.26 // ततो ऽपवादेन पताकिनीपतेश् चचाल निर्ह्रादवती महाचमूः । युगान्तवाताभिहतेव कुर्वती निनादम् अम्भोनिधिवीचिसंहतिः ॥ BhKir_14.27 // रणाय जैत्रः प्रदिशन्न् इव त्वरां तरङ्गितालम्बितकेतुसंततिः । पुरो बलानां सघनाम्बुशीकरः शनैः प्रतस्थे सुरभिः समीरणः ॥ BhKir_14.28 // जयारवक्ष्वेडितनादमूर्छितः शरासनज्यातलवारणध्वनिः । असम्भवन्भूधरराजकुक्षिषु प्रकम्पयन् गाम् अवतस्तरे दिशः ॥ BhKir_14.29 // निशातरौद्रेषु विकासतां गतैः प्रदीपयद्भिः ककुभाम् इवान्तरम् । वनेसदां हेतिषु भिन्नविग्रहैर् विपुस्फुरे रश्मिमतो मरीचिभिः ॥ BhKir_14.30 // udƬhavak«a÷sthagitaikadiÇmukho विकृष्टविस्फारितचापमण्डलः । वितत्य पक्षद्वयम् आयतं बभौ विभुर् गुणानाम् उपरीव मध्यगः ॥ BhKir_14.31 // सुगेषु दुर्गेषु च तुल्यविक्रमैर् जवाद् अहंपूर्विकया यियासुभिः । गणैर् अविच्छेदनिरुद्धम् आबभौ वनं निरुच्छ्वासम् इवाकुलाकुलम् ॥ BhKir_14.32 // तिरोहितश्वभ्रनिकुञ्चरोधसः समश्नुवानाः सहसातिरिक्तताम् । किरातसैन्यैर् अपिधाय रेचिता भुवः क्षणं निम्नतयेव भेजिरे ॥ BhKir_14.33 // पृथूरुपर्यस्तबृहल्लताततिर् जवानिलाघूर्णितशालचन्दना । गणाधिपानां परितः प्रसारिणी वनान्य् aväcÅva चकार संहतिः ॥ BhKir_14.34 // ततः सदर्पं प्रतनुं तपस्यया मदस्रुतिक्षामम् इवैकवारणम् । परिज्वलन्तं निधनाय भूभृतां दहन्तम् आशा इव जातवेदसम् ॥ BhKir_14.35 // अनादरोपात्तधृतैकसायकं जये ऽनुकूले सुहृदीव सस्पृहम् । शनैर् अपूर्णप्रतिकारपेलवे निवेशयन्तं नयने बलोदधौ ॥ BhKir_14.36 // निषण्णम् आपत्प्रतिकारकारणे शरासने धैर्य इवानपायिनि । अलङ्घनीयं प्रकृताव् अपि स्थितं निवातनिष्कम्पम् इवापगापतिम् ॥ BhKir_14.37 // उपेयुषीं बिभ्रतम् अन्तकद्युतिं वधाद् अदूरे पतितस्य दंष्ट्रिणः । पुरः समावेशितसत्पशुं द्विजैः पतिं पशूनाम् इव हूतम् अध्वरे ॥ BhKir_14.38 // निजेन नीतं विजितान्यगौरवं गभीरतां धैर्यगुणेन भूयसा । वनोदयेनेव घनोरुवीरुधा समन्धकारीकृतम् उत्तमाचलम् ॥ BhKir_14.39 // महर्षभस्कन्धम् अनूनकंधरं बृहच्छिलावप्रघनेन वक्षसा । समुज्जिहीर्षुं जगतीं महाभरां महावराहं महतो ऽर्णवाद् इव ॥ BhKir_14.40 // हरिन्मणिश्यामम् उदग्रविग्रहं प्रकाशमानं परिभूय देहिनः । मनुष्यभावे पुरुषं पुरातनं स्थितं जलादर्श इवांशुमालिनम् ॥ BhKir_14.41 // गुरुक्रियारम्भफलैर् अलंकृतं गतिं प्रतापस्य जगत्प्रमाथिनः । गणाः समासेदुर् अनीलवाजिनं तपात्यये तोयघना घना इव ॥ BhKir_14.42 // यथास्वम् आशंसितविक्रमाः पुरा मुनिप्रभावक्षततेजसः परे । ययुः क्षणाद् apratipattimƬhatÃæ महानुभावः प्रतिहन्ति पौरुषम् ॥ BhKir_14.43 // ततः प्रजह्रे समम् एव तत्र तैर् अपेक्षितान्योन्यबलोपपत्तिभिः । महोदयानाम् अपि संघवृत्तितां सहायसाध्याः प्रदिशन्ति सिद्धयः ॥ BhKir_14.44 // किरातसैन्याद् उरुचापनोदिताः समं समुत्पेतुर् उपात्तरंहसः । महावनाद् उन्मनसः खगा इव प्रवृत्तपत्त्रध्वनयः शिलीमुखाः ॥ BhKir_14.45 // गभीररन्ध्रेषु भृशं महीभृतः प्रतिस्वनैर् उन्नमितेन सानुषु । धनुर्निनादेन जवाद् उपेयुषा विभिद्यमाना इव दध्वनुर् दिशः ॥ BhKir_14.46 // विधूनयन्ती गहनानि भूरुहां तिरोहितोपान्तनभोदिगन्तरा । महीयसी वृष्टिर् इवानिलेरिता रवं वितेने गणमार्गणावलिः ॥ BhKir_14.47 // त्रयीम् ऋतूनाम् अनिलाशिनः सतः प्रयाति पोषं वपुषि प्रहृष्यतः । रणाय जिष्णोर् विदुषेव सत्वरं घनत्वम् ईये शिथिलेन वर्मणा ॥ BhKir_14.48 // पतत्सु शस्त्रेषु वितत्य रोदसी समन्ततस् तस्य धनुर् दुधूषतः । सरोषम् उल्केव पपात भीषणा बलेषु दृष्टिर् विनिपातशंसिनी ॥ BhKir_14.49 // दिशः समूहन्न् इव विक्षिपन्न् इव प्रभां रवेर् आकुलयन्न् इवानिलम् । मुनिश् चचाल क्षयकालदारुणः क्षितिं सशैलां चलयन्न् इवेषुभिः ॥ BhKir_14.50 // विमुक्तम् आशंसितशत्रुनिर्जयैर् अनेकम् एकावसरं वनेचरैः । स निर्जघानायुधम् अन्तरा शरैः क्रियाफलं काल इवातिपातितः ॥ BhKir_14.51 // गतैः परेषाम् अविभावनीयतां निवारयद्भिर् विपदं विदूरगैः । भृशं बभूवोपचितो बृहत्फलैः शरैर् उपायैर् इव पाण्डुनन्दनः ॥ BhKir_14.52 // दिवः पृथिव्याः ककुभां नु मण्डलात् पतन्ति बिम्बाद् उत तिग्मतेजसः । सकृद् विकृष्टाद् अथ कार्मुकान् मुनेः शराः शरीराद् इति ते ऽभिमेनिरे ॥ BhKir_14.53 // गणाधिपानाम् अविधाय निर्गतैः परासुतां मर्मविदारणैर् अपि । जवाद् अतीये हिमवान् अधोमुखैः कृतापराधैर् इव तस्य पत्त्रिभिः ॥ BhKir_14.54 // द्विषां क्षतीर् याः प्रथमे शिलामुखा विभिद्य देहावरणानि चक्रिरे । न तासु पेते विशिखैः पुनर् मुनेर् अरुंतुदत्वं महतां ह्य् अगोचरः ॥ BhKir_14.55 // समुज्झिता यावदराति निर्यती सहैव चापान् मुनिबाणसंहतिः । प्रभा हिमांशोर् इव पङ्कजावलिं निनाय संकोचम् उमापतेश् चमूम् ॥ BhKir_14.56 // अजिह्मम् ओजिष्ठम् अमोघम् अक्लमं क्रियासु बह्वीषु पृथङ् नियोजितम् । प्रसेहिरे सादयितुं न सादिताः शरौघम् उत्साहम् इवास्य विद्विषः ॥ BhKir_14.57 // शिवध्वजिन्यः प्रतियोधम् अग्रतः स्फुरन्तम् उगेषुमयूखमालिनम् । तम् एकदेशस्थम् अनेकदेशगा निदध्युर् अर्कं युगपत् प्रजा इव ॥ BhKir_14.58 // मुनेः शरौघेण तदुग्ररंहसा बलं प्रकोपाद् इव विष्वग् आयता । विधूनितं भ्रान्तिम् इयाय सङ्गिनीं महानिलेनेव निदाघजं रजः ॥ BhKir_14.59 // तपोबलेनैष विधाय भूयसीस् तनूर् अदृश्याः स्विद् इषून् निरस्यति । अमुष्य मायाविहतं निहन्ति नः प्रतीपम् आगत्य किम् उ स्वम् आयुधम् ॥ BhKir_14.60 // हृता गुणैर् अस्य भयेन वा मुनेस् तिरोहिताः स्वित् प्रहरन्ति देवताः । कथं न्व् अमी संततम् अस्य सायका भवन्त्य् अनेके जलधेर् इवोर्मयः ॥ BhKir_14.61 // जयेन कच्चिद् विरमेद् अयं रणाद् भवेद् अपि स्वस्ति चराचराय वा । तताप कीर्णा नृपसूनुमार्गणैर् इति प्रतर्काकुलिता पताकिनी ॥ BhKir_14.62 // अमर्षिणा कृत्यम् इव क्षमाश्रयं मदोद्धतेनेव हितं प्रियं वचः । बलीयसा तद् विधिनेव पौरुषं बलं निरस्तं न रराज जिष्णुना ॥ BhKir_14.63 // प्रतिदिशं प्लवगाधिपलक्ष्मणा विशिखसंहतितापितमूर्तिभिः । रविकरग्लपितैर् इव वारिभिः शिवबलैः परिमण्डलता दधे ॥ BhKir_14.64 // प्रविततशरजालच्छन्नविश्वान्तराले विधुवति धनुर् आविर् मण्डलं पाण्डुसूनौ । कथम् अपि जयलक्ष्मीर् भूतभूता विहातुं विषमनयनसेनापक्षपातं विषेहे ॥ BhKir_14.65 // अथ भूतानि वार्त्रघ्न- शरेभ्यस् तत्र तत्रसुः । भेजे दिशः परित्यक्त- महेष्वासा च सा चमूः ॥ BhKir_15.1 ॥ अपश्यद्भिर् इवेशानं रणान् निववृते गणैः । मुह्यतीव हि कृच्छ्रेषु सम्भ्रमज्वलितं मनः ॥ BhKir_15.2 ॥ खण्डिताशंसया तेषां पराङ्मुखतया तया । आविवेश कृपा केतौ कृतोच्चैर्वानरं नरम् ॥ BhKir_15.3 ॥ आस्थाम् आलम्ब्य नीतेषु वशं क्षुद्रेष्व् अरातिषु । व्यक्तिम् आयाति महतां माहात्म्यम् अनुकम्पया ॥ BhKir_15.4 ॥ स सासिः सासुसूः सासो येयायेयाययाययः । ललौ लीलां ललो ऽलोलः शशीशशिशुशीः शशन् ॥ BhKir_15.5 ॥ त्रासजिह्मं यतश् चैतान् मन्दम् एवान्वियाय सः । nÃtipŬayituæ भग्नान् इच्छन्ति हि महौजसः ॥ BhKir_15.6 ॥ अथाग्रे हसता साचि- स्थितेन स्थिरकीर्तिना । सेनान्या ते जगदिरे किंचिदायस्तचेतसा ॥ BhKir_15.7 ॥ मा विहासिष्ट समरं समरन्तव्यसंयतः । क्षतं क्षुण्णासुरगणैर् अगणैर् इव किं यशः ॥ BhKir_15.8 ॥ विवस्वदंशुसंश्लेष- द्विगुणीकृततेजसः । अमी वो मोघम् उद्गूर्णा हसन्तीव महासयः ॥ BhKir_15.9 ॥ वने ऽवने वनसदां मार्गं मार्गम् उपेयुषाम् । वाणैर् बाणैः समासक्तं शङ्के ऽशं केन शाम्यति ॥ BhKir_15.10 // पातितोत्तुङ्गमाहात्म्यैः संहृतायतकीर्तिभिः । गुर्वीं काम् आपदं हन्तुं कृतम् आवृत्तिसाहसम् ॥ BhKir_15.11 // नासुरो ऽयं न वा नागो धरसंस्थो न राक्षसः । ना सुखो ऽयं नवाभोगो धरणिस्थो हि राजसः ॥ BhKir_15.12 // मन्दम् अस्यन्न् इषुलतां घृणया मुनिर् एष वः । प्रणुदत्य् आगतावज्ञं जघनेषु पशून् इव ॥ BhKir_15.13 // न नोननुन्नो ऽनुन्नेनो न ना नानानना ननु । नुन्नो ऽनुन्नो न नुन्नेनो नानेनानुन्ननुन् न नुत् ॥ BhKir_15.14 // वरं कृतध्वस्तगुणाद् अत्यन्तम् अगुणः पुमान् । प्रकृत्या ह्य् अमणिः श्रेयान् नालंकारश् च्युतोपलः ॥ BhKir_15.15 // स्यन्दना नो चतुरगाः सुरेभा वाविपत्तयः । स्यन्दना नो च तुरगाः सुरेभावा विपत्तयः ॥ BhKir_15.16 // भवद्भिर् अधुनाराति- परिहापितपौरुषैः । ह्रदैर् इवार्कनिष्पीतैः प्राप्तः पङ्को दुरुत्सहः ॥ BhKir_15.17 // वेत्रशाककुजे शैले ऽलेशैजे ऽकुकशात्रवे । यात किं विदिशो जेतुं तुञ्जेशो दिवि किंतया ॥ BhKir_15.18 // अयं वः क्लैब्यम् आपन्नान् दृष्टपृष्ठान् अरातिना । इच्छतीशश् च्युताचारान् दारान् इव निगोपितुम् ॥ BhKir_15.19 // ननु हो मथना राघो घोरा नाथमहो नु न । तयदातवदा भीमा माभीदा बत दायत ॥ BhKir_15.20 // किं त्यक्तापास्तदेवत्व- मानुष्यकपरिग्रहैः । ज्वलितान्यगुणैर् गुर्वी स्थिता तेजसि मान्यता ॥ BhKir_15.21 // निशितासिरतो ऽभीको न्येजते ऽमरणा रुचा । सारतो न विरोधी नः स्वाभासो भरवान् उत ॥ BhKir_15.22 // तनुवारभसो भास्वान् अधीरो ऽविनतोरसा । चारुणा रमते जन्ये को ऽभीतो रसिताशिनि ॥ BhKir_15.23 // निर्भिन्नपातिताश्वीय- निरुद्धरथवर्त्मनि । हतद्विपनगष्ठ्यूत- रुधिराम्बुनदाकुले ॥ BhKir_15.24 // देवाकानिनि कावादे वाहिकास्वस्वकाहि वा । काकारेभभरे काका निस्वभव्यव्यभस्वनि ॥ BhKir_15.25 // प्रनृत्तशववित्रस्त- तुरगाक्षिप्तसारथौ । मारुतापूर्णतूणीर- विक्रुष्टहतसादिनि ॥ BhKir_15.26 // ससत्त्वरतिदे नित्यं सदरामर्षनाशिनि । त्वराधिककसन्नादे रमकत्वम् अकर्षति ॥ BhKir_15.27 // आसुरे लोकवित्रास- विधायिनि महाहवे । युष्माभिर् उन्नतिं नीतं निरस्तम् इह पौरुषम् ॥ BhKir_15.28 // इति शासति सेनान्यां गच्छतस् तान् अनेकधा । निषिध्य हसता किंचित् तत्र तस्थे ऽन्धकारिणा ॥ BhKir_15.29 // मुनीषुदहनातप्तांल् लज्जया निविवृत्सतः । शिवः प्रह्लादयामास तान् निषेधहिमाम्बुना ॥ BhKir_15.30 // दूनास् ते ऽरिबलाद् ऊना निरेभा बहु मेनिरे । भीताः शितशराभीताः शंकरं तत्र शंकरम् ॥ BhKir_15.31 // महेषुजलधौ शत्रोर् वर्तमाना दुरुत्तरे । प्राप्य पारम् इवेशानम् आशश्वास पताकिनी ॥ BhKir_15.32 // स बभार रणापेतां चमूं पश्चाद् अवस्थिताम् । पुरः सूर्याद् उपावृत्तां छायाम् इव महातरुः ॥ BhKir_15.33 // मुञ्चतीशे Óarä जिष्णौ पिनाकस्वनपूरितः । दध्वान ध्वनयन्न् आशाः स्फुटन्न् इव धराधरः ॥ BhKir_15.34 // तद्गणा ददृशुर् भीमं चित्रसंस्था इवाचलाः । विस्मयेन तयोर् युद्धं चित्रसंस्था इवाचलाः ॥ BhKir_15.35 // परिमोहयमाणेन शिक्षालाघवलीलया । जैष्णवी विशिखश्रेणी परिजह्रे पिनाकिना ॥ BhKir_15.36 // अवद्यन् पत्रिणः शम्भोः सायकैर् अवसायकैः । पाण्डवः परिचक्राम शिक्षया रणशिक्षया ॥ BhKir_15.37 // चारचुञ्चुश् चिरारेची चञ्चच्चीररुचा रुचः । चचार रुचिरश् चारु चारैर् आचारचञ्चुरः ॥ BhKir_15.38 // स्फुरत्पिशङ्गमौर्वीकं धुनानः स बृहद्धनुः । धृतोल्कानलयोगेन तुल्यम् अंशुमता बभौ ॥ BhKir_15.39 // पार्थबाणाः पशुपतेर् आवव्रुर् विशिखावलिम् । पयोमुच इवारन्ध्राः सावित्रीम् अंशुसंहतिम् ॥ BhKir_15.40 // शरवृष्टिं विधूयोर्वीम् उदस्तां सव्यसाचिना । रुरोध मार्गणैर् मार्गं तपनस्य त्रिलोचनः ॥ BhKir_15.41 // तेन व्यातेनिरे भीमा भीमार्जनफलाननाः । न नानुकम्प्य विशिखाः शिखाधरजवाससः ॥ BhKir_15.42 // द्युवियद्गामिनी तार- संरावविहतश्रुतिः । हैमीषुमाला शुशुभे विद्युताम् इव संहतिः ॥ BhKir_15.43 // विलङ्घ्य पत्रिणां पङ्क्तिं भिन्नः शिवशिलीमुखैः । ज्यायो वीर्यं समाश्रित्य न चकम्पे कपिध्वजः ॥ BhKir_15.44 // जगतीशरणे युक्तो हरिकान्तः सुधासितः । दानवर्षीकृताशंसो नागराज इवाबभौ ॥ BhKir_15.45 // विफलीकृतयत्नस्य क्षतबाणस्य शम्भुना । गाण्डीवधन्वनः खेभ्यो निश्चचार हुताशनः ॥ BhKir_15.46 // स पिशङ्गजटावलिः किरन्न् उरुतेजः परमेण मन्युना । ज्वलितौषधिजातवेदसा हिमशैलेन समं विदिद्युते ॥ BhKir_15.47 // शतशो विशिखान् अवद्यते भृशम् अस्मै रणवेगशालिने । प्रथयन्न् अनिवार्यवीर्यतां प्रजिगायेषुम् अघातुकं शिवः ॥ BhKir_15.48 // शम्भो धनुर्मण्डलतः प्रवृत्तं तं मण्डलाद् अंशुम् इवांशुभर्तुः । निवारयिष्यन् विदधे सिताश्वः शिलीमुखच्छायवृतां धरित्रीम् ॥ BhKir_15.49 // घनं विदार्यार्जुनबाणपूगं ससारबाणो ऽयुग् अलोचनस्य । घनं विदार्यार्जुनबाणपूगं ससार बाणो ऽयुगलोचनस्य ॥ BhKir_15.50 // रुजन् परेषून् बहुधाशुपातिनो मुहुः शरौघैर् अपवारयन् दिशः । चलाचलो ऽनेक इव क्रियावशान् महर्षिसंघैर् बुबुधे धनंजयः ॥ BhKir_15.51 // विकाशम् ईयुर् जगतीशमार्गणा विकाशम् ईयुर् जगतीशमार्गणाः । विकाशम् ईयुर् जगतीशमार्गणा विकाशम् ईयुर् जगतीशमार्गणाः ॥ BhKir_15.52 // सम्पश्यताम् इति शिवेन वितायमानं लक्ष्मीवतः क्षितिपतेस् तनयस्य वीर्यम् । अङ्गान्य् अभिन्नम् अपि तत्त्वविदां मुनीनां romäcam अञ्चिततरं बिभराम्बभूवुः ॥ BhKir_15.53 // ततः किराताधिपतेर् अलघ्वीम् आजिक्रियां वीक्ष्य विवृद्धमन्युः । स तर्कयामास विविक्ततर्कश् चिरं विचिन्वन्न् इति कारणानि ॥ BhKir_16.1 ॥ मदस्रुतिश्यामितगण्डलेखाः क्रामन्ति vikrÃntanarÃdhirƬhÃ÷ / सहिष्णवो नेह युधाम् अभिज्ञा नागा नगोच्छ्रायम् इवाक्षिपन्तः ॥ BhKir_16.2 ॥ विचित्रया चित्रयतेव भिन्नां रुचं रवेः केतनरत्नभासा । महारथौघेन न संनिरुद्धाः पयोदमन्द्रध्वनिना धरित्री ॥ BhKir_16.3 ॥ समुल्लसत्प्रासमहोर्मिमालं परिस्फुरच्चामरफेनपङ्क्ति । विभिन्नमर्यादम् इहातनोति नाश्वीयम् आशा जलधेर् इवाम्भः ॥ BhKir_16.4 ॥ हताहतेत्य् उद्धतभीष्मघोषैः समुज्झिता योद्धृभिर् अभ्यमित्रम् । न हेतयः प्राप्ततडित्त्विषः खे विवस्वदंशुज्वलिताः पतन्ति ॥ BhKir_16.5 ॥ अभ्यायतः संततधूमधूम्रं व्यापि प्रभाजालम् इवान्तकस्य । रजः प्रतूर्णाश्वरथाङ्गनुन्नं तनोति न व्योमनि मातरिश्वा ॥ BhKir_16.6 ॥ भूरेणुना रासभधूसरेण तिरोहिते वर्त्मनि लोचनानाम् । नास्त्य् अत्र तेजस्विभिर् उत्सुकानाम् अह्नि प्रदोषः सुरसुन्दरीणाम् ॥ BhKir_16.7 ॥ rathÃÇgasaækrŬitam अश्वहेषा बृहन्ति मत्तद्विपबृंहितानि । संघर्षयोगाद् इव मूर्छितानि ह्रादं निगृह्णन्ति न दुन्दुभीनाम् ॥ BhKir_16.8 ॥ अस्मिन् यशःपौरुषलोलुपानाम् अरातिभिः प्रत्युरसं क्षतानाम् । मूर्छान्तरायं मुहुर् उच्छिनत्ति नासारशीतं करिशीकराम्भः ॥ BhKir_16.9 ॥ असृङ्नदीनाम् उपचीयमानैर् विदारयद्भिः पदवीं ध्वजिन्याः । उच्छ्रायम् आयान्ति न शोणितौघैः पङ्कैर् इवाश्यानघनैस् तटानि ॥ BhKir_16.10 // परिक्षते वक्षसि दन्तिदन्तैः प्रियाङ्कशीता नभसः पतन्ती । नेह प्रमोहं प्रियसाहसानां मन्दारमाला विरलीकरोति ॥ BhKir_16.11 // निषादिसंनाहमणिप्रभौघे परीयमाणे करिशीकरेण । अर्कत्विषोन्मीलितम् अभ्युदेति न खण्डम् आखण्डलकार्मुकस्य ॥ BhKir_16.12 // महीभृता पक्षवतेव भिन्ना विगाह्य मध्यं परवारणेन । नावर्तमाना निनदन्ति भीमम् अपां निधेर् आप इव ध्वजिन्यः ॥ BhKir_16.13 // महारथानां प्रतिदन्त्यनीकम् अधिस्यदस्यन्दनम् उत्थितानाम् । आमूललूनैर् अतिमन्युनेव मातङ्गहस्तैर् व्रियते न पन्थाः ॥ BhKir_16.14 // dh­totpalÃpŬa इव प्रियायाः शिरोरुहाणां शिथिलः कलापः । न बर्हभारः पतितस्य शङ्कोर् निषादिवक्षःस्थलम् आतनोति ॥ BhKir_16.15 // उज्झत्सु संहार इवास्तसंख्यम् अह्नाय तेजस्विषु जीवितानि । लोकत्रयास्वादनलोलजिह्वं न व्याददात्य् आननम् अत्र मृत्युः ॥ BhKir_16.16 // इयं च दुर्वारमहारथानाम् आक्षिप्य वीर्यं महतां बलानाम् । शक्तिर् ममावस्यति हीनयुद्धे सौरीव ताराधिपधाम्नि दीप्तिः ॥ BhKir_16.17 // माया स्विद् एषा मतिविभ्रमो वा ध्वस्तं नु मे वीर्यम् उताहम् अन्यः । गाण्डीवमुक्ता हि यथा पुरा मे पराक्रमन्ते न शराः किराते ॥ BhKir_16.18 // पुंसः पदं मध्यमम् उत्तमस्य द्विधेव कुर्वन् धनुषः प्रणादैः । नूनं तथा नैषा यथास्य वेषः प्रच्छन्नम् अप्य् ऊहयते हि चेष्टा ॥ BhKir_16.19 // धनुः प्रबन्धध्वनितं रुषेव सकृद् विकृष्टा विततेव मौर्वी । संधानम् उत्कर्षम् इव व्युदस्य मुष्टेर् असम्भेद इवापवर्गे ॥ BhKir_16.20 // अंसाव् अवष्टब्धनतौ समाधिः शिरोधराया रहितप्रयासः । धृता विकारांस् त्यजता मुखेन प्रसादलक्ष्मीः ÓaÓalächanasya // BhKir_16.21 // प्रहीयते कार्यवशागतेषु स्थानेषु विष्टब्धतया न देहः । स्थितप्रयातेषु ससौष्ठवश् च लक्ष्येषु पातः सदृशः शराणाम् ॥ BhKir_16.22 // परस्य भूयान् विवरे ऽभियोगः प्रसह्य संरक्षणम् आत्मरन्ध्रे । भीष्मे ऽप्य् असम्भाव्यम् इदं गुरौ वा न सम्भवत्य् एव वनेचरेषु ॥ BhKir_16.23 // अप्राकृतस्याहवदुर्मदस्य निवार्यम् अस्यास्त्रबलेन वीर्यम् । अल्पीयसो ऽप्य् आमयतुल्यवृत्तेर् महापकाराय रिपोर् विवृद्धिः ॥ BhKir_16.24 // स सम्प्रधार्यैवम् अहार्यसारः सारं विनेष्यन् सगणस्य शत्रोः । प्रस्वापनास्त्रं द्रुतम् आजहार ध्वान्तं घनानद्ध इवार्धरात्रः ॥ BhKir_16.25 // प्रसक्तदावानलधूमधूम्रा निरुन्धती धाम सहस्ररश्मेः । महावनानीव महातमिस्रा छाया ततानेशबलानि काली ॥ BhKir_16.26 // आसादिता तत्प्रथमं प्रसह्य प्रगल्भतायाः पदवीं हरन्ती । सभेव भीमा विदधे गणानां निद्रा निरासं प्रतिभागुणस्य ॥ BhKir_16.27 // गुरुस्थिराण्य् उत्तमवंशजत्वाद् विज्ञातसाराण्य् अनुशीलनेन । केचित् समाश्रित्य गुणान् वितानि सुहृत्कुलानीव धनूंषि तस्थुः ॥ BhKir_16.28 // कृतान्तदुर्वृत्त इवापरेषां पुरः प्रतिद्वन्द्विनि पाण्डवास्त्रे । अतर्कितं पाणितलान् निपेतुः क्रियाफलानीव तदायुधानि ॥ BhKir_16.29 // अंसस्थलैः केचिद् अभिन्नधैर्याः स्कन्धेषु संश्लेषवतां तरूणाम् । मदेन मीलन्नयनाः सलीलं नागा इव स्रस्तकरा निषेदुः ॥ BhKir_16.30 // तिरोहितेन्दोर् अथ शम्भुमूर्ध्नः प्रणम्यमानं तपसां निवासैः । सुमेरुशृङ्गाद् इव बिम्बम् आर्कं पिशङ्गम् उच्चैर् उदियाय तेजः ॥ BhKir_16.31 // छायां विनिर्धूय तमोमयीं तां तत्त्वस्य संवित्तिर् इवापविद्याम् । ययौ विकासं द्युतिर् इन्दुमौलेर् आलोकम् अभ्यादिशती गणेभ्यः ॥ BhKir_16.32 // त्विषां ततिः पाटलिताम्बुवाहा सा सर्वतः पूर्वसरीव संध्या । निनाय तेषां द्रुतम् उल्लसन्ती विनिद्रतां लोचनपङ्कजानि ॥ BhKir_16.33 // पृथग्विधान्य् अस्त्रविरामबुद्धाः शस्त्राणि भूयः प्रतिपेदिरे ते । मुक्ता वितानेन बलाहकानां ज्योतींषि रम्या इव दिग्विभागाः ॥ BhKir_16.34 // द्यौर् उन्ननामेव दिशः प्रसेदुः स्फुटं विसस्रे सवितुर् मयूखैः । क्षयं गतायाम् इव यामवत्यां पुनः समीयाय दिनं दिनश्रीः ॥ BhKir_16.35 // महास्त्रदुर्गे शिथिलप्रयत्नं दिग्वारणेनेव परेण रुग्णे । भुजङ्गपाशान् भुजवीर्यशाली प्रबन्धनाय प्रजिघाय जिष्णुः ॥ BhKir_16.36 // जिह्वाशतान्य् उल्लसयन्त्य् अजस्रं लसत्तडिल्लोलविषानलानि । त्रासान् निरस्तां भुजगेन्द्रसेना नभश्चरैस् तत्पदवीं विवव्रे ॥ BhKir_16.37 // दिङ्नागहस्ताकृतिम् उद्वहद्भिर् भोगैः प्रशस्तासितरत्ननीलैः । रराज सर्पावलिर् उल्लसन्ती तरङ्गमालेव नभोर्णवस्य ॥ BhKir_16.38 // निःश्वासधूमैः स्थगितांशुजालं फणावताम् उत्फणमण्डलानाम् । गच्छन्न् इवास्तं वपुर् अभ्युवाह विलोचनानां सुखम् उष्णरश्मिः ॥ BhKir_16.39 // प्रतप्तचामीकरभासुरेण दिशः प्रकाशेन पिशङ्गयन्त्यः । निश्चक्रमुः प्राणहरेक्षणानां ज्वाला महोल्का इव लोचनेभ्यः ॥ BhKir_16.40 // आक्षिप्तसम्पातम् अपेतशोभम् उद्वह्नि धूमाक्कुलदिग्विभागम् । वृतं नभो भोगिकुलैर् अवस्थां परोपरुद्धस्य पुरस्य भेजे ॥ BhKir_16.41 // तम् आशु चक्षुःश्रवसां समूहं मन्त्रेण तार्क्ष्योदयकारणेन । नेता नयेनेव परोपजापं निवारयामास पतिः पशूनाम् ॥ BhKir_16.42 // प्रतिघ्नतीभिः कृतमीलितानि द्युलोकभाजाम् अपि लोचनानि । गरुत्मता संहतिभिर् विहायः क्षणप्रकाशाभिर् इवावतेने ॥ BhKir_16.43 // ततः सुपर्णव्रजपक्षजन्मा नानागतिर् मण्डलयञ् जवेन । जरत्तृणानीव वियन् निनाय वनस्पतीनां गहनानि वायुः ॥ BhKir_16.44 // मनःशिलाभङ्गनिभेन पश्चान् निरुध्यमानं निकरेण भासाम् । vyƬhair उरोभिश् च विनुद्यमानं नभः ससर्पेव पुरः खगानाम् ॥ BhKir_16.45 // दरीमुखैर् आसवरागताम्रं विकासि रुक्मच्छदधाम पीत्वा । जवानिलाघूर्णितसानुजालो हिमाचलः क्षीब इवाचकम्पे ॥ BhKir_16.46 // प्रवृत्तनक्तंदिवसंधिदीप्तैर् नभस्तलं गां च पिशङ्गयष्टिः । अन्तर्हितार्कैः परितः पतद्भिश् छायाः समाचिक्षिपिरे वनानाम् ॥ BhKir_16.47 // स भोगसंघः शमम् उग्रधाम्नां सैन्येन निन्ये विनतासुतानाम् । महाध्वरे विध्यपचारदोषः कर्मान्तरेणेव महोदयेन ॥ BhKir_16.48 // साफल्यम् अस्त्रे रिपुपौरुषस्य कृत्वा गते भाग्य इअवापवर्गम् । अनिन्धनस्य प्रसभं समन्युः समाददे ऽस्त्रं ज्वलनस्य जिष्णुः ॥ BhKir_16.49 // ऊर्ध्वं तिरश्चीनम् अधश् च कीर्णैर् ज्वालासटैर् लङ्घितमेघपङ्क्तिः । आयस्तसिंहाकृतिर् उत्पपात प्राण्यन्तम् इच्छन्न् इव जातवेदाः ॥ BhKir_16.50 // भित्त्वेव भाभिः सवितुर् mayÆkhä जज्वाल विष्वग् विसृतस्फुलिङ्गः । विदीर्यमाणाश्मनिनादधीरं ध्वनिं वितन्वन्न् अकृशः कृशानुः ॥ BhKir_16.51 // चयान् इवाद्रीन् इव तुङ्गशृङ्गान् क्वचित् पुराणीव हिरण्मयानि । महावनानीव च किंशुकानाम् अत्तान वह्निः पवनानुवृत्त्या ॥ BhKir_16.52 // मुहुश् चलत्पल्लवलोहिनीभिर् उच्चैः शिखाभिः शिखिनो 'valŬhÃ÷ / तलेषु मुक्ताविशदा बभूवुः sÃndräjjanaÓyÃmaruca÷ पयोदाः ॥ BhKir_16.53 // लिलिक्षतीव क्षयकालरौद्रे लोकं विलोलार्चिषि रोहिताश्वे । पिनाकिना हूतमहाम्बुवाहम् अस्त्रं पुनः पाशभृतः प्रणिन्ये ॥ BhKir_16.54 // ततो धरित्रीधरतुल्यरोधसस् तडिल्लतालिङ्गितनीलमूर्तयः । अधोमुखाकाशसरिन्निपातिनीर् अपः प्रसक्तं मुमुचुः पयोमुचः ॥ BhKir_16.55 // पराहतध्वस्तशिखे शिखावतो वपुष्य् अधिक्षिप्तसमिद्धतेजसि । कृतास्पदास् तप्त इवायसि ध्वनिं पयोनिपाताः प्रथमे वितेनिरे ॥ BhKir_16.56 // महानले भिन्नसिताभ्रपातिभिः समेत्य सद्यः कथनेन फेनताम् । व्रजद्भिर् आर्द्रेन्धनवत् परिक्षयं जलैर् वितेने दिवि धूमसंततिः ॥ BhKir_16.57 // स्वकेतुभिः पाण्डुरनीलपाटलैः समागताः शक्रधनुःप्रभाभिदः । असंस्थिताम् आदधिरे विभावसोर् विचित्रचीनांशुकचारुतां त्विषः ॥ BhKir_16.58 // जलौघसंमूर्छनमूर्छितस्वनः प्रसक्तविद्युल्लसितैधितद्युतिः । प्रशान्तिम् एष्यन् धृतधूममण्डलो बभूव भूयान् इव तत्र पावकः ॥ BhKir_16.59 // प्रवृद्धसिन्धूर्मिचयस्थवीयसां चयैर् विभिन्नाः पयसां प्रपेदिरे । उपात्तसंध्यारुचिभिः सरूपतां पयोदविच्छेदलवैः कृशानवः ॥ BhKir_16.60 // उपैत्य् अनन्तद्युतिर् अप्य् असंशयं विभिन्नमूलो ऽनुदयाय संक्षयम् । तथा हि तोयौघविभिन्नसंहतिः स हव्यवाहः प्रययौ पराभवम् ॥ BhKir_16.61 // अथ विहितविधेयैर् आशु मुक्ता वितानैर् असितनगनितम्बश्यामभासां घनानाम् । विकसदमलधाम्नां प्राप नीलोत्पलानां श्रियम् अधिकविशुद्धां वह्निदाहाद् इव द्यौः ॥ BhKir_16.62 // इति विविधम् उदासे सव्यसाची यद् अस्त्रं बहुसमरनयज्ञः सादयिष्यन्न् अरातिम् । विधिर् इव विपरीतः पौरुषं न्यायवृत्तेः सपदि तद् उपनिन्ये रिक्ततां नीलकण्ठः ॥ BhKir_16.63 // वीतप्रभावतनुर् अप्य् अतनुप्रभावः प्रत्याचकाङ्क्ष जयिनीं भुजवीर्यलक्ष्मीम् । अस्त्रेषु भूतपतिनापहृतेषु जिष्णुर् वर्षिष्यता दिनकृतेव जलेषु लोकः ॥ BhKir_16.64 // अथापदाम् उद्धरणक्षमेषु मित्रेष्व् इवास्त्रेषु तिरोहितेषु । धृतिं गुरुश्रीर् गुरुणाभिपुष्यन् स्वपौरुषेणेव शरासनेन ॥ BhKir_17.1 ॥ भूरिप्रभावेण रणाभियोगात् प्रीतो विजिह्मश् च तदीयवृद्ध्या । स्पष्टो ऽप्य् अविस्पष्टवपुःप्रकाशः सर्पन्महाधूम इवाद्रिवह्निः ॥ BhKir_17.2 ॥ तेजः समाश्रित्य परैर् अहार्यं निजं महन्मित्रम् इवोरुधैर्यम् । आसादयन्न् अस्खलितस्वभावं भीमे भुजालम्बम् इवारिदुर्गे ॥ BhKir_17.3 ॥ वंशोचितत्वाद् अभिमानवत्या सम्प्राप्तया सम्प्रियताम् असुभ्यः । समक्षम् आदित्सितया परेण वध्वेव कीर्त्या परितप्यमानः ॥ BhKir_17.4 ॥ पतिं नगानाम् इव बद्धमूलम् उन्मूलयिष्यंस् तरसा विपक्षम् । लघुप्रयत्नं निगृहीतवीर्यस् त्रिमार्गगावेग इवेश्वरेण ॥ BhKir_17.5 ॥ संस्कारवत्त्वाद् रमयत्सु चेतः प्रयोगशिक्षागुणभूषणेषु । जयं यथार्थेषु शरेषु पार्थः शब्देषु भावार्थम् इवाशशंसे ॥ BhKir_17.6 ॥ भूयः समाधानविवृद्धतेजा नैवं पुरा युद्धम् इति व्यथावान् । स निर्ववामास्रम् अमर्षनुन्नं विषं महानाग इवेक्षणाभ्याम् ॥ BhKir_17.7 ॥ तस्याहवायासविलोलमौलेः संरम्भताम्रायतलोचनस्य । निर्वापयिष्यन्न् इव रोषतप्तं प्रस्नापयामास मुखं निदाघः ॥ BhKir_17.8 ॥ क्रोधान्धकारान्तरितो रणाय भ्रूभेदरेखाः स बभार तिस्रः । घनोपरुद्धः प्रभवाय वृष्टेर् ऊर्ध्वांशुराजीर् इव तिग्मरश्मिः ॥ BhKir_17.9 ॥ स प्रध्वनय्याम्बुदनादि चापं हस्तेन दिङ्नाग इवाद्रिशृङ्गम् । बलानि शम्भोर् इषुभिस् तताप चेतांसि चिन्ताभिर् इवाशरीरः ॥ BhKir_17.10 // सद्वादितेवाभिनिविष्टबुद्धौ गुणाभ्यसूयेव विपक्षपाते । अगोचरे वाग् इव चोपरेमे शक्तिः शराणां शितिकण्ठकाये ॥ BhKir_17.11 // उमापतिं पाण्डुसुतप्रणुन्नाः शिलीमुखा न व्यथयांबभूवुः । अभ्युत्थितस्याद्रिपतेर् नितम्बम् अर्कस्य पादा इव हैमनस्य ॥ BhKir_17.12 // सम्प्रीयमाणो ऽनुबभूव तीव्रं पराक्रमं तस्य पतिर् गणानाम् । विषाणभेदं हिमवान् असह्यं वप्रानतस्येव सुरद्विपस्य ॥ BhKir_17.13 // तस्मै हि भारोद्धरणे समर्थं प्रदास्यता बाहुम् इव प्रतापम् । चिरं विषेहे ऽभिभवस् तदानीं स कारणानाम् अपि कारणेन ॥ BhKir_17.14 // प्रत्याहतौजाः कृतसत्त्ववेगः पराक्रमं ज्यायसि यस् तनोति । तेजांसि भानोर् इव निष्पतन्ति यशांसि वीर्यज्वलितानि तस्य ॥ BhKir_17.15 // दृष्टावदानाद् व्यथते ऽरिलोकः प्रध्वंसम् एति व्यथिताच् च तेजः । तेजोविहीनं विजहाति दर्पः शान्तार्चिषं दीपम् इव प्रकाशः ॥ BhKir_17.16 // ततः प्रयात्यस्तमदावलेपः स जय्यतायाः पदवीं जिगीषोः । गन्धेन जेतुः प्रमुखागतस्य प्रतिद्विपस्येव मतङ्गजौघः ॥ BhKir_17.17 // एवं प्रतिद्वन्द्विषु तस्य कीर्तिं मौलीन्दुलेखाविशदां विधास्यन् । इयेष पर्यायजयावसादां रणक्रियां शम्भुर् अनुक्रमेण ॥ BhKir_17.18 // मुनेर् विचित्रैर् इषुभिः स भूयान् निन्ये वशं भूतपतेर् बलौघः । सहात्मलाभेन समुत्पतद्भिर् जातिस्वभावैर् इव जीवलोकः ॥ BhKir_17.19 // वितन्वतस् तस्य शरान्धकारं त्रस्तानि सैन्यानि रवं निशेमुः । प्रवर्षतः संततवेपथूनि क्षपाघनस्येव गवां कुलानि ॥ BhKir_17.20 // स सायकान् साध्वसविप्लुतानां क्षिपन् परेषाम् अतिसौष्ठवेन । शशीव दोषावृतलोचनानां विभिद्यमानः पृथग् आबभासे ॥ BhKir_17.21 // क्षोभेण तेनाथ गणाधिपानां भेदं ययव् आकृतिर् ईश्वरस्य । तरङ्गकम्पेन महाह्रदानां छायामयस्येव दिनस्य कर्तुः ॥ BhKir_17.22 // प्रसेदिवांसं न तम् आप कोपः कुतः परस्मिन् पुरुषे विकारः । आकारवैषम्यम् इदं च भेजे दुर्लक्ष्यचिह्ना महतां हि वृत्तिः ॥ BhKir_17.23 // विस्फार्यमाणस्य ततो भुजाभ्यां भूतानि भर्त्रा धनुर् अन्तकस्य । भिन्नाकृतिं ज्यां ददृशुः स्फुरन्तीं क्रुद्धस्य जिह्वाम् इव तक्षकस्य ॥ BhKir_17.24 // स्व्यापसव्यध्वनितोग्रचापं पार्थः किराताधिपम् आशशङ्के । पर्यायसम्पादितकर्णतालं यन्ता गजं व्यालम् इवापराद्धः ॥ BhKir_17.25 // निजघ्निरे तस्य हरेषुजालैः पतन्ति वृन्दानि शिलीमुखानाम् । ऊर्जस्विभिः सिन्धुमुखागतानि यादांसि यादोभिर् इवाम्बुराशेः ॥ BhKir_17.26 // विभेदम् अन्तः पदवीनिरोधं विध्वंसनं चाविदितप्रयोगः । नेतारिलोकेषु करोति यद् यत् तत् तच् चकारास्य शरेषु शम्भुः ॥ BhKir_17.27 // सोढावगीतप्रथमायुधस्य क्रोधोज्झितैर् वेगितया पतद्भिः । छिन्नैर् अपि त्रासितवाहिनीकैः पेते कृतार्थैर् इव तस्य बाणैः ॥ BhKir_17.28 // अलंकृतानाम् ऋजुतागुणेन गुरूपदिष्टां गतिम् आस्थितानाम् । सताम् इवापर्वणि मार्गणानां भङ्गः स जिष्णोर् धृतिम् उन्ममाथ ॥ BhKir_17.29 // बाणच्छिदस् ते विशिखाः स्मरारेर् अवाङ्मुखीभूतफलाः पतन्तः । अखण्डितं पाण्डवसायकेभ्यः कृतस्य सद्यः प्रतिकारम् आपुः ॥ BhKir_17.30 // चित्रीयमाणान् अतिलाघवेन प्रमाथिनस् तान् भवमार्गणानाम् । समाकुलाया निचखान दूरं बाणान् ध्वजिन्या हृदयेष्व् अरातिः ॥ BhKir_17.31 // तस्यातियत्नाद् अतिरिच्यमाने पराक्रमे ऽन्योन्यविशेषणेन । हन्ता पुरां भूरि पृषत्कवर्षं निरास नैदाघ इवाम्बु मेघः ॥ BhKir_17.32 // अनामृशन्तः क्वचिद् एव मर्म प्रियैषिणानुप्रहिताः शिवेन । सुहृत्प्रयुक्ता इव नर्मवादाः शरा मुनेः प्रीतिकरा बभूवुः ॥ BhKir_17.33 // अस्त्रैः समानाम् अतिरेकिणीं वा पश्यनीषूणाम् अपि तस्य शक्तिम् । विषादवक्तव्यबलः प्रमाथी स्वम् आललम्बे बलम् इन्दुमौलिः ॥ BhKir_17.34 // तपस् तपोवीर्यसमुद्धतस्य पारं यियासोः समरार्णवस्य । महेषुजालान्य् अखिलानि जिष्णोर् अर्कः पयांसीव समाचचाम ॥ BhKir_17.35 // रिक्ते सविस्रम्भम् अथ्+अर्जुनस्य निषङ्गवक्त्रे निपतात पाणिः । अन्यद्विपापीतजले सतर्षं मतङ्गजस्येव नगाश्मरन्ध्रे ॥ BhKir_17.36 // च्युते स तस्मिन्न् इषुधौ शरार्थाद् ध्वस्तार्थसारे सहसेव बन्धौ । तत्कालमोघप्रणयः प्रपेदे निर्वाच्यताकाम इवाभिमुख्यम् ॥ BhKir_17.37 // आघट्टयामास गतागताभ्यां सावेगम् अग्राङ्गुलिर् अस्य तूणौ । विधेयमार्गे मतिर् उत्सुकस्य नयप्रयोगाव् इव गां जिगीषोः ॥ BhKir_17.38 // बभार शून्याकृतिर् अर्जुनस् तौ महेषुधी वीतमहेषुजालौ । युगान्तसंशुष्कजलौ विजिह्मः पूर्वापरौ लोक इवाम्बुराशी ॥ BhKir_17.39 // तेनातिमित्तेन तथा न पार्थस् तयोर् यथा रिक्ततयानुतेपे । स्वाम् आपदं प्रोज्झ्य विपत्तिमग्नं शोचन्ति सन्तो ह्य् उपकारिपक्षम् ॥ BhKir_17.40 // प्रतिक्रियायै विधुरः स तस्मात् कृच्छ्रेण विश्लेषम् इयाय हस्तः । पराङ्मुखत्वे ऽपि कृतोपकारात् तूणीमुखान् मित्रकुलाद् इवार्यः ॥ BhKir_17.41 // पश्चात्क्रिया तूणयुगस्य भर्तुर् जज्ञे तदानीम् उपकारिणीव । सम्भावनायाम् अधरीकृतायां पत्युः पुरः साहसम् आसितव्यम् ॥ BhKir_17.42 // तं शम्भुर् आक्षिप्तमहेषुजालं लोहैः शरैर् मर्मसु निस्तुतोद । हृत्तोत्तरं तत्त्वविचारमध्ये वक्तेव दोषैर् गुरुभिर् विपक्षम् ॥ BhKir_17.43 // जहार चास्माद् अचिरेण वर्म ज्वलन्मणिद्योतितहैमलेखम् । चण्डः पतङ्गान् मरुदेकनीलं तडित्वतः खण्डम् इवाम्बुदस्य ॥ BhKir_17.44 // विकोशनिर्धौततनोर् महासेः फणावतश् च त्वचि विच्युतायाम् । प्रतिद्विपाबद्धरुषः समक्षं नागस्य चाक्षिप्तमुखच्छदस्य ॥ BhKir_17.45 // विबोधितस्य ध्वनिना घनानां हरेर् अपेतस्य च शैलरन्ध्रात् । निरस्तधूमस्य च रात्रिवह्नेर् विना तनुत्रेण रुचिं स भेजे ॥ BhKir_17.46 // अचित्ततायाम् अपि नाम युक्ताम् अनूर्ध्वतां प्राप्य तदीयकृच्छ्रे । महीं गतौ ताव् इषुधी तदानीं विवव्रतुश् चेतनयेव योगम् ॥ BhKir_17.47 // स्थितं विशुद्धे नभसीव सत्त्वे धाम्ना तपोवीर्यमयेन युक्तम् । शस्त्राभिघातैस् तम् अजस्रम् ईशस् त्वष्टा विवस्वन्तम् इवोल्लिलेख ॥ BhKir_17.48 // संरम्भवेगोज्झितवेदनेषु गात्रेषु बाहिर्यम् उपागतेषु । मुनेर् बभूवागणितेषुराशेर् लौहस् तिरस्कार इवात्ममन्युः ॥ BhKir_17.49 // ततो ऽनुपूर्वायतवृत्तबाहुः श्रीमान् क्षरल्लोहितदिग्धदेहः । आस्कन्द्य वेगेन विमुक्तनादः क्षितिं विधुन्वन्न् इव पार्ष्णिघातैः ॥ BhKir_17.50 // साम्यं गतेनाशनिना मघोनः शशाङ्कखण्डाकृतिपाण्डुरेण । शम्भुं बिभित्सुर् धनुषा जघान स्तम्बं विषाणेन महान् इवेभः ॥ BhKir_17.51 // रयेण सा संनिदधे पतन्ती भवोद्भवेनात्मनि चापयष्टिः । समुद्धता सिन्धुर् अनेकमार्गा परे स्थितेनौजसि जह्नुनेव ॥ BhKir_17.52 // विकार्मुकः कर्मसु शोचनीयः परिच्युतौदार्य इवोपचारः । विचिक्षिपे शूलभृता सलीलं स पत्रिभिर् दूरम् अदूरपातैः ॥ BhKir_17.53 // उपोढकल्याणफलो ऽभिरक्षन् वीरव्रतं पुण्यरणाश्रमस्थः । जपोपवासैर् इव संयतात्मा तेपे मुनिस् तैर् इषुभिः शिवस्य ॥ BhKir_17.54 // ततो ऽग्रभूमिं व्यवसायसिद्धेः सीमानम् अन्यैर् अतिदुस्तरं सः । तेजःश्रियाम् आश्रयम् उत्तमासिं साक्षाद् अहंकारम् इवाललम्बे ॥ BhKir_17.55 // शरान् अवद्यन्न् अनवद्यकर्मा चचार चित्रं प्रविचारमार्गैः । हस्तेन निस्त्रिंशभृता स दीप्तः सार्कांशुना वारिधिर् ऊर्मिणेव ॥ BhKir_17.56 // यथा निजे वर्त्मनि भाति भाभिश् च्यायामयश् चाप्सु सहस्ररश्मिः । तथा नभस्य् आशु रणस्थलीषु स्पष्टद्विमूर्तिर् ददृशे स भूतैः ॥ BhKir_17.57 // शिवप्रणुन्नेन शिलीमुखेन त्सरुप्रदेशाद् अपवर्जिताङ्गः । ज्वलन्न् असिस् तस्य पपात पाणेर् घनस्य वप्राद् इव वैद्युतो ऽग्निः ॥ BhKir_17.58 // आक्षिप्तचापावरणेषुजालश् छिन्नोत्तमासिः स मृधे ऽवधूतः । रिक्तः प्रकाशश् च बभूव भूमेर् उत्सादितोद्यान इव प्रदेशः ॥ BhKir_17.59 // स खण्डनं प्राप्य पराद् अमर्षवान् भुजद्वितीयो ऽपि विजेतुम् इच्छया । ससर्ज वृष्टिं परिरुग्णपादपां द्रवेतरेषां पयसाम् इवाश्मनाम् ॥ BhKir_17.60 // नीरन्ध्रं परिगमिते क्षयं पृषत्कैर् भूतानाम् अधिपतिना शिलाविताने । उच्छ्रायस्थगितनभोदिगन्तरालं चिक्षेप क्षितिरुहजालम् इन्द्रसूनुः ॥ BhKir_17.61 // निःशेषं शकलितवल्कलाङ्गसारैः कुर्वद्भिर् भुवम् अभितः कषायचित्राम् । ईशानः सकुसुमपल्लवैर् नगैस् तैर् आतेने बलिम् इव रङ्गदेवताभ्यः ॥ BhKir_17.62 // उन्मज्जन् मकर इवामारापगाया वेगेन प्रतिमुखम् एत्य बाणनद्याः । गाण्डीवी कनकशिलानिभं भुजाभ्याम् आजघ्ने विषम् अविलोचनस्य वक्षः ॥ BhKir_17.63 // अभिलषत उपायं विक्रमं कीर्तिलक्ष्म्योर् असुगमम् अरिसैन्यैर् अङ्कम् अभ्यागतस्य । जनक इव शिशुत्वे सुप्रियस्यैकसूनोर् अविनयम् अपि सेहे पाण्डवस्य स्मरारिः ॥ BhKir_17.64 // तत उदग्र इव द्विरदे मुनौ रणम् उपेयुषि भीमभुजायुधे । धनुर् अपास्य सबाणधि शंकरः प्रतिजघान घनैर् इव मुष्टिभिः ॥ BhKir_18.1 ॥ हरपृथासुतयोर् ध्वनिर् उत्पतन्न् अमृदुसंवलिताङ्गुलिपाणिजः । स्फुटदनल्पशिलारवदारुणः प्रतिननाद दरीषु दरीभृतः ॥ BhKir_18.2 ॥ शिवभुजाहतिभिन्नपृथुक्षतीः सुखम् इवानुबभूव कपिध्वजः । क इव नाम बृहन्मनसां भवेद् अनुकृतेर् अपि सत्त्ववतां क्षमः ॥ BhKir_18.3 ॥ व्रणमुखच्युतशोणितशीकर- स्थगितशैलतटाभभुजान्तरः । अभिनवौषसरागभृता बभौ जलधरेण समानम् उमापतिः ॥ BhKir_18.4 ॥ उरसि शूलभृतः प्रहिता मुहुः प्रतिहतिं ययुर् अर्जुनमुष्टयः । भृशरया इव सह्यमहीभृतः पृथुनि रोधसि सिन्धुमहोर्मयः ॥ BhKir_18.5 ॥ निपतिते ऽधिशिरोधरम् आयते समम् अरत्नियुगे ऽयुगचक्षुषः । त्रिचतुरेषु पदेषु किरीटिना लुलितदृष्टि मदाद् इव चस्खले ॥ BhKir_18.6 ॥ अभिभवोदितमन्युविदीपितः समभिसृत्य भृशं जवम् ओजसा । भुजयुगेन विभज्य समाददे शशिकलाभरणस्य भुजद्वयम् ॥ BhKir_18.7 ॥ प्रववृते ऽथ महाहवमल्लयोर् अचलसंचलनाहरणो रणः । करणशृङ्खलसंकलनागुरुर् गुरुभुजायुधगर्वितयोस् तयोः ॥ BhKir_18.8 ॥ अयम् असौ भगवान् उत पाण्डवः स्थितम् अवाङ् मुनिना शशिमौलिना । samadhirƬham अजेन नु जिष्णुना स्विद् इति वेगवशान् मुमुहे गणैः ॥ BhKir_18.9 ॥ प्रचलिते चलितं स्थितम् आस्थिते विनमिते नतम् उन्नतम् उन्नतौ । वृषकपिध्वजयोर् असहिष्णुना मुहुर् अभावभयाद् इव भूभृता ॥ BhKir_18.10 // करणशृङ्खलनिःसृतयोस् तयोः कृतभुजध्वनि वल्गु विवल्गतोः । चरणपातनिपातितरोधरसः प्रससृपुः सरितः परितः स्थलीः ॥ BhKir_18.11 // वियति वेगपरिप्लुतम् अन्तरा समभिसृत्य रयेण कपिध्वजः । चरणयोश् चरणानमितक्षितिर् निजगृहे तिसृणां जयिनं पुराम् ॥ BhKir_18.12 // विस्मितः सपदि तेन कर्मणा कर्मणां क्षयकरः परः पुमान् । क्षेप्तुकामम् अवनौ तम् अक्लमं निष्पिपेष परिरभ्य वक्षसा ॥ BhKir_18.13 // तपसा तथा न मुदम् अस्य ययौ भगवान् यथा विपुलसत्त्वतया । गुणसंहतेः समतिरिक्तम् अहो निजम् एव सत्त्वम् उपकारि सताम् ॥ BhKir_18.14 // अथ हिमशुचिभस्मभूषितं शिरसि विराजितम् इन्दुलेखया । स्ववपुर् अतिमनोहरं हरं दधतम् उदीक्ष्य ननाम पाण्डवः ॥ BhKir_18.15 // सहशरधि निजं तथा कार्मुकं वपुर् अतनु तथैव संवर्मितम् । निहितम् अपि तथैव पश्यन्न् असिं वृषभगतिर् उपाययौ विस्मयम् ॥ BhKir_18.16 // सिषिचुर् अवनिम् अम्बुवाहाः शनैः सुरकुसुमम् इयाय चित्रं दिवः । विमलरुचि भृशं नभो दुन्दुभेर् ध्वनिर् अखिलम् अनाहतस्यानशे ॥ BhKir_18.17 // आसेदुषां गोत्रभिदो ऽनुवृत्त्या गोपायकानां भुवनत्रयस्य । रोचिष्णुरत्नावलिभिर् विमानैर् द्यौर् आचिता तारकितेव रेजे ॥ BhKir_18.18 // हंसा बृहन्तः सुरसद्मवाहाः संह्रादिकण्ठाभरणाः पतन्तः । चक्रुः प्रयत्नेन विकीर्यमाणैर् व्योम्नः परिष्वङ्गम् इवाग्रपक्षैः ॥ BhKir_18.19 // मुदितमधुलिहो वितानीकृताः स्रज उपरि वितत्य सातानिकीः । जलद इव निषेदिवांसं वृषे मरुदुपसुखयांबभूवेश्वरम् ॥ BhKir_18.20 // कृतधृति परिवन्दितेनोच्चकैर् गणपतिभिर् अभिन्नरोमोद्गमैः । तपसि कृतफले फलज्यायसी स्तुतिर् इति जगदे हरेः सूनुना ॥ BhKir_18.21 // शरणं भवन्तम् अतिकारुणिकं भव भक्तिगम्यम् अधिगम्य जनाः । जितमृत्यवो ऽजित भवन्ति भये ससुरासुरस्य जगतः शरणम् ॥ BhKir_18.22 // विपद् एति तावद् अवसादकरी न च कामसम्पद् अभिकामयते । न नमन्ति चैकपुरुषं पुरुषास् तव यावद् ईश न नतिः क्रियते ॥ BhKir_18.23 // संसेवन्ते दानशीला विमुक्त्य सम्पश्यन्तो जन्मदुःखं पुमांसः । यन्निःसङ्गस् त्वं फलस्यानतेभ्यस् तत् कारुण्यं केवलं न स्वकार्यम् ॥ BhKir_18.24 // प्राप्यते यद् इह दूरम् अगत्वा यत् फलत्य् अपरलोकगताय । तीर्थम् अस्ति न भवार्णवबाह्यं सार्वकामिकम् ऋते भवतस् तत् ॥ BhKir_18.25 // व्रजति शुचि पदं त्व् अति प्रीतिमान् प्रतिहतम् अतिर् एति घोरां गतिम् । इयम् अनघ निमित्तशक्तिः परा तव वरद न चित्तभेदः क्वचित् ॥ BhKir_18.26 // दक्षिणां प्रणतदक्षिण मूर्तिं तत्त्वतः शिवकरीम् अविदित्वा । रागिणापि विहिता तव भक्त्या संस्मृतिर् भव भवत्य् अभवाय ॥ BhKir_18.27 // दृष्ट्वा दृश्यान्य् आचरणीयानि विधाय प्रेक्षाकारी याति पदं मुक्तम् अपायैः । सम्यग्दृष्टिस् तस्य परं पश्यति यस् त्वां यश् चोपास्ति साधु विधेयं स विधत्ते ॥ BhKir_18.28 // युक्ताः स्वशक्त्या मुनयः प्रजानां हितोपदेशैर् उपकारवन्तः । समुच्छिनत्सि त्वम् अचिन्त्यधामा कर्माण्य् उपेतस्य दुरुत्तराणि ॥ BhKir_18.29 // संनिबद्धम् अपहर्तुम् अहार्यं भूरि दुर्गतिभयं भुवनानाम् । अद्भुताकृतिम् इमाम् अतिमायस् त्वं बिभर्षि करुणामय मायाम् ॥ BhKir_18.30 // न रागि चेतः परमा विलासिता वधूः शरीरे ऽस्ति न चास्ति मन्मथः । नमस्क्रिया चोषसि दातुर् इत्य् अहो निसर्गदुर्बोधम् इदं तवेहितम् ॥ BhKir_18.31 // तवोत्तरीयं करिचर्म साङ्गजं ज्वलन्मणिः सारशनं महानहिः । स्रग् आस्यपङ्क्तिः शवभस्म चन्दनं कला हिमांशोश् च समं चकासति ॥ BhKir_18.32 // अविग्रहस्याप्य् अतुलेन हेतुना समेतभिन्नद्वयमूर्ति तिष्ठतः । तवैव नान्यस्य जगत्सु दृश्यते विरुद्धवेषाभरणस्य कान्तता ॥ BhKir_18.33 // आत्मलाभपरिणामनिरोधैर् भूतसंघ इव न त्वम् उपेतः । तेन सर्वभुवनातिग लोके नोपमानम् असि नाप्य् उपेमयः ॥ BhKir_18.34 // त्वम् अन्तकः स्थावरजङ्गमानां त्वया जगत् प्राणिति देव विश्वम् । त्वं योगिनां हेतुफले रुणत्सि त्वं कारणं कारणकारणानाम् ॥ BhKir_18.35 // रक्षोभिः सुरमनुजैर् दितेः सुतैर् वा यल् लोकेष्व् अविकलम् आप्तम् आधिपत्यम् । पाविन्याः शरणगतार्तिहारिणे तन् माहात्म्यं भव भवते नमस्क्रियायाः ॥ BhKir_18.36 // तरसा भुवनानि यो बिभर्ति ध्वनति ब्रह्म यतः परं पवित्रम् । परितो दुरितानि यः पुनीते शिव तस्मै पवनातने नमस् ते ॥ BhKir_18.37 // भवतः स्मरतां सदासने जयिनि ब्रह्ममये निषेदुषाम् । दहते भवबीजसंततिं शिखिने ऽनेकशिखाय ते नमः ॥ BhKir_18.38 // आबाधामरणभयार्चिषा चिराय प्लुष्टेभ्यो भव महता भवानलेन । निर्वाणं समुपगमेन यच्छते ते बीजानां प्रभव नमो ऽस्तु जीवनाय ॥ BhKir_18.39 // यः सर्वेषाम् आवरीता वरीयान् सर्वैर् भावैर् नावृतो ऽनादिनिष्ठः । मार्गातीतायेन्द्रियाणां नमस् ते ऽविज्ञेयाय व्योमरूपाय तस्मै ॥ BhKir_18.40 // अणीयसे विश्वविधारिणे नमो नमो ऽन्तिकस्थाय नमो दवीयसे । अतीत्य वाचां मनसां च गोचरं स्थिताय ते तत्पतये नमो नमः ॥ BhKir_18.41 // असंविदानस्य ममेश संविदां तितिक्षितुं दुश्चरितं त्वम् अर्हसि । विरोध्य मोहात् पुनर् अभ्युपेयुषां गतिर् भवान् एव दुरात्मनापि ॥ BhKir_18.42 // आस्तिक्यशुद्धम् अवतः प्रियधर्म धर्मं धर्मात्मजस्य विहितागसि शत्रुवर्गे । सम्प्राप्नुयां विजयम् ईश यया समृद्ध्या तां भूतनाथ विभुतां वितराहवेषु ॥ BhKir_18.43 // इति निगदितवन्तं सूनुम् उच्चैर् मघोनः प्रणतशिरसम् ईशः सादरं सान्त्वयित्वा । ज्वलदनलपरीतं रौद्रम् अस्त्रं दधानं धनुरुपपदम् अस्मै वेदम् अभ्यादिदेश ॥ BhKir_18.44 // स पिङ्गाक्षः श्रीमान् भुवनमहनीयेन महसा तनुं भीमां बिभ्रत् त्रिगुणपरिवारप्रहरणः । परीत्येशानं त्रिः स्तुतिभिर् उपगीतः सुरगणैः सुतं पाण्डोर् वीरं जलदम् इव भास्वान् अभिययौ ॥ BhKir_18.45 // अथ शशधरमौलेर् अभ्यनुज्ञाम् अवाप्य त्रिदशपतिपुरोगाः पूर्णकामाय तस्मै । अवितथफलम् आशिर्वादम् आरोपयन्तो विजयि विविधम् अस्त्रं लोकपाला वितेरुः ॥ BhKir_18.46 // असंहार्योत्साहं जयिनम् उदयं प्राप्य तरसा धुरं गुर्वीं वोढुं स्थितम् अनवसादाय जगतः । स्वधाम्ना लोकानां तम् उपरि कृतस्थानम् अमरास् तपोलक्ष्म्या दीप्तं दिनकृतम् इवोच्चैर् उपजगुः ॥ BhKir_18.47 // व्रज जय रिपुलोकं पादपद्मानतः सन् गदित इति शिवेन श्लाघितो देवसंघैः । निजगृहम् अथ गत्वा सादरं पाण्डुपुत्रो धृतगुरुजयलक्ष्मीर् धर्मसूनुं ननाम ॥ BhKir_18.48 //