Bharavi: Kiratarjuniya Text follows that commented on by Mallinaatha, also as regards e.g./ worddivision; note that there are often other possible worddivisions (especially in the citraverses of sarga 15) and quite a few variants in the texts of other commentators. Input by Harunaga Isaacson. PLAIN TEXT VERSION ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ श्रियः कुरूणाम् अधिपस्य पालनीं प्रजासु वृत्तिं यम् अयुङ्क्त वेदितुम् । स वर्णिलिङ्गी विदितः समाययौ युधिष्ठिरं द्वैतवने वनेचरः ॥ BhKir_1.1 ॥ कृतप्रणामस्य महीं महीभुजे जितां सपत्नेन निवेदयिष्यतः । न विव्यथे तस्य मनो न हि प्रियं प्रवक्तुम् इच्छन्ति मृषा हितैषिणः ॥ BhKir_1.2 ॥ द्विषां विघाताय विधातुम् इच्छतो रहस्य् अनुज्ञाम् अधिगम्य भूभृतः । स सौष्ठवौदार्यविशेषशालिनीं विनिश्चितार्थाम् इति वाचम् आदधे ॥ BhKir_1.3 ॥ क्रियासु युक्तैर् नृप चारचक्षुषो न वञ्चनीयाः प्रभवो ऽनुजीविभिः । अतो ऽर्हसि क्षन्तुम् असाधु साधु वा हितं मनोहारि च दुर्लभं वचः ॥ BhKir_1.4 ॥ स किंसखा साधु न शास्ति यो ऽधिपं हितान् न यः संशृणुते स किंप्रभुः । सदानुकूलेषु हि कुर्वते रतिं नृपेष्व् अमात्येषु च सर्वसम्पदः ॥ BhKir_1.5 ॥ निसर्गदुर्बोधम् अबोधविक्लवाः क्व भूपतीनां चरितं क्व जन्तवः । तवानुभावो ऽयम् अबोधि यन् मया निगूढतत्त्वं नयवर्त्म विद्विषाम् ॥ BhKir_1.6 ॥ विशङ्कमानो भवतः पराभवं नृपासनस्थो ऽपि वनाधिवासिनः । दुरोदरच्छद्मजितां समीहते नयेन जेतुं जगतीं सुयोधनः ॥ BhKir_1.7 ॥ तथापि जिह्मः स भवज्जिगीषया तनोति शुभ्रं गुणसम्पदा यशः । समुन्नयन् भूतिम् अनार्यसंगमाद् वरं विरोधो ऽपि समं महात्मभिः ॥ BhKir_1.8 ॥ कृतारिषड्वर्गजयेन मानवीम् अगम्यरूपां पदवीं प्रपित्सुना । विभज्य नक्तंदिनम् अस्ततन्द्रिणा वितन्यते तेन नयेन पौरुषम् ॥ BhKir_1.9 ॥ सखीन् इव प्रीतियुजो ऽनुजीविनः समानमानान् सुहृदश् च बन्धुभिः । स सन्ततं दर्शयते गतस्मयः कृताधिपत्याम् इव साधु बन्धुताम् ॥ BhKir_1.10 ॥ असक्तम् आराधयतो यथायथं विभज्य भक्त्या समपक्षपातया । गुणानुरागाद् इव सख्यम् ईयिवान् न बाधते ऽस्य त्रिगणः परस्परम् ॥ BhKir_1.11 ॥ निरत्ययं साम न दानवर्जितं न भूरि दानं विरहय्य सत्क्रियाम् । प्रवर्तते तस्य विशेषशालिनी गुणानुरोधेन विना न सत्क्रिया ॥ BhKir_1.12 ॥ वसूनि वाञ्छन् न वशी न मन्युना स्वधर्म इत्य् एव निवृत्तकारणः । गुरूपदिष्टेन रिपौ सुते ऽपि वा निहन्ति दण्डेन स धर्मविप्लवम् ॥ BhKir_1.13 ॥ विधाय रक्षान् परितः परेतरान् अशङ्किताकारम् उपैति शङ्कितः । क्रियापवर्गेष्व् अनुजीविसात्कृताः कृतज्ञताम् अस्य वदन्ति सम्पदः ॥ BhKir_1.14 ॥ अनारतं तेन पदेषु लम्भिता विभज्य सम्यग् विनियोगसत्क्रियाम् । फलन्त्य् उपायाः परिबृंहितायतीर् उपेत्य संघर्षम् इवार्थसम्पदः ॥ BhKir_1.15 ॥ अनेकराजन्यरथाश्वसंकुलं तदीयम् आस्थाननिकेतनाजिरम् । नयत्य् अयुग्मच्छदगन्धिर् आर्द्रतां भृशं नृपोपायनदन्तिनां मदः ॥ BhKir_1.16 ॥ सुखेन लभ्या दधतः कृषीवलैर् अकृष्टपच्या इव सस्यसम्पदः । वितन्वति क्षेमम् अदेवमातृकाश् चिराय तस्मिन् कुरवश् चकासति ॥ BhKir_1.17 ॥ महौजसो मानधना धनार्चिता धनुर्भृतः संयति लब्धकीर्तयः । न संहतास् तस्य न भेदवृत्तयः प्रियाणि वाञ्छन्त्य् असुभिः समीहितुम् ॥ BhKir_1.18 ॥ उदारकीर्तेर् उदयं दयावतः प्रशान्तबाधं दिशतो ऽभिरक्षया । स्वयं प्रदुग्धे ऽस्य गुणैर् उपस्नुता वसूपमानस्य वसूनि मेदिनी ॥ BhKir_1.19 ॥ महीभुजां सच्चरितैश् चरैः क्रियाः स वेद निःशेसम् अशेषितक्रियः । महोदयैस् तस्य हितानुबन्धिभिः प्रतीयते धातुर् इवेहितं फलैः ॥ BhKir_1.20 ॥ न तेन सज्यं क्वचिद् उद्यतं धनुर् न वा कृतं कोपविजिह्मम् आननम् । गुणानुरागेण शिरोभिर् उह्यते नराधिपैर् माल्यम् इवास्य शासनम् ॥ BhKir_1.21 ॥ स यौवराज्ये नवयौवनोद्धतं निधाय दुःशासनम् इद्धशासनः । मखेष्व् अखिन्नो ऽनुमतः पुरोधसा धिनोति हव्येन हिरण्यरेतसम् ॥ BhKir_1.22 ॥ प्रलीनभूपालम् अपि स्थिरायति प्रशासद् आवारिधि मण्डलं भुवः । स चिन्तयत्य् एव भियस् त्वद् एष्यतीर् अहो दुरन्ता बलवद्विरोधिता ॥ BhKir_1.23 ॥ कथाप्रसङ्गेन जनैर् उदाहृताद् अनुस्मृताखण्डलसूनुविक्रमः । तवाभिधानाद् व्यथते नताननः स दुःसहान् मन्त्रपदाद् इवोरगः ॥ BhKir_1.24 ॥ तद् आशु कर्तुं त्वयि जिह्मम् उद्यते विधीयतां तत्र विधेयम् उत्तरम् । परप्रणीतानि वचांसि चिन्वतां प्रवृत्तिसाराः खलु मादृशां धियः ॥ BhKir_1.25 ॥ इतीरयित्वा गिरम् आत्तसत्क्रिये गते ऽथ पत्यौ वनसंनिवासिनाम् । प्रविश्य कृष्णा सदनं महीभुजा तद् आचचक्षे ऽनुजसन्निधौ वचः ॥ BhKir_1.26 ॥ निशम्य सिद्धिं द्विषताम् अपाकृतीस् ततस् ततस्त्या विनियन्तुम् अक्षमा । नृपस्य मन्युव्यवसायदीपिनीर् उदाजहार द्रुपदात्मजा गिरः ॥ BhKir_1.27 ॥ भवादृशेषु प्रमदाजनोदितं भवत्य् अधिक्षेप इवानुशासनम् । तथापि वक्तुं व्यवसाययन्ति मां निरस्तनारीसमया दुराधयः ॥ BhKir_1.28 ॥ अखण्डम् आखण्डलतुल्यधामभिश् चिरं धृता भूपतिभिः स्ववंशजैः । त्वया स्वहस्तेन मही मदच्युता मतङ्गजेन स्रग् इवापवर्जिता ॥ BhKir_1.29 ॥ व्रजन्ति ते मूढधियः पराभवं भवन्ति मायाविषु ये न मायिनः । प्रविश्य हि घ्नन्ति शठास् तथाविधान् असंवृताङ्गान् निशिता इवेषवः ॥ BhKir_1.30 ॥ गुणानुरक्ताम् अनुरक्तसाधनः कुलाभिमानी कुलजां नराधिपः । परैस् त्वदन्यः क इवापहारयेन् मनोरमाम् आत्मवधूम् इव श्रियम् ॥ BhKir_1.31 ॥ भवन्तम् एतर्हि मनस्विगर्हिते विवर्तमानं नरदेव वर्त्मनि । कथं न मन्युर् ज्वलयत्य् उदीरितः शमीतरुं शुष्कम् इवाग्निर् उच्छिखः ॥ BhKir_1.32 ॥ अवन्ध्यकोपस्य निहन्तुर् आपदां भवन्ति वश्याः स्वयम् एव देहिनः । अमर्षशून्येन जनस्य जन्तुना न जातहार्देन न विद्विषादरः ॥ BhKir_1.33 ॥ परिभ्रमंल् लोहितचन्दनोचितः पदातिर् अन्तर्गिरि रेणुरूषितः । महारथः सत्यधनस्य मानसं दुनोति ते कच्चिद् अयं वृकोदरः ॥ BhKir_1.34 ॥ विजित्य यः प्राज्यम् अयच्छद् उत्तरान् कुरून् अकुप्यं वसु वासवोपमः । स वल्कवासांसि तवाधुनाहरन् करोति मन्युं न कथं धनंजयः ॥ BhKir_1.35 ॥ वनान्तशय्याकठिनीकृताकृती कचाचितौ विष्वग् इवागजौ गजौ । कथं त्वम् एतौ धृतिसंयमौ यमौ विलोकयन्न् उत्सहसे न बाधितुम् ॥ BhKir_1.36 ॥ इमाम् अहं वेद न तावकीं धियं विचित्ररूपाः खलु चित्तवृत्तयः । विचिन्तयन्त्या भवदापदं परां रुजन्ति चेतः प्रसभं ममाधयः ॥ BhKir_1.37 ॥ पुराधिरूढः शयनं महाधनं विबोध्यसे यः स्तुतिगीतिमङ्गलैः । अदभ्रदर्भाम् अधिशय्य स स्थलीं जहासि निद्राम् अशिवैः शिवारुतैः ॥ BhKir_1.38 ॥ पुरोपनीतं नृप रामणीयकं द्विजातिशेषेण यद् एतद् अन्धसा । तद् अद्य ते वन्यफलाशिनः परं परैति कार्श्यं यशसा समं वपुः ॥ BhKir_1.39 ॥ अनारतं यौ मणिपीठशायिनाव् अरञ्जयद् राजशिरःस्रजां रजः । निषीदतस् तौ चरणौ वनेषु ते मृगद्विजालूनशिखेषु बर्हिषाम् ॥ BhKir_1.40 ॥ द्विषन्निमित्ता यद् इयं दशा ततः समूलम् उन्मूलयतीव मे मनः । परैर् अपर्यासितवीर्यसम्पदां पराभवो ऽप्य् उत्सव एव मानिनाम् ॥ BhKir_1.41 ॥ विहाय शान्तिं नृप धाम तत् पुनः प्रसीद संधेहि वधाय विद्विषाम् । व्रजन्ति शत्रून् अवधूय निःस्पृहाः शमेन सिद्धिं मुनयो न भूभृतः ॥ BhKir_1.42 ॥ पुरःसरा धामवतां यशोधनाः सुदुःसहं प्राप्य निकारम् ईदृशम् । भवादृशाश् चेद् अधिकुर्वते परान् निराश्रया हन्त हता मनस्विता ॥ BhKir_1.43 ॥ अथ क्षमाम् एव निरस्तसाधनश् चिराय पर्येषि सुखस्य साधनम् । विहाय लक्ष्मीपतिलक्ष्म कार्मुकं जटाधरः सञ् जुहुधीह पावकम् ॥ BhKir_1.44 ॥ न समयपरिरक्षणं क्षमं ते निकृतिपरेषु परेषु भूरिधाम्नः । अरिषु हि विजयार्थिनः क्षितीशा विदधति सोपधि संधिदूषणानि ॥ BhKir_1.45 ॥ विधिसमयनियोगाद् दीप्तिसंहारजिह्मं शिथिलबलम् अगाधे मग्नम् आपत्पयोधौ । रिपुतिमिरम् उदस्योदीयमानं दिनादौ दिनकृतम् इव लक्ष्मीस् त्वां समभ्येतु भूयः ॥ BhKir_1.46 ॥ विहितां प्रियया मनःप्रियाम् अथ निश्चित्य गिरं गरीयसीम् । उपपत्तिमद् ऊर्जिताश्रयं नृपम् ऊचे वचनं वृकोदरः ॥ BhKir_2.1 ॥ यद् अवोचत वीक्ष्य मानिनी परितः स्नेहमयेन चक्षुषा । अपि वागधिपस्य दुर्वचं वचनं तद् विदधीत विस्मयम् ॥ BhKir_2.2 ॥ विषमो ऽपि विगाह्यते नयः कृततीर्थः पयसाम् इवाशयः । स तु तत्र विशेषदुर्लभः सद् उपन्यस्यति कृत्यवर्त्म यः ॥ BhKir_2.3 ॥ परिणामसुखे गरीयसि व्यथके ऽस्मिन् वचसि क्षतौजसाम् । अतिवीर्यवतीव भेषजे बहुर् अल्पीयसि दृश्यते गुणः ॥ BhKir_2.4 ॥ इयम् इष्टगुणाय रोचतां रुचिरार्था भवते ऽपि भारती । ननु वक्तृविशेषनिःस्पृहा गुणगृह्या वचने विपश्चितः ॥ BhKir_2.5 ॥ चतसृष्व् अपि ते विवेकिनी नृप विद्यासु निरूढिम् आगता । कथम् एत्य मतिर् विपर्ययं करिणी पङ्कम् इवावसीदति ॥ BhKir_2.6 ॥ विधुरं किम् अतः परं परैर् अवगीतां गमिते दशाम् इमाम् । अवसीदति यत् सुरैर् अपि त्वयि सम्भावितवृत्ति पौरुषम् ॥ BhKir_2.7 ॥ द्विषताम् उदयः सुमेधसा गुरुर् अस्वन्ततरः सुमर्षणः । न महान् अपि भूतिम् इच्छता फलसम्पत्प्रवणः परिक्षयः ॥ BhKir_2.8 ॥ अचिरेण परस्य भूयसीं विपरीतां विगणय्य चात्मनः । क्षययुक्तिम् उपेक्षते कृती कुरुते तत्प्रतिकारम् अन्यथा ॥ BhKir_2.9 ॥ अनुपालयताम् उदेष्यतीं प्रभुशक्तिं द्विषताम् अनीहया । अपयान्त्य् अचिरान् महीभुजां जननिर्वादभयाद् इव श्रियः ॥ BhKir_2.10 ॥ क्षययुक्तम् अपि स्वभावजं दधतं धाम शिवं समृद्धये । प्रणमन्त्य् अनपायम् उत्थितं प्रतिपच्चन्द्रम् इव प्रजा नृपम् ॥ BhKir_2.11 ॥ प्रभवः खलु कोशदण्डयोः कृतपञ्चाङ्गविनिर्णयो नयः । स विधेयपदेषु दक्षतां नियतिं लोक इवानुरुध्यते ॥ BhKir_2.12 ॥ अभिमानवतो मनस्विनः प्रियम् उच्चैः पदम् आरुरुक्षतः । विनिपातनिवर्तनक्षमं मतम् आलम्बनम् आत्मपौरुषम् ॥ BhKir_2.13 ॥ विपदो ऽभिभवन्त्य् अविक्रमं रहयत्य् आपदुपेतम् आयतिः । नियता लघुता निरायतेर् अगरीयान् न पदं नृपश्रियः ॥ BhKir_2.14 ॥ तद् अलं प्रतिपक्षम् उन्नतेर् अवलम्ब्य व्यवसायवन्ध्यताम् । निवसन्ति पराक्रमाश्रया न विषादेन समं समृद्धयः ॥ BhKir_2.15 ॥ अथ चेद् अवधिः प्रतीक्ष्यते कथम् आविष्कृतजिह्मवृत्तिना । धृतराष्ट्रसुतेन सुत्यज्याश् चिरम् आस्वाद्य नरेन्द्रसम्पदः ॥ BhKir_2.16 ॥ द्विषता विहितं त्वयाथवा यदि लब्धा पुनर् आत्मनः पदम् । जननाथ तवानुजन्मनां कृतम् आविष्कृतपौरुषैर् भुजैः ॥ BhKir_2.17 ॥ मदसिक्तमुखैर् मृगाधिपः करिभिर् वर्तयति स्वयं हतैः । लघयन् खलु तेजसा जगन् न महान् इच्छति भूतिम् अन्यतः ॥ BhKir_2.18 ॥ अभिमानधनस्य गत्वरैर् असुभिः स्थास्नु यशश् चिचीषतः । अचिरांशुविलासचञ्चला ननु लक्ष्मीः फलम् आनुषङ्गिकम् ॥ BhKir_2.19 ॥ ज्वलितं न हिरण्यरेतसं चयम् आस्कन्दति भस्मनां जनः । अभिभूतिभयाद् असून् अतः सुखम् उज्झन्ति न धाम मानिनः ॥ BhKir_2.20 ॥ किम् अवेक्ष्य फलं पयोधरान् ध्वनतः प्रार्थयते मृगाधिपः । प्रकृतिः खलु सा महीयसः सहते नान्यसमुन्नतिं यया ॥ BhKir_2.21 ॥ कुरु तन् मतिम् एव विक्रमे नृप निर्धूय तमः प्रमादजम् । ध्रुवम् एतद् अवेहि विद्विषां त्वदनुत्साहहता विपत्तयः ॥ BhKir_2.22 ॥ द्विरदान् इव दिग्विभावितांश् चतुरस् तोयनिधीन् इवायतः । प्रसहेत रणे तवानुजान् द्विषतां कः शतमन्युतेजसः ॥ BhKir_2.23 ॥ ज्वलतस् तव जातवेदसः सततं वैरिकृतस्य चेतसि । विदधातु शमं शिवेतरा रिपुनारीनयनाम्बुसन्ततिः ॥ BhKir_2.24 ॥ इति दर्शितविक्रियं सुतं मरुतः कोपपरीतमानसम् । उपसान्त्वयितुं महीपतिर् द्विरदं दुष्टम् इवोपचक्रमे ॥ BhKir_2.25 ॥ अपवर्जितविप्लवे शुचय् हृदयग्राहिणि मङ्गलास्पदे । विमला तव विस्तरे गिरां मतिर् आदर्श इवाभिदृश्यते ॥ BhKir_2.26 ॥ स्फुटता न पदैर् अपाकृता न च न स्वीकृतम् अर्थगौरवम् । रचिता पृथगर्थता गिरां न च सामर्थ्यम् अपोहितं क्वचित् ॥ BhKir_2.27 ॥ उपपत्तिर् उदाहृता बलाद् अनुमानेन न चागमः क्षतः । इदम् ईदृग् अनीदृगाशयः प्रसभं वक्तुम् उपक्रमेत कः ॥ BhKir_2.28 ॥ अवितृप्ततया तथापि मे हृदयं निर्णयम् एव धावति । अवसाययितुं क्षमाः सुखं न विधेयेषु विशेषसम्पदः ॥ BhKir_2.29 ॥ सहसा विदधीत न क्रियाम् अविवेकः परम् आपदां पदम् । वृणते हि विमृश्यकारिणं गुणलुब्धाः स्वयम् एव सम्पदः ॥ BhKir_2.30 ॥ अभिवर्षति यो ऽनुपालयन् विधिबीजानि विवेकवारिणा । स सदा फलशालिनीं क्रियां शरदं लोक इवाधितिष्ठति ॥ BhKir_2.31 ॥ शुचि भूषयति श्रुतं वपुः प्रशमस् तस्य भवत्य् अलंक्रिया । प्रशमाभरणं पराक्रमः स नयापादितसिद्धिभूषणः ॥ BhKir_2.32 ॥ मतिभेदतमस्तिरोहिते गहने कृत्यविधौ विवेकिनाम् । सुकृतः परिशुद्ध आगमः कुरुते दीप इवार्थदर्शनम् ॥ BhKir_2.33 ॥ स्पृहणीयगुणैर् महात्मभिश् चरिते वर्त्मनि यच्छतां मनः । विधिहेतुर् अहेतुर् आगसां विनिपातो ऽपि समः समुन्नतेः ॥ BhKir_2.34 ॥ शिवम् औपयिकं गरीयसीं फलनिष्पत्तिम् अदूषितायतिम् । विगणय्य नयन्ति पौरुषं विजितक्रोधरया जिगीषवः ॥ BhKir_2.35 ॥ अपनेयम् उदेतुम् इच्छता तिमिरं रोषमयं धिया पुरः । अविभिद्य निशाकृतं तमः प्रभया नांशुमताप्य् उदीयते ॥ BhKir_2.36 ॥ बलवान् अपि कोपजन्मनस् तमसो नाभिभवं रुणद्धि यः । क्षयपक्ष इवैन्दवीः कलाः सकला हन्ति स शक्तिसम्पदः ॥ BhKir_2.37 ॥ समवृत्तिर् उपैति मार्दवं समये यश् च तनोति तिग्मताम् । अधितिष्ठति लोकम् ओजसा स विवस्वान् इव मेदिनीपतिः ॥ BhKir_2.38 ॥ क्व चिराय परिग्रहः श्रियां क्व च दुष्टेन्द्रियवाजिवश्यता । शरदभ्रचलाश् चलेन्द्रियैर् असुरक्षा हि बहुच्छलाः श्रियः ॥ BhKir_2.39 ॥ किम् असामयिकं वितन्वता मनसः क्षोभम् उपात्तरंहसः । क्रियते पतिर् उच्चकैर् अपां भवता धीरतयाधरीकृतः ॥ BhKir_2.40 ॥ श्रुतम् अप्य् अधिगम्य ये रिपून् विनयन्ते स्म न शरीरजन्मनः । जनयन्त्य् अचिराय सम्पदाम् अयशस् ते खलु चापलाश्रयम् ॥ BhKir_2.41 ॥ अतिपातितकालसाधना स्वशरीरेन्द्रियवर्गतापनी । जनवन् न भवन्तम् अक्षमा नयसिद्धेर् अपनेतुम् अर्हति ॥ BhKir_2.42 ॥ उपकारकम् आयतेर् भृशं प्रसवः कर्मफलस्य भूरिणः । अनपायि निबर्हणं द्विषां न तितिक्षासमम् अस्ति साधनम् ॥ BhKir_2.43 ॥ प्रणतिप्रवणान् विहाय नः सहजस्नेहनिबद्धचेतसः । प्रणमन्ति सदा सुयोधनं प्रथमे मानभृतां न वृष्णयः ॥ BhKir_2.44 ॥ सुहृदः सहजास् तथेतरे मतम् एषां न विलङ्घयन्ति ये । विनयाद् इव यापयन्ति ते धृतराष्ट्रात्मजम् आत्मसिद्धये ॥ BhKir_2.45 ॥ अभियोग इमान् महीभुजो भवता तस्य ततः कृतावधेः । प्रविघाटयिता समुत्पतन् हरिदश्वः कमलाकरान् इव ॥ BhKir_2.46 ॥ उपजापसहान् विलङ्घयन् स विधाता नृपतीन् मदोद्धतः । सहते न जनो ऽप्य् अधःक्रियां किम् उ लोकाधिकधाम राजकम् ॥ BhKir_2.47 ॥ असमापितकृत्यसम्पदां हतवेगं विनयेन तावता । प्रभवन्त्य् अभिमानशालिनां मदम् उत्तम्भयितुं विभूतयः ॥ BhKir_2.48 ॥ मदमानसमुद्धतं नृपं न वियुङ्क्ते नियमेन मूढता । अतिमूढ उदस्यते नयान् नयहीनाद् अपरज्यते जनः ॥ BhKir_2.49 ॥ अपरागसमीरणेरितः क्रमशीर्णाकुलमूलसन्ततिः । सुकरस् तरुवत् सहिष्णुना रिपुर् उन्मूलयितुं महान् अपि ॥ BhKir_2.50 ॥ अणुर् अप्य् उपहन्ति विग्रहः प्रभुम् अन्तःप्रकृतिप्रकोपजः । अखिलं हि हिनस्ति भूधरं तरुशाखान्तनिघर्षजो ऽनलः ॥ BhKir_2.51 ॥ मतिमान् विनयप्रमाथिनः समुपेक्षेत समुन्नतिं द्विषः । सुजयः खलु तादृग् अन्तरे विपदन्ता ह्य् अविनीतसम्पदः ॥ BhKir_2.52 ॥ लघुवृत्तितया भिदां गतं बहिर् अन्तश् च नृपस्य मण्डलम् । अभिभूय हरत्य् अनन्तरः शिथिलं कूलम् इवापगारयः ॥ BhKir_2.53 ॥ अनुशासतम् इत्य् अनाकुलं नयवर्त्माकुलम् अर्जुनाग्रजम् । स्वयम् अर्थ इवाभिवाञ्छितस् तम् अभीयाय पराशरात्मजः ॥ BhKir_2.54 ॥ मधुरैर् अवशानि लम्भयन्न् अपि तिर्यञ्चि शमं निरीक्षितैः । परितः पटु बिभ्रद् एनसां दहनं धाम विलोकनक्षमम् ॥ BhKir_2.55 ॥ सहसोपगतः सविस्मयं तपसां सूतिर् असूतिर् एनसाम् । ददृशे जगतीभुजा मुनिः स वपुष्मान् इव पुण्यसंचयः ॥ BhKir_2.56 ॥ अथोच्चकैर् आसनतः परार्ध्याद् उद्यन् स धूतारुणवल्कलाग्रः । रराज कीर्णाकपिशांशुजालः शृङ्गात् सुमेरोर् इव तिग्मरश्मिः ॥ BhKir_2.57 ॥ अवहितहृदयो विधाय स अर्हाम् ऋषिवद् ऋषिप्रवरे गुरूपदिष्टाम् । तदनुमतम् अलंचकार पश्चात् प्रशम इव श्रुतम् आसनं नरेन्द्रः ॥ BhKir_2.58 ॥ व्यक्तोदितस्मितमयूखविभासितोष्ठस् तिष्ठन् मुनेर् अभिमुखं स विकीर्णधाम्नः । तन्वन्तम् इद्धम् अभितो गुरुम् अंशुजालं लक्ष्मीम् उवाह सकलस्य शशाङ्कमूर्तेः ॥ BhKir_2.59 ॥ ततः शरच्चन्द्रकराभिरामैर् उत्सर्पिभिः प्रांशुम् इवांशुजालैः । बिभ्राणम् आनीलरुचं पिशङ्गीर् जटास् तडित्वन्तम् इवाम्बुवाहम् ॥ BhKir_3.1 ॥ प्रसादलक्ष्मीं दधतं समग्रां वपुःप्रकर्षेण जनातिगेन । प्रसह्य चेतःसु समासजन्तम् असंस्तुतानाम् अपि भावम् आर्द्रम् ॥ BhKir_3.2 ॥ अनुद्धताकारतया विविक्तां तन्वन्तम् अन्तःकरणस्य वृत्तिम् । माधुर्यविस्रम्भविशेषभाजा कृतोपसम्भाषम् इवेक्षितेन ॥ BhKir_3.3 ॥ धर्मात्मजो धर्मनिबन्धिनीनां प्रसूतिम् एनःप्रणुदां श्रुतीनाम् । हेतुं तदभ्यागमने परीप्सुः सुखोपविष्टं मुनिम् आबभाषे ॥ BhKir_3.4 ॥ अनाप्तपुण्योपचरैर् दुरापा फलस्य निर्धूतरजाः सवित्री । तुल्या भवद्दर्शनसम्पद् एषा वृष्टेर् दिवो वीतबलाहकायाः ॥ BhKir_3.5 ॥ अद्य क्रियाः कामदुघाः क्रतूनां सत्याशिषः सम्प्रति भूमिदेवाः । आ संसृतेर् अस्मि जगत्सु जातस् त्वय्य् आगते यद् बहुमानपात्रम् ॥ BhKir_3.6 ॥ श्रियं विकर्षत्य् अपहन्त्य् अघानि श्रेयः परिस्नौति तनोति कीर्तिम् । संदर्शनं लोकगुरोर् अमोघम् अमोघं तवात्मयोनेर् इव किं न धत्ते ॥ BhKir_3.7 ॥ श्च्योतन्मयूखे ऽपि हिमद्युतौ मे ननिर्वृतं निर्वृतिम् एति चक्षुः । समुज्झितज्ञातिवियोगखेदं त्वत्संनिधाव् उच्छ्वसतीव चेतः ॥ BhKir_3.8 ॥ निरास्पदं प्रश्नकुतूहलित्वम् अस्मास्व् अधीनं किम् उ निःस्पृहाणाम् । तथापि कल्याणकरीं गिरं ते मां श्रोतुम् इच्छा मुखरीकरोति ॥ BhKir_3.9 ॥ इत्य् उक्तवान् उक्तिविशेषरम्यं मनः समाधाय जयोपपत्तौ । उदारचेता गिरम् इत्य् उदारां द्वैपायनेनाभिदधे नरेन्द्रः ॥ BhKir_3.10 ॥ चिचीषतां जन्मवताम् अलघ्वीं यशोवतंसाम् उभयत्र भूतिम् । अभ्यर्हिता बन्धुषु तुल्यरूपा वृत्तिर् विशेषेण तपोधनानाम् ॥ BhKir_3.11 ॥ तथापि निघ्नं नृप तावकीनैः प्रह्वीकृतं मे हृदयं गुणौघैः । वीतस्पृहाणाम् अपि मुक्तिभाजां भवन्ति भव्येषु हि पक्षपाताः ॥ BhKir_3.12 ॥ सुता न यूयं किम् उ तस्य राज्ञः सुयोधनं वा न गुणैर् अतीताः । यस् त्यक्तवान् वः स वृथा बलाद् वा मोहं विधत्ते विषयाभिलाषः ॥ BhKir_3.13 ॥ जहातु नैनं कथम् अर्थसिद्धिः संशय्य कर्णादिषु तिष्ठते यः । असाद्युयोगा हि जयान्तरायाः प्रमाथिनीनां विपदां पदानि ॥ BhKir_3.14 ॥ पथश् च्युतायां समितौ रिपूणां धर्म्यां दधानेन धुरं चिराय । त्वया विपत्स्व् अप्य् अविपत्ति रम्यम् आविष्कृतं प्रेम परं गुणेषु ॥ BhKir_3.15 ॥ विधाय विध्वंसनम् आत्मनीनं शमैकवृत्तेर् भवतश् छलेन । प्रकाशितत्वन्मतिशीलसाराः कृतोपकारा इव विद्विषस् ते ॥ BhKir_3.16 ॥ लभ्या धरित्री तव विक्रमेण ज्यायांश् च वीर्यास्त्रबलैर् विपक्षः । अतः प्रकर्षाय विधिर् विधेयः प्रकर्षतन्त्रा हि रणे जयश्रीः ॥ BhKir_3.17 ॥ त्रिःसप्तकृत्वो जगतीपतीनां हन्ता गुरुर् यस्य स जामदग्न्यः । वीर्यावधूतः स्म तदा विवेद प्रकर्षम् आधारवशं गुणानाम् ॥ BhKir_3.18 ॥ यस्मिन्न् अनैश्वर्यकृतव्यलीकः पराभवं प्राप्त इवान्तको ऽपि । धुन्वन् धनुः कस्य रणे न कुर्यान् मनो भयैकप्रवणं स भीष्मः ॥ BhKir_3.19 ॥ सृजन्तम् आजाविषुसंहतीर् वः सहेत कोपज्वलितं गुरुं कः । परिस्फुरल्लोलशिखाग्रजिह्वं जगज् जिघत्सन्तम् इवान्तवह्निम् ॥ BhKir_3.20 ॥ निरीक्ष्य संरम्भनिरस्तधैर्यं राधेयम् आराधितजामदग्न्यम् । असंस्तुतेषु प्रसभं भयेषु जायेत मृत्योर् अपि पक्षपातः ॥ BhKir_3.21 ॥ यया समासादितसाधनेन सुदुश्चराम् आचरता तपस्याम् । एते दुरापं समवाप्य वीर्यम् उन्मीलितारः कपिकेतनेन ॥ BhKir_3.22 ॥ महत्त्वयोगाय महामहिम्नाम् आराधनीं तां नृप देवतानाम् । दातुं प्रदानोचित भूरिधाम्नीम् उपागतः सिद्धिम् इवास्मि विद्याम् ॥ BhKir_3.23 ॥ इत्य् उक्तवन्तं व्रज साधयेति प्रमाणयन् वाक्यम् अजातशत्रोः । प्रसेदिवांसं तम् उपाससाद वसन्न् इवान्ते विनयेन जिष्णुः ॥ BhKir_3.24 ॥ निर्याय विद्या+थ दिनादिरम्याद् बिम्बाद् इवार्कस्य मुखान् महर्षेः । पार्थाननं वह्निकणावदाता दीप्तिः स्फुरत्पद्मम् इवाभिपेदे ॥ BhKir_3.25 ॥ योगं च तं योग्यतमाय तस्मै तपःप्रभावाद् विततार सद्यः । येनास्य तत्त्वेषु कृते ऽवभासे समुन्मिमीलेव चिराय चक्षुः ॥ BhKir_3.26 ॥ आकारम् आशंसितभूरिलाभं दधानम् अन्तःकरणानुरूपम् । नियोजयिष्यन् विजयोदये तं तपःसमाधौ मुनिर् इत्य् उवाच ॥ BhKir_3.27 ॥ अनेन योगेन विवृद्धतेजा निजां परस्मै पदवीम् अयच्छन् । समाचराचारम् उपात्तशस्त्रो जपोपवासाभिषवैर् मुनीनाम् ॥ BhKir_3.28 ॥ करिष्यसे यत्र सुदुश्चराणि प्रसत्तये गोत्रभिदस् तपांसि । शिलोच्चयं चारुशिलोच्चयं तम् एष क्षणान् नेष्यति गुह्यकस् त्वाम् ॥ BhKir_3.29 ॥ इति ब्रुवाणेन महेन्द्रसूनुं महर्षिणा तेन तिरोबभूवे । तं राजराजानुचरो ऽस्य साक्षात् प्रदेशम् आदेशम् इवाधितस्थौ ॥ BhKir_3.30 ॥ कृतानतिर् व्याहृतसान्त्ववादे जातस्पृहः पुण्यजनः स जिष्णौ । इयाय सख्याव् इव सम्प्रसादं विश्वासयत्य् आशु सतां हि योगः ॥ BhKir_3.31 ॥ अथोष्णभासेव सुमेरुकुञ्जान् विहीयमानान् उदयाय तेन । बृहद्द्युतीन् दुःखकृतात्मलाभं तमः शनैः पाण्डुसुतान् प्रपेदे ॥ BhKir_3.32 ॥ असंशयालोचितकार्यनुन्नः प्रेम्णा समानीय विभज्यमानः । तुल्याद् विभागाद् इव तन्मनोभिर् दुःखातिभारो ऽपि लघुः स मेने ॥ BhKir_3.33 ॥ धैर्येण विश्वास्यतया महर्षेस् तीव्राद् अरातिप्रभवाच् च मन्योः । वीर्यं च विद्वत्सु सुते मघोनः स तेषु न स्थानम् अवाप शोकः ॥ BhKir_3.34 ॥ तान् भूरिधाम्नश् चतुरो ऽपि दूरं विहाय यामान् इव वासरस्य । एकौघभूतं तद् अशर्म कृष्णां विभावरीं ध्वान्तम् इव प्रपेदे ॥ BhKir_3.35 ॥ तुषारलेखाकुलितोत्पलाभे पर्यश्रुणी मङ्गलभङ्गभीरुः । अगूढभावापि विलोकने सा न लोचने मीलयितुं विषेहे ॥ BhKir_3.36 ॥ अकृत्रिमप्रेमरसाभिरामं रामार्पितं दृष्टिविलोभि दृष्टम् । मनःप्रसादाञ्जलिना निकामं जग्राह पाथेयम् इवेन्द्रसूनुः ॥ BhKir_3.37 ॥ धैर्यावसादेन हृतप्रसादा वन्यद्विपेनेव निदाघसिन्धुः । निरुद्धबाष्पोदयसन्नकण्ठम् उवाच कृच्छ्राद् इति राजपुत्री ॥ BhKir_3.38 ॥ मग्नां द्विषच्छद्मनि पङ्कभूते सम्भवानां भूतिम् इवोद्धरिष्यन् । आधिद्विषाम् आ तपसां प्रसिद्धेर् अस्मद् विना मा भृशम् उन्मनीभूः ॥ BhKir_3.39 ॥ यशो ऽधिगन्तुं सुखलिप्सया वा मनुष्यसंख्याम् अतिवर्तितुं वा । निरुत्सुकानाम् अभियोग्गभाजां समुत्सुकेवाङ्कम् उपैति सिद्धिः ॥ BhKir_3.40 ॥ लोकं विधात्रा विहितस्य गोप्तुं क्षत्त्रस्य मुष्णन् वसु जैत्रम् ओजः । तेजस्विताया विजयैकवृत्तेर् निघ्नन् प्रियं प्राणम् इवाभिमानम् ॥ BhKir_3.41 ॥ व्रीडानतैर् आप्तजनोपनीतः संशय्य कृच्छ्रेण नृपैः प्रपन्नः । वितानभूतं विततं पृथिव्यां यशः समूहन्न् इव दिग्विकीर्णम् ॥ BhKir_3.42 ॥ वीर्यावदानेषु कृतावमर्षस् तन्वन्न् अभूताम् इव सम्प्रतीतिम् । कुर्वन् प्रयामक्षयम् आयतीनाम् अर्कत्विषाम् अह्न इवावशेषः ॥ BhKir_3.43 ॥ प्रसह्य यो ऽस्मासु परैः प्रयुक्तः स्मर्तुं न शक्यः किम् उताधिकर्तुम् । नवीकरिष्यत्य् उपशुष्यद् आर्द्रः स त्वद् विना मे हृदयं निकारः ॥ BhKir_3.44 ॥ प्राप्तो ऽभिमानव्यसनाद् असह्यं दन्तीव दन्तव्यसनाद् विकारम् । द्विषत्प्रतापान्तरितोरुतेजाः शरद्घनाकीर्ण इवादिर् अह्नः ॥ BhKir_3.45 ॥ सव्रीडमन्दैर् इव निष्क्रियत्वान् नात्यर्थम् अस्त्रैर् अवभासमानः । यशःक्षयक्षीणजलार्णवाभस् त्वम् अन्यम् आकारम् इवाभिपन्नः ॥ BhKir_3.46 ॥ दुःशासनामर्षरजोविकीर्णैर् एभिर् विनार्थैर् इव भाग्यनाथैः । केशैः कदर्थीकृतवीर्यसारः कच्चित् स एवासि धनंजयस् त्वम् ॥ BhKir_3.47 ॥ स क्षत्त्रियस् त्राणसहः सतां यस् तत् कार्मुकं कर्मसु यस्य शक्तिः । वहन् द्वयीं यद्य् अफले ऽर्थजाते करोत्य् असंस्कारहताम् इवोक्तिम् ॥ BhKir_3.48 ॥ वीतौजसः सन्निधिमात्रशेषा भवत्कृतां भूतिम् अपेक्षमाणाः । समानदुःखा इव नस् त्वदीयाः सरूपतां पार्थ गुणा भजन्ते ॥ BhKir_3.49 ॥ आक्षिप्यमाणं रिपुभिः प्रमादान् नागैर् इवालूनसटं मृगेन्द्रम् । त्वां धूर् इयं योग्यतयाधिरूढा दीप्त्या दिनश्रीर् इव तिग्मरश्मिम् ॥ BhKir_3.50 ॥ करोति यो ऽशेषजनातिरिक्तां सम्भावनाम् अर्थवतीं क्रियाभिः । संसत्सु जाते पुरुषाधिकारे न पूरणी तं समुपैति संख्या ॥ BhKir_3.51 ॥ प्रियेषु यैः पार्थ विनोपपत्तेर् विचिन्त्यमानैः क्लमम् एति चेतः । तव प्रयातस्य जयाय तेषां क्रियाद् अघानां मघवा विघातम् ॥ BhKir_3.52 ॥ मा गाश् चिरायैकचरः प्रमादं वसन्न् असम्बाधशिवे ऽपि देशे । मात्सर्यरागोपहतात्मनां हि स्खलन्ति साधुष्व् अपि मानसानि ॥ BhKir_3.53 ॥ तद् आशु कुर्वन् वचनं महर्षेर् मनोरथान् नः सफलीकुरुष्व । प्रत्यागतं त्वास्मि कृतार्थम् एव स्तनोपपीडं परिरब्धुकामा ॥ BhKir_3.54 ॥ उदीरितां ताम् इति याज्ञसेन्या नवीकृतोद्ग्राहितविप्रकाराम् । आसाद्य वाचं स भृशं दिदीपे काष्ठाम् उदीचीम् इव तिग्मरश्मिः ॥ BhKir_3.55 ॥ अथाभिपश्यन्न् इव विद्विषः पुरः पुरोधसारोपितहेतिसंहतिः । बभार रम्यो ऽपि वपुः स भीषणं गतः क्रियां मन्त्र इवाभिचारिकीम् ॥ BhKir_3.56 ॥ अविलङ्घ्यविकर्षणं परैः प्रथितज्यारवकर्म कार्मुकम् । अगताव् अरिदृष्टिगोचरं शितनिस्त्रिंशयुजौ महेषुधी ॥ BhKir_3.57 ॥ यशसेव तिरोदधन् मुहुर् महसा गोत्रभिदायुधक्षतीः । कवचं च सरत्नम् उद्वहञ् ज्वलितज्योतिर् इवान्तरं दिवः ॥ BhKir_3.58 ॥ अकलाधिपभृत्यदर्शितं शिवम् उर्वीधरवर्त्म सम्प्रयान् । हृदयानि समाविवेश स क्षणम् उद्बाष्पदृशां तपोभृताम् ॥ BhKir_3.59 ॥ अनुजगुर् अथ दिव्यं दुन्दुभिध्वानम् आशाः+ सुरकुसुमनिपातैर् व्योम्नि लक्ष्मीर् वितेने । प्रियम् इव कथयिष्यन्न् आलिलिङ्ग स्फुरन्तीं भुवम् अनिभृतवेलावीचिबाहुः पयोधिः ॥ BhKir_3.60 ॥ ततः स कूजत्कलहंसमेखलां सपाकसस्याहितपाण्डुतागुणाम् । उपाससादोपजनं जनप्रियः प्रियाम् इवासादितयौवनां भुवम् ॥ BhKir_4.1 ॥ विनम्रशालिप्रसवौघशालिनीर् अपेतपङ्काः ससरोरुहाम्भसः । ननन्द पश्यन्न् उपसीम स स्थलीर् उपायनीभूतशरद्गुणश्रियः ॥ BhKir_4.2 ॥ निरीक्ष्यमाणा इव विस्मयाकुलैः पयोभिर् उन्मीलितपद्मलोचनैः । हृतप्रियादृष्टिविलासविभ्रमा मनो ऽस्य जह्रुः शफरीविवृत्तयः ॥ BhKir_4.3 ॥ तुतोष पश्यन् कलमस्य स अधिकं सवारिजे वारिणि रामणीयकम् । सुदुर्लभे नार्हति को ऽभिनन्दितुं प्रकर्षलक्ष्मीम् अनुरूपसंगमे ॥ BhKir_4.4 ॥ नुनोद तस्य स्थलपद्मिनीगतं वितर्कम् आविष्कृतफेनसंतति । अवाप्तकिञ्जल्कविभेदम् उच्चकैर् विवृत्तपाठीनपराहतं पयः ॥ BhKir_4.5 ॥ कृतोर्मिरेखं शिथिलत्वम् आयता शनैः शनैः शान्तरयेण वारिणा । निरीक्ष्य रेमे स समुद्रयोषितां तरङ्गितक्षौमविपाण्डु सैकतम् ॥ BhKir_4.6 ॥ मनोरमं प्रापितम् अन्तरं भ्रुवोर् अलंकृतं केसररेणुणाणुना । अलक्तताम्राधरपल्लवश्रिया समानयन्तीम् इव बन्धुजीवकम् ॥ BhKir_4.7 ॥ नवातपालोहितम् आहितं मुहुर् महानिवेशौ परितः पयोधरौ । चकासयन्तीम् अरविन्दजं रजः परिश्रमाम्भःपुलकेन सर्पता ॥ BhKir_4.8 ॥ कपोलसंश्लेषि विलोचनत्विषा विभूषयन्तीम् अवतंसकोत्पलम् । सुतेन पाण्डोः कलमस्य गोपिकां निरीक्ष्य मेने शरदः कृतार्थता ॥ BhKir_4.9 ॥ उपारताः पश्चिमरात्रिगोचराद् अपारयन्तः पतितुं जवेन गाम् । तम् उत्सुकाश् चक्रुर् अवेक्षणोत्सुकं गवां गणाः प्रस्नुतपीवरौधरसः ॥ BhKir_4.10 ॥ परीतम् उक्षावजये जयश्रिया नदन्तम् उच्चैः क्षतसिन्धुरोधसम् । ददर्श पुष्टिं दधतं स शारदीं सविग्रहं दर्पम् इवाधिपं गवाम् ॥ BhKir_4.11 ॥ विमुच्यमानैर् अपि तस्य मन्थरं गवां हिमानीविशदैः कदम्बकैः । शरन्नदीनां पुलिनैः कुतूहलं गलद्दुकूलैर् जघनैर् इवादधे ॥ BhKir_4.12 ॥ गतान् पशूनां सहजन्मबन्धुतां गृहाश्रयं प्रेम वनेषु बिभ्रतः । ददर्श गोपान् उपधेनु पाण्डवः कृतानुकारान् इव गोभिर् आर्जवे ॥ BhKir_4.13 ॥ परिभ्रमन् मूर्धजषट्पदाकुलैः स्मितोदयादर्शितदन्तकेसरैः । मुखैश् चलत्कुण्डलरश्मिरञ्जितैर् नवातपामृष्टसरोजचारुभिः ॥ BhKir_4.14 ॥ निबद्धनिःश्वासविकम्पिताधरा लता इव प्रस्फुरितैकपल्लवाः । व्यपोढपार्श्वैर् अपवर्तितत्रिका विकर्षणैः पाणिविहारहारिभिः ॥ BhKir_4.15 ॥ व्रजाजिरेष्व् अम्बुदनादशङ्किनीः शिखण्डिनाम् उन्मदयत्सु योषितः । मुहुः प्रणुन्नेषु मथां विवर्तनैर् नदत्सु कुम्भेषु मृदङ्गमन्थरम् ॥ BhKir_4.16 ॥ स मन्थरावल्गितपीवरस्तनीः परिश्रमक्लान्तविलोचनोत्पलाः । निरीक्षितुं नोपरराम बल्लवीर् अभिप्रनृत्ता इव वारयोषितः ॥ BhKir_4.17 ॥ पपात पूर्वां जहतो विजिह्मतां वृषोपभुक्तान्तिकसस्यसम्पदः । रथाङ्गसीमन्तितसान्द्रकर्दमान् प्रसक्तसम्पातपृथक्कृतान् पथः ॥ BhKir_4.18 ॥ जनैर् उपग्रामम् अनिन्द्यकर्मभिर् विविक्तभावेङ्गितभूषणैर् वृताः । भृशं ददर्शाश्रममण्डपोपमाः सपुष्पहासाः स निवेशवीरुधः ॥ BhKir_4.19 ॥ ततः स सम्प्रेक्ष्य शरद्गुणश्रियं शरद्गुणालोकनलोलचक्षुषम् । उवाच यक्षस् तम् अचोदितो ऽपि गां न हीङ्गितज्ञो ऽवसरे ऽवसीदति ॥ BhKir_4.20 ॥ इयं शिवाया नियतेर् इवायतिः कृतार्थयन्ती जगतः फलैः क्रियाः । जयश्रियं पार्थ पृथूकरोतु ते शरत् प्रसन्नाम्बुर् अनम्बुवारिदा ॥ BhKir_4.21 ॥ उपैति सस्यं परिणामरम्यता नदीर् अनौद्धत्यम् अपङ्कता महीम् । नवैर् गुणैः सम्प्रति संस्तवस्थिरं तिरोहितं प्रेम घनागमश्रियः ॥ BhKir_4.22 ॥ पतन्ति नास्मिन् विशदाः पतत्त्रिणो धृतेन्द्रचापा न पयोदपङ्क्तयः । तथापि पुष्णाति नभः श्रियं परां न रम्यम् आहार्यम् अपेक्षते गुणम् ॥ BhKir_4.23 ॥ विपाण्डुभिर् ग्लानतया पयोधरैश् च्युताचिराभागुणहेमदामभिः । इयं कदम्बानिलभर्तुर् अत्यये न दिग्वधूनां कृशता न राजते ॥ BhKir_4.24 ॥ विहाय वाञ्छाम् उदिते मदात्ययाद् अरक्तकण्ठस्य रुते शिखण्डिनः । श्रुतिः श्रयत्य् उन्मदहंसनिःस्वनं गुणाः प्रियत्वे ऽधिकृता न संस्तवः ॥ BhKir_4.25 ॥ अमी पृथुस्तम्बभृतः पिशङ्गतां गता विपाकेन फलस्य शालयः । विकासि वप्राम्भसि गन्धसूचितं नमन्ति निघ्रातुम् इवासितोत्पलम् ॥ BhKir_4.26 ॥ मृणालिनीनाम् अनुरञ्जितं त्विषा विभिन्नम् अम्भोजपलाशशोभया । पयः स्फुरच्छालिशिखापिशङ्गितं द्रुतं धनुष्खण्डम् इवाहिविद्विषः ॥ BhKir_4.27 ॥ विपाण्डु संव्यानम् इवानिलोद्धतं निरुन्धतीः सप्तपलाशजं रजः । अनाविलोन्मीलितबाणचक्षुषः सपुष्पहासा वनराजियोषितः ॥ BhKir_4.28 ॥ अदीपितं वैद्युतजातवेदसा सिताम्बुदच्छेदतिरोहितातपम् । ततान्तरं सान्तरवारिशीकरैः शिवं नभोवर्त्म सरोजवायुभिः ॥ BhKir_4.29 ॥ सितच्छदानाम् अपदिश्य धावतां रुतैर् अमीषां ग्रथिताः पतत्रिणाम् । प्रकुर्वते वारिदरोधनिर्गताः परस्परालापम् इवामला दिशः ॥ BhKir_4.30 ॥ विहारभूमेर् अभिघोषम् उत्सुकाः शरीरजेभ्यश् च्युतयूथपङ्क्तयः । असक्तम् ऊधांसि पयः क्षरन्त्य् अमूर् उपायनानीव नयन्ति धेनवः ॥ BhKir_4.31 ॥ जगत्प्रसूतिर् जगदेकपावनी व्रजोपकण्ठं तनयैर् उपेयुषी । द्युतिं समग्रां समितिर् गवाम् असाव् उपैति मन्त्रैर् इव संहिताहुतिः ॥ BhKir_4.32 ॥ कृतावधानं जितबर्हिणध्वनौ सुरक्तगोपीजनगीतनिःस्वने । इदं जिघत्साम् अपहाय भूयसीं न सस्यम् अभ्येति मृगीकदम्बकम् ॥ BhKir_4.33 ॥ असाव् अनास्थापरयावधीरितः सरोरुहिण्या शिरसा नमन्न् अपि । उपैति शुष्यन् कलमः सहाम्भसा मनोभुवा तप्त इवाभिपाण्डुताम् ॥ BhKir_4.34 ॥ अमी समुद्धूतसरोजरेणुना हृता हृतासारकणेन वायुना । उपागमे दुश्चरिता इवापदां गतिं न निश्चेतुम् अलं शिलीमुखाः ॥ BhKir_4.35 ॥ मुखैर् असौ विद्रुमभङ्गलोहितैः शिखाः पिशङ्गीः कलमस्य बिभ्रती । शुकावलिर् व्यक्तशिरीषकोमला धनुःश्रियं गोत्रभिदो ऽनुगच्छति ॥ BhKir_4.36 ॥ इति कथयति तत्र नातिदूराद् अथ ददृशे पिहितोष्णरश्मिबिम्बः । विगलितजलभारशुक्लभासां निचय इवाम्बुमुचां नगाधिराजः ॥ BhKir_4.37 ॥ तम् अतनुवनराजिश्यामितोपत्यकान्तं नगम् उपरि हिमानीगौरम् आसद्य जिष्णुः । व्यपगतमदरागस्यानुसस्मार लक्ष्मीम् असितम् अधरवासो बिभ्रतः सीरपाणेः ॥ BhKir_4.38 ॥ अथ जयाय नु मेरुमहीभृतो रभसया नु दिगन्तदिदृक्षया । अभिययौ स हिमाचलम् उच्छ्रितं समुदितं नु विलङ्घयितुं नभः ॥ BhKir_5.1 ॥ तपनमण्डलदीतितम् एकतः सततनैशतमोवृतम् अन्यतः । हसितभिन्नतमिस्रचयं पुरः शिवम् इवानुगतं गजचर्मणा ॥ BhKir_5.2 ॥ क्षितिनभःसुरलोकनिवासिभिः कृतनिकेतम् अदृष्टपरस्परैः । प्रथयितुं विभुताम् अभिनिर्मितं प्रतिनिधिं जगताम् इव शम्भुना ॥ BhKir_5.3 ॥ भुजगराजसितेन नभःश्रिया कनकराजिविराजितसानुना । समुदितं निचयेन तडित्वतीं लघयता शरदम्बुदसंहतिम् ॥ BhKir_5.4 ॥ मणिमयूखचयांशुकभासुराः सुरवधूपरिभुक्तलतागृहाः । दधतम् उच्चशिलान्तरगोपुराः पुर इवोदितपुष्पवना भुवः ॥ BhKir_5.5 ॥ अविरतोज्झितवारिविपाण्डुभिर् विरहितैर् अचिरद्युतितेजसा । उदितपक्षम् इवारतनिःस्वनैः पृथुनितम्बविलम्बिभिर् अम्बुदैः ॥ BhKir_5.6 ॥ दधतम् आकरिभिः करिभिः क्षतैः समवतारसमैर् असमैस् तटैः । विविधकामहिता महिताम्भसः स्फुटसरोजवना जवना नदीः ॥ BhKir_5.7 ॥ नवविनिद्रजपाकुसुमत्विषां द्युतिमतां निकरेण महाश्मनाम् । विहितसांध्यमयूखम् इव क्वचिन् निचितकाञ्चनभित्तिषु सानुषु ॥ BhKir_5.8 ॥ पृथुकदम्बकदम्बकराजितं ग्रहितमालतमालवनाकुलम् । लघुतुषारतुषारजलश्च्युतं धृतसदानसदाननदन्तिनम् ॥ BhKir_5.9 ॥ रहितरत्नचयान् न शिलोच्चयान् अफलताभवना न दरीभुवः । विपुलिनाम्बुरुहा न सरिद्वधूर् अकुसुमान् दधतं न महीरुहः ॥ BhKir_5.10 ॥ व्यथितसिन्धुम् अनीरशनैः शनैर् अमरलोकवधूजघनैर् घनैः । फणभृताम् अभितो विततं ततं दयितरम्यलताबकुलैः कुलैः ॥ BhKir_5.11 ॥ ससुरचापम् अनेकमणिप्रभैर् अपपयोविशदं हिमपाण्डुभिः । अविचलं शिखरैर् उपबिभ्रतं ध्वनितसूचितम् अम्बुमुचां चयम् ॥ BhKir_5.12 ॥ विकचवारिरुहं दधतं सरः सकलहंसगणं शुचि मानसम् । शिवम् अगात्मजया च कृतेर्ष्यया सकलहं सगणं शुचिमानसम् ॥ BhKir_5.13 ॥ ग्रहविमानगणान् अभितो दिवं ज्वलयतौषधिजेन कृशानुना । मुहुर् अनुस्मरयन्तम् अनुक्षपं त्रिपुरदाहम् उपापतिसेविनः ॥ BhKir_5.14 ॥ विततशीकरराशिभिर् उच्छ्रितैर् उपलरोधविवर्तिभिर् अम्बुभिः । दधतम् उन्नतसानुसमुद्धतां धृतसितव्यजनाम् इव जाह्नवीम् ॥ BhKir_5.15 ॥ अनुचरेण धनाधिपतेर् अथो नगविलोकनविस्मितमानसः । स जगदे वचनं प्रियम् आदरान् मुखरतावसरे हि विराजते ॥ BhKir_5.16 ॥ अलम् एष विलोकितः प्रजानां सहसा संहतिम् अंहसां विहन्तुम् । घनवर्त्म सहस्रधेव कुर्वन् हिमगौरैर् अचलाधिपः शिरोभिः ॥ BhKir_5.17 ॥ इह दुरधिगमैः किंचिद् एवागमैः सततम् असुतरं वर्णयन्त्य् अन्तरम् । अमुम् अतिविपिनं वेद दिग्व्यापिनं पुरुषम् इव परं पद्मयोनिः परम् ॥ BhKir_5.18 ॥ रुचिरपल्लवपुष्पलतागृहैर् उपलसज्जलजैर् जलराशिभिः । नयति संततम् उत्सुकताम् अयं धृतिमतीर् उपकान्तम् अपि स्त्रियः ॥ BhKir_5.19 ॥ सुलभैः सदा नयवतायवता निधिगुह्यकाधिपरमैः परमैः । अमुना धनैः क्षितिभृतातिभृता समतीत्य भाति जगती जगती ॥ BhKir_5.20 ॥ अखिलम् इदम् अमुष्य गैरीगुरोस् त्रिभुवनम् अपि नैति मन्ये तुलाम् । अधिवसति सदा यद् एनं जनैर् अविदितविभवो भवानीपतिः ॥ BhKir_5.21 ॥ वीतजन्मजरसं परं शुचि ब्रह्मणः पदम् उपैतुम् इच्छताम् । आगमाद् इव तमोपहाद् इतः सम्भवन्ति मतयो भवच्छिदः ॥ BhKir_5.22 ॥ दिव्यस्त्रीणां सचरणलाक्षारागा रागायाते निपतितपुष्पापीडाः । पीडाभाजः कुसुमचिताः साशंसं शंसन्त्य् अस्मिन् सुरतविशेषं शय्याः ॥ BhKir_5.23 ॥ गुणसम्पदा समधिगम्य परं महिमानम् अत्र महिते जगताम् । नयशालिनि श्रिय इवाधिपतौ विरमन्ति न ज्वलितुम् औषधयः ॥ BhKir_5.24 ॥ कुररीगणः कृतरवस् तरवः कुसुमानताः सकमलं कमलम् । इह सिन्धवश् च वरणावरणाः करिणां मुदे सनलदानलदाः ॥ BhKir_5.25 ॥ सादृश्यं गतम् अपनिद्रचूतगन्धैर् आमोदं मदजलसेकजं दधानः । एतस्मिन् मदयति कोकिलान् अकाले लीनालिः सुरकरिणां कपोलकाषः ॥ BhKir_5.26 ॥ सनाकवनितं नितम्बरुचिरं चिरं सुनिनदैर् नदैर् वृतम् अमुम् । मता फलवतो ऽवतो रसपरा परास्तवसुधा सुधाधिवसति ॥ BhKir_5.27 ॥ श्रीमल्लताभवनम् ओषधयः प्रदीपाः शय्या नवानि हरिचन्दनपल्लवानि । अस्मिन् रतिश्रमनुदश् च सरोजवाताः स्मर्तुं दिशन्ति न दिवः सुरसुन्दरीभ्यः ॥ BhKir_5.28 ॥ ईशार्थम् अम्भसि चिराय तपश् चरन्त्या यादोविलङ्घनविलोलविलोचनायाः । आलम्बताग्रकरम् अत्र भवो भवान्याः श्च्योतन्निदाघसलिलाङ्गुलिना करेण ॥ BhKir_5.29 ॥ येनापविद्धसलिलः स्फुटनागसद्मा देवासुरैर् अमृतम् अम्बुनिधिर् ममन्थे । व्यावर्तनैर् अहिपतेर् अयम् आहिताङ्कः खं व्यालिखन्न् इव विभाति स मन्दराद्रिः ॥ BhKir_5.30 ॥ नीतोच्छ्रायं मुहुर् अशिशिररश्मेर् उस्रैर् आनीलाभैर् विरचितपरभागा रत्नैः । ज्योत्स्नाशङ्काम् इव वितरति हंसश्येनी मध्ये ऽप्य् अह्नः स्फटिकरजतभित्तिच्छाया ॥ BhKir_5.31 ॥ दधत इव विलासशालि नृत्यं मृदु पतता पवनेन कम्पितानि । इह ललितविलासिनीजनभ्रू- गतिकुटिलेषु पयःसु पङ्कजानि ॥ BhKir_5.32 ॥ अस्मिन्न् अगृह्यत पिनाकभृता सलीलम् आबद्धवेपथुर् अधीरविलोचनायाः । विन्यस्तमङ्गलमहौषधिर् ईश्वरायाः स्रस्तोरगप्रतिसरेण करेण पाणिः ॥ BhKir_5.33 ॥ क्रामद्भिर् घनपदवीम् अनेकसंख्यैस् तेजोभिः शुचिमणिजन्मभिर् विभिन्नः । उस्राणां व्यभिचरतीव सप्तसप्तेः पर्यस्यन्न् इह निचयः सहस्रसंख्याम् ॥ BhKir_5.34 ॥ व्यधत्त यस्मिन् पुरम् उच्चगोपुरं पुरां विजेतुर् धृतये धनाधिपः । स एष कैलास उपान्तसर्पिणः करोत्य् अकालास्तमयं विवस्वतः ॥ BhKir_5.35 ॥ नानारत्नज्योतिषां संनिपातैश् छन्नेष्व् अन्तःसानु वप्रान्तरेषु । बद्धां बद्धां भित्तिशङ्काम् अमुष्मिन् नावानावान् मातरिश्वा निहन्ति ॥ BhKir_5.36 ॥ रम्या नवद्युतिर् अपैति न शाद्वलेभ्यः श्यामीभवन्त्य् अनुदिनं नलिनीवनानि । अस्मिन् विचित्रकुसुमस्तबकाचितानां शाखाभृतां परिणमन्ति न पल्लवानि ॥ BhKir_5.37 ॥ परिसरविषयेषु लीढमुक्ता हरिततृणोद्गमशङ्कया मृगीभिः । इह नवशुककोमला मणीनां रविकरसंवलिताः फलन्ति भासः ॥ BhKir_5.38 ॥ उत्फुल्लस्थलनलिनीवनाद् अमुष्माद् उद्धूतः सरसिजसम्भवः परागः । वात्याभिर् वियति विवर्तितः समन्ताद् आधत्ते कनकमयातपत्रलक्ष्मीम् ॥ BhKir_5.39 ॥ इह सनियमयोः सुरापगायाम् उषसि सयावकसव्यपादरेखा । कथयति शिवयोः शरीरयोगं विषमपदा पदवी विवर्तनेषु ॥ BhKir_5.40 ॥ संमूर्छतां रजतभित्तिमयूखजालैर् आलोकपादपलतान्तरनिर्गतानाम् । घर्मद्युतेर् इह मुहुः पटलानि धाम्नाम् आदर्शमण्डलनिभानि समुल्लसन्ति ॥ BhKir_5.41 ॥ शुक्लैर् मयूखनिचयैः परिवीतमूर्तिर् वप्राभिघातपरिमण्डलितोरुदेहः । शृङ्गाण्य् अमुष्य भजते गणभर्तुर् उक्षा कुर्वन् वधूजनमनःसु शशाङ्कशङ्काम् ॥ BhKir_5.42 ॥ सम्प्रति लब्धजन्म शनकैः कथम् अपि लघुनि क्षीणपयस्य् उपेयुषि भिदां जलधरपटले । खण्डितविग्रहं बलभिदो धनुर् इह विविधाः पूरयितुं भवन्ति विभवः शिखरमणिरुचः ॥ BhKir_5.43 ॥ स्नपितनवलतातरुप्रवालैर् अमृतलवस्रुतिशालिभिर् मयूखैः । सततम् असितयामिनीषु शम्भो अमलयतीह वनान्तम् इन्दुलेखा ॥ BhKir_5.44 ॥ क्षिपति यो ऽनुवनं विततां बृहद् बृहतिकाम् इव रौचनिकीं रुचम् । अयम् अनेकहिरण्मयकंदरस् तव पितुर् दयितो जगतीधरः ॥ BhKir_5.45 ॥ सक्तिं लवाद् अपनयत्य् अनिले लतानां वैरोचनैर् द्विगुणिताः सहसा मयूखैः । रोधोभुवां मुहुर् अमुत्र हिरण्मयीनां भासस् तडिद्विलसितानि विडम्बयन्ति ॥ BhKir_5.46 ॥ कषणकम्पनिरस्तमहाहिभिः क्षणविमत्तमतङ्गजवर्जितैः । इह मदस्नपितैर् अनुमीयते सुरगजस्य गतं हरिचन्दनैः ॥ BhKir_5.47 ॥ जलदजालघनैर् असिताश्मनाम् उपहतप्रचयेह मरीचिभिः । भवति दीप्तिर् अदीपितकंदरा तिमिरसंवलितेव विवस्वतः ॥ BhKir_5.48 ॥ भव्यो भवन्न् अपि मुनेर् इह शासनेन क्षात्रे स्थितः पथि तपस्य हतप्रमादः । प्रायेण सत्य् अपि हितार्थकरे विधौ हि श्रेयांसि लब्धुम् असुखानि विनान्तरायैः ॥ BhKir_5.49 ॥ मा भूवन्न् अपथहृतस् तवेन्द्रियाश्वाः संतापे दिशतु शिवः शिवां प्रसक्तिम् । रक्षन्तस् तपसि बलं च लोकपालाः कल्याणीम् अधिकफलां क्रियां क्रियायुः ॥ BhKir_5.50 ॥ इत्य् उक्त्वा सपदि हितं प्रियं प्रियार्हे धाम स्वं गतवति राजराजभृत्ये । सोत्कण्ठं किम् अपि पृथासुतः प्रदध्यौ संधत्ते भृशम् अरतिं हि सद्वियोगः ॥ BhKir_5.51 ॥ तम् अनतिशयनीयं सर्वतः सारयोगाद् अविरहितम् अनेकेनाङ्कभाजा फलेन । अकृशम् अकृशलक्ष्मीश् चेतसाशंसितं स स्वम् इव पुरुषकारं शैलम् अभ्याससाद ॥ BhKir_5.52 ॥ रुचिराकृतिः कनकसानुम् अथो परमः पुमान् इव पतिं पतताम् । धृतसत्पथस् त्रिपथगाम् अभितः स तम् आरुरोह पुरुहूतसुतः ॥ BhKir_6.1 ॥ तम् अनिन्द्यबन्दिन इवेन्द्रसुतं विहितालिनिक्वणजयध्वनयः । पवनेरिताकुलविजिह्मशिखा जगतीरुहो ऽवचकरुः कुसुमैः ॥ BhKir_6.2 ॥ अवधूतपङ्कजपरागकणास् तनुजाह्नवीसलिलवीचिभिदः । परिरेभिरे ऽभिमुखम् एत्य सुखाः सुहृदः सखायम् इव तं मरुतः ॥ BhKir_6.3 ॥ उदितोपलस्खलनसंवलिताः स्फुटहंससारसविरावयुजः । मुदम् अस्य माङ्गलिकतूर्यकृतां ध्वनयः प्रतेनुर् अनुवप्रम् अपाम् ॥ BhKir_6.4 ॥ अवरुग्णतुङ्गसुरदारुतरौ निचये पुरः सुरसरित्पयसाम् । स ददर्श वेतसवनाचरितां प्रणतिं बलीयसि समृद्धिकरीम् ॥ BhKir_6.5 ॥ प्रबभूव नालम् अवलोकयितुं परितः सरोजरजसारुणितम् । सरिदुत्तरीयम् इव संहतिमत् स तरङ्गरङ्गि कलहंसकुलम् ॥ BhKir_6.6 ॥ दधति क्षतीः परिणतद्विरदे मुदितालियोषिति मदस्रुतिभिः । अधिकां स रोधसि बबन्ध धृतिं महते रुजन्न् अपि गुणाय महान् ॥ BhKir_6.7 ॥ अनुहेमवप्रम् अरुणैः समतां गतम् ऊर्मिभिः सहचरं पृथुभिः । स रथाङ्गनामवनितां करुणैर् अनुबध्नतीम् अभिननन्द रुतैः ॥ BhKir_6.8 ॥ सितवाजिने निजगदू रुचयश् चलवीचिरागरचनापटवः । मणिजालम् अम्भसि निमग्नम् अपि स्फुरितं मनोगतम् इवाकृतयः ॥ BhKir_6.9 ॥ उपलाहतोद्धततरङ्गधृतं जविना विधूतविततं मरुता । स ददर्श केतकशिखाविशदं सरितः प्रहासम् इव फेनम् अपाम् ॥ BhKir_6.10 ॥ बहु बर्हिचन्द्रिकनिभं विदधे धृतिम् अस्य दानपयसां पटलम् । अवगाढम् ईक्षितुम् इवैभपतिं विकसद्विलोचनशतं सरितः ॥ BhKir_6.11 ॥ प्रतिबोधजृम्भणविभीनमुखी पुलिने सरोरुहदृशा ददृशे । पतदच्छमौक्तिकमणिप्रकरा गलदश्रुबिन्दुर् इव शुक्तिवधूः ॥ BhKir_6.12 ॥ शुचिर् अप्सु विद्रुमलताविटपस् तनुसान्द्रफेनलवसंवलितः । स्मरदायिनः स्मरयति स्म भृशं दयिताधरस्य दशनांशुभृतः ॥ BhKir_6.13 ॥ उपलभ्य चञ्चलतरङ्गहृतं मदगन्धम् उत्थितवतां पयसः । प्रतिदन्तिनाम् इव स सम्बुबुधे करियादसाम् अभिमुखान् करिणः ॥ BhKir_6.14 ॥ स जगाम विस्मयम् उद्वीक्ष्य पुरः सहसा समुत्पिपतिषोः फणिनः । प्रहितं दिवि प्रजविभिः श्वसितैः शरदभ्रविभ्रमम् अपां पटलम् ॥ BhKir_6.15 ॥ स ततार सैकतवतीर् अभितः शफरीपरिस्फुरितचारुदृशः । ललिताः सखीर् इव बृहज्जघनाः सुरनिम्नगाम् उपयतीः सरितः ॥ BhKir_6.16 ॥ अधिरुह्य पुष्पभरनम्रशिखैः परितः परिष्कृततलां तरुभिः । मनसः प्रसत्तिम् इव मूर्ध्नि गिरेः शुचिम् आससाद स वनान्तभुवम् ॥ BhKir_6.17 ॥ अनुसानु पुष्पितलताविततिः फलितोरुभूरुहविविक्तवनः । धृतिम् आततान तनयस्य हरेस् तपसे ऽधिवस्तुम् अचलाम् अचलः ॥ BhKir_6.18 ॥ प्रणिधाय तत्र विधिनाथ धियं दधतः पुरातनमुनेर् मुनिताम् । श्रमम् आदधाव् असुकरं न तपः किम् इवावसादकरम् आत्मवताम् ॥ BhKir_6.19 ॥ शमयन् धृतेन्द्रियशमैकसुखः शुचिभिर् गुणैर् अघमयं स तमः । प्रतिवासरं सुकृतिभिर् ववृधे विमलः कलाभिर् इव शीतरुचिः ॥ BhKir_6.20 ॥ अधरीचकार च विवेकगुणाद् अगुणेषु तस्य धियम् अस्तवतः । प्रतिघातिनीं विषयसङ्गरतिं निरुपप्लवः शमसुखानुभवः ॥ BhKir_6.21 ॥ मनसा जपैः प्रणतिभिः प्रयतः समुपेयिवान् अधिपतिं स दिवः । सहजेतरे जयशमौ दधती बिभरांबभूव युगपन् महसी ॥ BhKir_6.22 ॥ शिरसा हरिन्मणिनिभः स वहन् कृतजन्मनो ऽभिषवणेन जटाः । उपमां ययाव् अरुणदीधितिभिः परिमृष्टमूर्धनि तमालतरौ ॥ BhKir_6.23 ॥ धृतहेतिर् अप्य् अधृतजिह्ममतिश् चरितैर् मुनीन् अधरयञ् शुचिभिः । रजयांचकार विरजाः स मृगान् कम् इवेशते रमयितुं न गुणाः ॥ BhKir_6.24 ॥ अनुकूलपातिनम् अचण्डगतिं किरता सुगन्धिम् अभितः पवनम् । अवधीरितार्तवगुणं सुखतां नयता रुचां निचयम् अंशुमतः ॥ BhKir_6.25 ॥ नवपल्लवाञ्जलिभृतः प्रचये बृहतस् तरून् गमयतावनतिम् । स्तृणता तृणैः प्रतिनिशं मृदुभिः शयनीयताम् उपयतीं वसुधाम् ॥ BhKir_6.26 ॥ पतितैर् अपेतजलदान् नभसः पृषतैर् अपां शमयता च रजः । स दयालुनेव परिगाढकृशः परिचर्ययानुजगृहे तपसा ॥ BhKir_6.27 ॥ महते फलाय तद् अवेक्ष्य शिवं विकसन्निमित्तकुसुमं स पुरः । न जगाम विस्मयवशं वशिनां न निहन्ति धैर्यम् अनुभावगुणः ॥ BhKir_6.28 ॥ तद् अभूरिवासरकृतं सुकृतैर् उपलभ्य वैभवम् अनन्यभवम् । उपतस्थुर् आस्थितविषादधियः शतयज्वनो वनचरा वसतिम् ॥ BhKir_6.29 ॥ विदिताः प्रविश्य विहितानतयः शिथिलीकृते ऽधिकृतकृत्यविधौ । अनपेतकालम् अभिरामकथाः कथयांबभूवुर् इति गोत्रभिदे ॥ BhKir_6.30 ॥ शुचिवल्कवीततनुर् अन्यतमस् तिमिरच्छिदाम् इव गिरौ भवतः । महते जयाय मघवन्न् अनघः पुरुषस् तपस्यति तपज् जगतीम् ॥ BhKir_6.31 ॥ स बिभर्ति भीषणभुजंगभुजः पृथि विद्विषां भयविधायि धनुः । अमलेन तस्य धृतसच्चरिताश् चरितेन चातिशयिता मुनयः ॥ BhKir_6.32 ॥ मरुतः शिवा नवतृणा जगती विमलं नभो रजसि वृष्टिर् अपाम् । गुणसम्पदानुगुणतां गमितः कुरुते ऽस्य भक्तिम् इव भूतगणः ॥ BhKir_6.33 ॥ इतरेतरानभिभवेन मृगास् तम् उपासते गुरुम् इवान्तसदः । विनमन्ति चास्य तरवः प्रचये परवान् स तेन भवतेव नगः ॥ BhKir_6.34 ॥ उरु सत्त्वम् आह विपरिश्रमता परमं वपुः प्रथयतीव जयम् । शमिनो ऽपि तस्य नवसंगमने विभुतानुषङ्गि भयम् एति जनः ॥ BhKir_6.35 ॥ ऋषिवंशजः स यदि दैत्यकुले यदि वान्वये महति भूमिभृताम् । चरतस् तपस् तव वनेषु सदा न वयं निरूपयितुम् अस्य गतिम् ॥ BhKir_6.36 ॥ विगणय्य कारणम् अनेकगुणं निजयाथवा कथितम् अल्पतया । असद् अप्य् अदः सहितुम् अर्हति नः क्व वनेचराः क्व निपुणा मतयः ॥ BhKir_6.37 ॥ अधिगम्य गुह्यकगणाद् इति तन् मनसः प्रियं प्रियसुतस्य तपः । निजुगोप हर्षम् उदितं मघवा नयवर्त्मगाः प्रभवतां हि धियः ॥ BhKir_6.38 ॥ प्रणिधाय चित्तम् अथ भक्ततया विदिते ऽप्य् अपूर्व इव तत्र हरिः । उपलब्धुम् अस्य नियमस्थिरतां सुरसुन्दरीर् इति वचो ऽभिदधे ॥ BhKir_6.39 ॥ सुकुमारम् एकम् अणु मर्मभिदाम् अतिदूरगं युतम् अमोघतया । अविपक्षम् अस्त्रम् अपरं कतमद् विजयाय यूयम् इव चित्तभुवः ॥ BhKir_6.40 ॥ भववीतये हतबृहत्तमसाम् अवबोधवारि रजसः शमनम् । परिपीयमाणम् इव वो ऽसकलैर् अवसादम् एति नयनाञ्जलिभिः ॥ BhKir_6.41 ॥ बहुधा गतां जगति भूतसृजा कमनीयतां समभिहृत्य पुरा । उपपादिता विदधता भवतीः सुरसद्मयानसुमुखी जनता ॥ BhKir_6.42 ॥ तद् उपेत्य विघ्नयत तस्य तपः कृतिभिः कलासु सहिताः सचिवैः । हृतवीतरागमनसां ननु वः सुखसङ्गिनं प्रति सुखावजितिः ॥ BhKir_6.43 ॥ अविमृष्यम् एतद् अभिलष्यति स द्विषतां वधेन विषयाभिरतिम् । भववीतये न हि तथा स विधिः क्व शरासनं क्व च विमुक्तिपथः ॥ BhKir_6.44 ॥ पृथुदाम्नि तत्र परिबोधि च मा भवतीभिर् अन्यमुनिवद् विकृतिः । स्वयशांसि विक्रमवताम् अवतां न वधूष्व् अघानि विमृष्यन्ति धियः ॥ BhKir_6.45 ॥ आशंसितापचितिचारु पुरः सुराणाम् आदेशम् इत्य् अभिमुखं समवाप्य भर्तुः । लेभे परां द्युतिम् अमर्त्यवधूसमूहः सम्भावना ह्य् अधिकृतस्य तनोति तेजः ॥ BhKir_6.46 ॥ प्रणतिम् अथ विधाय प्रस्थिताः सद्मनस् ताः स्तनभरनमिताङ्गीर् अङ्गनाः प्रीतिभाजः । अचलनलिनलक्ष्मीहारि नालं बभूव स्तिमितम् अमरभर्तुर् द्रष्टुम् अक्ष्णां सहस्रम् ॥ BhKir_6.47 ॥ श्रीमद्भिः सरथगजैः सुराङ्गनानां गुप्तानाम् अथ सचिवैस् त्रिलोकभर्तुः । संमूर्छन्न् अलघुविमानरन्ध्रभिन्नः प्रस्थानं समभिदधे मृदङ्गनादः ॥ BhKir_7.1 ॥ सोत्कण्ठैर् अमरगणैर् अनुप्रकीर्णान् निर्याय ज्वलितरुचः पुरान् मघोनः । रामाणाम् उपरि विवस्वतः स्थितानां नासेदे चरितगुणत्वम् आतपत्रैः ॥ BhKir_7.2 ॥ धूतानाम् अभिमुखपातिभिः समीरैर् आयासाद् अविशदलोचनोत्पलानाम् । आनिन्ये मदजनितां श्रियं वधूनाम् उष्णांशुद्युतिजनितः कपोलरागः ॥ BhKir_7.3 ॥ तिष्ठद्भिः कथम् अपि देवतानुभावाद् आकृष्टैः प्रजविभिर् आयतं तुरङ्गैः । नेमीनाम् असति विवर्तनई रथौघैर् आसेदे वियति विमानवत् प्रवृत्तिः ॥ BhKir_7.4 ॥ कान्तानां कृतपुलकः स्तनाङ्गरागे वक्त्रेषु च्युततिलकेषु मौक्तिकाभस् । सम्पेदे श्रमसलिलोद्गमो विभूषा रम्याणां विकृतिर् अपि श्रियं तनोति ॥ BhKir_7.5 ॥ राजद्भिः पथि मरुताम् अभिन्नरूपैर् उल्कार्चिः स्फुटगतिभिर् ध्वजाङ्कुशानाम् । तेजोभिः कनकनिकाषराजिगौरैर् आयामः क्रियत इव स्म सातिरेकः ॥ BhKir_7.6 ॥ रामाणाम् अवजितमाल्यसौकुमार्ये सम्प्राप्ते वपुषि सहत्वम् आतपस्य । गन्धर्वैर् अधिगतविस्मयैः प्रतीये कल्याणी विधिषु विचित्रता विधातुः ॥ BhKir_7.7 ॥ सिन्दूरैः कृतरुचयः सहेमकक्ष्याः स्रोतोभिस् त्रिदशगजा मदं क्षरन्तः । सादृश्यं ययुर् अरुणांशुरागभिन्नैर् वर्षद्भिः स्फुरितशतह्रदैः पयोदैः ॥ BhKir_7.8 ॥ अत्यर्थं दुरुपसदाद् उपेत्य दूरं पर्यन्ताद् अहिममयूखमण्डलस्य । आशानाम् उपरचिताम् इवैकवेणीं रम्योर्मीं त्रिदशनदीं ययुर् बलानि ॥ BhKir_7.9 ॥ आमत्तभ्रमरकुलाकुलानि धुन्वन्न् उद्भूतग्रथितरजांसि पङ्कजानि । कान्तानां गगननदीतरङ्गशीतः संतापं विरमयति स्म मातरिश्वा ॥ BhKir_7.10 ॥ सम्भिन्नैर् इभतुरगावगाहनेन प्राप्योर्वीर् अनुपदवीं विमानपङ्क्तीः । तत्पूर्वं प्रतिविदधे सुरापगाया वप्रान्तस्खलितविवर्तनं पयोभिः ॥ BhKir_7.11 ॥ क्रान्तानां ग्रहचरितात् पथो रथानाम् अक्षाग्रक्षतसुरवेश्मवेदिकानाम् । निःसङ्गं प्रधिभिर् उपाददे विवृत्तिः सम्पीडक्षुभितजलेषु तोयदेषु ॥ BhKir_7.12 ॥ तप्तानाम् उपदधिरे विषाणभिन्नाः प्रह्लादं सुरकरिणां घनाः क्षरन्तः । युक्तानां खलु महतां परोपकारे कल्याणी भवति रुजत्स्व् अपि प्रवृत्तिः ॥ BhKir_7.13 ॥ संवाता मुहुर् अनिलेन नीयमाने दिव्यस्त्रीजघनवरांशुके विवृत्तिम् । पर्यस्यत्पृथुमणिमेखलांशुजालं संजज्ञे युतकम् इवान्तरीयम् ऊर्वोः ॥ BhKir_7.14 ॥ प्रत्यार्द्रीकृततिलकास् तुषारपातैः प्रह्लादं शमितपरिश्रमा दिशन्तः । कान्तानां बहुमतिम् आययुः पयोदा नाल्पीयान् बहु सुकृतं हिनस्ति दोषः ॥ BhKir_7.15 ॥ यातस्य ग्रथिततरङ्गसैकताभे विच्छेदं विपयसि वारिवाहजाले । आतेनुस् त्रिदशवधूजनाङ्गभाजां संधानं सुरधनुषः प्रभा मणीनाम् ॥ BhKir_7.16 ॥ संसिद्धाव् इति करणीयसंनिबद्धैर् आलापैः पिपतिषतां विलङ्घ्य वीथीम् । आसेदे दशशतलोचनध्वजिन्या जीमूतैर् अपिहितसानुर् इन्द्रकीलः ॥ BhKir_7.17 ॥ आकीर्णा मुखनलिनैर् विलासिनीनाम् उद्भूतस्फुटविशदातपत्रफेना । सा तूर्यध्वनितगभीरम् आपतन्ती भूभर्तुः शिरसि नभोनदीव रेजे ॥ BhKir_7.18 ॥ सेतुत्वं दधति पयोमुचां विताने संरम्भाद् अभिपततो रथ्ठजवेन । आनिन्युर् नियमितरश्मिभुग्नघोणाः कृच्छ्रेण क्षितिम् अवनामितस् तुरङ्गाः ॥ BhKir_7.19 ॥ माहेन्द्रं नगम् अभितः करेणुवर्याः पर्यन्तस्थितजलदा दिवः पतन्तः । सादृश्यं निलयननिष्प्रकम्पपक्षैर् आजग्मुर् जलनिधिशायिभिर् नगेन्द्रैः ॥ BhKir_7.20 ॥ उत्सङ्गे समविषमे समं महाद्रेः क्रान्तानां वियदभिपातलाघवेन । आ मूलाद् उपनदि सैकतेषु लेभे सामग्री खुरपदवी तुरङ्गमाणाम् ॥ BhKir_7.21 ॥ सध्वानं निपतितनिर्झरासु मन्द्रैः संमूर्छन् प्रतिनिनदैर् अधित्यकासु । उद्ग्रीवैर् घनरवशङ्कया मयूरैः सोत्कण्ठं ध्वनिर् उपशुश्रुवे रथानाम् ॥ BhKir_7.22 ॥ सम्भिन्नाम् अविरलपातिभिर् मयूखैर् नीलानां भृशम् उपमेखलं मणीनाम् । विच्छिनाम् इव वनिता नभोन्तराले वप्राम्भःस्रुतिम् अवलोकयांबभूवुः ॥ BhKir_7.23 ॥ आसन्नद्विपपदवीमदानिलाय क्रुध्यन्तो धियम् अवमत्य धूर्गतानाम् । सव्याजं निजकरिणीभिर् आत्तचित्ताः प्रस्थानं सुरकरिणः कथंचिद् ईषुः ॥ BhKir_7.24 ॥ नीरन्ध्रं पथिषु रजो रथाङ्गनुन्नं पर्यस्यन् नवसलिलारुणं वहन्ती । आतेने वनगहनानि वाहिनी सा घर्मान्तक्षुभितजलेव जह्नुकन्या ॥ BhKir_7.25 ॥ सम्भोगक्षमगहनाम् अथोपगङ्गं बिभ्राणां ज्वलितमणीनि सैकतानि । अध्यूषुश् च्युतकुसुमाचितां सहाया वृत्रारेर् अविरलशाद्वलां धरित्रीम् ॥ BhKir_7.26 ॥ भूभर्तुः समधिकम् आदधे तदोर्व्याः श्रीमत्तां हरिसखवाहिनीनिवेशः । संसक्तौ किम् असुलभं महोदयानाम् उच्छ्रायं नयति यदृच्छयापि योगः ॥ BhKir_7.27 ॥ सामोदाः कुसुमतरुश्रियो विविक्ताः सम्पत्तिः किसलयशालिनीलतानाम् । साफल्यं ययुर् अमराङ्गनोपभुक्ताः सा लक्ष्मीर् उपकुरुते यया परेषाम् ॥ BhKir_7.28 ॥ क्लान्तो ऽपि त्रिदशवधूजनः पुरस्ताल् लीनाहिश्वसितविलोलपल्लवानाम् । सेव्यानां हतविनयैर् इवावृतानां सम्पर्कं परिहरति स्म चन्दनानाम् ॥ BhKir_7.29 ॥ उत्सृष्टध्वजकुथकङ्कटा धरित्रीम् आनीता विदितनयैः श्रमं विनेतुम् । आक्षिप्तद्रुमगहना युगान्तवातैः पर्यस्ता गिरय इव द्विपा विरेजुः ॥ BhKir_7.30 ॥ प्रस्थानश्रमजनितां विहाय निद्राम् आमुक्ते गजपतिना सदानपङ्के । शय्यान्ते कुलमलिनां क्षणं विलीनं संरम्भच्युतम् इव शृङ्खलं चकाशे ॥ BhKir_7.31 ॥ आयस्तः सुरसरिदोघरुद्धवर्त्मा सम्प्राप्तुं वनगजदानगन्धि रोधः । मूर्धानं निहितशिताङ्कुशं विधुन्वन् यन्तारं न विगणयांचकार नागः ॥ BhKir_7.32 ॥ आरोढुः समवनतस्य पीतशेषे साशङ्कं पयसि समीरिते करेण । संमार्जन्न् अरुणमदस्रुती कपोलौ सस्यन्दे मद इव शीकरः करेणोः ॥ BhKir_7.33 ॥ आघ्राय क्षणम् अतितृष्यतापि रोषाद् उत्तीरं निहितविवृत्तलोचनेन । सम्पृक्तं वनकरिनां मदाम्बुसेकैर् नाचेमे हिमम् अपि वारि वारणेन ॥ BhKir_7.34 ॥ प्रश्च्योतन्मदसुरभीणि निम्नगायाः क्रीडन्तो गजपतयः पयांसि कृत्वा । किञ्जल्कव्यवहितताम्रदानलेखैर् उत्तेरुः सरसिजगन्धिभिः कपोलैः ॥ BhKir_7.35 ॥ आकीर्णं बलरजसा घनारुणेन प्रक्षोभैः सपदि तरङ्गितं तटेषु । मातङ्गोन्मथितसरोजरेणुपिङ्गं माञ्जिष्ठं वसनम् इवाम्बु निर्बभासे ॥ BhKir_7.36 ॥ श्रीमद्भिर् नियमितकन्धरापरान्तैः संसक्तैर् अगुरुवनेषु साङ्गहारम् । सम्प्रापे निसृतमदाम्बुभिर् गजेन्द्रैः प्रस्यन्दिप्रचलितगण्डशैलशोभा ॥ BhKir_7.37 ॥ निःशेषं प्रशमितरेणु वारणानां स्रोतोभिर् मदजलम् उज्झताम् अजस्रम् । आमोदं व्यवहितभूरिपुष्पगन्धो भिन्नैलासुरभिम् उवाह गन्धवाहः ॥ BhKir_7.38 ॥ सादृश्यं दधति गभीरमेघघोषैर् उन्निद्रक्षुभितमृगाधिपश्रुतानि । आतेनुश् चकितचकोरनीलकण्ठान् कच्छान्तान् अमरमहेभबृंहितानि ॥ BhKir_7.39 ॥ सास्रावसक्तकमनियपरिच्छदानाम् अध्वश्रमातुरवधूजनसेवितानाम् । जज्ञे निवेशनविभागपरिष्कृतानां लक्ष्मीः पुरोपवनजा वनपादपानाम् ॥ BhKir_7.40 ॥ अथ स्वमायाकृतमन्दिरोज्ज्वलं ज्वलन्मणि व्योमसदां सनातनम् । सुराङ्गना गोपतिचापगोपुरं पुरं वनानां विजिहीर्षया जहुः ॥ BhKir_8.1 ॥ यथायथं ताः सहिता नभश्चरैः प्रभाभिर् उद्भासितशैलवीरुधः । वनं विशन्त्यो वनजायतेक्षणाः क्षणद्युतीनां दधुर् एकरूपताम् ॥ BhKir_8.2 ॥ निवृत्तवृत्तोरुपयोधरक्लमः प्रवृत्तैनिर्ह्रादिविभूषणारवः । नितम्बिनीनां भृशम् आदधे धृतिं नभःप्रयाणाद् अवनौ परिक्रमः ॥ BhKir_8.3 ॥ घनानि कामं कुसुमानि बिभ्रतः करप्रचेयान्य् अपहाय शाखिनः । पुरो ऽभिसस्रे सुरसुन्दरीजनैर् यथोत्तरेच्छा हि गुणेषु कामिनः ॥ BhKir_8.4 ॥ तनूर् अलक्तारुणपाणिपल्लवाः स्फुरन्नखांशूत्करमञ्जरीभृतः । विलासिनीबाहुलता वनालयो विलेपनामोदहृताः सिषेविरे ॥ BhKir_8.5 ॥ निपीयमानस्तबका शिलीमुखैर् अशोकयष्टिश् चलबालपल्लवा । विडम्बयन्ती ददृशे वधूजनैर् अमन्ददष्टौष्ठकरावधूननम् ॥ BhKir_8.6 ॥ करौ धुनाना नवपल्लवाकृती वृथा कृथा मानिनि मा परिश्रमम् । उपेयुषी कल्पलताभिशङ्कया कथं न्व् इतस् त्रस्यति षट्पदावलिः ॥ BhKir_8.7 ॥ जहीहि कोपं दयितो ऽनुगम्यतां पुरानुशेते तव चञ्चलं मनः । इति प्रियं कांचिद् उपैतुम् इच्छतीं पुरो ऽनुनिन्ये निपुणः सखीजनः ॥ BhKir_8.8 ॥ समुन्नतैः काशदुकूलशालिभिः परिक्वणत्सारसपङ्क्तिमेखलैः । प्रतीरदेशैः स्वकलत्रचारुभिर् विभूषिताः कुञ्जसमुद्रयोषितः ॥ BhKir_8.9 ॥ विदूरपातेन भिदाम् उपेयुषश् च्युताः प्रवाहाद् अभितः प्रसारिणः । प्रियाङ्कशीताः शुचिमौक्तिकत्विषो वनप्रहासा इव वारिबिन्दवः ॥ BhKir_8.10 ॥ सखीजनं प्रेम गुरूकृतादरं निरीक्षमाणा इव नम्रमूर्तयः । स्थिरद्विरेफाञ्जनशरितोदरैर् विसारिभिः पुष्पविलोचनैर् लताः ॥ BhKir_8.11 ॥ उपेयुषीणां बृहतीर् अधित्यका मनांसि जह्रुः सुरराजयोषिताम् । कपोलकाषैः करिणां मदारुणैर् उपाहितश्यामरुचश् च चन्दनाः ॥ BhKir_8.12 ॥ स्वगोचरे सत्य् अपि वित्तहारिणा विलोभ्यमानाः प्रसवेन शाखिनाम् । नभश्चराणाम् उपकर्तुम् इच्छतां प्रियाणि चक्रुः प्रणयेन योषितः ॥ BhKir_8.13 ॥ प्रयच्छतोच्चैः कुसुमानि मानिनी विपक्षगोत्रं दयितेन लम्भिता । न किंचिद् ऊचे चरणेन केवलं लिलेख बाष्पाकुललोचना भुवम् ॥ BhKir_8.14 ॥ प्रिये ऽपरा यच्छति वाचम् उन्मुखी निबद्धदृष्टिः शिथिलाकुलोच्चया । समादधे नांशुकम् आहितं वृथा विवेद पुष्पेषु न पाणिपल्लवम् ॥ BhKir_8.15 ॥ सलीलम् आसक्तलतान्तभूषणं समासजन्त्या कुसुमावतंसकम् । स्तनोपपीडं नुनुदे नितम्बिना घनेन कश्चिज् जघनेन कान्तया ॥ BhKir_8.16 ॥ कलत्रभारेण विलोलनीविना गलद्दुकूलस्तनशालिनोरसा । बलिव्यपायस्फुटरोमराजिना निरायतत्वाद् उदरेण ताम्यता ॥ BhKir_8.17 ॥ विलम्बमानाकुलकेशपाशया कयाचिद् आविष्कृतबाहुमूलया । तरुप्रसूनान्य् अपदिश्य सादरं मनोधिनाथस्य मनः समाददे ॥ BhKir_8.18 ॥ व्यपोहितुं लोचनतो मुखानिलैर् अपारयन्तं किल पुष्पजं रजः । पयोधरेणोरसि काचिद् उन्मनाः प्रियं जघानोन्नतपीवरस्तनी ॥ BhKir_8.19 ॥ इमान्य् अमूनीत्य् अपवर्जिते शनैर् यथाभिरामं कुसुमाग्रपल्लवे । विहाय निःसारतयेव भूरुहान् पदं वनश्रीर् वनितासु संदधे ॥ BhKir_8.20 ॥ प्रवालभङ्गारुणपाणिपल्लवः परागपाण्डूकृतपीवरस्तनः । महीरुहः पुष्पसुगन्धिर् आददे वपुर्गुणोच्छ्रायम् इवाङ्गनाजनः ॥ BhKir_8.21 ॥ वरोरुभिर् वारणहस्तपीवरैश् चिराय खिन्नान् नवपल्लवश्रियः । समे ऽपि यातुं चरणान् अनीश्वरान् मदाद् इव प्रस्खलतः पदे पदे ॥ BhKir_8.22 ॥ विसारिकाञ्चीमणिरश्मिलब्धया मनोहरोच्छायनितम्बशोभया । स्थितानि जित्वा नवसैकतद्युतिं श्रमातिरिक्तैर् जघनानि गौरवैः ॥ BhKir_8.23 ॥ समुच्छ्वसत्पङ्कजकोशकोमलैर् उपाहितश्रीण्य् उपनीवि नाभिभिः । दधन्ति मध्येषु वलीविभङ्गिषु स्तनातिभाराद् उदराणि नम्रताम् ॥ BhKir_8.24 ॥ समानकान्तीनि तुषारभूषणैः सरोरुहैर् अस्फुटपत्त्रपङ्क्तिभिः । चितानि घर्माम्बुकणैः समन्ततो मुखान्य् अनुत्फुल्लविलोचनानि च ॥ BhKir_8.25 ॥ विनिर्यतीनां गुरुस्वेदमन्थरं सुराङ्गनानाम् अनुसानुवर्त्मनः । सविस्मयं रूपयतो नभश्चरान् विवेश तत्पूर्वम् इवेक्षणादरः ॥ BhKir_8.26 ॥ अथ स्फुरन्मीनविधूतपङ्कजा विपङ्कतीरस्खलितोर्मिसंहतिः । पयो ऽवगाढुं कलहंसनादिनी समाजुहावेव वधूः सुरापगा ॥ BhKir_8.27 ॥ प्रशान्तघर्माभिभवः शनैर् विवान् विलासिनीभ्यः परिमृष्टपङ्कजः । ददौ भुजालम्बम् इवात्तशीकरस् तरङ्गमालान्तरगोचरो ऽनिलः ॥ BhKir_8.28 ॥ गतैः सहावैः कलहंसविक्रमं कलत्रभारैः पुलिनं नितम्बिभिः । मुखैः सरोजानि च दीर्घलोचनैः सुरस्त्रियः साम्यगुणान् निरासिरे ॥ BhKir_8.29 ॥ विभिन्नपर्यन्तगमीनपङ्क्तयः पुरो विगाढाः सखिभिर् मरुत्वतः । कथंचिद् आपः सुरसुन्दरीजनैः सभीतिभिस् तत्प्रथमं प्रपेदिरे ॥ BhKir_8.30 ॥ विगाढमात्रे रमणीभिर् अम्भसि प्रयत्नसंवाहितपीवरोरुभिः । विभिद्यमाना विससार सारसान् उदस्य तीरेषु तरङ्गसंहतिः ॥ BhKir_8.31 ॥ शिलाघनैर् नाकसदाम् उरःस्थलैर् बृहन्निवेशैश् च वधूपयोधरैः । तटाभिनीतेन विभिन्नवीचिना रुषेव भेजे कलुषत्वम् अम्भसा ॥ BhKir_8.32 ॥ विधूतकेशाः परिलोलितस्रजः सुराङ्गनानां प्रविलुप्तचन्दनाः । अतिप्रसङ्गाद् विहितागसो मुहुः प्रकम्पम् ईयुः सभया इवोर्मयः ॥ BhKir_8.33 ॥ विपक्षचित्तोन्मथना नखव्रणास् तिरोहिता विभ्रममण्डनेन ये । हृतस्य शेषान् इव कुङ्कुमस्य तान् विकत्थनीयान् दधुर् अन्यथा स्त्रियः ॥ BhKir_8.34 ॥ सरोजपत्त्रे नु विलीनषट्पदे विलोलदृष्टेः स्विद् अमू विलोचने । शिरोरुहाः स्विन् नतपक्ष्मसन्ततेर् द्विरेफवृन्दं नु निशब्दनिश्चलम् ॥ BhKir_8.35 ॥ अगूढहासस्फुटदन्तकेसरं मुखं स्विद् एतद् विकसन् नु पङ्कजम् । इति प्रलीनां नलिनीवने सखीं विदांबभूवुः सुचिरेण योषितः ॥ BhKir_8.36 ॥ प्रियेण संग्रथ्य विपक्षसंनिधाव् उपाहितां वक्षसि पीवरस्तने । स्रजं न काचिद् विजहौ जलाविलां वसन्ति हि प्रेम्णि गुणा न वस्तुनि ॥ BhKir_8.37 ॥ असंशयं न्यस्तम् उपान्तरक्ततां यद् एव रोद्धुं रमणीभिर् अञ्जनम् । हृते ऽपि तस्मिन् सलिलेन शुक्लतां निरास रागो नयनेषु न श्रियम् ॥ BhKir_8.38 ॥ द्युतिं वहन्तो वनितावतंसका हृताः प्रलोभाद् इव वेगिभिर् जलैः । उपप्लुतास् तत्क्षणशोचनीयतां च्युताधिकाराः सचिवा इवाययुः ॥ BhKir_8.39 ॥ विपत्त्रलेखा निरलक्तकाधरा निरञ्जनाक्षीर् अपि बिभ्रतीः श्रियम् । निरीक्ष्य रामा बुबुधे नभश्चरैर् अलंकृतं तद्वपुषैव मण्डनम् ॥ BhKir_8.40 ॥ तथा न पूर्वं कृतभूषणादरः प्रियानुरागेण विलासिनीजनः । यथा जलार्द्रो नखमण्डनश्रिया ददाह दृष्टीश् च विपक्षयोषिताम् ॥ BhKir_8.41 ॥ शुभाननाः साम्बुरुहेषु भीरवो विलोलहाराश् चलफेनपङ्क्तिषु । नितान्तगौर्यो हृतकुङ्कुमेष्व् अलं न लेभिरे ताः परभागम् ऊर्मिषु ॥ BhKir_8.42 ॥ ह्रदाम्भसि व्यस्तवधूकराहते रवं मृदङ्गध्वनिधीरम् उज्झति । मुहुस्तनैस् तालस्समं समाददे मनोरमं नृत्यम् इव प्रवेपितम् ॥ BhKir_8.43 ॥ श्रिया हसद्भिः कलमानि सस्मितैर् अलंकृताम्बुः प्रतिमागतैर् मुखैः । कृतानुकूल्या सुरराजयोषितां प्रसादसाफल्यम् अवाप जाह्वनी ॥ BhKir_8.44 ॥ परिस्फुरन्मीनविघट्टितोरवः सुराङ्गनास् त्रासविलोलदृष्टयः । उपाययुः कम्पितपाणिपल्लवाः सखीजनस्यापि विलोकनीयताम् ॥ BhKir_8.45 ॥ भयाद् इवाश्लिष्य झषाहते ऽम्भसि प्रियं मुदानन्दयति स्म मानिनी । अकृत्रिमप्रेमरसाहितैर् मनो हरन्ति रामाः कृतकैर् अपीहितैः ॥ BhKir_8.46 ॥ तिरोहितान्तानि नितान्तम् आकुलैर् अपां विगाहाद् अलकैः प्रसारिभिः । ययुर् वधूनां वदनानि तुल्यतां द्विरेफवृन्दान्तरितैः सरोरुहैः ॥ BhKir_8.47 ॥ करौ धुनाना नवपल्लवाकृती पयस्य् अगाधे किल जातसम्भ्रमा । सखीषु निर्वाच्यम् अधार्ष्ठ्यदूषितं प्रियाङ्गसंश्लेषम् अवाप मानिनी ॥ BhKir_8.48 ॥ प्रियैः सलीलं करवारिवारितः प्रवृद्धनिःश्वासविकम्पितस्तनः । सविभ्रमाधूतकराग्रपल्लवो यथार्थताम् आप विलासिनीजनः ॥ BhKir_8.49 ॥ उदस्य धैर्यं दयितेन सादरं प्रसादितायाः करवारिवारितम् । मुखं निमीलन्नयनं नतभ्रुवः श्रियं सपत्नीवदनाद् इवाददे ॥ BhKir_8.50 ॥ विहस्य पाणौ विधृते धृताम्भसि प्रियेण वध्वा मदनार्द्रचेतसः । सखीव काञ्ची पयसा घनीकृता बभार वीतोच्चयबन्धम् अंशुकम् ॥ BhKir_8.51 ॥ निरञ्जने साचिविलोकितं दृशाव् अयावकं वेपथुर् ओष्ठपल्लवम् । नतभ्रुवो मण्डयदि स्म विग्रहे बलिक्रिया चातिलकं तदास्पदम् ॥ BhKir_8.52 ॥ निमीलदाकेकरलोचचक्षुषां प्रियोपकण्ठं कृतगात्रवेपथुः । निमज्जतीनां श्वसितोद्धतस्तनः श्रमो नु तासां मदनो नु पप्रथे ॥ BhKir_8.53 ॥ प्रियेण सिक्ता चरमं विपक्षतश् चुकोप काचिन् न तुतोष सान्त्वनैः । जनस्य रूढप्रणयस्य चेतसः किम् अप्य् अमर्षो ऽनुनये भृशायते ॥ BhKir_8.54 ॥ इत्थं विहृत्य वनिताभिर् उदस्यमानं पीनस्तनोरुजघनस्थलशालिनीभिः । उत्सर्पितोर्मिचयलङ्घिततीरदेशम् औत्सुक्य् अनुन्नम् इव वारि पुरः प्रतस्थे ॥ BhKir_8.55 ॥ तीरान्तराणि मिथुनानि रथाङ्गनाम्नां नीत्वा विलोलितसरोजवनश्रियस् ताः । संरेजिरे सुरसरिज्जलधौतहारास् तारावितानतरला इव यामवत्यः ॥ BhKir_8.56 ॥ संक्रान्तचन्दनरसाहितवर्णभेदं विच्छिन्नभूषणमणिप्रकरांशुचित्रम् । बद्धोर्मि नाकवनितापरिभुक्तमुक्तं सिन्धोर् बभार सलिलं शयनीयलक्ष्मीम् ॥ BhKir_8.57 ॥ वीक्ष्य रन्तुमनसः सुरनारीर् आत्तचित्रपरिधानविभूषाः । तत्प्रियार्थम् इव यातुम् अथास्तं भानुमान् उपपयोधि ललम्बे ॥ BhKir_9.1 ॥ मध्यमोपलनिभे लसदंशाव् एकतश् च्युतिम् उपेयुषि भानौ । द्यौर् उवाह परिवृत्तिविलोलां हारयष्टिम् इव वासरलक्ष्मीम् ॥ BhKir_9.2 ॥ अंशुपाणिभिर् अतीव पिपासुः पद्मजं मधु भृशं रसयित्वा । क्षीबताम् इव गतः क्षितिम् एष्यंल् लोहितं वपुर् उवाह पतङ्गः ॥ BhKir_9.3 ॥ गम्यताम् उपगते नयनानां लोहितायाति सहस्रमरीचौ । आससाद विरहय्य धरित्रीं चक्रवाकहृदयान्य् अभितापः ॥ BhKir_9.4 ॥ मुक्तमूललघुर् उज्झितपूर्वः पश्चिमे नभसि सम्भृतसान्द्रः । सामि मज्जति रवौ न विरेजे खिन्नजिह्म इव रश्मिसमूहः ॥ BhKir_9.5 ॥ कान्तदूत्य इव कुङ्कुमताम्राः सायमण्डलम् अभि त्वरयन्त्यः । सादरं ददृशिरे वनिताभिः सौधजालपतिता रविभासः ॥ BhKir_9.6 ॥ अग्रसानुषु नितान्तपिशङ्गैर् भूरुहान् मृदुकरैर् अवलम्ब्य । अस्तशैलगहनं नु विवस्वान् आविवेश जलधिं नु महीं नु ॥ BhKir_9.7 ॥ आकुलश् चलपतत्रिकुलानाम् आरवैर् अनुदितौषसरागः । आययाव् अहरिदश्वविपाण्डुस् तुल्यतां दिनमुखेन दिनान्तः ॥ BhKir_9.8 ॥ आस्थितः स्थगितवारिदपङ्क्त्या संध्यया गगनपश्चिमभागः । सोर्मिविद्रुमविन्तानविभासा रञ्जितस्य जलधेः श्रियम् ऊहे ॥ BhKir_9.9 ॥ प्राञ्जलाव् अपि जने नतमूर्ध्नि प्रेम तत्प्रवणचेतसि हित्वा । संध्ययानुविदधे विरमन्त्या चापलेन सुजनेतरमैत्री ॥ BhKir_9.10 ॥ औषसातपभयाद् अपलीनं वासरच्छविविरामपटीयः । संनिपत्य शनकैर् इव निम्नाद् अन्धकारम् उदवाप समानि ॥ BhKir_9.11 ॥ एकताम् इव गतस्य विवेकः कस्यचिन् न महतो ऽप्य् उपलेभे । भास्वता निदधिरे भुवनानाम् आत्मनीव पतितेन विशेषाः ॥ BhKir_9.12 ॥ इच्छतां सह वधूभिर् अभेदं यामिनीविरहिणां विहगानाम् । आपुर् एव मिथुनानि वियोगं लङ्घ्यते न खलु कालनियोगः ॥ BhKir_9.13 ॥ यच्छति प्रतिमुखं दयितायै वाचम् अन्तिकगते ऽपि शकुन्तौ । नीयते स्म नतिम् उज्झितहर्षं पङ्कजं मुखम् इवाम्बुरुहिण्या ॥ BhKir_9.14 ॥ रञ्जिता नु विविधास् तरुशैला नामितं नु गगनं स्थगितं नु । पूरिता नु विषमेषु धरित्री संहृता नु ककुभस् तिमिरेण ॥ BhKir_9.15 ॥ रात्रिरागमलिनानि विकासं पङ्कजानि रहयन्ति विहाय । स्पष्टतारकम् इयाय नभः श्रीर् वस्तुम् इच्छति निरापदि सर्वः ॥ BhKir_9.16 ॥ व्यानशे शशधरेण विमुक्तः केतकीकुसुमकेसरपाण्डुः । चूर्णमुष्टिर् इव लम्भितकान्तिर् वासवस्य दिशम् अंशुसमूहः ॥ BhKir_9.17 ॥ उज्झती शुचम् इवाशु तमिस्राम् अन्तिकं व्रजति तारकराजे । दिक्प्रसादगुणमण्डनम् ऊहे रश्मिहासविशदं मुखम् ऐन्द्री ॥ BhKir_9.18 ॥ नीलनीरजनिभे हिमगौरं शैलरुद्धवपुषः सितरश्मेः । खे रराज निपतत्करजालं वारिधेः पयसि गाङ्गम् इवाम्भः ॥ BhKir_9.19 ॥ द्यां निरुन्धद् अतिनीलघनाभं ध्वान्तम् उद्यतकरेण पुरस्तात् । क्षिप्यमाणम् असितेतरभासा शम्भुनेव करिचर्म चकासे ॥ BhKir_9.20 ॥ अन्तिकान्तिकगतेन्दुविसृष्टे जिह्मतां जहति दीधितिजाले । निःसृतस् तिमिरभारनिरोधाद् उच्छ्वसन्न् इव रराज दिगन्तः ॥ BhKir_9.21 ॥ लेखया विमलविद्रुमभासा संततं तिमिरम् इन्दुर् उदासे । दंष्ट्रया कनकटङ्कपिशङ्ग्या मण्डलं भुव इवादिवराहः ॥ BhKir_9.22 ॥ दीपयन्न् अथ नभः किरणौघैः कुङ्कुमारुणपयोधरगौरः । हेमकुम्भ इव पूर्वपयोधेर् उन्ममज्ज शनकैस् तुहिनांशुः ॥ BhKir_9.23 ॥ उद्गतेन्दुम् अविभिन्नतमिस्रां पश्यति स्म रजनीम् अवितृप्तः । व्यंशुकस्फुटमुखीम् अतिजिह्मां व्रीडया नववधूम् इव लोकः ॥ BhKir_9.24 ॥ न प्रसादम् उचितं गमिता द्यैर् नोद्धृतं तिमिरम् अद्रिवनेभ्यः । दिङ्मुखेषु न च धाम विकीर्णं भूषितैव रजनी हिमभासा ॥ BhKir_9.25 ॥ मानिनीजनविलोचनपातान् उष्णबाष्पकलुषान् प्रतिगृह्णन् । मन्दमन्दम् उदितः प्रययौ खं भीतभीत इव शीतमयूखः ॥ BhKir_9.26 ॥ श्लिष्यतः प्रियवधूर् उपकण्ठं तारकास् ततकरस्य हिमांशोः । उद्वमन्न् अभिरराज समन्ताद् अङ्गराग इव लोहितरागः ॥ BhKir_9.27 ॥ प्रेरितः शशधरेण करौघः संहतान्य् अपि नुनोद तमांसि । क्षीरसिन्धुर् इव मन्दरभिन्नः काननान्य् अविरलोच्चतरूणि ॥ BhKir_9.28 ॥ शारतां गमितया शशिपादैश् छायया विटपिनां प्रतिपेदे । न्यस्तशुक्लबलिचित्रतलाभिस् तुल्यता वसतिवेश्ममहीभिः ॥ BhKir_9.29 ॥ आतपे धृतिमता सह वध्वा यामिनीविरहिणा विहगेन । सेहिरे न किरणा हिमरश्मेर् दुःखिते मनसि सर्वम् असह्यम् ॥ BhKir_9.30 ॥ गन्धम् उद्धतरजःकणवाही विक्षिपन् विकसतां कुमुदानाम् । आदुधाव परिलीनविहङ्गा यामिनीमरुद् अपां वनराजीः ॥ BhKir_9.31 ॥ संविधातुम् अभिषेकम् उदासे मन्मथस्य लसदंशुजलौघः । यामिनीवनितया ततचिह्नः सोत्पलो रजतकुम्भ इवेन्दुः ॥ BhKir_9.32 ॥ ओजसापि खलु नूनम् अनूनं नासहायम् उपयाति जयश्रीः । यद् विभुः शशिमयूखसखः सन्न् आददे विजयि चापम् अनङ्गः ॥ BhKir_9.33 ॥ सद्मनां विरचनाहितशोभैर् आगतप्रियकथैर् अपि दूत्यम् । संनिकृष्टरतिभिः सुरदारैर् भूषितैर् अपि विभूषणम् ईषे ॥ BhKir_9.34 ॥ न स्रजो रुरुचिरे रमणीभ्यश् चन्दनानि विरहे मदिरा वा । साधनेषु हि रतेर् उपधत्ते रम्यतां प्रियसमागम एव ॥ BhKir_9.35 ॥ प्रस्थिताभिर् अधिनाथनिवासं ध्वंसितप्रियसखीवचनाभिः । मानिनीभिर् अपहस्तितधैर्यः सादयन्न् इव मदो ऽवललम्बे ॥ BhKir_9.36 ॥ कान्तवेश्म बहु संदिशतीभिर् यातम् एव रतये रमणीभिः । मन्मथेन परिलुप्तमतीनां प्रायशः स्खलितम् अप्य् उपकारि ॥ BhKir_9.37 ॥ आशु कान्तम् अभिसारितवत्या योषितः पुलकरुद्धकपोलम् । निर्जिगाय मुखम् इन्दुम् अखण्डं खण्डपत्रतिलकाकृति कान्त्या ॥ BhKir_9.38 ॥ उच्यतां स वचनीयम् अशेषं नेश्वरे परुषता सखि साध्वी । आनयैनम् अनुनीय कथं वा विप्रियाणि जनयन्न् अनुनेयः ॥ BhKir_9.39 ॥ किं गतेन न हि युक्तम् उपैतुं कः प्रिये सुभगमानिनि मानः । योषिताम् इति कथासु समेतैः कामिभिर् बहुरसा धृतिर् ऊहे ॥ BhKir_9.40 ॥ योषितः पुलकरोधि दधत्या घर्मवारि नवसंगमजन्म । कान्तवक्षसि बभूव पतन्त्या मण्डनं लुलितमण्डनतैव ॥ BhKir_9.41 ॥ शीधुपानविधुरासु निगृह्णन् मानम् आशु शिथिलीकृतलज्जः । संगतासु दयितैर् उपलेभे कामिनीषु मदनो नु मदो नु ॥ BhKir_9.42 ॥ द्वारि चक्षुर् अधिपाणि कपोलौ कीवितं त्वयि कुतः कलहो ऽस्याः । कामिनाम् इति वचः पुनरुक्तं प्रीतये नवनवत्वम् इयाय ॥ BhKir_9.43 ॥ साचि लोचनयुगं नमयन्ती रुन्धती दयितवक्षसि पातम् । सुभ्रुवो जनयति स्म विभूषां संगताव् उपरराम च लज्जा ॥ BhKir_9.44 ॥ सव्यलीकम् अवधीरितखिन्नं प्रस्थितं सपदि कोपपदेन । योषितः सुहृद् इव स्म रुणद्धि प्राणनाथम् अभिबाष्पनिपातः ॥ BhKir_9.45 ॥ शङ्किताय कृतबाष्पनिपाताम् ईर्ष्यया विमुखितां दयिताय । मानिनिम् अभिमुखाहितचित्तां शंसति स्म घनरोमविभेदः ॥ BhKir_9.46 ॥ लोलदृष्टि वदनं दयितायाश् चुम्बति प्रियतमे रभसेन । व्रीडया सह विनीवि नितम्बाद् अंशुकं शिथिलताम् उपपदे ॥ BhKir_9.47 ॥ ह्रीतय अगलितनीवि निरस्यन्न् अन्तरीयम् अवलम्बितकाञ्चि । मण्डलीकृतपृथुस्तनभारं सस्वजे दयितया हृदयेशः ॥ BhKir_9.48 ॥ आदृता नखपदैः परिरम्भाश् चुम्बितानि घनदन्तनिपातैः । सौकुमार्यगुणसम्भृतकीर्तिर् वाम एव सुरतेष्व् अपि कामः ॥ BhKir_9.49 ॥ पाणिपल्लवविधूननम् अन्तः सीत्कृतानि नयनार्धनिमेषाः । योषितां रहसि गद्गदवाचाम् अस्त्रताम् उपययुर् मदनस्य ॥ BhKir_9.50 ॥ पातुम् आहितरतीन्य् अभिलेषुस् तर्षयन्त्य् अपुनरुक्तरसानि । सस्मितानि वदनानि वधूनां सोत्पलानि च मधूनि युवानः ॥ BhKir_9.51 ॥ कान्तसंगमपराजितमन्यौ वारुणीरसनशान्तविवादे । मानिनीजन उपाहितसंधौ संदधे धनुषि नेषुम् अनङ्गः ॥ BhKir_9.52 ॥ कुप्यताशु भवतानतचित्ताः कोपितांश् च वरिवस्यत यूनः । इत्य् अनेक उपदेश इव स्म स्वाद्यते युवतिभिर् मधुवारः ॥ BhKir_9.53 ॥ भर्तृभिः प्रणयसम्भ्रमदत्तां वारुणीम् अतिरसां रसयित्वा । ह्रीविमोहविरहाद् उपलेभे पाटवं नु हृदयं नु वधूभिः ॥ BhKir_9.54 ॥ स्वादितः स्वयम् अथैधितमानं लम्भितः प्रियतमैः सह पीतः । आसवः प्रतिपदं प्रमदानां नैकरूपरसताम् इव भेजे ॥ BhKir_9.55 ॥ भ्रूविलाससुभगान् अनुकर्तुं विभ्रमान् इव वधूनयनानाम् । आददे मृदुविलोकपलाशैर् उत्पलैश् चषकवीचिषु कम्पः ॥ BhKir_9.56 ॥ ओष्ठपल्लवविदंशरुचीनां हृद्यताम् उपययौ रमणानाम् । फुल्ललोचनविनीलसरोजैर् अङ्गनास्यचषकैर् मधुवारः ॥ BhKir_9.57 ॥ प्राप्यते गुणवतापि गुणानां व्यक्तम् आश्रयवशेन विशेषः । तत् तथा हि दयिताननदत्तं व्यानशे मधु रसातिशयेन ॥ BhKir_9.58 ॥ वीक्ष्य रत्नचषकेष्व् अतिरिक्तां कान्तदन्तपदमण्डनलक्ष्मीम् । जज्ञिरे बहुमताः प्रमदानाम् ओष्ठयावकनुदो मधुवाराः ॥ BhKir_9.59 ॥ लोचनाधरकृताहृतरागा वासिताननविशेषितगन्धा । वारुणी परगुणात्मगुणानां व्यत्ययं विनिमयं नु वितेने ॥ BhKir_9.60 ॥ तुल्यरूपम् असितोत्पलम् अक्ष्णोः कर्णगं निरुपकारि विदित्वा । योषितः सुहृद् इव प्रविभेजे लम्भितेक्षणरुचिर् मदरागः ॥ BhKir_9.61 ॥ क्षीणयावकरसो ऽप्य् अतिपानैः कान्तदन्तपदसम्भृतशोभः । आययाव् अतितराम् इव वध्वाः सान्द्रताम् अधरपल्लवरागः ॥ BhKir_9.62 ॥ रागजान्तनयनेषु नितान्तं विद्रुमारुणकपोलतलेषु । सर्वगापि ददृशे वनितानां दर्पणेष्व् इव मुखेषु मदश्रीः ॥ BhKir_9.63 ॥ बद्धकोपविकृतीर् अपि रामाश् चारुताभिमतताम् उपनिन्ये । वश्यतां मधुमदो दयितानाम् आत्मवर्गहितम् इच्छति सर्वः ॥ BhKir_9.64 ॥ वाससां शिथिलताम् उपनाभि ह्रीनिरासम् अपदे कुपितानि । योषितां विदधती गुणपक्षे निर्ममार्ज मदिरा वचनीयम् ॥ BhKir_9.65 ॥ भर्तृषूपसखि निक्षिपतीनाम् आत्मनो मधुमदोद्यमितानाम् । व्रीडया विफलया वनितानां न स्थितं न विगतं हृदयेषु ॥ BhKir_9.66 ॥ रुन्धती नयनवाक्यविकासं सादितो भयकरा परिरम्भे । व्रीडितस्य ललितं युवतीनां क्षीबता बहुगुणैर् अनुजह्रे ॥ BhKir_9.67 ॥ योषिद् उद्धतमनोभवरागा मानवत्य् अपि ययौ दयिताङ्कम् । कारयत्य् अनिभृता गुणदोषे वारुणी खलु रहस्यविभेदम् ॥ BhKir_9.68 ॥ आहिते नु मधुना मधुरत्वे चेष्टितस्य गमिते नु विकासम् । आबभौ नव इवोद्धतरागः कामिनीष्व् अवसरः कुसुमेषोः ॥ BhKir_9.69 ॥ मा गमन् मदविमूढधियो नः प्रोज्झ्य रन्तुम् इति शङ्कितनाथाः । योषितो न मदिरां भृशम् ईषुः प्रेम पश्यति भयान्य् अपदे ऽपि ॥ BhKir_9.70 ॥ चित्तनिर्वृतिविधायि विविक्तं मन्मथो मधुमदः शशिभासः । संगमश् च दयितैः स्म नयन्ति प्रेम काम् अपि भुवं प्रमदानाम् ॥ BhKir_9.71 ॥ धार्ष्ट्यलङ्घितयथोचितभूमौ निर्दयं विलुलितालकमाल्ये । मानिनीरतिविधौ कुसुमेषुर् मत्तमत्त इव विभ्रमम् आप ॥ BhKir_9.72 ॥ शीधुपानविधुरेषु वधूनां विघ्नताम् उपगतेषु वपुःषु । ईहितं रतिरसाहितभावं वीतलक्ष्यम् अपि कामिषु रेजे ॥ BhKir_9.73 ॥ अन्योन्यरक्तमनसाम् अथ बिभ्रतीनां चेतोभुवो हरिसखाप्सरसां निदेशम् । वैबोधिकध्वनिविभावितपश्चिमार्धा सा संहृतेव परिवृत्तिम् इयाय रात्रिः ॥ BhKir_9.74 ॥ निद्राविनोदितनितान्तरतिक्लमानाम् आयामिमङ्गलनिनादविबोधितानाम् । रामासु भाविविरहाकुलितासु यूनां तत्पूर्वताम् इव समादधिरे रतानि ॥ BhKir_9.75 ॥ कान्ताजनं सुरतखेदनिमीलिताक्षं संवाहितुं समुपयान् इव मन्दमन्दम् । हर्म्येषु माल्यमदिरापरिभोगगन्धान् आविश्चकार रजनीपरिवृत्तिवायुः ॥ BhKir_9.76 ॥ आमोदवासितचलाधरपल्लवेषु निद्राकषायितविपाटललोचनेषु । व्यामृष्टपत्त्रतिलकेषु विलासिनीनां शोभां बबन्ध वदनेषु मदावशेषः ॥ BhKir_9.77 ॥ गतवति नखलेखालक्ष्यताम् अङ्गरागे समददयितपीताताम्रबिम्बाधराणाम् । विरहविधुरम् इष्टा सत्सखीवङ्गनानां हृदयम् अवललम्बे रात्रिसम्भोगलक्ष्मीः ॥ BhKir_9.78 ॥ अथ परिमलजाम् अवाप्य लक्ष्मीम् अवयवदीपितमण्डनश्रियस् ताः । वसतिम् अभिविहाय रम्यहावाः सुरपतिसूनुविलोभनाय जग्मुः ॥ BhKir_10.1 ॥ द्रुतपदम् अभियातुम् इच्छतीनां गमनपरिक्रमलाघवेन तासाम् । अवनिषु चरणैः पृथुस्तनीनाम् अलघुनितम्बतया चिरं निषेदे ॥ BhKir_10.2 ॥ निहितसरसयावकैर् बभासे चरणतलैः कृतपद्धतिर् वधूनाम् । अविरलविततेव शक्रगोपैर् अरुणितनीलतृणोलपा धरित्री ॥ BhKir_10.3 ॥ ध्वनिर् अगविवरेषु नूपुराणां पृथुरशनागुणशिञ्जितानुयातः । प्रतिरवविततो वनानि चक्रे मुखरसम् उत्सुकहंससारसानि ॥ BhKir_10.4 ॥ अवचयपरिभोगवन्ति हिंस्रैः सहचरितान्य् अमृगाणि काननानि । अभिदधुर् अभितो मुनिं वधूभ्यः समुदितसाध्वसविक्लवं च चेतः ॥ BhKir_10.5 ॥ नृपतिमुनिपरिग्रहेण सा भूः सुरसचिवाप्सरसां जहार चेतः । उपहितपरमप्रभावधाम्नां न हि जयिनां तपसाम् अलङ्घ्यम् अस्ति ॥ BhKir_10.6 ॥ सचकितम् इव विस्मयाकुलाभिः शुचिसिकतास्व् अतिमानुषाणि ताभिः । क्षितिषु ददृशिरे पदानि जिष्णोर् उपहितकेतुर् अथाङ्गलाञ्छनानि ॥ BhKir_10.7 ॥ अतिशयितवनान्तरद्युतीनां फलकुसुमावचये ऽपि तद्विधानाम् । ऋतुर् इव तरुवीरुधां समृद्ध्या युवतिजनैर् जगृहे मुनिप्रभावः ॥ BhKir_10.8 ॥ मृदितकिसलयः सुराङ्गनानां ससलिलवल्कलभारभुग्नशाखः । बहुमतिम् अधिकां ययाव् अशोकः परिजनतापि गुणाय सद्गुणानाम् ॥ BhKir_10.9 ॥ यमनियमकृशीकृतस्थिराङ्गः परिददृशे विधृतायुधः स ताभिः । अनुपमशमदीप्ततागरीयान् कृतपदपङ्क्तिर् अथर्वणेव वेदः ॥ BhKir_10.10 // शशधर इव लोचनाभिरामैर् गगनविसारिभिर् अंशुभिः परीतः । शिखरनिचयम् एकसानुसद्मा सकलम् इवापि दधन् महीधरस्य ॥ BhKir_10.11 // सुरसरिति परं तपो ऽधिगच्छन् विधृतपिशङ्गबृहज्जटाकलापः । हविर् इव विततः शिखासमूहैः समभिलषन्न् उपवेदि जातवेदाः ॥ BhKir_10.12 // सदृशम् अतनुम् आकृतेः प्रयत्नं तदनुगुणाम् अपरैः क्रियाम् अलङ्घ्याम् । दधद् अलघु तपः क्रियानुरूपं विजयवतीं च तपःसमां समृद्धिम् ॥ BhKir_10.13 // चिरनियमकृशो ऽपि शैलसारः शमनिरतो ऽपि दुरासदः प्रकृत्या । ससचिव इव निर्जने ऽपि तिष्ठन् मुनिर् अपि तुल्यरुचिस् त्रिलोकभर्तुः ॥ BhKir_10.14 // तनुम् अवजितलोकसारधाम्नीं त्रिभुवनगुप्तिसहां विलोकयन्त्यः । अवययुर् अमरस्त्रियो ऽस्य यत्नं विजयफले विफलं तपोधिकारे ॥ BhKir_10.15 // मुनिदनुतनयान् विलोभ्य सद्यः प्रतनुबलान्य् अधितिष्ठतस् तपांसि । अलघुनि बहु मेनिरे च ताः स्वं कुलिशभृता विहितं पदे नियोगम् ॥ BhKir_10.16 // अथ कृतकविलोभनं विधित्सौ युवतिजने हरिसूनुदर्शनेन । प्रसभम् अवततार चित्तजन्मा हरति मनो मधुरा हि यौवनश्रीः ॥ BhKir_10.17 // सपदि हरिसखैर् वधूनिदेशाद् ध्वनितमनोरमवल्लकीमृदङ्गैः । युगपद् ऋतुगणस्य संनिधानं वियति वने च यथायथं वितेने ॥ BhKir_10.18 // सजलजलधरं नभो विरेजे विवृतिम् इयाय रुचिस् तडिल्लतानाम् । व्यवहितरतिविग्रहैर् वितेने जलगुरुभिः स्तनितैर् दिगन्तरेषु ॥ BhKir_10.19 // परिसुरपतिसूनुधाम सद्यः समुपदधन् मुकुलानि मालतीनाम् । विरलम् अपजहार बद्धबिन्दुः सरजसताम् अवनेर् अपां निपातः ॥ BhKir_10.20 // प्रतिदिशम् अभिगच्छताभिमृष्टः ककुभविकाससुगन्धिनानिलेन । नव इव विबभौ सचित्तजन्मा गतधृतिर् आकुलितश् च जीवलोकः ॥ BhKir_10.21 // व्यथितम् अपि भृशं मनो हरन्ती परिणतजम्बुफलोपभोगहृष्टा । परभृतयुवतिः स्वनं वितेने नवनवयोजितकण्ठरागरम्यम् ॥ BhKir_10.22 // अभिभवति मनः कदम्बवायौ मदमधुरे च शिखण्डिनां निनादे । जन इव न धृतेश् चचाल जिष्णुर् न हि महतां सुकरः समाधिभङ्गः ॥ BhKir_10.23 // धृतबिसवलयावलिर् वहन्ती कुमुदवनैकदुकूलम् आत्तबाणा । शरदमलतले सरोजपाणौ घनसमयेन वधूर् इवाललम्बे ॥ BhKir_10.24 // समदशिखिरुतानि हंसनादैः कुमुदवनानि कदम्बपुष्पवृष्ट्या । श्रियम् अतिशयिनीं समेत्य जग्मुर् गुणमहतां महते गुणाय योगः ॥ BhKir_10.25 // सरजसम् अपहाय केतकीनां प्रसवम् उपान्तिकनीपरेणुकीर्णम् । प्रियमधुरसनानि षट्पदाली मलिनयति स्म विनीलबन्धनानि ॥ BhKir_10.26 // मुकुलितम् अतिशय्य बन्धुजीवं धृतजलबिन्दुषु शाद्वलस्थलीषु । अविरलवपुषः सुरेन्द्रगोपा विकचपलाशचयश्रियं समीयुः ॥ BhKir_10.27 // अविरलफलिनीवनप्रसूनः कुसुमितकुन्दसुगन्धिगन्धवाहः । गुणम् असमयजं चिराय लेभे विरलतुषारकण्.अस् तुषारकालः ॥ BhKir_10.28 // निचयिनि लवलीलताविकासे जनयति लोध्रसमीरणे च हर्षम् । विकृतिम् उपययौ न पाण्डुसूनुश् चलति नयान् न जिगीषतां हि चेतः ॥ BhKir_10.29 // कतिपयसहकारपुष्परम्यस् तनुतुहिनो ऽल्पविनिद्रसिन्दुवारः । सुरभिमुखहिमागमान्तशंसी समुपययौ शिशिरः स्मरैकबन्धुः ॥ BhKir_10.30 // कुसुमनगवनान्य् उपैतुकामा किसलयिनीम् अवलम्ब्य चूतयष्टिम् । क्वणदलिकुलनूपुरा निरासे नलिनवनेषु पदं वसन्तलक्ष्मीः ॥ BhKir_10.31 // विकसितकुसुमाधरं हसन्तीं कुरबकराजिवधूं विलोकयन्तम् । ददृशुर् इव सुराङ्गना निषण्णं सशरम् अनङ्गम् अशोकपल्लवेषु ॥ BhKir_10.32 // मुहुर् अनुपतता विधूयमानं विरचितसंहति दक्षिणानिलेन । अलिकुलम् अलकाकृतिं प्रपेदे नलिनमुखान्तविसर्पि पङ्कजिन्याः ॥ BhKir_10.33 // श्वसनचलितपल्लवाधरोष्ठे नवनिहितेर्ष्यम् इवावधूनयन्ती । मधुसुरभिणि षट्पदेन पुष्पे मुख इव शाललतावधूश् चुचुम्बे ॥ BhKir_10.34 // प्रभवति न तदा परो विजेतुं भवति जितेन्द्रियता यद् आत्मरक्षा । अवजितभुवनस् तथा हि लेभे सिततुरगे विजयं न पुष्पमासः ॥ BhKir_10.35 // कथम् इव तव संमतिर् भवित्री समम् ऋतुभिर् मुनिनावधीरितस्य । इति विरचितमल्लिकाविकासः स्मयत इव स्म मधुं निदाघकालः ॥ BhKir_10.36 // बलवद् अपि बलं मिथोविरोधि प्रभवति नैव विपक्षनिर्जयाय । भुवनपरिभवी न यत् तदानीं तम् ऋतुगणः क्षणम् उन्मनीचकार ॥ BhKir_10.37 // श्रुतिसुखम् उपवीणितं सहायैर् अविरललाञ्छनहारिणश् च कालाः । अविहितहरिसूनुविक्रियाणि त्रिदशवधूषु मनोभवं वितेनुः ॥ BhKir_10.38 // न दलति निचये तथोत्पलानां न च विषमच्छदगुच्छयूथिकासु । अभिरतुम् उपलेभिरे यथासां हरितनयावयवेषु लोचनानि ॥ BhKir_10.39 // मुनिम् अभिमुखतां निनीषवो याः समुपययुः कमनीयतागुणेन । मदनम् उपदधे स एव तासां दुरधिगमा हि गतिः प्रयोजनानाम् ॥ BhKir_10.40 // प्रकृतम् अनुससार नाभिनेयं प्रविकसदङ्गुलि पाणिपल्लवं वा । प्रथमम् उपहितं विलासि चक्षुः सिततुरगे न चचाल नर्तकीनाम् ॥ BhKir_10.41 // अभिनयमनसः सुराङ्गनाया निहितम् अलक्तकवर्तनाभिताम्रम् । चरणम् अभिपपात षट्पदाली धुतनवलोहितपङ्कजाभिशङ्का ॥ BhKir_10.42 // अविरलम् अलसेषु नर्तकीनां द्रुतपरिषिक्तम् अलक्तकं पदेषु । सवपुषाम् इव चित्तरागम् ऊहुर् नमितशिखानि कदम्बकेसराणि ॥ BhKir_10.43 // नृपसुतम् अभितः समन्मथायाः परिजनगात्रतिरोहिताङ्गयष्टेः । स्फुटम् अभिलषितं बभूव वध्वा वदति हि संवृतिर् एव कामितानि ॥ BhKir_10.44 // अभिमुनि सहसा हृते परस्या घनमरुता जघनांशुकैकदेशे । चकितम् अवसनोरु सत्रपायाः प्रतियुवतीर् अपि विस्मयं निनाय ॥ BhKir_10.45 // धृतबिसवलये निधाय पाणौ मुखम् अधिरूषितपाण्डुगण्डलेखम् । नृपसुतम् अपरा स्मराभितापाद् अमधुमदालसलोचनं निदध्यौ ॥ BhKir_10.46 // सखि दयितम् इहानयेति सा मां प्रहितवती कुसुमेषुणाभितप्ता । हृदयम् अहृदया न नाम पूर्वं भवदुपकण्ठम् उपागतं विवेद ॥ BhKir_10.47 // चिरम् अपि कलितान्य् अपारयन्त्या परिगदितुं परिशुष्यता मुखेन । गतघृण गमितानि सत्सखीनां नयनयुगैः समम् आर्द्रतां मनांसि ॥ BhKir_10.48 // अचकमत सपल्लवां धरित्रीं मृदुसुरभिं विरहय्य पुष्पशय्याम् । भृशम् अरतिम् अवाप्य तत्र चास्यास् तव सुखशीतम् उपैतुम् अङ्कम् इच्छा ॥ BhKir_10.49 // तद् अनघ तनुर् अस्तु सा सकामा व्रजति पुरा हि परासुतां त्वदर्थे । पुनर् अपि सुलभं तपो ऽनुरागी युवतिजनः खलु नाप्यते ऽनुरूपः ॥ BhKir_10.50 // जहिहि कठिनतां प्रयच्छ वाचं ननु करुणामृदु मानसं मुनीनाम् । उपगतम् अवधीरयन्त्य् अभव्याः स निपुणम् एत्य कयाचिद् एवम् ऊचे ॥ BhKir_10.51 // सललितचलितत्रिकाभिरामाः शिरसिजसंयमनाकुलैकपाणिः । सुरपतितनये ऽपरा निरासे मनसिजजैत्रशरं विलोचनार्धम् ॥ BhKir_10.52 // कुसुमितम् अवलम्ब्य चूतम् उच्चैस् तनुर् इभकुम्भपृथुस्तनानताङ्गी । तदभिमुखम् अनङ्गचापयष्टिर् विसृतगुणेव समुन्ननाम काचित् ॥ BhKir_10.53 // सरभसम् अवलम्ब्य नीलम् अन्या विगलितनीवि विलोलम् अन्तरीयम् । अभिपतितुमनाः ससाध्वसेव च्युतरशनागुणसंदितावतस्थे ॥ BhKir_10.54 // यदि मनसि शमः किम् अङ्ग चापं शठ विषयास् तव वल्लभा न मुक्तिः । भवतु दिशति नान्यकामिनीभ्यस् तव हृदये हृदयेश्वरावकाशम् ॥ BhKir_10.55 // इति विषमितचक्षुषाभिधाय स्फुरदधरोष्ठम् असूयया कयाचित् । अगणितगुरुमानलज्जयासौ स्वयम् उरसि श्रवणोत्पलेन जघ्ने ॥ BhKir_10.56 // सविनयम् अपराभिसृत्य साचि स्मितसुभगैकलसत्कपोललक्ष्मीः । श्रवणनियमितेन तं निदध्य सकलम् इवासकलेन लोचनेन ॥ BhKir_10.57 // करुणम् अभिहितं त्रपा निरस्ता तदभिमुखं च विमुक्तम् अश्रु ताभिः । प्रकुपितम् अभिसारणे ऽनुनेतुं प्रियम् इयती ह्य् अबलाजनस्य भूमिः ॥ BhKir_10.58 // असकलनयनेक्षितानि लज्जा गतम् अलसं परिपाण्डुता विषादः । इति विविधम् इयाय तासु भूषां प्रभवति मण्डयितुं वधूर् अनङ्गः ॥ BhKir_10.59 // अलसपदमनोरमं प्रकृत्या जितकलहंसवधूगति प्रयातम् । स्थितम् उरुजघनस्थलातिभाराद् उदितपरिश्रमजिह्मितेक्षणं वा ॥ BhKir_10.60 // भृशकुसुमशरेषुपातमोहाद् अनवसितार्थपदाकुलो ऽभिलापः । अधिकविततलोचनं वधूनाम् अयुगपद् उन्नमितभ्रु वीक्षितं च ॥ BhKir_10.61 // रुचिकरम् अपि नार्थवद् बभूव स्तिमितसमाधिशुचौ पृथातनूजे । ज्वलयति महतां मनांस्य् अमर्षे न हि लभते ऽवसरं सुखाभिलाषः ॥ BhKir_10.62 // स्वयं संराध्यैवं शतमखम् अखण्डेन तपसा परोच्छित्त्या लभ्याम् अभिलषति लक्ष्मीं हरिसुते । मनोभिः सोद्वेगैः प्रणयविहतैध्वस्तरुचयः सगन्धर्मा धाम त्रिदशवनिताः स्वं प्रतिययुः ॥ BhKir_10.63 // अथामर्षान् निसर्गाच् च जितेन्द्रियतया तया । आगजामाश्रमं जिष्णोः प्रतीतः पाकशासनः ॥ BhKir_11.1 ॥ मुनिरूपो ऽनुरूपेण सूनुना ददृशे पुरः । द्राघीयसा वयोतीतः परिक्लान्तः किलाध्वना ॥ BhKir_11.2 ॥ जटानां कीर्णया केशैः संहत्या परितः सितैः । पृक्तयेन्दुकरैर् अह्नः पर्यन्त इव संध्यया ॥ BhKir_11.3 ॥ विशदभ्रूयुगच्छन्न- वलितापाङ्गलोचनः । प्रालेयावततिम्लान- पलाशाब्ज इव ह्रदः ॥ BhKir_11.4 ॥ आसक्तभरनीकाशैर् अङ्गैः परिकृशैर् अपि । अद्यूनः सद्गृहिण्य् एव प्रायो यष्ट्यावलम्बितः ॥ BhKir_11.5 ॥ गूढो ऽपि वपुषा राजन् धाम्ना लोकाभिभाविना । अंशुमान् इव तन्वभ्र- पटलच्छन्नविग्रहः ॥ BhKir_11.6 ॥ जरतीम् अपि बिभ्राणस् तनुम् अप्राकृताकृतिः । चकाराक्रान्तलक्ष्मीकः ससाध्वसम् इवाश्रयम् ॥ BhKir_11.7 ॥ अभितस् तं पृथासूनुः स्नेहेन परितस्तरे । अविज्ञाते ऽपि बन्धौ हि बलात् प्रह्लादते मनः ॥ BhKir_11.8 ॥ आतिथेयीम् अथासाद्य सुतादपचितिं हरिः । विश्रम्य विष्टरे नाम व्याजहारेति भारतीम् ॥ BhKir_11.9 ॥ त्वया साधु समारम्भि नवे वयसि यत् तपः । ह्रियते विषयैः प्रायो वर्षीयान् अपि मादृशः ॥ BhKir_11.10 // श्रेयसीं तव सम्प्राप्ता गुणसम्पदम् आकृतिः । सुलभा रम्यता लोके दुर्लभं हि गुणार्जनम् ॥ BhKir_11.11 // शरदम्बुधरच्छाया गत्वर्यो यौवनश्रियः । आपातरम्या विषयाः पर्यन्तपरितापिनः ॥ BhKir_11.12 // अन्तकः पर्यवस्थाता जन्मिनः संततापदः । इति त्याज्ये भवे भव्यो मुक्ताव् उत्तिष्ठते मनः ॥ BhKir_11.13 // चित्तवान् असि कल्याणी यत् त्वां मतिर् उपस्थिता । विरुद्धः केवलं वेषः संदेहयति मे मनः ॥ BhKir_11.14 // युयुत्सुनेव कवचं किम् आमुक्तम् इदं त्वया । तपस्विनो हि वसते केवलाजिनवल्कले ॥ BhKir_11.15 // प्रपित्सोः किं च ते मुक्तिं निःस्पृहस्य कलेवरे । महेषुधी धनुर् भीमं भूतानाम् अनभिद्रुहः ॥ BhKir_11.16 // भयंकरः प्राणभृतां मृत्योर् भुज इवापरः । असिस् तव तपस्थस्य न समर्थयते शमम् ॥ BhKir_11.17 // जयम् अत्रभवान् नूनम् अरातिष्व् अभिलाषुकः । क्रोधलक्ष्म क्षमावन्तः क्वायुधं क्व तपोधनाः ॥ BhKir_11.18 // यः करोति वधोदर्का निःश्रेयसकरीः क्रियाः । ग्लानिदोषच्छिदः स्वच्छाः स मूढः पङ्कयत्य् अपः ॥ BhKir_11.19 // मूलं दोषस्य हिंसादेर् अर्थकामौ स्म मा पुषः । तौ हि तत्त्वावबोधस्य दुरुच्छेदाव् उपप्लवौ ॥ BhKir_11.20 // अभिद्रोहेण भूतानाम् अर्जयन् गत्वरीः श्रियः । उदन्वान् इव सिन्धूनाम् आपदाम् एति पात्रताम् ॥ BhKir_11.21 // या गम्याः सत्सहायानां यासु खेदो भयं यतः । तासां किं यन् न दुःखाय विपदाम् इव सम्पदाम् ॥ BhKir_11.22 // दुरासदान् अरीन् उग्रान् धृतेर् विश्वासजन्मनः । भोगान् भोगान् इवाहेयान् अध्यास्यापन् न दुर्लभा ॥ BhKir_11.23 // नान्तरज्ञाः श्रियो जातु प्रियैर् आसां न भूयते । आसक्तास् तास्व् अमी मूढा वामशीला हि जन्तवः ॥ BhKir_11.24 // को ऽपवादः स्तुतिपदे यद् अशीलेषु चञ्चलाः । साधुवृत्तान् अपि क्षुद्रा विक्षिपन्त्य् एव सम्पदः ॥ BhKir_11.25 // कृतवान् अन्यदेहेषु कर्ता च विधुरं मनः । अप्रियैर् इव संयोगो विप्रयोगः प्रियैः सह ॥ BhKir_11.26 // शून्यम् आकीर्णताम् एति तुल्यं व्यसनम् उत्सवैः । विप्रलम्भो ऽपि लाभाय सति प्रियसमागमे ॥ BhKir_11.27 // तदा रम्याण्य् अरम्याणि प्रियाः शल्यं तदासवः । तदैकाकी सबन्धुः सन्न् इष्टेन रहितो यदा ॥ BhKir_11.28 // युक्तः प्रमाद्यसि हिताद् अपेतः परितप्यसे । यदि नेष्टात्मनः पीडा मा सञ्जि भवता जने ॥ BhKir_11.29 // जन्मिनो ऽस्य स्थितिं विद्वांल् लक्ष्मीम् इव चलाचलाम् । भवान् मा स्म वधीन् न्याय्यं न्यायाधारा हि साधवः ॥ BhKir_11.30 // विजहीहि रणोत्साहं मा तपः साधि नीनशः । उच्छेदं जन्मनः कर्तुम् एधि शान्तस् तपोधन ॥ BhKir_11.31 // जीयन्तां दुर्जया देहे रिपवश् चक्षुरादयः । जितेषु ननु लोको ऽयं तेषु कृत्स्नस् त्वया जितः ॥ BhKir_11.32 // परवान् अर्थसंसिद्धौ नीचवृत्तिर् अपत्रपः । अविधेयेन्द्रियः पुंसां गौर् इवैतेइ विधेयताम् ॥ BhKir_11.33 // श्वस् त्वया सुखसंवित्तिः स्मरणीयाधुनातनी । इति स्वप्नोपमान् मत्वा कामान् मा गास् तदङ्गताम् ॥ BhKir_11.34 // श्रद्धेया विप्रलब्धारः प्रिया विप्रियकारिणः । सुदुस्त्यजास् त्यजन्तो ऽपि कामाः कष्टा हि शत्रवः ॥ BhKir_11.35 // विविक्ते ऽस्मिन् नगे भूयः प्लाविते जह्नुकन्यया । प्रत्यासीदति मुक्तिस् त्वां पुरा मा भूर् उदायुधः ॥ BhKir_11.36 // व्याहृत्य मरुतां पत्याव् इति वाचम् अवस्थिते । वचः प्रश्रयगम्भीरम् अथोवाच कपिध्वजः ॥ BhKir_11.37 // प्रसादरम्यम् ओजस्वि गरीयो लाघवान्वितम् । साकाङ्क्षम् अनुपस्कारं विष्वग्गति निराकुलम् ॥ BhKir_11.38 // न्यायनिर्णीतसारत्वान् निरपेक्षम् इवागमे । अप्रकम्प्यतयान्येषाम् आम्नायवचनोपमम् ॥ BhKir_11.39 // अलङ्घ्यत्वाज् जनैर् अन्यैः क्षुभितोदन्वदूर्जितम् । औदार्याद् अर्थसम्पत्तेः शान्तं चित्तम् ऋषेर् इव ॥ BhKir_11.40 // इदम् ईदृग्गुणोपेतं लब्धावसरसाधनम् । व्याकुर्यात् कः प्रियं वाक्यं यो वक्ता नेदृगाशयः ॥ BhKir_11.41 // न ज्ञातं तात यत्नस्य पौर्वापर्यम् अमुष्य ते । शासितुं येन मां धर्मं मुनिभिस् तुल्यम् इच्छसि ॥ BhKir_11.42 // अविज्ञातप्रबन्धस्य वचो वाचस्पतेर् इव । व्रजत्य् अफलताम् एव नयद्रुह इवेहितम् ॥ BhKir_11.43 // श्रेयसो ऽप्य् अस्य ते तात वचसो नास्मि भाजनम् । नभसः स्फुटतारस्य रात्रेर् इव विपर्ययः ॥ BhKir_11.44 // क्षत्रियस् तनयः पाण्डोर् अहं पार्थो धनंजयः । स्थितः प्रास्तस्य दायादैर् भ्रातुर् ज्येष्ठस्य शासने ॥ BhKir_11.45 // कृष्णद्वैपायनादेशाद् बिभर्मि व्रतम् ईदृशम् । भृशम् आराधने यत्तः स्वाराध्यस्य मरुत्वतः ॥ BhKir_11.46 // दुरक्षान् दीव्यता राज्ञा राज्यम् आत्मा वयं वधूः । नीतानि पणतां नूनम् ईदृशी भवितव्यता ॥ BhKir_11.47 // तेनानुजसहायेन द्रौपद्या च मया विना । भृशम् आयामियामासु यामिनीष्व् अभितप्यते ॥ BhKir_11.48 // हृतोत्तरीयां प्रसभं सभायाम् आगतह्रियः । मर्मच्छिदा नो वचसा निरतक्षन्न् अरातयः ॥ BhKir_11.49 // उपाधत्त सपत्नेषु कृष्णाया गुरुसंनिधौ । भावम् आनयने सत्याः सत्यंकारम् इवान्तकः ॥ BhKir_11.50 // ताम् ऐक्षन्त क्षणं सभ्या दुःशासनपुरःसराम् । अभिसायार्कम् आवृत्तां छायाम् इव महातरोः ॥ BhKir_11.51 // अयथार्थक्रियारम्भैः पतिभिः किं तवेक्षितैः । अरुध्येताम् इतीवास्या नयने बाष्पवारिणे ॥ BhKir_11.52 // सोढवान् नो दशाम् अन्त्यां ज्यायान् एव गुणप्रियः । सुलभो हि द्विषां भङ्गो दुर्लभा सत्स्व् अवाच्यता ॥ BhKir_11.53 // स्थित्यतिक्रान्तिभीरूणि स्वच्छान्य् आकुलितान्य् अपि । तोयानि तोयराशीनां मनांसि च मनस्विनाम् ॥ BhKir_11.54 // धार्तराष्ट्रैः सह प्रीतिर् वैरम् अस्मास्व् असूयत । असन्मैत्री हि दोषाय कूलच्छायेव सेविता ॥ BhKir_11.55 // अपवादाद् अभीतस्य समस्य गुणदोषयोः । असद्वृत्तेर् अहोवृत्तं दुर्विभावं विधेर् इव ॥ BhKir_11.56 // ध्वंसेत हृदयं सद्यः परिभूतस्य मे परैः । यद्य् अमर्षः प्रतीकारं भुजालम्बं न लम्भयेत् ॥ BhKir_11.57 // अवधूयारिभिर् नीता हरिणैस् तुल्यवृत्तिताम् । अन्योन्यस्यापि जिह्रीमः किं पुनः सहवासिनाम् ॥ BhKir_11.58 // शक्तिवैकल्यनम्रस्य निःसारत्वाल् लघीयसः । जन्मिनो मानहिनस्य तृणस्य च समा गतिः ॥ BhKir_11.59 // अलङ्घ्यं तत् तद् उद्वीक्ष्य यद् यद् उच्चैर् महीभृताम् । प्रियतां ज्यायसीं मा गान् महतां केन तुङ्गता ॥ BhKir_11.60 // तावद् आश्रीयते लक्ष्म्या तावद् अस्य स्थिरं यशः । पुरुषस् तावद् एवासौ यावन् मानान् न हीयते ॥ BhKir_11.61 // स पुमान् अर्थवज् जन्मा यस्य नाम्नि पुरःस्थिते । नान्याम् अङ्गुलिम् अभ्येति संख्यायाम् उद्यताङ्गुलिः ॥ BhKir_11.62 // दुरासदवनज्यायान् गम्यस् तुङ्गो ऽपि भूधरः । न जहाति महौजस्कं मानप्रांशुम् अलङ्घ्यता ॥ BhKir_11.63 // गुरून् कुर्वन्ति ते वंश्यान् अन्वर्था तैर् वसुंधरा । येषां यशांसि शुभ्राणि ह्रेपयन्तीन्दुमण्डलम् ॥ BhKir_11.64 // उदाहरणम् आशीःषु प्रथमे ते मनस्विनाम् । शुष्के ऽशनिर् इवामर्षो यैर् अरातिषु पात्यते ॥ BhKir_11.65 // न सुखं प्रार्थये नार्थम् उदन्वद्वीचिचञ्चलम् । नानित्यताशनेस् त्रस्यन् विविक्तं ब्रह्मणः पदम् ॥ BhKir_11.66 // प्रमार्ष्टुम् अयशःपङ्कम् इच्छेयं छद्मना कृतम् । वैधव्यतापिताराति- वनितालोचनाम्बुभिः ॥ BhKir_11.67 // अपहस्ये ऽथवा सद्भिः प्रमादो वास्तु मे धियः । अस्थानविहितायासः कामं जिह्रेतु वा भवान् ॥ BhKir_11.68 // वंशलक्ष्मीम् अनुद्धृत्य समुच्छेदेन विद्विषाम् । निर्वाणम् अपि मन्ये ऽहम् अन्तरायं जयश्रियः ॥ BhKir_11.69 // अजन्मा पुरुषस् तावद् गतासुस् तृणम् एव वा । यावन् नेषुभिर् आदत्ते विलुप्तम् अरिभिर् यशः ॥ BhKir_11.70 // अनिर्जयेन द्विषतां यस्यामर्षः प्रशाम्यति । पुरुषोक्तिः कथं तस्मिन् ब्रूहि त्वं हि तपोधन ॥ BhKir_11.71 // कृतं पुरुषशब्देन जातिमात्रावलम्बिना । यो ऽङ्गीकृतगुणैः श्लाघ्यः सविस्मयम् उदाहृतः ॥ BhKir_11.72 // ग्रसमानम् इवौजांसि सदसा गौरवेरितम् । नाम यस्याभिनन्दन्ति द्विषो ऽपि स पुमान् पुमान् ॥ BhKir_11.73 // यथाप्रतिज्ञं द्विषतां युधि प्रतिचिकीर्षया । ममैवाध्येति नृपतिस् तृष्यन्न् इव जलाञ्जलेः ॥ BhKir_11.74 // स वंशस्यावदातस्य शशाङ्कस्येव लाञ्छनम् । कृच्छ्रेषु व्यर्थया यत्र भूयते भर्तुर् आज्ञया ॥ BhKir_11.75 // कथं वादीयताम् अर्वाङ् मुनिता धर्मरोधिनी । आश्रमानुक्रमः पूर्वैः स्मर्यते न व्यतिक्रमः ॥ BhKir_11.76 // आसक्ता धूर् इयं रूढा जननी दूरगा च मे । तिरस्करोति स्वातन्त्र्यं ज्यायांश् चाचारवान् नृपः ॥ BhKir_11.77 // स्वधर्मम् अनुरुन्धन्ते नातिक्रमम् अरातिभिः । पलायन्ते कृतध्वंसा नाहवान् मानशालिनः ॥ BhKir_11.78 // विच्छिन्नाभ्रविलायं वा विलीये नगमूर्धनि । आराध्य वा सहस्राक्षम् अयशःशल्यम् उद्धरे ॥ BhKir_11.79 // इत्य् उक्तवन्तं परिरभ्य दोर्भ्यां तनूजम् आविष्कृतदिव्यमूर्तिः । अघोपघातं मघवा विभूत्यै भवोद्भवाराधनम् आदिदेश ॥ BhKir_11.80 // प्रीते पिनाकिनि मया सह लोकपालैर् लोकत्रये ऽपि विहिताप्रतिवार्यवीर्यः । लक्ष्मीं समुत्सुकयितासि भृशं परेषाम् उच्चार्य वाचम् इति तेन तिरोबभूवे ॥ BhKir_11.81 // अथ वासवस्य वचनेन रुचिरवदनस् त्रिलोचनम् । क्लान्तिरहितम् अभिराधयितुं विधिवत् तपांसि विदधे धनंजयः ॥ BhKir_12.1 ॥ अभिरश्मिमालि विमलस्य धृतजयधृतेर् अनाशुषः । तस्य भुवि बहुतिथास् तिथयः प्रतिजग्मुर् एकचरणं निषीदतः ॥ BhKir_12.2 ॥ वपुरिन्द्रियोपतपनेषु सततम् असुखेषु पाण्डवः । व्याप नगपतिर् इव स्थिरतां महतां हि धैर्यम् अविभाव्यवैभवम् ॥ BhKir_12.3 ॥ न पपात संनिहितपक्ति- सुरभिषु फलेषु मानसम् । तस्य शुचिनि शिशिरे च पयस्य् अमृतायते हि सुतपः सुकर्मणाम् ॥ BhKir_12.4 ॥ न विसिस्मिये न विषसाद मुहुर् अलसतां नु चाददे । सत्त्वम् उरुधृति रजस्तमसी न हतः स्म तस्य हतशक्तिपेलवे ॥ BhKir_12.5 ॥ तपसा कृशं वपुर् उवाह स विजितजगत्त्रयोदयम् । त्रासजननम् अपि तत्त्वविदां किम् इवास्ति यन् न सुकरं मनस्विभिः ॥ BhKir_12.6 ॥ ज्वलतो ऽनलाद् अनुनिशीथम् अधिकरुचिर् अम्भसां निधेः । धैर्यगुणम् अवजयन् विजयी ददृशे समुन्नततरः स शैलतः ॥ BhKir_12.7 ॥ जपतः सदा जपम् उपांशु वदनम् अभितो विसारिभिः । तस्य दशनकिरणैः शुशुभे परिवेषभीषणम् इवार्कमण्डलम् ॥ BhKir_12.8 ॥ कवचं स बिभ्रद् उपवीत- पदनिहितसज्यकार्मुकः । शैलपतिर् इव महेन्द्रधनुः- परिवीतभीमगहनो विदिद्युते ॥ BhKir_12.9 ॥ प्रविवेश गाम् इव कृशस्य नियमसवनाय गच्छतः । तस्य पदविनमितो हिमवान् गुरुतां नयन्ति हि गुणा न संहतिः ॥ BhKir_12.10 // परिकीर्णम् उद्यतभुजस्य भुवनविवरे दुरासदम् । ज्योतिर् उपरि शिरसो विततं जगृहे निजान् मुनिदिवौकसां पथः ॥ BhKir_12.11 // रजनीषु राजतनयस्य बहुलसमये ऽपि धामभिः । भिन्नतिमिरनिकरं न जहे शशिरश्मिसंगमयुजा नभः श्रिया ॥ BhKir_12.12 // महता मयूखनिचयेन शमितरुचि जिष्णुजन्मना । ह्रीतम् इव नभसि वीतमले न विराजते स्म वपुर् अंशुमालिनः ॥ BhKir_12.13 // तम् उदीरितारुणजटांशुम् अधिगुणशरासनं जनाः । रुद्रम् अनुदितललाटदृशं ददृशुर् मिमन्थिषुम् इवासुरीः पुरीः ॥ BhKir_12.14 // मरुतां पतिः स्विद् अहिमांशुर् उत पृथुशिखः शिखी तपः । तप्तुम् असुकरम् उपक्रमते न जनो ऽयम् इत्य् अवयये स तापसैः ॥ BhKir_12.15 // न ददाह भूरुहवनानि हरितनयधाम दूरगम् । न स्म नयति परिशोषम् अपः सुसहं बभूव न च सिद्धतापसैः ॥ BhKir_12.16 // विनयं गुणा इव विवेकम् अपनयभिदं नया इव । न्यायम् अवधय इवाशरणाः शरणं ययुः शिवम् अथो महर्षयः ॥ BhKir_12.17 // परिवीतम् अंशुभिर् उदस्त- दिनकरमयूखमण्डलैः । शम्भुम् उपहतदृशः सहसा न च ते निचायितुम् अभिप्रसेहिरे ॥ BhKir_12.18 // अथ भूतभव्यभवदीशम् अभिमुखयितुं कृतस्तवाः । तत्र महसि ददृशुः पुरुषं कमनीयविग्रहम् अयुग्मलोचनम् ॥ BhKir_12.19 // ककुदे वृषस्य कृतबाहुम् अकृशपरिणाहशालिनि । स्पर्शसुखम् अनुभवन्तम् उमा- कुचयुग्ममण्डल इवार्द्रचन्दने ॥ BhKir_12.20 // स्थितम् उन्नते तुहिनशैल- शिरसि भुवनातिवर्तिना । साद्रिजलधिजलवाहपथं सदिगश्नुवानम् इव विश्वम् ओजसा ॥ BhKir_12.21 // अनुजानुमध्यमवसक्त- विततवपुषा महाहिना । लोकम् अखिलम् इव भूमिभृता रवितेजसाम् अवधिनाधिवेष्टितम् ॥ BhKir_12.22 // परिणाहिना तुहिनराशि- विशदम् उपवीतसूत्रताम् । नीतम् उरगम् अनुरञ्जयता शितिना गलेन विलसन्मरीचिना ॥ BhKir_12.23 // प्लुतमालतीसितकपाल- कमुदम् उपरुद्धमूर्धजम् । शेषम् इव सुरसरित्पयसां शिरसा विसारि शशिधाम बिभ्रतम् ॥ BhKir_12.24 // मुनयस् ततो ऽभिमुखम् एत्य नयनविनिमेषनोदिताः । पाण्डुतनयतपसा जनितं जगताम् अशर्म भृशम् आचचक्षिरे ॥ BhKir_12.25 // तरसैव को ऽपि भुवनैक- पुरुष पुरुषस् तपस्यति । ज्योतिरमलवपुषो ऽपि रवेर् अभिभूय वृत्र इव भीमविग्रहः ॥ BhKir_12.26 // स धनुर्महेषुधि निभर्ति कवचम् असितम् उत्तमं जटाः । वल्कम् अजिनम् इति चित्रम् इदं मुनिताविरोधि न च नास्य राजते ॥ BhKir_12.27 // चलने ऽवनिश् चलति तस्य करणनियमे सदिङ्मुखम् । स्तम्भम् अनुभवति शान्तमरुद्- ग्रहतारकागणयुतं नभस्तलम् ॥ BhKir_12.28 // स तदोजसा विजितसारम् अमरदितिजोपसंहितम् । विश्वम् इदम् अपिदधाति पुरा किम् इवास्ति यन् न तपसाम् अदुष्करम् ॥ BhKir_12.29 // विजिगीषते यदि जगन्ति युगपद् अथ संजिहीर्षति । प्राप्तुम् अभवम् अभिवाञ्छति वा वयम् अस्य नो विषहितुं क्षमा रुचः ॥ BhKir_12.30 // किम् उपेक्षसे कथय नाथ न तव विदितं न किंचन । त्रातुम् अलम् अभयदार्हसि नस् त्वयि मा स्म शासति भवत्पराभवः ॥ BhKir_12.31 // इति गां विधाय विरतेषु मुनिषु वचनं समाददे । भिन्नजलधिजलनादगुरु ध्वनयन् दिशां विवरम् अन्धकान्तकः ॥ BhKir_12.32 // बदरीतपोवननिवास- निरतम् अवगात मान्यथा । धातुर् उदयनिधने जगतां नरम् अंशम् आदिपुरुषस्य गां गतम् ॥ BhKir_12.33 // द्विषतः परासिसिषुर् एष सकलभुवनाभितापिनः । क्रान्तकुलिशकरवीर्यबलान् मदुपासनं विहितवान् महत् तपः ॥ BhKir_12.34 // अयम् अच्युतश् च वचनेन सरसिरुहजन्मनः प्रजाः । पातुम् असुरनिधनेन विभू भुवम् अभ्युपेत्य मनुजेषु तिष्ठतः ॥ BhKir_12.35 // सुरकृत्यम् एतद् अवगम्य निपुणम् इति मूकदानवः । हन्तुम् अभिपतति पाण्डुसुतं त्वरया तद् अत्र सह गम्यतां मया ॥ BhKir_12.36 // विवरे ऽपि नैनम् अनिगूढम् अभिभवितुम् एष पारयन् । पापनिरतिर् अविशङ्कितया विजयं व्यवस्यति वराहमायया ॥ BhKir_12.37 // निहते विडम्बितकिरात- नृपतिवपुषा रिपौ मया । मुक्तनिशितविशिखः प्रसभं मृगयाविवादम् अयम् आचरिष्यति ॥ BhKir_12.38 // तपसा निपीडितकृशस्य विरहितसहायसम्पदः । सत्त्वविहितम् अतुलं भुजयोर् बलम् अस्य पश्यत मृधे ऽधिकुप्यतः ॥ BhKir_12.39 // इति तान् उदारम् अनुनीय विषमहरिचन्दनालिना । घर्मजनितपुलकेन लसद्- गजमौक्तिकावलिगुणेन वक्षसा ॥ BhKir_12.40 // वदनेन पुष्पितलतान्त- नियमितविलम्बितमौलिना । बिभ्रद् अरुणनयनेन रुचं शिखिपिच्छलाञ्छितकपोलभित्तिना ॥ BhKir_12.41 // बृहदुद्वहञ् जलदनादि धनुर् उपहितैकमार्गणम् । मेघनिचय इव संववृते रुचिरः किरातपृतनापतिः शिवः ॥ BhKir_12.42 // अनुकूलम् अस्य च विचिन्त्य गणपतिभिर् आत्तविग्रहैः । शूलपरशुशरचापभृतैर् महती वनेचरचमूर् विनिर्ममे ॥ BhKir_12.43 // विरचय्य काननविभागम् अनुगिरम् अथेश्वराज्ञया । भीमनिनदपिहितोरुभुवः परितो ऽपदिश्य मृगयां प्रतस्थिरे ॥ BhKir_12.44 // क्षुभिताभिनिःसृतविभिन्न- शकुनिमृगयूथनिःस्वनैः । पूर्णपृथुवनगुहाविवरः सहसा भयाद् इव ररास भूधरः ॥ BhKir_12.45 // न विरोधिनी रुषम् इयाय पथि मृगविहङ्गसंहतिः । घ्नन्ति सहजम् अपि भूरिभियः समम् आगताः सपदि वैरम् आपदः ॥ BhKir_12.46 // चमरीगणैर् गणबलस्य बलवति भये ऽप्य् उपस्थिते । वंशविततिषु विषक्तपृथु- प्रियबालवालधिभिर् आददे धृतिः ॥ BhKir_12.47 // हरसैनिकाः प्रतिभये ऽपि गजमदसुगन्धिकेसरैः । स्वस्थम् अभिददृशिरे सहसा प्रतिबोधजृम्भमुखैर् मृगाधिपैः ॥ BhKir_12.48 // बिभरांबभूवुर् अपवृत्त- जठरशफरीकुलाकुलाः । पङ्कविषमिततटाः सरितः करिरुग्णचन्दनरसारुणं पयः ॥ BhKir_12.49 // महिषक्षतागुरुतमाल- नलदसुरभिः सदागतिः । व्यस्तशुकनिभशिलाकुसुमः प्रणुदन् ववौ वनसदां परिश्रमम् ॥ BhKir_12.50 // मथिताम्भसो रयविकीर्ण- मृदितकदलीगवेधुकाः । क्लान्तजलरुहलताः सरसीर् विदधे निदाघ इव सत्त्वसम्प्लवः ॥ BhKir_12.51 // इति चालयन्न् अचलसानु- वनगहनजान् उमापतिः । प्राप मुदितहरिणीदशन- क्षतवीरुधं वसतिम् ऐन्द्रसूनवीम् ॥ BhKir_12.52 // स तम् आससाद घननीलम् अभिमुखम् उपस्थितं मुनेः । पित्रनिकषणविभिन्नभुवं दनुजं दधानम् अथ सौकरं वपुः ॥ BhKir_12.53 // कच्छान्ते सुरसरितो निधाय सेनाम् अन्वतिः सकतिपयैः किरातवर्यैः । प्रच्छन्नस् तरुगहनैः सगुल्मजालैर् लक्ष्मीवान् अनुपदम् अस्य सम्प्रतस्थे ॥ BhKir_12.54 // वपुषां परमेण भूधराणाम् अथ सम्भाव्यपराक्रमं विभेदे । मृगम् आशु विलोकयांचकार स्थिरदंष्ट्रोग्रमुखं महेन्द्रसूनुः ॥ BhKir_13.1 ॥ स्फुटबद्धसटोन्नतिः स दूराद् अभिधावन्न् अवधीरितान्यकृत्यः । जयम् इच्छति तस्य जातशङ्के मनसीमं मुहुर् आददे वितर्कम् ॥ BhKir_13.2 ॥ घनपोत्रविदीर्णशालमूलो निबिडस्कन्धनिकाषरुग्णवप्रः । अयम् एकचरो ऽभिवर्तते मां समरायेव समाजुहूषमाणः ॥ BhKir_13.3 ॥ इह वीतभयास् तपोनुभावाज् जहति व्यालमृगाः परेषु वृत्तिम् । मयि तां सुतराम् अयं विधत्ते विकृतिः किं नु भवेद् इयं नु माया ॥ BhKir_13.4 ॥ अथवैष कृतज्ञयेव पूर्वं भृशम् आसेवितया रुषा न मुक्तः । अवधूय विरोधिनीः किम् आरान् मृगजातीर् अभियाति मां जवेन ॥ BhKir_13.5 ॥ न मृगः खलु को ऽप्य् अयं जिघांसुः स्खलति ह्य् अत्र तथा भृशं मनो मे । विमलं कलुषीभवच् च चेतः कथयत्य् एव हितैषिणं रिपुं वा ॥ BhKir_13.6 ॥ मुनिर् अस्मि निरागसः कुतो मे भयम् इत्य् एष न भूतये ऽभिमानः । परवृद्धिषु बद्धमत्सराणां किम् इव ह्य् अस्ति दुरात्मनाम् अलङ्घ्यम् ॥ BhKir_13.7 ॥ दनुजः स्विद् अयं क्षपाचरो वा वनजे नेति बलं बद् अस्ति सत्त्वे । अभिभूय तथा हि मेघनीलः सकलं कम्पयतीव शैलराजम् ॥ BhKir_13.8 ॥ अयम् एव मृगव्यसत्त्रकामः प्रहरिष्यन् मयि मायया शमस्थे । पृथुभिर् ध्वजिनीस्रवैर् अकार्षीच् चकितोद्भ्रान्तमृगाणि काननानि ॥ BhKir_13.9 ॥ बहुशः कृतसत्कृतेर् विधातुं प्रियम् इच्छन्न् अथवा सुयोधनस्य । क्षुभितं वनगोचराभियोगाद् गणम् आशिश्रियद् आकुलं तिरश्चाम् ॥ BhKir_13.10 // अवलीढसनाभिर् अश्वसेनः प्रसभं खाण्डवजातवेदसा वा । प्रतिकर्तुम् उपागतः समन्युः कृतमन्युर् यदि वा वृकोदरेण ॥ BhKir_13.11 // बलशालितया यथा तथा वा धियम् उच्छेदपरामयं दधानः । नियमेन मया निबर्हणीयः परमं लाभम् अरातिभङ्गम् आहुः ॥ BhKir_13.12 // कुरु तात तपांस्य् अमार्गदायी विजयायेत्य् अलम् अन्वशान् मुनिर् माम् । बलिनश् च वधाद् ऋते ऽस्य शक्यं व्रसंरक्षणम् अन्यथा न कर्तुम् ॥ BhKir_13.13 // इति तेन विचिन्त्य चापनाम प्रथमं पौरुषचिह्नम् आललम्बे । उपलब्धगुणः परस्य भेदे सचिवः शुद्ध इवाददे च बाणः ॥ BhKir_13.14 // अनुभाववता गुरु स्थिरत्वाद् अविसंवादि धनुर् धनंजयेन । स्वबलव्यसने ऽपि पीड्यमानं गुणवन् मित्रम् इवानतिं प्रपेदे ॥ BhKir_13.15 // प्रविकर्षनिनादभिन्नरन्ध्रः पदविष्टम्भनिपीडितस् तदानीम् । अधिरोहति गाण्डिवं महेषौ सकलः संशयम् आरुरोह शैलः ॥ BhKir_13.16 // ददृशे ऽथ सविस्मयं शिवेन स्थिरपूर्णायतचापमण्डलस्थः । रचितस् तिसृणां पुरां विधातुं वधम् आत्मेव भयानकः परेषाम् ॥ BhKir_13.17 // विचकर्ष च संहितेषुर् उच्चैश् चरणास्कन्दननामिताचलेन्द्रः । धनुरायतभोगवासुकिज्या- वदनग्रन्थिविमुक्तवह्नि शम्भुः ॥ BhKir_13.18 // स भवस्य भवक्षयैकहेतोः सितसप्तेश् च विधास्यतोः सहार्थम् । रिपुर् आप पराभवाय मध्यं प्रकृतिप्रत्यययोर् इवानुबन्धः ॥ BhKir_13.19 // अथ दीपितवारिवाहवर्त्मा रववित्रासितवारणाद् अवार्यः । निपपात जवादिषु पिनाकान् महतो ऽभ्राद् इव वैद्युतः कृशानुः ॥ BhKir_13.20 // व्रजतो ऽस्य बृहत् पतत्त्रजन्मा कृततार्क्ष्योपनिपातवेगशङ्कः । प्रतिनादमहान् महोरगाणां हृदयश्रोत्रभिद् उत्पपात नादः ॥ BhKir_13.21 // नयनाद् इव शूलिनः प्रवृत्तैर् मनसो ऽप्य् आशुतरं यतः पिशङ्गैः । विदधे विलसत्तडिल्लताभैः किरणैर् व्योमनि मार्गणस्य मार्गः ॥ BhKir_13.22 // अपयन् धनुषः शिवान्तिकस्थैर् विवरेसद्भिर् अभिख्यया जिहानः । युगपद् ददृशे विशन् वराहं तदुपोढैश् च नभश्चरैः पृषत्कः ॥ BhKir_13.23 // स तमालनिभे रिपौ सुराणां घननीहार इवाविषक्तवेगः । भयविप्लुतम् ईक्षितो नभःस्थैर् जगतीं ग्राह इवापगां जगाहे ॥ BhKir_13.24 // सपदि प्रियरूपपर्वरेखः सितलोहाग्रनखः खम् आससाद । कुपितान्तकतर्जनाङ्गुलिश्रीर् व्यथयन् प्राणभृतः कपिध्वजेषु ॥ BhKir_13.25 // परमास्त्रपरिग्रहोरुतेजः स्फुरदुल्काकृति विक्षिपन् वनेषु । स जवेन पतन् परःशतानां पततां व्रात इवारवं वितेने ॥ BhKir_13.26 // अविभावितनिष्क्रमप्रयाणः शमितायाम इवातिरंहसा सः । सह पूर्वतरं नु चित्तवृत्तेर् अपतित्वा नु चकार लक्ष्यभेदम् ॥ BhKir_13.27 // स वृषध्वजसायकावभिन्नं जयहेतुः प्रतिकायम् एषणीयम् । लघु साधयितुं शरः प्रसेहे विधिनेवार्थम् उदीरितं प्रयत्नः ॥ BhKir_13.28 // अविवेकवृथाश्रमाव् इवार्थं क्षयलोभाव् इव संश्रितानुरागम् । विजिगीषुम् इवानयप्रमादाव् अवसादं विशिखौ विनिन्यतुस् तम् ॥ BhKir_13.29 // अथ दीर्घतमं तमः प्रवेक्ष्यन् सहसा रुग्ण्रयः स सम्भ्रमेण । निपतन्तम् इवोष्णरश्मिम् उर्व्यां वलयीभूततरुं धरां च मेने ॥ BhKir_13.30 // स गतः क्षितिम् उष्णशोणितार्द्रः खुरदंष्ट्राग्रनिपातदारिताश्मा । असुभिः क्षणम् ईक्षितेन्द्रसूनिर् विहितामर्षगुरुध्वनिर् निरासे ॥ BhKir_13.31 // स्फुटपौरुषम् आपपात पार्थस् तम् अथ प्राज्यशरः शरं जिघृक्षुः । न तथा कृतवेदिनां करिष्यन् प्रियताम् एति यथा कृतावदानः ॥ BhKir_13.32 // उपकार इवासति प्रयुक्तः स्थितिम् अप्राप्य मृगे गतः प्रणाशम् । कृतशक्तिर् अवाङ्मुखो गुरुत्वाज् जनितव्रीड इवात्मपौरुषेण ॥ BhKir_13.33 // स समुद्धरता विचिन्त्य तेन स्वरुचं कीर्तिम् इवोत्तमां दधानः । अनुयुक्त इव स्ववार्तम् उच्चैः परिरेभे नु भृशं विलोचनाभ्याम् ॥ BhKir_13.34 // तत्र कार्मुकभृतं महाभुजः पश्यति स्म सहसा वनेचरम् । संनिकाशयितुम् अग्रतः स्थितं शासनं कुसुमचापविद्विषः ॥ BhKir_13.35 // स प्रयुज्य तनये महीपतेर् आत्मजातिसदृशीं किलानतिम् । सान्त्वपूर्वम् अभिनीतिहेतुकं वक्तुम् इत्थम् उपचक्रमे वचः ॥ BhKir_13.36 // शान्तता विनययोगि मानसं भूरिधाम विमलं तपः श्रुतम् । प्राह ते नु सदृशी दिवौकसाम् अन्ववायम् अवदातम् आकृतिः ॥ BhKir_13.37 // दीपितस् त्वम् अनुभावसम्पदा गौरवेण लघयन् महीभृतः । राजसे मुनिर् अपीह कारयन्न् आधिपत्यम् इव शातमन्यवम् ॥ BhKir_13.38 // तापसो ऽपि विभुताम् उपेयिवान् आस्पदं त्वम् असि सर्वसम्पदाम् । दृश्यते हि भवतो विना जनैर् अन्वितस्य सचिवैर् इव द्युतिः ॥ BhKir_13.39 // विस्मयः क इव वा जयश्रिया नैव मुक्तिर् अपि ते दवीयसी । ईप्सितस्य न भवेद् उपाश्रयः कस्य निर्जितरजस्तमोगुणः ॥ BhKir_13.40 // ह्रेपयन्न् अहिमतेजसं त्विषा स त्वम् इत्थम् उपपन्नपौरुषः । हर्तुम् अर्हसि वराहभेदिनं नैनम् अस्मदधिपस्य सायकम् ॥ BhKir_13.41 // स्मर्यते तनुभृतां सनातनं न्याय्यम् आचरितम् उत्तमैर् नृभिः । ध्वंसते यदि भवादृशस् ततः कः प्रयातु वद तेन वर्त्मना ॥ BhKir_13.42 // आकुमारम् उपदेष्टुम् इच्छवः संनिवृत्तिम् अपथान् महापदः । योगशक्तिजितजन्ममृत्यवः शीलयन्ति यतयः सुशीलताम् ॥ BhKir_13.43 // तिष्ठतां तपसि पुण्यम् आसजन् सम्पदो ऽनुगुणयन् सुखैषिणाम् । योगिनां परिणमन् विमुक्तये केन नास्तु विनयः सतां प्रियः ॥ BhKir_13.44 // नूनम् अत्रभवतः शराकृतिं सर्वथायम् अनुयाति सायकः । सो ऽयम् इत्य् अनुपपन्नसंशयः कारितस् त्वम् अपथे पदं यया ॥ BhKir_13.45 // अन्यदीयविशिखे न केवलं निःस्पृहस्य भवितव्यम् आहृते । निघ्नतः परनिबर्हितं मृगं व्रीडितव्यम् अपि ते सचेतसः ॥ BhKir_13.46 // संततं निशमयन्त उत्सुका यैः प्रयान्ति मुदम् अस्य सूरयः । कीर्तितानि हसिते ऽपि तानि यं व्रीडयन्ति चरितानि मानिनम् ॥ BhKir_13.47 // अन्यदोषम् इव सः स्वकं गुणं ख्यापयेत् कथम् अधृष्टताजडः । उच्यते स खलु कार्यवत्तया धिग् विभिन्नबुधसेतुम् अर्थिताम् ॥ BhKir_13.48 // दुर्वचं तद् अथ मा स्म भून् मृगस् त्वाव् असौ यद् अकरिष्यद् ओजसा । नैनम् आशु यदि वाहिनीपतिः प्रत्यपत्स्यत शितेन पत्त्रिणा ॥ BhKir_13.49 // को न्व् इमं हरितुरङ्गम् आयुध- स्थेयसीं दधतम् अङ्गसंहतिम् । वेगवत्तरमृते चमूपतेर् हन्तुम् अर्हति शरेण दंष्ट्रिणम् ॥ BhKir_13.50 // मित्रम् इष्टम् उपकारि संशये मेदिनीपतिर् अयं तथा च ते । तं विरोध्य भवता निरासि मा सज्जनैकवसतिः कृतज्ञता ॥ BhKir_13.51 // लभ्यम् एकसुकृतेन दुर्लभा रक्षितारम् असुरक्ष्यभूतयः । स्वन्तम् अन्तविरसा जिगीषतां मित्रलाभम् अनु लाभसम्पदः ॥ BhKir_13.52 // चञ्चलं वसु नितान्तम् उन्नता मेदिनीम् अपि हरन्त्य् अरातयः । भूधरस्थिरम् उपेयम् आगतं मावमंस्त सुहृदं महीपतिम् ॥ BhKir_13.53 // जेतुम् एव भवता तपस्यते नायुधानि दधते मुमुक्षवः । प्राप्स्यते च सकलं महीभृता संगतेन तपसः फलं त्वया ॥ BhKir_13.54 // वाजिभूमिर् इभराजकाननं सन्ति रत्ननिचयाश् च भूरिशः । काञ्चनेन किम् इवास्य पत्त्रिणा केवलं न सहते विलङ्घनम् ॥ BhKir_13.55 // सावलेपम् उपलिप्सते परैर् अभ्युपैति विकृतिं रजस्य् अपि । अर्थितस् तु न महान् समीहते जीवितं किमु धनं धनायितुम् ॥ BhKir_13.56 // तत् तदीयविशिखातिसर्जनाद् अस्तु वां गुरु यदृच्छयागतम् । राघवप्लवगराजयोर् इव प्रेम युक्तम् इतरेतराश्रयम् ॥ BhKir_13.57 // नाभियोक्तुम् अनृतं त्वम् इष्यते कस् तपस्विविशिखेषु चादरः । सन्ति भूभृति शरा हि नः परे ये पराक्रमवसूनि वज्रिणः ॥ BhKir_13.58 // मार्गणैर् अथ तव प्रयोजनं नाथसे किमु पतिं न भूभृतः । त्वद्विधं सुहृदम् एत्य स अर्थिनं किं न यच्छति विजित्य मेदिनीम् ॥ BhKir_13.59 // तेन सूरिर् उपकारिताधनः कर्तुम् इच्छति न याचितं वृथा । सीदताम् अनुभवन्न् इवार्थिनां वेद यत् प्रणयभङ्गवेदनाम् ॥ BhKir_13.60 // शक्तिर् अर्थपतिषु स्वयंग्रहं प्रेम कारयति वा निरत्ययम् । कारणद्वयम् इदं निरस्यतः प्रार्थनाधिकबले विपत्फला ॥ BhKir_13.61 // अस्त्रवेदम् अधिगम्य तत्त्वतः कस्य चेह भुजवीर्यशालिनः । जामदग्न्यम् अपहाय गीयते तापसेषु चरितार्थम् आयुधम् ॥ BhKir_13.62 // अभ्यघानि मुनिचापलात् त्वया यन् मृगः क्षितिपतेः परिग्रहः । अक्षमिष्ट तद् अयं प्रमाद्यतां संवृणोति खलु दोषम् अज्ञता ॥ BhKir_13.63 // जन्मवेषतपसां विरोधिनीं मा कृथाः पुनर् अमूम् अपक्रियाम् । आपद् एत्य् उभयलोकदूषणी वर्तमानम् अपथे हि दुर्मतिम् ॥ BhKir_13.64 // यष्टुम् इच्छसि पितॄन् न साम्प्रतं संवृतो ऽर्चिचयिषुर् दिवौकसः । दातुम् एव पदवीम् अपि क्षमः किं मृगे ऽङ्ग विशिखं न्यवीविशः ॥ BhKir_13.65 // सज्जनो ऽसि विजहीहि चापलं सर्वदा क इव वा सहिष्यते । वारिधीन् इव युगान्तवायवः क्षोभयन्त्य् अनिभृता गुरून् अपि ॥ BhKir_13.66 // अस्त्रवेदविद् अयं महीपतिः पर्वतीय इति मावजीगणः । गोपितुं भुवम् इमां मरुत्वता शैलवासम् अनुनीय लम्भितः ॥ BhKir_13.67 // तत् तितिक्षितम् इदं मया मुनेर् इत्य् अवोचत वचश् चमूपतिः । बाणम् अत्रभवते निजं दिशन्न् आप्नुहि त्वम् अपि सर्वसम्पदः ॥ BhKir_13.68 // आत्मनीनम् उपतिष्ठते गुणाः सम्भवन्ति विरमन्ति चापदः । इत्य् अनेकफलभाजि मा स्म भूद् अर्थिता कथम् इवार्यसंगमे ॥ BhKir_13.69 // दृश्यताम् अयम् अनोकहान्तरे तिग्महेतिपृतनाभिर् अन्वितः । साहिवीचिर् इव सिन्धुर् उद्धतो भूपतिः समयसेतुवारितः ॥ BhKir_13.70 // सज्यं धनुर् वहति यो ऽहिपतिस्थवीयः stheyठjayan हरितुरङ्गमकेतुलक्ष्मीम् । अस्यानुकूलय मतिं मतिमन्न् अनेन सख्या सुखं समभियास्यसि चिन्तितानि ॥ BhKir_13.71 // ततः किरातस्य वचोभिर् उद्धतैः पराहतः शैल इवार्णवाम्बुभिः । जहौ न धैर्यं कुपितो ऽपि पाण्डवः सुदुर्ग्रहान्तःकरणा हि साधवः ॥ BhKir_14.1 ॥ सलेशम् उल्लिङ्गितशात्रवेङ्गितः कृती गिरां विस्तरतत्त्वसंग्रहे । अयं प्रमाणीकृतकालसाधनः प्रशान्तसंरम्भ इवाददे वचः ॥ BhKir_14.2 ॥ विविक्तवर्णाभरणा सुखश्रुतिः प्रसादयन्ती हृदयान्य् अपि द्विषाम् । प्रवर्तते नाकृतपुण्यकर्मणां प्रसन्नगम्भीरपदा सरस्वती ॥ BhKir_14.3 ॥ भवन्ति ते सभ्यतमा विपश्चितां मनोगतं वाचि निवेशयन्ति ये । नयन्ति तेष्व् अप्य् उपपन्ननैपुणा गम्भीरम् अर्थं कतिचित् प्रकाशताम् ॥ BhKir_14.4 ॥ स्तुवन्ति गुर्वीम् अभिधेयसम्पदं विशुद्धिमुक्तेर् अपरे विपश्चितः । इति स्थितायां प्रतिपूरुषं रुचौ सुदुर्लभाः सर्वमनोरमा गिरः ॥ BhKir_14.5 ॥ समस्य सम्पादयता गुणैर् इमां त्वया समारोपितभार भारतीम् । प्रगल्भम् आत्मा धुरि धुर्य वाग्मिनां वनचरेणापि सताधिरोपितः ॥ BhKir_14.6 ॥ प्रयुज्य सामाचरितं विलोभनं भयं विभेदाय धियः प्रदर्शितम् । तथाभियुक्तं च शिलीमुखार्थिना यथेतरन् न्याय्यम् इवावभासते ॥ BhKir_14.7 ॥ विरोधि सिद्धेर् इति कर्तुम् उद्यतः स वारितः किं भवता न भूपतिः । हिते नियोज्यः खलु भूतिम् इच्छता सहार्थनाशेन नृपो ऽनुजीविना ॥ BhKir_14.8 ॥ ध्रुवं प्रणाशः प्रहितस्य पत्त्रिणः शिलोच्चये तस्य विमार्गणं नयः । न युक्तम् अत्रार्यजनातिलङ्घनं दिशत्य् अपायं हि सताम् अतिक्रमः ॥ BhKir_14.9 ॥ अतीतसंख्या विहिता ममाग्निना शिलामुखाः खाण्डवम् अत्तुम् इच्छता । अनादृतस्यामरसायकेष्व् अपि स्थिता कथं शैलजनाशुगे धृतिः ॥ BhKir_14.10 // यदि प्रमाणीकृतम् आर्यचेष्टितं किम् इत्य् अदोषेण तिरस्कृता वयम् । अयातपूर्वा परिवादगोचरं सतां हि वाणी गुणम् एव भाषते ॥ BhKir_14.11 // गुणापवादेन तदन्यरोपणाद् भृशाधिरूढस्य समञ्जसं जनम् । द्विधेव कृत्वा हृदयं निगूहतः स्फुरद् असाधोर् विवृणोति वागसिः ॥ BhKir_14.12 // वनाश्रयाः कस्य मृगाः परिग्रहाः शृणाति यस् तान् प्रसभेन तस्य ते । प्रहीयताम् अत्र नृपेण मानिता न मानिता चास्ति भवन्ति च श्रियः ॥ BhKir_14.13 // न वर्त्म कस्मैचिद् अपि प्रदीयताम् इति व्रतं मे विहितं महर्षिणा । जिघांसुर् अस्मान् निहतो मया मृगो व्रताभिरक्षा हि सताम् अलंक्रिया ॥ BhKir_14.14 // मृगान् विनिघ्नन् मृगयुः स्वहेतुना कृतोपकारः कथम् इच्छतां तपः । कृपेति चेद् अस्तु मृगः क्षतः क्षणाद् अनेन पूर्वं न मयेति का गतिः ॥ BhKir_14.15 // अनायुधे सत्त्वजिघांसिते मुनौ कृपेति वृत्तिर् महताम् अकृत्रिमा । शरासनं बिभ्रति सज्यसायकं कृतानुकम्पः स कथं प्रतीयते ॥ BhKir_14.16 // अथो शरस् तेन मदर्थम् उज्झितः फलं च तस्य प्रतिकायसाधनम् । अविक्षते तत्र मयात्मसात्कृते कृतार्थता नन्व् अधिका चमूपतेः ॥ BhKir_14.17 // यद् आत्थ कामं भवता स याच्यताम् इति क्षमं नैतद् अनल्पचेतसाम् । कथं प्रसह्याहरणैषिणां प्रियः परावनत्या मलिनीकृताः श्रियः ॥ BhKir_14.18 // अभूतम् आसज्य विरुद्धम् ईहितं बलाद् अलभ्यं तव लिप्सते नृपः । विजानतो ऽपि ह्य् अनयस्य रौद्रतां भवत्य् अपाये परिमोहिनी मतिः ॥ BhKir_14.19 // असिः शरा वर्म धनुश् च नोच्चकैर् विविच्य किं प्रार्थितम् ईश्वरेण ते । अथास्ति शक्तिः कृतम् एव याच्ञया न दूषितः शक्तिमतां स्वयंग्रहः ॥ BhKir_14.20 // सखा स युक्तः कथितः कथं त्वया यदृच्छयासूयति यस् तपस्यते । गुणार्जनोच्छ्रायविरुद्धबुद्धयः प्रकृत्यमित्रा हि सताम् असाधवः ॥ BhKir_14.21 // वयं क्व वर्णाश्रमरक्षणोचिताः क्व जातिहीना मृगजीवितच्छिदः । सहापकृष्टैर् महतां न संगतं भवन्ति गोमायुसखा न दन्तिनः ॥ BhKir_14.22 // परो ऽवजानाति यद् अज्ञताजडस् तद् उन्नतानां न विहन्ति धीरताम् । समानवीर्यान्वयपौरुषेषु यः करोत्य् अतिक्रान्तिम् असौ तिरस्क्रिया ॥ BhKir_14.23 // यदा विगृह्णाति हतं तदा यशः करोति मैत्रीम् अथ दूषिता गुणाः । स्थितिं समीक्ष्योभयथा परीक्षकः करोत्य् अवज्ञोपहतं पृथग्जनम् ॥ BhKir_14.24 // मया मृगान् हन्तुर् अनेन हेतुना विरुद्धम् आक्षेपवचस् तितिक्षितम् । शरार्थम् एष्यत्य् अथ लप्स्यते गतिं शिरोमणिं दृष्टिविषाज् जिघृक्षतः ॥ BhKir_14.25 // इतीरिताकूतम् अनीलवाजिनं जयाय दूतः प्रतितर्ज्य तेजसा । ययौ समीपं ध्वजिनीम् उपेयुषः प्रसन्नरूपस्य विरूपचक्षुषः ॥ BhKir_14.26 // ततो ऽपवादेन पताकिनीपतेश् चचाल निर्ह्रादवती महाचमूः । युगान्तवाताभिहतेव कुर्वती निनादम् अम्भोनिधिवीचिसंहतिः ॥ BhKir_14.27 // रणाय जैत्रः प्रदिशन्न् इव त्वरां तरङ्गितालम्बितकेतुसंततिः । पुरो बलानां सघनाम्बुशीकरः शनैः प्रतस्थे सुरभिः समीरणः ॥ BhKir_14.28 // जयारवक्ष्वेडितनादमूर्छितः शरासनज्यातलवारणध्वनिः । असम्भवन्भूधरराजकुक्षिषु प्रकम्पयन् गाम् अवतस्तरे दिशः ॥ BhKir_14.29 // निशातरौद्रेषु विकासतां गतैः प्रदीपयद्भिः ककुभाम् इवान्तरम् । वनेसदां हेतिषु भिन्नविग्रहैर् विपुस्फुरे रश्मिमतो मरीचिभिः ॥ BhKir_14.30 // उदूढवक्षःस्थगितैकदिङ्मुखो विकृष्टविस्फारितचापमण्डलः । वितत्य पक्षद्वयम् आयतं बभौ विभुर् गुणानाम् उपरीव मध्यगः ॥ BhKir_14.31 // सुगेषु दुर्गेषु च तुल्यविक्रमैर् जवाद् अहंपूर्विकया यियासुभिः । गणैर् अविच्छेदनिरुद्धम् आबभौ वनं निरुच्छ्वासम् इवाकुलाकुलम् ॥ BhKir_14.32 // तिरोहितश्वभ्रनिकुञ्चरोधसः समश्नुवानाः सहसातिरिक्तताम् । किरातसैन्यैर् अपिधाय रेचिता भुवः क्षणं निम्नतयेव भेजिरे ॥ BhKir_14.33 // पृथूरुपर्यस्तबृहल्लताततिर् जवानिलाघूर्णितशालचन्दना । गणाधिपानां परितः प्रसारिणी वनान्य् अवाञ्चीव चकार संहतिः ॥ BhKir_14.34 // ततः सदर्पं प्रतनुं तपस्यया मदस्रुतिक्षामम् इवैकवारणम् । परिज्वलन्तं निधनाय भूभृतां दहन्तम् आशा इव जातवेदसम् ॥ BhKir_14.35 // अनादरोपात्तधृतैकसायकं जये ऽनुकूले सुहृदीव सस्पृहम् । शनैर् अपूर्णप्रतिकारपेलवे निवेशयन्तं नयने बलोदधौ ॥ BhKir_14.36 // निषण्णम् आपत्प्रतिकारकारणे शरासने धैर्य इवानपायिनि । अलङ्घनीयं प्रकृताव् अपि स्थितं निवातनिष्कम्पम् इवापगापतिम् ॥ BhKir_14.37 // उपेयुषीं बिभ्रतम् अन्तकद्युतिं वधाद् अदूरे पतितस्य दंष्ट्रिणः । पुरः समावेशितसत्पशुं द्विजैः पतिं पशूनाम् इव हूतम् अध्वरे ॥ BhKir_14.38 // निजेन नीतं विजितान्यगौरवं गभीरतां धैर्यगुणेन भूयसा । वनोदयेनेव घनोरुवीरुधा समन्धकारीकृतम् उत्तमाचलम् ॥ BhKir_14.39 // महर्षभस्कन्धम् अनूनकंधरं बृहच्छिलावप्रघनेन वक्षसा । समुज्जिहीर्षुं जगतीं महाभरां महावराहं महतो ऽर्णवाद् इव ॥ BhKir_14.40 // हरिन्मणिश्यामम् उदग्रविग्रहं प्रकाशमानं परिभूय देहिनः । मनुष्यभावे पुरुषं पुरातनं स्थितं जलादर्श इवांशुमालिनम् ॥ BhKir_14.41 // गुरुक्रियारम्भफलैर् अलंकृतं गतिं प्रतापस्य जगत्प्रमाथिनः । गणाः समासेदुर् अनीलवाजिनं तपात्यये तोयघना घना इव ॥ BhKir_14.42 // यथास्वम् आशंसितविक्रमाः पुरा मुनिप्रभावक्षततेजसः परे । ययुः क्षणाद् अप्रतिपत्तिमूढतां महानुभावः प्रतिहन्ति पौरुषम् ॥ BhKir_14.43 // ततः प्रजह्रे समम् एव तत्र तैर् अपेक्षितान्योन्यबलोपपत्तिभिः । महोदयानाम् अपि संघवृत्तितां सहायसाध्याः प्रदिशन्ति सिद्धयः ॥ BhKir_14.44 // किरातसैन्याद् उरुचापनोदिताः समं समुत्पेतुर् उपात्तरंहसः । महावनाद् उन्मनसः खगा इव प्रवृत्तपत्त्रध्वनयः शिलीमुखाः ॥ BhKir_14.45 // गभीररन्ध्रेषु भृशं महीभृतः प्रतिस्वनैर् उन्नमितेन सानुषु । धनुर्निनादेन जवाद् उपेयुषा विभिद्यमाना इव दध्वनुर् दिशः ॥ BhKir_14.46 // विधूनयन्ती गहनानि भूरुहां तिरोहितोपान्तनभोदिगन्तरा । महीयसी वृष्टिर् इवानिलेरिता रवं वितेने गणमार्गणावलिः ॥ BhKir_14.47 // त्रयीम् ऋतूनाम् अनिलाशिनः सतः प्रयाति पोषं वपुषि प्रहृष्यतः । रणाय जिष्णोर् विदुषेव सत्वरं घनत्वम् ईये शिथिलेन वर्मणा ॥ BhKir_14.48 // पतत्सु शस्त्रेषु वितत्य रोदसी समन्ततस् तस्य धनुर् दुधूषतः । सरोषम् उल्केव पपात भीषणा बलेषु दृष्टिर् विनिपातशंसिनी ॥ BhKir_14.49 // दिशः समूहन्न् इव विक्षिपन्न् इव प्रभां रवेर् आकुलयन्न् इवानिलम् । मुनिश् चचाल क्षयकालदारुणः क्षितिं सशैलां चलयन्न् इवेषुभिः ॥ BhKir_14.50 // विमुक्तम् आशंसितशत्रुनिर्जयैर् अनेकम् एकावसरं वनेचरैः । स निर्जघानायुधम् अन्तरा शरैः क्रियाफलं काल इवातिपातितः ॥ BhKir_14.51 // गतैः परेषाम् अविभावनीयतां निवारयद्भिर् विपदं विदूरगैः । भृशं बभूवोपचितो बृहत्फलैः शरैर् उपायैर् इव पाण्डुनन्दनः ॥ BhKir_14.52 // दिवः पृथिव्याः ककुभां नु मण्डलात् पतन्ति बिम्बाद् उत तिग्मतेजसः । सकृद् विकृष्टाद् अथ कार्मुकान् मुनेः शराः शरीराद् इति ते ऽभिमेनिरे ॥ BhKir_14.53 // गणाधिपानाम् अविधाय निर्गतैः परासुतां मर्मविदारणैर् अपि । जवाद् अतीये हिमवान् अधोमुखैः कृतापराधैर् इव तस्य पत्त्रिभिः ॥ BhKir_14.54 // द्विषां क्षतीर् याः प्रथमे शिलामुखा विभिद्य देहावरणानि चक्रिरे । न तासु पेते विशिखैः पुनर् मुनेर् अरुंतुदत्वं महतां ह्य् अगोचरः ॥ BhKir_14.55 // समुज्झिता यावदराति निर्यती सहैव चापान् मुनिबाणसंहतिः । प्रभा हिमांशोर् इव पङ्कजावलिं निनाय संकोचम् उमापतेश् चमूम् ॥ BhKir_14.56 // अजिह्मम् ओजिष्ठम् अमोघम् अक्लमं क्रियासु बह्वीषु पृथङ् नियोजितम् । प्रसेहिरे सादयितुं न सादिताः शरौघम् उत्साहम् इवास्य विद्विषः ॥ BhKir_14.57 // शिवध्वजिन्यः प्रतियोधम् अग्रतः स्फुरन्तम् उगेषुमयूखमालिनम् । तम् एकदेशस्थम् अनेकदेशगा निदध्युर् अर्कं युगपत् प्रजा इव ॥ BhKir_14.58 // मुनेः शरौघेण तदुग्ररंहसा बलं प्रकोपाद् इव विष्वग् आयता । विधूनितं भ्रान्तिम् इयाय सङ्गिनीं महानिलेनेव निदाघजं रजः ॥ BhKir_14.59 // तपोबलेनैष विधाय भूयसीस् तनूर् अदृश्याः स्विद् इषून् निरस्यति । अमुष्य मायाविहतं निहन्ति नः प्रतीपम् आगत्य किम् उ स्वम् आयुधम् ॥ BhKir_14.60 // हृता गुणैर् अस्य भयेन वा मुनेस् तिरोहिताः स्वित् प्रहरन्ति देवताः । कथं न्व् अमी संततम् अस्य सायका भवन्त्य् अनेके जलधेर् इवोर्मयः ॥ BhKir_14.61 // जयेन कच्चिद् विरमेद् अयं रणाद् भवेद् अपि स्वस्ति चराचराय वा । तताप कीर्णा नृपसूनुमार्गणैर् इति प्रतर्काकुलिता पताकिनी ॥ BhKir_14.62 // अमर्षिणा कृत्यम् इव क्षमाश्रयं मदोद्धतेनेव हितं प्रियं वचः । बलीयसा तद् विधिनेव पौरुषं बलं निरस्तं न रराज जिष्णुना ॥ BhKir_14.63 // प्रतिदिशं प्लवगाधिपलक्ष्मणा विशिखसंहतितापितमूर्तिभिः । रविकरग्लपितैर् इव वारिभिः शिवबलैः परिमण्डलता दधे ॥ BhKir_14.64 // प्रविततशरजालच्छन्नविश्वान्तराले विधुवति धनुर् आविर् मण्डलं पाण्डुसूनौ । कथम् अपि जयलक्ष्मीर् भूतभूता विहातुं विषमनयनसेनापक्षपातं विषेहे ॥ BhKir_14.65 // अथ भूतानि वार्त्रघ्न- शरेभ्यस् तत्र तत्रसुः । भेजे दिशः परित्यक्त- महेष्वासा च सा चमूः ॥ BhKir_15.1 ॥ अपश्यद्भिर् इवेशानं रणान् निववृते गणैः । मुह्यतीव हि कृच्छ्रेषु सम्भ्रमज्वलितं मनः ॥ BhKir_15.2 ॥ खण्डिताशंसया तेषां पराङ्मुखतया तया । आविवेश कृपा केतौ कृतोच्चैर्वानरं नरम् ॥ BhKir_15.3 ॥ आस्थाम् आलम्ब्य नीतेषु वशं क्षुद्रेष्व् अरातिषु । व्यक्तिम् आयाति महतां माहात्म्यम् अनुकम्पया ॥ BhKir_15.4 ॥ स सासिः सासुसूः सासो येयायेयाययाययः । ललौ लीलां ललो ऽलोलः शशीशशिशुशीः शशन् ॥ BhKir_15.5 ॥ त्रासजिह्मं यतश् चैतान् मन्दम् एवान्वियाय सः । नातिपीडयितुं भग्नान् इच्छन्ति हि महौजसः ॥ BhKir_15.6 ॥ अथाग्रे हसता साचि- स्थितेन स्थिरकीर्तिना । सेनान्या ते जगदिरे किंचिदायस्तचेतसा ॥ BhKir_15.7 ॥ मा विहासिष्ट समरं समरन्तव्यसंयतः । क्षतं क्षुण्णासुरगणैर् अगणैर् इव किं यशः ॥ BhKir_15.8 ॥ विवस्वदंशुसंश्लेष- द्विगुणीकृततेजसः । अमी वो मोघम् उद्गूर्णा हसन्तीव महासयः ॥ BhKir_15.9 ॥ वने ऽवने वनसदां मार्गं मार्गम् उपेयुषाम् । वाणैर् बाणैः समासक्तं शङ्के ऽशं केन शाम्यति ॥ BhKir_15.10 // पातितोत्तुङ्गमाहात्म्यैः संहृतायतकीर्तिभिः । गुर्वीं काम् आपदं हन्तुं कृतम् आवृत्तिसाहसम् ॥ BhKir_15.11 // नासुरो ऽयं न वा नागो धरसंस्थो न राक्षसः । ना सुखो ऽयं नवाभोगो धरणिस्थो हि राजसः ॥ BhKir_15.12 // मन्दम् अस्यन्न् इषुलतां घृणया मुनिर् एष वः । प्रणुदत्य् आगतावज्ञं जघनेषु पशून् इव ॥ BhKir_15.13 // न नोननुन्नो ऽनुन्नेनो न ना नानानना ननु । नुन्नो ऽनुन्नो न नुन्नेनो नानेनानुन्ननुन् न नुत् ॥ BhKir_15.14 // वरं कृतध्वस्तगुणाद् अत्यन्तम् अगुणः पुमान् । प्रकृत्या ह्य् अमणिः श्रेयान् नालंकारश् च्युतोपलः ॥ BhKir_15.15 // स्यन्दना नो चतुरगाः सुरेभा वाविपत्तयः । स्यन्दना नो च तुरगाः सुरेभावा विपत्तयः ॥ BhKir_15.16 // भवद्भिर् अधुनाराति- परिहापितपौरुषैः । ह्रदैर् इवार्कनिष्पीतैः प्राप्तः पङ्को दुरुत्सहः ॥ BhKir_15.17 // वेत्रशाककुजे शैले ऽलेशैजे ऽकुकशात्रवे । यात किं विदिशो जेतुं तुञ्जेशो दिवि किंतया ॥ BhKir_15.18 // अयं वः क्लैब्यम् आपन्नान् दृष्टपृष्ठान् अरातिना । इच्छतीशश् च्युताचारान् दारान् इव निगोपितुम् ॥ BhKir_15.19 // ननु हो मथना राघो घोरा नाथमहो नु न । तयदातवदा भीमा माभीदा बत दायत ॥ BhKir_15.20 // किं त्यक्तापास्तदेवत्व- मानुष्यकपरिग्रहैः । ज्वलितान्यगुणैर् गुर्वी स्थिता तेजसि मान्यता ॥ BhKir_15.21 // निशितासिरतो ऽभीको न्येजते ऽमरणा रुचा । सारतो न विरोधी नः स्वाभासो भरवान् उत ॥ BhKir_15.22 // तनुवारभसो भास्वान् अधीरो ऽविनतोरसा । चारुणा रमते जन्ये को ऽभीतो रसिताशिनि ॥ BhKir_15.23 // निर्भिन्नपातिताश्वीय- निरुद्धरथवर्त्मनि । हतद्विपनगष्ठ्यूत- रुधिराम्बुनदाकुले ॥ BhKir_15.24 // देवाकानिनि कावादे वाहिकास्वस्वकाहि वा । काकारेभभरे काका निस्वभव्यव्यभस्वनि ॥ BhKir_15.25 // प्रनृत्तशववित्रस्त- तुरगाक्षिप्तसारथौ । मारुतापूर्णतूणीर- विक्रुष्टहतसादिनि ॥ BhKir_15.26 // ससत्त्वरतिदे नित्यं सदरामर्षनाशिनि । त्वराधिककसन्नादे रमकत्वम् अकर्षति ॥ BhKir_15.27 // आसुरे लोकवित्रास- विधायिनि महाहवे । युष्माभिर् उन्नतिं नीतं निरस्तम् इह पौरुषम् ॥ BhKir_15.28 // इति शासति सेनान्यां गच्छतस् तान् अनेकधा । निषिध्य हसता किंचित् तत्र तस्थे ऽन्धकारिणा ॥ BhKir_15.29 // मुनीषुदहनातप्तांल् लज्जया निविवृत्सतः । शिवः प्रह्लादयामास तान् निषेधहिमाम्बुना ॥ BhKir_15.30 // दूनास् ते ऽरिबलाद् ऊना निरेभा बहु मेनिरे । भीताः शितशराभीताः शंकरं तत्र शंकरम् ॥ BhKir_15.31 // महेषुजलधौ शत्रोर् वर्तमाना दुरुत्तरे । प्राप्य पारम् इवेशानम् आशश्वास पताकिनी ॥ BhKir_15.32 // स बभार रणापेतां चमूं पश्चाद् अवस्थिताम् । पुरः सूर्याद् उपावृत्तां छायाम् इव महातरुः ॥ BhKir_15.33 // मुञ्चतीशे शर्ठजिष्णौ पिनाकस्वनपूरितः । दध्वान ध्वनयन्न् आशाः स्फुटन्न् इव धराधरः ॥ BhKir_15.34 // तद्गणा ददृशुर् भीमं चित्रसंस्था इवाचलाः । विस्मयेन तयोर् युद्धं चित्रसंस्था इवाचलाः ॥ BhKir_15.35 // परिमोहयमाणेन शिक्षालाघवलीलया । जैष्णवी विशिखश्रेणी परिजह्रे पिनाकिना ॥ BhKir_15.36 // अवद्यन् पत्रिणः शम्भोः सायकैर् अवसायकैः । पाण्डवः परिचक्राम शिक्षया रणशिक्षया ॥ BhKir_15.37 // चारचुञ्चुश् चिरारेची चञ्चच्चीररुचा रुचः । चचार रुचिरश् चारु चारैर् आचारचञ्चुरः ॥ BhKir_15.38 // स्फुरत्पिशङ्गमौर्वीकं धुनानः स बृहद्धनुः । धृतोल्कानलयोगेन तुल्यम् अंशुमता बभौ ॥ BhKir_15.39 // पार्थबाणाः पशुपतेर् आवव्रुर् विशिखावलिम् । पयोमुच इवारन्ध्राः सावित्रीम् अंशुसंहतिम् ॥ BhKir_15.40 // शरवृष्टिं विधूयोर्वीम् उदस्तां सव्यसाचिना । रुरोध मार्गणैर् मार्गं तपनस्य त्रिलोचनः ॥ BhKir_15.41 // तेन व्यातेनिरे भीमा भीमार्जनफलाननाः । न नानुकम्प्य विशिखाः शिखाधरजवाससः ॥ BhKir_15.42 // द्युवियद्गामिनी तार- संरावविहतश्रुतिः । हैमीषुमाला शुशुभे विद्युताम् इव संहतिः ॥ BhKir_15.43 // विलङ्घ्य पत्रिणां पङ्क्तिं भिन्नः शिवशिलीमुखैः । ज्यायो वीर्यं समाश्रित्य न चकम्पे कपिध्वजः ॥ BhKir_15.44 // जगतीशरणे युक्तो हरिकान्तः सुधासितः । दानवर्षीकृताशंसो नागराज इवाबभौ ॥ BhKir_15.45 // विफलीकृतयत्नस्य क्षतबाणस्य शम्भुना । गाण्डीवधन्वनः खेभ्यो निश्चचार हुताशनः ॥ BhKir_15.46 // स पिशङ्गजटावलिः किरन्न् उरुतेजः परमेण मन्युना । ज्वलितौषधिजातवेदसा हिमशैलेन समं विदिद्युते ॥ BhKir_15.47 // शतशो विशिखान् अवद्यते भृशम् अस्मै रणवेगशालिने । प्रथयन्न् अनिवार्यवीर्यतां प्रजिगायेषुम् अघातुकं शिवः ॥ BhKir_15.48 // शम्भो धनुर्मण्डलतः प्रवृत्तं तं मण्डलाद् अंशुम् इवांशुभर्तुः । निवारयिष्यन् विदधे सिताश्वः शिलीमुखच्छायवृतां धरित्रीम् ॥ BhKir_15.49 // घनं विदार्यार्जुनबाणपूगं ससारबाणो ऽयुग् अलोचनस्य । घनं विदार्यार्जुनबाणपूगं ससार बाणो ऽयुगलोचनस्य ॥ BhKir_15.50 // रुजन् परेषून् बहुधाशुपातिनो मुहुः शरौघैर् अपवारयन् दिशः । चलाचलो ऽनेक इव क्रियावशान् महर्षिसंघैर् बुबुधे धनंजयः ॥ BhKir_15.51 // विकाशम् ईयुर् जगतीशमार्गणा विकाशम् ईयुर् जगतीशमार्गणाः । विकाशम् ईयुर् जगतीशमार्गणा विकाशम् ईयुर् जगतीशमार्गणाः ॥ BhKir_15.52 // सम्पश्यताम् इति शिवेन वितायमानं लक्ष्मीवतः क्षितिपतेस् तनयस्य वीर्यम् । अङ्गान्य् अभिन्नम् अपि तत्त्वविदां मुनीनां रोमाञ्चम् अञ्चिततरं बिभराम्बभूवुः ॥ BhKir_15.53 // ततः किराताधिपतेर् अलघ्वीम् आजिक्रियां वीक्ष्य विवृद्धमन्युः । स तर्कयामास विविक्ततर्कश् चिरं विचिन्वन्न् इति कारणानि ॥ BhKir_16.1 ॥ मदस्रुतिश्यामितगण्डलेखाः क्रामन्ति विक्रान्तनराधिरूढाः । सहिष्णवो नेह युधाम् अभिज्ञा नागा नगोच्छ्रायम् इवाक्षिपन्तः ॥ BhKir_16.2 ॥ विचित्रया चित्रयतेव भिन्नां रुचं रवेः केतनरत्नभासा । महारथौघेन न संनिरुद्धाः पयोदमन्द्रध्वनिना धरित्री ॥ BhKir_16.3 ॥ समुल्लसत्प्रासमहोर्मिमालं परिस्फुरच्चामरफेनपङ्क्ति । विभिन्नमर्यादम् इहातनोति नाश्वीयम् आशा जलधेर् इवाम्भः ॥ BhKir_16.4 ॥ हताहतेत्य् उद्धतभीष्मघोषैः समुज्झिता योद्धृभिर् अभ्यमित्रम् । न हेतयः प्राप्ततडित्त्विषः खे विवस्वदंशुज्वलिताः पतन्ति ॥ BhKir_16.5 ॥ अभ्यायतः संततधूमधूम्रं व्यापि प्रभाजालम् इवान्तकस्य । रजः प्रतूर्णाश्वरथाङ्गनुन्नं तनोति न व्योमनि मातरिश्वा ॥ BhKir_16.6 ॥ भूरेणुना रासभधूसरेण तिरोहिते वर्त्मनि लोचनानाम् । नास्त्य् अत्र तेजस्विभिर् उत्सुकानाम् अह्नि प्रदोषः सुरसुन्दरीणाम् ॥ BhKir_16.7 ॥ रथाङ्गसंक्रीडितम् अश्वहेषा बृहन्ति मत्तद्विपबृंहितानि । संघर्षयोगाद् इव मूर्छितानि ह्रादं निगृह्णन्ति न दुन्दुभीनाम् ॥ BhKir_16.8 ॥ अस्मिन् यशःपौरुषलोलुपानाम् अरातिभिः प्रत्युरसं क्षतानाम् । मूर्छान्तरायं मुहुर् उच्छिनत्ति नासारशीतं करिशीकराम्भः ॥ BhKir_16.9 ॥ असृङ्नदीनाम् उपचीयमानैर् विदारयद्भिः पदवीं ध्वजिन्याः । उच्छ्रायम् आयान्ति न शोणितौघैः पङ्कैर् इवाश्यानघनैस् तटानि ॥ BhKir_16.10 // परिक्षते वक्षसि दन्तिदन्तैः प्रियाङ्कशीता नभसः पतन्ती । नेह प्रमोहं प्रियसाहसानां मन्दारमाला विरलीकरोति ॥ BhKir_16.11 // निषादिसंनाहमणिप्रभौघे परीयमाणे करिशीकरेण । अर्कत्विषोन्मीलितम् अभ्युदेति न खण्डम् आखण्डलकार्मुकस्य ॥ BhKir_16.12 // महीभृता पक्षवतेव भिन्ना विगाह्य मध्यं परवारणेन । नावर्तमाना निनदन्ति भीमम् अपां निधेर् आप इव ध्वजिन्यः ॥ BhKir_16.13 // महारथानां प्रतिदन्त्यनीकम् अधिस्यदस्यन्दनम् उत्थितानाम् । आमूललूनैर् अतिमन्युनेव मातङ्गहस्तैर् व्रियते न पन्थाः ॥ BhKir_16.14 // धृतोत्पलापीड इव प्रियायाः शिरोरुहाणां शिथिलः कलापः । न बर्हभारः पतितस्य शङ्कोर् निषादिवक्षःस्थलम् आतनोति ॥ BhKir_16.15 // उज्झत्सु संहार इवास्तसंख्यम् अह्नाय तेजस्विषु जीवितानि । लोकत्रयास्वादनलोलजिह्वं न व्याददात्य् आननम् अत्र मृत्युः ॥ BhKir_16.16 // इयं च दुर्वारमहारथानाम् आक्षिप्य वीर्यं महतां बलानाम् । शक्तिर् ममावस्यति हीनयुद्धे सौरीव ताराधिपधाम्नि दीप्तिः ॥ BhKir_16.17 // माया स्विद् एषा मतिविभ्रमो वा ध्वस्तं नु मे वीर्यम् उताहम् अन्यः । गाण्डीवमुक्ता हि यथा पुरा मे पराक्रमन्ते न शराः किराते ॥ BhKir_16.18 // पुंसः पदं मध्यमम् उत्तमस्य द्विधेव कुर्वन् धनुषः प्रणादैः । नूनं तथा नैषा यथास्य वेषः प्रच्छन्नम् अप्य् ऊहयते हि चेष्टा ॥ BhKir_16.19 // धनुः प्रबन्धध्वनितं रुषेव सकृद् विकृष्टा विततेव मौर्वी । संधानम् उत्कर्षम् इव व्युदस्य मुष्टेर् असम्भेद इवापवर्गे ॥ BhKir_16.20 // अंसाव् अवष्टब्धनतौ समाधिः शिरोधराया रहितप्रयासः । धृता विकारांस् त्यजता मुखेन प्रसादलक्ष्मीः शशलाञ्छनस्य ॥ BhKir_16.21 // प्रहीयते कार्यवशागतेषु स्थानेषु विष्टब्धतया न देहः । स्थितप्रयातेषु ससौष्ठवश् च लक्ष्येषु पातः सदृशः शराणाम् ॥ BhKir_16.22 // परस्य भूयान् विवरे ऽभियोगः प्रसह्य संरक्षणम् आत्मरन्ध्रे । भीष्मे ऽप्य् असम्भाव्यम् इदं गुरौ वा न सम्भवत्य् एव वनेचरेषु ॥ BhKir_16.23 // अप्राकृतस्याहवदुर्मदस्य निवार्यम् अस्यास्त्रबलेन वीर्यम् । अल्पीयसो ऽप्य् आमयतुल्यवृत्तेर् महापकाराय रिपोर् विवृद्धिः ॥ BhKir_16.24 // स सम्प्रधार्यैवम् अहार्यसारः सारं विनेष्यन् सगणस्य शत्रोः । प्रस्वापनास्त्रं द्रुतम् आजहार ध्वान्तं घनानद्ध इवार्धरात्रः ॥ BhKir_16.25 // प्रसक्तदावानलधूमधूम्रा निरुन्धती धाम सहस्ररश्मेः । महावनानीव महातमिस्रा छाया ततानेशबलानि काली ॥ BhKir_16.26 // आसादिता तत्प्रथमं प्रसह्य प्रगल्भतायाः पदवीं हरन्ती । सभेव भीमा विदधे गणानां निद्रा निरासं प्रतिभागुणस्य ॥ BhKir_16.27 // गुरुस्थिराण्य् उत्तमवंशजत्वाद् विज्ञातसाराण्य् अनुशीलनेन । केचित् समाश्रित्य गुणान् वितानि सुहृत्कुलानीव धनूंषि तस्थुः ॥ BhKir_16.28 // कृतान्तदुर्वृत्त इवापरेषां पुरः प्रतिद्वन्द्विनि पाण्डवास्त्रे । अतर्कितं पाणितलान् निपेतुः क्रियाफलानीव तदायुधानि ॥ BhKir_16.29 // अंसस्थलैः केचिद् अभिन्नधैर्याः स्कन्धेषु संश्लेषवतां तरूणाम् । मदेन मीलन्नयनाः सलीलं नागा इव स्रस्तकरा निषेदुः ॥ BhKir_16.30 // तिरोहितेन्दोर् अथ शम्भुमूर्ध्नः प्रणम्यमानं तपसां निवासैः । सुमेरुशृङ्गाद् इव बिम्बम् आर्कं पिशङ्गम् उच्चैर् उदियाय तेजः ॥ BhKir_16.31 // छायां विनिर्धूय तमोमयीं तां तत्त्वस्य संवित्तिर् इवापविद्याम् । ययौ विकासं द्युतिर् इन्दुमौलेर् आलोकम् अभ्यादिशती गणेभ्यः ॥ BhKir_16.32 // त्विषां ततिः पाटलिताम्बुवाहा सा सर्वतः पूर्वसरीव संध्या । निनाय तेषां द्रुतम् उल्लसन्ती विनिद्रतां लोचनपङ्कजानि ॥ BhKir_16.33 // पृथग्विधान्य् अस्त्रविरामबुद्धाः शस्त्राणि भूयः प्रतिपेदिरे ते । मुक्ता वितानेन बलाहकानां ज्योतींषि रम्या इव दिग्विभागाः ॥ BhKir_16.34 // द्यौर् उन्ननामेव दिशः प्रसेदुः स्फुटं विसस्रे सवितुर् मयूखैः । क्षयं गतायाम् इव यामवत्यां पुनः समीयाय दिनं दिनश्रीः ॥ BhKir_16.35 // महास्त्रदुर्गे शिथिलप्रयत्नं दिग्वारणेनेव परेण रुग्णे । भुजङ्गपाशान् भुजवीर्यशाली प्रबन्धनाय प्रजिघाय जिष्णुः ॥ BhKir_16.36 // जिह्वाशतान्य् उल्लसयन्त्य् अजस्रं लसत्तडिल्लोलविषानलानि । त्रासान् निरस्तां भुजगेन्द्रसेना नभश्चरैस् तत्पदवीं विवव्रे ॥ BhKir_16.37 // दिङ्नागहस्ताकृतिम् उद्वहद्भिर् भोगैः प्रशस्तासितरत्ननीलैः । रराज सर्पावलिर् उल्लसन्ती तरङ्गमालेव नभोर्णवस्य ॥ BhKir_16.38 // निःश्वासधूमैः स्थगितांशुजालं फणावताम् उत्फणमण्डलानाम् । गच्छन्न् इवास्तं वपुर् अभ्युवाह विलोचनानां सुखम् उष्णरश्मिः ॥ BhKir_16.39 // प्रतप्तचामीकरभासुरेण दिशः प्रकाशेन पिशङ्गयन्त्यः । निश्चक्रमुः प्राणहरेक्षणानां ज्वाला महोल्का इव लोचनेभ्यः ॥ BhKir_16.40 // आक्षिप्तसम्पातम् अपेतशोभम् उद्वह्नि धूमाक्कुलदिग्विभागम् । वृतं नभो भोगिकुलैर् अवस्थां परोपरुद्धस्य पुरस्य भेजे ॥ BhKir_16.41 // तम् आशु चक्षुःश्रवसां समूहं मन्त्रेण तार्क्ष्योदयकारणेन । नेता नयेनेव परोपजापं निवारयामास पतिः पशूनाम् ॥ BhKir_16.42 // प्रतिघ्नतीभिः कृतमीलितानि द्युलोकभाजाम् अपि लोचनानि । गरुत्मता संहतिभिर् विहायः क्षणप्रकाशाभिर् इवावतेने ॥ BhKir_16.43 // ततः सुपर्णव्रजपक्षजन्मा नानागतिर् मण्डलयञ् जवेन । जरत्तृणानीव वियन् निनाय वनस्पतीनां गहनानि वायुः ॥ BhKir_16.44 // मनःशिलाभङ्गनिभेन पश्चान् निरुध्यमानं निकरेण भासाम् । व्यूढैर् उरोभिश् च विनुद्यमानं नभः ससर्पेव पुरः खगानाम् ॥ BhKir_16.45 // दरीमुखैर् आसवरागताम्रं विकासि रुक्मच्छदधाम पीत्वा । जवानिलाघूर्णितसानुजालो हिमाचलः क्षीब इवाचकम्पे ॥ BhKir_16.46 // प्रवृत्तनक्तंदिवसंधिदीप्तैर् नभस्तलं गां च पिशङ्गयष्टिः । अन्तर्हितार्कैः परितः पतद्भिश् छायाः समाचिक्षिपिरे वनानाम् ॥ BhKir_16.47 // स भोगसंघः शमम् उग्रधाम्नां सैन्येन निन्ये विनतासुतानाम् । महाध्वरे विध्यपचारदोषः कर्मान्तरेणेव महोदयेन ॥ BhKir_16.48 // साफल्यम् अस्त्रे रिपुपौरुषस्य कृत्वा गते भाग्य इअवापवर्गम् । अनिन्धनस्य प्रसभं समन्युः समाददे ऽस्त्रं ज्वलनस्य जिष्णुः ॥ BhKir_16.49 // ऊर्ध्वं तिरश्चीनम् अधश् च कीर्णैर् ज्वालासटैर् लङ्घितमेघपङ्क्तिः । आयस्तसिंहाकृतिर् उत्पपात प्राण्यन्तम् इच्छन्न् इव जातवेदाः ॥ BhKir_16.50 // भित्त्वेव भाभिः सवितुर् मयूख्ठजज्वाल विष्वग् विसृतस्फुलिङ्गः । विदीर्यमाणाश्मनिनादधीरं ध्वनिं वितन्वन्न् अकृशः कृशानुः ॥ BhKir_16.51 // चयान् इवाद्रीन् इव तुङ्गशृङ्गान् क्वचित् पुराणीव हिरण्मयानि । महावनानीव च किंशुकानाम् अत्तान वह्निः पवनानुवृत्त्या ॥ BhKir_16.52 // मुहुश् चलत्पल्लवलोहिनीभिर् उच्चैः शिखाभिः शिखिनो ऽवलीढाः । तलेषु मुक्ताविशदा बभूवुः सान्द्राञ्ज्जनश्यामरुचः पयोदाः ॥ BhKir_16.53 // लिलिक्षतीव क्षयकालरौद्रे लोकं विलोलार्चिषि रोहिताश्वे । पिनाकिना हूतमहाम्बुवाहम् अस्त्रं पुनः पाशभृतः प्रणिन्ये ॥ BhKir_16.54 // ततो धरित्रीधरतुल्यरोधसस् तडिल्लतालिङ्गितनीलमूर्तयः । अधोमुखाकाशसरिन्निपातिनीर् अपः प्रसक्तं मुमुचुः पयोमुचः ॥ BhKir_16.55 // पराहतध्वस्तशिखे शिखावतो वपुष्य् अधिक्षिप्तसमिद्धतेजसि । कृतास्पदास् तप्त इवायसि ध्वनिं पयोनिपाताः प्रथमे वितेनिरे ॥ BhKir_16.56 // महानले भिन्नसिताभ्रपातिभिः समेत्य सद्यः कथनेन फेनताम् । व्रजद्भिर् आर्द्रेन्धनवत् परिक्षयं जलैर् वितेने दिवि धूमसंततिः ॥ BhKir_16.57 // स्वकेतुभिः पाण्डुरनीलपाटलैः समागताः शक्रधनुःप्रभाभिदः । असंस्थिताम् आदधिरे विभावसोर् विचित्रचीनांशुकचारुतां त्विषः ॥ BhKir_16.58 // जलौघसंमूर्छनमूर्छितस्वनः प्रसक्तविद्युल्लसितैधितद्युतिः । प्रशान्तिम् एष्यन् धृतधूममण्डलो बभूव भूयान् इव तत्र पावकः ॥ BhKir_16.59 // प्रवृद्धसिन्धूर्मिचयस्थवीयसां चयैर् विभिन्नाः पयसां प्रपेदिरे । उपात्तसंध्यारुचिभिः सरूपतां पयोदविच्छेदलवैः कृशानवः ॥ BhKir_16.60 // उपैत्य् अनन्तद्युतिर् अप्य् असंशयं विभिन्नमूलो ऽनुदयाय संक्षयम् । तथा हि तोयौघविभिन्नसंहतिः स हव्यवाहः प्रययौ पराभवम् ॥ BhKir_16.61 // अथ विहितविधेयैर् आशु मुक्ता वितानैर् असितनगनितम्बश्यामभासां घनानाम् । विकसदमलधाम्नां प्राप नीलोत्पलानां श्रियम् अधिकविशुद्धां वह्निदाहाद् इव द्यौः ॥ BhKir_16.62 // इति विविधम् उदासे सव्यसाची यद् अस्त्रं बहुसमरनयज्ञः सादयिष्यन्न् अरातिम् । विधिर् इव विपरीतः पौरुषं न्यायवृत्तेः सपदि तद् उपनिन्ये रिक्ततां नीलकण्ठः ॥ BhKir_16.63 // वीतप्रभावतनुर् अप्य् अतनुप्रभावः प्रत्याचकाङ्क्ष जयिनीं भुजवीर्यलक्ष्मीम् । अस्त्रेषु भूतपतिनापहृतेषु जिष्णुर् वर्षिष्यता दिनकृतेव जलेषु लोकः ॥ BhKir_16.64 // अथापदाम् उद्धरणक्षमेषु मित्रेष्व् इवास्त्रेषु तिरोहितेषु । धृतिं गुरुश्रीर् गुरुणाभिपुष्यन् स्वपौरुषेणेव शरासनेन ॥ BhKir_17.1 ॥ भूरिप्रभावेण रणाभियोगात् प्रीतो विजिह्मश् च तदीयवृद्ध्या । स्पष्टो ऽप्य् अविस्पष्टवपुःप्रकाशः सर्पन्महाधूम इवाद्रिवह्निः ॥ BhKir_17.2 ॥ तेजः समाश्रित्य परैर् अहार्यं निजं महन्मित्रम् इवोरुधैर्यम् । आसादयन्न् अस्खलितस्वभावं भीमे भुजालम्बम् इवारिदुर्गे ॥ BhKir_17.3 ॥ वंशोचितत्वाद् अभिमानवत्या सम्प्राप्तया सम्प्रियताम् असुभ्यः । समक्षम् आदित्सितया परेण वध्वेव कीर्त्या परितप्यमानः ॥ BhKir_17.4 ॥ पतिं नगानाम् इव बद्धमूलम् उन्मूलयिष्यंस् तरसा विपक्षम् । लघुप्रयत्नं निगृहीतवीर्यस् त्रिमार्गगावेग इवेश्वरेण ॥ BhKir_17.5 ॥ संस्कारवत्त्वाद् रमयत्सु चेतः प्रयोगशिक्षागुणभूषणेषु । जयं यथार्थेषु शरेषु पार्थः शब्देषु भावार्थम् इवाशशंसे ॥ BhKir_17.6 ॥ भूयः समाधानविवृद्धतेजा नैवं पुरा युद्धम् इति व्यथावान् । स निर्ववामास्रम् अमर्षनुन्नं विषं महानाग इवेक्षणाभ्याम् ॥ BhKir_17.7 ॥ तस्याहवायासविलोलमौलेः संरम्भताम्रायतलोचनस्य । निर्वापयिष्यन्न् इव रोषतप्तं प्रस्नापयामास मुखं निदाघः ॥ BhKir_17.8 ॥ क्रोधान्धकारान्तरितो रणाय भ्रूभेदरेखाः स बभार तिस्रः । घनोपरुद्धः प्रभवाय वृष्टेर् ऊर्ध्वांशुराजीर् इव तिग्मरश्मिः ॥ BhKir_17.9 ॥ स प्रध्वनय्याम्बुदनादि चापं हस्तेन दिङ्नाग इवाद्रिशृङ्गम् । बलानि शम्भोर् इषुभिस् तताप चेतांसि चिन्ताभिर् इवाशरीरः ॥ BhKir_17.10 // सद्वादितेवाभिनिविष्टबुद्धौ गुणाभ्यसूयेव विपक्षपाते । अगोचरे वाग् इव चोपरेमे शक्तिः शराणां शितिकण्ठकाये ॥ BhKir_17.11 // उमापतिं पाण्डुसुतप्रणुन्नाः शिलीमुखा न व्यथयांबभूवुः । अभ्युत्थितस्याद्रिपतेर् नितम्बम् अर्कस्य पादा इव हैमनस्य ॥ BhKir_17.12 // सम्प्रीयमाणो ऽनुबभूव तीव्रं पराक्रमं तस्य पतिर् गणानाम् । विषाणभेदं हिमवान् असह्यं वप्रानतस्येव सुरद्विपस्य ॥ BhKir_17.13 // तस्मै हि भारोद्धरणे समर्थं प्रदास्यता बाहुम् इव प्रतापम् । चिरं विषेहे ऽभिभवस् तदानीं स कारणानाम् अपि कारणेन ॥ BhKir_17.14 // प्रत्याहतौजाः कृतसत्त्ववेगः पराक्रमं ज्यायसि यस् तनोति । तेजांसि भानोर् इव निष्पतन्ति यशांसि वीर्यज्वलितानि तस्य ॥ BhKir_17.15 // दृष्टावदानाद् व्यथते ऽरिलोकः प्रध्वंसम् एति व्यथिताच् च तेजः । तेजोविहीनं विजहाति दर्पः शान्तार्चिषं दीपम् इव प्रकाशः ॥ BhKir_17.16 // ततः प्रयात्यस्तमदावलेपः स जय्यतायाः पदवीं जिगीषोः । गन्धेन जेतुः प्रमुखागतस्य प्रतिद्विपस्येव मतङ्गजौघः ॥ BhKir_17.17 // एवं प्रतिद्वन्द्विषु तस्य कीर्तिं मौलीन्दुलेखाविशदां विधास्यन् । इयेष पर्यायजयावसादां रणक्रियां शम्भुर् अनुक्रमेण ॥ BhKir_17.18 // मुनेर् विचित्रैर् इषुभिः स भूयान् निन्ये वशं भूतपतेर् बलौघः । सहात्मलाभेन समुत्पतद्भिर् जातिस्वभावैर् इव जीवलोकः ॥ BhKir_17.19 // वितन्वतस् तस्य शरान्धकारं त्रस्तानि सैन्यानि रवं निशेमुः । प्रवर्षतः संततवेपथूनि क्षपाघनस्येव गवां कुलानि ॥ BhKir_17.20 // स सायकान् साध्वसविप्लुतानां क्षिपन् परेषाम् अतिसौष्ठवेन । शशीव दोषावृतलोचनानां विभिद्यमानः पृथग् आबभासे ॥ BhKir_17.21 // क्षोभेण तेनाथ गणाधिपानां भेदं ययव् आकृतिर् ईश्वरस्य । तरङ्गकम्पेन महाह्रदानां छायामयस्येव दिनस्य कर्तुः ॥ BhKir_17.22 // प्रसेदिवांसं न तम् आप कोपः कुतः परस्मिन् पुरुषे विकारः । आकारवैषम्यम् इदं च भेजे दुर्लक्ष्यचिह्ना महतां हि वृत्तिः ॥ BhKir_17.23 // विस्फार्यमाणस्य ततो भुजाभ्यां भूतानि भर्त्रा धनुर् अन्तकस्य । भिन्नाकृतिं ज्यां ददृशुः स्फुरन्तीं क्रुद्धस्य जिह्वाम् इव तक्षकस्य ॥ BhKir_17.24 // स्व्यापसव्यध्वनितोग्रचापं पार्थः किराताधिपम् आशशङ्के । पर्यायसम्पादितकर्णतालं यन्ता गजं व्यालम् इवापराद्धः ॥ BhKir_17.25 // निजघ्निरे तस्य हरेषुजालैः पतन्ति वृन्दानि शिलीमुखानाम् । ऊर्जस्विभिः सिन्धुमुखागतानि यादांसि यादोभिर् इवाम्बुराशेः ॥ BhKir_17.26 // विभेदम् अन्तः पदवीनिरोधं विध्वंसनं चाविदितप्रयोगः । नेतारिलोकेषु करोति यद् यत् तत् तच् चकारास्य शरेषु शम्भुः ॥ BhKir_17.27 // सोढावगीतप्रथमायुधस्य क्रोधोज्झितैर् वेगितया पतद्भिः । छिन्नैर् अपि त्रासितवाहिनीकैः पेते कृतार्थैर् इव तस्य बाणैः ॥ BhKir_17.28 // अलंकृतानाम् ऋजुतागुणेन गुरूपदिष्टां गतिम् आस्थितानाम् । सताम् इवापर्वणि मार्गणानां भङ्गः स जिष्णोर् धृतिम् उन्ममाथ ॥ BhKir_17.29 // बाणच्छिदस् ते विशिखाः स्मरारेर् अवाङ्मुखीभूतफलाः पतन्तः । अखण्डितं पाण्डवसायकेभ्यः कृतस्य सद्यः प्रतिकारम् आपुः ॥ BhKir_17.30 // चित्रीयमाणान् अतिलाघवेन प्रमाथिनस् तान् भवमार्गणानाम् । समाकुलाया निचखान दूरं बाणान् ध्वजिन्या हृदयेष्व् अरातिः ॥ BhKir_17.31 // तस्यातियत्नाद् अतिरिच्यमाने पराक्रमे ऽन्योन्यविशेषणेन । हन्ता पुरां भूरि पृषत्कवर्षं निरास नैदाघ इवाम्बु मेघः ॥ BhKir_17.32 // अनामृशन्तः क्वचिद् एव मर्म प्रियैषिणानुप्रहिताः शिवेन । सुहृत्प्रयुक्ता इव नर्मवादाः शरा मुनेः प्रीतिकरा बभूवुः ॥ BhKir_17.33 // अस्त्रैः समानाम् अतिरेकिणीं वा पश्यनीषूणाम् अपि तस्य शक्तिम् । विषादवक्तव्यबलः प्रमाथी स्वम् आललम्बे बलम् इन्दुमौलिः ॥ BhKir_17.34 // तपस् तपोवीर्यसमुद्धतस्य पारं यियासोः समरार्णवस्य । महेषुजालान्य् अखिलानि जिष्णोर् अर्कः पयांसीव समाचचाम ॥ BhKir_17.35 // रिक्ते सविस्रम्भम् अथ्+अर्जुनस्य निषङ्गवक्त्रे निपतात पाणिः । अन्यद्विपापीतजले सतर्षं मतङ्गजस्येव नगाश्मरन्ध्रे ॥ BhKir_17.36 // च्युते स तस्मिन्न् इषुधौ शरार्थाद् ध्वस्तार्थसारे सहसेव बन्धौ । तत्कालमोघप्रणयः प्रपेदे निर्वाच्यताकाम इवाभिमुख्यम् ॥ BhKir_17.37 // आघट्टयामास गतागताभ्यां सावेगम् अग्राङ्गुलिर् अस्य तूणौ । विधेयमार्गे मतिर् उत्सुकस्य नयप्रयोगाव् इव गां जिगीषोः ॥ BhKir_17.38 // बभार शून्याकृतिर् अर्जुनस् तौ महेषुधी वीतमहेषुजालौ । युगान्तसंशुष्कजलौ विजिह्मः पूर्वापरौ लोक इवाम्बुराशी ॥ BhKir_17.39 // तेनातिमित्तेन तथा न पार्थस् तयोर् यथा रिक्ततयानुतेपे । स्वाम् आपदं प्रोज्झ्य विपत्तिमग्नं शोचन्ति सन्तो ह्य् उपकारिपक्षम् ॥ BhKir_17.40 // प्रतिक्रियायै विधुरः स तस्मात् कृच्छ्रेण विश्लेषम् इयाय हस्तः । पराङ्मुखत्वे ऽपि कृतोपकारात् तूणीमुखान् मित्रकुलाद् इवार्यः ॥ BhKir_17.41 // पश्चात्क्रिया तूणयुगस्य भर्तुर् जज्ञे तदानीम् उपकारिणीव । सम्भावनायाम् अधरीकृतायां पत्युः पुरः साहसम् आसितव्यम् ॥ BhKir_17.42 // तं शम्भुर् आक्षिप्तमहेषुजालं लोहैः शरैर् मर्मसु निस्तुतोद । हृत्तोत्तरं तत्त्वविचारमध्ये वक्तेव दोषैर् गुरुभिर् विपक्षम् ॥ BhKir_17.43 // जहार चास्माद् अचिरेण वर्म ज्वलन्मणिद्योतितहैमलेखम् । चण्डः पतङ्गान् मरुदेकनीलं तडित्वतः खण्डम् इवाम्बुदस्य ॥ BhKir_17.44 // विकोशनिर्धौततनोर् महासेः फणावतश् च त्वचि विच्युतायाम् । प्रतिद्विपाबद्धरुषः समक्षं नागस्य चाक्षिप्तमुखच्छदस्य ॥ BhKir_17.45 // विबोधितस्य ध्वनिना घनानां हरेर् अपेतस्य च शैलरन्ध्रात् । निरस्तधूमस्य च रात्रिवह्नेर् विना तनुत्रेण रुचिं स भेजे ॥ BhKir_17.46 // अचित्ततायाम् अपि नाम युक्ताम् अनूर्ध्वतां प्राप्य तदीयकृच्छ्रे । महीं गतौ ताव् इषुधी तदानीं विवव्रतुश् चेतनयेव योगम् ॥ BhKir_17.47 // स्थितं विशुद्धे नभसीव सत्त्वे धाम्ना तपोवीर्यमयेन युक्तम् । शस्त्राभिघातैस् तम् अजस्रम् ईशस् त्वष्टा विवस्वन्तम् इवोल्लिलेख ॥ BhKir_17.48 // संरम्भवेगोज्झितवेदनेषु गात्रेषु बाहिर्यम् उपागतेषु । मुनेर् बभूवागणितेषुराशेर् लौहस् तिरस्कार इवात्ममन्युः ॥ BhKir_17.49 // ततो ऽनुपूर्वायतवृत्तबाहुः श्रीमान् क्षरल्लोहितदिग्धदेहः । आस्कन्द्य वेगेन विमुक्तनादः क्षितिं विधुन्वन्न् इव पार्ष्णिघातैः ॥ BhKir_17.50 // साम्यं गतेनाशनिना मघोनः शशाङ्कखण्डाकृतिपाण्डुरेण । शम्भुं बिभित्सुर् धनुषा जघान स्तम्बं विषाणेन महान् इवेभः ॥ BhKir_17.51 // रयेण सा संनिदधे पतन्ती भवोद्भवेनात्मनि चापयष्टिः । समुद्धता सिन्धुर् अनेकमार्गा परे स्थितेनौजसि जह्नुनेव ॥ BhKir_17.52 // विकार्मुकः कर्मसु शोचनीयः परिच्युतौदार्य इवोपचारः । विचिक्षिपे शूलभृता सलीलं स पत्रिभिर् दूरम् अदूरपातैः ॥ BhKir_17.53 // उपोढकल्याणफलो ऽभिरक्षन् वीरव्रतं पुण्यरणाश्रमस्थः । जपोपवासैर् इव संयतात्मा तेपे मुनिस् तैर् इषुभिः शिवस्य ॥ BhKir_17.54 // ततो ऽग्रभूमिं व्यवसायसिद्धेः सीमानम् अन्यैर् अतिदुस्तरं सः । तेजःश्रियाम् आश्रयम् उत्तमासिं साक्षाद् अहंकारम् इवाललम्बे ॥ BhKir_17.55 // शरान् अवद्यन्न् अनवद्यकर्मा चचार चित्रं प्रविचारमार्गैः । हस्तेन निस्त्रिंशभृता स दीप्तः सार्कांशुना वारिधिर् ऊर्मिणेव ॥ BhKir_17.56 // यथा निजे वर्त्मनि भाति भाभिश् च्यायामयश् चाप्सु सहस्ररश्मिः । तथा नभस्य् आशु रणस्थलीषु स्पष्टद्विमूर्तिर् ददृशे स भूतैः ॥ BhKir_17.57 // शिवप्रणुन्नेन शिलीमुखेन त्सरुप्रदेशाद् अपवर्जिताङ्गः । ज्वलन्न् असिस् तस्य पपात पाणेर् घनस्य वप्राद् इव वैद्युतो ऽग्निः ॥ BhKir_17.58 // आक्षिप्तचापावरणेषुजालश् छिन्नोत्तमासिः स मृधे ऽवधूतः । रिक्तः प्रकाशश् च बभूव भूमेर् उत्सादितोद्यान इव प्रदेशः ॥ BhKir_17.59 // स खण्डनं प्राप्य पराद् अमर्षवान् भुजद्वितीयो ऽपि विजेतुम् इच्छया । ससर्ज वृष्टिं परिरुग्णपादपां द्रवेतरेषां पयसाम् इवाश्मनाम् ॥ BhKir_17.60 // नीरन्ध्रं परिगमिते क्षयं पृषत्कैर् भूतानाम् अधिपतिना शिलाविताने । उच्छ्रायस्थगितनभोदिगन्तरालं चिक्षेप क्षितिरुहजालम् इन्द्रसूनुः ॥ BhKir_17.61 // निःशेषं शकलितवल्कलाङ्गसारैः कुर्वद्भिर् भुवम् अभितः कषायचित्राम् । ईशानः सकुसुमपल्लवैर् नगैस् तैर् आतेने बलिम् इव रङ्गदेवताभ्यः ॥ BhKir_17.62 // उन्मज्जन् मकर इवामारापगाया वेगेन प्रतिमुखम् एत्य बाणनद्याः । गाण्डीवी कनकशिलानिभं भुजाभ्याम् आजघ्ने विषम् अविलोचनस्य वक्षः ॥ BhKir_17.63 // अभिलषत उपायं विक्रमं कीर्तिलक्ष्म्योर् असुगमम् अरिसैन्यैर् अङ्कम् अभ्यागतस्य । जनक इव शिशुत्वे सुप्रियस्यैकसूनोर् अविनयम् अपि सेहे पाण्डवस्य स्मरारिः ॥ BhKir_17.64 // तत उदग्र इव द्विरदे मुनौ रणम् उपेयुषि भीमभुजायुधे । धनुर् अपास्य सबाणधि शंकरः प्रतिजघान घनैर् इव मुष्टिभिः ॥ BhKir_18.1 ॥ हरपृथासुतयोर् ध्वनिर् उत्पतन्न् अमृदुसंवलिताङ्गुलिपाणिजः । स्फुटदनल्पशिलारवदारुणः प्रतिननाद दरीषु दरीभृतः ॥ BhKir_18.2 ॥ शिवभुजाहतिभिन्नपृथुक्षतीः सुखम् इवानुबभूव कपिध्वजः । क इव नाम बृहन्मनसां भवेद् अनुकृतेर् अपि सत्त्ववतां क्षमः ॥ BhKir_18.3 ॥ व्रणमुखच्युतशोणितशीकर- स्थगितशैलतटाभभुजान्तरः । अभिनवौषसरागभृता बभौ जलधरेण समानम् उमापतिः ॥ BhKir_18.4 ॥ उरसि शूलभृतः प्रहिता मुहुः प्रतिहतिं ययुर् अर्जुनमुष्टयः । भृशरया इव सह्यमहीभृतः पृथुनि रोधसि सिन्धुमहोर्मयः ॥ BhKir_18.5 ॥ निपतिते ऽधिशिरोधरम् आयते समम् अरत्नियुगे ऽयुगचक्षुषः । त्रिचतुरेषु पदेषु किरीटिना लुलितदृष्टि मदाद् इव चस्खले ॥ BhKir_18.6 ॥ अभिभवोदितमन्युविदीपितः समभिसृत्य भृशं जवम् ओजसा । भुजयुगेन विभज्य समाददे शशिकलाभरणस्य भुजद्वयम् ॥ BhKir_18.7 ॥ प्रववृते ऽथ महाहवमल्लयोर् अचलसंचलनाहरणो रणः । करणशृङ्खलसंकलनागुरुर् गुरुभुजायुधगर्वितयोस् तयोः ॥ BhKir_18.8 ॥ अयम् असौ भगवान् उत पाण्डवः स्थितम् अवाङ् मुनिना शशिमौलिना । समधिरूढम् अजेन नु जिष्णुना स्विद् इति वेगवशान् मुमुहे गणैः ॥ BhKir_18.9 ॥ प्रचलिते चलितं स्थितम् आस्थिते विनमिते नतम् उन्नतम् उन्नतौ । वृषकपिध्वजयोर् असहिष्णुना मुहुर् अभावभयाद् इव भूभृता ॥ BhKir_18.10 // करणशृङ्खलनिःसृतयोस् तयोः कृतभुजध्वनि वल्गु विवल्गतोः । चरणपातनिपातितरोधरसः प्रससृपुः सरितः परितः स्थलीः ॥ BhKir_18.11 // वियति वेगपरिप्लुतम् अन्तरा समभिसृत्य रयेण कपिध्वजः । चरणयोश् चरणानमितक्षितिर् निजगृहे तिसृणां जयिनं पुराम् ॥ BhKir_18.12 // विस्मितः सपदि तेन कर्मणा कर्मणां क्षयकरः परः पुमान् । क्षेप्तुकामम् अवनौ तम् अक्लमं निष्पिपेष परिरभ्य वक्षसा ॥ BhKir_18.13 // तपसा तथा न मुदम् अस्य ययौ भगवान् यथा विपुलसत्त्वतया । गुणसंहतेः समतिरिक्तम् अहो निजम् एव सत्त्वम् उपकारि सताम् ॥ BhKir_18.14 // अथ हिमशुचिभस्मभूषितं शिरसि विराजितम् इन्दुलेखया । स्ववपुर् अतिमनोहरं हरं दधतम् उदीक्ष्य ननाम पाण्डवः ॥ BhKir_18.15 // सहशरधि निजं तथा कार्मुकं वपुर् अतनु तथैव संवर्मितम् । निहितम् अपि तथैव पश्यन्न् असिं वृषभगतिर् उपाययौ विस्मयम् ॥ BhKir_18.16 // सिषिचुर् अवनिम् अम्बुवाहाः शनैः सुरकुसुमम् इयाय चित्रं दिवः । विमलरुचि भृशं नभो दुन्दुभेर् ध्वनिर् अखिलम् अनाहतस्यानशे ॥ BhKir_18.17 // आसेदुषां गोत्रभिदो ऽनुवृत्त्या गोपायकानां भुवनत्रयस्य । रोचिष्णुरत्नावलिभिर् विमानैर् द्यौर् आचिता तारकितेव रेजे ॥ BhKir_18.18 // हंसा बृहन्तः सुरसद्मवाहाः संह्रादिकण्ठाभरणाः पतन्तः । चक्रुः प्रयत्नेन विकीर्यमाणैर् व्योम्नः परिष्वङ्गम् इवाग्रपक्षैः ॥ BhKir_18.19 // मुदितमधुलिहो वितानीकृताः स्रज उपरि वितत्य सातानिकीः । जलद इव निषेदिवांसं वृषे मरुदुपसुखयांबभूवेश्वरम् ॥ BhKir_18.20 // कृतधृति परिवन्दितेनोच्चकैर् गणपतिभिर् अभिन्नरोमोद्गमैः । तपसि कृतफले फलज्यायसी स्तुतिर् इति जगदे हरेः सूनुना ॥ BhKir_18.21 // शरणं भवन्तम् अतिकारुणिकं भव भक्तिगम्यम् अधिगम्य जनाः । जितमृत्यवो ऽजित भवन्ति भये ससुरासुरस्य जगतः शरणम् ॥ BhKir_18.22 // विपद् एति तावद् अवसादकरी न च कामसम्पद् अभिकामयते । न नमन्ति चैकपुरुषं पुरुषास् तव यावद् ईश न नतिः क्रियते ॥ BhKir_18.23 // संसेवन्ते दानशीला विमुक्त्य सम्पश्यन्तो जन्मदुःखं पुमांसः । यन्निःसङ्गस् त्वं फलस्यानतेभ्यस् तत् कारुण्यं केवलं न स्वकार्यम् ॥ BhKir_18.24 // प्राप्यते यद् इह दूरम् अगत्वा यत् फलत्य् अपरलोकगताय । तीर्थम् अस्ति न भवार्णवबाह्यं सार्वकामिकम् ऋते भवतस् तत् ॥ BhKir_18.25 // व्रजति शुचि पदं त्व् अति प्रीतिमान् प्रतिहतम् अतिर् एति घोरां गतिम् । इयम् अनघ निमित्तशक्तिः परा तव वरद न चित्तभेदः क्वचित् ॥ BhKir_18.26 // दक्षिणां प्रणतदक्षिण मूर्तिं तत्त्वतः शिवकरीम् अविदित्वा । रागिणापि विहिता तव भक्त्या संस्मृतिर् भव भवत्य् अभवाय ॥ BhKir_18.27 // दृष्ट्वा दृश्यान्य् आचरणीयानि विधाय प्रेक्षाकारी याति पदं मुक्तम् अपायैः । सम्यग्दृष्टिस् तस्य परं पश्यति यस् त्वां यश् चोपास्ति साधु विधेयं स विधत्ते ॥ BhKir_18.28 // युक्ताः स्वशक्त्या मुनयः प्रजानां हितोपदेशैर् उपकारवन्तः । समुच्छिनत्सि त्वम् अचिन्त्यधामा कर्माण्य् उपेतस्य दुरुत्तराणि ॥ BhKir_18.29 // संनिबद्धम् अपहर्तुम् अहार्यं भूरि दुर्गतिभयं भुवनानाम् । अद्भुताकृतिम् इमाम् अतिमायस् त्वं बिभर्षि करुणामय मायाम् ॥ BhKir_18.30 // न रागि चेतः परमा विलासिता वधूः शरीरे ऽस्ति न चास्ति मन्मथः । नमस्क्रिया चोषसि दातुर् इत्य् अहो निसर्गदुर्बोधम् इदं तवेहितम् ॥ BhKir_18.31 // तवोत्तरीयं करिचर्म साङ्गजं ज्वलन्मणिः सारशनं महानहिः । स्रग् आस्यपङ्क्तिः शवभस्म चन्दनं कला हिमांशोश् च समं चकासति ॥ BhKir_18.32 // अविग्रहस्याप्य् अतुलेन हेतुना समेतभिन्नद्वयमूर्ति तिष्ठतः । तवैव नान्यस्य जगत्सु दृश्यते विरुद्धवेषाभरणस्य कान्तता ॥ BhKir_18.33 // आत्मलाभपरिणामनिरोधैर् भूतसंघ इव न त्वम् उपेतः । तेन सर्वभुवनातिग लोके नोपमानम् असि नाप्य् उपेमयः ॥ BhKir_18.34 // त्वम् अन्तकः स्थावरजङ्गमानां त्वया जगत् प्राणिति देव विश्वम् । त्वं योगिनां हेतुफले रुणत्सि त्वं कारणं कारणकारणानाम् ॥ BhKir_18.35 // रक्षोभिः सुरमनुजैर् दितेः सुतैर् वा यल् लोकेष्व् अविकलम् आप्तम् आधिपत्यम् । पाविन्याः शरणगतार्तिहारिणे तन् माहात्म्यं भव भवते नमस्क्रियायाः ॥ BhKir_18.36 // तरसा भुवनानि यो बिभर्ति ध्वनति ब्रह्म यतः परं पवित्रम् । परितो दुरितानि यः पुनीते शिव तस्मै पवनातने नमस् ते ॥ BhKir_18.37 // भवतः स्मरतां सदासने जयिनि ब्रह्ममये निषेदुषाम् । दहते भवबीजसंततिं शिखिने ऽनेकशिखाय ते नमः ॥ BhKir_18.38 // आबाधामरणभयार्चिषा चिराय प्लुष्टेभ्यो भव महता भवानलेन । निर्वाणं समुपगमेन यच्छते ते बीजानां प्रभव नमो ऽस्तु जीवनाय ॥ BhKir_18.39 // यः सर्वेषाम् आवरीता वरीयान् सर्वैर् भावैर् नावृतो ऽनादिनिष्ठः । मार्गातीतायेन्द्रियाणां नमस् ते ऽविज्ञेयाय व्योमरूपाय तस्मै ॥ BhKir_18.40 // अणीयसे विश्वविधारिणे नमो नमो ऽन्तिकस्थाय नमो दवीयसे । अतीत्य वाचां मनसां च गोचरं स्थिताय ते तत्पतये नमो नमः ॥ BhKir_18.41 // असंविदानस्य ममेश संविदां तितिक्षितुं दुश्चरितं त्वम् अर्हसि । विरोध्य मोहात् पुनर् अभ्युपेयुषां गतिर् भवान् एव दुरात्मनापि ॥ BhKir_18.42 // आस्तिक्यशुद्धम् अवतः प्रियधर्म धर्मं धर्मात्मजस्य विहितागसि शत्रुवर्गे । सम्प्राप्नुयां विजयम् ईश यया समृद्ध्या तां भूतनाथ विभुतां वितराहवेषु ॥ BhKir_18.43 // इति निगदितवन्तं सूनुम् उच्चैर् मघोनः प्रणतशिरसम् ईशः सादरं सान्त्वयित्वा । ज्वलदनलपरीतं रौद्रम् अस्त्रं दधानं धनुरुपपदम् अस्मै वेदम् अभ्यादिदेश ॥ BhKir_18.44 // स पिङ्गाक्षः श्रीमान् भुवनमहनीयेन महसा तनुं भीमां बिभ्रत् त्रिगुणपरिवारप्रहरणः । परीत्येशानं त्रिः स्तुतिभिर् उपगीतः सुरगणैः सुतं पाण्डोर् वीरं जलदम् इव भास्वान् अभिययौ ॥ BhKir_18.45 // अथ शशधरमौलेर् अभ्यनुज्ञाम् अवाप्य त्रिदशपतिपुरोगाः पूर्णकामाय तस्मै । अवितथफलम् आशिर्वादम् आरोपयन्तो विजयि विविधम् अस्त्रं लोकपाला वितेरुः ॥ BhKir_18.46 // असंहार्योत्साहं जयिनम् उदयं प्राप्य तरसा धुरं गुर्वीं वोढुं स्थितम् अनवसादाय जगतः । स्वधाम्ना लोकानां तम् उपरि कृतस्थानम् अमरास् तपोलक्ष्म्या दीप्तं दिनकृतम् इवोच्चैर् उपजगुः ॥ BhKir_18.47 // व्रज जय रिपुलोकं पादपद्मानतः सन् गदित इति शिवेन श्लाघितो देवसंघैः । निजगृहम् अथ गत्वा सादरं पाण्डुपुत्रो धृतगुरुजयलक्ष्मीर् धर्मसूनुं ननाम ॥ BhKir_18.48 //