Bharavi: Kiratarjuniya

Text follows that commented on by Mallinaatha, also as regards e.g.\ word-division;
note that there are often other possible word-divisions (especially in the citra-verses
of sarga 15) and quite a few variants in the texts of other commentators.


Input by Harunaga Isaacson.


PADA INDEX




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







akalādhipabhṛtyadarśitaṃ BhKir_3.59a
akusumān dadhataṃ na mahīruhaḥ BhKir_5.10d
akṛtrimapremarasābhirāmaṃ BhKir_3.37a
akṛtrimapremarasāhitair mano BhKir_8.46c
akṛśapariṇāhaśālini BhKir_12.20b
akṛśam akṛśalakṣmīś cetasāśaṃsitaṃ sa BhKir_5.52c
akṛṣṭapacyā iva sasyasampadaḥ BhKir_1.17b
akṣamiṣṭa tad ayaṃ pramādyatāṃ BhKir_13.63c
akṣāgrakṣatasuraveśmavedikānām BhKir_7.12b
akhaṇḍam ākhaṇḍalatulyadhāmabhiś BhKir_1.29a
akhaṇḍitaṃ pāṇḍavasāyakebhyaḥ BhKir_17.30c
akhilam idam amuṣya gairīguros BhKir_5.21a
akhilaṃ hi hinasti bhūdharaṃ BhKir_2.51c
agaṇitagurumānalajjayāsau BhKir_10.56c
agaṇair iva kiṃ yaśaḥ BhKir_15.8d
agatāv aridṛṣṭigocaraṃ BhKir_3.57c
agamyarūpāṃ padavīṃ prapitsunā BhKir_1.9b
agarīyān na padaṃ nṛpaśriyaḥ BhKir_2.14d
aguṇeṣu tasya dhiyam astavataḥ BhKir_6.21b
agūḍhabhāvāpi vilokane sā BhKir_3.36c
agūḍhahāsasphuṭadantakesaraṃ BhKir_8.36a
agocare vāg iva copareme BhKir_17.11c
agrasānuṣu nitāntapiśaṅgair BhKir_9.7a
aghopaghātaṃ maghavā vibhūtyai BhKir_11.80c
aṅganāsyacaṣakair madhuvāraḥ BhKir_9.57d
aṅgarāga iva lohitarāgaḥ BhKir_9.27d
aṅgāny abhinnam api tattvavidāṃ munīnāṃ BhKir_15.53c
aṅgaiḥ parikṛśair api BhKir_11.5b
acakamata sapallavāṃ dharitrīṃ BhKir_10.49a
acalanalinalakṣmīhāri nālaṃ babhūva BhKir_6.47c
acalasaṃcalanāharaṇo raṇaḥ BhKir_18.8b
acittatāyām api nāma yuktām BhKir_17.47a
acirāṃśuvilāsacañcalā BhKir_2.19c
acireṇa parasya bhūyasīṃ BhKir_2.9a
ajanmā puruṣas tāvad BhKir_11.70a
ajihmam ojiṣṭham amogham aklamaṃ BhKir_14.57a
aṇīyase viśvavidhāriṇe namo BhKir_18.41a
aṇur apy upahanti vigrahaḥ BhKir_2.51a
atarkitaṃ pāṇitalān nipetuḥ BhKir_16.29c
ataḥ prakarṣāya vidhir vidheyaḥ BhKir_3.17c
atidūragaṃ yutam amoghatayā BhKir_6.40b
atipātitakālasādhanā BhKir_2.42a
atiprasaṅgād vihitāgaso muhuḥ BhKir_8.33c
atimūḍha udasyate nayān BhKir_2.49c
ativīryavatīva bheṣaje BhKir_2.4c
atiśayitavanāntaradyutīnāṃ BhKir_10.8a
atītasaṃkhyā vihitā mamāgninā BhKir_14.10a
atītya vācāṃ manasāṃ ca gocaraṃ BhKir_18.41c
ato 'rhasi kṣantum asādhu sādhu vā BhKir_1.4c
attāna vahniḥ pavanānuvṛttyā BhKir_16.52d
atyantam aguṇaḥ pumān BhKir_15.15b
atyarthaṃ durupasadād upetya dūraṃ BhKir_7.9a
atha kṛtakavilobhanaṃ vidhitsau BhKir_10.17a
atha kṣamām eva nirastasādhanaś BhKir_1.44a
atha ced avadhiḥ pratīkṣyate BhKir_2.16a
atha jayāya nu merumahībhṛto BhKir_5.1a
atha dadṛśe pihitoṣṇaraśmibimbaḥ BhKir_4.37b
atha dīpitavārivāhavartmā BhKir_13.20a
atha dīrghatamaṃ tamaḥ pravekṣyan BhKir_13.30a
atha niścitya giraṃ garīyasīm BhKir_2.1b
atha parimalajām avāpya lakṣmīm BhKir_10.1a
atha bhūtabhavyabhavadīśam BhKir_12.19a
atha bhūtāni vārtraghna- BhKir_15.1a
atha vāsavasya vacanena BhKir_12.1a
atha vihitavidheyair āśu muktā vitānair BhKir_16.62a
athavaiṣa kṛtajñayeva pūrvaṃ BhKir_13.5a
atha śaśadharamauler abhyanujñām avāpya BhKir_18.46a
atha sambhāvyaparākramaṃ vibhede BhKir_13.1b
atha sphuranmīnavidhūtapaṅkajā BhKir_8.27a
atha svamāyākṛtamandirojjvalaṃ BhKir_8.1a
atha himaśucibhasmabhūṣitaṃ BhKir_18.15a
athāgre hasatā sāci- BhKir_15.7a
athāpadām uddharaṇakṣameṣu BhKir_17.1a
athābhipaśyann iva vidviṣaḥ puraḥ BhKir_3.56a
athāmarṣān nisargāc ca BhKir_11.1a
athāsti śaktiḥ kṛtam eva yācñayā BhKir_14.20c
athoccakair āsanataḥ parārdhyād BhKir_2.57a
athovāca kapidhvajaḥ BhKir_11.37d
atho śaras tena madartham ujjhitaḥ BhKir_14.17a
athoṣṇabhāseva sumerukuñjān BhKir_3.32a
adabhradarbhām adhiśayya sa sthalīṃ BhKir_1.38c
adīpitaṃ vaidyutajātavedasā BhKir_4.29a
adbhutākṛtim imām atimāyas BhKir_18.30c
adya kriyāḥ kāmadughāḥ kratūnāṃ BhKir_3.6a
adyūnaḥ sadgṛhiṇy eva BhKir_11.5c
adharīcakāra ca vivekaguṇād BhKir_6.21a
adhikarucir ambhasāṃ nidheḥ BhKir_12.7b
adhikavitatalocanaṃ vadhūnām BhKir_10.61c
adhikāṃ sa rodhasi babandha dhṛtiṃ BhKir_6.7c
adhigamya guhyakagaṇād iti tan BhKir_6.38a
adhiguṇaśarāsanaṃ janāḥ BhKir_12.14b
adhitiṣṭhati lokam ojasā BhKir_2.38c
adhiruhya puṣpabharanamraśikhaiḥ BhKir_6.17a
adhirohati gāṇḍivaṃ maheṣau BhKir_13.16c
adhivasati sadā yad enaṃ janair BhKir_5.21c
adhisyadasyandanam utthitānām BhKir_16.14b
adhīro 'vinatorasā BhKir_15.23b
adhomukhākāśasarinnipātinīr BhKir_16.55c
adhyāsyāpan na durlabhā BhKir_11.23d
adhyūṣuś cyutakusumācitāṃ sahāyā BhKir_7.26c
adhvaśramāturavadhūjanasevitānām BhKir_7.40b
anapāyi nibarhaṇaṃ dviṣāṃ BhKir_2.43c
anapetakālam abhirāmakathāḥ BhKir_6.30c
anavasitārthapadākulo 'bhilāpaḥ BhKir_10.61b
anādaropāttadhṛtaikasāyakaṃ BhKir_14.36a
anādṛtasyāmarasāyakeṣv api BhKir_14.10c
anāptapuṇyopacarair durāpā BhKir_3.5a
anāmṛśantaḥ kvacid eva marma BhKir_17.33a
anāyudhe sattvajighāṃsite munau BhKir_14.16a
anārataṃ tena padeṣu lambhitā BhKir_1.15a
anārataṃ yau maṇipīṭhaśāyināv BhKir_1.40a
anāvilonmīlitabāṇacakṣuṣaḥ BhKir_4.28c
anindhanasya prasabhaṃ samanyuḥ BhKir_16.49c
anirjayena dviṣatāṃ BhKir_11.71a
anukūlapātinam acaṇḍagatiṃ BhKir_6.25a
anukūlam asya ca vicintya BhKir_12.43a
anukṛter api sattvavatāṃ kṣamaḥ BhKir_18.3d
anugiram atheśvarājñayā BhKir_12.44b
anucareṇa dhanādhipater atho BhKir_5.16a
anujagur atha divyaṃ dundubhidhvānam āśāḥ+ BhKir_3.60a
anujānumadhyamavasakta- BhKir_12.22a
anuddhatākāratayā viviktāṃ BhKir_3.3a
anupamaśamadīptatāgarīyān BhKir_10.10c
anupālayatām udeṣyatīṃ BhKir_2.10a
anubadhnatīm abhinananda rutaiḥ BhKir_6.8d
anubhāvavatā guru sthiratvād BhKir_13.15a
anumānena na cāgamaḥ kṣataḥ BhKir_2.28b
anuyukta iva svavārtam uccaiḥ BhKir_13.34c
anuśāsatam ity anākulaṃ BhKir_2.54a
anusānu puṣpitalatāvitatiḥ BhKir_6.18a
anusmṛtākhaṇḍalasūnuvikramaḥ BhKir_1.24b
anuhemavapram aruṇaiḥ samatāṃ BhKir_6.8a
anūrdhvatāṃ prāpya tadīyakṛcchre BhKir_17.47b
anekam ekāvasaraṃ vanecaraiḥ BhKir_14.51b
anekarājanyarathāśvasaṃkulaṃ BhKir_1.16a
anena pūrvaṃ na mayeti kā gatiḥ BhKir_14.15d
anena yogena vivṛddhatejā BhKir_3.28a
antakaḥ paryavasthātā BhKir_11.13a
antarāyaṃ jayaśriyaḥ BhKir_11.69d
antarīyam avalambitakāñci BhKir_9.48b
antarhitārkaiḥ paritaḥ patadbhiś BhKir_16.47c
antikaṃ vrajati tārakarāje BhKir_9.18b
antikāntikagatenduvisṛṣṭe BhKir_9.21a
andhakāram udavāpa samāni BhKir_9.11d
anyadīyaviśikhe na kevalaṃ BhKir_13.46a
anyadoṣam iva saḥ svakaṃ guṇaṃ BhKir_13.48a
anyadvipāpītajale satarṣaṃ BhKir_17.36c
anyonyaraktamanasām atha bibhratīnāṃ BhKir_9.74a
anyonyasyāpi jihrīmaḥ BhKir_11.58c
anvatiḥ sakatipayaiḥ kirātavaryaiḥ BhKir_12.54b
anvarthā tair vasuṃdharā BhKir_11.64b
anvavāyam avadātam ākṛtiḥ BhKir_13.37d
anvitasya sacivair iva dyutiḥ BhKir_13.39d
apatitvā nu cakāra lakṣyabhedam BhKir_13.27d
apanayabhidaṃ nayā iva BhKir_12.17b
apaneyam udetum icchatā BhKir_2.36a
apapayoviśadaṃ himapāṇḍubhiḥ BhKir_5.12b
apayan dhanuṣaḥ śivāntikasthair BhKir_13.23a
apayānty acirān mahībhujāṃ BhKir_2.10c
aparāgasamīraṇeritaḥ BhKir_2.50a
apavarjitaviplave śucay BhKir_2.26a
apavādād abhītasya BhKir_11.56a
apaśyadbhir iveśānaṃ BhKir_15.2a
apahasye 'thavā sadbhiḥ BhKir_11.68a
apaḥ prasaktaṃ mumucuḥ payomucaḥ BhKir_16.55d
apārayantaṃ kila puṣpajaṃ rajaḥ BhKir_8.19b
apārayantaḥ patituṃ javena gām BhKir_4.10b
apāṃ nidher āpa iva dhvajinyaḥ BhKir_16.13d
apāṃ vigāhād alakaiḥ prasāribhiḥ BhKir_8.47b
api tiryañci śamaṃ nirīkṣitaiḥ BhKir_2.55b
api vāgadhipasya durvacaṃ BhKir_2.2c
apekṣitānyonyabalopapattibhiḥ BhKir_14.44b
apetapaṅkāḥ sasaroruhāmbhasaḥ BhKir_4.2b
apetaḥ paritapyase BhKir_11.29b
aprakampyatayānyeṣām BhKir_11.39c
aprākṛtasyāhavadurmadasya BhKir_16.24a
apriyair iva saṃyogo BhKir_11.26c
aphalatābhavanā na darībhuvaḥ BhKir_5.10b
abhitas taṃ pṛthāsūnuḥ BhKir_11.8a
abhidadhur abhito muniṃ vadhūbhyaḥ BhKir_10.5c
abhidroheṇa bhūtānām BhKir_11.21a
abhidhāvann avadhīritānyakṛtyaḥ BhKir_13.2b
abhinayamanasaḥ surāṅganāyā BhKir_10.42a
abhinavauṣasarāgabhṛtā babhau BhKir_18.4c
abhipatitumanāḥ sasādhvaseva BhKir_10.54c
abhipranṛttā iva vārayoṣitaḥ BhKir_4.17d
abhibhavati manaḥ kadambavāyau BhKir_10.23a
abhibhavitum eṣa pārayan BhKir_12.37b
abhibhavoditamanyuvidīpitaḥ BhKir_18.7a
abhibhūtibhayād asūn ataḥ BhKir_2.20c
abhibhūya tathā hi meghanīlaḥ BhKir_13.8c
abhibhūya vṛtra iva bhīmavigrahaḥ BhKir_12.26d
abhibhūya haraty anantaraḥ BhKir_2.53c
abhimānadhanasya gatvarair BhKir_2.19a
abhimānavato manasvinaḥ BhKir_2.13a
abhimukham upasthitaṃ muneḥ BhKir_12.53b
abhimukhayituṃ kṛtastavāḥ BhKir_12.19b
abhimuni sahasā hṛte parasyā BhKir_10.45a
abhiyayau sa himācalam ucchritaṃ BhKir_5.1c
abhiyoga imān mahībhujo BhKir_2.46a
abhiratum upalebhire yathāsāṃ BhKir_10.39c
abhiraśmimāli vimalasya BhKir_12.2a
abhilaṣata upāyaṃ vikramaṃ kīrtilakṣmyor BhKir_17.64a
abhivarṣati yo 'nupālayan BhKir_2.31a
abhisāyārkam āvṛttāṃ BhKir_11.51c
abhūtam āsajya viruddham īhitaṃ BhKir_14.19a
abhyaghāni municāpalāt tvayā BhKir_13.63a
abhyarhitā bandhuṣu tulyarūpā BhKir_3.11c
abhyāyataḥ saṃtatadhūmadhūmraṃ BhKir_16.6a
abhyutthitasyādripater nitambam BhKir_17.12c
abhyupaiti vikṛtiṃ rajasy api BhKir_13.56b
amadhumadālasalocanaṃ nidadhyau BhKir_10.46d
amandadaṣṭauṣṭhakarāvadhūnanam BhKir_8.6d
amaraditijopasaṃhitam BhKir_12.29b
amaralokavadhūjaghanair ghanaiḥ BhKir_5.11b
amarṣaśūnyena janasya jantunā BhKir_1.33c
amarṣiṇā kṛtyam iva kṣamāśrayaṃ BhKir_14.63a
amalayatīha vanāntam indulekhā BhKir_5.44d
amalena tasya dhṛtasaccaritāś BhKir_6.32c
amī pṛthustambabhṛtaḥ piśaṅgatāṃ BhKir_4.26a
amī vo mogham udgūrṇā BhKir_15.9c
amī samuddhūtasarojareṇunā BhKir_4.35a
amunā dhanaiḥ kṣitibhṛtātibhṛtā BhKir_5.20c
amum ativipinaṃ veda digvyāpinaṃ BhKir_5.18c
amuṣya māyāvihataṃ nihanti naḥ BhKir_14.60c
amṛtalavasrutiśālibhir mayūkhaiḥ BhKir_5.44b
amṛtāyate hi sutapaḥ sukarmaṇām BhKir_12.4d
amṛdusaṃvalitāṅgulipāṇijaḥ BhKir_18.2b
amoghaṃ tavātmayoner iva kiṃ na dhatte BhKir_3.7d
ayathārthakriyārambhaiḥ BhKir_11.52a
ayam acyutaś ca vacanena BhKir_12.35a
ayam anekahiraṇmayakaṃdaras BhKir_5.45c
ayam asau bhagavān uta pāṇḍavaḥ BhKir_18.9a
ayam ekacaro 'bhivartate māṃ BhKir_13.3c
ayam eva mṛgavyasattrakāmaḥ BhKir_13.9a
ayaśas te khalu cāpalāśrayam BhKir_2.41d
ayaśaḥśalyam uddhare BhKir_11.79d
ayaṃ pramāṇīkṛtakālasādhanaḥ BhKir_14.2c
ayaṃ vaḥ klaibyam āpannān BhKir_15.19a
ayātapūrvā parivādagocaraṃ BhKir_14.11c
ayāvakaṃ vepathur oṣṭhapallavam BhKir_8.52b
ayugapad unnamitabhru vīkṣitaṃ ca BhKir_10.61d
araktakaṇṭhasya rute śikhaṇḍinaḥ BhKir_4.25b
arañjayad rājaśiraḥsrajāṃ rajaḥ BhKir_1.40b
arātibhiḥ pratyurasaṃ kṣatānām BhKir_16.9b
arātiṣv abhilāṣukaḥ BhKir_11.18b
ariṣu hi vijayārthinaḥ kṣitīśā BhKir_1.45c
aruṇitanīlatṛṇolapā dharitrī BhKir_10.3d
arudhyetām itīvāsyā BhKir_11.52c
aruṃtudatvaṃ mahatāṃ hy agocaraḥ BhKir_14.55d
arkatviṣām ahna ivāvaśeṣaḥ BhKir_3.43d
arkatviṣonmīlitam abhyudeti BhKir_16.12c
arkasya pādā iva haimanasya BhKir_17.12d
arkaḥ payāṃsīva samācacāma BhKir_17.35d
arjayan gatvarīḥ śriyaḥ BhKir_11.21b
arthakāmau sma mā puṣaḥ BhKir_11.20b
arthitas tu na mahān samīhate BhKir_13.56c
arthitā katham ivāryasaṃgame BhKir_13.69d
alaktatāmrādharapallavaśriyā BhKir_4.7c
alaghunitambatayā ciraṃ niṣede BhKir_10.2d
alaghuni bahu menire ca tāḥ svaṃ BhKir_10.16c
alaṅghanīyaṃ prakṛtāv api sthitaṃ BhKir_14.37c
alaṅghyatvāj janair anyaiḥ BhKir_11.40a
alaṅghyaṃ tat tad udvīkṣya BhKir_11.60a
alam eṣa vilokitaḥ prajānāṃ BhKir_5.17a
alasapadamanoramaṃ prakṛtyā BhKir_10.60a
alaṃkṛtaṃ kesarareṇuṇāṇunā BhKir_4.7b
alaṃkṛtaṃ tadvapuṣaiva maṇḍanam BhKir_8.40d
alaṃkṛtānām ṛjutāguṇena BhKir_17.29a
alaṃkṛtāmbuḥ pratimāgatair mukhaiḥ BhKir_8.44b
alikulam alakākṛtiṃ prapede BhKir_10.33c
alpīyaso 'py āmayatulyavṛtter BhKir_16.24c
avagāḍham īkṣitum ivaibhapatiṃ BhKir_6.11c
avagītāṃ gamite daśām imām BhKir_2.7b
avacayaparibhogavanti hiṃsraiḥ BhKir_10.5a
avajitabhuvanas tathā hi lebhe BhKir_10.35c
avadyan patriṇaḥ śambhoḥ BhKir_15.37a
avadhīritārtavaguṇaṃ sukhatāṃ BhKir_6.25c
avadhūtapaṅkajaparāgakaṇās BhKir_6.3a
avadhūya virodhinīḥ kim ārān BhKir_13.5c
avadhūyāribhir nītā BhKir_11.58a
avaniṣu caraṇaiḥ pṛthustanīnām BhKir_10.2c
avandhyakopasya nihantur āpadāṃ BhKir_1.33a
avabodhavāri rajasaḥ śamanam BhKir_6.41b
avayayur amarastriyo 'sya yatnaṃ BhKir_10.15c
avayavadīpitamaṇḍanaśriyas tāḥ BhKir_10.1b
avarugṇatuṅgasuradārutarau BhKir_6.5a
avalambya vyavasāyavandhyatām BhKir_2.15b
avalīḍhasanābhir aśvasenaḥ BhKir_13.11a
avasādam eti nayanāñjalibhiḥ BhKir_6.41d
avasādaṃ viśikhau vininyatus tam BhKir_13.29d
avasāyayituṃ kṣamāḥ sukhaṃ BhKir_2.29c
avasīdati yat surair api BhKir_2.7c
avahitahṛdayo vidhāya sa arhām BhKir_2.58a
avāṅmukhībhūtaphalāḥ patantaḥ BhKir_17.30b
avāptakiñjalkavibhedam uccakair BhKir_4.5c
avikṣate tatra mayātmasātkṛte BhKir_14.17c
avigrahasyāpy atulena hetunā BhKir_18.33a
avicalaṃ śikharair upabibhrataṃ BhKir_5.12c
avijñātaprabandhasya BhKir_11.43a
avijñāte 'pi bandhau hi BhKir_11.8c
avitathaphalam āśirvādam āropayanto BhKir_18.46c
avitṛptatayā tathāpi me BhKir_2.29a
aviditavibhavo bhavānīpatiḥ BhKir_5.21d
avidheyendriyaḥ puṃsāṃ BhKir_11.33c
avinayam api sehe pāṇḍavasya smarāriḥ BhKir_17.64d
avipakṣam astram aparaṃ katamad BhKir_6.40c
avibhāvitaniṣkramaprayāṇaḥ BhKir_13.27a
avibhidya niśākṛtaṃ tamaḥ BhKir_2.36c
avimṛṣyam etad abhilaṣyati sa BhKir_6.44a
aviratojjhitavārivipāṇḍubhir BhKir_5.6a
aviralaphalinīvanaprasūnaḥ BhKir_10.28a
aviralam alaseṣu nartakīnāṃ BhKir_10.43a
aviralalāñchanahāriṇaś ca kālāḥ BhKir_10.38b
aviralavapuṣaḥ surendragopā BhKir_10.27c
aviralavitateva śakragopair BhKir_10.3c
avirahitam anekenāṅkabhājā phalena BhKir_5.52b
avilaṅghyavikarṣaṇaṃ paraiḥ BhKir_3.57a
avivekavṛthāśramāv ivārthaṃ BhKir_13.29a
avivekaḥ param āpadāṃ padam BhKir_2.30b
avisaṃvādi dhanur dhanaṃjayena BhKir_13.15b
avihitaharisūnuvikriyāṇi BhKir_10.38c
aśaṅkitākāram upaiti śaṅkitaḥ BhKir_1.14b
aśokayaṣṭiś calabālapallavā BhKir_8.6b
asakalanayanekṣitāni lajjā BhKir_10.59a
asaktam ārādhayato yathāyathaṃ BhKir_1.11a
asaktam ūdhāṃsi payaḥ kṣaranty amūr BhKir_4.31c
asad apy adaḥ sahitum arhati naḥ BhKir_6.37c
asadvṛtter ahovṛttaṃ BhKir_11.56c
asanmaitrī hi doṣāya BhKir_11.55c
asamāpitakṛtyasampadāṃ BhKir_2.48a
asambhavanbhūdhararājakukṣiṣu BhKir_14.29c
asaṃvidānasya mameśa saṃvidāṃ BhKir_18.42a
asaṃvṛtāṅgān niśitā iveṣavaḥ BhKir_1.30d
asaṃśayaṃ nyastam upāntaraktatāṃ BhKir_8.38a
asaṃśayālocitakāryanunnaḥ BhKir_3.33a
asaṃstutānām api bhāvam ārdram BhKir_3.2d
asaṃstuteṣu prasabhaṃ bhayeṣu BhKir_3.21c
asaṃsthitām ādadhire vibhāvasor BhKir_16.58c
asaṃhāryotsāhaṃ jayinam udayaṃ prāpya tarasā BhKir_18.47a
asādyuyogā hi jayāntarāyāḥ BhKir_3.14c
asāv anāsthāparayāvadhīritaḥ BhKir_4.34a
asitanaganitambaśyāmabhāsāṃ ghanānām BhKir_16.62b
asitam adharavāso bibhrataḥ sīrapāṇeḥ BhKir_4.38d
asis tava tapasthasya BhKir_11.17c
asiḥ śarā varma dhanuś ca noccakair BhKir_14.20a
asugamam arisainyair aṅkam abhyāgatasya BhKir_17.64b
asubhiḥ kṣaṇam īkṣitendrasūnir BhKir_13.31c
asubhiḥ sthāsnu yaśaś cicīṣataḥ BhKir_2.19b
asurakṣā hi bahucchalāḥ śriyaḥ BhKir_2.39d
asṛṅnadīnām upacīyamānair BhKir_16.10a
astaśailagahanaṃ nu vivasvān BhKir_9.7c
astu vāṃ guru yadṛcchayāgatam BhKir_13.57b
astratām upayayur madanasya BhKir_9.50d
astravedam adhigamya tattvataḥ BhKir_13.62a
astravedavid ayaṃ mahīpatiḥ BhKir_13.67a
astraṃ punaḥ pāśabhṛtaḥ praṇinye BhKir_16.54d
astreṣu bhūtapatināpahṛteṣu jiṣṇur BhKir_16.64c
astraiḥ samānām atirekiṇīṃ vā BhKir_17.34a
asthānavihitāyāsaḥ BhKir_11.68c
asmad vinā mā bhṛśam unmanībhūḥ BhKir_3.39d
asmāsv adhīnaṃ kim u niḥspṛhāṇām BhKir_3.9b
asminn agṛhyata pinākabhṛtā salīlam BhKir_5.33a
asmin yaśaḥpauruṣalolupānām BhKir_16.9a
asmin ratiśramanudaś ca sarojavātāḥ BhKir_5.28c
asmin vicitrakusumastabakācitānāṃ BhKir_5.37c
asyānukūlaya matiṃ matimann anena BhKir_13.71c
ahaṃ pārtho dhanaṃjayaḥ BhKir_11.45b
aho durantā balavadvirodhitā BhKir_1.23d
ahnāya tejasviṣu jīvitāni BhKir_16.16b
ahni pradoṣaḥ surasundarīṇām BhKir_16.7d
aṃśukaṃ śithilatām upapade BhKir_9.47d
aṃśupāṇibhir atīva pipāsuḥ BhKir_9.3a
aṃśumān iva tanvabhra- BhKir_11.6c
aṃsasthalaiḥ kecid abhinnadhairyāḥ BhKir_16.30a
aṃsāv avaṣṭabdhanatau samādhiḥ BhKir_16.21a
ākāram āśaṃsitabhūrilābhaṃ BhKir_3.27a
ākāravaiṣamyam idaṃ ca bheje BhKir_17.23c
ākīrṇaṃ balarajasā ghanāruṇena BhKir_7.36a
ākīrṇā mukhanalinair vilāsinīnām BhKir_7.18a
ākumāram upadeṣṭum icchavaḥ BhKir_13.43a
ākulaś calapatatrikulānām BhKir_9.8a
ākṛṣṭaiḥ prajavibhir āyataṃ turaṅgaiḥ BhKir_7.4b
ākṣiptacāpāvaraṇeṣujālaś BhKir_17.59a
ākṣiptadrumagahanā yugāntavātaiḥ BhKir_7.30c
ākṣiptasampātam apetaśobham BhKir_16.41a
ākṣipyamāṇaṃ ripubhiḥ pramādān BhKir_3.50a
ākṣipya vīryaṃ mahatāṃ balānām BhKir_16.17b
āgajāmāśramaṃ jiṣṇoḥ BhKir_11.1c
āgatapriyakathair api dūtyam BhKir_9.34b
āgamād iva tamopahād itaḥ BhKir_5.22c
āghaṭṭayāmāsa gatāgatābhyāṃ BhKir_17.38a
āghrāya kṣaṇam atitṛṣyatāpi roṣād BhKir_7.34a
ājagmur jalanidhiśāyibhir nagendraiḥ BhKir_7.20d
ājaghne viṣam avilocanasya vakṣaḥ BhKir_17.63d
ājikriyāṃ vīkṣya vivṛddhamanyuḥ BhKir_16.1b
ātape dhṛtimatā saha vadhvā BhKir_9.30a
ātitheyīm athāsādya BhKir_11.9a
ātenuś cakitacakoranīlakaṇṭhān BhKir_7.39c
ātenus tridaśavadhūjanāṅgabhājāṃ BhKir_7.16c
ātene balim iva raṅgadevatābhyaḥ BhKir_17.62d
ātene vanagahanāni vāhinī sā BhKir_7.25c
āttacitraparidhānavibhūṣāḥ BhKir_9.1b
ātmajātisadṛśīṃ kilānatim BhKir_13.36b
ātmanīnam upatiṣṭhate guṇāḥ BhKir_13.69a
ātmanīva patitena viśeṣāḥ BhKir_9.12d
ātmano madhumadodyamitānām BhKir_9.66b
ātmalābhapariṇāmanirodhair BhKir_18.34a
ātmavargahitam icchati sarvaḥ BhKir_9.64d
ādade mṛduvilokapalāśair BhKir_9.56c
ādade vijayi cāpam anaṅgaḥ BhKir_9.33d
ādarśamaṇḍalanibhāni samullasanti BhKir_5.41d
ādudhāva parilīnavihaṅgā BhKir_9.31c
ādṛtā nakhapadaiḥ parirambhāś BhKir_9.49a
ādeśam ity abhimukhaṃ samavāpya bhartuḥ BhKir_6.46b
ādhatte kanakamayātapatralakṣmīm BhKir_5.39d
ādhidviṣām ā tapasāṃ prasiddher BhKir_3.39c
ādhipatyam iva śātamanyavam BhKir_13.38d
ānayainam anunīya kathaṃ vā BhKir_9.39c
āninyur niyamitaraśmibhugnaghoṇāḥ BhKir_7.19c
āninye madajanitāṃ śriyaṃ vadhūnām BhKir_7.3c
ānītā viditanayaiḥ śramaṃ vinetum BhKir_7.30b
ānīlābhair viracitaparabhāgā ratnaiḥ BhKir_5.31b
āpadām eti pātratām BhKir_11.21d
āpad ety ubhayalokadūṣaṇī BhKir_13.64c
āpātaramyā viṣayāḥ BhKir_11.12c
āpur eva mithunāni viyogaṃ BhKir_9.13c
āpnuhi tvam api sarvasampadaḥ BhKir_13.68d
ābaddhavepathur adhīravilocanāyāḥ BhKir_5.33b
ābabhau nava ivoddhatarāgaḥ BhKir_9.69c
ābādhāmaraṇabhayārciṣā cirāya BhKir_18.39a
āmattabhramarakulākulāni dhunvann BhKir_7.10a
āmukte gajapatinā sadānapaṅke BhKir_7.31b
āmūlalūnair atimanyuneva BhKir_16.14c
ā mūlād upanadi saikateṣu lebhe BhKir_7.21c
āmodavāsitacalādharapallaveṣu BhKir_9.77a
āmodaṃ madajalasekajaṃ dadhānaḥ BhKir_5.26b
āmodaṃ vyavahitabhūripuṣpagandho BhKir_7.38c
āmnāyavacanopamam BhKir_11.39d
āyayāv atitarām iva vadhvāḥ BhKir_9.62c
āyayāv aharidaśvavipāṇḍus BhKir_9.8c
āyastasiṃhākṛtir utpapāta BhKir_16.50c
āyastaḥ surasaridogharuddhavartmā BhKir_7.32a
āyāmaḥ kriyata iva sma sātirekaḥ BhKir_7.6d
āyāmimaṅgalaninādavibodhitānām BhKir_9.75b
āyāsād aviśadalocanotpalānām BhKir_7.3b
āravair anuditauṣasarāgaḥ BhKir_9.8b
ārādhanīṃ tāṃ nṛpa devatānām BhKir_3.23b
ārādhya vā sahasrākṣam BhKir_11.79c
āroḍhuḥ samavanatasya pītaśeṣe BhKir_7.33a
ālambatāgrakaram atra bhavo bhavānyāḥ BhKir_5.29c
ālāpaiḥ pipatiṣatāṃ vilaṅghya vīthīm BhKir_7.17b
ālokapādapalatāntaranirgatānām BhKir_5.41b
ālokam abhyādiśatī gaṇebhyaḥ BhKir_16.32d
āvavrur viśikhāvalim BhKir_15.40b
āviveśa kṛpā ketau BhKir_15.3c
āviveśa jaladhiṃ nu mahīṃ nu BhKir_9.7d
āviścakāra rajanīparivṛttivāyuḥ BhKir_9.76d
āviṣkṛtaṃ prema paraṃ guṇeṣu BhKir_3.15d
āśaśvāsa patākinī BhKir_15.32d
āśaṃsitāpaciticāru puraḥ surāṇām BhKir_6.46a
āśānām uparacitām ivaikaveṇīṃ BhKir_7.9c
āśu kāntam abhisāritavatyā BhKir_9.38a
āśramānukramaḥ pūrvaiḥ BhKir_11.76c
āsaktabharanīkāśair BhKir_11.5a
āsaktā dhūr iyaṃ rūḍhā BhKir_11.77a
āsaktās tāsv amī mūḍhā BhKir_11.24c
āsannadvipapadavīmadānilāya BhKir_7.24a
āsavaḥ pratipadaṃ pramadānāṃ BhKir_9.55c
āsasāda virahayya dharitrīṃ BhKir_9.4c
ā saṃsṛter asmi jagatsu jātas BhKir_3.6c
āsādayann askhalitasvabhāvaṃ BhKir_17.3c
āsāditā tatprathamaṃ prasahya BhKir_16.27a
āsādya vācaṃ sa bhṛśaṃ didīpe BhKir_3.55c
āsure lokavitrāsa- BhKir_15.28a
āseduṣāṃ gotrabhido 'nuvṛttyā BhKir_18.18a
āsede daśaśatalocanadhvajinyā BhKir_7.17c
āsede viyati vimānavat pravṛttiḥ BhKir_7.4d
āskandya vegena vimuktanādaḥ BhKir_17.50c
āstikyaśuddham avataḥ priyadharma dharmaṃ BhKir_18.43a
āsthām ālambya nīteṣu BhKir_15.4a
āsthitaḥ sthagitavāridapaṅktyā BhKir_9.9a
āspadaṃ tvam asi sarvasampadām BhKir_13.39b
āhite nu madhunā madhuratve BhKir_9.69a
icchatāṃ saha vadhūbhir abhedaṃ BhKir_9.13a
icchatīśaś cyutācārān BhKir_15.19c
icchanti hi mahaujasaḥ BhKir_15.6d
iccheyaṃ chadmanā kṛtam BhKir_11.67b
itaretarānabhibhavena mṛgās BhKir_6.34a
iti kathayati tatra nātidūrād BhKir_4.37a
iti kṣamaṃ naitad analpacetasām BhKir_14.18b
iti gāṃ vidhāya virateṣu BhKir_12.32a
iti cālayann acalasānu- BhKir_12.52a
iti tān udāram anunīya BhKir_12.40a
iti tena vicintya cāpanāma BhKir_13.14a
iti tyājye bhave bhavyo BhKir_11.13c
iti darśitavikriyaṃ sutaṃ BhKir_2.25a
iti nigaditavantaṃ sūnum uccair maghonaḥ BhKir_18.44a
iti pratarkākulitā patākinī BhKir_14.62d
iti pralīnāṃ nalinīvane sakhīṃ BhKir_8.36c
iti priyaṃ kāṃcid upaitum icchatīṃ BhKir_8.8c
iti bruvāṇena mahendrasūnuṃ BhKir_3.30a
iti vācam avasthite BhKir_11.37b
iti viracitamallikāvikāsaḥ BhKir_10.36c
iti vividham iyāya tāsu bhūṣāṃ BhKir_10.59c
iti vividham udāse savyasācī yad astraṃ BhKir_16.63a
iti viṣamitacakṣuṣābhidhāya BhKir_10.56a
iti vrataṃ me vihitaṃ maharṣiṇā BhKir_14.14b
iti śāsati senānyāṃ BhKir_15.29a
iti sthitāyāṃ pratipūruṣaṃ rucau BhKir_14.5c
iti svapnopamān matvā BhKir_11.34c
itīrayitvā giram āttasatkriye BhKir_1.26a
itīritākūtam anīlavājinaṃ BhKir_14.26a
itthaṃ vihṛtya vanitābhir udasyamānaṃ BhKir_8.55a
ity aneka upadeśa iva sma BhKir_9.53c
ity anekaphalabhāji mā sma bhūd BhKir_13.69c
ity avocata vacaś camūpatiḥ BhKir_13.68b
ity uktavantaṃ parirabhya dorbhyāṃ BhKir_11.80a
ity uktavantaṃ vraja sādhayeti BhKir_3.24a
ity uktavān uktiviśeṣaramyaṃ BhKir_3.10a
ity uktvā sapadi hitaṃ priyaṃ priyārhe BhKir_5.51a
idam īdṛg anīdṛgāśayaḥ BhKir_2.28c
idam īdṛgguṇopetaṃ BhKir_11.41a
idaṃ jighatsām apahāya bhūyasīṃ BhKir_4.33c
imāny amūnīty apavarjite śanair BhKir_8.20a
imām ahaṃ veda na tāvakīṃ dhiyaṃ BhKir_1.37a
iyam anagha nimittaśaktiḥ parā BhKir_18.26c
iyam iṣṭaguṇāya rocatāṃ BhKir_2.5a
iyaṃ kadambānilabhartur atyaye BhKir_4.24c
iyaṃ ca durvāramahārathānām BhKir_16.17a
iyaṃ śivāyā niyater ivāyatiḥ BhKir_4.21a
iyāya sakhyāv iva samprasādaṃ BhKir_3.31c
iyeṣa paryāyajayāvasādāṃ BhKir_17.18c
ivāsti yan na sukaraṃ manasvibhiḥ BhKir_12.6d
iṣṭena rahito yadā BhKir_11.28d
iha duradhigamaiḥ kiṃcid evāgamaiḥ BhKir_5.18a
iha navaśukakomalā maṇīnāṃ BhKir_5.38c
iha madasnapitair anumīyate BhKir_5.47c
iha lalitavilāsinījanabhrū- BhKir_5.32c
iha vītabhayās taponubhāvāj BhKir_13.4a
iha saniyamayoḥ surāpagāyām BhKir_5.40a
iha sindhavaś ca varaṇāvaraṇāḥ BhKir_5.25c
īdṛśī bhavitavyatā BhKir_11.47d
īpsitasya na bhaved upāśrayaḥ BhKir_13.40c
īrṣyayā vimukhitāṃ dayitāya BhKir_9.46b
īśānaḥ sakusumapallavair nagais tair BhKir_17.62c
īśārtham ambhasi cirāya tapaś carantyā BhKir_5.29a
īhitaṃ ratirasāhitabhāvaṃ BhKir_9.73c
uccārya vācam iti tena tirobabhūve BhKir_11.81d
uccaiḥ śikhābhiḥ śikhino 'valīḍhāḥ BhKir_16.53b
ucchedaṃ janmanaḥ kartum BhKir_11.31c
ucchrāyam āyānti na śoṇitaughaiḥ BhKir_16.10c
ucchrāyasthagitanabhodigantarālaṃ BhKir_17.61c
ucchrāyaṃ nayati yadṛcchayāpi yogaḥ BhKir_7.27d
ucchvasann iva rarāja digantaḥ BhKir_9.21d
ucyatāṃ sa vacanīyam aśeṣaṃ BhKir_9.39a
ucyate sa khalu kāryavattayā BhKir_13.48c
ujjhatī śucam ivāśu tamisrām BhKir_9.18a
ujjhatsu saṃhāra ivāstasaṃkhyam BhKir_16.16a
uta pṛthuśikhaḥ śikhī tapaḥ BhKir_12.15b
uttīraṃ nihitavivṛttalocanena BhKir_7.34b
utteruḥ sarasijagandhibhiḥ kapolaiḥ BhKir_7.35d
utpalaiś caṣakavīciṣu kampaḥ BhKir_9.56d
utphullasthalanalinīvanād amuṣmād BhKir_5.39a
utsaṅge samaviṣame samaṃ mahādreḥ BhKir_7.21a
utsarpitormicayalaṅghitatīradeśam BhKir_8.55c
utsarpibhiḥ prāṃśum ivāṃśujālaiḥ BhKir_3.1b
utsāditodyāna iva pradeśaḥ BhKir_17.59d
utsṛṣṭadhvajakuthakaṅkaṭā dharitrīm BhKir_7.30a
udanvadvīcicañcalam BhKir_11.66b
udanvān iva sindhūnām BhKir_11.21c
udastāṃ savyasācinā BhKir_15.41b
udasya tīreṣu taraṅgasaṃhatiḥ BhKir_8.31d
udasya dhairyaṃ dayitena sādaraṃ BhKir_8.50a
udājahāra drupadātmajā giraḥ BhKir_1.27d
udārakīrter udayaṃ dayāvataḥ BhKir_1.19a
udāracetā giram ity udārāṃ BhKir_3.10c
udāharaṇam āśīḥṣu BhKir_11.65a
uditapakṣam ivārataniḥsvanaiḥ BhKir_5.6c
uditapariśramajihmitekṣaṇaṃ vā BhKir_10.60d
uditopalaskhalanasaṃvalitāḥ BhKir_6.4a
udīritāṃ tām iti yājñasenyā BhKir_3.55a
udūḍhavakṣaḥsthagitaikadiṅmukho BhKir_14.31a
udgatendum avibhinnatamisrāṃ BhKir_9.24a
udgrīvair ghanaravaśaṅkayā mayūraiḥ BhKir_7.22c
uddhūtaḥ sarasijasambhavaḥ parāgaḥ BhKir_5.39b
udbhūtagrathitarajāṃsi paṅkajāni BhKir_7.10b
udbhūtasphuṭaviśadātapatraphenā BhKir_7.18b
udyan sa dhūtāruṇavalkalāgraḥ BhKir_2.57b
udvamann abhirarāja samantād BhKir_9.27c
udvahni dhūmākkuladigvibhāgam BhKir_16.41b
unnidrakṣubhitamṛgādhipaśrutāni BhKir_7.39b
unmajjan makara ivāmārāpagāyā BhKir_17.63a
unmamajja śanakais tuhināṃśuḥ BhKir_9.23d
unmīlitāraḥ kapiketanena BhKir_3.22d
unmūlayiṣyaṃs tarasā vipakṣam BhKir_17.5b
upakāra ivāsati prayuktaḥ BhKir_13.33a
upakārakam āyater bhṛśaṃ BhKir_2.43a
upagatam avadhīrayanty abhavyāḥ BhKir_10.51c
upajāpasahān vilaṅghayan BhKir_2.47a
upatasthur āsthitaviṣādadhiyaḥ BhKir_6.29c
upapattimad ūrjitāśrayaṃ BhKir_2.1c
upapattir udāhṛtā balād BhKir_2.28a
upapāditā vidadhatā bhavatīḥ BhKir_6.42c
upaplutās tatkṣaṇaśocanīyatāṃ BhKir_8.39c
upamāṃ yayāv aruṇadīdhitibhiḥ BhKir_6.23c
upalabdhaguṇaḥ parasya bhede BhKir_13.14c
upalabdhum asya niyamasthiratāṃ BhKir_6.39c
upalabhya cañcalataraṅgahṛtaṃ BhKir_6.14a
upalabhya vaibhavam ananyabhavam BhKir_6.29b
upalarodhavivartibhir ambubhiḥ BhKir_5.15b
upalasajjalajair jalarāśibhiḥ BhKir_5.19b
upalāhatoddhatataraṅgadhṛtaṃ BhKir_6.10a
upasāntvayituṃ mahīpatir BhKir_2.25c
upahatapracayeha marīcibhiḥ BhKir_5.48b
upahitaketur athāṅgalāñchanāni BhKir_10.7d
upahitaparamaprabhāvadhāmnāṃ BhKir_10.6c
upāgataḥ siddhim ivāsmi vidyām BhKir_3.23d
upāgame duścaritā ivāpadāṃ BhKir_4.35c
upāttasaṃdhyārucibhiḥ sarūpatāṃ BhKir_16.60c
upādhatta sapatneṣu BhKir_11.50a
upāyanānīva nayanti dhenavaḥ BhKir_4.31d
upāyanībhūtaśaradguṇaśriyaḥ BhKir_4.2d
upāyayuḥ kampitapāṇipallavāḥ BhKir_8.45c
upāratāḥ paścimarātrigocarād BhKir_4.10a
upāsasādopajanaṃ janapriyaḥ BhKir_4.1c
upāhitaśyāmarucaś ca candanāḥ BhKir_8.12d
upāhitaśrīṇy upanīvi nābhibhiḥ BhKir_8.24b
upāhitāṃ vakṣasi pīvarastane BhKir_8.37b
upetya saṃgharṣam ivārthasampadaḥ BhKir_1.15d
upeyuṣī kalpalatābhiśaṅkayā BhKir_8.7c
upeyuṣīṇāṃ bṛhatīr adhityakā BhKir_8.12a
upeyuṣīṃ bibhratam antakadyutiṃ BhKir_14.38a
upaiti mantrair iva saṃhitāhutiḥ BhKir_4.32d
upaiti śuṣyan kalamaḥ sahāmbhasā BhKir_4.34c
upaiti sasyaṃ pariṇāmaramyatā BhKir_4.22a
upaity anantadyutir apy asaṃśayaṃ BhKir_16.61a
upoḍhakalyāṇaphalo 'bhirakṣan BhKir_17.54a
umāpatiṃ pāṇḍusutapraṇunnāḥ BhKir_17.12a
urasi śūlabhṛtaḥ prahitā muhuḥ BhKir_18.5a
urutejaḥ parameṇa manyunā BhKir_15.47b
uru sattvam āha vipariśramatā BhKir_6.35a
ulkārciḥ sphuṭagatibhir dhvajāṅkuśānām BhKir_7.6b
uvāca kṛcchrād iti rājaputrī BhKir_3.38d
uvāca yakṣas tam acodito 'pi gāṃ BhKir_4.20c
uṣasi sayāvakasavyapādarekhā BhKir_5.40b
uṣṇabāṣpakaluṣān pratigṛhṇan BhKir_9.26b
uṣṇāṃśudyutijanitaḥ kapolarāgaḥ BhKir_7.3d
usrāṇāṃ vyabhicaratīva saptasapteḥ BhKir_5.34c
ūrjasvibhiḥ sindhumukhāgatāni BhKir_17.26c
ūrdhvaṃ tiraścīnam adhaś ca kīrṇair BhKir_16.50a
ūrdhvāṃśurājīr iva tigmaraśmiḥ BhKir_17.9d
ṛtur iva taruvīrudhāṃ samṛddhyā BhKir_10.8c
ṛṣivad ṛṣipravare gurūpadiṣṭām BhKir_2.58b
ṛṣivaṃśajaḥ sa yadi daityakule BhKir_6.36a
ekataś cyutim upeyuṣi bhānau BhKir_9.2b
ekatām iva gatasya vivekaḥ BhKir_9.12a
ekaughabhūtaṃ tad aśarma kṛṣṇāṃ BhKir_3.35c
etasmin madayati kokilān akāle BhKir_5.26c
ete durāpaṃ samavāpya vīryam BhKir_3.22c
edhi śāntas tapodhana BhKir_11.31d
ebhir vinārthair iva bhāgyanāthaiḥ BhKir_3.47b
evaṃ pratidvandviṣu tasya kīrtiṃ BhKir_17.18a
eṣa kṣaṇān neṣyati guhyakas tvām BhKir_3.29d
ojasāpi khalu nūnam anūnaṃ BhKir_9.33a
oṣṭhapallavavidaṃśarucīnāṃ BhKir_9.57a
oṣṭhayāvakanudo madhuvārāḥ BhKir_9.59d
autsuky anunnam iva vāri puraḥ pratasthe BhKir_8.55d
audāryād arthasampatteḥ BhKir_11.40c
auṣasātapabhayād apalīnaṃ BhKir_9.11a
ka iva nāma bṛhanmanasāṃ bhaved BhKir_18.3c
kakude vṛṣasya kṛtabāhum BhKir_12.20a
kakubhavikāsasugandhinānilena BhKir_10.21b
kacācitau viṣvag ivāgajau gajau BhKir_1.36b
kaccit sa evāsi dhanaṃjayas tvam BhKir_3.47d
kacchāntān amaramahebhabṛṃhitāni BhKir_7.39d
kacchānte surasarito nidhāya senām BhKir_12.54a
katipayasahakārapuṣparamyas BhKir_10.30a
katham api jayalakṣmīr bhūtabhūtā vihātuṃ BhKir_14.65c
katham āviṣkṛtajihmavṛttinā BhKir_2.16b
katham iva tava saṃmatir bhavitrī BhKir_10.36a
katham etya matir viparyayaṃ BhKir_2.6c
kathayati śivayoḥ śarīrayogaṃ BhKir_5.40c
kathayaty eva hitaiṣiṇaṃ ripuṃ vā BhKir_13.6d
kathayāṃbabhūvur iti gotrabhide BhKir_6.30d
kathaṃcid āpaḥ surasundarījanaiḥ BhKir_8.30c
kathaṃ tvam etau dhṛtisaṃyamau yamau BhKir_1.36c
kathaṃ na manyur jvalayaty udīritaḥ BhKir_1.32c
kathaṃ nv amī saṃtatam asya sāyakā BhKir_14.61c
kathaṃ nv itas trasyati ṣaṭpadāvaliḥ BhKir_8.7d
kathaṃ prasahyāharaṇaiṣiṇāṃ priyaḥ BhKir_14.18c
kathaṃ vādīyatām arvāṅ BhKir_11.76a
kathāprasaṅgena janair udāhṛtād BhKir_1.24a
kanakarājivirājitasānunā BhKir_5.4b
kapolakāṣaiḥ kariṇāṃ madāruṇair BhKir_8.12c
kapolasaṃśleṣi vilocanatviṣā BhKir_4.9a
kamanīyatāṃ samabhihṛtya purā BhKir_6.42b
kamanīyavigraham ayugmalocanam BhKir_12.19d
kam iveśate ramayituṃ na guṇāḥ BhKir_6.24d
kamudam uparuddhamūrdhajam BhKir_12.24b
kayācid āviṣkṛtabāhumūlayā BhKir_8.18b
karaṇaniyame sadiṅmukham BhKir_12.28b
karaṇaśṛṅkhalaniḥsṛtayos tayoḥ BhKir_18.11a
karaṇaśṛṅkhalasaṃkalanāgurur BhKir_18.8c
karapraceyāny apahāya śākhinaḥ BhKir_8.4b
kariṇāṃ mude sanaladānaladāḥ BhKir_5.25d
kariṇī paṅkam ivāvasīdati BhKir_2.6d
karibhir vartayati svayaṃ hataiḥ BhKir_2.18b
kariyādasām abhimukhān kariṇaḥ BhKir_6.14d
karirugṇacandanarasāruṇaṃ payaḥ BhKir_12.49d
kariṣyase yatra suduścarāṇi BhKir_3.29a
karuṇam abhihitaṃ trapā nirastā BhKir_10.58a
karoti manyuṃ na kathaṃ dhanaṃjayaḥ BhKir_1.35d
karoti maitrīm atha dūṣitā guṇāḥ BhKir_14.24b
karoti yo 'śeṣajanātiriktāṃ BhKir_3.51a
karoty akālāstamayaṃ vivasvataḥ BhKir_5.35d
karoty atikrāntim asau tiraskriyā BhKir_14.23d
karoty avajñopahataṃ pṛthagjanam BhKir_14.24d
karoty asaṃskārahatām ivoktim BhKir_3.48d
karau dhunānā navapallavākṛtī BhKir_8.7a
karau dhunānā navapallavākṛtī BhKir_8.48a
karṇagaṃ nirupakāri viditvā BhKir_9.61b
kartā ca vidhuraṃ manaḥ BhKir_11.26b
kartum icchati na yācitaṃ vṛthā BhKir_13.60b
karmaṇāṃ kṣayakaraḥ paraḥ pumān BhKir_18.13b
karmāṇy upetasya duruttarāṇi BhKir_18.29d
karmāntareṇeva mahodayena BhKir_16.48d
kalatrabhāreṇa vilolanīvinā BhKir_8.17a
kalatrabhāraiḥ pulinaṃ nitambibhiḥ BhKir_8.29b
kalā himāṃśoś ca samaṃ cakāsati BhKir_18.32d
kalyāṇī bhavati rujatsv api pravṛttiḥ BhKir_7.13d
kalyāṇīm adhikaphalāṃ kriyāṃ kriyāyuḥ BhKir_5.50d
kalyāṇī vidhiṣu vicitratā vidhātuḥ BhKir_7.7d
kavacam asitam uttamaṃ jaṭāḥ BhKir_12.27b
kavacaṃ ca saratnam udvahañ BhKir_3.58c
kavacaṃ sa bibhrad upavīta- BhKir_12.9a
kaṣaṇakampanirastamahāhibhiḥ BhKir_5.47a
kas tapasviviśikheṣu cādaraḥ BhKir_13.58b
kasyacin na mahato 'py upalebhe BhKir_9.12b
kasya ceha bhujavīryaśālinaḥ BhKir_13.62b
kasya nirjitarajastamoguṇaḥ BhKir_13.40d
kaḥ prayātu vada tena vartmanā BhKir_13.42d
kaḥ priye subhagamānini mānaḥ BhKir_9.40b
kākārebhabhare kākā BhKir_15.25c
kāñcanena kim ivāsya pattriṇā BhKir_13.55c
kānanāny aviraloccatarūṇi BhKir_9.28d
kāntadantapadamaṇḍanalakṣmīm BhKir_9.59b
kāntadantapadasambhṛtaśobhaḥ BhKir_9.62b
kāntadūtya iva kuṅkumatāmrāḥ BhKir_9.6a
kāntavakṣasi babhūva patantyā BhKir_9.41c
kāntaveśma bahu saṃdiśatībhir BhKir_9.37a
kāntasaṃgamaparājitamanyau BhKir_9.52a
kāntājanaṃ suratakhedanimīlitākṣaṃ BhKir_9.76a
kāntānāṃ kṛtapulakaḥ stanāṅgarāge BhKir_7.5a
kāntānāṃ gagananadītaraṅgaśītaḥ BhKir_7.10c
kāntānāṃ bahumatim āyayuḥ payodā BhKir_7.15c
kāmaṃ jihretu vā bhavān BhKir_11.68d
kāmān mā gās tadaṅgatām BhKir_11.34d
kāmāḥ kaṣṭā hi śatravaḥ BhKir_11.35d
kāminām iti vacaḥ punaruktaṃ BhKir_9.43c
kāminīṣu madano nu mado nu BhKir_9.42d
kāminīṣv avasaraḥ kusumeṣoḥ BhKir_9.69d
kāmibhir bahurasā dhṛtir ūhe BhKir_9.40d
kāraṇadvayam idaṃ nirasyataḥ BhKir_13.61c
kārayaty anibhṛtā guṇadoṣe BhKir_9.68c
kāritas tvam apathe padaṃ yayā BhKir_13.45d
kāṣṭhām udīcīm iva tigmaraśmiḥ BhKir_3.55d
kiñjalkavyavahitatāmradānalekhair BhKir_7.35c
kim apy amarṣo 'nunaye bhṛśāyate BhKir_8.54d
kim avekṣya phalaṃ payodharān BhKir_2.21a
kim asāmayikaṃ vitanvatā BhKir_2.40a
kim āmuktam idaṃ tvayā BhKir_11.15b
kim ity adoṣeṇa tiraskṛtā vayam BhKir_14.11b
kim iva hy asti durātmanām alaṅghyam BhKir_13.7d
kim ivāvasādakaram ātmavatām BhKir_6.19d
kim ivāsti yan na tapasām aduṣkaram BhKir_12.29d
kim upekṣase kathaya nātha BhKir_12.31a
kim u lokādhikadhāma rājakam BhKir_2.47d
kiraṇair vyomani mārgaṇasya mārgaḥ BhKir_13.22d
kiratā sugandhim abhitaḥ pavanam BhKir_6.25b
kirātasainyād urucāpanoditāḥ BhKir_14.45a
kirātasainyair apidhāya recitā BhKir_14.33c
kisalayinīm avalambya cūtayaṣṭim BhKir_10.31b
kiṃ gatena na hi yuktam upaituṃ BhKir_9.40a
kiṃcidāyastacetasā BhKir_15.7d
kiṃ tyaktāpāstadevatva- BhKir_15.21a
kiṃ na yacchati vijitya medinīm BhKir_13.59d
kiṃ punaḥ sahavāsinām BhKir_11.58d
kiṃ mṛge 'ṅga viśikhaṃ nyavīviśaḥ BhKir_13.65d
kīrtitāni hasite 'pi tāni yaṃ BhKir_13.47c
kīvitaṃ tvayi kutaḥ kalaho 'syāḥ BhKir_9.43b
kuṅkumāruṇapayodharagauraḥ BhKir_9.23b
kucayugmamaṇḍala ivārdracandane BhKir_12.20d
kutaḥ parasmin puruṣe vikāraḥ BhKir_17.23b
kupitāntakatarjanāṅguliśrīr BhKir_13.25c
kupyatāśu bhavatānatacittāḥ BhKir_9.53a
kumudavanāni kadambapuṣpavṛṣṭyā BhKir_10.25b
kumudavanaikadukūlam āttabāṇā BhKir_10.24b
kurabakarājivadhūṃ vilokayantam BhKir_10.32b
kurarīgaṇaḥ kṛtaravas taravaḥ BhKir_5.25a
kuru tan matim eva vikrame BhKir_2.22a
kuru tāta tapāṃsy amārgadāyī BhKir_13.13a
kurute tatpratikāram anyathā BhKir_2.9d
kurute dīpa ivārthadarśanam BhKir_2.33d
kurute 'sya bhaktim iva bhūtagaṇaḥ BhKir_6.33d
kurūn akupyaṃ vasu vāsavopamaḥ BhKir_1.35b
kurvadbhir bhuvam abhitaḥ kaṣāyacitrām BhKir_17.62b
kurvan prayāmakṣayam āyatīnām BhKir_3.43c
kurvan vadhūjanamanaḥsu śaśāṅkaśaṅkām BhKir_5.42d
kulābhimānī kulajāṃ narādhipaḥ BhKir_1.31b
kuliśabhṛtā vihitaṃ pade niyogam BhKir_10.16d
kusumanagavanāny upaitukāmā BhKir_10.31a
kusumānatāḥ sakamalaṃ kamalam BhKir_5.25b
kusumitakundasugandhigandhavāhaḥ BhKir_10.28b
kusumitam avalambya cūtam uccais BhKir_10.53a
kūlacchāyeva sevitā BhKir_11.55d
kṛcchreṇa kṣitim avanāmitas turaṅgāḥ BhKir_7.19d
kṛcchreṇa viśleṣam iyāya hastaḥ BhKir_17.41b
kṛcchreṣu vyarthayā yatra BhKir_11.75c
kṛtajanmano 'bhiṣavaṇena jaṭāḥ BhKir_6.23b
kṛtajñatām asya vadanti sampadaḥ BhKir_1.14d
kṛtatārkṣyopanipātavegaśaṅkaḥ BhKir_13.21b
kṛtatīrthaḥ payasām ivāśayaḥ BhKir_2.3b
kṛtadhṛti parivanditenoccakair BhKir_18.21a
kṛtaniketam adṛṣṭaparasparaiḥ BhKir_5.3b
kṛtapañcāṅgavinirṇayo nayaḥ BhKir_2.12b
kṛtapadapaṅktir atharvaṇeva vedaḥ BhKir_10.10d
kṛtapraṇāmasya mahīṃ mahībhuje BhKir_1.2a
kṛtabhujadhvani valgu vivalgatoḥ BhKir_18.11b
kṛtamanyur yadi vā vṛkodareṇa BhKir_13.11d
kṛtam āviṣkṛtapauruṣair bhujaiḥ BhKir_2.17d
kṛtam āvṛttisāhasam BhKir_15.11d
kṛtavān anyadeheṣu BhKir_11.26a
kṛtaśaktir avāṅmukho gurutvāj BhKir_13.33c
kṛtasya sadyaḥ pratikāram āpuḥ BhKir_17.30d
kṛtaṃ puruṣaśabdena BhKir_11.72a
kṛtādhipatyām iva sādhu bandhutām BhKir_1.10d
kṛtānatir vyāhṛtasāntvavāde BhKir_3.31a
kṛtānukampaḥ sa kathaṃ pratīyate BhKir_14.16d
kṛtānukārān iva gobhir ārjave BhKir_4.13d
kṛtānukūlyā surarājayoṣitāṃ BhKir_8.44c
kṛtāntadurvṛtta ivāpareṣāṃ BhKir_16.29a
kṛtāparādhair iva tasya pattribhiḥ BhKir_14.54d
kṛtāriṣaḍvargajayena mānavīm BhKir_1.9a
kṛtārthatā nanv adhikā camūpateḥ BhKir_14.17d
kṛtārthayantī jagataḥ phalaiḥ kriyāḥ BhKir_4.21b
kṛtāvadhānaṃ jitabarhiṇadhvanau BhKir_4.33a
kṛtāspadās tapta ivāyasi dhvaniṃ BhKir_16.56c
kṛtibhiḥ kalāsu sahitāḥ sacivaiḥ BhKir_6.43b
kṛtī girāṃ vistaratattvasaṃgrahe BhKir_14.2b
kṛtoccairvānaraṃ naram BhKir_15.3d
kṛtopakāraḥ katham icchatāṃ tapaḥ BhKir_14.15b
kṛtopakārā iva vidviṣas te BhKir_3.16d
kṛtopasambhāṣam ivekṣitena BhKir_3.3d
kṛtormirekhaṃ śithilatvam āyatā BhKir_4.6a
kṛtvā gate bhāgya iavāpavargam BhKir_16.49b
kṛpeti ced astu mṛgaḥ kṣataḥ kṣaṇād BhKir_14.15c
kṛpeti vṛttir mahatām akṛtrimā BhKir_14.16b
kṛṣṇadvaipāyanādeśād BhKir_11.46a
kṛṣṇāyā gurusaṃnidhau BhKir_11.50b
kecit samāśritya guṇān vitāni BhKir_16.28c
ketakīkusumakesarapāṇḍuḥ BhKir_9.17b
kena nāstu vinayaḥ satāṃ priyaḥ BhKir_13.44d
kevalaṃ na sahate vilaṅghanam BhKir_13.55d
kevalājinavalkale BhKir_11.15d
keśaiḥ kadarthīkṛtavīryasāraḥ BhKir_3.47c
ko nv imaṃ harituraṅgam āyudha- BhKir_13.50a
ko 'pavādaḥ stutipade BhKir_11.25a
kopitāṃś ca varivasyata yūnaḥ BhKir_9.53b
ko 'bhīto rasitāśini BhKir_15.23d
kramaśīrṇākulamūlasantatiḥ BhKir_2.50b
krāntakuliśakaravīryabalān BhKir_12.34c
krāntānāṃ grahacaritāt patho rathānām BhKir_7.12a
krāntānāṃ viyadabhipātalāghavena BhKir_7.21b
krāmadbhir ghanapadavīm anekasaṃkhyais BhKir_5.34a
krāmanti vikrāntanarādhirūḍhāḥ BhKir_16.2b
kriyate patir uccakair apāṃ BhKir_2.40c
kriyād aghānāṃ maghavā vighātam BhKir_3.52d
kriyāpavargeṣv anujīvisātkṛtāḥ BhKir_1.14c
kriyāphalaṃ kāla ivātipātitaḥ BhKir_14.51d
kriyāphalānīva tadāyudhāni BhKir_16.29d
kriyāsu bahvīṣu pṛthaṅ niyojitam BhKir_14.57b
kriyāsu yuktair nṛpa cāracakṣuṣo BhKir_1.4a
krīḍanto gajapatayaḥ payāṃsi kṛtvā BhKir_7.35b
kruddhasya jihvām iva takṣakasya BhKir_17.24d
krudhyanto dhiyam avamatya dhūrgatānām BhKir_7.24b
krodhalakṣma kṣamāvantaḥ BhKir_11.18c
krodhāndhakārāntarito raṇāya BhKir_17.9a
krodhojjhitair vegitayā patadbhiḥ BhKir_17.28b
klāntajalaruhalatāḥ sarasīr BhKir_12.51c
klāntirahitam abhirādhayituṃ BhKir_12.1c
klānto 'pi tridaśavadhūjanaḥ purastāl BhKir_7.29a
kva ca duṣṭendriyavājivaśyatā BhKir_2.39b
kvacit purāṇīva hiraṇmayāni BhKir_16.52b
kva cirāya parigrahaḥ śriyāṃ BhKir_2.39a
kva jātihīnā mṛgajīvitacchidaḥ BhKir_14.22b
kvaṇadalikulanūpurā nirāse BhKir_10.31c
kva bhūpatīnāṃ caritaṃ kva jantavaḥ BhKir_1.6b
kva vanecarāḥ kva nipuṇā matayaḥ BhKir_6.37d
kva śarāsanaṃ kva ca vimuktipathaḥ BhKir_6.44d
kvāyudhaṃ kva tapodhanāḥ BhKir_11.18d
kṣaṇadyutīnāṃ dadhur ekarūpatām BhKir_8.2d
kṣaṇaprakāśābhir ivāvatene BhKir_16.43d
kṣaṇam udbāṣpadṛśāṃ tapobhṛtām BhKir_3.59d
kṣaṇavimattamataṅgajavarjitaiḥ BhKir_5.47b
kṣatabāṇasya śambhunā BhKir_15.46b
kṣatavīrudhaṃ vasatim aindrasūnavīm BhKir_12.52d
kṣataṃ kṣuṇṇāsuragaṇair BhKir_15.8c
kṣattrasya muṣṇan vasu jaitram ojaḥ BhKir_3.41b
kṣatriyas tanayaḥ pāṇḍor BhKir_11.45a
kṣapāghanasyeva gavāṃ kulāni BhKir_17.20d
kṣayapakṣa ivaindavīḥ kalāḥ BhKir_2.37c
kṣayayuktam api svabhāvajaṃ BhKir_2.11a
kṣayayuktim upekṣate kṛtī BhKir_2.9c
kṣayalobhāv iva saṃśritānurāgam BhKir_13.29b
kṣayaṃ gatāyām iva yāmavatyāṃ BhKir_16.35c
kṣātre sthitaḥ pathi tapasya hatapramādaḥ BhKir_5.49b
kṣitinabhaḥsuralokanivāsibhiḥ BhKir_5.3a
kṣitiṣu dadṛśire padāni jiṣṇor BhKir_10.7c
kṣitiṃ vidhunvann iva pārṣṇighātaiḥ BhKir_17.50d
kṣitiṃ saśailāṃ calayann iveṣubhiḥ BhKir_14.50d
kṣipati yo 'nuvanaṃ vitatāṃ bṛhad BhKir_5.45a
kṣipan pareṣām atisauṣṭhavena BhKir_17.21b
kṣipyamāṇam asitetarabhāsā BhKir_9.20c
kṣīṇapayasy upeyuṣi bhidāṃ jaladharapaṭale BhKir_5.43b
kṣīṇayāvakaraso 'py atipānaiḥ BhKir_9.62a
kṣībatā bahuguṇair anujahre BhKir_9.67d
kṣībatām iva gataḥ kṣitim eṣyaṃl BhKir_9.3c
kṣīrasindhur iva mandarabhinnaḥ BhKir_9.28c
kṣubhitaṃ vanagocarābhiyogād BhKir_13.10c
kṣubhitābhiniḥsṛtavibhinna- BhKir_12.45a
kṣubhitodanvadūrjitam BhKir_11.40b
kṣeptukāmam avanau tam aklamaṃ BhKir_18.13c
kṣobhayanty anibhṛtā gurūn api BhKir_13.66d
kṣobheṇa tenātha gaṇādhipānāṃ BhKir_17.22a
khaṇḍapatratilakākṛti kāntyā BhKir_9.38d
khaṇḍitavigrahaṃ balabhido dhanur iha vividhāḥ BhKir_5.43c
khaṇḍitāśaṃsayā teṣāṃ BhKir_15.3a
khaṃ vyālikhann iva vibhāti sa mandarādriḥ BhKir_5.30d
khinnajihma iva raśmisamūhaḥ BhKir_9.5d
khuradaṃṣṭrāgranipātadāritāśmā BhKir_13.31b
khe rarāja nipatatkarajālaṃ BhKir_9.19c
khyāpayet katham adhṛṣṭatājaḍaḥ BhKir_13.48b
gaganavisāribhir aṃśubhiḥ parītaḥ BhKir_10.11b
gacchatas tān anekadhā BhKir_15.29b
gacchann ivāstaṃ vapur abhyuvāha BhKir_16.39c
gajamadasugandhikesaraiḥ BhKir_12.48b
gajamauktikāvaliguṇena vakṣasā BhKir_12.40d
gaṇapatibhir abhinnaromodgamaiḥ BhKir_18.21b
gaṇapatibhir āttavigrahaiḥ BhKir_12.43b
gaṇam āśiśriyad ākulaṃ tiraścām BhKir_13.10d
gaṇādhipānām avidhāya nirgataiḥ BhKir_14.54a
gaṇādhipānāṃ paritaḥ prasāriṇī BhKir_14.34c
gaṇāḥ samāsedur anīlavājinaṃ BhKir_14.42c
gaṇair avicchedaniruddham ābabhau BhKir_14.32c
gataghṛṇa gamitāni satsakhīnāṃ BhKir_10.48c
gatadhṛtir ākulitaś ca jīvalokaḥ BhKir_10.21d
gatam alasaṃ paripāṇḍutā viṣādaḥ BhKir_10.59b
gatam ūrmibhiḥ sahacaraṃ pṛthubhiḥ BhKir_6.8b
gatavati nakhalekhālakṣyatām aṅgarāge BhKir_9.78a
gataḥ kriyāṃ mantra ivābhicārikīm BhKir_3.56d
gatān paśūnāṃ sahajanmabandhutāṃ BhKir_4.13a
gatā vipākena phalasya śālayaḥ BhKir_4.26b
gatāsus tṛṇam eva vā BhKir_11.70b
gatikuṭileṣu payaḥsu paṅkajāni BhKir_5.32d
gatir bhavān eva durātmanāpi BhKir_18.42d
gatiṃ na niścetum alaṃ śilīmukhāḥ BhKir_4.35d
gatiṃ pratāpasya jagatpramāthinaḥ BhKir_14.42b
gate 'tha patyau vanasaṃnivāsinām BhKir_1.26b
gataiḥ pareṣām avibhāvanīyatāṃ BhKir_14.52a
gataiḥ sahāvaiḥ kalahaṃsavikramaṃ BhKir_8.29a
gatvaryo yauvanaśriyaḥ BhKir_11.12b
gadita iti śivena ślāghito devasaṃghaiḥ BhKir_18.48b
gandham uddhatarajaḥkaṇavāhī BhKir_9.31a
gandharvair adhigatavismayaiḥ pratīye BhKir_7.7c
gandhena jetuḥ pramukhāgatasya BhKir_17.17c
gabhīratāṃ dhairyaguṇena bhūyasā BhKir_14.39b
gabhīrarandhreṣu bhṛśaṃ mahībhṛtaḥ BhKir_14.46a
gamanaparikramalāghavena tāsām BhKir_10.2b
gambhīram arthaṃ katicit prakāśatām BhKir_14.4d
gamyatām upagate nayanānāṃ BhKir_9.4a
gamyas tuṅgo 'pi bhūdharaḥ BhKir_11.63b
garīyo lāghavānvitam BhKir_11.38b
garutmatā saṃhatibhir vihāyaḥ BhKir_16.43c
galadaśrubindur iva śuktivadhūḥ BhKir_6.12d
galaddukūlastanaśālinorasā BhKir_8.17b
galaddukūlair jaghanair ivādadhe BhKir_4.12d
gavāṃ gaṇāḥ prasnutapīvaraudharasaḥ BhKir_4.10d
gavāṃ himānīviśadaiḥ kadambakaiḥ BhKir_4.12b
gahane kṛtyavidhau vivekinām BhKir_2.33b
gāṇḍīvadhanvanaḥ khebhyo BhKir_15.46c
gāṇḍīvamuktā hi yathā purā me BhKir_16.18c
gāṇḍīvī kanakaśilānibhaṃ bhujābhyām BhKir_17.63c
gātreṣu bāhiryam upāgateṣu BhKir_17.49b
guṇagṛhyā vacane vipaścitaḥ BhKir_2.5d
guṇam asamayajaṃ cirāya lebhe BhKir_10.28c
guṇamahatāṃ mahate guṇāya yogaḥ BhKir_10.25d
guṇalubdhāḥ svayam eva sampadaḥ BhKir_2.30d
guṇavan mitram ivānatiṃ prapede BhKir_13.15d
guṇasampadam ākṛtiḥ BhKir_11.11b
guṇasampadānuguṇatāṃ gamitaḥ BhKir_6.33c
guṇasampadā samadhigamya paraṃ BhKir_5.24a
guṇasaṃhateḥ samatiriktam aho BhKir_18.14c
guṇānuraktām anuraktasādhanaḥ BhKir_1.31a
guṇānurāgād iva sakhyam īyivān BhKir_1.11c
guṇānurāgeṇa śirobhir uhyate BhKir_1.21c
guṇānurodhena vinā na satkriyā BhKir_1.12d
guṇāpavādena tadanyaropaṇād BhKir_14.12a
guṇābhyasūyeva vipakṣapāte BhKir_17.11b
guṇārjanocchrāyaviruddhabuddhayaḥ BhKir_14.21c
guṇāḥ priyatve 'dhikṛtā na saṃstavaḥ BhKir_4.25d
guptānām atha sacivais trilokabhartuḥ BhKir_7.1b
gurukriyārambhaphalair alaṃkṛtaṃ BhKir_14.42a
gurutāṃ nayanti hi guṇā na saṃhatiḥ BhKir_12.10d
gurubhujāyudhagarvitayos tayoḥ BhKir_18.8d
gurur asvantataraḥ sumarṣaṇaḥ BhKir_2.8b
gurusthirāṇy uttamavaṃśajatvād BhKir_16.28a
gurūn kurvanti te vaṃśyān BhKir_11.64a
gurūpadiṣṭāṃ gatim āsthitānām BhKir_17.29b
gurūpadiṣṭena ripau sute 'pi vā BhKir_1.13c
gurvīṃ kām āpadaṃ hantuṃ BhKir_15.11c
gūḍho 'pi vapuṣā rājan BhKir_11.6a
gṛhāśrayaṃ prema vaneṣu bibhrataḥ BhKir_4.13b
gopāyakānāṃ bhuvanatrayasya BhKir_18.18b
gopituṃ bhuvam imāṃ marutvatā BhKir_13.67c
gauraveṇa laghayan mahībhṛtaḥ BhKir_13.38b
gaur ivaitei vidheyatām BhKir_11.33d
grasamānam ivaujāṃsi BhKir_11.73a
grahatārakāgaṇayutaṃ nabhastalam BhKir_12.28d
grahavimānagaṇān abhito divaṃ BhKir_5.14a
grahitamālatamālavanākulam BhKir_5.9b
glānidoṣacchidaḥ svacchāḥ BhKir_11.19c
ghanatvam īye śithilena varmaṇā BhKir_14.48d
ghananīhāra ivāviṣaktavegaḥ BhKir_13.24b
ghanapotravidīrṇaśālamūlo BhKir_13.3a
ghanamarutā jaghanāṃśukaikadeśe BhKir_10.45b
ghanavartma sahasradheva kurvan BhKir_5.17c
ghanasamayena vadhūr ivālalambe BhKir_10.24d
ghanasya vaprād iva vaidyuto 'gniḥ BhKir_17.58d
ghanaṃ vidāryārjunabāṇapūgaṃ BhKir_15.50a
ghanaṃ vidāryārjunabāṇapūgaṃ BhKir_15.50c
ghanāni kāmaṃ kusumāni bibhrataḥ BhKir_8.4a
ghanena kaścij jaghanena kāntayā BhKir_8.16d
ghanoparuddhaḥ prabhavāya vṛṣṭer BhKir_17.9c
gharmajanitapulakena lasad- BhKir_12.40c
gharmadyuter iha muhuḥ paṭalāni dhāmnām BhKir_5.41c
gharmavāri navasaṃgamajanma BhKir_9.41b
gharmāntakṣubhitajaleva jahnukanyā BhKir_7.25d
ghṛṇayā munir eṣa vaḥ BhKir_15.13b
ghorā nāthamaho nu na BhKir_15.20b
ghnanti sahajam api bhūribhiyaḥ BhKir_12.46c
cakārākrāntalakṣmīkaḥ BhKir_11.7c
cakāsayantīm aravindajaṃ rajaḥ BhKir_4.8c
cakitam avasanoru satrapāyāḥ BhKir_10.45c
cakitodbhrāntamṛgāṇi kānanāni BhKir_13.9d
cakravākahṛdayāny abhitāpaḥ BhKir_9.4d
cakruḥ prayatnena vikīryamāṇair BhKir_18.19c
cacāra citraṃ pravicāramārgaiḥ BhKir_17.56b
cacāra ruciraś cāru BhKir_15.38c
cacāla nirhrādavatī mahācamūḥ BhKir_14.27b
cañcaccīrarucā rucaḥ BhKir_15.38b
cañcalaṃ vasu nitāntam unnatā BhKir_13.53a
caṇḍaḥ pataṅgān marudekanīlaṃ BhKir_17.44c
catasṛṣv api te vivekinī BhKir_2.6a
caturas toyanidhīn ivāyataḥ BhKir_2.23b
candanāni virahe madirā vā BhKir_9.35b
camarīgaṇair gaṇabalasya BhKir_12.47a
camūṃ paścād avasthitām BhKir_15.33b
cayam āskandati bhasmanāṃ janaḥ BhKir_2.20b
cayān ivādrīn iva tuṅgaśṛṅgān BhKir_16.52a
cayair vibhinnāḥ payasāṃ prapedire BhKir_16.60b
caraṇatalaiḥ kṛtapaddhatir vadhūnām BhKir_10.3b
caraṇapātanipātitarodharasaḥ BhKir_18.11c
caraṇam abhipapāta ṣaṭpadālī BhKir_10.42c
caraṇayoś caraṇānamitakṣitir BhKir_18.12c
caraṇāskandananāmitācalendraḥ BhKir_13.18b
caratas tapas tava vaneṣu sadā BhKir_6.36c
caritena cātiśayitā munayaḥ BhKir_6.32d
carite vartmani yacchatāṃ manaḥ BhKir_2.34b
caritair munīn adharayañ śucibhiḥ BhKir_6.24b
calati nayān na jigīṣatāṃ hi cetaḥ BhKir_10.29d
calane 'vaniś calati tasya BhKir_12.28a
calavīcirāgaracanāpaṭavaḥ BhKir_6.9b
calācalo 'neka iva kriyāvaśān BhKir_15.51c
cāpalena sujanetaramaitrī BhKir_9.10d
cāracuñcuś cirārecī BhKir_15.38a
cāruṇā ramate janye BhKir_15.23c
cārutābhimatatām upaninye BhKir_9.64b
cārair ācāracañcuraḥ BhKir_15.38d
cikṣepa kṣitiruhajālam indrasūnuḥ BhKir_17.61d
cicīṣatāṃ janmavatām alaghvīṃ BhKir_3.11a
citāni gharmāmbukaṇaiḥ samantato BhKir_8.25c
cittanirvṛtividhāyi viviktaṃ BhKir_9.71a
cittavān asi kalyāṇī BhKir_11.14a
citrasaṃsthā ivācalāḥ BhKir_15.35b
citrasaṃsthā ivācalāḥ BhKir_15.35d
citrīyamāṇān atilāghavena BhKir_17.31a
ciraniyamakṛśo 'pi śailasāraḥ BhKir_10.14a
ciram api kalitāny apārayantyā BhKir_10.48a
ciram āsvādya narendrasampadaḥ BhKir_2.16d
ciraṃ dhṛtā bhūpatibhiḥ svavaṃśajaiḥ BhKir_1.29b
ciraṃ vicinvann iti kāraṇāni BhKir_16.1d
ciraṃ viṣehe 'bhibhavas tadānīṃ BhKir_17.14c
ciraṃ suninadair nadair vṛtam amum BhKir_5.27b
cirāya khinnān navapallavaśriyaḥ BhKir_8.22b
cirāya tasmin kuravaś cakāsati BhKir_1.17d
cirāya paryeṣi sukhasya sādhanam BhKir_1.44b
cukopa kācin na tutoṣa sāntvanaiḥ BhKir_8.54b
cumbati priyatame rabhasena BhKir_9.47b
cumbitāni ghanadantanipātaiḥ BhKir_9.49b
cūrṇamuṣṭir iva lambhitakāntir BhKir_9.17c
cetāṃsi cintābhir ivāśarīraḥ BhKir_17.10d
cetobhuvo harisakhāpsarasāṃ nideśam BhKir_9.74b
ceṣṭitasya gamite nu vikāsam BhKir_9.69b
cyāyāmayaś cāpsu sahasraraśmiḥ BhKir_17.57b
cyutaraśanāguṇasaṃditāvatasthe BhKir_10.54d
cyutācirābhāguṇahemadāmabhiḥ BhKir_4.24b
cyutādhikārāḥ sacivā ivāyayuḥ BhKir_8.39d
cyutāḥ pravāhād abhitaḥ prasāriṇaḥ BhKir_8.10b
cyute sa tasminn iṣudhau śarārthād BhKir_17.37a
channeṣv antaḥsānu vaprāntareṣu BhKir_5.36b
chāyayā viṭapināṃ pratipede BhKir_9.29b
chāyā tatāneśabalāni kālī BhKir_16.26d
chāyāmayasyeva dinasya kartuḥ BhKir_17.22d
chāyām iva mahātaruḥ BhKir_15.33d
chāyām iva mahātaroḥ BhKir_11.51d
chāyāṃ vinirdhūya tamomayīṃ tāṃ BhKir_16.32a
chāyāḥ samācikṣipire vanānām BhKir_16.47d
chinnair api trāsitavāhinīkaiḥ BhKir_17.28c
chinnottamāsiḥ sa mṛdhe 'vadhūtaḥ BhKir_17.59b
jagaj jighatsantam ivāntavahnim BhKir_3.20d
jagatām aśarma bhṛśam ācacakṣire BhKir_12.25d
jagatīruho 'vacakaruḥ kusumaiḥ BhKir_6.2d
jagatīśaraṇe yukto BhKir_15.45a
jagatīṃ grāha ivāpagāṃ jagāhe BhKir_13.24d
jagatprasūtir jagadekapāvanī BhKir_4.32a
jagṛhe nijān munidivaukasāṃ pathaḥ BhKir_12.11d
jagrāha pātheyam ivendrasūnuḥ BhKir_3.37d
jaghaneṣu paśūn iva BhKir_15.13d
jajñire bahumatāḥ pramadānām BhKir_9.59c
jajñe tadānīm upakāriṇīva BhKir_17.42b
jajñe niveśanavibhāgapariṣkṛtānāṃ BhKir_7.40c
jajvāla viṣvag visṛtasphuliṅgaḥ BhKir_16.51b
jaṭādharaḥ sañ juhudhīha pāvakam BhKir_1.44d
jaṭānāṃ kīrṇayā keśaiḥ BhKir_11.3a
jaṭās taḍitvantam ivāmbuvāham BhKir_3.1d
jaṭharaśapharīkulākulāḥ BhKir_12.49b
jana iva na dhṛteś cacāla jiṣṇur BhKir_10.23c
janaka iva śiśutve supriyasyaikasūnor BhKir_17.64c
jananātha tavānujanmanāṃ BhKir_2.17c
jananirvādabhayād iva śriyaḥ BhKir_2.10d
jananī dūragā ca me BhKir_11.77b
janayati lodhrasamīraṇe ca harṣam BhKir_10.29b
janayanty acirāya sampadām BhKir_2.41c
janavan na bhavantam akṣamā BhKir_2.42c
janasya rūḍhapraṇayasya cetasaḥ BhKir_8.54c
janitavrīḍa ivātmapauruṣeṇa BhKir_13.33d
janair upagrāmam anindyakarmabhir BhKir_4.19a
janmaveṣatapasāṃ virodhinīṃ BhKir_13.64a
janminaḥ saṃtatāpadaḥ BhKir_11.13b
janmino mānahinasya BhKir_11.59c
janmino 'sya sthitiṃ vidvāṃl BhKir_11.30a
japataḥ sadā japam upāṃśu BhKir_12.8a
japopavāsābhiṣavair munīnām BhKir_3.28d
japopavāsair iva saṃyatātmā BhKir_17.54c
jayam atrabhavān nūnam BhKir_11.18a
jayam icchati tasya jātaśaṅke BhKir_13.2c
jayaśriyaṃ pārtha pṛthūkarotu te BhKir_4.21c
jayahetuḥ pratikāyam eṣaṇīyam BhKir_13.28b
jayaṃ yathārtheṣu śareṣu pārthaḥ BhKir_17.6c
jayāya dūtaḥ pratitarjya tejasā BhKir_14.26b
jayāravakṣveḍitanādamūrchitaḥ BhKir_14.29a
jayini brahmamaye niṣeduṣām BhKir_18.38b
jayena kaccid viramed ayaṃ raṇād BhKir_14.62a
jaye 'nukūle suhṛdīva saspṛham BhKir_14.36b
jaratīm api bibhrāṇas BhKir_11.7a
jarattṛṇānīva viyan nināya BhKir_16.44c
jalagurubhiḥ stanitair digantareṣu BhKir_10.19d
jalada iva niṣedivāṃsaṃ vṛṣe BhKir_18.20c
jaladajālaghanair asitāśmanām BhKir_5.48a
jaladhareṇa samānam umāpatiḥ BhKir_18.4d
jalair vitene divi dhūmasaṃtatiḥ BhKir_16.57d
jalaughasaṃmūrchanamūrchitasvanaḥ BhKir_16.59a
javād atīye himavān adhomukhaiḥ BhKir_14.54c
javād ahaṃpūrvikayā yiyāsubhiḥ BhKir_14.32b
javānilāghūrṇitaśālacandanā BhKir_14.34b
javānilāghūrṇitasānujālo BhKir_16.46c
javinā vidhūtavitataṃ marutā BhKir_6.10b
jahati vyālamṛgāḥ pareṣu vṛttim BhKir_13.4b
jahātu nainaṃ katham arthasiddhiḥ BhKir_3.14a
jahāra cāsmād acireṇa varma BhKir_17.44a
jahāsi nidrām aśivaiḥ śivārutaiḥ BhKir_1.38d
jahihi kaṭhinatāṃ prayaccha vācaṃ BhKir_10.51a
jahīhi kopaṃ dayito 'nugamyatāṃ BhKir_8.8a
jahau na dhairyaṃ kupito 'pi pāṇḍavaḥ BhKir_14.1c
jātaspṛhaḥ puṇyajanaḥ sa jiṣṇau BhKir_3.31b
jātimātrāvalambinā BhKir_11.72b
jātisvabhāvair iva jīvalokaḥ BhKir_17.19d
jāmadagnyam apahāya gīyate BhKir_13.62c
jāyeta mṛtyor api pakṣapātaḥ BhKir_3.21d
jighāṃsur asmān nihato mayā mṛgo BhKir_14.14c
jitakalahaṃsavadhūgati prayātam BhKir_10.60b
jitamṛtyavo 'jita bhavanti bhaye BhKir_18.22c
jitāṃ sapatnena nivedayiṣyataḥ BhKir_1.2b
jitendriyatayā tayā BhKir_11.1b
jiteṣu nanu loko 'yaṃ BhKir_11.32c
jihmatāṃ jahati dīdhitijāle BhKir_9.21b
jihvāśatāny ullasayanty ajasraṃ BhKir_16.37a
jīmūtair apihitasānur indrakīlaḥ BhKir_7.17d
jīyantāṃ durjayā dehe BhKir_11.32a
jīvitaṃ kimu dhanaṃ dhanāyitum BhKir_13.56d
jetum eva bhavatā tapasyate BhKir_13.54a
jaiṣṇavī viśikhaśreṇī BhKir_15.36c
jyāyān eva guṇapriyaḥ BhKir_11.53b
jyāyāṃś ca vīryāstrabalair vipakṣaḥ BhKir_3.17b
jyāyāṃś cācāravān nṛpaḥ BhKir_11.77d
jyāyo vīryaṃ samāśritya BhKir_15.44c
jyotiramalavapuṣo 'pi raver BhKir_12.26c
jyotir upari śiraso vitataṃ BhKir_12.11c
jyotīṃṣi ramyā iva digvibhāgāḥ BhKir_16.34d
jyotsnāśaṅkām iva vitarati haṃsaśyenī BhKir_5.31c
jvalatas tava jātavedasaḥ BhKir_2.24a
jvalato 'nalād anuniśītham BhKir_12.7a
jvaladanalaparītaṃ raudram astraṃ dadhānaṃ BhKir_18.44c
jvalann asis tasya papāta pāṇer BhKir_17.58c
jvalanmaṇidyotitahaimalekham BhKir_17.44b
jvalanmaṇi vyomasadāṃ sanātanam BhKir_8.1b
jvalanmaṇiḥ sāraśanaṃ mahānahiḥ BhKir_18.32b
jvalayati mahatāṃ manāṃsy amarṣe BhKir_10.62c
jvalayatauṣadhijena kṛśānunā BhKir_5.14b
jvalitajyotir ivāntaraṃ divaḥ BhKir_3.58d
jvalitaṃ na hiraṇyaretasaṃ BhKir_2.20a
jvalitānyaguṇair gurvī BhKir_15.21c
jvalitauṣadhijātavedasā BhKir_15.47c
jvālā maholkā iva locanebhyaḥ BhKir_16.40d
jvālāsaṭair laṅghitameghapaṅktiḥ BhKir_16.50b
taṭābhinītena vibhinnavīcinā BhKir_8.32c
taḍitvataḥ khaṇḍam ivāmbudasya BhKir_17.44d
taḍillatāliṅgitanīlamūrtayaḥ BhKir_16.55b
tata udagra iva dvirade munau BhKir_18.1a
tatas tatastyā viniyantum akṣamā BhKir_1.27b
tataḥ kirātasya vacobhir uddhataiḥ BhKir_14.1a
tataḥ kirātādhipater alaghvīm BhKir_16.1a
tataḥ prajahre samam eva tatra tair BhKir_14.44a
tataḥ prayātyastamadāvalepaḥ BhKir_17.17a
tataḥ śaraccandrakarābhirāmair BhKir_3.1a
tataḥ sa kūjatkalahaṃsamekhalāṃ BhKir_4.1a
tataḥ sadarpaṃ pratanuṃ tapasyayā BhKir_14.35a
tataḥ sa samprekṣya śaradguṇaśriyaṃ BhKir_4.20a
tataḥ suparṇavrajapakṣajanmā BhKir_16.44a
tatāntaraṃ sāntaravāriśīkaraiḥ BhKir_4.29c
tatāpa kīrṇā nṛpasūnumārgaṇair BhKir_14.62c
tato 'grabhūmiṃ vyavasāyasiddheḥ BhKir_17.55a
tato dharitrīdharatulyarodhasas BhKir_16.55a
tato 'nupūrvāyatavṛttabāhuḥ BhKir_17.50a
tato 'pavādena patākinīpateś BhKir_14.27a
tat kāruṇyaṃ kevalaṃ na svakāryam BhKir_18.24d
tat kārmukaṃ karmasu yasya śaktiḥ BhKir_3.48b
tatkālamoghapraṇayaḥ prapede BhKir_17.37c
tat tac cakārāsya śareṣu śambhuḥ BhKir_17.27d
tat tathā hi dayitānanadattaṃ BhKir_9.58c
tat tadīyaviśikhātisarjanād BhKir_13.57a
tat titikṣitam idaṃ mayā muner BhKir_13.68a
tattvataḥ śivakarīm aviditvā BhKir_18.27b
tattvasya saṃvittir ivāpavidyām BhKir_16.32b
tatpūrvatām iva samādadhire ratāni BhKir_9.75d
tatpūrvaṃ pratividadhe surāpagāyā BhKir_7.11c
tatpriyārtham iva yātum athāstaṃ BhKir_9.1c
tatra kārmukabhṛtaṃ mahābhujaḥ BhKir_13.35a
tatra tasthe 'ndhakāriṇā BhKir_15.29d
tatra mahasi dadṛśuḥ puruṣaṃ BhKir_12.19c
tathā na pūrvaṃ kṛtabhūṣaṇādaraḥ BhKir_8.41a
tathā nabhasy āśu raṇasthalīṣu BhKir_17.57c
tathāpi kalyāṇakarīṃ giraṃ te BhKir_3.9c
tathāpi jihmaḥ sa bhavajjigīṣayā BhKir_1.8a
tathāpi nighnaṃ nṛpa tāvakīnaiḥ BhKir_3.12a
tathāpi puṣṇāti nabhaḥ śriyaṃ parāṃ BhKir_4.23c
tathāpi vaktuṃ vyavasāyayanti māṃ BhKir_1.28c
tathābhiyuktaṃ ca śilīmukhārthinā BhKir_14.7c
tathā hi toyaughavibhinnasaṃhatiḥ BhKir_16.61c
tad adya te vanyaphalāśinaḥ paraṃ BhKir_1.39c
tad anagha tanur astu sā sakāmā BhKir_10.50a
tadanuguṇām aparaiḥ kriyām alaṅghyām BhKir_10.13b
tadanumatam alaṃcakāra paścāt BhKir_2.58c
tadabhimukham anaṅgacāpayaṣṭir BhKir_10.53c
tadabhimukhaṃ ca vimuktam aśru tābhiḥ BhKir_10.58b
tad abhūrivāsarakṛtaṃ sukṛtair BhKir_6.29a
tad alaṃ pratipakṣam unnater BhKir_2.15a
tad ācacakṣe 'nujasannidhau vacaḥ BhKir_1.26d
tadā ramyāṇy aramyāṇi BhKir_11.28a
tad āśu kartuṃ tvayi jihmam udyate BhKir_1.25a
tad āśu kurvan vacanaṃ maharṣer BhKir_3.54a
tadīyam āsthānaniketanājiram BhKir_1.16b
tad unnatānāṃ na vihanti dhīratām BhKir_14.23b
tad upetya vighnayata tasya tapaḥ BhKir_6.43a
tadupoḍhaiś ca nabhaścaraiḥ pṛṣatkaḥ BhKir_13.23d
tadaikākī sabandhuḥ sann BhKir_11.28c
tadgaṇā dadṛśur bhīmaṃ BhKir_15.35a
tanujāhnavīsalilavīcibhidaḥ BhKir_6.3b
tanutuhino 'lpavinidrasinduvāraḥ BhKir_10.30b
tanum aprākṛtākṛtiḥ BhKir_11.7b
tanum avajitalokasāradhāmnīṃ BhKir_10.15a
tanur ibhakumbhapṛthustanānatāṅgī BhKir_10.53b
tanuvārabhaso bhāsvān BhKir_15.23a
tanusāndraphenalavasaṃvalitaḥ BhKir_6.13b
tanuṃ bhīmāṃ bibhrat triguṇaparivārapraharaṇaḥ BhKir_18.45b
tanūjam āviṣkṛtadivyamūrtiḥ BhKir_11.80b
tanūr adṛśyāḥ svid iṣūn nirasyati BhKir_14.60b
tanūr alaktāruṇapāṇipallavāḥ BhKir_8.5a
tanoti na vyomani mātariśvā BhKir_16.6d
tanoti śubhraṃ guṇasampadā yaśaḥ BhKir_1.8b
tanvantam antaḥkaraṇasya vṛttim BhKir_3.3b
tanvantam iddham abhito gurum aṃśujālaṃ BhKir_2.59c
tanvann abhūtām iva sampratītim BhKir_3.43b
tapanamaṇḍaladītitam ekataḥ BhKir_5.2a
tapanasya trilocanaḥ BhKir_15.41d
tapasā kṛśaṃ vapur uvāha BhKir_12.6a
tapasā tathā na mudam asya yayau BhKir_18.14a
tapasā nipīḍitakṛśasya BhKir_12.39a
tapasāṃ sūtir asūtir enasām BhKir_2.56b
tapasi kṛtaphale phalajyāyasī BhKir_18.21c
tapase 'dhivastum acalām acalaḥ BhKir_6.18d
tapas tapovīryasamuddhatasya BhKir_17.35a
tapasvino hi vasate BhKir_11.15c
tapaḥprabhāvād vitatāra sadyaḥ BhKir_3.26b
tapaḥsamādhau munir ity uvāca BhKir_3.27d
tapātyaye toyaghanā ghanā iva BhKir_14.42d
tapobalenaiṣa vidhāya bhūyasīs BhKir_14.60a
tapolakṣmyā dīptaṃ dinakṛtam ivoccair upajaguḥ BhKir_18.47d
taptānām upadadhire viṣāṇabhinnāḥ BhKir_7.13a
taptum asukaram upakramate BhKir_12.15c
tam atanuvanarājiśyāmitopatyakāntaṃ BhKir_4.38a
tam atha prājyaśaraḥ śaraṃ jighṛkṣuḥ BhKir_13.32b
tam anatiśayanīyaṃ sarvataḥ sārayogād BhKir_5.52a
tam anindyabandina ivendrasutaṃ BhKir_6.2a
tam abhīyāya parāśarātmajaḥ BhKir_2.54d
tamaso nābhibhavaṃ ruṇaddhi yaḥ BhKir_2.37b
tamaḥ śanaiḥ pāṇḍusutān prapede BhKir_3.32d
tam āśu cakṣuḥśravasāṃ samūhaṃ BhKir_16.42a
tam utsukāś cakrur avekṣaṇotsukaṃ BhKir_4.10c
tam udīritāruṇajaṭāṃśum BhKir_12.14a
tam upāsate gurum ivāntasadaḥ BhKir_6.34b
tam ṛtugaṇaḥ kṣaṇam unmanīcakāra BhKir_10.37d
tam ekadeśastham anekadeśagā BhKir_14.58c
tayadātavadā bhīmā BhKir_15.20c
tayor yathā riktatayānutepe BhKir_17.40b
taraṅgakampena mahāhradānāṃ BhKir_17.22c
taraṅgamālāntaragocaro 'nilaḥ BhKir_8.28d
taraṅgamāleva nabhorṇavasya BhKir_16.38d
taraṅgitakṣaumavipāṇḍu saikatam BhKir_4.6d
taraṅgitālambitaketusaṃtatiḥ BhKir_14.28b
tarasā bhuvanāni yo bibharti BhKir_18.37a
tarasaiva ko 'pi bhuvanaika- BhKir_12.26a
taruprasūnāny apadiśya sādaraṃ BhKir_8.18c
taruśākhāntanigharṣajo 'nalaḥ BhKir_2.51d
tarṣayanty apunaruktarasāni BhKir_9.51b
taleṣu muktāviśadā babhūvuḥ BhKir_16.53c
tava pitur dayito jagatīdharaḥ BhKir_5.45d
tava prayātasya jayāya teṣāṃ BhKir_3.52c
tava yāvad īśa na natiḥ kriyate BhKir_18.23d
tava varada na cittabhedaḥ kvacit BhKir_18.26d
tava sukhaśītam upaitum aṅkam icchā BhKir_10.49d
tava hṛdaye hṛdayeśvarāvakāśam BhKir_10.55d
tavānubhāvo 'yam abodhi yan mayā BhKir_1.6c
tavābhidhānād vyathate natānanaḥ BhKir_1.24c
tavaiva nānyasya jagatsu dṛśyate BhKir_18.33c
tavottarīyaṃ karicarma sāṅgajaṃ BhKir_18.32a
tasmai hi bhāroddharaṇe samarthaṃ BhKir_17.14a
tasya daśanakiraṇaiḥ śuśubhe BhKir_12.8c
tasya padavinamito himavān BhKir_12.10c
tasya bhuvi bahutithās tithayaḥ BhKir_12.2c
tasya śucini śiśire ca payasy BhKir_12.4c
tasyātiyatnād atiricyamāne BhKir_17.32a
tasyāhavāyāsavilolamauleḥ BhKir_17.8a
taṃ maṇḍalād aṃśum ivāṃśubhartuḥ BhKir_15.49b
taṃ rājarājānucaro 'sya sākṣāt BhKir_3.30c
taṃ virodhya bhavatā nirāsi mā BhKir_13.51c
taṃ śambhur ākṣiptamaheṣujālaṃ BhKir_17.43a
tān niṣedhahimāmbunā BhKir_15.30d
tān bhūridhāmnaś caturo 'pi dūraṃ BhKir_3.35a
tāpaseṣu caritārtham āyudham BhKir_13.62d
tāpaso 'pi vibhutām upeyivān BhKir_13.39a
tām aikṣanta kṣaṇaṃ sabhyā BhKir_11.51a
tārakās tatakarasya himāṃśoḥ BhKir_9.27b
tārāvitānataralā iva yāmavatyaḥ BhKir_8.56d
tāvad asya sthiraṃ yaśaḥ BhKir_11.61b
tāvad āśrīyate lakṣmyā BhKir_11.61a
tāsāṃ kiṃ yan na duḥkhāya BhKir_11.22c
tāṃ bhūtanātha vibhutāṃ vitarāhaveṣu BhKir_18.43d
tigmahetipṛtanābhir anvitaḥ BhKir_13.70b
titikṣituṃ duścaritaṃ tvam arhasi BhKir_18.42b
timiracchidām iva girau bhavataḥ BhKir_6.31b
timirasaṃvaliteva vivasvataḥ BhKir_5.48d
timiraṃ roṣamayaṃ dhiyā puraḥ BhKir_2.36b
tiraskaroti svātantryaṃ BhKir_11.77c
tirohitaśvabhranikuñcarodhasaḥ BhKir_14.33a
tirohitaṃ prema ghanāgamaśriyaḥ BhKir_4.22d
tirohitāntāni nitāntam ākulair BhKir_8.47a
tirohitā vibhramamaṇḍanena ye BhKir_8.34b
tirohitāḥ svit praharanti devatāḥ BhKir_14.61b
tirohitendor atha śambhumūrdhnaḥ BhKir_16.31a
tirohite vartmani locanānām BhKir_16.7b
tirohitopāntanabhodigantarā BhKir_14.47b
tiṣṭhatāṃ tapasi puṇyam āsajan BhKir_13.44a
tiṣṭhadbhiḥ katham api devatānubhāvād BhKir_7.4a
tiṣṭhan muner abhimukhaṃ sa vikīrṇadhāmnaḥ BhKir_2.59b
tīrāntarāṇi mithunāni rathāṅganāmnāṃ BhKir_8.56a
tīrtham asti na bhavārṇavabāhyaṃ BhKir_18.25c
tīvrād arātiprabhavāc ca manyoḥ BhKir_3.34b
tuñjeśo divi kiṃtayā BhKir_15.18d
tutoṣa paśyan kalamasya sa adhikaṃ BhKir_4.4a
turagākṣiptasārathau BhKir_15.26b
tulyatā vasativeśmamahībhiḥ BhKir_9.29d
tulyatāṃ dinamukhena dināntaḥ BhKir_9.8d
tulyam aṃśumatā babhau BhKir_15.39d
tulyarūpam asitotpalam akṣṇoḥ BhKir_9.61a
tulyaṃ vyasanam utsavaiḥ BhKir_11.27b
tulyād vibhāgād iva tanmanobhir BhKir_3.33c
tulyā bhavaddarśanasampad eṣā BhKir_3.5c
tuṣāralekhākulitotpalābhe BhKir_3.36a
tūṇīmukhān mitrakulād ivāryaḥ BhKir_17.41d
tṛṇasya ca samā gatiḥ BhKir_11.59d
tṛṣyann iva jalāñjaleḥ BhKir_11.74d
tejasvitāyā vijayaikavṛtter BhKir_3.41c
tejaḥśriyām āśrayam uttamāsiṃ BhKir_17.55c
tejaḥ samāśritya parair ahāryaṃ BhKir_17.3a
tejāṃsi bhānor iva niṣpatanti BhKir_17.15c
tejobhiḥ kanakanikāṣarājigaurair BhKir_7.6c
tejobhiḥ śucimaṇijanmabhir vibhinnaḥ BhKir_5.34b
tejovihīnaṃ vijahāti darpaḥ BhKir_17.16c
tena vyātenire bhīmā BhKir_15.42a
tena sarvabhuvanātiga loke BhKir_18.34c
tena sūrir upakāritādhanaḥ BhKir_13.60a
tenātimittena tathā na pārthas BhKir_17.40a
tenānujasahāyena BhKir_11.48a
tepe munis tair iṣubhiḥ śivasya BhKir_17.54d
teṣu kṛtsnas tvayā jitaḥ BhKir_11.32d
toyāni toyarāśīnāṃ BhKir_11.54c
tau hi tattvāvabodhasya BhKir_11.20c
trayīm ṛtūnām anilāśinaḥ sataḥ BhKir_14.48a
trastāni sainyāni ravaṃ niśemuḥ BhKir_17.20b
trātum alam abhayadārhasi nas BhKir_12.31c
trāsajananam api tattvavidāṃ kim BhKir_12.6c
trāsajihmaṃ yataś caitān BhKir_15.6a
trāsān nirastāṃ bhujagendrasenā BhKir_16.37c
tricatureṣu padeṣu kirīṭinā BhKir_18.6c
tridaśapatipurogāḥ pūrṇakāmāya tasmai BhKir_18.46b
tridaśavadhūṣu manobhavaṃ vitenuḥ BhKir_10.38d
tripuradāham upāpatisevinaḥ BhKir_5.14d
tribhuvanaguptisahāṃ vilokayantyaḥ BhKir_10.15b
tribhuvanam api naiti manye tulām BhKir_5.21b
trimārgagāvega iveśvareṇa BhKir_17.5d
triḥsaptakṛtvo jagatīpatīnāṃ BhKir_3.18a
tvatsaṃnidhāv ucchvasatīva cetaḥ BhKir_3.8d
tvadanutsāhahatā vipattayaḥ BhKir_2.22d
tvadvidhaṃ suhṛdam etya sa arthinaṃ BhKir_13.59c
tvam antakaḥ sthāvarajaṅgamānāṃ BhKir_18.35a
tvam anyam ākāram ivābhipannaḥ BhKir_3.46d
tvayā jagat prāṇiti deva viśvam BhKir_18.35b
tvayā vipatsv apy avipatti ramyam BhKir_3.15c
tvayā samāropitabhāra bhāratīm BhKir_14.6b
tvayā sādhu samārambhi BhKir_11.10a
tvayā svahastena mahī madacyutā BhKir_1.29c
tvayi mā sma śāsati bhavatparābhavaḥ BhKir_12.31d
tvayi sambhāvitavṛtti pauruṣam BhKir_2.7d
tvayy āgate yad bahumānapātram BhKir_3.6d
tvarayā tad atra saha gamyatāṃ mayā BhKir_12.36d
tvarādhikakasannāde BhKir_15.27c
tvaṣṭā vivasvantam ivollilekha BhKir_17.48d
tvaṃ kāraṇaṃ kāraṇakāraṇānām BhKir_18.35d
tvaṃ bibharṣi karuṇāmaya māyām BhKir_18.30d
tvaṃ yogināṃ hetuphale ruṇatsi BhKir_18.35c
tvāv asau yad akariṣyad ojasā BhKir_13.49b
tvāṃ dhūr iyaṃ yogyatayādhirūḍhā BhKir_3.50c
tviṣāṃ tatiḥ pāṭalitāmbuvāhā BhKir_16.33a
tsarupradeśād apavarjitāṅgaḥ BhKir_17.58b
dakṣiṇāṃ praṇatadakṣiṇa mūrtiṃ BhKir_18.27a
dadarśa gopān upadhenu pāṇḍavaḥ BhKir_4.13c
dadarśa puṣṭiṃ dadhataṃ sa śāradīṃ BhKir_4.11c
dadāha dṛṣṭīś ca vipakṣayoṣitām BhKir_8.41d
dadṛśur iva surāṅganā niṣaṇṇaṃ BhKir_10.32c
dadṛśur mimanthiṣum ivāsurīḥ purīḥ BhKir_12.14d
dadṛśe jagatībhujā muniḥ BhKir_2.56c
dadṛśe 'tha savismayaṃ śivena BhKir_13.17a
dadṛśe samunnatataraḥ sa śailataḥ BhKir_12.7d
dadau bhujālambam ivāttaśīkaras BhKir_8.28c
dadhata iva vilāsaśāli nṛtyaṃ BhKir_5.32a
dadhatam ākaribhiḥ karibhiḥ kṣataiḥ BhKir_5.7a
dadhatam uccaśilāntaragopurāḥ BhKir_5.5c
dadhatam udīkṣya nanāma pāṇḍavaḥ BhKir_18.15d
dadhatam unnatasānusamuddhatāṃ BhKir_5.15c
dadhataṃ dhāma śivaṃ samṛddhaye BhKir_2.11b
dadhataḥ purātanamuner munitām BhKir_6.19b
dadhati kṣatīḥ pariṇatadvirade BhKir_6.7a
dadhad alaghu tapaḥ kriyānurūpaṃ BhKir_10.13c
dadhanti madhyeṣu valīvibhaṅgiṣu BhKir_8.24c
dadhānam antaḥkaraṇānurūpam BhKir_3.27b
dadhvāna dhvanayann āśāḥ BhKir_15.34c
danujaṃ dadhānam atha saukaraṃ vapuḥ BhKir_12.53d
danujaḥ svid ayaṃ kṣapācaro vā BhKir_13.8a
dantīva dantavyasanād vikāram BhKir_3.45b
dayitaramyalatābakulaiḥ kulaiḥ BhKir_5.11d
dayitādharasya daśanāṃśubhṛtaḥ BhKir_6.13d
darīmukhair āsavarāgatāmraṃ BhKir_16.46a
darpaṇeṣv iva mukheṣu madaśrīḥ BhKir_9.63d
dahate bhavabījasaṃtatiṃ BhKir_18.38c
dahanaṃ dhāma vilokanakṣamam BhKir_2.55d
dahantam āśā iva jātavedasam BhKir_14.35d
daṃṣṭrayā kanakaṭaṅkapiśaṅgyā BhKir_9.22c
dātum eva padavīm api kṣamaḥ BhKir_13.65c
dātuṃ pradānocita bhūridhāmnīm BhKir_3.23c
dānavarṣīkṛtāśaṃso BhKir_15.45c
dārān iva nigopitum BhKir_15.19d
dikprasādaguṇamaṇḍanam ūhe BhKir_9.18c
digvāraṇeneva pareṇa rugṇe BhKir_16.36b
diṅnāgahastākṛtim udvahadbhir BhKir_16.38a
diṅmukheṣu na ca dhāma vikīrṇaṃ BhKir_9.25c
dinakaramayūkhamaṇḍalaiḥ BhKir_12.18b
dinakṛtam iva lakṣmīs tvāṃ samabhyetu bhūyaḥ BhKir_1.46d
divaḥ pṛthivyāḥ kakubhāṃ nu maṇḍalāt BhKir_14.53a
divyastrījaghanavarāṃśuke vivṛttim BhKir_7.14b
divyastrīṇāṃ sacaraṇalākṣārāgā BhKir_5.23a
diśaty apāyaṃ hi satām atikramaḥ BhKir_14.9d
diśaḥ prakāśena piśaṅgayantyaḥ BhKir_16.40b
diśaḥ samūhann iva vikṣipann iva BhKir_14.50a
dīpayann atha nabhaḥ kiraṇaughaiḥ BhKir_9.23a
dīpitas tvam anubhāvasampadā BhKir_13.38a
dīptiḥ sphuratpadmam ivābhipede BhKir_3.25d
dīptyā dinaśrīr iva tigmaraśmim BhKir_3.50d
dunoti te kaccid ayaṃ vṛkodaraḥ BhKir_1.34d
durakṣān dīvyatā rājñā BhKir_11.47a
duradhigamā hi gatiḥ prayojanānām BhKir_10.40d
durāsadavanajyāyān BhKir_11.63a
durāsadān arīn ugrān BhKir_11.23a
durucchedāv upaplavau BhKir_11.20d
durodaracchadmajitāṃ samīhate BhKir_1.7c
durlakṣyacihnā mahatāṃ hi vṛttiḥ BhKir_17.23d
durlabhaṃ hi guṇārjanam BhKir_11.11d
durlabhā satsv avācyatā BhKir_11.53d
durvacaṃ tad atha mā sma bhūn mṛgas BhKir_13.49a
durvibhāvaṃ vidher iva BhKir_11.56d
duḥkhātibhāro 'pi laghuḥ sa mene BhKir_3.33d
duḥkhite manasi sarvam asahyam BhKir_9.30d
duḥśāsanapuraḥsarām BhKir_11.51b
duḥśāsanāmarṣarajovikīrṇair BhKir_3.47a
dūnās te 'ribalād ūnā BhKir_15.31a
dṛśyatām ayam anokahāntare BhKir_13.70a
dṛśyate hi bhavato vinā janair BhKir_13.39c
dṛṣṭapṛṣṭhān arātinā BhKir_15.19b
dṛṣṭāvadānād vyathate 'rilokaḥ BhKir_17.16a
dṛṣṭvā dṛśyāny ācaraṇīyāni vidhāya BhKir_18.28a
devākānini kāvāde BhKir_15.25a
devāsurair amṛtam ambunidhir mamanthe BhKir_5.30b
dyāṃ nirundhad atinīlaghanābhaṃ BhKir_9.20a
dyutimatāṃ nikareṇa mahāśmanām BhKir_5.8b
dyutiṃ vahanto vanitāvataṃsakā BhKir_8.39a
dyutiṃ samagrāṃ samitir gavām asāv BhKir_4.32c
dyulokabhājām api locanāni BhKir_16.43b
dyuviyadgāminī tāra- BhKir_15.43a
dyaur ācitā tārakiteva reje BhKir_18.18d
dyaur unnanāmeva diśaḥ praseduḥ BhKir_16.35a
dyaur uvāha parivṛttivilolāṃ BhKir_9.2c
dravetareṣāṃ payasām ivāśmanām BhKir_17.60d
drāghīyasā vayotītaḥ BhKir_11.2c
drutapadam abhiyātum icchatīnāṃ BhKir_10.2a
drutapariṣiktam alaktakaṃ padeṣu BhKir_10.43b
drutaṃ dhanuṣkhaṇḍam ivāhividviṣaḥ BhKir_4.27d
draupadyā ca mayā vinā BhKir_11.48b
dvāri cakṣur adhipāṇi kapolau BhKir_9.43a
dviguṇīkṛtatejasaḥ BhKir_15.9b
dvijātiśeṣeṇa yad etad andhasā BhKir_1.39b
dvidheva kurvan dhanuṣaḥ praṇādaiḥ BhKir_16.19b
dvidheva kṛtvā hṛdayaṃ nigūhataḥ BhKir_14.12c
dviradaṃ duṣṭam ivopacakrame BhKir_2.25d
dviradān iva digvibhāvitāṃś BhKir_2.23a
dvirephavṛndaṃ nu niśabdaniścalam BhKir_8.35d
dvirephavṛndāntaritaiḥ saroruhaiḥ BhKir_8.47d
dviṣataḥ parāsisiṣur eṣa BhKir_12.34a
dviṣatām udayaḥ sumedhasā BhKir_2.8a
dviṣatā vihitaṃ tvayāthavā BhKir_2.17a
dviṣatāṃ kaḥ śatamanyutejasaḥ BhKir_2.23d
dviṣatāṃ vadhena viṣayābhiratim BhKir_6.44b
dviṣatpratāpāntaritorutejāḥ BhKir_3.45c
dviṣannimittā yad iyaṃ daśā tataḥ BhKir_1.41a
dviṣāṃ kṣatīr yāḥ prathame śilāmukhā BhKir_14.55a
dviṣāṃ vighātāya vidhātum icchato BhKir_1.3a
dviṣo 'pi sa pumān pumān BhKir_11.73d
dvaipāyanenābhidadhe narendraḥ BhKir_3.10d
dhanur apāsya sabāṇadhi śaṃkaraḥ BhKir_18.1c
dhanurāyatabhogavāsukijyā- BhKir_13.18c
dhanurupapadam asmai vedam abhyādideśa BhKir_18.44d
dhanur upahitaikamārgaṇam BhKir_12.42b
dhanurninādena javād upeyuṣā BhKir_14.46c
dhanurbhṛtaḥ saṃyati labdhakīrtayaḥ BhKir_1.18b
dhanuḥ prabandhadhvanitaṃ ruṣeva BhKir_16.20a
dhanuḥśriyaṃ gotrabhido 'nugacchati BhKir_4.36d
dharaṇistho hi rājasaḥ BhKir_15.12d
dharasaṃstho na rākṣasaḥ BhKir_15.12b
dharmātmajasya vihitāgasi śatruvarge BhKir_18.43b
dharmātmajo dharmanibandhinīnāṃ BhKir_3.4a
dharmyāṃ dadhānena dhuraṃ cirāya BhKir_3.15b
dhātur udayanidhane jagatāṃ BhKir_12.33c
dhāma svaṃ gatavati rājarājabhṛtye BhKir_5.51b
dhāmnā tapovīryamayena yuktam BhKir_17.48b
dhāmnā lokābhibhāvinā BhKir_11.6b
dhārtarāṣṭraiḥ saha prītir BhKir_11.55a
dhārṣṭyalaṅghitayathocitabhūmau BhKir_9.72a
dhig vibhinnabudhasetum arthitām BhKir_13.48d
dhinoti havyena hiraṇyaretasam BhKir_1.22d
dhiyam ucchedaparāmayaṃ dadhānaḥ BhKir_13.12b
dhutanavalohitapaṅkajābhiśaṅkā BhKir_10.42d
dhunānaḥ sa bṛhaddhanuḥ BhKir_15.39b
dhunvan dhanuḥ kasya raṇe na kuryān BhKir_3.19c
dhuraṃ gurvīṃ voḍhuṃ sthitam anavasādāya jagataḥ BhKir_18.47b
dhūtānām abhimukhapātibhiḥ samīrair BhKir_7.3a
dhṛtagurujayalakṣmīr dharmasūnuṃ nanāma BhKir_18.48d
dhṛtajayadhṛter anāśuṣaḥ BhKir_12.2b
dhṛtajalabinduṣu śādvalasthalīṣu BhKir_10.27b
dhṛtabisavalayāvalir vahantī BhKir_10.24a
dhṛtabisavalaye nidhāya pāṇau BhKir_10.46a
dhṛtarāṣṭrasutena sutyajyāś BhKir_2.16c
dhṛtarāṣṭrātmajam ātmasiddhaye BhKir_2.45d
dhṛtasatpathas tripathagām abhitaḥ BhKir_6.1c
dhṛtasadānasadānanadantinam BhKir_5.9d
dhṛtasitavyajanām iva jāhnavīm BhKir_5.15d
dhṛtahetir apy adhṛtajihmamatiś BhKir_6.24a
dhṛtā vikārāṃs tyajatā mukhena BhKir_16.21c
dhṛtimatīr upakāntam api striyaḥ BhKir_5.19d
dhṛtim asya dānapayasāṃ paṭalam BhKir_6.11b
dhṛtim ātatāna tanayasya hares BhKir_6.18c
dhṛtiṃ guruśrīr guruṇābhipuṣyan BhKir_17.1c
dhṛtendracāpā na payodapaṅktayaḥ BhKir_4.23b
dhṛter viśvāsajanmanaḥ BhKir_11.23b
dhṛtotpalāpīḍa iva priyāyāḥ BhKir_16.15a
dhṛtolkānalayogena BhKir_15.39c
dhairyaguṇam avajayan vijayī BhKir_12.7c
dhairyāvasādena hṛtaprasādā BhKir_3.38a
dhairyeṇa viśvāsyatayā maharṣes BhKir_3.34a
dhruvam etad avehi vidviṣāṃ BhKir_2.22c
dhruvaṃ praṇāśaḥ prahitasya pattriṇaḥ BhKir_14.9a
dhvanataḥ prārthayate mṛgādhipaḥ BhKir_2.21b
dhvanati brahma yataḥ paraṃ pavitram BhKir_18.37b
dhvanayan diśāṃ vivaram andhakāntakaḥ BhKir_12.32d
dhvanayaḥ pratenur anuvapram apām BhKir_6.4d
dhvanitamanoramavallakīmṛdaṅgaiḥ BhKir_10.18b
dhvanitasūcitam ambumucāṃ cayam BhKir_5.12d
dhvanir akhilam anāhatasyānaśe BhKir_18.17d
dhvanir agavivareṣu nūpurāṇāṃ BhKir_10.4a
dhvaniṃ vitanvann akṛśaḥ kṛśānuḥ BhKir_16.51d
dhvastaṃ nu me vīryam utāham anyaḥ BhKir_16.18b
dhvastārthasāre sahaseva bandhau BhKir_17.37b
dhvaṃsate yadi bhavādṛśas tataḥ BhKir_13.42c
dhvaṃsitapriyasakhīvacanābhiḥ BhKir_9.36b
dhvaṃseta hṛdayaṃ sadyaḥ BhKir_11.57a
dhvāntam udyatakareṇa purastāt BhKir_9.20b
dhvāntaṃ ghanānaddha ivārdharātraḥ BhKir_16.25d
na kiṃcid ūce caraṇena kevalaṃ BhKir_8.14c
na khaṇḍam ākhaṇḍalakārmukasya BhKir_16.12d
nagam upari himānīgauram āsadya jiṣṇuḥ BhKir_4.38b
nagavilokanavismitamānasaḥ BhKir_5.16b
na cakampe kapidhvajaḥ BhKir_15.44d
na ca kāmasampad abhikāmayate BhKir_18.23b
na ca te nicāyitum abhiprasehire BhKir_12.18d
na ca na svīkṛtam arthagauravam BhKir_2.27b
na ca viṣamacchadagucchayūthikāsu BhKir_10.39b
na ca sāmarthyam apohitaṃ kvacit BhKir_2.27d
na jagāma vismayavaśaṃ vaśināṃ BhKir_6.28c
na jano 'yam ity avayaye sa tāpasaiḥ BhKir_12.15d
na jahāti mahaujaskaṃ BhKir_11.63c
na jātahārdena na vidviṣādaraḥ BhKir_1.33d
na jñātaṃ tāta yatnasya BhKir_11.42a
na tathā kṛtavedināṃ kariṣyan BhKir_13.32c
natabhruvo maṇḍayadi sma vigrahe BhKir_8.52c
na tava viditaṃ na kiṃcana BhKir_12.31b
na tāsu pete viśikhaiḥ punar muner BhKir_14.55c
na titikṣāsamam asti sādhanam BhKir_2.43d
na tena sajyaṃ kvacid udyataṃ dhanur BhKir_1.21a
nadatsu kumbheṣu mṛdaṅgamantharam BhKir_4.16d
na dadāha bhūruhavanāni BhKir_12.16a
nadantam uccaiḥ kṣatasindhurodhasam BhKir_4.11b
na dalati nicaye tathotpalānāṃ BhKir_10.39a
na digvadhūnāṃ kṛśatā na rājate BhKir_4.24d
nadīr anauddhatyam apaṅkatā mahīm BhKir_4.22b
na dūṣitaḥ śaktimatāṃ svayaṃgrahaḥ BhKir_14.20d
nananda paśyann upasīma sa sthalīr BhKir_4.2c
na namanti caikapuruṣaṃ puruṣās BhKir_18.23c
na nā nānānanā nanu BhKir_15.14b
na nānukampya viśikhāḥ BhKir_15.42c
nanirvṛtaṃ nirvṛtim eti cakṣuḥ BhKir_3.8b
na nihanti dhairyam anubhāvaguṇaḥ BhKir_6.28d
nanu karuṇāmṛdu mānasaṃ munīnām BhKir_10.51b
nanu lakṣmīḥ phalam ānuṣaṅgikam BhKir_2.19d
nanu vaktṛviśeṣaniḥspṛhā BhKir_2.5c
nanu ho mathanā rāgho BhKir_15.20a
na nonanunno 'nunneno BhKir_15.14a
na papāta saṃnihitapakti- BhKir_12.4a
na pūraṇī taṃ samupaiti saṃkhyā BhKir_3.51d
na prasādam ucitaṃ gamitā dyair BhKir_9.25a
na barhabhāraḥ patitasya śaṅkor BhKir_16.15c
na bādhate 'sya trigaṇaḥ parasparam BhKir_1.11d
nabhaścarāṇām upakartum icchatāṃ BhKir_8.13c
nabhaścarais tatpadavīṃ vivavre BhKir_16.37d
nabhasaḥ sphuṭatārasya BhKir_11.44c
nabhastalaṃ gāṃ ca piśaṅgayaṣṭiḥ BhKir_16.47b
nabhaḥprayāṇād avanau parikramaḥ BhKir_8.3d
nabhaḥ sasarpeva puraḥ khagānām BhKir_16.45d
na bhūri dānaṃ virahayya satkriyām BhKir_1.12b
namanti nighrātum ivāsitotpalam BhKir_4.26d
namaskriyā coṣasi dātur ity aho BhKir_18.31c
na mahān api bhūtim icchatā BhKir_2.8c
na mahān icchati bhūtim anyataḥ BhKir_2.18d
na mānitā cāsti bhavanti ca śriyaḥ BhKir_14.13d
namitaśikhāni kadambakesarāṇi BhKir_10.43d
na mṛgaḥ khalu ko 'py ayaṃ jighāṃsuḥ BhKir_13.6a
namo 'ntikasthāya namo davīyase BhKir_18.41b
nayatā rucāṃ nicayam aṃśumataḥ BhKir_6.25d
nayati saṃtatam utsukatām ayaṃ BhKir_5.19c
nayaty ayugmacchadagandhir ārdratāṃ BhKir_1.16c
nayadruha ivehitam BhKir_11.43d
nayanayugaiḥ samam ārdratāṃ manāṃsi BhKir_10.48d
nayanavinimeṣanoditāḥ BhKir_12.25b
nayanād iva śūlinaḥ pravṛttair BhKir_13.22a
nayane bāṣpavāriṇe BhKir_11.52d
nayanti teṣv apy upapannanaipuṇā BhKir_14.4c
nayaprayogāv iva gāṃ jigīṣoḥ BhKir_17.38d
nayavartmagāḥ prabhavatāṃ hi dhiyaḥ BhKir_6.38d
nayavartmākulam arjunāgrajam BhKir_2.54b
nayaśālini śriya ivādhipatau BhKir_5.24c
nayasiddher apanetum arhati BhKir_2.42d
nayahīnād aparajyate janaḥ BhKir_2.49d
na yuktam atrāryajanātilaṅghanaṃ BhKir_14.9c
nayena jetuṃ jagatīṃ suyodhanaḥ BhKir_1.7d
naram aṃśam ādipuruṣasya gāṃ gatam BhKir_12.33d
na ramyam āhāryam apekṣate guṇam BhKir_4.23d
na rāgi cetaḥ paramā vilāsitā BhKir_18.31a
narādhipair mālyam ivāsya śāsanam BhKir_1.21d
naladasurabhiḥ sadāgatiḥ BhKir_12.50b
nalinamukhāntavisarpi paṅkajinyāḥ BhKir_10.33d
nalinavaneṣu padaṃ vasantalakṣmīḥ BhKir_10.31d
na lebhire tāḥ parabhāgam ūrmiṣu BhKir_8.42d
na locane mīlayituṃ viṣehe BhKir_3.36d
nava iva vibabhau sacittajanmā BhKir_10.21c
na vañcanīyāḥ prabhavo 'nujīvibhiḥ BhKir_1.4b
na vadhūṣv aghāni vimṛṣyanti dhiyaḥ BhKir_6.45d
navanavayojitakaṇṭharāgaramyam BhKir_10.22d
navanihiterṣyam ivāvadhūnayantī BhKir_10.34b
navapallavāñjalibhṛtaḥ pracaye BhKir_6.26a
na vayaṃ nirūpayitum asya gatim BhKir_6.36d
na vartma kasmaicid api pradīyatām BhKir_14.14a
navavinidrajapākusumatviṣāṃ BhKir_5.8a
na vā kṛtaṃ kopavijihmam ānanam BhKir_1.21b
navātapāmṛṣṭasarojacārubhiḥ BhKir_4.14d
navātapālohitam āhitaṃ muhur BhKir_4.8a
na vidheyeṣu viśeṣasampadaḥ BhKir_2.29d
na viyuṅkte niyamena mūḍhatā BhKir_2.49b
na virājate sma vapur aṃśumālinaḥ BhKir_12.13d
na virodhinī ruṣam iyāya BhKir_12.46a
na vivyathe tasya mano na hi priyaṃ BhKir_1.2c
na viṣādena samaṃ samṛddhayaḥ BhKir_2.15d
na visismiye na viṣasāda BhKir_12.5a
navīkariṣyaty upaśuṣyad ārdraḥ BhKir_3.44c
navīkṛtodgrāhitaviprakārām BhKir_3.55b
nave vayasi yat tapaḥ BhKir_11.10b
navair guṇaiḥ samprati saṃstavasthiraṃ BhKir_4.22c
na vyādadāty ānanam atra mṛtyuḥ BhKir_16.16d
na samayaparirakṣaṇaṃ kṣamaṃ te BhKir_1.45a
na samarthayate śamam BhKir_11.17d
na sambhavaty eva vanecareṣu BhKir_16.23d
na sasyam abhyeti mṛgīkadambakam BhKir_4.33d
na saṃhatās tasya na bhedavṛttayaḥ BhKir_1.18c
na sukhaṃ prārthaye nārtham BhKir_11.66a
na sthitaṃ na vigataṃ hṛdayeṣu BhKir_9.66d
na sma nayati pariśoṣam apaḥ BhKir_12.16c
na srajo rurucire ramaṇībhyaś BhKir_9.35a
na hi jayināṃ tapasām alaṅghyam asti BhKir_10.6d
na hi mahatāṃ sukaraḥ samādhibhaṅgaḥ BhKir_10.23d
na hi labhate 'vasaraṃ sukhābhilāṣaḥ BhKir_10.62d
na hīṅgitajño 'vasare 'vasīdati BhKir_4.20d
na hetayaḥ prāptataḍittviṣaḥ khe BhKir_16.5c
naḥ sahajasnehanibaddhacetasaḥ BhKir_2.44b
nāgarāja ivābabhau BhKir_15.45d
nāgasya cākṣiptamukhacchadasya BhKir_17.45d
nāgā iva srastakarā niṣeduḥ BhKir_16.30d
nāgā nagocchrāyam ivākṣipantaḥ BhKir_16.2d
nāgair ivālūnasaṭaṃ mṛgendram BhKir_3.50b
nāceme himam api vāri vāraṇena BhKir_7.34d
nātikramam arātibhiḥ BhKir_11.78b
nātipīḍayituṃ bhagnān BhKir_15.6c
nātyartham astrair avabhāsamānaḥ BhKir_3.46b
nāthase kimu patiṃ na bhūbhṛtaḥ BhKir_13.59b
nānāgatir maṇḍalayañ javena BhKir_16.44b
nānāratnajyotiṣāṃ saṃnipātaiś BhKir_5.36a
nānityatāśanes trasyan BhKir_11.66c
nānenānunnanun na nut BhKir_15.14d
nāntarajñāḥ śriyo jātu BhKir_11.24a
nānyām aṅgulim abhyeti BhKir_11.62c
nābhiyoktum anṛtaṃ tvam iṣyate BhKir_13.58a
nāma yasyābhinandanti BhKir_11.73c
nāmitaṃ nu gaganaṃ sthagitaṃ nu BhKir_9.15b
nāyudhāni dadhate mumukṣavaḥ BhKir_13.54b
nālaṃkāraś cyutopalaḥ BhKir_15.15d
nālpīyān bahu sukṛtaṃ hinasti doṣaḥ BhKir_7.15d
nāvartamānā ninadanti bhīmam BhKir_16.13c
nāvānāvān mātariśvā nihanti BhKir_5.36d
nāśvīyam āśā jaladher ivāmbhaḥ BhKir_16.4d
nāsahāyam upayāti jayaśrīḥ BhKir_9.33b
nāsāraśītaṃ kariśīkarāmbhaḥ BhKir_16.9d
nā sukho 'yaṃ navābhogo BhKir_15.12c
nāsuro 'yaṃ na vā nāgo BhKir_15.12a
nāsede caritaguṇatvam ātapatraiḥ BhKir_7.2d
nāsty atra tejasvibhir utsukānām BhKir_16.7c
nāhavān mānaśālinaḥ BhKir_11.78d
nikṛtipareṣu pareṣu bhūridhāmnaḥ BhKir_1.45b
nigūḍhatattvaṃ nayavartma vidviṣām BhKir_1.6d
nighnataḥ paranibarhitaṃ mṛgaṃ BhKir_13.46c
nighnan priyaṃ prāṇam ivābhimānam BhKir_3.41d
nicaya ivāmbumucāṃ nagādhirājaḥ BhKir_4.37d
nicayini lavalīlatāvikāse BhKir_10.29a
nicaye puraḥ surasaritpayasām BhKir_6.5b
nicitakāñcanabhittiṣu sānuṣu BhKir_5.8d
nijagṛham atha gatvā sādaraṃ pāṇḍuputro BhKir_18.48c
nijagṛhe tisṛṇāṃ jayinaṃ purām BhKir_18.12d
nijaghnire tasya hareṣujālaiḥ BhKir_17.26a
nijam eva sattvam upakāri satām BhKir_18.14d
nijayāthavā kathitam alpatayā BhKir_6.37b
nijaṃ mahanmitram ivorudhairyam BhKir_17.3b
nijāṃ parasmai padavīm ayacchan BhKir_3.28b
nijugopa harṣam uditaṃ maghavā BhKir_6.38c
nijena nītaṃ vijitānyagauravaṃ BhKir_14.39a
nitambinīnāṃ bhṛśam ādadhe dhṛtiṃ BhKir_8.3c
nitāntagauryo hṛtakuṅkumeṣv alaṃ BhKir_8.42c
nidadhyur arkaṃ yugapat prajā iva BhKir_14.58d
nidrākaṣāyitavipāṭalalocaneṣu BhKir_9.77b
nidrā nirāsaṃ pratibhāguṇasya BhKir_16.27d
nidrāvinoditanitāntaratiklamānām BhKir_9.75a
nidhāya duḥśāsanam iddhaśāsanaḥ BhKir_1.22b
nidhiguhyakādhiparamaiḥ paramaiḥ BhKir_5.20b
ninādam ambhonidhivīcisaṃhatiḥ BhKir_14.27d
nināya teṣāṃ drutam ullasantī BhKir_16.33c
nināya saṃkocam umāpateś camūm BhKir_14.56d
ninye vaśaṃ bhūtapater balaughaḥ BhKir_17.19b
nipatantam ivoṣṇaraśmim urvyāṃ BhKir_13.30c
nipatite 'dhiśirodharam āyate BhKir_18.6a
nipapāta javādiṣu pinākān BhKir_13.20c
nipīyamānastabakā śilīmukhair BhKir_8.6a
nipuṇam iti mūkadānavaḥ BhKir_12.36b
nibaddhadṛṣṭiḥ śithilākuloccayā BhKir_8.15b
nibaddhaniḥśvāsavikampitādharā BhKir_4.15a
nibiḍaskandhanikāṣarugṇavapraḥ BhKir_13.3b
nimajjatīnāṃ śvasitoddhatastanaḥ BhKir_8.53c
nimīladākekaralocacakṣuṣāṃ BhKir_8.53a
niyatā laghutā nirāyater BhKir_2.14c
niyatiṃ loka ivānurudhyate BhKir_2.12d
niyamasavanāya gacchataḥ BhKir_12.10b
niyamitavilambitamaulinā BhKir_12.41b
niyamena mayā nibarhaṇīyaḥ BhKir_13.12c
niyojayiṣyan vijayodaye taṃ BhKir_3.27c
nirañjanākṣīr api bibhratīḥ śriyam BhKir_8.40b
nirañjane sācivilokitaṃ dṛśāv BhKir_8.52a
niratakṣann arātayaḥ BhKir_11.49d
niratam avagāta mānyathā BhKir_12.33b
niratyayaṃ sāma na dānavarjitaṃ BhKir_1.12a
nirapekṣam ivāgame BhKir_11.39b
nirastadhūmasya ca rātrivahner BhKir_17.46c
nirastanārīsamayā durādhayaḥ BhKir_1.28d
nirastam iha pauruṣam BhKir_15.28d
nirāyatatvād udareṇa tāmyatā BhKir_8.17d
nirāśrayā hanta hatā manasvitā BhKir_1.43d
nirāsa naidāgha ivāmbu meghaḥ BhKir_17.32d
nirāsa rāgo nayaneṣu na śriyam BhKir_8.38d
nirāspadaṃ praśnakutūhalitvam BhKir_3.9a
nirīkṣamāṇā iva namramūrtayaḥ BhKir_8.11b
nirīkṣituṃ nopararāma ballavīr BhKir_4.17c
nirīkṣyamāṇā iva vismayākulaiḥ BhKir_4.3a
nirīkṣya mene śaradaḥ kṛtārthatā BhKir_4.9d
nirīkṣya rāmā bubudhe nabhaścarair BhKir_8.40c
nirīkṣya reme sa samudrayoṣitāṃ BhKir_4.6c
nirīkṣya saṃrambhanirastadhairyaṃ BhKir_3.21a
nirutsukānām abhiyoggabhājāṃ BhKir_3.40c
niruddhabāṣpodayasannakaṇṭham BhKir_3.38c
niruddharathavartmani BhKir_15.24b
nirudhyamānaṃ nikareṇa bhāsām BhKir_16.45b
nirundhatī dhāma sahasraraśmeḥ BhKir_16.26b
nirundhatīḥ saptapalāśajaṃ rajaḥ BhKir_4.28b
nirupaplavaḥ śamasukhānubhavaḥ BhKir_6.21d
nirebhā bahu menire BhKir_15.31b
nirjigāya mukham indum akhaṇḍaṃ BhKir_9.38c
nirdayaṃ vilulitālakamālye BhKir_9.72b
nirbhinnapātitāśvīya- BhKir_15.24a
nirmamārja madirā vacanīyam BhKir_9.65d
niryāya jvalitarucaḥ purān maghonaḥ BhKir_7.2b
niryāya vidyā+tha dinādiramyād BhKir_3.25a
nirvācyatākāma ivābhimukhyam BhKir_17.37d
nirvāṇam api manye 'ham BhKir_11.69c
nirvāṇaṃ samupagamena yacchate te BhKir_18.39c
nirvāpayiṣyann iva roṣataptaṃ BhKir_17.8c
nivasanti parākramāśrayā BhKir_2.15c
nivātaniṣkampam ivāpagāpatim BhKir_14.37d
nivārayadbhir vipadaṃ vidūragaiḥ BhKir_14.52b
nivārayāmāsa patiḥ paśūnām BhKir_16.42d
nivārayiṣyan vidadhe sitāśvaḥ BhKir_15.49c
nivāryam asyāstrabalena vīryam BhKir_16.24b
nivṛttavṛttorupayodharaklamaḥ BhKir_8.3a
niveśayantaṃ nayane balodadhau BhKir_14.36d
niśamya siddhiṃ dviṣatām apākṛtīs BhKir_1.27a
niśātaraudreṣu vikāsatāṃ gataiḥ BhKir_14.30a
niśitāsirato 'bhīko BhKir_15.22a
niścakramuḥ prāṇaharekṣaṇānāṃ BhKir_16.40c
niścacāra hutāśanaḥ BhKir_15.46d
niṣaṅgavaktre nipatāta pāṇiḥ BhKir_17.36b
niṣaṇṇam āpatpratikārakāraṇe BhKir_14.37a
niṣādivakṣaḥsthalam ātanoti BhKir_16.15d
niṣādisaṃnāhamaṇiprabhaughe BhKir_16.12a
niṣidhya hasatā kiṃcit BhKir_15.29c
niṣīdatas tau caraṇau vaneṣu te BhKir_1.40c
niṣpipeṣa parirabhya vakṣasā BhKir_18.13d
nisargadurbodham abodhaviklavāḥ BhKir_1.6a
nisargadurbodham idaṃ tavehitam BhKir_18.31d
nisvabhavyavyabhasvani BhKir_15.25d
nihate viḍambitakirāta- BhKir_12.38a
nihanti daṇḍena sa dharmaviplavam BhKir_1.13d
nihitam api tathaiva paśyann asiṃ BhKir_18.16c
nihitam alaktakavartanābhitāmram BhKir_10.42b
nihitasarasayāvakair babhāse BhKir_10.3a
niḥśeṣaṃ praśamitareṇu vāraṇānāṃ BhKir_7.38a
niḥśeṣaṃ śakalitavalkalāṅgasāraiḥ BhKir_17.62a
niḥśreyasakarīḥ kriyāḥ BhKir_11.19b
niḥśvāsadhūmaiḥ sthagitāṃśujālaṃ BhKir_16.39a
niḥsaṅgaṃ pradhibhir upādade vivṛttiḥ BhKir_7.12c
niḥsāratvāl laghīyasaḥ BhKir_11.59b
niḥsṛtas timirabhāranirodhād BhKir_9.21c
niḥspṛhasya kalevare BhKir_11.16b
niḥspṛhasya bhavitavyam āhṛte BhKir_13.46b
nīcavṛttir apatrapaḥ BhKir_11.33b
nītam uragam anurañjayatā BhKir_12.23c
nītāni paṇatāṃ nūnam BhKir_11.47c
nītocchrāyaṃ muhur aśiśiraraśmer usrair BhKir_5.31a
nītvā vilolitasarojavanaśriyas tāḥ BhKir_8.56b
nīyate sma natim ujjhitaharṣaṃ BhKir_9.14c
nīrandhraṃ pathiṣu rajo rathāṅganunnaṃ BhKir_7.25a
nīrandhraṃ parigamite kṣayaṃ pṛṣatkair BhKir_17.61a
nīlanīrajanibhe himagauraṃ BhKir_9.19a
nīlānāṃ bhṛśam upamekhalaṃ maṇīnām BhKir_7.23b
nunoda tasya sthalapadminīgataṃ BhKir_4.5a
nunno 'nunno na nunneno BhKir_15.14c
nūnam atrabhavataḥ śarākṛtiṃ BhKir_13.45a
nūnaṃ tathā naiṣā yathāsya veṣaḥ BhKir_16.19c
nṛpatimuniparigraheṇa sā bhūḥ BhKir_10.6a
nṛpativapuṣā ripau mayā BhKir_12.38b
nṛpa nirdhūya tamaḥ pramādajam BhKir_2.22b
nṛpam ūce vacanaṃ vṛkodaraḥ BhKir_2.1d
nṛpa vidyāsu nirūḍhim āgatā BhKir_2.6b
nṛpasutam aparā smarābhitāpād BhKir_10.46c
nṛpasutam abhitaḥ samanmathāyāḥ BhKir_10.44a
nṛpasya manyuvyavasāyadīpinīr BhKir_1.27c
nṛpāsanastho 'pi vanādhivāsinaḥ BhKir_1.7b
nṛpeṣv amātyeṣu ca sarvasampadaḥ BhKir_1.5d
netā nayeneva paropajāpaṃ BhKir_16.42c
netārilokeṣu karoti yad yat BhKir_17.27c
nemīnām asati vivartanaī rathaughair BhKir_7.4c
neśvare paruṣatā sakhi sādhvī BhKir_9.39b
neha pramohaṃ priyasāhasānāṃ BhKir_16.11c
naikarūparasatām iva bheje BhKir_9.55d
nainam asmadadhipasya sāyakam BhKir_13.41d
nainam āśu yadi vāhinīpatiḥ BhKir_13.49c
naiva muktir api te davīyasī BhKir_13.40b
naivaṃ purā yuddham iti vyathāvān BhKir_17.7b
noddhṛtaṃ timiram adrivanebhyaḥ BhKir_9.25b
nopamānam asi nāpy upemayaḥ BhKir_18.34d
nyastaśuklabalicitratalābhis BhKir_9.29c
nyāyanirṇītasāratvān BhKir_11.39a
nyāyam avadhaya ivāśaraṇāḥ BhKir_12.17c
nyāyādhārā hi sādhavaḥ BhKir_11.30d
nyāyyam ācaritam uttamair nṛbhiḥ BhKir_13.42b
nyejate 'maraṇā rucā BhKir_15.22b
paṅkajaṃ mukham ivāmburuhiṇyā BhKir_9.14d
paṅkajāni rahayanti vihāya BhKir_9.16b
paṅkaviṣamitataṭāḥ saritaḥ BhKir_12.49c
paṅkair ivāśyānaghanais taṭāni BhKir_16.10d
paṭalacchannavigrahaḥ BhKir_11.6d
patatāṃ vrāta ivāravaṃ vitene BhKir_13.26d
patatsu śastreṣu vitatya rodasī BhKir_14.49a
patadacchamauktikamaṇiprakarā BhKir_6.12c
patanti nāsmin viśadāḥ patattriṇo BhKir_4.23a
patanti bimbād uta tigmatejasaḥ BhKir_14.53b
patanti vṛndāni śilīmukhānām BhKir_17.26b
patitair apetajaladān nabhasaḥ BhKir_6.27a
patibhiḥ kiṃ tavekṣitaiḥ BhKir_11.52b
patiṃ nagānām iva baddhamūlam BhKir_17.5a
patiṃ paśūnām iva hūtam adhvare BhKir_14.38d
patyuḥ puraḥ sāhasam āsitavyam BhKir_17.42d
pathaś cyutāyāṃ samitau ripūṇāṃ BhKir_3.15a
pathi mṛgavihaṅgasaṃhatiḥ BhKir_12.46b
padanihitasajyakārmukaḥ BhKir_12.9b
padaviṣṭambhanipīḍitas tadānīm BhKir_13.16b
padaṃ vanaśrīr vanitāsu saṃdadhe BhKir_8.20d
padātir antargiri reṇurūṣitaḥ BhKir_1.34b
padmajaṃ madhu bhṛśaṃ rasayitvā BhKir_9.3b
papāta pūrvāṃ jahato vijihmatāṃ BhKir_4.18a
payasy agādhe kila jātasambhramā BhKir_8.48b
payaḥ sphuracchāliśikhāpiśaṅgitaṃ BhKir_4.27c
payodamandradhvaninā dharitrī BhKir_16.3d
payodavicchedalavaiḥ kṛśānavaḥ BhKir_16.60d
payodhareṇorasi kācid unmanāḥ BhKir_8.19c
payonipātāḥ prathame vitenire BhKir_16.56d
payobhir unmīlitapadmalocanaiḥ BhKir_4.3b
payomuca ivārandhrāḥ BhKir_15.40c
payo 'vagāḍhuṃ kalahaṃsanādinī BhKir_8.27c
parapraṇītāni vacāṃsi cinvatāṃ BhKir_1.25c
parabhṛtayuvatiḥ svanaṃ vitene BhKir_10.22c
paramaṃ lābham arātibhaṅgam āhuḥ BhKir_13.12d
paramaṃ vapuḥ prathayatīva jayam BhKir_6.35b
paramaḥ pumān iva patiṃ patatām BhKir_6.1b
paramāstraparigrahorutejaḥ BhKir_13.26a
paravān arthasaṃsiddhau BhKir_11.33a
paravān sa tena bhavateva nagaḥ BhKir_6.34d
paravṛddhiṣu baddhamatsarāṇāṃ BhKir_13.7c
parasparālāpam ivāmalā diśaḥ BhKir_4.30d
parasya bhūyān vivare 'bhiyogaḥ BhKir_16.23a
parākramante na śarāḥ kirāte BhKir_16.18d
parākramaṃ jyāyasi yas tanoti BhKir_17.15b
parākramaṃ tasya patir gaṇānām BhKir_17.13b
parākrame 'nyonyaviśeṣaṇena BhKir_17.32b
parāgapāṇḍūkṛtapīvarastanaḥ BhKir_8.21b
parāṅmukhatayā tayā BhKir_15.3b
parāṅmukhatve 'pi kṛtopakārāt BhKir_17.41c
parābhavaṃ prāpta ivāntako 'pi BhKir_3.19b
parābhavo 'py utsava eva māninām BhKir_1.41d
parāvanatyā malinīkṛtāḥ śriyaḥ BhKir_14.18d
parāsutāṃ marmavidāraṇair api BhKir_14.54b
parāstavasudhā sudhādhivasati BhKir_5.27d
parāhatadhvastaśikhe śikhāvato BhKir_16.56a
parāhataḥ śaila ivārṇavāmbubhiḥ BhKir_14.1b
parikīrṇam udyatabhujasya BhKir_12.11a
pariklāntaḥ kilādhvanā BhKir_11.2d
parikvaṇatsārasapaṅktimekhalaiḥ BhKir_8.9b
parikṣate vakṣasi dantidantaiḥ BhKir_16.11a
parigadituṃ pariśuṣyatā mukhena BhKir_10.48b
paricaryayānujagṛhe tapasā BhKir_6.27d
paricyutaudārya ivopacāraḥ BhKir_17.53b
parijanagātratirohitāṅgayaṣṭeḥ BhKir_10.44b
parijanatāpi guṇāya sadguṇānām BhKir_10.9d
parijahre pinākinā BhKir_15.36d
parijvalantaṃ nidhanāya bhūbhṛtāṃ BhKir_14.35c
pariṇatajambuphalopabhogahṛṣṭā BhKir_10.22b
pariṇāmasukhe garīyasi BhKir_2.4a
pariṇāhinā tuhinarāśi- BhKir_12.23a
paritaḥ paṭu bibhrad enasāṃ BhKir_2.55c
paritaḥ pariṣkṛtatalāṃ tarubhiḥ BhKir_6.17b
paritaḥ sarojarajasāruṇitam BhKir_6.6b
paritaḥ snehamayena cakṣuṣā BhKir_2.2b
parito duritāni yaḥ punīte BhKir_18.37c
parito 'padiśya mṛgayāṃ pratasthire BhKir_12.44d
paridadṛśe vidhṛtāyudhaḥ sa tābhiḥ BhKir_10.10b
paripīyamāṇam iva vo 'sakalair BhKir_6.41c
paribhūtasya me paraiḥ BhKir_11.57b
paribhraman mūrdhajaṣaṭpadākulaiḥ BhKir_4.14a
paribhramaṃl lohitacandanocitaḥ BhKir_1.34a
parimṛṣṭamūrdhani tamālatarau BhKir_6.23d
parimohayamāṇena BhKir_15.36a
parirebhire 'bhimukham etya sukhāḥ BhKir_6.3c
parirebhe nu bhṛśaṃ vilocanābhyām BhKir_13.34d
parivītabhīmagahano vididyute BhKir_12.9d
parivītam aṃśubhir udasta- BhKir_12.18a
pariveṣabhīṣaṇam ivārkamaṇḍalam BhKir_12.8d
pariśramaklāntavilocanotpalāḥ BhKir_4.17b
pariśramāmbhaḥpulakena sarpatā BhKir_4.8d
parisaraviṣayeṣu līḍhamuktā BhKir_5.38a
parisurapatisūnudhāma sadyaḥ BhKir_10.20a
parisphuraccāmaraphenapaṅkti BhKir_16.4b
parisphuranmīnavighaṭṭitoravaḥ BhKir_8.45a
parisphurallolaśikhāgrajihvaṃ BhKir_3.20c
parihāpitapauruṣaiḥ BhKir_15.17b
parītam ukṣāvajaye jayaśriyā BhKir_4.11a
parītyeśānaṃ triḥ stutibhir upagītaḥ suragaṇaiḥ BhKir_18.45c
parīyamāṇe kariśīkareṇa BhKir_16.12b
pare sthitenaujasi jahnuneva BhKir_17.52d
paraiti kārśyaṃ yaśasā samaṃ vapuḥ BhKir_1.39d
parair aparyāsitavīryasampadāṃ BhKir_1.41c
parais tvadanyaḥ ka ivāpahārayen BhKir_1.31c
parocchittyā labhyām abhilaṣati lakṣmīṃ harisute BhKir_10.63b
paroparuddhasya purasya bheje BhKir_16.41d
paro 'vajānāti yad ajñatājaḍas BhKir_14.23a
paryanta iva saṃdhyayā BhKir_11.3d
paryantaparitāpinaḥ BhKir_11.12d
paryantasthitajaladā divaḥ patantaḥ BhKir_7.20b
paryantād ahimamayūkhamaṇḍalasya BhKir_7.9b
paryaśruṇī maṅgalabhaṅgabhīruḥ BhKir_3.36b
paryastā giraya iva dvipā virejuḥ BhKir_7.30d
paryasyatpṛthumaṇimekhalāṃśujālaṃ BhKir_7.14c
paryasyan navasalilāruṇaṃ vahantī BhKir_7.25b
paryasyann iha nicayaḥ sahasrasaṃkhyām BhKir_5.34d
paryāyasampāditakarṇatālaṃ BhKir_17.25c
parvatīya iti māvajīgaṇaḥ BhKir_13.67b
palāyante kṛtadhvaṃsā BhKir_11.78c
palāśābja iva hradaḥ BhKir_11.4d
pavaneritākulavijihmaśikhā BhKir_6.2c
paścātkriyā tūṇayugasya bhartur BhKir_17.42a
paścime nabhasi sambhṛtasāndraḥ BhKir_9.5b
paśyati sma rajanīm avitṛptaḥ BhKir_9.24b
paśyati sma sahasā vanecaram BhKir_13.35b
paśyanīṣūṇām api tasya śaktim BhKir_17.34b
pāṭavaṃ nu hṛdayaṃ nu vadhūbhiḥ BhKir_9.54d
pāṇipallavavidhūnanam antaḥ BhKir_9.50a
pāṇḍavaḥ paricakrāma BhKir_15.37c
pāṇḍutanayatapasā janitaṃ BhKir_12.25c
pātitottuṅgamāhātmyaiḥ BhKir_15.11a
pātum asuranidhanena vibhū BhKir_12.35c
pātum āhitaratīny abhileṣus BhKir_9.51a
pāpaniratir aviśaṅkitayā BhKir_12.37c
pāraṃ yiyāsoḥ samarārṇavasya BhKir_17.35b
pārthabāṇāḥ paśupater BhKir_15.40a
pārthaḥ kirātādhipam āśaśaṅke BhKir_17.25b
pārthānanaṃ vahnikaṇāvadātā BhKir_3.25c
pāvinyāḥ śaraṇagatārtihāriṇe tan BhKir_18.36c
pitranikaṣaṇavibhinnabhuvaṃ BhKir_12.53c
pinākasvanapūritaḥ BhKir_15.34b
pinākinā hūtamahāmbuvāham BhKir_16.54c
piśaṅgam uccair udiyāya tejaḥ BhKir_16.31d
pīḍābhājaḥ kusumacitāḥ sāśaṃsaṃ BhKir_5.23c
pīnastanorujaghanasthalaśālinībhiḥ BhKir_8.55b
punar api sulabhaṃ tapo 'nurāgī BhKir_10.50c
punaḥ samīyāya dinaṃ dinaśrīḥ BhKir_16.35d
pura ivoditapuṣpavanā bhuvaḥ BhKir_5.5d
puraṃ vanānāṃ vijihīrṣayā jahuḥ BhKir_8.1d
puraḥ pratidvandvini pāṇḍavāstre BhKir_16.29b
puraḥ samāveśitasatpaśuṃ dvijaiḥ BhKir_14.38c
puraḥsarā dhāmavatāṃ yaśodhanāḥ BhKir_1.43a
puraḥ sūryād upāvṛttāṃ BhKir_15.33c
purādhirūḍhaḥ śayanaṃ mahādhanaṃ BhKir_1.38a
purānuśete tava cañcalaṃ manaḥ BhKir_8.8b
purā mā bhūr udāyudhaḥ BhKir_11.36d
purāṃ vijetur dhṛtaye dhanādhipaḥ BhKir_5.35b
puruṣa puruṣas tapasyati BhKir_12.26b
puruṣam iva paraṃ padmayoniḥ param BhKir_5.18d
puruṣas tapasyati tapaj jagatīm BhKir_6.31d
puruṣas tāvad evāsau BhKir_11.61c
puruṣoktiḥ kathaṃ tasmin BhKir_11.71c
purodhasāropitahetisaṃhatiḥ BhKir_3.56b
puro 'nuninye nipuṇaḥ sakhījanaḥ BhKir_8.8d
puropanītaṃ nṛpa rāmaṇīyakaṃ BhKir_1.39a
puro balānāṃ saghanāmbuśīkaraḥ BhKir_14.28c
puro 'bhisasre surasundarījanair BhKir_8.4c
puro vigāḍhāḥ sakhibhir marutvataḥ BhKir_8.30b
puline saroruhadṛśā dadṛśe BhKir_6.12b
puṃsaḥ padaṃ madhyamam uttamasya BhKir_16.19a
pūrayituṃ bhavanti vibhavaḥ śikharamaṇirucaḥ BhKir_5.43d
pūritā nu viṣameṣu dharitrī BhKir_9.15c
pūrṇapṛthuvanaguhāvivaraḥ BhKir_12.45c
pūrvāparau loka ivāmburāśī BhKir_17.39d
pṛktayendukarair ahnaḥ BhKir_11.3c
pṛthagvidhāny astravirāmabuddhāḥ BhKir_16.34a
pṛthi vidviṣāṃ bhayavidhāyi dhanuḥ BhKir_6.32b
pṛthukadambakadambakarājitaṃ BhKir_5.9a
pṛthudāmni tatra paribodhi ca mā BhKir_6.45a
pṛthunitambavilambibhir ambudaiḥ BhKir_5.6d
pṛthuni rodhasi sindhumahormayaḥ BhKir_18.5d
pṛthubhir dhvajinīsravair akārṣīc BhKir_13.9c
pṛthuraśanāguṇaśiñjitānuyātaḥ BhKir_10.4b
pṛthūruparyastabṛhallatātatir BhKir_14.34a
pṛṣatair apāṃ śamayatā ca rajaḥ BhKir_6.27b
pete kṛtārthair iva tasya bāṇaiḥ BhKir_17.28d
paurvāparyam amuṣya te BhKir_11.42b
prakampam īyuḥ sabhayā ivormayaḥ BhKir_8.33d
prakampayan gām avatastare diśaḥ BhKir_14.29d
prakarṣatantrā hi raṇe jayaśrīḥ BhKir_3.17d
prakarṣam ādhāravaśaṃ guṇānām BhKir_3.18d
prakarṣalakṣmīm anurūpasaṃgame BhKir_4.4d
prakāśamānaṃ paribhūya dehinaḥ BhKir_14.41b
prakāśitatvanmatiśīlasārāḥ BhKir_3.16c
prakupitam abhisāraṇe 'nunetuṃ BhKir_10.58c
prakurvate vāridarodhanirgatāḥ BhKir_4.30c
prakṛtam anusasāra nābhineyaṃ BhKir_10.41a
prakṛtipratyayayor ivānubandhaḥ BhKir_13.19d
prakṛtiḥ khalu sā mahīyasaḥ BhKir_2.21c
prakṛtyamitrā hi satām asādhavaḥ BhKir_14.21d
prakṛtyā hy amaṇiḥ śreyān BhKir_15.15c
prakṣobhaiḥ sapadi taraṅgitaṃ taṭeṣu BhKir_7.36b
pragalbhatāyāḥ padavīṃ harantī BhKir_16.27b
pragalbham ātmā dhuri dhurya vāgmināṃ BhKir_14.6c
pracalite calitaṃ sthitam āsthite BhKir_18.10a
pracchannam apy ūhayate hi ceṣṭā BhKir_16.19d
pracchannas tarugahanaiḥ sagulmajālair BhKir_12.54c
prajāsu vṛttiṃ yam ayuṅkta veditum BhKir_1.1b
prajigāyeṣum aghātukaṃ śivaḥ BhKir_15.48d
praṇataśirasam īśaḥ sādaraṃ sāntvayitvā BhKir_18.44b
praṇatipravaṇān vihāya BhKir_2.44a
praṇatim atha vidhāya prasthitāḥ sadmanas tāḥ BhKir_6.47a
praṇatiṃ balīyasi samṛddhikarīm BhKir_6.5d
praṇamanti sadā suyodhanaṃ BhKir_2.44c
praṇamanty anapāyam utthitaṃ BhKir_2.11c
praṇamyamānaṃ tapasāṃ nivāsaiḥ BhKir_16.31b
praṇidhāya cittam atha bhaktatayā BhKir_6.39a
praṇidhāya tatra vidhinātha dhiyaṃ BhKir_6.19a
praṇudaty āgatāvajñaṃ BhKir_15.13c
praṇudan vavau vanasadāṃ pariśramam BhKir_12.50d
pratanubalāny adhitiṣṭhatas tapāṃsi BhKir_10.16b
prataptacāmīkarabhāsureṇa BhKir_16.40a
pratikartum upāgataḥ samanyuḥ BhKir_13.11c
pratikriyāyai vidhuraḥ sa tasmāt BhKir_17.41a
pratighātinīṃ viṣayasaṅgaratiṃ BhKir_6.21c
pratighnatībhiḥ kṛtamīlitāni BhKir_16.43a
pratijagmur ekacaraṇaṃ niṣīdataḥ BhKir_12.2d
pratijaghāna ghanair iva muṣṭibhiḥ BhKir_18.1d
pratidantinām iva sa sambubudhe BhKir_6.14c
pratidiśam abhigacchatābhimṛṣṭaḥ BhKir_10.21a
pratidiśaṃ plavagādhipalakṣmaṇā BhKir_14.64a
pratidvipasyeva mataṅgajaughaḥ BhKir_17.17d
pratidvipābaddharuṣaḥ samakṣaṃ BhKir_17.45c
pratinanāda darīṣu darībhṛtaḥ BhKir_18.2d
pratinādamahān mahoragāṇāṃ BhKir_13.21c
pratinidhiṃ jagatām iva śambhunā BhKir_5.3d
pratipaccandram iva prajā nṛpam BhKir_2.11d
pratibodhajṛmbhaṇavibhīnamukhī BhKir_6.12a
pratibodhajṛmbhamukhair mṛgādhipaiḥ BhKir_12.48d
pratiyuvatīr api vismayaṃ nināya BhKir_10.45d
pratiravavitato vanāni cakre BhKir_10.4c
prativāsaraṃ sukṛtibhir vavṛdhe BhKir_6.20c
pratisvanair unnamitena sānuṣu BhKir_14.46b
pratihatam atir eti ghorāṃ gatim BhKir_18.26b
pratihatiṃ yayur arjunamuṣṭayaḥ BhKir_18.5b
pratītaḥ pākaśāsanaḥ BhKir_11.1d
pratīpam āgatya kim u svam āyudham BhKir_14.60d
pratīyate dhātur ivehitaṃ phalaiḥ BhKir_1.20d
pratīradeśaiḥ svakalatracārubhir BhKir_8.9c
pratyapatsyata śitena pattriṇā BhKir_13.49d
pratyāgataṃ tvāsmi kṛtārtham eva BhKir_3.54c
pratyācakāṅkṣa jayinīṃ bhujavīryalakṣmīm BhKir_16.64b
pratyārdrīkṛtatilakās tuṣārapātaiḥ BhKir_7.15a
pratyāsīdati muktis tvāṃ BhKir_11.36c
pratyāhataujāḥ kṛtasattvavegaḥ BhKir_17.15a
prathamam upahitaṃ vilāsi cakṣuḥ BhKir_10.41c
prathamaṃ pauruṣacihnam ālalambe BhKir_13.14b
prathame te manasvinām BhKir_11.65b
prathame mānabhṛtāṃ na vṛṣṇayaḥ BhKir_2.44d
prathayann anivāryavīryatāṃ BhKir_15.48c
prathayituṃ vibhutām abhinirmitaṃ BhKir_5.3c
prathitajyāravakarma kārmukam BhKir_3.57b
pradāsyatā bāhum iva pratāpam BhKir_17.14b
pradīpayadbhiḥ kakubhām ivāntaram BhKir_14.30b
pradeśam ādeśam ivādhitasthau BhKir_3.30d
pradhvaṃsam eti vyathitāc ca tejaḥ BhKir_17.16b
pranṛttaśavavitrasta- BhKir_15.26a
prapitsoḥ kiṃ ca te muktiṃ BhKir_11.16a
prabandhanāya prajighāya jiṣṇuḥ BhKir_16.36d
prababhūva nālam avalokayituṃ BhKir_6.6a
prabhayā nāṃśumatāpy udīyate BhKir_2.36d
prabhavati na tadā paro vijetuṃ BhKir_10.35a
prabhavati naiva vipakṣanirjayāya BhKir_10.37b
prabhavati maṇḍayituṃ vadhūr anaṅgaḥ BhKir_10.59d
prabhavanty abhimānaśālināṃ BhKir_2.48c
prabhavaḥ khalu kośadaṇḍayoḥ BhKir_2.12a
prabhābhir udbhāsitaśailavīrudhaḥ BhKir_8.2b
prabhā himāṃśor iva paṅkajāvaliṃ BhKir_14.56c
prabhāṃ raver ākulayann ivānilam BhKir_14.50b
prabhum antaḥprakṛtiprakopajaḥ BhKir_2.51b
prabhuśaktiṃ dviṣatām anīhayā BhKir_2.10b
pramāṇayan vākyam ajātaśatroḥ BhKir_3.24b
pramāthinas tān bhavamārgaṇānām BhKir_17.31b
pramāthinīnāṃ vipadāṃ padāni BhKir_3.14d
pramādo vāstu me dhiyaḥ BhKir_11.68b
pramārṣṭum ayaśaḥpaṅkam BhKir_11.67a
prayacchatoccaiḥ kusumāni māninī BhKir_8.14a
prayatnasaṃvāhitapīvarorubhiḥ BhKir_8.31b
prayāti poṣaṃ vapuṣi prahṛṣyataḥ BhKir_14.48b
prayujya sāmācaritaṃ vilobhanaṃ BhKir_14.7a
prayogaśikṣāguṇabhūṣaṇeṣu BhKir_17.6b
pralīnabhūpālam api sthirāyati BhKir_1.23a
pravaktum icchanti mṛṣā hitaiṣiṇaḥ BhKir_1.2d
pravartate tasya viśeṣaśālinī BhKir_1.12c
pravartate nākṛtapuṇyakarmaṇāṃ BhKir_14.3c
pravarṣataḥ saṃtatavepathūni BhKir_17.20c
pravavṛte 'tha mahāhavamallayor BhKir_18.8a
pravālabhaṅgāruṇapāṇipallavaḥ BhKir_8.21a
pravikarṣaninādabhinnarandhraḥ BhKir_13.16a
pravikasadaṅguli pāṇipallavaṃ vā BhKir_10.41b
pravighāṭayitā samutpatan BhKir_2.46c
pravitataśarajālacchannaviśvāntarāle BhKir_14.65a
praviveśa gām iva kṛśasya BhKir_12.10a
praviśya kṛṣṇā sadanaṃ mahībhujā BhKir_1.26c
praviśya hi ghnanti śaṭhās tathāvidhān BhKir_1.30c
pravṛttanaktaṃdivasaṃdhidīptair BhKir_16.47a
pravṛttapattradhvanayaḥ śilīmukhāḥ BhKir_14.45d
pravṛttisārāḥ khalu mādṛśāṃ dhiyaḥ BhKir_1.25d
pravṛttainirhrādivibhūṣaṇāravaḥ BhKir_8.3b
pravṛddhaniḥśvāsavikampitastanaḥ BhKir_8.49b
pravṛddhasindhūrmicayasthavīyasāṃ BhKir_16.60a
praśama iva śrutam āsanaṃ narendraḥ BhKir_2.58d
praśamas tasya bhavaty alaṃkriyā BhKir_2.32b
praśamābharaṇaṃ parākramaḥ BhKir_2.32c
praśāntagharmābhibhavaḥ śanair vivān BhKir_8.28a
praśāntabādhaṃ diśato 'bhirakṣayā BhKir_1.19b
praśāntasaṃrambha ivādade vacaḥ BhKir_14.2d
praśāntim eṣyan dhṛtadhūmamaṇḍalo BhKir_16.59c
praśāsad āvāridhi maṇḍalaṃ bhuvaḥ BhKir_1.23b
praścyotanmadasurabhīṇi nimnagāyāḥ BhKir_7.35a
prasaktadāvānaladhūmadhūmrā BhKir_16.26a
prasaktavidyullasitaidhitadyutiḥ BhKir_16.59b
prasaktasampātapṛthakkṛtān pathaḥ BhKir_4.18d
prasattaye gotrabhidas tapāṃsi BhKir_3.29b
prasannagambhīrapadā sarasvatī BhKir_14.3d
prasannarūpasya virūpacakṣuṣaḥ BhKir_14.26d
prasabham avatatāra cittajanmā BhKir_10.17c
prasabhaṃ khāṇḍavajātavedasā vā BhKir_13.11b
prasabhaṃ vaktum upakrameta kaḥ BhKir_2.28d
prasavam upāntikanīpareṇukīrṇam BhKir_10.26b
prasavaḥ karmaphalasya bhūriṇaḥ BhKir_2.43b
prasasṛpuḥ saritaḥ paritaḥ sthalīḥ BhKir_18.11d
prasaheta raṇe tavānujān BhKir_2.23c
prasahya cetaḥsu samāsajantam BhKir_3.2c
prasahya yo 'smāsu paraiḥ prayuktaḥ BhKir_3.44a
prasahya saṃrakṣaṇam ātmarandhre BhKir_16.23b
prasādayantī hṛdayāny api dviṣām BhKir_14.3b
prasādaramyam ojasvi BhKir_11.38a
prasādalakṣmīṃ dadhataṃ samagrāṃ BhKir_3.2a
prasādalakṣmīḥ śaśalāñchanasya BhKir_16.21d
prasādasāphalyam avāpa jāhvanī BhKir_8.44d
prasāditāyāḥ karavārivāritam BhKir_8.50b
prasīda saṃdhehi vadhāya vidviṣām BhKir_1.42b
prasūtim enaḥpraṇudāṃ śrutīnām BhKir_3.4b
prasedivāṃsaṃ tam upāsasāda BhKir_3.24c
prasedivāṃsaṃ na tam āpa kopaḥ BhKir_17.23a
prasehire sādayituṃ na sāditāḥ BhKir_14.57c
prasthānaśramajanitāṃ vihāya nidrām BhKir_7.31a
prasthānaṃ samabhidadhe mṛdaṅganādaḥ BhKir_7.1d
prasthānaṃ surakariṇaḥ kathaṃcid īṣuḥ BhKir_7.24d
prasthitaṃ sapadi kopapadena BhKir_9.45b
prasthitābhir adhināthanivāsaṃ BhKir_9.36a
prasnāpayāmāsa mukhaṃ nidāghaḥ BhKir_17.8d
prasyandipracalitagaṇḍaśailaśobhā BhKir_7.37d
prasvāpanāstraṃ drutam ājahāra BhKir_16.25c
prahariṣyan mayi māyayā śamasthe BhKir_13.9b
prahitavatī kusumeṣuṇābhitaptā BhKir_10.47b
prahitaṃ divi prajavibhiḥ śvasitaiḥ BhKir_6.15c
prahīyatām atra nṛpeṇa mānitā BhKir_14.13c
prahīyate kāryavaśāgateṣu BhKir_16.22a
prahlādaṃ śamitapariśramā diśantaḥ BhKir_7.15b
prahlādaṃ surakariṇāṃ ghanāḥ kṣarantaḥ BhKir_7.13b
prahvīkṛtaṃ me hṛdayaṃ guṇaughaiḥ BhKir_3.12b
prāñjalāv api jane natamūrdhni BhKir_9.10a
prāṇanātham abhibāṣpanipātaḥ BhKir_9.45d
prāṇyantam icchann iva jātavedāḥ BhKir_16.50d
prāpa muditahariṇīdaśana- BhKir_12.52c
prāptaḥ paṅko durutsahaḥ BhKir_15.17d
prāptum abhavam abhivāñchati vā BhKir_12.30c
prāpto 'bhimānavyasanād asahyaṃ BhKir_3.45a
prāpyate guṇavatāpi guṇānāṃ BhKir_9.58a
prāpyate yad iha dūram agatvā BhKir_18.25a
prāpya pāram iveśānam BhKir_15.32c
prāpyorvīr anupadavīṃ vimānapaṅktīḥ BhKir_7.11b
prāpsyate ca sakalaṃ mahībhṛtā BhKir_13.54c
prāyaśaḥ skhalitam apy upakāri BhKir_9.37d
prāyeṇa saty api hitārthakare vidhau hi BhKir_5.49c
prāyo yaṣṭyāvalambitaḥ BhKir_11.5d
prārthanādhikabale vipatphalā BhKir_13.61d
prāleyāvatatimlāna- BhKir_11.4c
prāha te nu sadṛśī divaukasām BhKir_13.37c
priyatām eti yathā kṛtāvadānaḥ BhKir_13.32d
priyatāṃ jyāyasīṃ mā gān BhKir_11.60c
priyabālavāladhibhir ādade dhṛtiḥ BhKir_12.47d
priyamadhurasanāni ṣaṭpadālī BhKir_10.26c
priyam icchann athavā suyodhanasya BhKir_13.10b
priyam iyatī hy abalājanasya bhūmiḥ BhKir_10.58d
priyam iva kathayiṣyann āliliṅga sphurantīṃ BhKir_3.60c
priyam uccaiḥ padam ārurukṣataḥ BhKir_2.13b
priyaṃ jaghānonnatapīvarastanī BhKir_8.19d
priyaṃ mudānandayati sma māninī BhKir_8.46b
priyāṅkaśītā nabhasaḥ patantī BhKir_16.11b
priyāṅkaśītāḥ śucimauktikatviṣo BhKir_8.10c
priyāṅgasaṃśleṣam avāpa māninī BhKir_8.48d
priyāṇi cakruḥ praṇayena yoṣitaḥ BhKir_8.13d
priyāṇi vāñchanty asubhiḥ samīhitum BhKir_1.18d
priyānurāgeṇa vilāsinījanaḥ BhKir_8.41b
priyām ivāsāditayauvanāṃ bhuvam BhKir_4.1d
priyā vipriyakāriṇaḥ BhKir_11.35b
priyāḥ śalyaṃ tadāsavaḥ BhKir_11.28b
priyeṇa vadhvā madanārdracetasaḥ BhKir_8.51b
priyeṇa saṃgrathya vipakṣasaṃnidhāv BhKir_8.37a
priyeṇa siktā caramaṃ vipakṣataś BhKir_8.54a
priye 'parā yacchati vācam unmukhī BhKir_8.15a
priyeṣu yaiḥ pārtha vinopapatter BhKir_3.52a
priyair āsāṃ na bhūyate BhKir_11.24b
priyaiṣiṇānuprahitāḥ śivena BhKir_17.33b
priyaiḥ salīlaṃ karavārivāritaḥ BhKir_8.49a
priyopakaṇṭhaṃ kṛtagātravepathuḥ BhKir_8.53b
prītaye navanavatvam iyāya BhKir_9.43d
prīte pinākini mayā saha lokapālair BhKir_11.81a
prīto vijihmaś ca tadīyavṛddhyā BhKir_17.2b
prekṣākārī yāti padaṃ muktam apāyaiḥ BhKir_18.28b
prema kām api bhuvaṃ pramadānām BhKir_9.71d
prema kārayati vā niratyayam BhKir_13.61b
prema tatpravaṇacetasi hitvā BhKir_9.10b
prema paśyati bhayāny apade 'pi BhKir_9.70d
prema yuktam itaretarāśrayam BhKir_13.57d
premṇā samānīya vibhajyamānaḥ BhKir_3.33b
preritaḥ śaśadhareṇa karaughaḥ BhKir_9.28a
projjhya rantum iti śaṅkitanāthāḥ BhKir_9.70b
plāvite jahnukanyayā BhKir_11.36b
plutamālatīsitakapāla- BhKir_12.24a
pluṣṭebhyo bhava mahatā bhavānalena BhKir_18.39b
phaṇabhṛtām abhito vitataṃ tataṃ BhKir_5.11c
phaṇāvataś ca tvaci vicyutāyām BhKir_17.45b
phaṇāvatām utphaṇamaṇḍalānām BhKir_16.39b
phalakusumāvacaye 'pi tadvidhānām BhKir_10.8b
phalaniṣpattim adūṣitāyatim BhKir_2.35b
phalanty upāyāḥ paribṛṃhitāyatīr BhKir_1.15c
phalasampatpravaṇaḥ parikṣayaḥ BhKir_2.8d
phalasya nirdhūtarajāḥ savitrī BhKir_3.5b
phalaṃ ca tasya pratikāyasādhanam BhKir_14.17b
phalitorubhūruhaviviktavanaḥ BhKir_6.18b
phullalocanavinīlasarojair BhKir_9.57c
badarītapovananivāsa- BhKir_12.33a
baddhakopavikṛtīr api rāmāś BhKir_9.64a
baddhāṃ baddhāṃ bhittiśaṅkām amuṣmin BhKir_5.36c
baddhormi nākavanitāparibhuktamuktaṃ BhKir_8.57c
babhāra ramyo 'pi vapuḥ sa bhīṣaṇaṃ BhKir_3.56c
babhāra vītoccayabandham aṃśukam BhKir_8.51d
babhāra śūnyākṛtir arjunas tau BhKir_17.39a
babhūva bhūyān iva tatra pāvakaḥ BhKir_16.59d
balam asya paśyata mṛdhe 'dhikupyataḥ BhKir_12.39d
balavati bhaye 'py upasthite BhKir_12.47b
balavad api balaṃ mithovirodhi BhKir_10.37a
balavān api kopajanmanas BhKir_2.37a
balaśālitayā yathā tathā vā BhKir_13.12a
balaṃ nirastaṃ na rarāja jiṣṇunā BhKir_14.63d
balaṃ prakopād iva viṣvag āyatā BhKir_14.59b
balāt prahlādate manaḥ BhKir_11.8d
balād alabhyaṃ tava lipsate nṛpaḥ BhKir_14.19b
balāni śambhor iṣubhis tatāpa BhKir_17.10c
balikriyā cātilakaṃ tadāspadam BhKir_8.52d
balinaś ca vadhād ṛte 'sya śakyaṃ BhKir_13.13c
balivyapāyasphuṭaromarājinā BhKir_8.17c
balīyasā tad vidhineva pauruṣaṃ BhKir_14.63c
baleṣu dṛṣṭir vinipātaśaṃsinī BhKir_14.49d
bahir antaś ca nṛpasya maṇḍalam BhKir_2.53b
bahudhā gatāṃ jagati bhūtasṛjā BhKir_6.42a
bahu barhicandrikanibhaṃ vidadhe BhKir_6.11a
bahumatim adhikāṃ yayāv aśokaḥ BhKir_10.9c
bahur alpīyasi dṛśyate guṇaḥ BhKir_2.4d
bahulasamaye 'pi dhāmabhiḥ BhKir_12.12b
bahuśaḥ kṛtasatkṛter vidhātuṃ BhKir_13.10a
bahusamaranayajñaḥ sādayiṣyann arātim BhKir_16.63b
bāṇacchidas te viśikhāḥ smarārer BhKir_17.30a
bāṇam atrabhavate nijaṃ diśann BhKir_13.68c
bāṇān dhvajinyā hṛdayeṣv arātiḥ BhKir_17.31d
bibharāṃbabhūva yugapan mahasī BhKir_6.22d
bibharāṃbabhūvur apavṛtta- BhKir_12.49a
bibharmi vratam īdṛśam BhKir_11.46b
bibhrad aruṇanayanena rucaṃ BhKir_12.41c
bibhrāṇam ānīlarucaṃ piśaṅgīr BhKir_3.1c
bibhrāṇāṃ jvalitamaṇīni saikatāni BhKir_7.26b
bimbād ivārkasya mukhān maharṣeḥ BhKir_3.25b
bījānāṃ prabhava namo 'stu jīvanāya BhKir_18.39d
bṛhacchilāvapraghanena vakṣasā BhKir_14.40b
bṛhatas tarūn gamayatāvanatim BhKir_6.26b
bṛhatikām iva raucanikīṃ rucam BhKir_5.45b
bṛhadudvahañ jaladanādi BhKir_12.42a
bṛhaddyutīn duḥkhakṛtātmalābhaṃ BhKir_3.32c
bṛhanti mattadvipabṛṃhitāni BhKir_16.8b
bṛhanniveśaiś ca vadhūpayodharaiḥ BhKir_8.32b
brahmaṇaḥ padam upaitum icchatām BhKir_5.22b
brūhi tvaṃ hi tapodhana BhKir_11.71d
bhagavān yathā vipulasattvatayā BhKir_18.14b
bhaṅgaḥ sa jiṣṇor dhṛtim unmamātha BhKir_17.29d
bhayam ity eṣa na bhūtaye 'bhimānaḥ BhKir_13.7b
bhayaviplutam īkṣito nabhaḥsthair BhKir_13.24c
bhayaṃkaraḥ prāṇabhṛtāṃ BhKir_11.17a
bhayaṃ vibhedāya dhiyaḥ pradarśitam BhKir_14.7b
bhayād ivāśliṣya jhaṣāhate 'mbhasi BhKir_8.46a
bhartṛbhiḥ praṇayasambhramadattāṃ BhKir_9.54a
bhartṛṣūpasakhi nikṣipatīnām BhKir_9.66a
bhavataḥ smaratāṃ sadāsane BhKir_18.38a
bhavatā tasya tataḥ kṛtāvadheḥ BhKir_2.46b
bhavatā dhīratayādharīkṛtaḥ BhKir_2.40d
bhavati jitendriyatā yad ātmarakṣā BhKir_10.35b
bhavati dīptir adīpitakaṃdarā BhKir_5.48c
bhavatībhir anyamunivad vikṛtiḥ BhKir_6.45b
bhavatu diśati nānyakāminībhyas BhKir_10.55c
bhavatkṛtāṃ bhūtim apekṣamāṇāḥ BhKir_3.49b
bhavaty adhikṣepa ivānuśāsanam BhKir_1.28b
bhavaty apāye parimohinī matiḥ BhKir_14.19d
bhavadupakaṇṭham upāgataṃ viveda BhKir_10.47d
bhavadbhir adhunārāti- BhKir_15.17a
bhavantam etarhi manasvigarhite BhKir_1.32a
bhavanti gomāyusakhā na dantinaḥ BhKir_14.22d
bhavanti te sabhyatamā vipaścitāṃ BhKir_14.4a
bhavanti bhavyeṣu hi pakṣapātāḥ BhKir_3.12d
bhavanti māyāviṣu ye na māyinaḥ BhKir_1.30b
bhavanti vaśyāḥ svayam eva dehinaḥ BhKir_1.33b
bhavanty aneke jaladher ivormayaḥ BhKir_14.61d
bhava bhaktigamyam adhigamya janāḥ BhKir_18.22b
bhavavītaye na hi tathā sa vidhiḥ BhKir_6.44c
bhavavītaye hatabṛhattamasām BhKir_6.41a
bhavādṛśāś ced adhikurvate parān BhKir_1.43c
bhavādṛśeṣu pramadājanoditaṃ BhKir_1.28a
bhavān mā sma vadhīn nyāyyaṃ BhKir_11.30c
bhaved api svasti carācarāya vā BhKir_14.62b
bhavodbhavārādhanam ādideśa BhKir_11.80d
bhavodbhavenātmani cāpayaṣṭiḥ BhKir_17.52b
bhavyo bhavann api muner iha śāsanena BhKir_5.49a
bhānumān upapayodhi lalambe BhKir_9.1d
bhāvam ānayane satyāḥ BhKir_11.50c
bhāsas taḍidvilasitāni viḍambayanti BhKir_5.46d
bhāsvatā nidadhire bhuvanānām BhKir_9.12c
bhittveva bhābhiḥ savitur mayūkhāñ BhKir_16.51a
bhinnajaladhijalanādaguru BhKir_12.32c
bhinnatimiranikaraṃ na jahe BhKir_12.12c
bhinnaḥ śivaśilīmukhaiḥ BhKir_15.44b
bhinnākṛtiṃ jyāṃ dadṛśuḥ sphurantīṃ BhKir_17.24c
bhinnailāsurabhim uvāha gandhavāhaḥ BhKir_7.38d
bhītabhīta iva śītamayūkhaḥ BhKir_9.26d
bhītāḥ śitaśarābhītāḥ BhKir_15.31c
bhīmaninadapihitorubhuvaḥ BhKir_12.44c
bhīmārjanaphalānanāḥ BhKir_15.42b
bhīme bhujālambam ivāridurge BhKir_17.3d
bhīṣme 'py asambhāvyam idaṃ gurau vā BhKir_16.23c
bhujagarājasitena nabhaḥśriyā BhKir_5.4a
bhujaṅgapāśān bhujavīryaśālī BhKir_16.36c
bhujadvitīyo 'pi vijetum icchayā BhKir_17.60b
bhujayugena vibhajya samādade BhKir_18.7c
bhujālambaṃ na lambhayet BhKir_11.57d
bhuvanaparibhavī na yat tadānīṃ BhKir_10.37c
bhuvanavivare durāsadam BhKir_12.11b
bhuvam anibhṛtavelāvīcibāhuḥ payodhiḥ BhKir_3.60d
bhuvam abhyupetya manujeṣu tiṣṭhataḥ BhKir_12.35d
bhuvaḥ kṣaṇaṃ nimnatayeva bhejire BhKir_14.33d
bhūtasaṃgha iva na tvam upetaḥ BhKir_18.34b
bhūtānām adhipatinā śilāvitāne BhKir_17.61b
bhūtānām anabhidruhaḥ BhKir_11.16d
bhūtāni bhartrā dhanur antakasya BhKir_17.24b
bhūdharasthiram upeyam āgataṃ BhKir_13.53c
bhūpatiḥ samayasetuvāritaḥ BhKir_13.70d
bhūbhartuḥ śirasi nabhonadīva reje BhKir_7.18d
bhūbhartuḥ samadhikam ādadhe tadorvyāḥ BhKir_7.27a
bhūyate bhartur ājñayā BhKir_11.75d
bhūyaḥ samādhānavivṛddhatejā BhKir_17.7a
bhūri durgatibhayaṃ bhuvanānām BhKir_18.30b
bhūridhāma vimalaṃ tapaḥ śrutam BhKir_13.37b
bhūriprabhāveṇa raṇābhiyogāt BhKir_17.2a
bhūruhān mṛdukarair avalambya BhKir_9.7b
bhūreṇunā rāsabhadhūsareṇa BhKir_16.7a
bhūṣitair api vibhūṣaṇam īṣe BhKir_9.34d
bhūṣitaiva rajanī himabhāsā BhKir_9.25d
bhṛśakusumaśareṣupātamohād BhKir_10.61a
bhṛśam aratim avāpya tatra cāsyās BhKir_10.49c
bhṛśam asmai raṇavegaśāline BhKir_15.48b
bhṛśam āyāmiyāmāsu BhKir_11.48c
bhṛśam ārādhane yattaḥ BhKir_11.46c
bhṛśam āsevitayā ruṣā na muktaḥ BhKir_13.5b
bhṛśarayā iva sahyamahībhṛtaḥ BhKir_18.5c
bhṛśaṃ dadarśāśramamaṇḍapopamāḥ BhKir_4.19c
bhṛśaṃ nṛpopāyanadantināṃ madaḥ BhKir_1.16d
bhṛśaṃ babhūvopacito bṛhatphalaiḥ BhKir_14.52c
bhṛśādhirūḍhasya samañjasaṃ janam BhKir_14.12b
bheje diśaḥ parityakta- BhKir_15.1c
bhedaṃ yayav ākṛtir īśvarasya BhKir_17.22b
bhogān bhogān ivāheyān BhKir_11.23c
bhogaiḥ praśastāsitaratnanīlaiḥ BhKir_16.38b
bhrātur jyeṣṭhasya śāsane BhKir_11.45d
bhrūbhedarekhāḥ sa babhāra tisraḥ BhKir_17.9b
bhrūvilāsasubhagān anukartuṃ BhKir_9.56a
makheṣv akhinno 'numataḥ purodhasā BhKir_1.22c
magnāṃ dviṣacchadmani paṅkabhūte BhKir_3.39a
maṇijālam ambhasi nimagnam api BhKir_6.9c
maṇimayūkhacayāṃśukabhāsurāḥ BhKir_5.5a
maṇḍanaṃ lulitamaṇḍanataiva BhKir_9.41d
maṇḍalaṃ bhuva ivādivarāhaḥ BhKir_9.22d
maṇḍalīkṛtapṛthustanabhāraṃ BhKir_9.48c
mataṅgajasyeva nagāśmarandhre BhKir_17.36d
mataṅgajena srag ivāpavarjitā BhKir_1.29d
matam ālambanam ātmapauruṣam BhKir_2.13d
matam eṣāṃ na vilaṅghayanti ye BhKir_2.45b
matā phalavato 'vato rasaparā BhKir_5.27c
matibhedatamastirohite BhKir_2.33a
matimān vinayapramāthinaḥ BhKir_2.52a
matir ādarśa ivābhidṛśyate BhKir_2.26d
mattamatta iva vibhramam āpa BhKir_9.72d
mathitāmbhaso rayavikīrṇa- BhKir_12.51a
madagandham utthitavatāṃ payasaḥ BhKir_6.14b
madanam upadadhe sa eva tāsāṃ BhKir_10.40c
madamadhure ca śikhaṇḍināṃ nināde BhKir_10.23b
madamānasamuddhataṃ nṛpaṃ BhKir_2.49a
madam uttambhayituṃ vibhūtayaḥ BhKir_2.48d
madasiktamukhair mṛgādhipaḥ BhKir_2.18a
madasrutikṣāmam ivaikavāraṇam BhKir_14.35b
madasrutiśyāmitagaṇḍalekhāḥ BhKir_16.2a
madād iva praskhalataḥ pade pade BhKir_8.22d
madupāsanaṃ vihitavān mahat tapaḥ BhKir_12.34d
madena mīlannayanāḥ salīlaṃ BhKir_16.30c
madoddhateneva hitaṃ priyaṃ vacaḥ BhKir_14.63b
madhurair avaśāni lambhayann BhKir_2.55a
madhusurabhiṇi ṣaṭpadena puṣpe BhKir_10.34c
madhyamopalanibhe lasadaṃśāv BhKir_9.2a
madhye 'py ahnaḥ sphaṭikarajatabhitticchāyā BhKir_5.31d
manasaḥ kṣobham upāttaraṃhasaḥ BhKir_2.40b
manasaḥ prasattim iva mūrdhni gireḥ BhKir_6.17c
manasaḥ priyaṃ priyasutasya tapaḥ BhKir_6.38b
manasā japaiḥ praṇatibhiḥ prayataḥ BhKir_6.22a
manasijajaitraśaraṃ vilocanārdham BhKir_10.52d
manasīmaṃ muhur ādade vitarkam BhKir_13.2d
manaso 'py āśutaraṃ yataḥ piśaṅgaiḥ BhKir_13.22b
manaḥprasādāñjalinā nikāmaṃ BhKir_3.37c
manaḥśilābhaṅganibhena paścān BhKir_16.45a
manaḥ samādhāya jayopapattau BhKir_3.10b
manāṃsi ca manasvinām BhKir_11.54d
manāṃsi jahruḥ surarājayoṣitām BhKir_8.12b
manuṣyabhāve puruṣaṃ purātanaṃ BhKir_14.41c
manuṣyasaṃkhyām ativartituṃ vā BhKir_3.40b
manogataṃ vāci niveśayanti ye BhKir_14.4b
manodhināthasya manaḥ samādade BhKir_8.18d
mano bhayaikapravaṇaṃ sa bhīṣmaḥ BhKir_3.19d
manobhiḥ sodvegaiḥ praṇayavihataidhvastarucayaḥ BhKir_10.63c
manobhuvā tapta ivābhipāṇḍutām BhKir_4.34d
manorathān naḥ saphalīkuruṣva BhKir_3.54b
manoramaṃ nṛtyam iva pravepitam BhKir_8.43d
manoramaṃ prāpitam antaraṃ bhruvor BhKir_4.7a
manoramām ātmavadhūm iva śriyam BhKir_1.31d
mano 'sya jahruḥ śapharīvivṛttayaḥ BhKir_4.3d
manoharocchāyanitambaśobhayā BhKir_8.23b
mantreṇa tārkṣyodayakāraṇena BhKir_16.42b
mandamandam uditaḥ prayayau khaṃ BhKir_9.26c
mandam asyann iṣulatāṃ BhKir_15.13a
mandam evānviyāya saḥ BhKir_15.6b
mandāramālā viralīkaroti BhKir_16.11d
manmathasya lasadaṃśujalaughaḥ BhKir_9.32b
manmathena pariluptamatīnāṃ BhKir_9.37c
manmatho madhumadaḥ śaśibhāsaḥ BhKir_9.71b
mamaivādhyeti nṛpatis BhKir_11.74c
mayā mṛgān hantur anena hetunā BhKir_14.25a
mayi tāṃ sutarām ayaṃ vidhatte BhKir_13.4c
marutaḥ kopaparītamānasam BhKir_2.25b
marutaḥ śivā navatṛṇā jagatī BhKir_6.33a
marutāṃ patiḥ svid ahimāṃśur BhKir_12.15a
marudupasukhayāṃbabhūveśvaram BhKir_18.20d
marmacchidā no vacasā BhKir_11.49c
malinayati sma vinīlabandhanāni BhKir_10.26d
mahatā mayūkhanicayena BhKir_12.13a
mahatāṃ kena tuṅgatā BhKir_11.60d
mahatāṃ hi dhairyam avibhāvyavaibhavam BhKir_12.3d
mahatī vanecaracamūr vinirmame BhKir_12.43d
mahate jayāya maghavann anaghaḥ BhKir_6.31c
mahate phalāya tad avekṣya śivaṃ BhKir_6.28a
mahate rujann api guṇāya mahān BhKir_6.7d
mahato 'bhrād iva vaidyutaḥ kṛśānuḥ BhKir_13.20d
mahattvayogāya mahāmahimnām BhKir_3.23a
maharṣabhaskandham anūnakaṃdharaṃ BhKir_14.40a
maharṣiṇā tena tirobabhūve BhKir_3.30b
maharṣisaṃghair bubudhe dhanaṃjayaḥ BhKir_15.51d
mahasā gotrabhidāyudhakṣatīḥ BhKir_3.58b
mahādhvare vidhyapacāradoṣaḥ BhKir_16.48c
mahānale bhinnasitābhrapātibhiḥ BhKir_16.57a
mahānileneva nidāghajaṃ rajaḥ BhKir_14.59d
mahāniveśau paritaḥ payodharau BhKir_4.8b
mahānubhāvaḥ pratihanti pauruṣam BhKir_14.43d
mahāpakārāya ripor vivṛddhiḥ BhKir_16.24d
mahārathaḥ satyadhanasya mānasaṃ BhKir_1.34c
mahārathānāṃ pratidantyanīkam BhKir_16.14a
mahārathaughena na saṃniruddhāḥ BhKir_16.3c
mahāvanād unmanasaḥ khagā iva BhKir_14.45c
mahāvanānīva ca kiṃśukānām BhKir_16.52c
mahāvanānīva mahātamisrā BhKir_16.26c
mahāvarāhaṃ mahato 'rṇavād iva BhKir_14.40d
mahāstradurge śithilaprayatnaṃ BhKir_16.36a
mahimānam atra mahite jagatām BhKir_5.24b
mahiṣakṣatāgurutamāla- BhKir_12.50a
mahībhujāṃ saccaritaiś caraiḥ kriyāḥ BhKir_1.20a
mahībhṛtā pakṣavateva bhinnā BhKir_16.13a
mahīyasī vṛṣṭir ivānileritā BhKir_14.47c
mahīruhaḥ puṣpasugandhir ādade BhKir_8.21c
mahīṃ gatau tāv iṣudhī tadānīṃ BhKir_17.47c
maheṣujaladhau śatror BhKir_15.32a
maheṣujālāny akhilāni jiṣṇor BhKir_17.35c
maheṣudhī dhanur bhīmaṃ BhKir_11.16c
maheṣudhī vītamaheṣujālau BhKir_17.39b
maheṣvāsā ca sā camūḥ BhKir_15.1d
mahodayānām api saṃghavṛttitāṃ BhKir_14.44c
mahodayais tasya hitānubandhibhiḥ BhKir_1.20c
mahaujaso mānadhanā dhanārcitā BhKir_1.18a
mā kṛthāḥ punar amūm apakriyām BhKir_13.64b
mā gaman madavimūḍhadhiyo naḥ BhKir_9.70a
mā gāś cirāyaikacaraḥ pramādaṃ BhKir_3.53a
māñjiṣṭhaṃ vasanam ivāmbu nirbabhāse BhKir_7.36d
mātaṅgahastair vriyate na panthāḥ BhKir_16.14d
mātaṅgonmathitasarojareṇupiṅgaṃ BhKir_7.36c
mā tapaḥ sādhi nīnaśaḥ BhKir_11.31b
mātsaryarāgopahatātmanāṃ hi BhKir_3.53c
mādhuryavisrambhaviśeṣabhājā BhKir_3.3c
mānaprāṃśum alaṅghyatā BhKir_11.63d
mānam āśu śithilīkṛtalajjaḥ BhKir_9.42b
mānavaty api yayau dayitāṅkam BhKir_9.68b
māninim abhimukhāhitacittāṃ BhKir_9.46c
māninījana upāhitasaṃdhau BhKir_9.52c
māninījanavilocanapātān BhKir_9.26a
māninībhir apahastitadhairyaḥ BhKir_9.36c
māninīratividhau kusumeṣur BhKir_9.72c
mānuṣyakaparigrahaiḥ BhKir_15.21b
mābhīdā bata dāyata BhKir_15.20d
mā bhūvann apathahṛtas tavendriyāśvāḥ BhKir_5.50a
māyā svid eṣā mativibhramo vā BhKir_16.18a
mārutāpūrṇatūṇīra- BhKir_15.26c
mārgaṇair atha tava prayojanaṃ BhKir_13.59a
mārgaṃ mārgam upeyuṣām BhKir_15.10b
mārgātītāyendriyāṇāṃ namas te BhKir_18.40c
māvamaṃsta suhṛdaṃ mahīpatim BhKir_13.53d
mā vihāsiṣṭa samaraṃ BhKir_15.8a
mā sañji bhavatā jane BhKir_11.29d
māhātmyam anukampayā BhKir_15.4d
māhātmyaṃ bhava bhavate namaskriyāyāḥ BhKir_18.36d
māhendraṃ nagam abhitaḥ kareṇuvaryāḥ BhKir_7.20a
māṃ śrotum icchā mukharīkaroti BhKir_3.9d
mitram iṣṭam upakāri saṃśaye BhKir_13.51a
mitralābham anu lābhasampadaḥ BhKir_13.52d
mitreṣv ivāstreṣu tirohiteṣu BhKir_17.1b
mukulitam atiśayya bandhujīvaṃ BhKir_10.27a
muktaniśitaviśikhaḥ prasabhaṃ BhKir_12.38c
muktamūlalaghur ujjhitapūrvaḥ BhKir_9.5a
muktā vitānena balāhakānāṃ BhKir_16.34c
muktāv uttiṣṭhate manaḥ BhKir_11.13d
mukha iva śālalatāvadhūś cucumbe BhKir_10.34d
mukham adhirūṣitapāṇḍugaṇḍalekham BhKir_10.46b
mukharatāvasare hi virājate BhKir_5.16d
mukharasam utsukahaṃsasārasāni BhKir_10.4d
mukhaṃ nimīlannayanaṃ natabhruvaḥ BhKir_8.50c
mukhaṃ svid etad vikasan nu paṅkajam BhKir_8.36b
mukhāny anutphullavilocanāni ca BhKir_8.25d
mukhair asau vidrumabhaṅgalohitaiḥ BhKir_4.36a
mukhaiś calatkuṇḍalaraśmirañjitair BhKir_4.14c
mukhaiḥ sarojāni ca dīrghalocanaiḥ BhKir_8.29c
muñcatīśe śarāñ jiṣṇau BhKir_15.34a
mudam asya māṅgalikatūryakṛtāṃ BhKir_6.4c
muditamadhuliho vitānīkṛtāḥ BhKir_18.20a
muditāliyoṣiti madasrutibhiḥ BhKir_6.7b
munayas tato 'bhimukham etya BhKir_12.25a
munitā dharmarodhinī BhKir_11.76b
munitāvirodhi na ca nāsya rājate BhKir_12.27d
munidanutanayān vilobhya sadyaḥ BhKir_10.16a
muniprabhāvakṣatatejasaḥ pare BhKir_14.43b
munibhis tulyam icchasi BhKir_11.42d
munim abhimukhatāṃ ninīṣavo yāḥ BhKir_10.40a
munir api tulyarucis trilokabhartuḥ BhKir_10.14d
munir asmi nirāgasaḥ kuto me BhKir_13.7a
munirūpo 'nurūpeṇa BhKir_11.2a
muniś cacāla kṣayakāladāruṇaḥ BhKir_14.50c
muniṣu vacanaṃ samādade BhKir_12.32b
munīṣudahanātaptāṃl BhKir_15.30a
muner babhūvāgaṇiteṣurāśer BhKir_17.49c
muner vicitrair iṣubhiḥ sa bhūyān BhKir_17.19a
muneḥ śaraugheṇa tadugraraṃhasā BhKir_14.59a
muṣṭer asambheda ivāpavarge BhKir_16.20d
muhur anupatatā vidhūyamānaṃ BhKir_10.33a
muhur anusmarayantam anukṣapaṃ BhKir_5.14c
muhur abhāvabhayād iva bhūbhṛtā BhKir_18.10d
muhur alasatāṃ nu cādade BhKir_12.5b
muhuś calatpallavalohinībhir BhKir_16.53a
muhustanais tālassamaṃ samādade BhKir_8.43c
muhuḥ praṇunneṣu mathāṃ vivartanair BhKir_4.16c
muhuḥ śaraughair apavārayan diśaḥ BhKir_15.51b
muhyatīva hi kṛcchreṣu BhKir_15.2c
mūrchāntarāyaṃ muhur ucchinatti BhKir_16.9c
mūrdhānaṃ nihitaśitāṅkuśaṃ vidhunvan BhKir_7.32c
mūlaṃ doṣasya hiṃsāder BhKir_11.20a
mṛgajātīr abhiyāti māṃ javena BhKir_13.5d
mṛgadvijālūnaśikheṣu barhiṣām BhKir_1.40d
mṛgam āśu vilokayāṃcakāra BhKir_13.1c
mṛgayāvivādam ayam ācariṣyati BhKir_12.38d
mṛgān vinighnan mṛgayuḥ svahetunā BhKir_14.15a
mṛṇālinīnām anurañjitaṃ tviṣā BhKir_4.27a
mṛtyor bhuja ivāparaḥ BhKir_11.17b
mṛditakadalīgavedhukāḥ BhKir_12.51b
mṛditakisalayaḥ surāṅganānāṃ BhKir_10.9a
mṛdu patatā pavanena kampitāni BhKir_5.32b
mṛdusurabhiṃ virahayya puṣpaśayyām BhKir_10.49b
meghanicaya iva saṃvavṛte BhKir_12.42c
medinīpatir ayaṃ tathā ca te BhKir_13.51b
medinīm api haranty arātayaḥ BhKir_13.53b
mohaṃ vidhatte viṣayābhilāṣaḥ BhKir_3.13d
maulīndulekhāviśadāṃ vidhāsyan BhKir_17.18b
yacchati pratimukhaṃ dayitāyai BhKir_9.14a
yat tvāṃ matir upasthitā BhKir_11.14b
yat phalaty aparalokagatāya BhKir_18.25b
yathā jalārdro nakhamaṇḍanaśriyā BhKir_8.41c
yathā nije vartmani bhāti bhābhiś BhKir_17.57a
yathāpratijñaṃ dviṣatāṃ BhKir_11.74a
yathābhirāmaṃ kusumāgrapallave BhKir_8.20b
yathāyathaṃ tāḥ sahitā nabhaścaraiḥ BhKir_8.2a
yathārthatām āpa vilāsinījanaḥ BhKir_8.49d
yathāsvam āśaṃsitavikramāḥ purā BhKir_14.43a
yathetaran nyāyyam ivāvabhāsate BhKir_14.7d
yathottarecchā hi guṇeṣu kāminaḥ BhKir_8.4d
yad avocata vīkṣya māninī BhKir_2.2a
yad aśīleṣu cañcalāḥ BhKir_11.25b
yad āttha kāmaṃ bhavatā sa yācyatām BhKir_14.18a
yadā vigṛhṇāti hataṃ tadā yaśaḥ BhKir_14.24a
yadi neṣṭātmanaḥ pīḍā BhKir_11.29c
yadi pramāṇīkṛtam āryaceṣṭitaṃ BhKir_14.11a
yadi manasi śamaḥ kim aṅga cāpaṃ BhKir_10.55a
yadi labdhā punar ātmanaḥ padam BhKir_2.17b
yadi vānvaye mahati bhūmibhṛtām BhKir_6.36b
yadṛcchayāsūyati yas tapasyate BhKir_14.21b
yad eva roddhuṃ ramaṇībhir añjanam BhKir_8.38b
yad yad uccair mahībhṛtām BhKir_11.60b
yady amarṣaḥ pratīkāraṃ BhKir_11.57c
yad vibhuḥ śaśimayūkhasakhaḥ sann BhKir_9.33c
yantā gajaṃ vyālam ivāparāddhaḥ BhKir_17.25d
yantāraṃ na vigaṇayāṃcakāra nāgaḥ BhKir_7.32d
yanniḥsaṅgas tvaṃ phalasyānatebhyas BhKir_18.24c
yan mṛgaḥ kṣitipateḥ parigrahaḥ BhKir_13.63b
yamaniyamakṛśīkṛtasthirāṅgaḥ BhKir_10.10a
yayā samāsāditasādhanena BhKir_3.22a
yayur vadhūnāṃ vadanāni tulyatāṃ BhKir_8.47c
yayuḥ kṣaṇād apratipattimūḍhatāṃ BhKir_14.43c
yayau vikāsaṃ dyutir indumauler BhKir_16.32c
yayau samīpaṃ dhvajinīm upeyuṣaḥ BhKir_14.26c
yal lokeṣv avikalam āptam ādhipatyam BhKir_18.36b
yaśaseva tirodadhan muhur BhKir_3.58a
yaśaḥkṣayakṣīṇajalārṇavābhas BhKir_3.46c
yaśaḥ samūhann iva digvikīrṇam BhKir_3.42d
yaśāṃsi vīryajvalitāni tasya BhKir_17.15d
yaśo 'dhigantuṃ sukhalipsayā vā BhKir_3.40a
yaśovataṃsām ubhayatra bhūtim BhKir_3.11b
yaś copāsti sādhu vidheyaṃ sa vidhatte BhKir_18.28d
yaṣṭum icchasi pitṝn na sāmprataṃ BhKir_13.65a
yas tyaktavān vaḥ sa vṛthā balād vā BhKir_3.13c
yasminn anaiśvaryakṛtavyalīkaḥ BhKir_3.19a
yasya nāmni puraḥsthite BhKir_11.62b
yasyāmarṣaḥ praśāmyati BhKir_11.71b
yaḥ karoti vadhodarkā BhKir_11.19a
yaḥ sarveṣām āvarītā varīyān BhKir_18.40a
yā gamyāḥ satsahāyānāṃ BhKir_11.22a
yāta kiṃ vidiśo jetuṃ BhKir_15.18c
yātam eva rataye ramaṇībhiḥ BhKir_9.37b
yātasya grathitataraṅgasaikatābhe BhKir_7.16a
yādāṃsi yādobhir ivāmburāśeḥ BhKir_17.26d
yādovilaṅghanavilolavilocanāyāḥ BhKir_5.29b
yāminīmarud apāṃ vanarājīḥ BhKir_9.31d
yāminīvanitayā tatacihnaḥ BhKir_9.32c
yāminīvirahiṇā vihagena BhKir_9.30b
yāminīvirahiṇāṃ vihagānām BhKir_9.13b
yāminīṣv abhitapyate BhKir_11.48d
yāvan neṣubhir ādatte BhKir_11.70c
yāvan mānān na hīyate BhKir_11.61d
yāsu khedo bhayaṃ yataḥ BhKir_11.22b
yuktaḥ pramādyasi hitād BhKir_11.29a
yuktānāṃ khalu mahatāṃ paropakāre BhKir_7.13c
yuktāḥ svaśaktyā munayaḥ prajānāṃ BhKir_18.29a
yugapad atha saṃjihīrṣati BhKir_12.30b
yugapad ṛtugaṇasya saṃnidhānaṃ BhKir_10.18c
yugapad dadṛśe viśan varāhaṃ BhKir_13.23c
yugāntavātābhihateva kurvatī BhKir_14.27c
yugāntasaṃśuṣkajalau vijihmaḥ BhKir_17.39c
yudhi praticikīrṣayā BhKir_11.74b
yudhiṣṭhiraṃ dvaitavane vanecaraḥ BhKir_1.1d
yuyutsuneva kavacaṃ BhKir_11.15a
yuvatijanaḥ khalu nāpyate 'nurūpaḥ BhKir_10.50d
yuvatijane harisūnudarśanena BhKir_10.17b
yuvatijanair jagṛhe muniprabhāvaḥ BhKir_10.8d
yuṣmābhir unnatiṃ nītaṃ BhKir_15.28c
yenāpaviddhasalilaḥ sphuṭanāgasadmā BhKir_5.30a
yenāsya tattveṣu kṛte 'vabhāse BhKir_3.26c
ye parākramavasūni vajriṇaḥ BhKir_13.58d
yeyāyeyāyayāyayaḥ BhKir_15.5b
yeṣāṃ yaśāṃsi śubhrāṇi BhKir_11.64c
yair arātiṣu pātyate BhKir_11.65d
yaiḥ prayānti mudam asya sūrayaḥ BhKir_13.47b
yogaśaktijitajanmamṛtyavaḥ BhKir_13.43c
yogaṃ ca taṃ yogyatamāya tasmai BhKir_3.26a
yogināṃ pariṇaman vimuktaye BhKir_13.44c
yo 'ṅgīkṛtaguṇaiḥ ślāghyaḥ BhKir_11.72c
yo vaktā nedṛgāśayaḥ BhKir_11.41d
yoṣitaḥ pulakaruddhakapolam BhKir_9.38b
yoṣitaḥ pulakarodhi dadhatyā BhKir_9.41a
yoṣitaḥ suhṛd iva pravibheje BhKir_9.61c
yoṣitaḥ suhṛd iva sma ruṇaddhi BhKir_9.45c
yoṣitām iti kathāsu sametaiḥ BhKir_9.40c
yoṣitāṃ rahasi gadgadavācām BhKir_9.50c
yoṣitāṃ vidadhatī guṇapakṣe BhKir_9.65c
yoṣito na madirāṃ bhṛśam īṣuḥ BhKir_9.70c
yoṣid uddhatamanobhavarāgā BhKir_9.68a
rakṣantas tapasi balaṃ ca lokapālāḥ BhKir_5.50c
rakṣitāram asurakṣyabhūtayaḥ BhKir_13.52b
rakṣobhiḥ suramanujair diteḥ sutair vā BhKir_18.36a
racitas tisṛṇāṃ purāṃ vidhātuṃ BhKir_13.17c
racitā pṛthagarthatā girāṃ BhKir_2.27c
rajanīṣu rājatanayasya BhKir_12.12a
rajayāṃcakāra virajāḥ sa mṛgān BhKir_6.24c
rajaḥ pratūrṇāśvarathāṅganunnaṃ BhKir_16.6c
rañjitasya jaladheḥ śriyam ūhe BhKir_9.9d
rañjitā nu vividhās taruśailā BhKir_9.15a
raṇakriyāṃ śambhur anukrameṇa BhKir_17.18d
raṇam upeyuṣi bhīmabhujāyudhe BhKir_18.1b
raṇān nivavṛte gaṇaiḥ BhKir_15.2b
raṇāya jiṣṇor viduṣeva satvaraṃ BhKir_14.48c
raṇāya jaitraḥ pradiśann iva tvarāṃ BhKir_14.28a
rathāṅgasaṃkrīḍitam aśvaheṣā BhKir_16.8a
rathāṅgasīmantitasāndrakardamān BhKir_4.18c
rabhasayā nu digantadidṛkṣayā BhKir_5.1b
ramakatvam akarṣati BhKir_15.27d
ramyatāṃ priyasamāgama eva BhKir_9.35d
ramyāṇāṃ vikṛtir api śriyaṃ tanoti BhKir_7.5d
ramyā navadyutir apaiti na śādvalebhyaḥ BhKir_5.37a
ramyormīṃ tridaśanadīṃ yayur balāni BhKir_7.9d
rayeṇa sā saṃnidadhe patantī BhKir_17.52a
rarāja kīrṇākapiśāṃśujālaḥ BhKir_2.57c
rarāja sarpāvalir ullasantī BhKir_16.38c
ravavitrāsitavāraṇād avāryaḥ BhKir_13.20b
ravaṃ mṛdaṅgadhvanidhīram ujjhati BhKir_8.43b
ravaṃ vitene gaṇamārgaṇāvaliḥ BhKir_14.47d
ravikaraglapitair iva vāribhiḥ BhKir_14.64c
ravikarasaṃvalitāḥ phalanti bhāsaḥ BhKir_5.38d
ravitejasām avadhinādhiveṣṭitam BhKir_12.22d
raśmihāsaviśadaṃ mukham aindrī BhKir_9.18d
rahayaty āpadupetam āyatiḥ BhKir_2.14b
rahasy anujñām adhigamya bhūbhṛtaḥ BhKir_1.3b
rahitaratnacayān na śiloccayān BhKir_5.10a
rāgajāntanayaneṣu nitāntaṃ BhKir_9.63a
rāgāyāte nipatitapuṣpāpīḍāḥ BhKir_5.23b
rāgiṇāpi vihitā tava bhaktyā BhKir_18.27c
rāghavaplavagarājayor iva BhKir_13.57c
rājadbhiḥ pathi marutām abhinnarūpair BhKir_7.6a
rājase munir apīha kārayann BhKir_13.38c
rājyam ātmā vayaṃ vadhūḥ BhKir_11.47b
rātrirāgamalināni vikāsaṃ BhKir_9.16a
rātrer iva viparyayaḥ BhKir_11.44d
rādheyam ārādhitajāmadagnyam BhKir_3.21b
rāmāṇām avajitamālyasaukumārye BhKir_7.7a
rāmāṇām upari vivasvataḥ sthitānāṃ BhKir_7.2c
rāmārpitaṃ dṛṣṭivilobhi dṛṣṭam BhKir_3.37b
rāmāsu bhāvivirahākulitāsu yūnāṃ BhKir_9.75c
riktaḥ prakāśaś ca babhūva bhūmer BhKir_17.59c
rikte savisrambham ath+arjunasya BhKir_17.36a
ripavaś cakṣurādayaḥ BhKir_11.32b
riputimiram udasyodīyamānaṃ dinādau BhKir_1.46c
ripunārīnayanāmbusantatiḥ BhKir_2.24d
ripur āpa parābhavāya madhyaṃ BhKir_13.19c
ripur unmūlayituṃ mahān api BhKir_2.50d
rucaṃ raveḥ ketanaratnabhāsā BhKir_16.3b
rucikaram api nārthavad babhūva BhKir_10.62a
rucirapallavapuṣpalatāgṛhair BhKir_5.19a
ruciravadanas trilocanam BhKir_12.1b
ruciraḥ kirātapṛtanāpatiḥ śivaḥ BhKir_12.42d
rucirākṛtiḥ kanakasānum atho BhKir_6.1a
rucirārthā bhavate 'pi bhāratī BhKir_2.5b
rujanti cetaḥ prasabhaṃ mamādhayaḥ BhKir_1.37d
rujan pareṣūn bahudhāśupātino BhKir_15.51a
rutair amīṣāṃ grathitāḥ patatriṇām BhKir_4.30b
rudram anuditalalāṭadṛśaṃ BhKir_12.14c
rudhirāmbunadākule BhKir_15.24d
rundhatī dayitavakṣasi pātam BhKir_9.44b
rundhatī nayanavākyavikāsaṃ BhKir_9.67a
rurodha mārgaṇair mārgaṃ BhKir_15.41c
ruṣeva bheje kaluṣatvam ambhasā BhKir_8.32d
rociṣṇuratnāvalibhir vimānair BhKir_18.18c
rodhobhuvāṃ muhur amutra hiraṇmayīnāṃ BhKir_5.46c
romāñcam añcitataraṃ bibharāmbabhūvuḥ BhKir_15.53d
lakṣmīm iva calācalām BhKir_11.30b
lakṣmīm uvāha sakalasya śaśāṅkamūrteḥ BhKir_2.59d
lakṣmīvataḥ kṣitipates tanayasya vīryam BhKir_15.53b
lakṣmīvān anupadam asya sampratasthe BhKir_12.54d
lakṣmīṃ samutsukayitāsi bhṛśaṃ pareṣām BhKir_11.81c
lakṣmīḥ puropavanajā vanapādapānām BhKir_7.40d
lakṣyeṣu pātaḥ sadṛśaḥ śarāṇām BhKir_16.22d
laghayatā śaradambudasaṃhatim BhKir_5.4d
laghayan khalu tejasā jagan BhKir_2.18c
laghutuṣāratuṣārajalaścyutaṃ BhKir_5.9c
laghuprayatnaṃ nigṛhītavīryas BhKir_17.5c
laghuvṛttitayā bhidāṃ gataṃ BhKir_2.53a
laghu sādhayituṃ śaraḥ prasehe BhKir_13.28c
laṅghyate na khalu kālaniyogaḥ BhKir_9.13d
lajjayā nivivṛtsataḥ BhKir_15.30b
latā iva prasphuritaikapallavāḥ BhKir_4.15b
labdhāvasarasādhanam BhKir_11.41b
labhyam ekasukṛtena durlabhā BhKir_13.52a
labhyā dharitrī tava vikrameṇa BhKir_3.17a
lambhitaḥ priyatamaiḥ saha pītaḥ BhKir_9.55b
lambhitekṣaṇarucir madarāgaḥ BhKir_9.61d
lalitāḥ sakhīr iva bṛhajjaghanāḥ BhKir_6.16c
lalau līlāṃ lalo 'lolaḥ BhKir_15.5c
lasattaḍillolaviṣānalāni BhKir_16.37b
lilikṣatīva kṣayakālaraudre BhKir_16.54a
lilekha bāṣpākulalocanā bhuvam BhKir_8.14d
līnāliḥ surakariṇāṃ kapolakāṣaḥ BhKir_5.26d
līnāhiśvasitavilolapallavānām BhKir_7.29b
lulitadṛṣṭi madād iva caskhale BhKir_18.6d
lekhayā vimalavidrumabhāsā BhKir_9.22a
lebhe parāṃ dyutim amartyavadhūsamūhaḥ BhKir_6.46c
'leśaije 'kukaśātrave BhKir_15.18b
lokatrayāsvādanalolajihvaṃ BhKir_16.16c
lokatraye 'pi vihitāprativāryavīryaḥ BhKir_11.81b
lokam akhilam iva bhūmibhṛtā BhKir_12.22c
lokaṃ vidhātrā vihitasya goptuṃ BhKir_3.41a
lokaṃ vilolārciṣi rohitāśve BhKir_16.54b
locanādharakṛtāhṛtarāgā BhKir_9.60a
loladṛṣṭi vadanaṃ dayitāyāś BhKir_9.47a
lohitaṃ vapur uvāha pataṅgaḥ BhKir_9.3d
lohitāyāti sahasramarīcau BhKir_9.4b
lohaiḥ śarair marmasu nistutoda BhKir_17.43b
lauhas tiraskāra ivātmamanyuḥ BhKir_17.49d
vaktum ittham upacakrame vacaḥ BhKir_13.36d
vakteva doṣair gurubhir vipakṣam BhKir_17.43d
vaktreṣu cyutatilakeṣu mauktikābhas BhKir_7.5b
vacanaṃ tad vidadhīta vismayam BhKir_2.2d
vacaso nāsmi bhājanam BhKir_11.44b
vacaḥ praśrayagambhīram BhKir_11.37c
vaco vācaspater iva BhKir_11.43b
vadati hi saṃvṛtir eva kāmitāni BhKir_10.44d
vadanagranthivimuktavahni śambhuḥ BhKir_13.18d
vadanam abhito visāribhiḥ BhKir_12.8b
vadanena puṣpitalatānta- BhKir_12.41a
vadham ātmeva bhayānakaḥ pareṣām BhKir_13.17d
vadhād adūre patitasya daṃṣṭriṇaḥ BhKir_14.38b
vadhūḥ śarīre 'sti na cāsti manmathaḥ BhKir_18.31b
vadhveva kīrtyā paritapyamānaḥ BhKir_17.4d
vanagahanajān umāpatiḥ BhKir_12.52b
vanacareṇāpi satādhiropitaḥ BhKir_14.6d
vanaje neti balaṃ bad asti sattve BhKir_13.8b
vanaprahāsā iva vāribindavaḥ BhKir_8.10d
vanaspatīnāṃ gahanāni vāyuḥ BhKir_16.44d
vanaṃ nirucchvāsam ivākulākulam BhKir_14.32d
vanaṃ viśantyo vanajāyatekṣaṇāḥ BhKir_8.2c
vanāntaśayyākaṭhinīkṛtākṛtī BhKir_1.36a
vanāny avāñcīva cakāra saṃhatiḥ BhKir_14.34d
vanāśrayāḥ kasya mṛgāḥ parigrahāḥ BhKir_14.13a
vanitālocanāmbubhiḥ BhKir_11.67d
vane 'vane vanasadāṃ BhKir_15.10a
vanesadāṃ hetiṣu bhinnavigrahair BhKir_14.30c
vanodayeneva ghanoruvīrudhā BhKir_14.39c
vanyadvipeneva nidāghasindhuḥ BhKir_3.38b
vapur atanu tathaiva saṃvarmitam BhKir_18.16b
vapurindriyopatapaneṣu BhKir_12.3a
vapurguṇocchrāyam ivāṅganājanaḥ BhKir_8.21d
vapuṣāṃ parameṇa bhūdharāṇām BhKir_13.1a
vapuṣy adhikṣiptasamiddhatejasi BhKir_16.56b
vapuḥprakarṣeṇa janātigena BhKir_3.2b
vaprānatasyeva suradvipasya BhKir_17.13d
vaprāntaskhalitavivartanaṃ payobhiḥ BhKir_7.11d
vaprābhighātaparimaṇḍalitorudehaḥ BhKir_5.42b
vaprāmbhaḥsrutim avalokayāṃbabhūvuḥ BhKir_7.23d
vayam asya no viṣahituṃ kṣamā rucaḥ BhKir_12.30d
vayaṃ kva varṇāśramarakṣaṇocitāḥ BhKir_14.22a
varaṃ kṛtadhvastaguṇād BhKir_15.15a
varaṃ virodho 'pi samaṃ mahātmabhiḥ BhKir_1.8d
varorubhir vāraṇahastapīvaraiś BhKir_8.22a
vartamānam apathe hi durmatim BhKir_13.64d
vartamānā duruttare BhKir_15.32b
varṣadbhiḥ sphuritaśatahradaiḥ payodaiḥ BhKir_7.8d
varṣiṣyatā dinakṛteva jaleṣu lokaḥ BhKir_16.64d
varṣīyān api mādṛśaḥ BhKir_11.10d
valayībhūtataruṃ dharāṃ ca mene BhKir_13.30d
valitāpāṅgalocanaḥ BhKir_11.4b
valkam ajinam iti citram idaṃ BhKir_12.27c
vaśaṃ kṣudreṣv arātiṣu BhKir_15.4b
vaśyatāṃ madhumado dayitānām BhKir_9.64c
vasatim abhivihāya ramyahāvāḥ BhKir_10.1c
vasanti hi premṇi guṇā na vastuni BhKir_8.37d
vasann asambādhaśive 'pi deśe BhKir_3.53b
vasann ivānte vinayena jiṣṇuḥ BhKir_3.24d
vasūni vāñchan na vaśī na manyunā BhKir_1.13a
vasūpamānasya vasūni medinī BhKir_1.19d
vastum icchati nirāpadi sarvaḥ BhKir_9.16d
vahan dvayīṃ yady aphale 'rthajāte BhKir_3.48c
vaṃśalakṣmīm anuddhṛtya BhKir_11.69a
vaṃśavitatiṣu viṣaktapṛthu- BhKir_12.47c
vaṃśocitatvād abhimānavatyā BhKir_17.4a
vācam antikagate 'pi śakuntau BhKir_9.14b
vājibhūmir ibharājakānanaṃ BhKir_13.55a
vāṇair bāṇaiḥ samāsaktaṃ BhKir_15.10c
vātyābhir viyati vivartitaḥ samantād BhKir_5.39c
vāma eva surateṣv api kāmaḥ BhKir_9.49d
vāmaśīlā hi jantavaḥ BhKir_11.24d
vāridhīn iva yugāntavāyavaḥ BhKir_13.66c
vāridheḥ payasi gāṅgam ivāmbhaḥ BhKir_9.19d
vāruṇī khalu rahasyavibhedam BhKir_9.68d
vāruṇī paraguṇātmaguṇānāṃ BhKir_9.60c
vāruṇīm atirasāṃ rasayitvā BhKir_9.54b
vāruṇīrasanaśāntavivāde BhKir_9.52b
vāsaracchavivirāmapaṭīyaḥ BhKir_9.11b
vāsavasya diśam aṃśusamūhaḥ BhKir_9.17d
vāsasāṃ śithilatām upanābhi BhKir_9.65a
vāsitānanaviśeṣitagandhā BhKir_9.60b
vāhikāsvasvakāhi vā BhKir_15.25b
vikacapalāśacayaśriyaṃ samīyuḥ BhKir_10.27d
vikacavāriruhaṃ dadhataṃ saraḥ BhKir_5.13a
vikatthanīyān dadhur anyathā striyaḥ BhKir_8.34d
vikarṣaṇaiḥ pāṇivihārahāribhiḥ BhKir_4.15d
vikasadamaladhāmnāṃ prāpa nīlotpalānāṃ BhKir_16.62c
vikasadvilocanaśataṃ saritaḥ BhKir_6.11d
vikasannimittakusumaṃ sa puraḥ BhKir_6.28b
vikasitakusumādharaṃ hasantīṃ BhKir_10.32a
vikārmukaḥ karmasu śocanīyaḥ BhKir_17.53a
vikāśam īyur jagatīśamārgaṇā BhKir_15.52a
vikāśam īyur jagatīśamārgaṇā BhKir_15.52c
vikāśam īyur jagatīśamārgaṇāḥ BhKir_15.52b
vikāśam īyur jagatīśamārgaṇāḥ BhKir_15.52d
vikāsi rukmacchadadhāma pītvā BhKir_16.46b
vikāsi vaprāmbhasi gandhasūcitaṃ BhKir_4.26c
vikṛtim upayayau na pāṇḍusūnuś BhKir_10.29c
vikṛtiḥ kiṃ nu bhaved iyaṃ nu māyā BhKir_13.4d
vikṛṣṭavisphāritacāpamaṇḍalaḥ BhKir_14.31b
vikośanirdhautatanor mahāseḥ BhKir_17.45a
vikruṣṭahatasādini BhKir_15.26d
vikṣipanty eva sampadaḥ BhKir_11.25d
vikṣipan vikasatāṃ kumudānām BhKir_9.31b
vigaṇayya kāraṇam anekaguṇaṃ BhKir_6.37a
vigaṇayya nayanti pauruṣaṃ BhKir_2.35c
vigalitajalabhāraśuklabhāsāṃ BhKir_4.37c
vigalitanīvi vilolam antarīyam BhKir_10.54b
vigāḍhamātre ramaṇībhir ambhasi BhKir_8.31a
vigāhya madhyaṃ paravāraṇena BhKir_16.13b
vighnatām upagateṣu vapuḥṣu BhKir_9.73b
vicakarṣa ca saṃhiteṣur uccaiś BhKir_13.18a
vicikṣipe śūlabhṛtā salīlaṃ BhKir_17.53c
vicitracīnāṃśukacārutāṃ tviṣaḥ BhKir_16.58d
vicitrayā citrayateva bhinnāṃ BhKir_16.3a
vicitrarūpāḥ khalu cittavṛttayaḥ BhKir_1.37b
vicintayantyā bhavadāpadaṃ parāṃ BhKir_1.37c
vicintyamānaiḥ klamam eti cetaḥ BhKir_3.52b
vicchinām iva vanitā nabhontarāle BhKir_7.23c
vicchinnabhūṣaṇamaṇiprakarāṃśucitram BhKir_8.57b
vicchinnābhravilāyaṃ vā BhKir_11.79a
vicchedaṃ vipayasi vārivāhajāle BhKir_7.16b
vijayaphale viphalaṃ tapodhikāre BhKir_10.15d
vijayavatīṃ ca tapaḥsamāṃ samṛddhim BhKir_10.13d
vijayaṃ vyavasyati varāhamāyayā BhKir_12.37d
vijayāya yūyam iva cittabhuvaḥ BhKir_6.40d
vijayāyety alam anvaśān munir mām BhKir_13.13b
vijayi vividham astraṃ lokapālā viteruḥ BhKir_18.46d
vijahīhi raṇotsāhaṃ BhKir_11.31a
vijānato 'pi hy anayasya raudratāṃ BhKir_14.19c
vijigīṣate yadi jaganti BhKir_12.30a
vijigīṣum ivānayapramādāv BhKir_13.29c
vijitakrodharayā jigīṣavaḥ BhKir_2.35d
vijitya yaḥ prājyam ayacchad uttarān BhKir_1.35a
vijñātasārāṇy anuśīlanena BhKir_16.28b
'vijñeyāya vyomarūpāya tasmai BhKir_18.40d
viḍambayantī dadṛśe vadhūjanair BhKir_8.6c
vitatavapuṣā mahāhinā BhKir_12.22b
vitataśīkararāśibhir ucchritair BhKir_5.15a
vitatya pakṣadvayam āyataṃ babhau BhKir_14.31c
vitanyate tena nayena pauruṣam BhKir_1.9d
vitanvatas tasya śarāndhakāraṃ BhKir_17.20a
vitanvati kṣemam adevamātṛkāś BhKir_1.17c
vitarkam āviṣkṛtaphenasaṃtati BhKir_4.5b
vitānabhūtaṃ vitataṃ pṛthivyāṃ BhKir_3.42c
vidadhati sopadhi saṃdhidūṣaṇāni BhKir_1.45d
vidadhātu śamaṃ śivetarā BhKir_2.24c
vidadhe nidāgha iva sattvasamplavaḥ BhKir_12.51d
vidadhe vilasattaḍillatābhaiḥ BhKir_13.22c
vidārayadbhiḥ padavīṃ dhvajinyāḥ BhKir_16.10b
vidāṃbabhūvuḥ sucireṇa yoṣitaḥ BhKir_8.36d
viditāḥ praviśya vihitānatayaḥ BhKir_6.30a
vidite 'py apūrva iva tatra hariḥ BhKir_6.39b
vidīryamāṇāśmaninādadhīraṃ BhKir_16.51c
vidūrapātena bhidām upeyuṣaś BhKir_8.10a
vidyutām iva saṃhatiḥ BhKir_15.43d
vidrumāruṇakapolataleṣu BhKir_9.63b
vidhāya rakṣān paritaḥ paretarān BhKir_1.14a
vidhāya vidhvaṃsanam ātmanīnaṃ BhKir_3.16a
vidhāyini mahāhave BhKir_15.28b
vidhinevārtham udīritaṃ prayatnaḥ BhKir_13.28d
vidhibījāni vivekavāriṇā BhKir_2.31b
vidhir iva viparītaḥ pauruṣaṃ nyāyavṛtteḥ BhKir_16.63c
vidhivat tapāṃsi vidadhe dhanaṃjayaḥ BhKir_12.1d
vidhisamayaniyogād dīptisaṃhārajihmaṃ BhKir_1.46a
vidhihetur ahetur āgasāṃ BhKir_2.34c
vidhīyatāṃ tatra vidheyam uttaram BhKir_1.25b
vidhuraṃ kim ataḥ paraṃ parair BhKir_2.7a
vidhuvati dhanur āvir maṇḍalaṃ pāṇḍusūnau BhKir_14.65b
vidhūtakeśāḥ parilolitasrajaḥ BhKir_8.33a
vidhūnayantī gahanāni bhūruhāṃ BhKir_14.47a
vidhūnitaṃ bhrāntim iyāya saṅginīṃ BhKir_14.59c
vidhṛtapiśaṅgabṛhajjaṭākalāpaḥ BhKir_10.12b
vidheyamārge matir utsukasya BhKir_17.38c
vidhvaṃsanaṃ cāviditaprayogaḥ BhKir_17.27b
vinamanti cāsya taravaḥ pracaye BhKir_6.34c
vinamite natam unnatam unnatau BhKir_18.10b
vinamraśāliprasavaughaśālinīr BhKir_4.2a
vinayante sma na śarīrajanmanaḥ BhKir_2.41b
vinayaṃ guṇā iva vivekam BhKir_12.17a
vinayād iva yāpayanti te BhKir_2.45c
vinā tanutreṇa ruciṃ sa bheje BhKir_17.46d
vinidratāṃ locanapaṅkajāni BhKir_16.33d
vinipātanivartanakṣamaṃ BhKir_2.13c
vinipāto 'pi samaḥ samunnateḥ BhKir_2.34d
viniryatīnāṃ gurusvedamantharaṃ BhKir_8.26a
viniścitārthām iti vācam ādadhe BhKir_1.3d
vinyastamaṅgalamahauṣadhir īśvarāyāḥ BhKir_5.33c
vipakṣagotraṃ dayitena lambhitā BhKir_8.14b
vipakṣacittonmathanā nakhavraṇās BhKir_8.34a
vipaṅkatīraskhalitormisaṃhatiḥ BhKir_8.27b
vipattralekhā niralaktakādharā BhKir_8.40a
vipadantā hy avinītasampadaḥ BhKir_2.52d
vipadām iva sampadām BhKir_11.22d
vipad eti tāvad avasādakarī BhKir_18.23a
vipado 'bhibhavanty avikramaṃ BhKir_2.14a
viparītāṃ vigaṇayya cātmanaḥ BhKir_2.9b
vipāṇḍubhir glānatayā payodharaiś BhKir_4.24a
vipāṇḍu saṃvyānam ivāniloddhataṃ BhKir_4.28a
vipulināmburuhā na saridvadhūr BhKir_5.10c
vipusphure raśmimato marīcibhiḥ BhKir_14.30d
viprayogaḥ priyaiḥ saha BhKir_11.26d
vipralambho 'pi lābhāya BhKir_11.27c
vipriyāṇi janayann anuneyaḥ BhKir_9.39d
viphalīkṛtayatnasya BhKir_15.46a
vibodhitasya dhvaninā ghanānāṃ BhKir_17.46a
vibodhyase yaḥ stutigītimaṅgalaiḥ BhKir_1.38b
vibhajya naktaṃdinam astatandriṇā BhKir_1.9c
vibhajya bhaktyā samapakṣapātayā BhKir_1.11b
vibhajya samyag viniyogasatkriyām BhKir_1.15b
vibhāvarīṃ dhvāntam iva prapede BhKir_3.35d
vibhidya dehāvaraṇāni cakrire BhKir_14.55b
vibhidyamānaḥ pṛthag ābabhāse BhKir_17.21d
vibhidyamānā iva dadhvanur diśaḥ BhKir_14.46d
vibhidyamānā visasāra sārasān BhKir_8.31c
vibhinnaparyantagamīnapaṅktayaḥ BhKir_8.30a
vibhinnam ambhojapalāśaśobhayā BhKir_4.27b
vibhinnamaryādam ihātanoti BhKir_16.4c
vibhinnamūlo 'nudayāya saṃkṣayam BhKir_16.61b
vibhutānuṣaṅgi bhayam eti janaḥ BhKir_6.35d
vibhur guṇānām uparīva madhyagaḥ BhKir_14.31d
vibhūṣayantīm avataṃsakotpalam BhKir_4.9b
vibhūṣitāḥ kuñjasamudrayoṣitaḥ BhKir_8.9d
vibhedam antaḥ padavīnirodhaṃ BhKir_17.27a
vibhramān iva vadhūnayanānām BhKir_9.56b
vimalaruci bhṛśaṃ nabho dundubher BhKir_18.17c
vimalaṃ kaluṣībhavac ca cetaḥ BhKir_13.6c
vimalaṃ nabho rajasi vṛṣṭir apām BhKir_6.33b
vimalaḥ kalābhir iva śītaruciḥ BhKir_6.20d
vimalā tava vistare girāṃ BhKir_2.26c
vimuktam āśaṃsitaśatrunirjayair BhKir_14.51a
vimucyamānair api tasya mantharaṃ BhKir_4.12a
viyati vane ca yathāyathaṃ vitene BhKir_10.18d
viyati vegapariplutam antarā BhKir_18.12a
viracayya kānanavibhāgam BhKir_12.44a
viracitasaṃhati dakṣiṇānilena BhKir_10.33b
viramanti na jvalitum auṣadhayaḥ BhKir_5.24d
viralatuṣārakaṇ.as tuṣārakālaḥ BhKir_10.28d
viralam apajahāra baddhabinduḥ BhKir_10.20c
virahavidhuram iṣṭā satsakhīvaṅganānāṃ BhKir_9.78c
virahitasahāyasampadaḥ BhKir_12.39b
virahitair aciradyutitejasā BhKir_5.6b
viruddham ākṣepavacas titikṣitam BhKir_14.25b
viruddhaveṣābharaṇasya kāntatā BhKir_18.33d
viruddhaḥ kevalaṃ veṣaḥ BhKir_11.14c
virodhi siddher iti kartum udyataḥ BhKir_14.8a
virodhya mohāt punar abhyupeyuṣāṃ BhKir_18.42c
vilaṅghya patriṇāṃ paṅktiṃ BhKir_15.44a
vilambamānākulakeśapāśayā BhKir_8.18a
vilāsinībāhulatā vanālayo BhKir_8.5c
vilāsinībhyaḥ parimṛṣṭapaṅkajaḥ BhKir_8.28b
vilīye nagamūrdhani BhKir_11.79b
viluptam aribhir yaśaḥ BhKir_11.70d
vilepanāmodahṛtāḥ siṣevire BhKir_8.5d
vilokayann utsahase na bādhitum BhKir_1.36d
vilocanānāṃ sukham uṣṇaraśmiḥ BhKir_16.39d
vilobhyamānāḥ prasavena śākhinām BhKir_8.13b
viloladṛṣṭeḥ svid amū vilocane BhKir_8.35b
vilolahārāś calaphenapaṅktiṣu BhKir_8.42b
vivare 'pi nainam anigūḍham BhKir_12.37a
vivaresadbhir abhikhyayā jihānaḥ BhKir_13.23b
vivartamānaṃ naradeva vartmani BhKir_1.32b
vivavratuś cetanayeva yogam BhKir_17.47d
vivasvadaṃśujvalitāḥ patanti BhKir_16.5d
vivasvadaṃśusaṃśleṣa- BhKir_15.9a
viviktabhāveṅgitabhūṣaṇair vṛtāḥ BhKir_4.19b
viviktavarṇābharaṇā sukhaśrutiḥ BhKir_14.3a
viviktaṃ brahmaṇaḥ padam BhKir_11.66d
vivikte 'smin nage bhūyaḥ BhKir_11.36a
vivicya kiṃ prārthitam īśvareṇa te BhKir_14.20b
vividhakāmahitā mahitāmbhasaḥ BhKir_5.7c
vivṛtim iyāya rucis taḍillatānām BhKir_10.19b
vivṛttapāṭhīnaparāhataṃ payaḥ BhKir_4.5d
viveda puṣpeṣu na pāṇipallavam BhKir_8.15d
viveśa tatpūrvam ivekṣaṇādaraḥ BhKir_8.26d
viśaṅkamāno bhavataḥ parābhavaṃ BhKir_1.7a
viśadabhrūyugacchanna- BhKir_11.4a
viśadam upavītasūtratām BhKir_12.23b
viśikhasaṃhatitāpitamūrtibhiḥ BhKir_14.64b
viśuddhimukter apare vipaścitaḥ BhKir_14.5b
viśramya viṣṭare nāma BhKir_11.9c
viśvam idam apidadhāti purā BhKir_12.29c
viśvāsayaty āśu satāṃ hi yogaḥ BhKir_3.31d
viṣamanayanasenāpakṣapātaṃ viṣehe BhKir_14.65d
viṣamapadā padavī vivartaneṣu BhKir_5.40d
viṣamaharicandanālinā BhKir_12.40b
viṣamo 'pi vigāhyate nayaḥ BhKir_2.3a
viṣaṃ mahānāga ivekṣaṇābhyām BhKir_17.7d
viṣāṇabhedaṃ himavān asahyaṃ BhKir_17.13c
viṣādavaktavyabalaḥ pramāthī BhKir_17.34c
viṣvaggati nirākulam BhKir_11.38d
visārikāñcīmaṇiraśmilabdhayā BhKir_8.23a
visāribhiḥ puṣpavilocanair latāḥ BhKir_8.11d
visṛtaguṇeva samunnanāma kācit BhKir_10.53d
visphāryamāṇasya tato bhujābhyāṃ BhKir_17.24a
vismayaḥ ka iva vā jayaśriyā BhKir_13.40a
vismayena tayor yuddhaṃ BhKir_15.35c
vismitaḥ sapadi tena karmaṇā BhKir_18.13a
vihasya pāṇau vidhṛte dhṛtāmbhasi BhKir_8.51a
vihāya niḥsāratayeva bhūruhān BhKir_8.20c
vihāya yāmān iva vāsarasya BhKir_3.35b
vihāya lakṣmīpatilakṣma kārmukaṃ BhKir_1.44c
vihāya vāñchām udite madātyayād BhKir_4.25a
vihāya śāntiṃ nṛpa dhāma tat punaḥ BhKir_1.42a
vihārabhūmer abhighoṣam utsukāḥ BhKir_4.31a
vihitasāṃdhyamayūkham iva kvacin BhKir_5.8c
vihitāmarṣagurudhvanir nirāse BhKir_13.31d
vihitālinikvaṇajayadhvanayaḥ BhKir_6.2b
vihitāṃ priyayā manaḥpriyām BhKir_2.1a
vihīyamānān udayāya tena BhKir_3.32b
vīkṣya ratnacaṣakeṣv atiriktāṃ BhKir_9.59a
vīkṣya rantumanasaḥ suranārīr BhKir_9.1a
vītajanmajarasaṃ paraṃ śuci BhKir_5.22a
vītaprabhāvatanur apy atanuprabhāvaḥ BhKir_16.64a
vītalakṣyam api kāmiṣu reje BhKir_9.73d
vītaspṛhāṇām api muktibhājāṃ BhKir_3.12c
vītaujasaḥ sannidhimātraśeṣā BhKir_3.49a
vīravrataṃ puṇyaraṇāśramasthaḥ BhKir_17.54b
vīryaṃ ca vidvatsu sute maghonaḥ BhKir_3.34c
vīryāvadāneṣu kṛtāvamarṣas BhKir_3.43a
vīryāvadhūtaḥ sma tadā viveda BhKir_3.18c
vṛṇate hi vimṛśyakāriṇaṃ BhKir_2.30c
vṛtaṃ nabho bhogikulair avasthāṃ BhKir_16.41c
vṛttir viśeṣeṇa tapodhanānām BhKir_3.11d
vṛtrārer aviralaśādvalāṃ dharitrīm BhKir_7.26d
vṛthā kṛthā mānini mā pariśramam BhKir_8.7b
vṛṣakapidhvajayor asahiṣṇunā BhKir_18.10c
vṛṣabhagatir upāyayau vismayam BhKir_18.16d
vṛṣopabhuktāntikasasyasampadaḥ BhKir_4.18b
vṛṣṭer divo vītabalāhakāyāḥ BhKir_3.5d
vegavattaramṛte camūpater BhKir_13.50c
vegena pratimukham etya bāṇanadyāḥ BhKir_17.63b
vetraśākakuje śaile BhKir_15.18a
veda yat praṇayabhaṅgavedanām BhKir_13.60d
vaidhavyatāpitārāti- BhKir_11.67c
vaibodhikadhvanivibhāvitapaścimārdhā BhKir_9.74c
vairam asmāsv asūyata BhKir_11.55b
vairocanair dviguṇitāḥ sahasā mayūkhaiḥ BhKir_5.46b
vyaktam āśrayavaśena viśeṣaḥ BhKir_9.58b
vyaktim āyāti mahatāṃ BhKir_15.4c
vyaktoditasmitamayūkhavibhāsitoṣṭhas BhKir_2.59a
vyatyayaṃ vinimayaṃ nu vitene BhKir_9.60d
vyathake 'smin vacasi kṣataujasām BhKir_2.4b
vyathayan prāṇabhṛtaḥ kapidhvajeṣu BhKir_13.25d
vyathitam api bhṛśaṃ mano harantī BhKir_10.22a
vyathitasindhum anīraśanaiḥ śanair BhKir_5.11a
vyadhatta yasmin puram uccagopuraṃ BhKir_5.35a
vyapagatamadarāgasyānusasmāra lakṣmīm BhKir_4.38c
vyapoḍhapārśvair apavartitatrikā BhKir_4.15c
vyapohituṃ locanato mukhānilair BhKir_8.19a
vyavahitarativigrahair vitene BhKir_10.19c
vyastaśukanibhaśilākusumaḥ BhKir_12.50c
vyaṃśukasphuṭamukhīm atijihmāṃ BhKir_9.24c
vyākuryāt kaḥ priyaṃ vākyaṃ BhKir_11.41c
vyājahāreti bhāratīm BhKir_11.9d
vyānaśe madhu rasātiśayena BhKir_9.58d
vyānaśe śaśadhareṇa vimuktaḥ BhKir_9.17a
vyāpa nagapatir iva sthiratāṃ BhKir_12.3c
vyāpi prabhājālam ivāntakasya BhKir_16.6b
vyāmṛṣṭapattratilakeṣu vilāsinīnāṃ BhKir_9.77c
vyāvartanair ahipater ayam āhitāṅkaḥ BhKir_5.30c
vyāhṛtya marutāṃ patyāv BhKir_11.37a
vyūḍhair urobhiś ca vinudyamānaṃ BhKir_16.45c
vyomnaḥ pariṣvaṅgam ivāgrapakṣaiḥ BhKir_18.19d
vraja jaya ripulokaṃ pādapadmānataḥ san BhKir_18.48a
vrajati purā hi parāsutāṃ tvadarthe BhKir_10.50b
vrajati śuci padaṃ tv ati prītimān BhKir_18.26a
vrajato 'sya bṛhat patattrajanmā BhKir_13.21a
vrajaty aphalatām eva BhKir_11.43c
vrajadbhir ārdrendhanavat parikṣayaṃ BhKir_16.57c
vrajanti te mūḍhadhiyaḥ parābhavaṃ BhKir_1.30a
vrajanti śatrūn avadhūya niḥspṛhāḥ BhKir_1.42c
vrajājireṣv ambudanādaśaṅkinīḥ BhKir_4.16a
vrajopakaṇṭhaṃ tanayair upeyuṣī BhKir_4.32b
vraṇamukhacyutaśoṇitaśīkara- BhKir_18.4a
vratābhirakṣā hi satām alaṃkriyā BhKir_14.14d
vrasaṃrakṣaṇam anyathā na kartum BhKir_13.13d
vrīḍayanti caritāni māninam BhKir_13.47d
vrīḍayā navavadhūm iva lokaḥ BhKir_9.24d
vrīḍayā viphalayā vanitānāṃ BhKir_9.66c
vrīḍayā saha vinīvi nitambād BhKir_9.47c
vrīḍānatair āptajanopanītaḥ BhKir_3.42a
vrīḍitavyam api te sacetasaḥ BhKir_13.46d
vrīḍitasya lalitaṃ yuvatīnāṃ BhKir_9.67c
śakunimṛgayūthaniḥsvanaiḥ BhKir_12.45b
śaktir arthapatiṣu svayaṃgrahaṃ BhKir_13.61a
śaktir mamāvasyati hīnayuddhe BhKir_16.17c
śaktivaikalyanamrasya BhKir_11.59a
śaktiḥ śarāṇāṃ śitikaṇṭhakāye BhKir_17.11d
śaṅkitāya kṛtabāṣpanipātām BhKir_9.46a
śaṅke 'śaṃ kena śāmyati BhKir_15.10d
śaṭha viṣayās tava vallabhā na muktiḥ BhKir_10.55b
śatayajvano vanacarā vasatim BhKir_6.29d
śataśo viśikhān avadyate BhKir_15.48a
śanair apūrṇapratikārapelave BhKir_14.36c
śanaiḥ pratasthe surabhiḥ samīraṇaḥ BhKir_14.28d
śanaiḥ śanaiḥ śāntarayeṇa vāriṇā BhKir_4.6b
śapharīparisphuritacārudṛśaḥ BhKir_6.16b
śabdeṣu bhāvārtham ivāśaśaṃse BhKir_17.6d
śamanirato 'pi durāsadaḥ prakṛtyā BhKir_10.14b
śamayan dhṛtendriyaśamaikasukhaḥ BhKir_6.20a
śamitaruci jiṣṇujanmanā BhKir_12.13b
śamitāyāma ivātiraṃhasā saḥ BhKir_13.27b
śamino 'pi tasya navasaṃgamane BhKir_6.35c
śamītaruṃ śuṣkam ivāgnir ucchikhaḥ BhKir_1.32d
śamena siddhiṃ munayo na bhūbhṛtaḥ BhKir_1.42d
śamaikavṛtter bhavataś chalena BhKir_3.16b
śambhuneva karicarma cakāse BhKir_9.20d
śambhum upahatadṛśaḥ sahasā BhKir_12.18c
śambhuṃ bibhitsur dhanuṣā jaghāna BhKir_17.51c
śambho dhanurmaṇḍalataḥ pravṛttaṃ BhKir_15.49a
śayanīyatām upayatīṃ vasudhām BhKir_6.26d
śayyā navāni haricandanapallavāni BhKir_5.28b
śayyānte kulamalināṃ kṣaṇaṃ vilīnaṃ BhKir_7.31c
śaraṇaṃ bhavantam atikāruṇikaṃ BhKir_18.22a
śaraṇaṃ yayuḥ śivam atho maharṣayaḥ BhKir_12.17d
śarat prasannāmbur anambuvāridā BhKir_4.21d
śaradabhracalāś calendriyair BhKir_2.39c
śaradabhravibhramam apāṃ paṭalam BhKir_6.15d
śaradamalatale sarojapāṇau BhKir_10.24c
śaradambudharacchāyā BhKir_11.12a
śaradaṃ loka ivādhitiṣṭhati BhKir_2.31d
śaradguṇālokanalolacakṣuṣam BhKir_4.20b
śaradghanākīrṇa ivādir ahnaḥ BhKir_3.45d
śarannadīnāṃ pulinaiḥ kutūhalaṃ BhKir_4.12c
śaravṛṣṭiṃ vidhūyorvīm BhKir_15.41a
śarān avadyann anavadyakarmā BhKir_17.56a
śarā muneḥ prītikarā babhūvuḥ BhKir_17.33d
śarārtham eṣyaty atha lapsyate gatiṃ BhKir_14.25c
śarāsanajyātalavāraṇadhvaniḥ BhKir_14.29b
śarāsanaṃ bibhrati sajyasāyakaṃ BhKir_14.16c
śarāsane dhairya ivānapāyini BhKir_14.37b
śarāḥ śarīrād iti te 'bhimenire BhKir_14.53d
śarīrajebhyaś cyutayūthapaṅktayaḥ BhKir_4.31b
śarebhyas tatra tatrasuḥ BhKir_15.1b
śarair upāyair iva pāṇḍunandanaḥ BhKir_14.52d
śaraugham utsāham ivāsya vidviṣaḥ BhKir_14.57d
śaśadhara iva locanābhirāmair BhKir_10.11a
śaśāṅkakhaṇḍākṛtipāṇḍureṇa BhKir_17.51b
śaśāṅkasyeva lāñchanam BhKir_11.75b
śaśikalābharaṇasya bhujadvayam BhKir_18.7d
śaśiraśmisaṃgamayujā nabhaḥ śriyā BhKir_12.12d
śaśīva doṣāvṛtalocanānāṃ BhKir_17.21c
śaśīśaśiśuśīḥ śaśan BhKir_15.5d
śastrāṇi bhūyaḥ pratipedire te BhKir_16.34b
śastrābhighātais tam ajasram īśas BhKir_17.48c
śaṃkaraṃ tatra śaṃkaram BhKir_15.31d
śaṃsati sma ghanaromavibhedaḥ BhKir_9.46d
śaṃsanty asmin surataviśeṣaṃ śayyāḥ BhKir_5.23d
śākhābhṛtāṃ pariṇamanti na pallavāni BhKir_5.37d
śāntatā vinayayogi mānasaṃ BhKir_13.37a
śāntaṃ cittam ṛṣer iva BhKir_11.40d
śāntārciṣaṃ dīpam iva prakāśaḥ BhKir_17.16d
śāratāṃ gamitayā śaśipādaiś BhKir_9.29a
śāsanaṃ kusumacāpavidviṣaḥ BhKir_13.35d
śāsituṃ yena māṃ dharmaṃ BhKir_11.42c
śikṣayā raṇaśikṣayā BhKir_15.37d
śikṣālāghavalīlayā BhKir_15.36b
śikhaṇḍinām unmadayatsu yoṣitaḥ BhKir_4.16b
śikharanicayam ekasānusadmā BhKir_10.11c
śikhādharajavāsasaḥ BhKir_15.42d
śikhāḥ piśaṅgīḥ kalamasya bibhratī BhKir_4.36b
śikhine 'nekaśikhāya te namaḥ BhKir_18.38d
śikhipicchalāñchitakapolabhittinā BhKir_12.41d
śitanistriṃśayujau maheṣudhī BhKir_3.57d
śitinā galena vilasanmarīcinā BhKir_12.23d
śithilabalam agādhe magnam āpatpayodhau BhKir_1.46b
śithilaṃ kūlam ivāpagārayaḥ BhKir_2.53d
śithilīkṛte 'dhikṛtakṛtyavidhau BhKir_6.30b
śirasā visāri śaśidhāma bibhratam BhKir_12.24d
śirasā harinmaṇinibhaḥ sa vahan BhKir_6.23a
śirasijasaṃyamanākulaikapāṇiḥ BhKir_10.52b
śirasi bhuvanātivartinā BhKir_12.21b
śirasi virājitam indulekhayā BhKir_18.15b
śirodharāyā rahitaprayāsaḥ BhKir_16.21b
śiromaṇiṃ dṛṣṭiviṣāj jighṛkṣataḥ BhKir_14.25d
śiroruhāṇāṃ śithilaḥ kalāpaḥ BhKir_16.15b
śiroruhāḥ svin natapakṣmasantater BhKir_8.35c
śilāghanair nākasadām uraḥsthalair BhKir_8.32a
śilāmukhāḥ khāṇḍavam attum icchatā BhKir_14.10b
śilīmukhacchāyavṛtāṃ dharitrīm BhKir_15.49d
śilīmukhā na vyathayāṃbabhūvuḥ BhKir_17.12b
śiloccayaṃ cāruśiloccayaṃ tam BhKir_3.29c
śiloccaye tasya vimārgaṇaṃ nayaḥ BhKir_14.9b
śiva tasmai pavanātane namas te BhKir_18.37d
śivadhvajinyaḥ pratiyodham agrataḥ BhKir_14.58a
śivapraṇunnena śilīmukhena BhKir_17.58a
śivabalaiḥ parimaṇḍalatā dadhe BhKir_14.64d
śivabhujāhatibhinnapṛthukṣatīḥ BhKir_18.3a
śivam agātmajayā ca kṛterṣyayā BhKir_5.13c
śivam ivānugataṃ gajacarmaṇā BhKir_5.2d
śivam urvīdharavartma samprayān BhKir_3.59b
śivam aupayikaṃ garīyasīṃ BhKir_2.35a
śivaṃ nabhovartma sarojavāyubhiḥ BhKir_4.29d
śivaḥ prahlādayāmāsa BhKir_15.30c
śīdhupānavidhurāsu nigṛhṇan BhKir_9.42a
śīdhupānavidhureṣu vadhūnāṃ BhKir_9.73a
śīlayanti yatayaḥ suśīlatām BhKir_13.43d
śukāvalir vyaktaśirīṣakomalā BhKir_4.36c
śuklair mayūkhanicayaiḥ parivītamūrtir BhKir_5.42a
śucibhir guṇair aghamayaṃ sa tamaḥ BhKir_6.20b
śuci bhūṣayati śrutaṃ vapuḥ BhKir_2.32a
śucim āsasāda sa vanāntabhuvam BhKir_6.17d
śucir apsu vidrumalatāviṭapas BhKir_6.13a
śucivalkavītatanur anyatamas BhKir_6.31a
śucisikatāsv atimānuṣāṇi tābhiḥ BhKir_10.7b
śubhānanāḥ sāmburuheṣu bhīravo BhKir_8.42a
śuṣke 'śanir ivāmarṣo BhKir_11.65c
śūnyam ākīrṇatām eti BhKir_11.27a
śūlaparaśuśaracāpabhṛtair BhKir_12.43c
śṛṅgāṇy amuṣya bhajate gaṇabhartur ukṣā BhKir_5.42c
śṛṅgāt sumeror iva tigmaraśmiḥ BhKir_2.57d
śṛṇāti yas tān prasabhena tasya te BhKir_14.13b
śeṣam iva surasaritpayasāṃ BhKir_12.24c
śailapatir iva mahendradhanuḥ- BhKir_12.9c
śailaruddhavapuṣaḥ sitaraśmeḥ BhKir_9.19b
śailavāsam anunīya lambhitaḥ BhKir_13.67d
śocanti santo hy upakāripakṣam BhKir_17.40d
śobhāṃ babandha vadaneṣu madāvaśeṣaḥ BhKir_9.77d
ścyotannidāghasalilāṅgulinā kareṇa BhKir_5.29d
ścyotanmayūkhe 'pi himadyutau me BhKir_3.8a
śyāmībhavanty anudinaṃ nalinīvanāni BhKir_5.37b
śraddheyā vipralabdhāraḥ BhKir_11.35a
śramam ādadhāv asukaraṃ na tapaḥ BhKir_6.19c
śramātiriktair jaghanāni gauravaiḥ BhKir_8.23d
śramo nu tāsāṃ madano nu paprathe BhKir_8.53d
śravaṇaniyamitena taṃ nidadhya BhKir_10.57c
śriyam atiśayinīṃ sametya jagmur BhKir_10.25c
śriyam adhikaviśuddhāṃ vahnidāhād iva dyauḥ BhKir_16.62d
śriyaṃ vikarṣaty apahanty aghāni BhKir_3.7a
śriyaṃ sapatnīvadanād ivādade BhKir_8.50d
śriyaḥ kurūṇām adhipasya pālanīṃ BhKir_1.1a
śriyā hasadbhiḥ kalamāni sasmitair BhKir_8.44a
śrīmattāṃ harisakhavāhinīniveśaḥ BhKir_7.27b
śrīmadbhir niyamitakandharāparāntaiḥ BhKir_7.37a
śrīmadbhiḥ sarathagajaiḥ surāṅganānāṃ BhKir_7.1a
śrīmallatābhavanam oṣadhayaḥ pradīpāḥ BhKir_5.28a
śrīmān kṣarallohitadigdhadehaḥ BhKir_17.50b
śrutam apy adhigamya ye ripūn BhKir_2.41a
śrutisukham upavīṇitaṃ sahāyair BhKir_10.38a
śrutiḥ śrayaty unmadahaṃsaniḥsvanaṃ BhKir_4.25c
śreyasīṃ tava samprāptā BhKir_11.11a
śreyaso 'py asya te tāta BhKir_11.44a
śreyaḥ parisnauti tanoti kīrtim BhKir_3.7b
śreyāṃsi labdhum asukhāni vināntarāyaiḥ BhKir_5.49d
śliṣyataḥ priyavadhūr upakaṇṭhaṃ BhKir_9.27a
śvasanacalitapallavādharoṣṭhe BhKir_10.34a
śvas tvayā sukhasaṃvittiḥ BhKir_11.34a
sa eṣa kailāsa upāntasarpiṇaḥ BhKir_5.35c
sakalabhuvanābhitāpinaḥ BhKir_12.34b
sakalam ivāpi dadhan mahīdharasya BhKir_10.11d
sakalam ivāsakalena locanena BhKir_10.57d
sakalahaṃsagaṇaṃ śuci mānasam BhKir_5.13b
sakalahaṃ sagaṇaṃ śucimānasam BhKir_5.13d
sakalaṃ kampayatīva śailarājam BhKir_13.8d
sakalaḥ saṃśayam āruroha śailaḥ BhKir_13.16d
sakalā hanti sa śaktisampadaḥ BhKir_2.37d
sa kāraṇānām api kāraṇena BhKir_17.14d
sa kiṃsakhā sādhu na śāsti yo 'dhipaṃ BhKir_1.5a
sakṛd vikṛṣṭād atha kārmukān muneḥ BhKir_14.53c
sakṛd vikṛṣṭā vitateva maurvī BhKir_16.20b
saktiṃ lavād apanayaty anile latānāṃ BhKir_5.46a
sa kṣattriyas trāṇasahaḥ satāṃ yas BhKir_3.48a
sa khaṇḍanaṃ prāpya parād amarṣavān BhKir_17.60a
sakhā sa yuktaḥ kathitaḥ kathaṃ tvayā BhKir_14.21a
sakhi dayitam ihānayeti sā māṃ BhKir_10.47a
sakhījanasyāpi vilokanīyatām BhKir_8.45d
sakhījanaṃ prema gurūkṛtādaraṃ BhKir_8.11a
sakhīn iva prītiyujo 'nujīvinaḥ BhKir_1.10a
sakhīva kāñcī payasā ghanīkṛtā BhKir_8.51c
sakhīṣu nirvācyam adhārṣṭhyadūṣitaṃ BhKir_8.48c
sakhyā sukhaṃ samabhiyāsyasi cintitāni BhKir_13.71d
sa gataḥ kṣitim uṣṇaśoṇitārdraḥ BhKir_13.31a
sagandharmā dhāma tridaśavanitāḥ svaṃ pratiyayuḥ BhKir_10.63d
sacakitam iva vismayākulābhiḥ BhKir_10.7a
sa cintayaty eva bhiyas tvad eṣyatīr BhKir_1.23c
sacivaḥ śuddha ivādade ca bāṇaḥ BhKir_13.14d
sa jagade vacanaṃ priyam ādarān BhKir_5.16c
sa jagāma vismayam udvīkṣya puraḥ BhKir_6.15a
sa jayyatāyāḥ padavīṃ jigīṣoḥ BhKir_17.17b
sajalajaladharaṃ nabho vireje BhKir_10.19a
sa javena patan paraḥśatānāṃ BhKir_13.26c
sajjanaikavasatiḥ kṛtajñatā BhKir_13.51d
sajjano 'si vijahīhi cāpalaṃ BhKir_13.66a
sajyaṃ dhanur vahati yo 'hipatisthavīyaḥ BhKir_13.71a
satatanaiśatamovṛtam anyataḥ BhKir_5.2b
satatam asitayāminīṣu śambho BhKir_5.44c
satatam asukheṣu pāṇḍavaḥ BhKir_12.3b
satatam asutaraṃ varṇayanty antaram BhKir_5.18b
satataṃ vairikṛtasya cetasi BhKir_2.24b
sa tatāra saikatavatīr abhitaḥ BhKir_6.16a
sa tadojasā vijitasāram BhKir_12.29a
sa tam āruroha puruhūtasutaḥ BhKir_6.1d
sa tamālanibhe ripau surāṇāṃ BhKir_13.24a
sa tam āsasāda ghananīlam BhKir_12.53a
sa taraṅgaraṅgi kalahaṃsakulam BhKir_6.6d
sa tarkayāmāsa viviktatarkaś BhKir_16.1c
satām ivāparvaṇi mārgaṇānāṃ BhKir_17.29c
satāṃ hi vāṇī guṇam eva bhāṣate BhKir_14.11d
sati priyasamāgame BhKir_11.27d
sa tu tatra viśeṣadurlabhaḥ BhKir_2.3c
sa teṣu na sthānam avāpa śokaḥ BhKir_3.34d
sattvam urudhṛti rajastamasī na BhKir_12.5c
sattvavihitam atulaṃ bhujayor BhKir_12.39c
satyaṃkāram ivāntakaḥ BhKir_11.50d
satyāśiṣaḥ samprati bhūmidevāḥ BhKir_3.6b
sa tvad vinā me hṛdayaṃ nikāraḥ BhKir_3.44d
sa tvam ittham upapannapauruṣaḥ BhKir_13.41b
sa dadarśa ketakaśikhāviśadaṃ BhKir_6.10c
sa dadarśa vetasavanācaritāṃ BhKir_6.5c
sa dayāluneva parigāḍhakṛśaḥ BhKir_6.27c
sadarāmarṣanāśini BhKir_15.27b
sadasā gauraveritam BhKir_11.73b
sadānukūleṣu hi kurvate ratiṃ BhKir_1.5c
sadigaśnuvānam iva viśvam ojasā BhKir_12.21d
sad upanyasyati kṛtyavartma yaḥ BhKir_2.3d
sa duḥsahān mantrapadād ivoragaḥ BhKir_1.24d
sadṛśam atanum ākṛteḥ prayatnaṃ BhKir_10.13a
sadmanāṃ viracanāhitaśobhair BhKir_9.34a
sadvāditevābhiniviṣṭabuddhau BhKir_17.11a
sa dhanurmaheṣudhi nibharti BhKir_12.27a
sadhvānaṃ nipatitanirjharāsu mandraiḥ BhKir_7.22a
sa nayāpāditasiddhibhūṣaṇaḥ BhKir_2.32d
sanākavanitaṃ nitambaruciraṃ BhKir_5.27a
sa nipuṇam etya kayācid evam ūce BhKir_10.51d
sa nirjaghānāyudham antarā śaraiḥ BhKir_14.51c
sa nirvavāmāsram amarṣanunnaṃ BhKir_17.7c
santi bhūbhṛti śarā hi naḥ pare BhKir_13.58c
santi ratnanicayāś ca bhūriśaḥ BhKir_13.55b
sa patribhir dūram adūrapātaiḥ BhKir_17.53d
sapadi tad upaninye riktatāṃ nīlakaṇṭhaḥ BhKir_16.63d
sapadi priyarūpaparvarekhaḥ BhKir_13.25a
sapadi harisakhair vadhūnideśād BhKir_10.18a
sapākasasyāhitapāṇḍutāguṇām BhKir_4.1b
sa piṅgākṣaḥ śrīmān bhuvanamahanīyena mahasā BhKir_18.45a
sa piśaṅgajaṭāvaliḥ kirann BhKir_15.47a
sa pumān arthavaj janmā BhKir_11.62a
sapuṣpahāsā vanarājiyoṣitaḥ BhKir_4.28d
sapuṣpahāsāḥ sa niveśavīrudhaḥ BhKir_4.19d
sa pradhvanayyāmbudanādi cāpaṃ BhKir_17.10a
sa prayujya tanaye mahīpater BhKir_13.36a
sa babhāra raṇāpetāṃ BhKir_15.33a
sa bibharti bhīṣaṇabhujaṃgabhujaḥ BhKir_6.32a
sa bhavasya bhavakṣayaikahetoḥ BhKir_13.19a
sabhāyām āgatahriyaḥ BhKir_11.49b
sabhītibhis tatprathamaṃ prapedire BhKir_8.30d
sabheva bhīmā vidadhe gaṇānāṃ BhKir_16.27c
sa bhogasaṃghaḥ śamam ugradhāmnāṃ BhKir_16.48a
samakṣam āditsitayā pareṇa BhKir_17.4c
samatītya bhāti jagatī jagatī BhKir_5.20d
samadadayitapītātāmrabimbādharāṇām BhKir_9.78b
samadaśikhirutāni haṃsanādaiḥ BhKir_10.25a
samadhirūḍham ajena nu jiṣṇunā BhKir_18.9c
samantatas tasya dhanur dudhūṣataḥ BhKir_14.49b
sa mantharāvalgitapīvarastanīḥ BhKir_4.17a
samandhakārīkṛtam uttamācalam BhKir_14.39d
samabhilaṣann upavedi jātavedāḥ BhKir_10.12d
samabhisṛtya bhṛśaṃ javam ojasā BhKir_18.7b
samabhisṛtya rayeṇa kapidhvajaḥ BhKir_18.12b
samam aratniyuge 'yugacakṣuṣaḥ BhKir_18.6b
samam āgatāḥ sapadi vairam āpadaḥ BhKir_12.46d
samam ṛtubhir munināvadhīritasya BhKir_10.36b
samaye yaś ca tanoti tigmatām BhKir_2.38b
samarantavyasaṃyataḥ BhKir_15.8b
samarāyeva samājuhūṣamāṇaḥ BhKir_13.3d
samavatārasamair asamais taṭaiḥ BhKir_5.7b
samavṛttir upaiti mārdavaṃ BhKir_2.38a
samaśnuvānāḥ sahasātiriktatām BhKir_14.33b
samasya guṇadoṣayoḥ BhKir_11.56b
samasya sampādayatā guṇair imāṃ BhKir_14.6a
samaṃ samutpetur upāttaraṃhasaḥ BhKir_14.45b
samākulāyā nicakhāna dūraṃ BhKir_17.31c
samāgatāḥ śakradhanuḥprabhābhidaḥ BhKir_16.58b
samācarācāram upāttaśastro BhKir_3.28c
samājuhāveva vadhūḥ surāpagā BhKir_8.27d
samādade 'straṃ jvalanasya jiṣṇuḥ BhKir_16.49d
samādadhe nāṃśukam āhitaṃ vṛthā BhKir_8.15c
samānakāntīni tuṣārabhūṣaṇaiḥ BhKir_8.25a
samānaduḥkhā iva nas tvadīyāḥ BhKir_3.49c
samānamānān suhṛdaś ca bandhubhiḥ BhKir_1.10b
samānayantīm iva bandhujīvakam BhKir_4.7d
samānavīryānvayapauruṣeṣu yaḥ BhKir_14.23c
samāsajantyā kusumāvataṃsakam BhKir_8.16b
samucchinatsi tvam acintyadhāmā BhKir_18.29c
samucchedena vidviṣām BhKir_11.69b
samucchvasatpaṅkajakośakomalair BhKir_8.24a
samujjihīrṣuṃ jagatīṃ mahābharāṃ BhKir_14.40c
samujjhitajñātiviyogakhedaṃ BhKir_3.8c
samujjhitā yāvadarāti niryatī BhKir_14.56a
samujjhitā yoddhṛbhir abhyamitram BhKir_16.5b
samutsukevāṅkam upaiti siddhiḥ BhKir_3.40d
samuditasādhvasaviklavaṃ ca cetaḥ BhKir_10.5d
samuditaṃ nicayena taḍitvatīṃ BhKir_5.4c
samuditaṃ nu vilaṅghayituṃ nabhaḥ BhKir_5.1d
samuddhatā sindhur anekamārgā BhKir_17.52c
samunnataiḥ kāśadukūlaśālibhiḥ BhKir_8.9a
samunnayan bhūtim anāryasaṃgamād BhKir_1.8c
samunmimīleva cirāya cakṣuḥ BhKir_3.26d
samupadadhan mukulāni mālatīnām BhKir_10.20b
samupayayuḥ kamanīyatāguṇena BhKir_10.40b
samupayayau śiśiraḥ smaraikabandhuḥ BhKir_10.30d
samupekṣeta samunnatiṃ dviṣaḥ BhKir_2.52b
samupeyivān adhipatiṃ sa divaḥ BhKir_6.22b
samullasatprāsamahormimālaṃ BhKir_16.4a
sa mūḍhaḥ paṅkayaty apaḥ BhKir_11.19d
samūlam unmūlayatīva me manaḥ BhKir_1.41b
sametabhinnadvayamūrti tiṣṭhataḥ BhKir_18.33b
sametya sadyaḥ kathanena phenatām BhKir_16.57b
same 'pi yātuṃ caraṇān anīśvarān BhKir_8.22c
sampattiḥ kisalayaśālinīlatānām BhKir_7.28b
sampado 'nuguṇayan sukhaiṣiṇām BhKir_13.44b
samparkaṃ pariharati sma candanānām BhKir_7.29d
sampaśyatām iti śivena vitāyamānaṃ BhKir_15.53a
sampaśyanto janmaduḥkhaṃ pumāṃsaḥ BhKir_18.24b
sampīḍakṣubhitajaleṣu toyadeṣu BhKir_7.12d
sampṛktaṃ vanakarināṃ madāmbusekair BhKir_7.34c
sampede śramasalilodgamo vibhūṣā BhKir_7.5c
samprati labdhajanma śanakaiḥ katham api laghuni BhKir_5.43a
samprāpe nisṛtamadāmbubhir gajendraiḥ BhKir_7.37c
samprāptayā sampriyatām asubhyaḥ BhKir_17.4b
samprāptuṃ vanagajadānagandhi rodhaḥ BhKir_7.32b
samprāpte vapuṣi sahatvam ātapasya BhKir_7.7b
samprāpnuyāṃ vijayam īśa yayā samṛddhyā BhKir_18.43c
samprīyamāṇo 'nubabhūva tīvraṃ BhKir_17.13a
sambhavanti matayo bhavacchidaḥ BhKir_5.22d
sambhavanti viramanti cāpadaḥ BhKir_13.69b
sambhavānāṃ bhūtim ivoddhariṣyan BhKir_3.39b
sambhāvanām arthavatīṃ kriyābhiḥ BhKir_3.51b
sambhāvanāyām adharīkṛtāyāṃ BhKir_17.42c
sambhāvanā hy adhikṛtasya tanoti tejaḥ BhKir_6.46d
sambhinnām aviralapātibhir mayūkhair BhKir_7.23a
sambhinnair ibhaturagāvagāhanena BhKir_7.11a
sambhogakṣamagahanām athopagaṅgaṃ BhKir_7.26a
sambhramajvalitaṃ manaḥ BhKir_15.2d
samyagdṛṣṭis tasya paraṃ paśyati yas tvāṃ BhKir_18.28c
sa yauvarājye navayauvanoddhataṃ BhKir_1.22a
sarajasatām avaner apāṃ nipātaḥ BhKir_10.20d
sarajasam apahāya ketakīnāṃ BhKir_10.26a
sa rathāṅganāmavanitāṃ karuṇair BhKir_6.8c
sarabhasam avalambya nīlam anyā BhKir_10.54a
sarasiruhajanmanaḥ prajāḥ BhKir_12.35b
saritaḥ prahāsam iva phenam apām BhKir_6.10d
sariduttarīyam iva saṃhatimat BhKir_6.6c
sarūpatāṃ pārtha guṇā bhajante BhKir_3.49d
sarojapattre nu vilīnaṣaṭpade BhKir_8.35a
saroruhiṇyā śirasā namann api BhKir_4.34b
saroruhair asphuṭapattrapaṅktibhiḥ BhKir_8.25b
saroṣam ulkeva papāta bhīṣaṇā BhKir_14.49c
sarpanmahādhūma ivādrivahniḥ BhKir_17.2d
sarvagāpi dadṛśe vanitānāṃ BhKir_9.63c
sarvathāyam anuyāti sāyakaḥ BhKir_13.45b
sarvadā ka iva vā sahiṣyate BhKir_13.66b
sarvair bhāvair nāvṛto 'nādiniṣṭhaḥ BhKir_18.40b
salalitacalitatrikābhirāmāḥ BhKir_10.52a
salīlam āsaktalatāntabhūṣaṇaṃ BhKir_8.16a
saleśam ulliṅgitaśātraveṅgitaḥ BhKir_14.2a
savapuṣām iva cittarāgam ūhur BhKir_10.43c
sa vapuṣmān iva puṇyasaṃcayaḥ BhKir_2.56d
sa varṇiliṅgī viditaḥ samāyayau BhKir_1.1c
sa valkavāsāṃsi tavādhunāharan BhKir_1.35c
sa vaṃśasyāvadātasya BhKir_11.75a
savārije vāriṇi rāmaṇīyakam BhKir_4.4b
sa vāritaḥ kiṃ bhavatā na bhūpatiḥ BhKir_14.8b
savigrahaṃ darpam ivādhipaṃ gavām BhKir_4.11d
sa vijitajagattrayodayam BhKir_12.6b
sa vidhātā nṛpatīn madoddhataḥ BhKir_2.47b
sa vidheyapadeṣu dakṣatāṃ BhKir_2.12c
savinayam aparābhisṛtya sāci BhKir_10.57a
savibhramādhūtakarāgrapallavo BhKir_8.49c
sa vivasvān iva medinīpatiḥ BhKir_2.38d
savismayam udāhṛtaḥ BhKir_11.72d
savismayaṃ rūpayato nabhaścarān BhKir_8.26c
sa vṛṣadhvajasāyakāvabhinnaṃ BhKir_13.28a
sa veda niḥśesam aśeṣitakriyaḥ BhKir_1.20b
savyalīkam avadhīritakhinnaṃ BhKir_9.45a
savyājaṃ nijakariṇībhir āttacittāḥ BhKir_7.24c
savrīḍamandair iva niṣkriyatvān BhKir_3.46a
saśaram anaṅgam aśokapallaveṣu BhKir_10.32d
sasaciva iva nirjane 'pi tiṣṭhan BhKir_10.14c
sasattvaratide nityaṃ BhKir_15.27a
sa sadā phalaśālinīṃ kriyāṃ BhKir_2.31c
sa santataṃ darśayate gatasmayaḥ BhKir_1.10c
sa samuddharatā vicintya tena BhKir_13.34a
sa sampradhāryaivam ahāryasāraḥ BhKir_16.25a
sasarja vṛṣṭiṃ parirugṇapādapāṃ BhKir_17.60c
sasalilavalkalabhārabhugnaśākhaḥ BhKir_10.9b
sasādhvasam ivāśrayam BhKir_11.7d
sa sāyakān sādhvasaviplutānāṃ BhKir_17.21a
sasārabāṇo 'yug alocanasya BhKir_15.50b
sasāra bāṇo 'yugalocanasya BhKir_15.50d
sa sāsiḥ sāsusūḥ sāso BhKir_15.5a
sasuracāpam anekamaṇiprabhair BhKir_5.12a
sasurāsurasya jagataḥ śaraṇam BhKir_18.22d
sa sauṣṭhavaudāryaviśeṣaśālinīṃ BhKir_1.3c
sasmitāni vadanāni vadhūnāṃ BhKir_9.51c
sasyande mada iva śīkaraḥ kareṇoḥ BhKir_7.33d
sasvaje dayitayā hṛdayeśaḥ BhKir_9.48d
sahacaritāny amṛgāṇi kānanāni BhKir_10.5b
sahajetare jayaśamau dadhatī BhKir_6.22c
sahate na jano 'py adhaḥkriyāṃ BhKir_2.47c
sahate nānyasamunnatiṃ yayā BhKir_2.21d
saha pūrvataraṃ nu cittavṛtter BhKir_13.27c
sa havyavāhaḥ prayayau parābhavam BhKir_16.61d
sahaśaradhi nijaṃ tathā kārmukaṃ BhKir_18.16a
sahasā bhayād iva rarāsa bhūdharaḥ BhKir_12.45d
sahasā rugṇrayaḥ sa sambhrameṇa BhKir_13.30b
sahasā vidadhīta na kriyām BhKir_2.30a
sahasā samutpipatiṣoḥ phaṇinaḥ BhKir_6.15b
sahasā saṃhatim aṃhasāṃ vihantum BhKir_5.17b
sahasopagataḥ savismayaṃ BhKir_2.56a
sahātmalābhena samutpatadbhir BhKir_17.19c
sahāpakṛṣṭair mahatāṃ na saṃgataṃ BhKir_14.22c
sahāyasādhyāḥ pradiśanti siddhayaḥ BhKir_14.44d
sahārthanāśena nṛpo 'nujīvinā BhKir_14.8d
sahiṣṇavo neha yudhām abhijñā BhKir_16.2c
saheta kopajvalitaṃ guruṃ kaḥ BhKir_3.20b
sahaiva cāpān munibāṇasaṃhatiḥ BhKir_14.56b
saṃkrāntacandanarasāhitavarṇabhedaṃ BhKir_8.57a
saṃkhyāyām udyatāṅguliḥ BhKir_11.62d
saṃgatāv upararāma ca lajjā BhKir_9.44d
saṃgatāsu dayitair upalebhe BhKir_9.42c
saṃgatena tapasaḥ phalaṃ tvayā BhKir_13.54d
saṃgamaś ca dayitaiḥ sma nayanti BhKir_9.71c
saṃgharṣayogād iva mūrchitāni BhKir_16.8c
saṃjajñe yutakam ivāntarīyam ūrvoḥ BhKir_7.14d
saṃtataṃ timiram indur udāse BhKir_9.22b
saṃtataṃ niśamayanta utsukā BhKir_13.47a
saṃtāpaṃ viramayati sma mātariśvā BhKir_7.10d
saṃtāpe diśatu śivaḥ śivāṃ prasaktim BhKir_5.50b
saṃdadhe dhanuṣi neṣum anaṅgaḥ BhKir_9.52d
saṃdarśanaṃ lokaguror amogham BhKir_3.7c
saṃdehayati me manaḥ BhKir_11.14d
saṃdhatte bhṛśam aratiṃ hi sadviyogaḥ BhKir_5.51d
saṃdhānam utkarṣam iva vyudasya BhKir_16.20c
saṃdhānaṃ suradhanuṣaḥ prabhā maṇīnām BhKir_7.16d
saṃdhyayā gaganapaścimabhāgaḥ BhKir_9.9b
saṃdhyayānuvidadhe viramantyā BhKir_9.10c
saṃnikāśayitum agrataḥ sthitaṃ BhKir_13.35c
saṃnikṛṣṭaratibhiḥ suradārair BhKir_9.34c
saṃnipatya śanakair iva nimnād BhKir_9.11c
saṃnibaddham apahartum ahāryaṃ BhKir_18.30a
saṃnivṛttim apathān mahāpadaḥ BhKir_13.43b
saṃmārjann aruṇamadasrutī kapolau BhKir_7.33c
saṃmūrchatāṃ rajatabhittimayūkhajālair BhKir_5.41a
saṃmūrchann alaghuvimānarandhrabhinnaḥ BhKir_7.1c
saṃmūrchan pratininadair adhityakāsu BhKir_7.22b
saṃrambhacyutam iva śṛṅkhalaṃ cakāśe BhKir_7.31d
saṃrambhatāmrāyatalocanasya BhKir_17.8b
saṃrambhavegojjhitavedaneṣu BhKir_17.49a
saṃrambhād abhipatato rathāñ javena BhKir_7.19b
saṃrāvavihataśrutiḥ BhKir_15.43b
saṃrejire surasarijjaladhautahārās BhKir_8.56c
saṃvātā muhur anilena nīyamāne BhKir_7.14a
saṃvāhituṃ samupayān iva mandamandam BhKir_9.76b
saṃvidhātum abhiṣekam udāse BhKir_9.32a
saṃvṛṇoti khalu doṣam ajñatā BhKir_13.63d
saṃvṛto 'rcicayiṣur divaukasaḥ BhKir_13.65b
saṃśayya karṇādiṣu tiṣṭhate yaḥ BhKir_3.14b
saṃśayya kṛcchreṇa nṛpaiḥ prapannaḥ BhKir_3.42b
saṃsaktair aguruvaneṣu sāṅgahāram BhKir_7.37b
saṃsaktau kim asulabhaṃ mahodayānām BhKir_7.27c
saṃsatsu jāte puruṣādhikāre BhKir_3.51c
saṃsiddhāv iti karaṇīyasaṃnibaddhair BhKir_7.17a
saṃsevante dānaśīlā vimuktya BhKir_18.24a
saṃskāravattvād ramayatsu cetaḥ BhKir_17.6a
saṃsmṛtir bhava bhavaty abhavāya BhKir_18.27d
saṃhatāny api nunoda tamāṃsi BhKir_9.28b
saṃhatyā paritaḥ sitaiḥ BhKir_11.3b
saṃhṛtā nu kakubhas timireṇa BhKir_9.15d
saṃhṛtāyatakīrtibhiḥ BhKir_15.11b
saṃhrādikaṇṭhābharaṇāḥ patantaḥ BhKir_18.19b
sākāṅkṣam anupaskāraṃ BhKir_11.38c
sākṣād ahaṃkāram ivālalambe BhKir_17.55d
sāci locanayugaṃ namayantī BhKir_9.44a
sā tūryadhvanitagabhīram āpatantī BhKir_7.18c
sādayann iva mado 'valalambe BhKir_9.36d
sādaraṃ dadṛśire vanitābhiḥ BhKir_9.6c
sādito bhayakarā parirambhe BhKir_9.67b
sādṛśyaṃ gatam apanidracūtagandhair BhKir_5.26a
sādṛśyaṃ dadhati gabhīrameghaghoṣair BhKir_7.39a
sādṛśyaṃ nilayananiṣprakampapakṣair BhKir_7.20c
sādṛśyaṃ yayur aruṇāṃśurāgabhinnair BhKir_7.8c
sādrijaladhijalavāhapathaṃ BhKir_12.21c
sādhaneṣu hi rater upadhatte BhKir_9.35c
sādhuvṛttān api kṣudrā BhKir_11.25c
sāntvapūrvam abhinītihetukaṃ BhKir_13.36c
sāndratām adharapallavarāgaḥ BhKir_9.62d
sāndrāñjjanaśyāmarucaḥ payodāḥ BhKir_16.53d
sāphalyam astre ripupauruṣasya BhKir_16.49a
sāphalyaṃ yayur amarāṅganopabhuktāḥ BhKir_7.28c
sāmagrī khurapadavī turaṅgamāṇām BhKir_7.21d
sāmi majjati ravau na vireje BhKir_9.5c
sāmodāḥ kusumataruśriyo viviktāḥ BhKir_7.28a
sāmyaṃ gatenāśaninā maghonaḥ BhKir_17.51a
sāyakair avasāyakaiḥ BhKir_15.37b
sāyamaṇḍalam abhi tvarayantyaḥ BhKir_9.6b
sārato na virodhī naḥ BhKir_15.22c
sāraṃ vineṣyan sagaṇasya śatroḥ BhKir_16.25b
sārkāṃśunā vāridhir ūrmiṇeva BhKir_17.56d
sārvakāmikam ṛte bhavatas tat BhKir_18.25d
sā lakṣmīr upakurute yayā pareṣām BhKir_7.28d
sāvalepam upalipsate parair BhKir_13.56a
sāvitrīm aṃśusaṃhatim BhKir_15.40d
sāvegam agrāṅgulir asya tūṇau BhKir_17.38b
sāśaṅkaṃ payasi samīrite kareṇa BhKir_7.33b
sā sarvataḥ pūrvasarīva saṃdhyā BhKir_16.33b
sā saṃhṛteva parivṛttim iyāya rātriḥ BhKir_9.74d
sāsrāvasaktakamaniyaparicchadānām BhKir_7.40a
sāhivīcir iva sindhur uddhato BhKir_13.70c
sitacchadānām apadiśya dhāvatāṃ BhKir_4.30a
sitaturage na cacāla nartakīnām BhKir_10.41d
sitaturage vijayaṃ na puṣpamāsaḥ BhKir_10.35d
sitalohāgranakhaḥ kham āsasāda BhKir_13.25b
sitavājine nijagadū rucayaś BhKir_6.9a
sitasapteś ca vidhāsyatoḥ sahārtham BhKir_13.19b
sitāmbudacchedatirohitātapam BhKir_4.29b
sindūraiḥ kṛtarucayaḥ sahemakakṣyāḥ BhKir_7.8a
sindhor babhāra salilaṃ śayanīyalakṣmīm BhKir_8.57d
siṣicur avanim ambuvāhāḥ śanaiḥ BhKir_18.17a
sītkṛtāni nayanārdhanimeṣāḥ BhKir_9.50b
sīdatām anubhavann ivārthināṃ BhKir_13.60c
sīmānam anyair atidustaraṃ saḥ BhKir_17.55b
sukaras taruvat sahiṣṇunā BhKir_2.50c
sukumāram ekam aṇu marmabhidām BhKir_6.40a
sukṛtaḥ pariśuddha āgamaḥ BhKir_2.33c
sukham ivānubabhūva kapidhvajaḥ BhKir_18.3b
sukham ujjhanti na dhāma māninaḥ BhKir_2.20d
sukhasaṅginaṃ prati sukhāvajitiḥ BhKir_6.43d
sukhena labhyā dadhataḥ kṛṣīvalair BhKir_1.17a
sukhopaviṣṭaṃ munim ābabhāṣe BhKir_3.4d
sugeṣu durgeṣu ca tulyavikramair BhKir_14.32a
sujayaḥ khalu tādṛg antare BhKir_2.52c
sutaṃ pāṇḍor vīraṃ jaladam iva bhāsvān abhiyayau BhKir_18.45d
sutādapacitiṃ hariḥ BhKir_11.9b
sutā na yūyaṃ kim u tasya rājñaḥ BhKir_3.13a
sutena pāṇḍoḥ kalamasya gopikāṃ BhKir_4.9c
sudurgrahāntaḥkaraṇā hi sādhavaḥ BhKir_14.1d
sudurlabhāḥ sarvamanoramā giraḥ BhKir_14.5d
sudurlabhe nārhati ko 'bhinandituṃ BhKir_4.4c
suduścarām ācaratā tapasyām BhKir_3.22b
sudustyajās tyajanto 'pi BhKir_11.35c
suduḥsahaṃ prāpya nikāram īdṛśam BhKir_1.43b
subhruvo janayati sma vibhūṣāṃ BhKir_9.44c
sumeruśṛṅgād iva bimbam ārkaṃ BhKir_16.31c
suyodhanaṃ vā na guṇair atītāḥ BhKir_3.13b
surakusumanipātair vyomni lakṣmīr vitene BhKir_3.60b
surakusumam iyāya citraṃ divaḥ BhKir_18.17b
surakṛtyam etad avagamya BhKir_12.36a
suraktagopījanagītaniḥsvane BhKir_4.33b
suragajasya gataṃ haricandanaiḥ BhKir_5.47d
suranimnagām upayatīḥ saritaḥ BhKir_6.16d
surapatitanaye 'parā nirāse BhKir_10.52c
surapatisūnuvilobhanāya jagmuḥ BhKir_10.1d
surabhimukhahimāgamāntaśaṃsī BhKir_10.30c
surabhiṣu phaleṣu mānasam BhKir_12.4b
suravadhūparibhuktalatāgṛhāḥ BhKir_5.5b
surasacivāpsarasāṃ jahāra cetaḥ BhKir_10.6b
surasadmayānasumukhī janatā BhKir_6.42d
surasariti paraṃ tapo 'dhigacchan BhKir_10.12a
surasundarīr iti vaco 'bhidadhe BhKir_6.39d
surastriyaḥ sāmyaguṇān nirāsire BhKir_8.29d
surāṅganā gopaticāpagopuraṃ BhKir_8.1c
surāṅganānām anusānuvartmanaḥ BhKir_8.26b
surāṅganānāṃ praviluptacandanāḥ BhKir_8.33b
surāṅganās trāsaviloladṛṣṭayaḥ BhKir_8.45b
surebhā vāvipattayaḥ BhKir_15.16b
surebhāvā vipattayaḥ BhKir_15.16d
sulabhā ramyatā loke BhKir_11.11c
sulabhaiḥ sadā nayavatāyavatā BhKir_5.20a
sulabho hi dviṣāṃ bhaṅgo BhKir_11.53c
susahaṃ babhūva na ca siddhatāpasaiḥ BhKir_12.16d
suhṛtkulānīva dhanūṃṣi tasthuḥ BhKir_16.28d
suhṛtprayuktā iva narmavādāḥ BhKir_17.33c
suhṛdaḥ sakhāyam iva taṃ marutaḥ BhKir_6.3d
suhṛdaḥ sahajās tathetare BhKir_2.45a
sūnunā dadṛśe puraḥ BhKir_11.2b
sṛjantam ājāviṣusaṃhatīr vaḥ BhKir_3.20a
setutvaṃ dadhati payomucāṃ vitāne BhKir_7.19a
senānyā te jagadire BhKir_15.7c
sevyānāṃ hatavinayair ivāvṛtānāṃ BhKir_7.29c
sehire na kiraṇā himaraśmer BhKir_9.30c
sainyena ninye vinatāsutānām BhKir_16.48b
soḍhavān no daśām antyāṃ BhKir_11.53a
soḍhāvagītaprathamāyudhasya BhKir_17.28a
sotkaṇṭhaṃ kim api pṛthāsutaḥ pradadhyau BhKir_5.51c
sotkaṇṭhaṃ dhvanir upaśuśruve rathānām BhKir_7.22d
sotkaṇṭhair amaragaṇair anuprakīrṇān BhKir_7.2a
sotpalāni ca madhūni yuvānaḥ BhKir_9.51d
sotpalo rajatakumbha ivenduḥ BhKir_9.32d
so 'yam ity anupapannasaṃśayaḥ BhKir_13.45c
sormividrumavintānavibhāsā BhKir_9.9c
saukumāryaguṇasambhṛtakīrtir BhKir_9.49c
saudhajālapatitā ravibhāsaḥ BhKir_9.6d
saurīva tārādhipadhāmni dīptiḥ BhKir_16.17d
skandheṣu saṃśleṣavatāṃ tarūṇām BhKir_16.30b
skhalati hy atra tathā bhṛśaṃ mano me BhKir_13.6b
skhalanti sādhuṣv api mānasāni BhKir_3.53d
stanabharanamitāṅgīr aṅganāḥ prītibhājaḥ BhKir_6.47b
stanātibhārād udarāṇi namratām BhKir_8.24d
stanopapīḍaṃ nunude nitambinā BhKir_8.16c
stanopapīḍaṃ parirabdhukāmā BhKir_3.54d
stambaṃ viṣāṇena mahān ivebhaḥ BhKir_17.51d
stambham anubhavati śāntamarud- BhKir_12.28c
stimitam amarabhartur draṣṭum akṣṇāṃ sahasram BhKir_6.47d
stimitasamādhiśucau pṛthātanūje BhKir_10.62b
stutir iti jagade hareḥ sūnunā BhKir_18.21d
stuvanti gurvīm abhidheyasampadaṃ BhKir_14.5a
stṛṇatā tṛṇaiḥ pratiniśaṃ mṛdubhiḥ BhKir_6.26c
sthagitaśailataṭābhabhujāntaraḥ BhKir_18.4b
sthāneṣu viṣṭabdhatayā na dehaḥ BhKir_16.22b
sthitaprayāteṣu sasauṣṭhavaś ca BhKir_16.22c
sthitam avāṅ muninā śaśimaulinā BhKir_18.9b
sthitam unnate tuhinaśaila- BhKir_12.21a
sthitam urujaghanasthalātibhārād BhKir_10.60c
sthitaṃ jalādarśa ivāṃśumālinam BhKir_14.41d
sthitaṃ viśuddhe nabhasīva sattve BhKir_17.48a
sthitaḥ prāstasya dāyādair BhKir_11.45c
sthitā kathaṃ śailajanāśuge dhṛtiḥ BhKir_14.10d
sthitā tejasi mānyatā BhKir_15.21d
sthitāni jitvā navasaikatadyutiṃ BhKir_8.23c
sthitāya te tatpataye namo namaḥ BhKir_18.41d
sthitim aprāpya mṛge gataḥ praṇāśam BhKir_13.33b
sthitiṃ samīkṣyobhayathā parīkṣakaḥ BhKir_14.24c
sthitena sthirakīrtinā BhKir_15.7b
sthityatikrāntibhīrūṇi BhKir_11.54a
sthiradaṃṣṭrogramukhaṃ mahendrasūnuḥ BhKir_13.1d
sthiradvirephāñjanaśaritodarair BhKir_8.11c
sthirapūrṇāyatacāpamaṇḍalasthaḥ BhKir_13.17b
stheyasīṃ dadhatam aṅgasaṃhatim BhKir_13.50b
stheyāñ jayan harituraṅgamaketulakṣmīm BhKir_13.71b
snapitanavalatātarupravālair BhKir_5.44a
snehena paritastare BhKir_11.8b
sparśasukham anubhavantam umā- BhKir_12.20c
spaṣṭatārakam iyāya nabhaḥ śrīr BhKir_9.16c
spaṣṭadvimūrtir dadṛśe sa bhūtaiḥ BhKir_17.57d
spaṣṭo 'py avispaṣṭavapuḥprakāśaḥ BhKir_17.2c
spṛhaṇīyaguṇair mahātmabhiś BhKir_2.34a
sphuṭatā na padair apākṛtā BhKir_2.27a
sphuṭadanalpaśilāravadāruṇaḥ BhKir_18.2c
sphuṭann iva dharādharaḥ BhKir_15.34d
sphuṭapauruṣam āpapāta pārthas BhKir_13.32a
sphuṭabaddhasaṭonnatiḥ sa dūrād BhKir_13.2a
sphuṭam abhilaṣitaṃ babhūva vadhvā BhKir_10.44c
sphuṭasarojavanā javanā nadīḥ BhKir_5.7d
sphuṭahaṃsasārasavirāvayujaḥ BhKir_6.4b
sphuṭaṃ visasre savitur mayūkhaiḥ BhKir_16.35b
sphuratpiśaṅgamaurvīkaṃ BhKir_15.39a
sphuradadharoṣṭham asūyayā kayācit BhKir_10.56b
sphurad asādhor vivṛṇoti vāgasiḥ BhKir_14.12d
sphuradulkākṛti vikṣipan vaneṣu BhKir_13.26b
sphurantam ugeṣumayūkhamālinam BhKir_14.58b
sphurannakhāṃśūtkaramañjarībhṛtaḥ BhKir_8.5b
sphuritaṃ manogatam ivākṛtayaḥ BhKir_6.9d
smayata iva sma madhuṃ nidāghakālaḥ BhKir_10.36d
smaraṇīyādhunātanī BhKir_11.34b
smaradāyinaḥ smarayati sma bhṛśaṃ BhKir_6.13c
smartuṃ diśanti na divaḥ surasundarībhyaḥ BhKir_5.28d
smartuṃ na śakyaḥ kim utādhikartum BhKir_3.44b
smaryate tanubhṛtāṃ sanātanaṃ BhKir_13.42a
smaryate na vyatikramaḥ BhKir_11.76d
smitasubhagaikalasatkapolalakṣmīḥ BhKir_10.57b
smitodayādarśitadantakesaraiḥ BhKir_4.14b
syandanā no caturagāḥ BhKir_15.16a
syandanā no ca turagāḥ BhKir_15.16c
srag āsyapaṅktiḥ śavabhasma candanaṃ BhKir_18.32c
sraja upari vitatya sātānikīḥ BhKir_18.20b
srajaṃ na kācid vijahau jalāvilāṃ BhKir_8.37c
srastoragapratisareṇa kareṇa pāṇiḥ BhKir_5.33d
srotobhir madajalam ujjhatām ajasram BhKir_7.38b
srotobhis tridaśagajā madaṃ kṣarantaḥ BhKir_7.8b
svaketubhiḥ pāṇḍuranīlapāṭalaiḥ BhKir_16.58a
svagocare saty api vittahāriṇā BhKir_8.13a
svacchāny ākulitāny api BhKir_11.54b
svadharma ity eva nivṛttakāraṇaḥ BhKir_1.13b
svadharmam anurundhante BhKir_11.78a
svadhāmnā lokānāṃ tam upari kṛtasthānam amarās BhKir_18.47c
svantam antavirasā jigīṣatāṃ BhKir_13.52c
svapauruṣeṇeva śarāsanena BhKir_17.1d
svabalavyasane 'pi pīḍyamānaṃ BhKir_13.15c
svam ālalambe balam indumauliḥ BhKir_17.34d
svam iva puruṣakāraṃ śailam abhyāsasāda BhKir_5.52d
svayam artha ivābhivāñchitas BhKir_2.54c
svayam urasi śravaṇotpalena jaghne BhKir_10.56d
svayaśāṃsi vikramavatām avatāṃ BhKir_6.45c
svayaṃ pradugdhe 'sya guṇair upasnutā BhKir_1.19c
svayaṃ saṃrādhyaivaṃ śatamakham akhaṇḍena tapasā BhKir_10.63a
svarucaṃ kīrtim ivottamāṃ dadhānaḥ BhKir_13.34b
svavapur atimanoharaṃ haraṃ BhKir_18.15c
svaśarīrendriyavargatāpanī BhKir_2.42b
svastham abhidadṛśire sahasā BhKir_12.48c
svāditaḥ svayam athaidhitamānaṃ BhKir_9.55a
svādyate yuvatibhir madhuvāraḥ BhKir_9.53d
svābhāso bharavān uta BhKir_15.22d
svām āpadaṃ projjhya vipattimagnaṃ BhKir_17.40c
svārādhyasya marutvataḥ BhKir_11.46d
svid iti vegavaśān mumuhe gaṇaiḥ BhKir_18.9d
svyāpasavyadhvanitogracāpaṃ BhKir_17.25a
hatadvipanagaṣṭhyūta- BhKir_15.24c
hatavegaṃ vinayena tāvatā BhKir_2.48b
hataḥ sma tasya hataśaktipelave BhKir_12.5d
hatāhatety uddhatabhīṣmaghoṣaiḥ BhKir_16.5a
hantā gurur yasya sa jāmadagnyaḥ BhKir_3.18b
hantā purāṃ bhūri pṛṣatkavarṣaṃ BhKir_17.32c
hantum abhipatati pāṇḍusutaṃ BhKir_12.36c
hantum arhati śareṇa daṃṣṭriṇam BhKir_13.50d
harati mano madhurā hi yauvanaśrīḥ BhKir_10.17d
haranti rāmāḥ kṛtakair apīhitaiḥ BhKir_8.46d
harapṛthāsutayor dhvanir utpatann BhKir_18.2a
harasainikāḥ pratibhaye 'pi BhKir_12.48a
harikāntaḥ sudhāsitaḥ BhKir_15.45b
hariṇais tulyavṛttitām BhKir_11.58b
haritatṛṇodgamaśaṅkayā mṛgībhiḥ BhKir_5.38b
haritanayadhāma dūragam BhKir_12.16b
haritanayāvayaveṣu locanāni BhKir_10.39d
haridaśvaḥ kamalākarān iva BhKir_2.46d
harinmaṇiśyāmam udagravigrahaṃ BhKir_14.41a
harer apetasya ca śailarandhrāt BhKir_17.46b
hartum arhasi varāhabhedinaṃ BhKir_13.41c
harmyeṣu mālyamadirāparibhogagandhān BhKir_9.76c
havir iva vitataḥ śikhāsamūhaiḥ BhKir_10.12c
hasantīva mahāsayaḥ BhKir_15.9d
hasitabhinnatamisracayaṃ puraḥ BhKir_5.2c
hastena diṅnāga ivādriśṛṅgam BhKir_17.10b
hastena nistriṃśabhṛtā sa dīptaḥ BhKir_17.56c
haṃsā bṛhantaḥ surasadmavāhāḥ BhKir_18.19a
hārayaṣṭim iva vāsaralakṣmīm BhKir_9.2d
hitaṃ manohāri ca durlabhaṃ vacaḥ BhKir_1.4d
hitān na yaḥ saṃśṛṇute sa kiṃprabhuḥ BhKir_1.5b
hite niyojyaḥ khalu bhūtim icchatā BhKir_14.8c
hitopadeśair upakāravantaḥ BhKir_18.29b
himagaurair acalādhipaḥ śirobhiḥ BhKir_5.17d
himaśailena samaṃ vididyute BhKir_15.47d
himācalaḥ kṣība ivācakampe BhKir_16.46d
hṛtapriyādṛṣṭivilāsavibhramā BhKir_4.3c
hṛtavītarāgamanasāṃ nanu vaḥ BhKir_6.43c
hṛtasya śeṣān iva kuṅkumasya tān BhKir_8.34c
hṛtā guṇair asya bhayena vā munes BhKir_14.61a
hṛtā hṛtāsārakaṇena vāyunā BhKir_4.35b
hṛtāḥ pralobhād iva vegibhir jalaiḥ BhKir_8.39b
hṛte 'pi tasmin salilena śuklatāṃ BhKir_8.38c
hṛtottarīyāṃ prasabhaṃ BhKir_11.49a
hṛttottaraṃ tattvavicāramadhye BhKir_17.43c
hṛdayagrāhiṇi maṅgalāspade BhKir_2.26b
hṛdayam avalalambe rātrisambhogalakṣmīḥ BhKir_9.78d
hṛdayam ahṛdayā na nāma pūrvaṃ BhKir_10.47c
hṛdayaśrotrabhid utpapāta nādaḥ BhKir_13.21d
hṛdayaṃ nirṇayam eva dhāvati BhKir_2.29b
hṛdayāni samāviveśa sa BhKir_3.59c
hṛdyatām upayayau ramaṇānām BhKir_9.57b
hetuṃ tadabhyāgamane parīpsuḥ BhKir_3.4c
hemakumbha iva pūrvapayodher BhKir_9.23c
haimīṣumālā śuśubhe BhKir_15.43c
hradāmbhasi vyastavadhūkarāhate BhKir_8.43a
hradair ivārkaniṣpītaiḥ BhKir_15.17c
hrādaṃ nigṛhṇanti na dundubhīnām BhKir_16.8d
hriyate viṣayaiḥ prāyo BhKir_11.10c
hrītam iva nabhasi vītamale BhKir_12.13c
hrītaya agalitanīvi nirasyann BhKir_9.48a
hrīnirāsam apade kupitāni BhKir_9.65b
hrīvimohavirahād upalebhe BhKir_9.54c
hrepayantīndumaṇḍalam BhKir_11.64d
hrepayann ahimatejasaṃ tviṣā BhKir_13.41a