Bharavi: Kiratarjuniya Text follows that commented on by Mallinaatha, also as regards e.g.\ word-division; note that there are often other possible word-divisions (especially in the citra-verses of sarga 15) and quite a few variants in the texts of other commentators. Input by Harunaga Isaacson. PADA INDEX ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ अकलाधिपभृत्यदर्शितं BhKir_3.59a अकुसुमान् दधतं न महीरुहः BhKir_5.10d अकृत्रिमप्रेमरसाभिरामं BhKir_3.37a अकृत्रिमप्रेमरसाहितैर् मनो BhKir_8.46c अकृशपरिणाहशालिनि BhKir_12.20b अकृशम् अकृशलक्ष्मीश् चेतसाशंसितं स BhKir_5.52c अकृष्टपच्या इव सस्यसम्पदः BhKir_1.17b अक्षमिष्ट तद् अयं प्रमाद्यतां BhKir_13.63c अक्षाग्रक्षतसुरवेश्मवेदिकानाम् BhKir_7.12b अखण्डम् आखण्डलतुल्यधामभिश् BhKir_1.29a अखण्डितं पाण्डवसायकेभ्यः BhKir_17.30c अखिलम् इदम् अमुष्य गैरीगुरोस् BhKir_5.21a अखिलं हि हिनस्ति भूधरं BhKir_2.51c अगणितगुरुमानलज्जयासौ BhKir_10.56c अगणैर् इव किं यशः BhKir_15.8d अगताव् अरिदृष्टिगोचरं BhKir_3.57c अगम्यरूपां पदवीं प्रपित्सुना BhKir_1.9b अगरीयान् न पदं नृपश्रियः BhKir_2.14d अगुणेषु तस्य धियम् अस्तवतः BhKir_6.21b अगूढभावापि विलोकने सा BhKir_3.36c अगूढहासस्फुटदन्तकेसरं BhKir_8.36a अगोचरे वाग् इव चोपरेमे BhKir_17.11c अग्रसानुषु नितान्तपिशङ्गैर् BhKir_9.7a अघोपघातं मघवा विभूत्यै BhKir_11.80c अङ्गनास्यचषकैर् मधुवारः BhKir_9.57d अङ्गराग इव लोहितरागः BhKir_9.27d अङ्गान्य् अभिन्नम् अपि तत्त्वविदां मुनीनां BhKir_15.53c अङ्गैः परिकृशैर् अपि BhKir_11.5b अचकमत सपल्लवां धरित्रीं BhKir_10.49a अचलनलिनलक्ष्मीहारि नालं बभूव BhKir_6.47c अचलसंचलनाहरणो रणः BhKir_18.8b अचित्ततायाम् अपि नाम युक्ताम् BhKir_17.47a अचिरांशुविलासचञ्चला BhKir_2.19c अचिरेण परस्य भूयसीं BhKir_2.9a अजन्मा पुरुषस् तावद् BhKir_11.70a अजिह्मम् ओजिष्ठम् अमोघम् अक्लमं BhKir_14.57a अणीयसे विश्वविधारिणे नमो BhKir_18.41a अणुर् अप्य् उपहन्ति विग्रहः BhKir_2.51a अतर्कितं पाणितलान् निपेतुः BhKir_16.29c अतः प्रकर्षाय विधिर् विधेयः BhKir_3.17c अतिदूरगं युतम् अमोघतया BhKir_6.40b अतिपातितकालसाधना BhKir_2.42a अतिप्रसङ्गाद् विहितागसो मुहुः BhKir_8.33c अतिमूढ उदस्यते नयान् BhKir_2.49c अतिवीर्यवतीव भेषजे BhKir_2.4c अतिशयितवनान्तरद्युतीनां BhKir_10.8a अतीतसंख्या विहिता ममाग्निना BhKir_14.10a अतीत्य वाचां मनसां च गोचरं BhKir_18.41c अतो ऽर्हसि क्षन्तुम् असाधु साधु वा BhKir_1.4c अत्तान वह्निः पवनानुवृत्त्या BhKir_16.52d अत्यन्तम् अगुणः पुमान् BhKir_15.15b अत्यर्थं दुरुपसदाद् उपेत्य दूरं BhKir_7.9a अथ कृतकविलोभनं विधित्सौ BhKir_10.17a अथ क्षमाम् एव निरस्तसाधनश् BhKir_1.44a अथ चेद् अवधिः प्रतीक्ष्यते BhKir_2.16a अथ जयाय नु मेरुमहीभृतो BhKir_5.1a अथ ददृशे पिहितोष्णरश्मिबिम्बः BhKir_4.37b अथ दीपितवारिवाहवर्त्मा BhKir_13.20a अथ दीर्घतमं तमः प्रवेक्ष्यन् BhKir_13.30a अथ निश्चित्य गिरं गरीयसीम् BhKir_2.1b अथ परिमलजाम् अवाप्य लक्ष्मीम् BhKir_10.1a अथ भूतभव्यभवदीशम् BhKir_12.19a अथ भूतानि वार्त्रघ्न- BhKir_15.1a अथ वासवस्य वचनेन BhKir_12.1a अथ विहितविधेयैर् आशु मुक्ता वितानैर् BhKir_16.62a अथवैष कृतज्ञयेव पूर्वं BhKir_13.5a अथ शशधरमौलेर् अभ्यनुज्ञाम् अवाप्य BhKir_18.46a अथ सम्भाव्यपराक्रमं विभेदे BhKir_13.1b अथ स्फुरन्मीनविधूतपङ्कजा BhKir_8.27a अथ स्वमायाकृतमन्दिरोज्ज्वलं BhKir_8.1a अथ हिमशुचिभस्मभूषितं BhKir_18.15a अथाग्रे हसता साचि- BhKir_15.7a अथापदाम् उद्धरणक्षमेषु BhKir_17.1a अथाभिपश्यन्न् इव विद्विषः पुरः BhKir_3.56a अथामर्षान् निसर्गाच् च BhKir_11.1a अथास्ति शक्तिः कृतम् एव याच्ञया BhKir_14.20c अथोच्चकैर् आसनतः परार्ध्याद् BhKir_2.57a अथोवाच कपिध्वजः BhKir_11.37d अथो शरस् तेन मदर्थम् उज्झितः BhKir_14.17a अथोष्णभासेव सुमेरुकुञ्जान् BhKir_3.32a अदभ्रदर्भाम् अधिशय्य स स्थलीं BhKir_1.38c अदीपितं वैद्युतजातवेदसा BhKir_4.29a अद्भुताकृतिम् इमाम् अतिमायस् BhKir_18.30c अद्य क्रियाः कामदुघाः क्रतूनां BhKir_3.6a अद्यूनः सद्गृहिण्य् एव BhKir_11.5c अधरीचकार च विवेकगुणाद् BhKir_6.21a अधिकरुचिर् अम्भसां निधेः BhKir_12.7b अधिकविततलोचनं वधूनाम् BhKir_10.61c अधिकां स रोधसि बबन्ध धृतिं BhKir_6.7c अधिगम्य गुह्यकगणाद् इति तन् BhKir_6.38a अधिगुणशरासनं जनाः BhKir_12.14b अधितिष्ठति लोकम् ओजसा BhKir_2.38c अधिरुह्य पुष्पभरनम्रशिखैः BhKir_6.17a अधिरोहति गाण्डिवं महेषौ BhKir_13.16c अधिवसति सदा यद् एनं जनैर् BhKir_5.21c अधिस्यदस्यन्दनम् उत्थितानाम् BhKir_16.14b अधीरो ऽविनतोरसा BhKir_15.23b अधोमुखाकाशसरिन्निपातिनीर् BhKir_16.55c अध्यास्यापन् न दुर्लभा BhKir_11.23d अध्यूषुश् च्युतकुसुमाचितां सहाया BhKir_7.26c अध्वश्रमातुरवधूजनसेवितानाम् BhKir_7.40b अनपायि निबर्हणं द्विषां BhKir_2.43c अनपेतकालम् अभिरामकथाः BhKir_6.30c अनवसितार्थपदाकुलो ऽभिलापः BhKir_10.61b अनादरोपात्तधृतैकसायकं BhKir_14.36a अनादृतस्यामरसायकेष्व् अपि BhKir_14.10c अनाप्तपुण्योपचरैर् दुरापा BhKir_3.5a अनामृशन्तः क्वचिद् एव मर्म BhKir_17.33a अनायुधे सत्त्वजिघांसिते मुनौ BhKir_14.16a अनारतं तेन पदेषु लम्भिता BhKir_1.15a अनारतं यौ मणिपीठशायिनाव् BhKir_1.40a अनाविलोन्मीलितबाणचक्षुषः BhKir_4.28c अनिन्धनस्य प्रसभं समन्युः BhKir_16.49c अनिर्जयेन द्विषतां BhKir_11.71a अनुकूलपातिनम् अचण्डगतिं BhKir_6.25a अनुकूलम् अस्य च विचिन्त्य BhKir_12.43a अनुकृतेर् अपि सत्त्ववतां क्षमः BhKir_18.3d अनुगिरम् अथेश्वराज्ञया BhKir_12.44b अनुचरेण धनाधिपतेर् अथो BhKir_5.16a अनुजगुर् अथ दिव्यं दुन्दुभिध्वानम् आशाः+ BhKir_3.60a अनुजानुमध्यमवसक्त- BhKir_12.22a अनुद्धताकारतया विविक्तां BhKir_3.3a अनुपमशमदीप्ततागरीयान् BhKir_10.10c अनुपालयताम् उदेष्यतीं BhKir_2.10a अनुबध्नतीम् अभिननन्द रुतैः BhKir_6.8d अनुभाववता गुरु स्थिरत्वाद् BhKir_13.15a अनुमानेन न चागमः क्षतः BhKir_2.28b अनुयुक्त इव स्ववार्तम् उच्चैः BhKir_13.34c अनुशासतम् इत्य् अनाकुलं BhKir_2.54a अनुसानु पुष्पितलताविततिः BhKir_6.18a अनुस्मृताखण्डलसूनुविक्रमः BhKir_1.24b अनुहेमवप्रम् अरुणैः समतां BhKir_6.8a अनूर्ध्वतां प्राप्य तदीयकृच्छ्रे BhKir_17.47b अनेकम् एकावसरं वनेचरैः BhKir_14.51b अनेकराजन्यरथाश्वसंकुलं BhKir_1.16a अनेन पूर्वं न मयेति का गतिः BhKir_14.15d अनेन योगेन विवृद्धतेजा BhKir_3.28a अन्तकः पर्यवस्थाता BhKir_11.13a अन्तरायं जयश्रियः BhKir_11.69d अन्तरीयम् अवलम्बितकाञ्चि BhKir_9.48b अन्तर्हितार्कैः परितः पतद्भिश् BhKir_16.47c अन्तिकं व्रजति तारकराजे BhKir_9.18b अन्तिकान्तिकगतेन्दुविसृष्टे BhKir_9.21a अन्धकारम् उदवाप समानि BhKir_9.11d अन्यदीयविशिखे न केवलं BhKir_13.46a अन्यदोषम् इव सः स्वकं गुणं BhKir_13.48a अन्यद्विपापीतजले सतर्षं BhKir_17.36c अन्योन्यरक्तमनसाम् अथ बिभ्रतीनां BhKir_9.74a अन्योन्यस्यापि जिह्रीमः BhKir_11.58c अन्वतिः सकतिपयैः किरातवर्यैः BhKir_12.54b अन्वर्था तैर् वसुंधरा BhKir_11.64b अन्ववायम् अवदातम् आकृतिः BhKir_13.37d अन्वितस्य सचिवैर् इव द्युतिः BhKir_13.39d अपतित्वा नु चकार लक्ष्यभेदम् BhKir_13.27d अपनयभिदं नया इव BhKir_12.17b अपनेयम् उदेतुम् इच्छता BhKir_2.36a अपपयोविशदं हिमपाण्डुभिः BhKir_5.12b अपयन् धनुषः शिवान्तिकस्थैर् BhKir_13.23a अपयान्त्य् अचिरान् महीभुजां BhKir_2.10c अपरागसमीरणेरितः BhKir_2.50a अपवर्जितविप्लवे शुचय् BhKir_2.26a अपवादाद् अभीतस्य BhKir_11.56a अपश्यद्भिर् इवेशानं BhKir_15.2a अपहस्ये ऽथवा सद्भिः BhKir_11.68a अपः प्रसक्तं मुमुचुः पयोमुचः BhKir_16.55d अपारयन्तं किल पुष्पजं रजः BhKir_8.19b अपारयन्तः पतितुं जवेन गाम् BhKir_4.10b अपां निधेर् आप इव ध्वजिन्यः BhKir_16.13d अपां विगाहाद् अलकैः प्रसारिभिः BhKir_8.47b अपि तिर्यञ्चि शमं निरीक्षितैः BhKir_2.55b अपि वागधिपस्य दुर्वचं BhKir_2.2c अपेक्षितान्योन्यबलोपपत्तिभिः BhKir_14.44b अपेतपङ्काः ससरोरुहाम्भसः BhKir_4.2b अपेतः परितप्यसे BhKir_11.29b अप्रकम्प्यतयान्येषाम् BhKir_11.39c अप्राकृतस्याहवदुर्मदस्य BhKir_16.24a अप्रियैर् इव संयोगो BhKir_11.26c अफलताभवना न दरीभुवः BhKir_5.10b अभितस् तं पृथासूनुः BhKir_11.8a अभिदधुर् अभितो मुनिं वधूभ्यः BhKir_10.5c अभिद्रोहेण भूतानाम् BhKir_11.21a अभिधावन्न् अवधीरितान्यकृत्यः BhKir_13.2b अभिनयमनसः सुराङ्गनाया BhKir_10.42a अभिनवौषसरागभृता बभौ BhKir_18.4c अभिपतितुमनाः ससाध्वसेव BhKir_10.54c अभिप्रनृत्ता इव वारयोषितः BhKir_4.17d अभिभवति मनः कदम्बवायौ BhKir_10.23a अभिभवितुम् एष पारयन् BhKir_12.37b अभिभवोदितमन्युविदीपितः BhKir_18.7a अभिभूतिभयाद् असून् अतः BhKir_2.20c अभिभूय तथा हि मेघनीलः BhKir_13.8c अभिभूय वृत्र इव भीमविग्रहः BhKir_12.26d अभिभूय हरत्य् अनन्तरः BhKir_2.53c अभिमानधनस्य गत्वरैर् BhKir_2.19a अभिमानवतो मनस्विनः BhKir_2.13a अभिमुखम् उपस्थितं मुनेः BhKir_12.53b अभिमुखयितुं कृतस्तवाः BhKir_12.19b अभिमुनि सहसा हृते परस्या BhKir_10.45a अभिययौ स हिमाचलम् उच्छ्रितं BhKir_5.1c अभियोग इमान् महीभुजो BhKir_2.46a अभिरतुम् उपलेभिरे यथासां BhKir_10.39c अभिरश्मिमालि विमलस्य BhKir_12.2a अभिलषत उपायं विक्रमं कीर्तिलक्ष्म्योर् BhKir_17.64a अभिवर्षति यो ऽनुपालयन् BhKir_2.31a अभिसायार्कम् आवृत्तां BhKir_11.51c अभूतम् आसज्य विरुद्धम् ईहितं BhKir_14.19a अभ्यघानि मुनिचापलात् त्वया BhKir_13.63a अभ्यर्हिता बन्धुषु तुल्यरूपा BhKir_3.11c अभ्यायतः संततधूमधूम्रं BhKir_16.6a अभ्युत्थितस्याद्रिपतेर् नितम्बम् BhKir_17.12c अभ्युपैति विकृतिं रजस्य् अपि BhKir_13.56b अमधुमदालसलोचनं निदध्यौ BhKir_10.46d अमन्ददष्टौष्ठकरावधूननम् BhKir_8.6d अमरदितिजोपसंहितम् BhKir_12.29b अमरलोकवधूजघनैर् घनैः BhKir_5.11b अमर्षशून्येन जनस्य जन्तुना BhKir_1.33c अमर्षिणा कृत्यम् इव क्षमाश्रयं BhKir_14.63a अमलयतीह वनान्तम् इन्दुलेखा BhKir_5.44d अमलेन तस्य धृतसच्चरिताश् BhKir_6.32c अमी पृथुस्तम्बभृतः पिशङ्गतां BhKir_4.26a अमी वो मोघम् उद्गूर्णा BhKir_15.9c अमी समुद्धूतसरोजरेणुना BhKir_4.35a अमुना धनैः क्षितिभृतातिभृता BhKir_5.20c अमुम् अतिविपिनं वेद दिग्व्यापिनं BhKir_5.18c अमुष्य मायाविहतं निहन्ति नः BhKir_14.60c अमृतलवस्रुतिशालिभिर् मयूखैः BhKir_5.44b अमृतायते हि सुतपः सुकर्मणाम् BhKir_12.4d अमृदुसंवलिताङ्गुलिपाणिजः BhKir_18.2b अमोघं तवात्मयोनेर् इव किं न धत्ते BhKir_3.7d अयथार्थक्रियारम्भैः BhKir_11.52a अयम् अच्युतश् च वचनेन BhKir_12.35a अयम् अनेकहिरण्मयकंदरस् BhKir_5.45c अयम् असौ भगवान् उत पाण्डवः BhKir_18.9a अयम् एकचरो ऽभिवर्तते मां BhKir_13.3c अयम् एव मृगव्यसत्त्रकामः BhKir_13.9a अयशस् ते खलु चापलाश्रयम् BhKir_2.41d अयशःशल्यम् उद्धरे BhKir_11.79d अयं प्रमाणीकृतकालसाधनः BhKir_14.2c अयं वः क्लैब्यम् आपन्नान् BhKir_15.19a अयातपूर्वा परिवादगोचरं BhKir_14.11c अयावकं वेपथुर् ओष्ठपल्लवम् BhKir_8.52b अयुगपद् उन्नमितभ्रु वीक्षितं च BhKir_10.61d अरक्तकण्ठस्य रुते शिखण्डिनः BhKir_4.25b अरञ्जयद् राजशिरःस्रजां रजः BhKir_1.40b अरातिभिः प्रत्युरसं क्षतानाम् BhKir_16.9b अरातिष्व् अभिलाषुकः BhKir_11.18b अरिषु हि विजयार्थिनः क्षितीशा BhKir_1.45c अरुणितनीलतृणोलपा धरित्री BhKir_10.3d अरुध्येताम् इतीवास्या BhKir_11.52c अरुंतुदत्वं महतां ह्य् अगोचरः BhKir_14.55d अर्कत्विषाम् अह्न इवावशेषः BhKir_3.43d अर्कत्विषोन्मीलितम् अभ्युदेति BhKir_16.12c अर्कस्य पादा इव हैमनस्य BhKir_17.12d अर्कः पयांसीव समाचचाम BhKir_17.35d अर्जयन् गत्वरीः श्रियः BhKir_11.21b अर्थकामौ स्म मा पुषः BhKir_11.20b अर्थितस् तु न महान् समीहते BhKir_13.56c अर्थिता कथम् इवार्यसंगमे BhKir_13.69d अलक्तताम्राधरपल्लवश्रिया BhKir_4.7c अलघुनितम्बतया चिरं निषेदे BhKir_10.2d अलघुनि बहु मेनिरे च ताः स्वं BhKir_10.16c अलङ्घनीयं प्रकृताव् अपि स्थितं BhKir_14.37c अलङ्घ्यत्वाज् जनैर् अन्यैः BhKir_11.40a अलङ्घ्यं तत् तद् उद्वीक्ष्य BhKir_11.60a अलम् एष विलोकितः प्रजानां BhKir_5.17a अलसपदमनोरमं प्रकृत्या BhKir_10.60a अलंकृतं केसररेणुणाणुना BhKir_4.7b अलंकृतं तद्वपुषैव मण्डनम् BhKir_8.40d अलंकृतानाम् ऋजुतागुणेन BhKir_17.29a अलंकृताम्बुः प्रतिमागतैर् मुखैः BhKir_8.44b अलिकुलम् अलकाकृतिं प्रपेदे BhKir_10.33c अल्पीयसो ऽप्य् आमयतुल्यवृत्तेर् BhKir_16.24c अवगाढम् ईक्षितुम् इवैभपतिं BhKir_6.11c अवगीतां गमिते दशाम् इमाम् BhKir_2.7b अवचयपरिभोगवन्ति हिंस्रैः BhKir_10.5a अवजितभुवनस् तथा हि लेभे BhKir_10.35c अवद्यन् पत्रिणः शम्भोः BhKir_15.37a अवधीरितार्तवगुणं सुखतां BhKir_6.25c अवधूतपङ्कजपरागकणास् BhKir_6.3a अवधूय विरोधिनीः किम् आरान् BhKir_13.5c अवधूयारिभिर् नीता BhKir_11.58a अवनिषु चरणैः पृथुस्तनीनाम् BhKir_10.2c अवन्ध्यकोपस्य निहन्तुर् आपदां BhKir_1.33a अवबोधवारि रजसः शमनम् BhKir_6.41b अवययुर् अमरस्त्रियो ऽस्य यत्नं BhKir_10.15c अवयवदीपितमण्डनश्रियस् ताः BhKir_10.1b अवरुग्णतुङ्गसुरदारुतरौ BhKir_6.5a अवलम्ब्य व्यवसायवन्ध्यताम् BhKir_2.15b अवलीढसनाभिर् अश्वसेनः BhKir_13.11a अवसादम् एति नयनाञ्जलिभिः BhKir_6.41d अवसादं विशिखौ विनिन्यतुस् तम् BhKir_13.29d अवसाययितुं क्षमाः सुखं BhKir_2.29c अवसीदति यत् सुरैर् अपि BhKir_2.7c अवहितहृदयो विधाय स अर्हाम् BhKir_2.58a अवाङ्मुखीभूतफलाः पतन्तः BhKir_17.30b अवाप्तकिञ्जल्कविभेदम् उच्चकैर् BhKir_4.5c अविक्षते तत्र मयात्मसात्कृते BhKir_14.17c अविग्रहस्याप्य् अतुलेन हेतुना BhKir_18.33a अविचलं शिखरैर् उपबिभ्रतं BhKir_5.12c अविज्ञातप्रबन्धस्य BhKir_11.43a अविज्ञाते ऽपि बन्धौ हि BhKir_11.8c अवितथफलम् आशिर्वादम् आरोपयन्तो BhKir_18.46c अवितृप्ततया तथापि मे BhKir_2.29a अविदितविभवो भवानीपतिः BhKir_5.21d अविधेयेन्द्रियः पुंसां BhKir_11.33c अविनयम् अपि सेहे पाण्डवस्य स्मरारिः BhKir_17.64d अविपक्षम् अस्त्रम् अपरं कतमद् BhKir_6.40c अविभावितनिष्क्रमप्रयाणः BhKir_13.27a अविभिद्य निशाकृतं तमः BhKir_2.36c अविमृष्यम् एतद् अभिलष्यति स BhKir_6.44a अविरतोज्झितवारिविपाण्डुभिर् BhKir_5.6a अविरलफलिनीवनप्रसूनः BhKir_10.28a अविरलम् अलसेषु नर्तकीनां BhKir_10.43a अविरललाञ्छनहारिणश् च कालाः BhKir_10.38b अविरलवपुषः सुरेन्द्रगोपा BhKir_10.27c अविरलविततेव शक्रगोपैर् BhKir_10.3c अविरहितम् अनेकेनाङ्कभाजा फलेन BhKir_5.52b अविलङ्घ्यविकर्षणं परैः BhKir_3.57a अविवेकवृथाश्रमाव् इवार्थं BhKir_13.29a अविवेकः परम् आपदां पदम् BhKir_2.30b अविसंवादि धनुर् धनंजयेन BhKir_13.15b अविहितहरिसूनुविक्रियाणि BhKir_10.38c अशङ्किताकारम् उपैति शङ्कितः BhKir_1.14b अशोकयष्टिश् चलबालपल्लवा BhKir_8.6b असकलनयनेक्षितानि लज्जा BhKir_10.59a असक्तम् आराधयतो यथायथं BhKir_1.11a असक्तम् ऊधांसि पयः क्षरन्त्य् अमूर् BhKir_4.31c असद् अप्य् अदः सहितुम् अर्हति नः BhKir_6.37c असद्वृत्तेर् अहोवृत्तं BhKir_11.56c असन्मैत्री हि दोषाय BhKir_11.55c असमापितकृत्यसम्पदां BhKir_2.48a असम्भवन्भूधरराजकुक्षिषु BhKir_14.29c असंविदानस्य ममेश संविदां BhKir_18.42a असंवृताङ्गान् निशिता इवेषवः BhKir_1.30d असंशयं न्यस्तम् उपान्तरक्ततां BhKir_8.38a असंशयालोचितकार्यनुन्नः BhKir_3.33a असंस्तुतानाम् अपि भावम् आर्द्रम् BhKir_3.2d असंस्तुतेषु प्रसभं भयेषु BhKir_3.21c असंस्थिताम् आदधिरे विभावसोर् BhKir_16.58c असंहार्योत्साहं जयिनम् उदयं प्राप्य तरसा BhKir_18.47a असाद्युयोगा हि जयान्तरायाः BhKir_3.14c असाव् अनास्थापरयावधीरितः BhKir_4.34a असितनगनितम्बश्यामभासां घनानाम् BhKir_16.62b असितम् अधरवासो बिभ्रतः सीरपाणेः BhKir_4.38d असिस् तव तपस्थस्य BhKir_11.17c असिः शरा वर्म धनुश् च नोच्चकैर् BhKir_14.20a असुगमम् अरिसैन्यैर् अङ्कम् अभ्यागतस्य BhKir_17.64b असुभिः क्षणम् ईक्षितेन्द्रसूनिर् BhKir_13.31c असुभिः स्थास्नु यशश् चिचीषतः BhKir_2.19b असुरक्षा हि बहुच्छलाः श्रियः BhKir_2.39d असृङ्नदीनाम् उपचीयमानैर् BhKir_16.10a अस्तशैलगहनं नु विवस्वान् BhKir_9.7c अस्तु वां गुरु यदृच्छयागतम् BhKir_13.57b अस्त्रताम् उपययुर् मदनस्य BhKir_9.50d अस्त्रवेदम् अधिगम्य तत्त्वतः BhKir_13.62a अस्त्रवेदविद् अयं महीपतिः BhKir_13.67a अस्त्रं पुनः पाशभृतः प्रणिन्ये BhKir_16.54d अस्त्रेषु भूतपतिनापहृतेषु जिष्णुर् BhKir_16.64c अस्त्रैः समानाम् अतिरेकिणीं वा BhKir_17.34a अस्थानविहितायासः BhKir_11.68c अस्मद् विना मा भृशम् उन्मनीभूः BhKir_3.39d अस्मास्व् अधीनं किम् उ निःस्पृहाणाम् BhKir_3.9b अस्मिन्न् अगृह्यत पिनाकभृता सलीलम् BhKir_5.33a अस्मिन् यशःपौरुषलोलुपानाम् BhKir_16.9a अस्मिन् रतिश्रमनुदश् च सरोजवाताः BhKir_5.28c अस्मिन् विचित्रकुसुमस्तबकाचितानां BhKir_5.37c अस्यानुकूलय मतिं मतिमन्न् अनेन BhKir_13.71c अहं पार्थो धनंजयः BhKir_11.45b अहो दुरन्ता बलवद्विरोधिता BhKir_1.23d अह्नाय तेजस्विषु जीवितानि BhKir_16.16b अह्नि प्रदोषः सुरसुन्दरीणाम् BhKir_16.7d अंशुकं शिथिलताम् उपपदे BhKir_9.47d अंशुपाणिभिर् अतीव पिपासुः BhKir_9.3a अंशुमान् इव तन्वभ्र- BhKir_11.6c अंसस्थलैः केचिद् अभिन्नधैर्याः BhKir_16.30a अंसाव् अवष्टब्धनतौ समाधिः BhKir_16.21a आकारम् आशंसितभूरिलाभं BhKir_3.27a आकारवैषम्यम् इदं च भेजे BhKir_17.23c आकीर्णं बलरजसा घनारुणेन BhKir_7.36a आकीर्णा मुखनलिनैर् विलासिनीनाम् BhKir_7.18a आकुमारम् उपदेष्टुम् इच्छवः BhKir_13.43a आकुलश् चलपतत्रिकुलानाम् BhKir_9.8a आकृष्टैः प्रजविभिर् आयतं तुरङ्गैः BhKir_7.4b आक्षिप्तचापावरणेषुजालश् BhKir_17.59a आक्षिप्तद्रुमगहना युगान्तवातैः BhKir_7.30c आक्षिप्तसम्पातम् अपेतशोभम् BhKir_16.41a आक्षिप्यमाणं रिपुभिः प्रमादान् BhKir_3.50a आक्षिप्य वीर्यं महतां बलानाम् BhKir_16.17b आगजामाश्रमं जिष्णोः BhKir_11.1c आगतप्रियकथैर् अपि दूत्यम् BhKir_9.34b आगमाद् इव तमोपहाद् इतः BhKir_5.22c आघट्टयामास गतागताभ्यां BhKir_17.38a आघ्राय क्षणम् अतितृष्यतापि रोषाद् BhKir_7.34a आजग्मुर् जलनिधिशायिभिर् नगेन्द्रैः BhKir_7.20d आजघ्ने विषम् अविलोचनस्य वक्षः BhKir_17.63d आजिक्रियां वीक्ष्य विवृद्धमन्युः BhKir_16.1b आतपे धृतिमता सह वध्वा BhKir_9.30a आतिथेयीम् अथासाद्य BhKir_11.9a आतेनुश् चकितचकोरनीलकण्ठान् BhKir_7.39c आतेनुस् त्रिदशवधूजनाङ्गभाजां BhKir_7.16c आतेने बलिम् इव रङ्गदेवताभ्यः BhKir_17.62d आतेने वनगहनानि वाहिनी सा BhKir_7.25c आत्तचित्रपरिधानविभूषाः BhKir_9.1b आत्मजातिसदृशीं किलानतिम् BhKir_13.36b आत्मनीनम् उपतिष्ठते गुणाः BhKir_13.69a आत्मनीव पतितेन विशेषाः BhKir_9.12d आत्मनो मधुमदोद्यमितानाम् BhKir_9.66b आत्मलाभपरिणामनिरोधैर् BhKir_18.34a आत्मवर्गहितम् इच्छति सर्वः BhKir_9.64d आददे मृदुविलोकपलाशैर् BhKir_9.56c आददे विजयि चापम् अनङ्गः BhKir_9.33d आदर्शमण्डलनिभानि समुल्लसन्ति BhKir_5.41d आदुधाव परिलीनविहङ्गा BhKir_9.31c आदृता नखपदैः परिरम्भाश् BhKir_9.49a आदेशम् इत्य् अभिमुखं समवाप्य भर्तुः BhKir_6.46b आधत्ते कनकमयातपत्रलक्ष्मीम् BhKir_5.39d आधिद्विषाम् आ तपसां प्रसिद्धेर् BhKir_3.39c आधिपत्यम् इव शातमन्यवम् BhKir_13.38d आनयैनम् अनुनीय कथं वा BhKir_9.39c आनिन्युर् नियमितरश्मिभुग्नघोणाः BhKir_7.19c आनिन्ये मदजनितां श्रियं वधूनाम् BhKir_7.3c आनीता विदितनयैः श्रमं विनेतुम् BhKir_7.30b आनीलाभैर् विरचितपरभागा रत्नैः BhKir_5.31b आपदाम् एति पात्रताम् BhKir_11.21d आपद् एत्य् उभयलोकदूषणी BhKir_13.64c आपातरम्या विषयाः BhKir_11.12c आपुर् एव मिथुनानि वियोगं BhKir_9.13c आप्नुहि त्वम् अपि सर्वसम्पदः BhKir_13.68d आबद्धवेपथुर् अधीरविलोचनायाः BhKir_5.33b आबभौ नव इवोद्धतरागः BhKir_9.69c आबाधामरणभयार्चिषा चिराय BhKir_18.39a आमत्तभ्रमरकुलाकुलानि धुन्वन्न् BhKir_7.10a आमुक्ते गजपतिना सदानपङ्के BhKir_7.31b आमूललूनैर् अतिमन्युनेव BhKir_16.14c आ मूलाद् उपनदि सैकतेषु लेभे BhKir_7.21c आमोदवासितचलाधरपल्लवेषु BhKir_9.77a आमोदं मदजलसेकजं दधानः BhKir_5.26b आमोदं व्यवहितभूरिपुष्पगन्धो BhKir_7.38c आम्नायवचनोपमम् BhKir_11.39d आययाव् अतितराम् इव वध्वाः BhKir_9.62c आययाव् अहरिदश्वविपाण्डुस् BhKir_9.8c आयस्तसिंहाकृतिर् उत्पपात BhKir_16.50c आयस्तः सुरसरिदोघरुद्धवर्त्मा BhKir_7.32a आयामः क्रियत इव स्म सातिरेकः BhKir_7.6d आयामिमङ्गलनिनादविबोधितानाम् BhKir_9.75b आयासाद् अविशदलोचनोत्पलानाम् BhKir_7.3b आरवैर् अनुदितौषसरागः BhKir_9.8b आराधनीं तां नृप देवतानाम् BhKir_3.23b आराध्य वा सहस्राक्षम् BhKir_11.79c आरोढुः समवनतस्य पीतशेषे BhKir_7.33a आलम्बताग्रकरम् अत्र भवो भवान्याः BhKir_5.29c आलापैः पिपतिषतां विलङ्घ्य वीथीम् BhKir_7.17b आलोकपादपलतान्तरनिर्गतानाम् BhKir_5.41b आलोकम् अभ्यादिशती गणेभ्यः BhKir_16.32d आवव्रुर् विशिखावलिम् BhKir_15.40b आविवेश कृपा केतौ BhKir_15.3c आविवेश जलधिं नु महीं नु BhKir_9.7d आविश्चकार रजनीपरिवृत्तिवायुः BhKir_9.76d आविष्कृतं प्रेम परं गुणेषु BhKir_3.15d आशश्वास पताकिनी BhKir_15.32d आशंसितापचितिचारु पुरः सुराणाम् BhKir_6.46a आशानाम् उपरचिताम् इवैकवेणीं BhKir_7.9c आशु कान्तम् अभिसारितवत्या BhKir_9.38a आश्रमानुक्रमः पूर्वैः BhKir_11.76c आसक्तभरनीकाशैर् BhKir_11.5a आसक्ता धूर् इयं रूढा BhKir_11.77a आसक्तास् तास्व् अमी मूढा BhKir_11.24c आसन्नद्विपपदवीमदानिलाय BhKir_7.24a आसवः प्रतिपदं प्रमदानां BhKir_9.55c आससाद विरहय्य धरित्रीं BhKir_9.4c आ संसृतेर् अस्मि जगत्सु जातस् BhKir_3.6c आसादयन्न् अस्खलितस्वभावं BhKir_17.3c आसादिता तत्प्रथमं प्रसह्य BhKir_16.27a आसाद्य वाचं स भृशं दिदीपे BhKir_3.55c आसुरे लोकवित्रास- BhKir_15.28a आसेदुषां गोत्रभिदो ऽनुवृत्त्या BhKir_18.18a आसेदे दशशतलोचनध्वजिन्या BhKir_7.17c आसेदे वियति विमानवत् प्रवृत्तिः BhKir_7.4d आस्कन्द्य वेगेन विमुक्तनादः BhKir_17.50c आस्तिक्यशुद्धम् अवतः प्रियधर्म धर्मं BhKir_18.43a आस्थाम् आलम्ब्य नीतेषु BhKir_15.4a आस्थितः स्थगितवारिदपङ्क्त्या BhKir_9.9a आस्पदं त्वम् असि सर्वसम्पदाम् BhKir_13.39b आहिते नु मधुना मधुरत्वे BhKir_9.69a इच्छतां सह वधूभिर् अभेदं BhKir_9.13a इच्छतीशश् च्युताचारान् BhKir_15.19c इच्छन्ति हि महौजसः BhKir_15.6d इच्छेयं छद्मना कृतम् BhKir_11.67b इतरेतरानभिभवेन मृगास् BhKir_6.34a इति कथयति तत्र नातिदूराद् BhKir_4.37a इति क्षमं नैतद् अनल्पचेतसाम् BhKir_14.18b इति गां विधाय विरतेषु BhKir_12.32a इति चालयन्न् अचलसानु- BhKir_12.52a इति तान् उदारम् अनुनीय BhKir_12.40a इति तेन विचिन्त्य चापनाम BhKir_13.14a इति त्याज्ये भवे भव्यो BhKir_11.13c इति दर्शितविक्रियं सुतं BhKir_2.25a इति निगदितवन्तं सूनुम् उच्चैर् मघोनः BhKir_18.44a इति प्रतर्काकुलिता पताकिनी BhKir_14.62d इति प्रलीनां नलिनीवने सखीं BhKir_8.36c इति प्रियं कांचिद् उपैतुम् इच्छतीं BhKir_8.8c इति ब्रुवाणेन महेन्द्रसूनुं BhKir_3.30a इति वाचम् अवस्थिते BhKir_11.37b इति विरचितमल्लिकाविकासः BhKir_10.36c इति विविधम् इयाय तासु भूषां BhKir_10.59c इति विविधम् उदासे सव्यसाची यद् अस्त्रं BhKir_16.63a इति विषमितचक्षुषाभिधाय BhKir_10.56a इति व्रतं मे विहितं महर्षिणा BhKir_14.14b इति शासति सेनान्यां BhKir_15.29a इति स्थितायां प्रतिपूरुषं रुचौ BhKir_14.5c इति स्वप्नोपमान् मत्वा BhKir_11.34c इतीरयित्वा गिरम् आत्तसत्क्रिये BhKir_1.26a इतीरिताकूतम् अनीलवाजिनं BhKir_14.26a इत्थं विहृत्य वनिताभिर् उदस्यमानं BhKir_8.55a इत्य् अनेक उपदेश इव स्म BhKir_9.53c इत्य् अनेकफलभाजि मा स्म भूद् BhKir_13.69c इत्य् अवोचत वचश् चमूपतिः BhKir_13.68b इत्य् उक्तवन्तं परिरभ्य दोर्भ्यां BhKir_11.80a इत्य् उक्तवन्तं व्रज साधयेति BhKir_3.24a इत्य् उक्तवान् उक्तिविशेषरम्यं BhKir_3.10a इत्य् उक्त्वा सपदि हितं प्रियं प्रियार्हे BhKir_5.51a इदम् ईदृग् अनीदृगाशयः BhKir_2.28c इदम् ईदृग्गुणोपेतं BhKir_11.41a इदं जिघत्साम् अपहाय भूयसीं BhKir_4.33c इमान्य् अमूनीत्य् अपवर्जिते शनैर् BhKir_8.20a इमाम् अहं वेद न तावकीं धियं BhKir_1.37a इयम् अनघ निमित्तशक्तिः परा BhKir_18.26c इयम् इष्टगुणाय रोचतां BhKir_2.5a इयं कदम्बानिलभर्तुर् अत्यये BhKir_4.24c इयं च दुर्वारमहारथानाम् BhKir_16.17a इयं शिवाया नियतेर् इवायतिः BhKir_4.21a इयाय सख्याव् इव सम्प्रसादं BhKir_3.31c इयेष पर्यायजयावसादां BhKir_17.18c इवास्ति यन् न सुकरं मनस्विभिः BhKir_12.6d इष्टेन रहितो यदा BhKir_11.28d इह दुरधिगमैः किंचिद् एवागमैः BhKir_5.18a इह नवशुककोमला मणीनां BhKir_5.38c इह मदस्नपितैर् अनुमीयते BhKir_5.47c इह ललितविलासिनीजनभ्रू- BhKir_5.32c इह वीतभयास् तपोनुभावाज् BhKir_13.4a इह सनियमयोः सुरापगायाम् BhKir_5.40a इह सिन्धवश् च वरणावरणाः BhKir_5.25c ईदृशी भवितव्यता BhKir_11.47d ईप्सितस्य न भवेद् उपाश्रयः BhKir_13.40c ईर्ष्यया विमुखितां दयिताय BhKir_9.46b ईशानः सकुसुमपल्लवैर् नगैस् तैर् BhKir_17.62c ईशार्थम् अम्भसि चिराय तपश् चरन्त्या BhKir_5.29a ईहितं रतिरसाहितभावं BhKir_9.73c उच्चार्य वाचम् इति तेन तिरोबभूवे BhKir_11.81d उच्चैः शिखाभिः शिखिनो ऽवलीढाः BhKir_16.53b उच्छेदं जन्मनः कर्तुम् BhKir_11.31c उच्छ्रायम् आयान्ति न शोणितौघैः BhKir_16.10c उच्छ्रायस्थगितनभोदिगन्तरालं BhKir_17.61c उच्छ्रायं नयति यदृच्छयापि योगः BhKir_7.27d उच्छ्वसन्न् इव रराज दिगन्तः BhKir_9.21d उच्यतां स वचनीयम् अशेषं BhKir_9.39a उच्यते स खलु कार्यवत्तया BhKir_13.48c उज्झती शुचम् इवाशु तमिस्राम् BhKir_9.18a उज्झत्सु संहार इवास्तसंख्यम् BhKir_16.16a उत पृथुशिखः शिखी तपः BhKir_12.15b उत्तीरं निहितविवृत्तलोचनेन BhKir_7.34b उत्तेरुः सरसिजगन्धिभिः कपोलैः BhKir_7.35d उत्पलैश् चषकवीचिषु कम्पः BhKir_9.56d उत्फुल्लस्थलनलिनीवनाद् अमुष्माद् BhKir_5.39a उत्सङ्गे समविषमे समं महाद्रेः BhKir_7.21a उत्सर्पितोर्मिचयलङ्घिततीरदेशम् BhKir_8.55c उत्सर्पिभिः प्रांशुम् इवांशुजालैः BhKir_3.1b उत्सादितोद्यान इव प्रदेशः BhKir_17.59d उत्सृष्टध्वजकुथकङ्कटा धरित्रीम् BhKir_7.30a उदन्वद्वीचिचञ्चलम् BhKir_11.66b उदन्वान् इव सिन्धूनाम् BhKir_11.21c उदस्तां सव्यसाचिना BhKir_15.41b उदस्य तीरेषु तरङ्गसंहतिः BhKir_8.31d उदस्य धैर्यं दयितेन सादरं BhKir_8.50a उदाजहार द्रुपदात्मजा गिरः BhKir_1.27d उदारकीर्तेर् उदयं दयावतः BhKir_1.19a उदारचेता गिरम् इत्य् उदारां BhKir_3.10c उदाहरणम् आशीःषु BhKir_11.65a उदितपक्षम् इवारतनिःस्वनैः BhKir_5.6c उदितपरिश्रमजिह्मितेक्षणं वा BhKir_10.60d उदितोपलस्खलनसंवलिताः BhKir_6.4a उदीरितां ताम् इति याज्ञसेन्या BhKir_3.55a उदूढवक्षःस्थगितैकदिङ्मुखो BhKir_14.31a उद्गतेन्दुम् अविभिन्नतमिस्रां BhKir_9.24a उद्ग्रीवैर् घनरवशङ्कया मयूरैः BhKir_7.22c उद्धूतः सरसिजसम्भवः परागः BhKir_5.39b उद्भूतग्रथितरजांसि पङ्कजानि BhKir_7.10b उद्भूतस्फुटविशदातपत्रफेना BhKir_7.18b उद्यन् स धूतारुणवल्कलाग्रः BhKir_2.57b उद्वमन्न् अभिरराज समन्ताद् BhKir_9.27c उद्वह्नि धूमाक्कुलदिग्विभागम् BhKir_16.41b उन्निद्रक्षुभितमृगाधिपश्रुतानि BhKir_7.39b उन्मज्जन् मकर इवामारापगाया BhKir_17.63a उन्ममज्ज शनकैस् तुहिनांशुः BhKir_9.23d उन्मीलितारः कपिकेतनेन BhKir_3.22d उन्मूलयिष्यंस् तरसा विपक्षम् BhKir_17.5b उपकार इवासति प्रयुक्तः BhKir_13.33a उपकारकम् आयतेर् भृशं BhKir_2.43a उपगतम् अवधीरयन्त्य् अभव्याः BhKir_10.51c उपजापसहान् विलङ्घयन् BhKir_2.47a उपतस्थुर् आस्थितविषादधियः BhKir_6.29c उपपत्तिमद् ऊर्जिताश्रयं BhKir_2.1c उपपत्तिर् उदाहृता बलाद् BhKir_2.28a उपपादिता विदधता भवतीः BhKir_6.42c उपप्लुतास् तत्क्षणशोचनीयतां BhKir_8.39c उपमां ययाव् अरुणदीधितिभिः BhKir_6.23c उपलब्धगुणः परस्य भेदे BhKir_13.14c उपलब्धुम् अस्य नियमस्थिरतां BhKir_6.39c उपलभ्य चञ्चलतरङ्गहृतं BhKir_6.14a उपलभ्य वैभवम् अनन्यभवम् BhKir_6.29b उपलरोधविवर्तिभिर् अम्बुभिः BhKir_5.15b उपलसज्जलजैर् जलराशिभिः BhKir_5.19b उपलाहतोद्धततरङ्गधृतं BhKir_6.10a उपसान्त्वयितुं महीपतिर् BhKir_2.25c उपहतप्रचयेह मरीचिभिः BhKir_5.48b उपहितकेतुर् अथाङ्गलाञ्छनानि BhKir_10.7d उपहितपरमप्रभावधाम्नां BhKir_10.6c उपागतः सिद्धिम् इवास्मि विद्याम् BhKir_3.23d उपागमे दुश्चरिता इवापदां BhKir_4.35c उपात्तसंध्यारुचिभिः सरूपतां BhKir_16.60c उपाधत्त सपत्नेषु BhKir_11.50a उपायनानीव नयन्ति धेनवः BhKir_4.31d उपायनीभूतशरद्गुणश्रियः BhKir_4.2d उपाययुः कम्पितपाणिपल्लवाः BhKir_8.45c उपारताः पश्चिमरात्रिगोचराद् BhKir_4.10a उपाससादोपजनं जनप्रियः BhKir_4.1c उपाहितश्यामरुचश् च चन्दनाः BhKir_8.12d उपाहितश्रीण्य् उपनीवि नाभिभिः BhKir_8.24b उपाहितां वक्षसि पीवरस्तने BhKir_8.37b उपेत्य संघर्षम् इवार्थसम्पदः BhKir_1.15d उपेयुषी कल्पलताभिशङ्कया BhKir_8.7c उपेयुषीणां बृहतीर् अधित्यका BhKir_8.12a उपेयुषीं बिभ्रतम् अन्तकद्युतिं BhKir_14.38a उपैति मन्त्रैर् इव संहिताहुतिः BhKir_4.32d उपैति शुष्यन् कलमः सहाम्भसा BhKir_4.34c उपैति सस्यं परिणामरम्यता BhKir_4.22a उपैत्य् अनन्तद्युतिर् अप्य् असंशयं BhKir_16.61a उपोढकल्याणफलो ऽभिरक्षन् BhKir_17.54a उमापतिं पाण्डुसुतप्रणुन्नाः BhKir_17.12a उरसि शूलभृतः प्रहिता मुहुः BhKir_18.5a उरुतेजः परमेण मन्युना BhKir_15.47b उरु सत्त्वम् आह विपरिश्रमता BhKir_6.35a उल्कार्चिः स्फुटगतिभिर् ध्वजाङ्कुशानाम् BhKir_7.6b उवाच कृच्छ्राद् इति राजपुत्री BhKir_3.38d उवाच यक्षस् तम् अचोदितो ऽपि गां BhKir_4.20c उषसि सयावकसव्यपादरेखा BhKir_5.40b उष्णबाष्पकलुषान् प्रतिगृह्णन् BhKir_9.26b उष्णांशुद्युतिजनितः कपोलरागः BhKir_7.3d उस्राणां व्यभिचरतीव सप्तसप्तेः BhKir_5.34c ऊर्जस्विभिः सिन्धुमुखागतानि BhKir_17.26c ऊर्ध्वं तिरश्चीनम् अधश् च कीर्णैर् BhKir_16.50a ऊर्ध्वांशुराजीर् इव तिग्मरश्मिः BhKir_17.9d ऋतुर् इव तरुवीरुधां समृद्ध्या BhKir_10.8c ऋषिवद् ऋषिप्रवरे गुरूपदिष्टाम् BhKir_2.58b ऋषिवंशजः स यदि दैत्यकुले BhKir_6.36a एकतश् च्युतिम् उपेयुषि भानौ BhKir_9.2b एकताम् इव गतस्य विवेकः BhKir_9.12a एकौघभूतं तद् अशर्म कृष्णां BhKir_3.35c एतस्मिन् मदयति कोकिलान् अकाले BhKir_5.26c एते दुरापं समवाप्य वीर्यम् BhKir_3.22c एधि शान्तस् तपोधन BhKir_11.31d एभिर् विनार्थैर् इव भाग्यनाथैः BhKir_3.47b एवं प्रतिद्वन्द्विषु तस्य कीर्तिं BhKir_17.18a एष क्षणान् नेष्यति गुह्यकस् त्वाम् BhKir_3.29d ओजसापि खलु नूनम् अनूनं BhKir_9.33a ओष्ठपल्लवविदंशरुचीनां BhKir_9.57a ओष्ठयावकनुदो मधुवाराः BhKir_9.59d औत्सुक्य् अनुन्नम् इव वारि पुरः प्रतस्थे BhKir_8.55d औदार्याद् अर्थसम्पत्तेः BhKir_11.40c औषसातपभयाद् अपलीनं BhKir_9.11a क इव नाम बृहन्मनसां भवेद् BhKir_18.3c ककुदे वृषस्य कृतबाहुम् BhKir_12.20a ककुभविकाससुगन्धिनानिलेन BhKir_10.21b कचाचितौ विष्वग् इवागजौ गजौ BhKir_1.36b कच्चित् स एवासि धनंजयस् त्वम् BhKir_3.47d कच्छान्तान् अमरमहेभबृंहितानि BhKir_7.39d कच्छान्ते सुरसरितो निधाय सेनाम् BhKir_12.54a कतिपयसहकारपुष्परम्यस् BhKir_10.30a कथम् अपि जयलक्ष्मीर् भूतभूता विहातुं BhKir_14.65c कथम् आविष्कृतजिह्मवृत्तिना BhKir_2.16b कथम् इव तव संमतिर् भवित्री BhKir_10.36a कथम् एत्य मतिर् विपर्ययं BhKir_2.6c कथयति शिवयोः शरीरयोगं BhKir_5.40c कथयत्य् एव हितैषिणं रिपुं वा BhKir_13.6d कथयांबभूवुर् इति गोत्रभिदे BhKir_6.30d कथंचिद् आपः सुरसुन्दरीजनैः BhKir_8.30c कथं त्वम् एतौ धृतिसंयमौ यमौ BhKir_1.36c कथं न मन्युर् ज्वलयत्य् उदीरितः BhKir_1.32c कथं न्व् अमी संततम् अस्य सायका BhKir_14.61c कथं न्व् इतस् त्रस्यति षट्पदावलिः BhKir_8.7d कथं प्रसह्याहरणैषिणां प्रियः BhKir_14.18c कथं वादीयताम् अर्वाङ् BhKir_11.76a कथाप्रसङ्गेन जनैर् उदाहृताद् BhKir_1.24a कनकराजिविराजितसानुना BhKir_5.4b कपोलकाषैः करिणां मदारुणैर् BhKir_8.12c कपोलसंश्लेषि विलोचनत्विषा BhKir_4.9a कमनीयतां समभिहृत्य पुरा BhKir_6.42b कमनीयविग्रहम् अयुग्मलोचनम् BhKir_12.19d कम् इवेशते रमयितुं न गुणाः BhKir_6.24d कमुदम् उपरुद्धमूर्धजम् BhKir_12.24b कयाचिद् आविष्कृतबाहुमूलया BhKir_8.18b करणनियमे सदिङ्मुखम् BhKir_12.28b करणशृङ्खलनिःसृतयोस् तयोः BhKir_18.11a करणशृङ्खलसंकलनागुरुर् BhKir_18.8c करप्रचेयान्य् अपहाय शाखिनः BhKir_8.4b करिणां मुदे सनलदानलदाः BhKir_5.25d करिणी पङ्कम् इवावसीदति BhKir_2.6d करिभिर् वर्तयति स्वयं हतैः BhKir_2.18b करियादसाम् अभिमुखान् करिणः BhKir_6.14d करिरुग्णचन्दनरसारुणं पयः BhKir_12.49d करिष्यसे यत्र सुदुश्चराणि BhKir_3.29a करुणम् अभिहितं त्रपा निरस्ता BhKir_10.58a करोति मन्युं न कथं धनंजयः BhKir_1.35d करोति मैत्रीम् अथ दूषिता गुणाः BhKir_14.24b करोति यो ऽशेषजनातिरिक्तां BhKir_3.51a करोत्य् अकालास्तमयं विवस्वतः BhKir_5.35d करोत्य् अतिक्रान्तिम् असौ तिरस्क्रिया BhKir_14.23d करोत्य् अवज्ञोपहतं पृथग्जनम् BhKir_14.24d करोत्य् असंस्कारहताम् इवोक्तिम् BhKir_3.48d करौ धुनाना नवपल्लवाकृती BhKir_8.7a करौ धुनाना नवपल्लवाकृती BhKir_8.48a कर्णगं निरुपकारि विदित्वा BhKir_9.61b कर्ता च विधुरं मनः BhKir_11.26b कर्तुम् इच्छति न याचितं वृथा BhKir_13.60b कर्मणां क्षयकरः परः पुमान् BhKir_18.13b कर्माण्य् उपेतस्य दुरुत्तराणि BhKir_18.29d कर्मान्तरेणेव महोदयेन BhKir_16.48d कलत्रभारेण विलोलनीविना BhKir_8.17a कलत्रभारैः पुलिनं नितम्बिभिः BhKir_8.29b कला हिमांशोश् च समं चकासति BhKir_18.32d कल्याणी भवति रुजत्स्व् अपि प्रवृत्तिः BhKir_7.13d कल्याणीम् अधिकफलां क्रियां क्रियायुः BhKir_5.50d कल्याणी विधिषु विचित्रता विधातुः BhKir_7.7d कवचम् असितम् उत्तमं जटाः BhKir_12.27b कवचं च सरत्नम् उद्वहञ् BhKir_3.58c कवचं स बिभ्रद् उपवीत- BhKir_12.9a कषणकम्पनिरस्तमहाहिभिः BhKir_5.47a कस् तपस्विविशिखेषु चादरः BhKir_13.58b कस्यचिन् न महतो ऽप्य् उपलेभे BhKir_9.12b कस्य चेह भुजवीर्यशालिनः BhKir_13.62b कस्य निर्जितरजस्तमोगुणः BhKir_13.40d कः प्रयातु वद तेन वर्त्मना BhKir_13.42d कः प्रिये सुभगमानिनि मानः BhKir_9.40b काकारेभभरे काका BhKir_15.25c काञ्चनेन किम् इवास्य पत्त्रिणा BhKir_13.55c काननान्य् अविरलोच्चतरूणि BhKir_9.28d कान्तदन्तपदमण्डनलक्ष्मीम् BhKir_9.59b कान्तदन्तपदसम्भृतशोभः BhKir_9.62b कान्तदूत्य इव कुङ्कुमताम्राः BhKir_9.6a कान्तवक्षसि बभूव पतन्त्या BhKir_9.41c कान्तवेश्म बहु संदिशतीभिर् BhKir_9.37a कान्तसंगमपराजितमन्यौ BhKir_9.52a कान्ताजनं सुरतखेदनिमीलिताक्षं BhKir_9.76a कान्तानां कृतपुलकः स्तनाङ्गरागे BhKir_7.5a कान्तानां गगननदीतरङ्गशीतः BhKir_7.10c कान्तानां बहुमतिम् आययुः पयोदा BhKir_7.15c कामं जिह्रेतु वा भवान् BhKir_11.68d कामान् मा गास् तदङ्गताम् BhKir_11.34d कामाः कष्टा हि शत्रवः BhKir_11.35d कामिनाम् इति वचः पुनरुक्तं BhKir_9.43c कामिनीषु मदनो नु मदो नु BhKir_9.42d कामिनीष्व् अवसरः कुसुमेषोः BhKir_9.69d कामिभिर् बहुरसा धृतिर् ऊहे BhKir_9.40d कारणद्वयम् इदं निरस्यतः BhKir_13.61c कारयत्य् अनिभृता गुणदोषे BhKir_9.68c कारितस् त्वम् अपथे पदं यया BhKir_13.45d काष्ठाम् उदीचीम् इव तिग्मरश्मिः BhKir_3.55d किञ्जल्कव्यवहितताम्रदानलेखैर् BhKir_7.35c किम् अप्य् अमर्षो ऽनुनये भृशायते BhKir_8.54d किम् अवेक्ष्य फलं पयोधरान् BhKir_2.21a किम् असामयिकं वितन्वता BhKir_2.40a किम् आमुक्तम् इदं त्वया BhKir_11.15b किम् इत्य् अदोषेण तिरस्कृता वयम् BhKir_14.11b किम् इव ह्य् अस्ति दुरात्मनाम् अलङ्घ्यम् BhKir_13.7d किम् इवावसादकरम् आत्मवताम् BhKir_6.19d किम् इवास्ति यन् न तपसाम् अदुष्करम् BhKir_12.29d किम् उपेक्षसे कथय नाथ BhKir_12.31a किम् उ लोकाधिकधाम राजकम् BhKir_2.47d किरणैर् व्योमनि मार्गणस्य मार्गः BhKir_13.22d किरता सुगन्धिम् अभितः पवनम् BhKir_6.25b किरातसैन्याद् उरुचापनोदिताः BhKir_14.45a किरातसैन्यैर् अपिधाय रेचिता BhKir_14.33c किसलयिनीम् अवलम्ब्य चूतयष्टिम् BhKir_10.31b किं गतेन न हि युक्तम् उपैतुं BhKir_9.40a किंचिदायस्तचेतसा BhKir_15.7d किं त्यक्तापास्तदेवत्व- BhKir_15.21a किं न यच्छति विजित्य मेदिनीम् BhKir_13.59d किं पुनः सहवासिनाम् BhKir_11.58d किं मृगे ऽङ्ग विशिखं न्यवीविशः BhKir_13.65d कीर्तितानि हसिते ऽपि तानि यं BhKir_13.47c कीवितं त्वयि कुतः कलहो ऽस्याः BhKir_9.43b कुङ्कुमारुणपयोधरगौरः BhKir_9.23b कुचयुग्ममण्डल इवार्द्रचन्दने BhKir_12.20d कुतः परस्मिन् पुरुषे विकारः BhKir_17.23b कुपितान्तकतर्जनाङ्गुलिश्रीर् BhKir_13.25c कुप्यताशु भवतानतचित्ताः BhKir_9.53a कुमुदवनानि कदम्बपुष्पवृष्ट्या BhKir_10.25b कुमुदवनैकदुकूलम् आत्तबाणा BhKir_10.24b कुरबकराजिवधूं विलोकयन्तम् BhKir_10.32b कुररीगणः कृतरवस् तरवः BhKir_5.25a कुरु तन् मतिम् एव विक्रमे BhKir_2.22a कुरु तात तपांस्य् अमार्गदायी BhKir_13.13a कुरुते तत्प्रतिकारम् अन्यथा BhKir_2.9d कुरुते दीप इवार्थदर्शनम् BhKir_2.33d कुरुते ऽस्य भक्तिम् इव भूतगणः BhKir_6.33d कुरून् अकुप्यं वसु वासवोपमः BhKir_1.35b कुर्वद्भिर् भुवम् अभितः कषायचित्राम् BhKir_17.62b कुर्वन् प्रयामक्षयम् आयतीनाम् BhKir_3.43c कुर्वन् वधूजनमनःसु शशाङ्कशङ्काम् BhKir_5.42d कुलाभिमानी कुलजां नराधिपः BhKir_1.31b कुलिशभृता विहितं पदे नियोगम् BhKir_10.16d कुसुमनगवनान्य् उपैतुकामा BhKir_10.31a कुसुमानताः सकमलं कमलम् BhKir_5.25b कुसुमितकुन्दसुगन्धिगन्धवाहः BhKir_10.28b कुसुमितम् अवलम्ब्य चूतम् उच्चैस् BhKir_10.53a कूलच्छायेव सेविता BhKir_11.55d कृच्छ्रेण क्षितिम् अवनामितस् तुरङ्गाः BhKir_7.19d कृच्छ्रेण विश्लेषम् इयाय हस्तः BhKir_17.41b कृच्छ्रेषु व्यर्थया यत्र BhKir_11.75c कृतजन्मनो ऽभिषवणेन जटाः BhKir_6.23b कृतज्ञताम् अस्य वदन्ति सम्पदः BhKir_1.14d कृततार्क्ष्योपनिपातवेगशङ्कः BhKir_13.21b कृततीर्थः पयसाम् इवाशयः BhKir_2.3b कृतधृति परिवन्दितेनोच्चकैर् BhKir_18.21a कृतनिकेतम् अदृष्टपरस्परैः BhKir_5.3b कृतपञ्चाङ्गविनिर्णयो नयः BhKir_2.12b कृतपदपङ्क्तिर् अथर्वणेव वेदः BhKir_10.10d कृतप्रणामस्य महीं महीभुजे BhKir_1.2a कृतभुजध्वनि वल्गु विवल्गतोः BhKir_18.11b कृतमन्युर् यदि वा वृकोदरेण BhKir_13.11d कृतम् आविष्कृतपौरुषैर् भुजैः BhKir_2.17d कृतम् आवृत्तिसाहसम् BhKir_15.11d कृतवान् अन्यदेहेषु BhKir_11.26a कृतशक्तिर् अवाङ्मुखो गुरुत्वाज् BhKir_13.33c कृतस्य सद्यः प्रतिकारम् आपुः BhKir_17.30d कृतं पुरुषशब्देन BhKir_11.72a कृताधिपत्याम् इव साधु बन्धुताम् BhKir_1.10d कृतानतिर् व्याहृतसान्त्ववादे BhKir_3.31a कृतानुकम्पः स कथं प्रतीयते BhKir_14.16d कृतानुकारान् इव गोभिर् आर्जवे BhKir_4.13d कृतानुकूल्या सुरराजयोषितां BhKir_8.44c कृतान्तदुर्वृत्त इवापरेषां BhKir_16.29a कृतापराधैर् इव तस्य पत्त्रिभिः BhKir_14.54d कृतारिषड्वर्गजयेन मानवीम् BhKir_1.9a कृतार्थता नन्व् अधिका चमूपतेः BhKir_14.17d कृतार्थयन्ती जगतः फलैः क्रियाः BhKir_4.21b कृतावधानं जितबर्हिणध्वनौ BhKir_4.33a कृतास्पदास् तप्त इवायसि ध्वनिं BhKir_16.56c कृतिभिः कलासु सहिताः सचिवैः BhKir_6.43b कृती गिरां विस्तरतत्त्वसंग्रहे BhKir_14.2b कृतोच्चैर्वानरं नरम् BhKir_15.3d कृतोपकारः कथम् इच्छतां तपः BhKir_14.15b कृतोपकारा इव विद्विषस् ते BhKir_3.16d कृतोपसम्भाषम् इवेक्षितेन BhKir_3.3d कृतोर्मिरेखं शिथिलत्वम् आयता BhKir_4.6a कृत्वा गते भाग्य इअवापवर्गम् BhKir_16.49b कृपेति चेद् अस्तु मृगः क्षतः क्षणाद् BhKir_14.15c कृपेति वृत्तिर् महताम् अकृत्रिमा BhKir_14.16b कृष्णद्वैपायनादेशाद् BhKir_11.46a कृष्णाया गुरुसंनिधौ BhKir_11.50b केचित् समाश्रित्य गुणान् वितानि BhKir_16.28c केतकीकुसुमकेसरपाण्डुः BhKir_9.17b केन नास्तु विनयः सतां प्रियः BhKir_13.44d केवलं न सहते विलङ्घनम् BhKir_13.55d केवलाजिनवल्कले BhKir_11.15d केशैः कदर्थीकृतवीर्यसारः BhKir_3.47c को न्व् इमं हरितुरङ्गम् आयुध- BhKir_13.50a को ऽपवादः स्तुतिपदे BhKir_11.25a कोपितांश् च वरिवस्यत यूनः BhKir_9.53b को ऽभीतो रसिताशिनि BhKir_15.23d क्रमशीर्णाकुलमूलसन्ततिः BhKir_2.50b क्रान्तकुलिशकरवीर्यबलान् BhKir_12.34c क्रान्तानां ग्रहचरितात् पथो रथानाम् BhKir_7.12a क्रान्तानां वियदभिपातलाघवेन BhKir_7.21b क्रामद्भिर् घनपदवीम् अनेकसंख्यैस् BhKir_5.34a क्रामन्ति विक्रान्तनराधिरूढाः BhKir_16.2b क्रियते पतिर् उच्चकैर् अपां BhKir_2.40c क्रियाद् अघानां मघवा विघातम् BhKir_3.52d क्रियापवर्गेष्व् अनुजीविसात्कृताः BhKir_1.14c क्रियाफलं काल इवातिपातितः BhKir_14.51d क्रियाफलानीव तदायुधानि BhKir_16.29d क्रियासु बह्वीषु पृथङ् नियोजितम् BhKir_14.57b क्रियासु युक्तैर् नृप चारचक्षुषो BhKir_1.4a क्रीडन्तो गजपतयः पयांसि कृत्वा BhKir_7.35b क्रुद्धस्य जिह्वाम् इव तक्षकस्य BhKir_17.24d क्रुध्यन्तो धियम् अवमत्य धूर्गतानाम् BhKir_7.24b क्रोधलक्ष्म क्षमावन्तः BhKir_11.18c क्रोधान्धकारान्तरितो रणाय BhKir_17.9a क्रोधोज्झितैर् वेगितया पतद्भिः BhKir_17.28b क्लान्तजलरुहलताः सरसीर् BhKir_12.51c क्लान्तिरहितम् अभिराधयितुं BhKir_12.1c क्लान्तो ऽपि त्रिदशवधूजनः पुरस्ताल् BhKir_7.29a क्व च दुष्टेन्द्रियवाजिवश्यता BhKir_2.39b क्वचित् पुराणीव हिरण्मयानि BhKir_16.52b क्व चिराय परिग्रहः श्रियां BhKir_2.39a क्व जातिहीना मृगजीवितच्छिदः BhKir_14.22b क्वणदलिकुलनूपुरा निरासे BhKir_10.31c क्व भूपतीनां चरितं क्व जन्तवः BhKir_1.6b क्व वनेचराः क्व निपुणा मतयः BhKir_6.37d क्व शरासनं क्व च विमुक्तिपथः BhKir_6.44d क्वायुधं क्व तपोधनाः BhKir_11.18d क्षणद्युतीनां दधुर् एकरूपताम् BhKir_8.2d क्षणप्रकाशाभिर् इवावतेने BhKir_16.43d क्षणम् उद्बाष्पदृशां तपोभृताम् BhKir_3.59d क्षणविमत्तमतङ्गजवर्जितैः BhKir_5.47b क्षतबाणस्य शम्भुना BhKir_15.46b क्षतवीरुधं वसतिम् ऐन्द्रसूनवीम् BhKir_12.52d क्षतं क्षुण्णासुरगणैर् BhKir_15.8c क्षत्त्रस्य मुष्णन् वसु जैत्रम् ओजः BhKir_3.41b क्षत्रियस् तनयः पाण्डोर् BhKir_11.45a क्षपाघनस्येव गवां कुलानि BhKir_17.20d क्षयपक्ष इवैन्दवीः कलाः BhKir_2.37c क्षययुक्तम् अपि स्वभावजं BhKir_2.11a क्षययुक्तिम् उपेक्षते कृती BhKir_2.9c क्षयलोभाव् इव संश्रितानुरागम् BhKir_13.29b क्षयं गतायाम् इव यामवत्यां BhKir_16.35c क्षात्रे स्थितः पथि तपस्य हतप्रमादः BhKir_5.49b क्षितिनभःसुरलोकनिवासिभिः BhKir_5.3a क्षितिषु ददृशिरे पदानि जिष्णोर् BhKir_10.7c क्षितिं विधुन्वन्न् इव पार्ष्णिघातैः BhKir_17.50d क्षितिं सशैलां चलयन्न् इवेषुभिः BhKir_14.50d क्षिपति यो ऽनुवनं विततां बृहद् BhKir_5.45a क्षिपन् परेषाम् अतिसौष्ठवेन BhKir_17.21b क्षिप्यमाणम् असितेतरभासा BhKir_9.20c क्षीणपयस्य् उपेयुषि भिदां जलधरपटले BhKir_5.43b क्षीणयावकरसो ऽप्य् अतिपानैः BhKir_9.62a क्षीबता बहुगुणैर् अनुजह्रे BhKir_9.67d क्षीबताम् इव गतः क्षितिम् एष्यंल् BhKir_9.3c क्षीरसिन्धुर् इव मन्दरभिन्नः BhKir_9.28c क्षुभितं वनगोचराभियोगाद् BhKir_13.10c क्षुभिताभिनिःसृतविभिन्न- BhKir_12.45a क्षुभितोदन्वदूर्जितम् BhKir_11.40b क्षेप्तुकामम् अवनौ तम् अक्लमं BhKir_18.13c क्षोभयन्त्य् अनिभृता गुरून् अपि BhKir_13.66d क्षोभेण तेनाथ गणाधिपानां BhKir_17.22a खण्डपत्रतिलकाकृति कान्त्या BhKir_9.38d खण्डितविग्रहं बलभिदो धनुर् इह विविधाः BhKir_5.43c खण्डिताशंसया तेषां BhKir_15.3a खं व्यालिखन्न् इव विभाति स मन्दराद्रिः BhKir_5.30d खिन्नजिह्म इव रश्मिसमूहः BhKir_9.5d खुरदंष्ट्राग्रनिपातदारिताश्मा BhKir_13.31b खे रराज निपतत्करजालं BhKir_9.19c ख्यापयेत् कथम् अधृष्टताजडः BhKir_13.48b गगनविसारिभिर् अंशुभिः परीतः BhKir_10.11b गच्छतस् तान् अनेकधा BhKir_15.29b गच्छन्न् इवास्तं वपुर् अभ्युवाह BhKir_16.39c गजमदसुगन्धिकेसरैः BhKir_12.48b गजमौक्तिकावलिगुणेन वक्षसा BhKir_12.40d गणपतिभिर् अभिन्नरोमोद्गमैः BhKir_18.21b गणपतिभिर् आत्तविग्रहैः BhKir_12.43b गणम् आशिश्रियद् आकुलं तिरश्चाम् BhKir_13.10d गणाधिपानाम् अविधाय निर्गतैः BhKir_14.54a गणाधिपानां परितः प्रसारिणी BhKir_14.34c गणाः समासेदुर् अनीलवाजिनं BhKir_14.42c गणैर् अविच्छेदनिरुद्धम् आबभौ BhKir_14.32c गतघृण गमितानि सत्सखीनां BhKir_10.48c गतधृतिर् आकुलितश् च जीवलोकः BhKir_10.21d गतम् अलसं परिपाण्डुता विषादः BhKir_10.59b गतम् ऊर्मिभिः सहचरं पृथुभिः BhKir_6.8b गतवति नखलेखालक्ष्यताम् अङ्गरागे BhKir_9.78a गतः क्रियां मन्त्र इवाभिचारिकीम् BhKir_3.56d गतान् पशूनां सहजन्मबन्धुतां BhKir_4.13a गता विपाकेन फलस्य शालयः BhKir_4.26b गतासुस् तृणम् एव वा BhKir_11.70b गतिकुटिलेषु पयःसु पङ्कजानि BhKir_5.32d गतिर् भवान् एव दुरात्मनापि BhKir_18.42d गतिं न निश्चेतुम् अलं शिलीमुखाः BhKir_4.35d गतिं प्रतापस्य जगत्प्रमाथिनः BhKir_14.42b गते ऽथ पत्यौ वनसंनिवासिनाम् BhKir_1.26b गतैः परेषाम् अविभावनीयतां BhKir_14.52a गतैः सहावैः कलहंसविक्रमं BhKir_8.29a गत्वर्यो यौवनश्रियः BhKir_11.12b गदित इति शिवेन श्लाघितो देवसंघैः BhKir_18.48b गन्धम् उद्धतरजःकणवाही BhKir_9.31a गन्धर्वैर् अधिगतविस्मयैः प्रतीये BhKir_7.7c गन्धेन जेतुः प्रमुखागतस्य BhKir_17.17c गभीरतां धैर्यगुणेन भूयसा BhKir_14.39b गभीररन्ध्रेषु भृशं महीभृतः BhKir_14.46a गमनपरिक्रमलाघवेन तासाम् BhKir_10.2b गम्भीरम् अर्थं कतिचित् प्रकाशताम् BhKir_14.4d गम्यताम् उपगते नयनानां BhKir_9.4a गम्यस् तुङ्गो ऽपि भूधरः BhKir_11.63b गरीयो लाघवान्वितम् BhKir_11.38b गरुत्मता संहतिभिर् विहायः BhKir_16.43c गलदश्रुबिन्दुर् इव शुक्तिवधूः BhKir_6.12d गलद्दुकूलस्तनशालिनोरसा BhKir_8.17b गलद्दुकूलैर् जघनैर् इवादधे BhKir_4.12d गवां गणाः प्रस्नुतपीवरौधरसः BhKir_4.10d गवां हिमानीविशदैः कदम्बकैः BhKir_4.12b गहने कृत्यविधौ विवेकिनाम् BhKir_2.33b गाण्डीवधन्वनः खेभ्यो BhKir_15.46c गाण्डीवमुक्ता हि यथा पुरा मे BhKir_16.18c गाण्डीवी कनकशिलानिभं भुजाभ्याम् BhKir_17.63c गात्रेषु बाहिर्यम् उपागतेषु BhKir_17.49b गुणगृह्या वचने विपश्चितः BhKir_2.5d गुणम् असमयजं चिराय लेभे BhKir_10.28c गुणमहतां महते गुणाय योगः BhKir_10.25d गुणलुब्धाः स्वयम् एव सम्पदः BhKir_2.30d गुणवन् मित्रम् इवानतिं प्रपेदे BhKir_13.15d गुणसम्पदम् आकृतिः BhKir_11.11b गुणसम्पदानुगुणतां गमितः BhKir_6.33c गुणसम्पदा समधिगम्य परं BhKir_5.24a गुणसंहतेः समतिरिक्तम् अहो BhKir_18.14c गुणानुरक्ताम् अनुरक्तसाधनः BhKir_1.31a गुणानुरागाद् इव सख्यम् ईयिवान् BhKir_1.11c गुणानुरागेण शिरोभिर् उह्यते BhKir_1.21c गुणानुरोधेन विना न सत्क्रिया BhKir_1.12d गुणापवादेन तदन्यरोपणाद् BhKir_14.12a गुणाभ्यसूयेव विपक्षपाते BhKir_17.11b गुणार्जनोच्छ्रायविरुद्धबुद्धयः BhKir_14.21c गुणाः प्रियत्वे ऽधिकृता न संस्तवः BhKir_4.25d गुप्तानाम् अथ सचिवैस् त्रिलोकभर्तुः BhKir_7.1b गुरुक्रियारम्भफलैर् अलंकृतं BhKir_14.42a गुरुतां नयन्ति हि गुणा न संहतिः BhKir_12.10d गुरुभुजायुधगर्वितयोस् तयोः BhKir_18.8d गुरुर् अस्वन्ततरः सुमर्षणः BhKir_2.8b गुरुस्थिराण्य् उत्तमवंशजत्वाद् BhKir_16.28a गुरून् कुर्वन्ति ते वंश्यान् BhKir_11.64a गुरूपदिष्टां गतिम् आस्थितानाम् BhKir_17.29b गुरूपदिष्टेन रिपौ सुते ऽपि वा BhKir_1.13c गुर्वीं काम् आपदं हन्तुं BhKir_15.11c गूढो ऽपि वपुषा राजन् BhKir_11.6a गृहाश्रयं प्रेम वनेषु बिभ्रतः BhKir_4.13b गोपायकानां भुवनत्रयस्य BhKir_18.18b गोपितुं भुवम् इमां मरुत्वता BhKir_13.67c गौरवेण लघयन् महीभृतः BhKir_13.38b गौर् इवैतेइ विधेयताम् BhKir_11.33d ग्रसमानम् इवौजांसि BhKir_11.73a ग्रहतारकागणयुतं नभस्तलम् BhKir_12.28d ग्रहविमानगणान् अभितो दिवं BhKir_5.14a ग्रहितमालतमालवनाकुलम् BhKir_5.9b ग्लानिदोषच्छिदः स्वच्छाः BhKir_11.19c घनत्वम् ईये शिथिलेन वर्मणा BhKir_14.48d घननीहार इवाविषक्तवेगः BhKir_13.24b घनपोत्रविदीर्णशालमूलो BhKir_13.3a घनमरुता जघनांशुकैकदेशे BhKir_10.45b घनवर्त्म सहस्रधेव कुर्वन् BhKir_5.17c घनसमयेन वधूर् इवाललम्बे BhKir_10.24d घनस्य वप्राद् इव वैद्युतो ऽग्निः BhKir_17.58d घनं विदार्यार्जुनबाणपूगं BhKir_15.50a घनं विदार्यार्जुनबाणपूगं BhKir_15.50c घनानि कामं कुसुमानि बिभ्रतः BhKir_8.4a घनेन कश्चिज् जघनेन कान्तया BhKir_8.16d घनोपरुद्धः प्रभवाय वृष्टेर् BhKir_17.9c घर्मजनितपुलकेन लसद्- BhKir_12.40c घर्मद्युतेर् इह मुहुः पटलानि धाम्नाम् BhKir_5.41c घर्मवारि नवसंगमजन्म BhKir_9.41b घर्मान्तक्षुभितजलेव जह्नुकन्या BhKir_7.25d घृणया मुनिर् एष वः BhKir_15.13b घोरा नाथमहो नु न BhKir_15.20b घ्नन्ति सहजम् अपि भूरिभियः BhKir_12.46c चकाराक्रान्तलक्ष्मीकः BhKir_11.7c चकासयन्तीम् अरविन्दजं रजः BhKir_4.8c चकितम् अवसनोरु सत्रपायाः BhKir_10.45c चकितोद्भ्रान्तमृगाणि काननानि BhKir_13.9d चक्रवाकहृदयान्य् अभितापः BhKir_9.4d चक्रुः प्रयत्नेन विकीर्यमाणैर् BhKir_18.19c चचार चित्रं प्रविचारमार्गैः BhKir_17.56b चचार रुचिरश् चारु BhKir_15.38c चचाल निर्ह्रादवती महाचमूः BhKir_14.27b चञ्चच्चीररुचा रुचः BhKir_15.38b चञ्चलं वसु नितान्तम् उन्नता BhKir_13.53a चण्डः पतङ्गान् मरुदेकनीलं BhKir_17.44c चतसृष्व् अपि ते विवेकिनी BhKir_2.6a चतुरस् तोयनिधीन् इवायतः BhKir_2.23b चन्दनानि विरहे मदिरा वा BhKir_9.35b चमरीगणैर् गणबलस्य BhKir_12.47a चमूं पश्चाद् अवस्थिताम् BhKir_15.33b चयम् आस्कन्दति भस्मनां जनः BhKir_2.20b चयान् इवाद्रीन् इव तुङ्गशृङ्गान् BhKir_16.52a चयैर् विभिन्नाः पयसां प्रपेदिरे BhKir_16.60b चरणतलैः कृतपद्धतिर् वधूनाम् BhKir_10.3b चरणपातनिपातितरोधरसः BhKir_18.11c चरणम् अभिपपात षट्पदाली BhKir_10.42c चरणयोश् चरणानमितक्षितिर् BhKir_18.12c चरणास्कन्दननामिताचलेन्द्रः BhKir_13.18b चरतस् तपस् तव वनेषु सदा BhKir_6.36c चरितेन चातिशयिता मुनयः BhKir_6.32d चरिते वर्त्मनि यच्छतां मनः BhKir_2.34b चरितैर् मुनीन् अधरयञ् शुचिभिः BhKir_6.24b चलति नयान् न जिगीषतां हि चेतः BhKir_10.29d चलने ऽवनिश् चलति तस्य BhKir_12.28a चलवीचिरागरचनापटवः BhKir_6.9b चलाचलो ऽनेक इव क्रियावशान् BhKir_15.51c चापलेन सुजनेतरमैत्री BhKir_9.10d चारचुञ्चुश् चिरारेची BhKir_15.38a चारुणा रमते जन्ये BhKir_15.23c चारुताभिमतताम् उपनिन्ये BhKir_9.64b चारैर् आचारचञ्चुरः BhKir_15.38d चिक्षेप क्षितिरुहजालम् इन्द्रसूनुः BhKir_17.61d चिचीषतां जन्मवताम् अलघ्वीं BhKir_3.11a चितानि घर्माम्बुकणैः समन्ततो BhKir_8.25c चित्तनिर्वृतिविधायि विविक्तं BhKir_9.71a चित्तवान् असि कल्याणी BhKir_11.14a चित्रसंस्था इवाचलाः BhKir_15.35b चित्रसंस्था इवाचलाः BhKir_15.35d चित्रीयमाणान् अतिलाघवेन BhKir_17.31a चिरनियमकृशो ऽपि शैलसारः BhKir_10.14a चिरम् अपि कलितान्य् अपारयन्त्या BhKir_10.48a चिरम् आस्वाद्य नरेन्द्रसम्पदः BhKir_2.16d चिरं धृता भूपतिभिः स्ववंशजैः BhKir_1.29b चिरं विचिन्वन्न् इति कारणानि BhKir_16.1d चिरं विषेहे ऽभिभवस् तदानीं BhKir_17.14c चिरं सुनिनदैर् नदैर् वृतम् अमुम् BhKir_5.27b चिराय खिन्नान् नवपल्लवश्रियः BhKir_8.22b चिराय तस्मिन् कुरवश् चकासति BhKir_1.17d चिराय पर्येषि सुखस्य साधनम् BhKir_1.44b चुकोप काचिन् न तुतोष सान्त्वनैः BhKir_8.54b चुम्बति प्रियतमे रभसेन BhKir_9.47b चुम्बितानि घनदन्तनिपातैः BhKir_9.49b चूर्णमुष्टिर् इव लम्भितकान्तिर् BhKir_9.17c चेतांसि चिन्ताभिर् इवाशरीरः BhKir_17.10d चेतोभुवो हरिसखाप्सरसां निदेशम् BhKir_9.74b चेष्टितस्य गमिते नु विकासम् BhKir_9.69b च्यायामयश् चाप्सु सहस्ररश्मिः BhKir_17.57b च्युतरशनागुणसंदितावतस्थे BhKir_10.54d च्युताचिराभागुणहेमदामभिः BhKir_4.24b च्युताधिकाराः सचिवा इवाययुः BhKir_8.39d च्युताः प्रवाहाद् अभितः प्रसारिणः BhKir_8.10b च्युते स तस्मिन्न् इषुधौ शरार्थाद् BhKir_17.37a छन्नेष्व् अन्तःसानु वप्रान्तरेषु BhKir_5.36b छायया विटपिनां प्रतिपेदे BhKir_9.29b छाया ततानेशबलानि काली BhKir_16.26d छायामयस्येव दिनस्य कर्तुः BhKir_17.22d छायाम् इव महातरुः BhKir_15.33d छायाम् इव महातरोः BhKir_11.51d छायां विनिर्धूय तमोमयीं तां BhKir_16.32a छायाः समाचिक्षिपिरे वनानाम् BhKir_16.47d छिन्नैर् अपि त्रासितवाहिनीकैः BhKir_17.28c छिन्नोत्तमासिः स मृधे ऽवधूतः BhKir_17.59b जगज् जिघत्सन्तम् इवान्तवह्निम् BhKir_3.20d जगताम् अशर्म भृशम् आचचक्षिरे BhKir_12.25d जगतीरुहो ऽवचकरुः कुसुमैः BhKir_6.2d जगतीशरणे युक्तो BhKir_15.45a जगतीं ग्राह इवापगां जगाहे BhKir_13.24d जगत्प्रसूतिर् जगदेकपावनी BhKir_4.32a जगृहे निजान् मुनिदिवौकसां पथः BhKir_12.11d जग्राह पाथेयम् इवेन्द्रसूनुः BhKir_3.37d जघनेषु पशून् इव BhKir_15.13d जज्ञिरे बहुमताः प्रमदानाम् BhKir_9.59c जज्ञे तदानीम् उपकारिणीव BhKir_17.42b जज्ञे निवेशनविभागपरिष्कृतानां BhKir_7.40c जज्वाल विष्वग् विसृतस्फुलिङ्गः BhKir_16.51b जटाधरः सञ् जुहुधीह पावकम् BhKir_1.44d जटानां कीर्णया केशैः BhKir_11.3a जटास् तडित्वन्तम् इवाम्बुवाहम् BhKir_3.1d जठरशफरीकुलाकुलाः BhKir_12.49b जन इव न धृतेश् चचाल जिष्णुर् BhKir_10.23c जनक इव शिशुत्वे सुप्रियस्यैकसूनोर् BhKir_17.64c जननाथ तवानुजन्मनां BhKir_2.17c जननिर्वादभयाद् इव श्रियः BhKir_2.10d जननी दूरगा च मे BhKir_11.77b जनयति लोध्रसमीरणे च हर्षम् BhKir_10.29b जनयन्त्य् अचिराय सम्पदाम् BhKir_2.41c जनवन् न भवन्तम् अक्षमा BhKir_2.42c जनस्य रूढप्रणयस्य चेतसः BhKir_8.54c जनितव्रीड इवात्मपौरुषेण BhKir_13.33d जनैर् उपग्रामम् अनिन्द्यकर्मभिर् BhKir_4.19a जन्मवेषतपसां विरोधिनीं BhKir_13.64a जन्मिनः संततापदः BhKir_11.13b जन्मिनो मानहिनस्य BhKir_11.59c जन्मिनो ऽस्य स्थितिं विद्वांल् BhKir_11.30a जपतः सदा जपम् उपांशु BhKir_12.8a जपोपवासाभिषवैर् मुनीनाम् BhKir_3.28d जपोपवासैर् इव संयतात्मा BhKir_17.54c जयम् अत्रभवान् नूनम् BhKir_11.18a जयम् इच्छति तस्य जातशङ्के BhKir_13.2c जयश्रियं पार्थ पृथूकरोतु ते BhKir_4.21c जयहेतुः प्रतिकायम् एषणीयम् BhKir_13.28b जयं यथार्थेषु शरेषु पार्थः BhKir_17.6c जयाय दूतः प्रतितर्ज्य तेजसा BhKir_14.26b जयारवक्ष्वेडितनादमूर्छितः BhKir_14.29a जयिनि ब्रह्ममये निषेदुषाम् BhKir_18.38b जयेन कच्चिद् विरमेद् अयं रणाद् BhKir_14.62a जये ऽनुकूले सुहृदीव सस्पृहम् BhKir_14.36b जरतीम् अपि बिभ्राणस् BhKir_11.7a जरत्तृणानीव वियन् निनाय BhKir_16.44c जलगुरुभिः स्तनितैर् दिगन्तरेषु BhKir_10.19d जलद इव निषेदिवांसं वृषे BhKir_18.20c जलदजालघनैर् असिताश्मनाम् BhKir_5.48a जलधरेण समानम् उमापतिः BhKir_18.4d जलैर् वितेने दिवि धूमसंततिः BhKir_16.57d जलौघसंमूर्छनमूर्छितस्वनः BhKir_16.59a जवाद् अतीये हिमवान् अधोमुखैः BhKir_14.54c जवाद् अहंपूर्विकया यियासुभिः BhKir_14.32b जवानिलाघूर्णितशालचन्दना BhKir_14.34b जवानिलाघूर्णितसानुजालो BhKir_16.46c जविना विधूतविततं मरुता BhKir_6.10b जहति व्यालमृगाः परेषु वृत्तिम् BhKir_13.4b जहातु नैनं कथम् अर्थसिद्धिः BhKir_3.14a जहार चास्माद् अचिरेण वर्म BhKir_17.44a जहासि निद्राम् अशिवैः शिवारुतैः BhKir_1.38d जहिहि कठिनतां प्रयच्छ वाचं BhKir_10.51a जहीहि कोपं दयितो ऽनुगम्यतां BhKir_8.8a जहौ न धैर्यं कुपितो ऽपि पाण्डवः BhKir_14.1c जातस्पृहः पुण्यजनः स जिष्णौ BhKir_3.31b जातिमात्रावलम्बिना BhKir_11.72b जातिस्वभावैर् इव जीवलोकः BhKir_17.19d जामदग्न्यम् अपहाय गीयते BhKir_13.62c जायेत मृत्योर् अपि पक्षपातः BhKir_3.21d जिघांसुर् अस्मान् निहतो मया मृगो BhKir_14.14c जितकलहंसवधूगति प्रयातम् BhKir_10.60b जितमृत्यवो ऽजित भवन्ति भये BhKir_18.22c जितां सपत्नेन निवेदयिष्यतः BhKir_1.2b जितेन्द्रियतया तया BhKir_11.1b जितेषु ननु लोको ऽयं BhKir_11.32c जिह्मतां जहति दीधितिजाले BhKir_9.21b जिह्वाशतान्य् उल्लसयन्त्य् अजस्रं BhKir_16.37a जीमूतैर् अपिहितसानुर् इन्द्रकीलः BhKir_7.17d जीयन्तां दुर्जया देहे BhKir_11.32a जीवितं किमु धनं धनायितुम् BhKir_13.56d जेतुम् एव भवता तपस्यते BhKir_13.54a जैष्णवी विशिखश्रेणी BhKir_15.36c ज्यायान् एव गुणप्रियः BhKir_11.53b ज्यायांश् च वीर्यास्त्रबलैर् विपक्षः BhKir_3.17b ज्यायांश् चाचारवान् नृपः BhKir_11.77d ज्यायो वीर्यं समाश्रित्य BhKir_15.44c ज्योतिरमलवपुषो ऽपि रवेर् BhKir_12.26c ज्योतिर् उपरि शिरसो विततं BhKir_12.11c ज्योतींषि रम्या इव दिग्विभागाः BhKir_16.34d ज्योत्स्नाशङ्काम् इव वितरति हंसश्येनी BhKir_5.31c ज्वलतस् तव जातवेदसः BhKir_2.24a ज्वलतो ऽनलाद् अनुनिशीथम् BhKir_12.7a ज्वलदनलपरीतं रौद्रम् अस्त्रं दधानं BhKir_18.44c ज्वलन्न् असिस् तस्य पपात पाणेर् BhKir_17.58c ज्वलन्मणिद्योतितहैमलेखम् BhKir_17.44b ज्वलन्मणि व्योमसदां सनातनम् BhKir_8.1b ज्वलन्मणिः सारशनं महानहिः BhKir_18.32b ज्वलयति महतां मनांस्य् अमर्षे BhKir_10.62c ज्वलयतौषधिजेन कृशानुना BhKir_5.14b ज्वलितज्योतिर् इवान्तरं दिवः BhKir_3.58d ज्वलितं न हिरण्यरेतसं BhKir_2.20a ज्वलितान्यगुणैर् गुर्वी BhKir_15.21c ज्वलितौषधिजातवेदसा BhKir_15.47c ज्वाला महोल्का इव लोचनेभ्यः BhKir_16.40d ज्वालासटैर् लङ्घितमेघपङ्क्तिः BhKir_16.50b तटाभिनीतेन विभिन्नवीचिना BhKir_8.32c तडित्वतः खण्डम् इवाम्बुदस्य BhKir_17.44d तडिल्लतालिङ्गितनीलमूर्तयः BhKir_16.55b तत उदग्र इव द्विरदे मुनौ BhKir_18.1a ततस् ततस्त्या विनियन्तुम् अक्षमा BhKir_1.27b ततः किरातस्य वचोभिर् उद्धतैः BhKir_14.1a ततः किराताधिपतेर् अलघ्वीम् BhKir_16.1a ततः प्रजह्रे समम् एव तत्र तैर् BhKir_14.44a ततः प्रयात्यस्तमदावलेपः BhKir_17.17a ततः शरच्चन्द्रकराभिरामैर् BhKir_3.1a ततः स कूजत्कलहंसमेखलां BhKir_4.1a ततः सदर्पं प्रतनुं तपस्यया BhKir_14.35a ततः स सम्प्रेक्ष्य शरद्गुणश्रियं BhKir_4.20a ततः सुपर्णव्रजपक्षजन्मा BhKir_16.44a ततान्तरं सान्तरवारिशीकरैः BhKir_4.29c तताप कीर्णा नृपसूनुमार्गणैर् BhKir_14.62c ततो ऽग्रभूमिं व्यवसायसिद्धेः BhKir_17.55a ततो धरित्रीधरतुल्यरोधसस् BhKir_16.55a ततो ऽनुपूर्वायतवृत्तबाहुः BhKir_17.50a ततो ऽपवादेन पताकिनीपतेश् BhKir_14.27a तत् कारुण्यं केवलं न स्वकार्यम् BhKir_18.24d तत् कार्मुकं कर्मसु यस्य शक्तिः BhKir_3.48b तत्कालमोघप्रणयः प्रपेदे BhKir_17.37c तत् तच् चकारास्य शरेषु शम्भुः BhKir_17.27d तत् तथा हि दयिताननदत्तं BhKir_9.58c तत् तदीयविशिखातिसर्जनाद् BhKir_13.57a तत् तितिक्षितम् इदं मया मुनेर् BhKir_13.68a तत्त्वतः शिवकरीम् अविदित्वा BhKir_18.27b तत्त्वस्य संवित्तिर् इवापविद्याम् BhKir_16.32b तत्पूर्वताम् इव समादधिरे रतानि BhKir_9.75d तत्पूर्वं प्रतिविदधे सुरापगाया BhKir_7.11c तत्प्रियार्थम् इव यातुम् अथास्तं BhKir_9.1c तत्र कार्मुकभृतं महाभुजः BhKir_13.35a तत्र तस्थे ऽन्धकारिणा BhKir_15.29d तत्र महसि ददृशुः पुरुषं BhKir_12.19c तथा न पूर्वं कृतभूषणादरः BhKir_8.41a तथा नभस्य् आशु रणस्थलीषु BhKir_17.57c तथापि कल्याणकरीं गिरं ते BhKir_3.9c तथापि जिह्मः स भवज्जिगीषया BhKir_1.8a तथापि निघ्नं नृप तावकीनैः BhKir_3.12a तथापि पुष्णाति नभः श्रियं परां BhKir_4.23c तथापि वक्तुं व्यवसाययन्ति मां BhKir_1.28c तथाभियुक्तं च शिलीमुखार्थिना BhKir_14.7c तथा हि तोयौघविभिन्नसंहतिः BhKir_16.61c तद् अद्य ते वन्यफलाशिनः परं BhKir_1.39c तद् अनघ तनुर् अस्तु सा सकामा BhKir_10.50a तदनुगुणाम् अपरैः क्रियाम् अलङ्घ्याम् BhKir_10.13b तदनुमतम् अलंचकार पश्चात् BhKir_2.58c तदभिमुखम् अनङ्गचापयष्टिर् BhKir_10.53c तदभिमुखं च विमुक्तम् अश्रु ताभिः BhKir_10.58b तद् अभूरिवासरकृतं सुकृतैर् BhKir_6.29a तद् अलं प्रतिपक्षम् उन्नतेर् BhKir_2.15a तद् आचचक्षे ऽनुजसन्निधौ वचः BhKir_1.26d तदा रम्याण्य् अरम्याणि BhKir_11.28a तद् आशु कर्तुं त्वयि जिह्मम् उद्यते BhKir_1.25a तद् आशु कुर्वन् वचनं महर्षेर् BhKir_3.54a तदीयम् आस्थाननिकेतनाजिरम् BhKir_1.16b तद् उन्नतानां न विहन्ति धीरताम् BhKir_14.23b तद् उपेत्य विघ्नयत तस्य तपः BhKir_6.43a तदुपोढैश् च नभश्चरैः पृषत्कः BhKir_13.23d तदैकाकी सबन्धुः सन्न् BhKir_11.28c तद्गणा ददृशुर् भीमं BhKir_15.35a तनुजाह्नवीसलिलवीचिभिदः BhKir_6.3b तनुतुहिनो ऽल्पविनिद्रसिन्दुवारः BhKir_10.30b तनुम् अप्राकृताकृतिः BhKir_11.7b तनुम् अवजितलोकसारधाम्नीं BhKir_10.15a तनुर् इभकुम्भपृथुस्तनानताङ्गी BhKir_10.53b तनुवारभसो भास्वान् BhKir_15.23a तनुसान्द्रफेनलवसंवलितः BhKir_6.13b तनुं भीमां बिभ्रत् त्रिगुणपरिवारप्रहरणः BhKir_18.45b तनूजम् आविष्कृतदिव्यमूर्तिः BhKir_11.80b तनूर् अदृश्याः स्विद् इषून् निरस्यति BhKir_14.60b तनूर् अलक्तारुणपाणिपल्लवाः BhKir_8.5a तनोति न व्योमनि मातरिश्वा BhKir_16.6d तनोति शुभ्रं गुणसम्पदा यशः BhKir_1.8b तन्वन्तम् अन्तःकरणस्य वृत्तिम् BhKir_3.3b तन्वन्तम् इद्धम् अभितो गुरुम् अंशुजालं BhKir_2.59c तन्वन्न् अभूताम् इव सम्प्रतीतिम् BhKir_3.43b तपनमण्डलदीतितम् एकतः BhKir_5.2a तपनस्य त्रिलोचनः BhKir_15.41d तपसा कृशं वपुर् उवाह BhKir_12.6a तपसा तथा न मुदम् अस्य ययौ BhKir_18.14a तपसा निपीडितकृशस्य BhKir_12.39a तपसां सूतिर् असूतिर् एनसाम् BhKir_2.56b तपसि कृतफले फलज्यायसी BhKir_18.21c तपसे ऽधिवस्तुम् अचलाम् अचलः BhKir_6.18d तपस् तपोवीर्यसमुद्धतस्य BhKir_17.35a तपस्विनो हि वसते BhKir_11.15c तपःप्रभावाद् विततार सद्यः BhKir_3.26b तपःसमाधौ मुनिर् इत्य् उवाच BhKir_3.27d तपात्यये तोयघना घना इव BhKir_14.42d तपोबलेनैष विधाय भूयसीस् BhKir_14.60a तपोलक्ष्म्या दीप्तं दिनकृतम् इवोच्चैर् उपजगुः BhKir_18.47d तप्तानाम् उपदधिरे विषाणभिन्नाः BhKir_7.13a तप्तुम् असुकरम् उपक्रमते BhKir_12.15c तम् अतनुवनराजिश्यामितोपत्यकान्तं BhKir_4.38a तम् अथ प्राज्यशरः शरं जिघृक्षुः BhKir_13.32b तम् अनतिशयनीयं सर्वतः सारयोगाद् BhKir_5.52a तम् अनिन्द्यबन्दिन इवेन्द्रसुतं BhKir_6.2a तम् अभीयाय पराशरात्मजः BhKir_2.54d तमसो नाभिभवं रुणद्धि यः BhKir_2.37b तमः शनैः पाण्डुसुतान् प्रपेदे BhKir_3.32d तम् आशु चक्षुःश्रवसां समूहं BhKir_16.42a तम् उत्सुकाश् चक्रुर् अवेक्षणोत्सुकं BhKir_4.10c तम् उदीरितारुणजटांशुम् BhKir_12.14a तम् उपासते गुरुम् इवान्तसदः BhKir_6.34b तम् ऋतुगणः क्षणम् उन्मनीचकार BhKir_10.37d तम् एकदेशस्थम् अनेकदेशगा BhKir_14.58c तयदातवदा भीमा BhKir_15.20c तयोर् यथा रिक्ततयानुतेपे BhKir_17.40b तरङ्गकम्पेन महाह्रदानां BhKir_17.22c तरङ्गमालान्तरगोचरो ऽनिलः BhKir_8.28d तरङ्गमालेव नभोर्णवस्य BhKir_16.38d तरङ्गितक्षौमविपाण्डु सैकतम् BhKir_4.6d तरङ्गितालम्बितकेतुसंततिः BhKir_14.28b तरसा भुवनानि यो बिभर्ति BhKir_18.37a तरसैव को ऽपि भुवनैक- BhKir_12.26a तरुप्रसूनान्य् अपदिश्य सादरं BhKir_8.18c तरुशाखान्तनिघर्षजो ऽनलः BhKir_2.51d तर्षयन्त्य् अपुनरुक्तरसानि BhKir_9.51b तलेषु मुक्ताविशदा बभूवुः BhKir_16.53c तव पितुर् दयितो जगतीधरः BhKir_5.45d तव प्रयातस्य जयाय तेषां BhKir_3.52c तव यावद् ईश न नतिः क्रियते BhKir_18.23d तव वरद न चित्तभेदः क्वचित् BhKir_18.26d तव सुखशीतम् उपैतुम् अङ्कम् इच्छा BhKir_10.49d तव हृदये हृदयेश्वरावकाशम् BhKir_10.55d तवानुभावो ऽयम् अबोधि यन् मया BhKir_1.6c तवाभिधानाद् व्यथते नताननः BhKir_1.24c तवैव नान्यस्य जगत्सु दृश्यते BhKir_18.33c तवोत्तरीयं करिचर्म साङ्गजं BhKir_18.32a तस्मै हि भारोद्धरणे समर्थं BhKir_17.14a तस्य दशनकिरणैः शुशुभे BhKir_12.8c तस्य पदविनमितो हिमवान् BhKir_12.10c तस्य भुवि बहुतिथास् तिथयः BhKir_12.2c तस्य शुचिनि शिशिरे च पयस्य् BhKir_12.4c तस्यातियत्नाद् अतिरिच्यमाने BhKir_17.32a तस्याहवायासविलोलमौलेः BhKir_17.8a तं मण्डलाद् अंशुम् इवांशुभर्तुः BhKir_15.49b तं राजराजानुचरो ऽस्य साक्षात् BhKir_3.30c तं विरोध्य भवता निरासि मा BhKir_13.51c तं शम्भुर् आक्षिप्तमहेषुजालं BhKir_17.43a तान् निषेधहिमाम्बुना BhKir_15.30d तान् भूरिधाम्नश् चतुरो ऽपि दूरं BhKir_3.35a तापसेषु चरितार्थम् आयुधम् BhKir_13.62d तापसो ऽपि विभुताम् उपेयिवान् BhKir_13.39a ताम् ऐक्षन्त क्षणं सभ्या BhKir_11.51a तारकास् ततकरस्य हिमांशोः BhKir_9.27b तारावितानतरला इव यामवत्यः BhKir_8.56d तावद् अस्य स्थिरं यशः BhKir_11.61b तावद् आश्रीयते लक्ष्म्या BhKir_11.61a तासां किं यन् न दुःखाय BhKir_11.22c तां भूतनाथ विभुतां वितराहवेषु BhKir_18.43d तिग्महेतिपृतनाभिर् अन्वितः BhKir_13.70b तितिक्षितुं दुश्चरितं त्वम् अर्हसि BhKir_18.42b तिमिरच्छिदाम् इव गिरौ भवतः BhKir_6.31b तिमिरसंवलितेव विवस्वतः BhKir_5.48d तिमिरं रोषमयं धिया पुरः BhKir_2.36b तिरस्करोति स्वातन्त्र्यं BhKir_11.77c तिरोहितश्वभ्रनिकुञ्चरोधसः BhKir_14.33a तिरोहितं प्रेम घनागमश्रियः BhKir_4.22d तिरोहितान्तानि नितान्तम् आकुलैर् BhKir_8.47a तिरोहिता विभ्रममण्डनेन ये BhKir_8.34b तिरोहिताः स्वित् प्रहरन्ति देवताः BhKir_14.61b तिरोहितेन्दोर् अथ शम्भुमूर्ध्नः BhKir_16.31a तिरोहिते वर्त्मनि लोचनानाम् BhKir_16.7b तिरोहितोपान्तनभोदिगन्तरा BhKir_14.47b तिष्ठतां तपसि पुण्यम् आसजन् BhKir_13.44a तिष्ठद्भिः कथम् अपि देवतानुभावाद् BhKir_7.4a तिष्ठन् मुनेर् अभिमुखं स विकीर्णधाम्नः BhKir_2.59b तीरान्तराणि मिथुनानि रथाङ्गनाम्नां BhKir_8.56a तीर्थम् अस्ति न भवार्णवबाह्यं BhKir_18.25c तीव्राद् अरातिप्रभवाच् च मन्योः BhKir_3.34b तुञ्जेशो दिवि किंतया BhKir_15.18d तुतोष पश्यन् कलमस्य स अधिकं BhKir_4.4a तुरगाक्षिप्तसारथौ BhKir_15.26b तुल्यता वसतिवेश्ममहीभिः BhKir_9.29d तुल्यतां दिनमुखेन दिनान्तः BhKir_9.8d तुल्यम् अंशुमता बभौ BhKir_15.39d तुल्यरूपम् असितोत्पलम् अक्ष्णोः BhKir_9.61a तुल्यं व्यसनम् उत्सवैः BhKir_11.27b तुल्याद् विभागाद् इव तन्मनोभिर् BhKir_3.33c तुल्या भवद्दर्शनसम्पद् एषा BhKir_3.5c तुषारलेखाकुलितोत्पलाभे BhKir_3.36a तूणीमुखान् मित्रकुलाद् इवार्यः BhKir_17.41d तृणस्य च समा गतिः BhKir_11.59d तृष्यन्न् इव जलाञ्जलेः BhKir_11.74d तेजस्विताया विजयैकवृत्तेर् BhKir_3.41c तेजःश्रियाम् आश्रयम् उत्तमासिं BhKir_17.55c तेजः समाश्रित्य परैर् अहार्यं BhKir_17.3a तेजांसि भानोर् इव निष्पतन्ति BhKir_17.15c तेजोभिः कनकनिकाषराजिगौरैर् BhKir_7.6c तेजोभिः शुचिमणिजन्मभिर् विभिन्नः BhKir_5.34b तेजोविहीनं विजहाति दर्पः BhKir_17.16c तेन व्यातेनिरे भीमा BhKir_15.42a तेन सर्वभुवनातिग लोके BhKir_18.34c तेन सूरिर् उपकारिताधनः BhKir_13.60a तेनातिमित्तेन तथा न पार्थस् BhKir_17.40a तेनानुजसहायेन BhKir_11.48a तेपे मुनिस् तैर् इषुभिः शिवस्य BhKir_17.54d तेषु कृत्स्नस् त्वया जितः BhKir_11.32d तोयानि तोयराशीनां BhKir_11.54c तौ हि तत्त्वावबोधस्य BhKir_11.20c त्रयीम् ऋतूनाम् अनिलाशिनः सतः BhKir_14.48a त्रस्तानि सैन्यानि रवं निशेमुः BhKir_17.20b त्रातुम् अलम् अभयदार्हसि नस् BhKir_12.31c त्रासजननम् अपि तत्त्वविदां किम् BhKir_12.6c त्रासजिह्मं यतश् चैतान् BhKir_15.6a त्रासान् निरस्तां भुजगेन्द्रसेना BhKir_16.37c त्रिचतुरेषु पदेषु किरीटिना BhKir_18.6c त्रिदशपतिपुरोगाः पूर्णकामाय तस्मै BhKir_18.46b त्रिदशवधूषु मनोभवं वितेनुः BhKir_10.38d त्रिपुरदाहम् उपापतिसेविनः BhKir_5.14d त्रिभुवनगुप्तिसहां विलोकयन्त्यः BhKir_10.15b त्रिभुवनम् अपि नैति मन्ये तुलाम् BhKir_5.21b त्रिमार्गगावेग इवेश्वरेण BhKir_17.5d त्रिःसप्तकृत्वो जगतीपतीनां BhKir_3.18a त्वत्संनिधाव् उच्छ्वसतीव चेतः BhKir_3.8d त्वदनुत्साहहता विपत्तयः BhKir_2.22d त्वद्विधं सुहृदम् एत्य स अर्थिनं BhKir_13.59c त्वम् अन्तकः स्थावरजङ्गमानां BhKir_18.35a त्वम् अन्यम् आकारम् इवाभिपन्नः BhKir_3.46d त्वया जगत् प्राणिति देव विश्वम् BhKir_18.35b त्वया विपत्स्व् अप्य् अविपत्ति रम्यम् BhKir_3.15c त्वया समारोपितभार भारतीम् BhKir_14.6b त्वया साधु समारम्भि BhKir_11.10a त्वया स्वहस्तेन मही मदच्युता BhKir_1.29c त्वयि मा स्म शासति भवत्पराभवः BhKir_12.31d त्वयि सम्भावितवृत्ति पौरुषम् BhKir_2.7d त्वय्य् आगते यद् बहुमानपात्रम् BhKir_3.6d त्वरया तद् अत्र सह गम्यतां मया BhKir_12.36d त्वराधिककसन्नादे BhKir_15.27c त्वष्टा विवस्वन्तम् इवोल्लिलेख BhKir_17.48d त्वं कारणं कारणकारणानाम् BhKir_18.35d त्वं बिभर्षि करुणामय मायाम् BhKir_18.30d त्वं योगिनां हेतुफले रुणत्सि BhKir_18.35c त्वाव् असौ यद् अकरिष्यद् ओजसा BhKir_13.49b त्वां धूर् इयं योग्यतयाधिरूढा BhKir_3.50c त्विषां ततिः पाटलिताम्बुवाहा BhKir_16.33a त्सरुप्रदेशाद् अपवर्जिताङ्गः BhKir_17.58b दक्षिणां प्रणतदक्षिण मूर्तिं BhKir_18.27a ददर्श गोपान् उपधेनु पाण्डवः BhKir_4.13c ददर्श पुष्टिं दधतं स शारदीं BhKir_4.11c ददाह दृष्टीश् च विपक्षयोषिताम् BhKir_8.41d ददृशुर् इव सुराङ्गना निषण्णं BhKir_10.32c ददृशुर् मिमन्थिषुम् इवासुरीः पुरीः BhKir_12.14d ददृशे जगतीभुजा मुनिः BhKir_2.56c ददृशे ऽथ सविस्मयं शिवेन BhKir_13.17a ददृशे समुन्नततरः स शैलतः BhKir_12.7d ददौ भुजालम्बम् इवात्तशीकरस् BhKir_8.28c दधत इव विलासशालि नृत्यं BhKir_5.32a दधतम् आकरिभिः करिभिः क्षतैः BhKir_5.7a दधतम् उच्चशिलान्तरगोपुराः BhKir_5.5c दधतम् उदीक्ष्य ननाम पाण्डवः BhKir_18.15d दधतम् उन्नतसानुसमुद्धतां BhKir_5.15c दधतं धाम शिवं समृद्धये BhKir_2.11b दधतः पुरातनमुनेर् मुनिताम् BhKir_6.19b दधति क्षतीः परिणतद्विरदे BhKir_6.7a दधद् अलघु तपः क्रियानुरूपं BhKir_10.13c दधन्ति मध्येषु वलीविभङ्गिषु BhKir_8.24c दधानम् अन्तःकरणानुरूपम् BhKir_3.27b दध्वान ध्वनयन्न् आशाः BhKir_15.34c दनुजं दधानम् अथ सौकरं वपुः BhKir_12.53d दनुजः स्विद् अयं क्षपाचरो वा BhKir_13.8a दन्तीव दन्तव्यसनाद् विकारम् BhKir_3.45b दयितरम्यलताबकुलैः कुलैः BhKir_5.11d दयिताधरस्य दशनांशुभृतः BhKir_6.13d दरीमुखैर् आसवरागताम्रं BhKir_16.46a दर्पणेष्व् इव मुखेषु मदश्रीः BhKir_9.63d दहते भवबीजसंततिं BhKir_18.38c दहनं धाम विलोकनक्षमम् BhKir_2.55d दहन्तम् आशा इव जातवेदसम् BhKir_14.35d दंष्ट्रया कनकटङ्कपिशङ्ग्या BhKir_9.22c दातुम् एव पदवीम् अपि क्षमः BhKir_13.65c दातुं प्रदानोचित भूरिधाम्नीम् BhKir_3.23c दानवर्षीकृताशंसो BhKir_15.45c दारान् इव निगोपितुम् BhKir_15.19d दिक्प्रसादगुणमण्डनम् ऊहे BhKir_9.18c दिग्वारणेनेव परेण रुग्णे BhKir_16.36b दिङ्नागहस्ताकृतिम् उद्वहद्भिर् BhKir_16.38a दिङ्मुखेषु न च धाम विकीर्णं BhKir_9.25c दिनकरमयूखमण्डलैः BhKir_12.18b दिनकृतम् इव लक्ष्मीस् त्वां समभ्येतु भूयः BhKir_1.46d दिवः पृथिव्याः ककुभां नु मण्डलात् BhKir_14.53a दिव्यस्त्रीजघनवरांशुके विवृत्तिम् BhKir_7.14b दिव्यस्त्रीणां सचरणलाक्षारागा BhKir_5.23a दिशत्य् अपायं हि सताम् अतिक्रमः BhKir_14.9d दिशः प्रकाशेन पिशङ्गयन्त्यः BhKir_16.40b दिशः समूहन्न् इव विक्षिपन्न् इव BhKir_14.50a दीपयन्न् अथ नभः किरणौघैः BhKir_9.23a दीपितस् त्वम् अनुभावसम्पदा BhKir_13.38a दीप्तिः स्फुरत्पद्मम् इवाभिपेदे BhKir_3.25d दीप्त्या दिनश्रीर् इव तिग्मरश्मिम् BhKir_3.50d दुनोति ते कच्चिद् अयं वृकोदरः BhKir_1.34d दुरक्षान् दीव्यता राज्ञा BhKir_11.47a दुरधिगमा हि गतिः प्रयोजनानाम् BhKir_10.40d दुरासदवनज्यायान् BhKir_11.63a दुरासदान् अरीन् उग्रान् BhKir_11.23a दुरुच्छेदाव् उपप्लवौ BhKir_11.20d दुरोदरच्छद्मजितां समीहते BhKir_1.7c दुर्लक्ष्यचिह्ना महतां हि वृत्तिः BhKir_17.23d दुर्लभं हि गुणार्जनम् BhKir_11.11d दुर्लभा सत्स्व् अवाच्यता BhKir_11.53d दुर्वचं तद् अथ मा स्म भून् मृगस् BhKir_13.49a दुर्विभावं विधेर् इव BhKir_11.56d दुःखातिभारो ऽपि लघुः स मेने BhKir_3.33d दुःखिते मनसि सर्वम् असह्यम् BhKir_9.30d दुःशासनपुरःसराम् BhKir_11.51b दुःशासनामर्षरजोविकीर्णैर् BhKir_3.47a दूनास् ते ऽरिबलाद् ऊना BhKir_15.31a दृश्यताम् अयम् अनोकहान्तरे BhKir_13.70a दृश्यते हि भवतो विना जनैर् BhKir_13.39c दृष्टपृष्ठान् अरातिना BhKir_15.19b दृष्टावदानाद् व्यथते ऽरिलोकः BhKir_17.16a दृष्ट्वा दृश्यान्य् आचरणीयानि विधाय BhKir_18.28a देवाकानिनि कावादे BhKir_15.25a देवासुरैर् अमृतम् अम्बुनिधिर् ममन्थे BhKir_5.30b द्यां निरुन्धद् अतिनीलघनाभं BhKir_9.20a द्युतिमतां निकरेण महाश्मनाम् BhKir_5.8b द्युतिं वहन्तो वनितावतंसका BhKir_8.39a द्युतिं समग्रां समितिर् गवाम् असाव् BhKir_4.32c द्युलोकभाजाम् अपि लोचनानि BhKir_16.43b द्युवियद्गामिनी तार- BhKir_15.43a द्यौर् आचिता तारकितेव रेजे BhKir_18.18d द्यौर् उन्ननामेव दिशः प्रसेदुः BhKir_16.35a द्यौर् उवाह परिवृत्तिविलोलां BhKir_9.2c द्रवेतरेषां पयसाम् इवाश्मनाम् BhKir_17.60d द्राघीयसा वयोतीतः BhKir_11.2c द्रुतपदम् अभियातुम् इच्छतीनां BhKir_10.2a द्रुतपरिषिक्तम् अलक्तकं पदेषु BhKir_10.43b द्रुतं धनुष्खण्डम् इवाहिविद्विषः BhKir_4.27d द्रौपद्या च मया विना BhKir_11.48b द्वारि चक्षुर् अधिपाणि कपोलौ BhKir_9.43a द्विगुणीकृततेजसः BhKir_15.9b द्विजातिशेषेण यद् एतद् अन्धसा BhKir_1.39b द्विधेव कुर्वन् धनुषः प्रणादैः BhKir_16.19b द्विधेव कृत्वा हृदयं निगूहतः BhKir_14.12c द्विरदं दुष्टम् इवोपचक्रमे BhKir_2.25d द्विरदान् इव दिग्विभावितांश् BhKir_2.23a द्विरेफवृन्दं नु निशब्दनिश्चलम् BhKir_8.35d द्विरेफवृन्दान्तरितैः सरोरुहैः BhKir_8.47d द्विषतः परासिसिषुर् एष BhKir_12.34a द्विषताम् उदयः सुमेधसा BhKir_2.8a द्विषता विहितं त्वयाथवा BhKir_2.17a द्विषतां कः शतमन्युतेजसः BhKir_2.23d द्विषतां वधेन विषयाभिरतिम् BhKir_6.44b द्विषत्प्रतापान्तरितोरुतेजाः BhKir_3.45c द्विषन्निमित्ता यद् इयं दशा ततः BhKir_1.41a द्विषां क्षतीर् याः प्रथमे शिलामुखा BhKir_14.55a द्विषां विघाताय विधातुम् इच्छतो BhKir_1.3a द्विषो ऽपि स पुमान् पुमान् BhKir_11.73d द्वैपायनेनाभिदधे नरेन्द्रः BhKir_3.10d धनुर् अपास्य सबाणधि शंकरः BhKir_18.1c धनुरायतभोगवासुकिज्या- BhKir_13.18c धनुरुपपदम् अस्मै वेदम् अभ्यादिदेश BhKir_18.44d धनुर् उपहितैकमार्गणम् BhKir_12.42b धनुर्निनादेन जवाद् उपेयुषा BhKir_14.46c धनुर्भृतः संयति लब्धकीर्तयः BhKir_1.18b धनुः प्रबन्धध्वनितं रुषेव BhKir_16.20a धनुःश्रियं गोत्रभिदो ऽनुगच्छति BhKir_4.36d धरणिस्थो हि राजसः BhKir_15.12d धरसंस्थो न राक्षसः BhKir_15.12b धर्मात्मजस्य विहितागसि शत्रुवर्गे BhKir_18.43b धर्मात्मजो धर्मनिबन्धिनीनां BhKir_3.4a धर्म्यां दधानेन धुरं चिराय BhKir_3.15b धातुर् उदयनिधने जगतां BhKir_12.33c धाम स्वं गतवति राजराजभृत्ये BhKir_5.51b धाम्ना तपोवीर्यमयेन युक्तम् BhKir_17.48b धाम्ना लोकाभिभाविना BhKir_11.6b धार्तराष्ट्रैः सह प्रीतिर् BhKir_11.55a धार्ष्ट्यलङ्घितयथोचितभूमौ BhKir_9.72a धिग् विभिन्नबुधसेतुम् अर्थिताम् BhKir_13.48d धिनोति हव्येन हिरण्यरेतसम् BhKir_1.22d धियम् उच्छेदपरामयं दधानः BhKir_13.12b धुतनवलोहितपङ्कजाभिशङ्का BhKir_10.42d धुनानः स बृहद्धनुः BhKir_15.39b धुन्वन् धनुः कस्य रणे न कुर्यान् BhKir_3.19c धुरं गुर्वीं वोढुं स्थितम् अनवसादाय जगतः BhKir_18.47b धूतानाम् अभिमुखपातिभिः समीरैर् BhKir_7.3a धृतगुरुजयलक्ष्मीर् धर्मसूनुं ननाम BhKir_18.48d धृतजयधृतेर् अनाशुषः BhKir_12.2b धृतजलबिन्दुषु शाद्वलस्थलीषु BhKir_10.27b धृतबिसवलयावलिर् वहन्ती BhKir_10.24a धृतबिसवलये निधाय पाणौ BhKir_10.46a धृतराष्ट्रसुतेन सुत्यज्याश् BhKir_2.16c धृतराष्ट्रात्मजम् आत्मसिद्धये BhKir_2.45d धृतसत्पथस् त्रिपथगाम् अभितः BhKir_6.1c धृतसदानसदाननदन्तिनम् BhKir_5.9d धृतसितव्यजनाम् इव जाह्नवीम् BhKir_5.15d धृतहेतिर् अप्य् अधृतजिह्ममतिश् BhKir_6.24a धृता विकारांस् त्यजता मुखेन BhKir_16.21c धृतिमतीर् उपकान्तम् अपि स्त्रियः BhKir_5.19d धृतिम् अस्य दानपयसां पटलम् BhKir_6.11b धृतिम् आततान तनयस्य हरेस् BhKir_6.18c धृतिं गुरुश्रीर् गुरुणाभिपुष्यन् BhKir_17.1c धृतेन्द्रचापा न पयोदपङ्क्तयः BhKir_4.23b धृतेर् विश्वासजन्मनः BhKir_11.23b धृतोत्पलापीड इव प्रियायाः BhKir_16.15a धृतोल्कानलयोगेन BhKir_15.39c धैर्यगुणम् अवजयन् विजयी BhKir_12.7c धैर्यावसादेन हृतप्रसादा BhKir_3.38a धैर्येण विश्वास्यतया महर्षेस् BhKir_3.34a ध्रुवम् एतद् अवेहि विद्विषां BhKir_2.22c ध्रुवं प्रणाशः प्रहितस्य पत्त्रिणः BhKir_14.9a ध्वनतः प्रार्थयते मृगाधिपः BhKir_2.21b ध्वनति ब्रह्म यतः परं पवित्रम् BhKir_18.37b ध्वनयन् दिशां विवरम् अन्धकान्तकः BhKir_12.32d ध्वनयः प्रतेनुर् अनुवप्रम् अपाम् BhKir_6.4d ध्वनितमनोरमवल्लकीमृदङ्गैः BhKir_10.18b ध्वनितसूचितम् अम्बुमुचां चयम् BhKir_5.12d ध्वनिर् अखिलम् अनाहतस्यानशे BhKir_18.17d ध्वनिर् अगविवरेषु नूपुराणां BhKir_10.4a ध्वनिं वितन्वन्न् अकृशः कृशानुः BhKir_16.51d ध्वस्तं नु मे वीर्यम् उताहम् अन्यः BhKir_16.18b ध्वस्तार्थसारे सहसेव बन्धौ BhKir_17.37b ध्वंसते यदि भवादृशस् ततः BhKir_13.42c ध्वंसितप्रियसखीवचनाभिः BhKir_9.36b ध्वंसेत हृदयं सद्यः BhKir_11.57a ध्वान्तम् उद्यतकरेण पुरस्तात् BhKir_9.20b ध्वान्तं घनानद्ध इवार्धरात्रः BhKir_16.25d न किंचिद् ऊचे चरणेन केवलं BhKir_8.14c न खण्डम् आखण्डलकार्मुकस्य BhKir_16.12d नगम् उपरि हिमानीगौरम् आसद्य जिष्णुः BhKir_4.38b नगविलोकनविस्मितमानसः BhKir_5.16b न चकम्पे कपिध्वजः BhKir_15.44d न च कामसम्पद् अभिकामयते BhKir_18.23b न च ते निचायितुम् अभिप्रसेहिरे BhKir_12.18d न च न स्वीकृतम् अर्थगौरवम् BhKir_2.27b न च विषमच्छदगुच्छयूथिकासु BhKir_10.39b न च सामर्थ्यम् अपोहितं क्वचित् BhKir_2.27d न जगाम विस्मयवशं वशिनां BhKir_6.28c न जनो ऽयम् इत्य् अवयये स तापसैः BhKir_12.15d न जहाति महौजस्कं BhKir_11.63c न जातहार्देन न विद्विषादरः BhKir_1.33d न ज्ञातं तात यत्नस्य BhKir_11.42a न तथा कृतवेदिनां करिष्यन् BhKir_13.32c नतभ्रुवो मण्डयदि स्म विग्रहे BhKir_8.52c न तव विदितं न किंचन BhKir_12.31b न तासु पेते विशिखैः पुनर् मुनेर् BhKir_14.55c न तितिक्षासमम् अस्ति साधनम् BhKir_2.43d न तेन सज्यं क्वचिद् उद्यतं धनुर् BhKir_1.21a नदत्सु कुम्भेषु मृदङ्गमन्थरम् BhKir_4.16d न ददाह भूरुहवनानि BhKir_12.16a नदन्तम् उच्चैः क्षतसिन्धुरोधसम् BhKir_4.11b न दलति निचये तथोत्पलानां BhKir_10.39a न दिग्वधूनां कृशता न राजते BhKir_4.24d नदीर् अनौद्धत्यम् अपङ्कता महीम् BhKir_4.22b न दूषितः शक्तिमतां स्वयंग्रहः BhKir_14.20d ननन्द पश्यन्न् उपसीम स स्थलीर् BhKir_4.2c न नमन्ति चैकपुरुषं पुरुषास् BhKir_18.23c न ना नानानना ननु BhKir_15.14b न नानुकम्प्य विशिखाः BhKir_15.42c ननिर्वृतं निर्वृतिम् एति चक्षुः BhKir_3.8b न निहन्ति धैर्यम् अनुभावगुणः BhKir_6.28d ननु करुणामृदु मानसं मुनीनाम् BhKir_10.51b ननु लक्ष्मीः फलम् आनुषङ्गिकम् BhKir_2.19d ननु वक्तृविशेषनिःस्पृहा BhKir_2.5c ननु हो मथना राघो BhKir_15.20a न नोननुन्नो ऽनुन्नेनो BhKir_15.14a न पपात संनिहितपक्ति- BhKir_12.4a न पूरणी तं समुपैति संख्या BhKir_3.51d न प्रसादम् उचितं गमिता द्यैर् BhKir_9.25a न बर्हभारः पतितस्य शङ्कोर् BhKir_16.15c न बाधते ऽस्य त्रिगणः परस्परम् BhKir_1.11d नभश्चराणाम् उपकर्तुम् इच्छतां BhKir_8.13c नभश्चरैस् तत्पदवीं विवव्रे BhKir_16.37d नभसः स्फुटतारस्य BhKir_11.44c नभस्तलं गां च पिशङ्गयष्टिः BhKir_16.47b नभःप्रयाणाद् अवनौ परिक्रमः BhKir_8.3d नभः ससर्पेव पुरः खगानाम् BhKir_16.45d न भूरि दानं विरहय्य सत्क्रियाम् BhKir_1.12b नमन्ति निघ्रातुम् इवासितोत्पलम् BhKir_4.26d नमस्क्रिया चोषसि दातुर् इत्य् अहो BhKir_18.31c न महान् अपि भूतिम् इच्छता BhKir_2.8c न महान् इच्छति भूतिम् अन्यतः BhKir_2.18d न मानिता चास्ति भवन्ति च श्रियः BhKir_14.13d नमितशिखानि कदम्बकेसराणि BhKir_10.43d न मृगः खलु को ऽप्य् अयं जिघांसुः BhKir_13.6a नमो ऽन्तिकस्थाय नमो दवीयसे BhKir_18.41b नयता रुचां निचयम् अंशुमतः BhKir_6.25d नयति संततम् उत्सुकताम् अयं BhKir_5.19c नयत्य् अयुग्मच्छदगन्धिर् आर्द्रतां BhKir_1.16c नयद्रुह इवेहितम् BhKir_11.43d नयनयुगैः समम् आर्द्रतां मनांसि BhKir_10.48d नयनविनिमेषनोदिताः BhKir_12.25b नयनाद् इव शूलिनः प्रवृत्तैर् BhKir_13.22a नयने बाष्पवारिणे BhKir_11.52d नयन्ति तेष्व् अप्य् उपपन्ननैपुणा BhKir_14.4c नयप्रयोगाव् इव गां जिगीषोः BhKir_17.38d नयवर्त्मगाः प्रभवतां हि धियः BhKir_6.38d नयवर्त्माकुलम् अर्जुनाग्रजम् BhKir_2.54b नयशालिनि श्रिय इवाधिपतौ BhKir_5.24c नयसिद्धेर् अपनेतुम् अर्हति BhKir_2.42d नयहीनाद् अपरज्यते जनः BhKir_2.49d न युक्तम् अत्रार्यजनातिलङ्घनं BhKir_14.9c नयेन जेतुं जगतीं सुयोधनः BhKir_1.7d नरम् अंशम् आदिपुरुषस्य गां गतम् BhKir_12.33d न रम्यम् आहार्यम् अपेक्षते गुणम् BhKir_4.23d न रागि चेतः परमा विलासिता BhKir_18.31a नराधिपैर् माल्यम् इवास्य शासनम् BhKir_1.21d नलदसुरभिः सदागतिः BhKir_12.50b नलिनमुखान्तविसर्पि पङ्कजिन्याः BhKir_10.33d नलिनवनेषु पदं वसन्तलक्ष्मीः BhKir_10.31d न लेभिरे ताः परभागम् ऊर्मिषु BhKir_8.42d न लोचने मीलयितुं विषेहे BhKir_3.36d नव इव विबभौ सचित्तजन्मा BhKir_10.21c न वञ्चनीयाः प्रभवो ऽनुजीविभिः BhKir_1.4b न वधूष्व् अघानि विमृष्यन्ति धियः BhKir_6.45d नवनवयोजितकण्ठरागरम्यम् BhKir_10.22d नवनिहितेर्ष्यम् इवावधूनयन्ती BhKir_10.34b नवपल्लवाञ्जलिभृतः प्रचये BhKir_6.26a न वयं निरूपयितुम् अस्य गतिम् BhKir_6.36d न वर्त्म कस्मैचिद् अपि प्रदीयताम् BhKir_14.14a नवविनिद्रजपाकुसुमत्विषां BhKir_5.8a न वा कृतं कोपविजिह्मम् आननम् BhKir_1.21b नवातपामृष्टसरोजचारुभिः BhKir_4.14d नवातपालोहितम् आहितं मुहुर् BhKir_4.8a न विधेयेषु विशेषसम्पदः BhKir_2.29d न वियुङ्क्ते नियमेन मूढता BhKir_2.49b न विराजते स्म वपुर् अंशुमालिनः BhKir_12.13d न विरोधिनी रुषम् इयाय BhKir_12.46a न विव्यथे तस्य मनो न हि प्रियं BhKir_1.2c न विषादेन समं समृद्धयः BhKir_2.15d न विसिस्मिये न विषसाद BhKir_12.5a नवीकरिष्यत्य् उपशुष्यद् आर्द्रः BhKir_3.44c नवीकृतोद्ग्राहितविप्रकाराम् BhKir_3.55b नवे वयसि यत् तपः BhKir_11.10b नवैर् गुणैः सम्प्रति संस्तवस्थिरं BhKir_4.22c न व्याददात्य् आननम् अत्र मृत्युः BhKir_16.16d न समयपरिरक्षणं क्षमं ते BhKir_1.45a न समर्थयते शमम् BhKir_11.17d न सम्भवत्य् एव वनेचरेषु BhKir_16.23d न सस्यम् अभ्येति मृगीकदम्बकम् BhKir_4.33d न संहतास् तस्य न भेदवृत्तयः BhKir_1.18c न सुखं प्रार्थये नार्थम् BhKir_11.66a न स्थितं न विगतं हृदयेषु BhKir_9.66d न स्म नयति परिशोषम् अपः BhKir_12.16c न स्रजो रुरुचिरे रमणीभ्यश् BhKir_9.35a न हि जयिनां तपसाम् अलङ्घ्यम् अस्ति BhKir_10.6d न हि महतां सुकरः समाधिभङ्गः BhKir_10.23d न हि लभते ऽवसरं सुखाभिलाषः BhKir_10.62d न हीङ्गितज्ञो ऽवसरे ऽवसीदति BhKir_4.20d न हेतयः प्राप्ततडित्त्विषः खे BhKir_16.5c नः सहजस्नेहनिबद्धचेतसः BhKir_2.44b नागराज इवाबभौ BhKir_15.45d नागस्य चाक्षिप्तमुखच्छदस्य BhKir_17.45d नागा इव स्रस्तकरा निषेदुः BhKir_16.30d नागा नगोच्छ्रायम् इवाक्षिपन्तः BhKir_16.2d नागैर् इवालूनसटं मृगेन्द्रम् BhKir_3.50b नाचेमे हिमम् अपि वारि वारणेन BhKir_7.34d नातिक्रमम् अरातिभिः BhKir_11.78b नातिपीडयितुं भग्नान् BhKir_15.6c नात्यर्थम् अस्त्रैर् अवभासमानः BhKir_3.46b नाथसे किमु पतिं न भूभृतः BhKir_13.59b नानागतिर् मण्डलयञ् जवेन BhKir_16.44b नानारत्नज्योतिषां संनिपातैश् BhKir_5.36a नानित्यताशनेस् त्रस्यन् BhKir_11.66c नानेनानुन्ननुन् न नुत् BhKir_15.14d नान्तरज्ञाः श्रियो जातु BhKir_11.24a नान्याम् अङ्गुलिम् अभ्येति BhKir_11.62c नाभियोक्तुम् अनृतं त्वम् इष्यते BhKir_13.58a नाम यस्याभिनन्दन्ति BhKir_11.73c नामितं नु गगनं स्थगितं नु BhKir_9.15b नायुधानि दधते मुमुक्षवः BhKir_13.54b नालंकारश् च्युतोपलः BhKir_15.15d नाल्पीयान् बहु सुकृतं हिनस्ति दोषः BhKir_7.15d नावर्तमाना निनदन्ति भीमम् BhKir_16.13c नावानावान् मातरिश्वा निहन्ति BhKir_5.36d नाश्वीयम् आशा जलधेर् इवाम्भः BhKir_16.4d नासहायम् उपयाति जयश्रीः BhKir_9.33b नासारशीतं करिशीकराम्भः BhKir_16.9d ना सुखो ऽयं नवाभोगो BhKir_15.12c नासुरो ऽयं न वा नागो BhKir_15.12a नासेदे चरितगुणत्वम् आतपत्रैः BhKir_7.2d नास्त्य् अत्र तेजस्विभिर् उत्सुकानाम् BhKir_16.7c नाहवान् मानशालिनः BhKir_11.78d निकृतिपरेषु परेषु भूरिधाम्नः BhKir_1.45b निगूढतत्त्वं नयवर्त्म विद्विषाम् BhKir_1.6d निघ्नतः परनिबर्हितं मृगं BhKir_13.46c निघ्नन् प्रियं प्राणम् इवाभिमानम् BhKir_3.41d निचय इवाम्बुमुचां नगाधिराजः BhKir_4.37d निचयिनि लवलीलताविकासे BhKir_10.29a निचये पुरः सुरसरित्पयसाम् BhKir_6.5b निचितकाञ्चनभित्तिषु सानुषु BhKir_5.8d निजगृहम् अथ गत्वा सादरं पाण्डुपुत्रो BhKir_18.48c निजगृहे तिसृणां जयिनं पुराम् BhKir_18.12d निजघ्निरे तस्य हरेषुजालैः BhKir_17.26a निजम् एव सत्त्वम् उपकारि सताम् BhKir_18.14d निजयाथवा कथितम् अल्पतया BhKir_6.37b निजं महन्मित्रम् इवोरुधैर्यम् BhKir_17.3b निजां परस्मै पदवीम् अयच्छन् BhKir_3.28b निजुगोप हर्षम् उदितं मघवा BhKir_6.38c निजेन नीतं विजितान्यगौरवं BhKir_14.39a नितम्बिनीनां भृशम् आदधे धृतिं BhKir_8.3c नितान्तगौर्यो हृतकुङ्कुमेष्व् अलं BhKir_8.42c निदध्युर् अर्कं युगपत् प्रजा इव BhKir_14.58d निद्राकषायितविपाटललोचनेषु BhKir_9.77b निद्रा निरासं प्रतिभागुणस्य BhKir_16.27d निद्राविनोदितनितान्तरतिक्लमानाम् BhKir_9.75a निधाय दुःशासनम् इद्धशासनः BhKir_1.22b निधिगुह्यकाधिपरमैः परमैः BhKir_5.20b निनादम् अम्भोनिधिवीचिसंहतिः BhKir_14.27d निनाय तेषां द्रुतम् उल्लसन्ती BhKir_16.33c निनाय संकोचम् उमापतेश् चमूम् BhKir_14.56d निन्ये वशं भूतपतेर् बलौघः BhKir_17.19b निपतन्तम् इवोष्णरश्मिम् उर्व्यां BhKir_13.30c निपतिते ऽधिशिरोधरम् आयते BhKir_18.6a निपपात जवादिषु पिनाकान् BhKir_13.20c निपीयमानस्तबका शिलीमुखैर् BhKir_8.6a निपुणम् इति मूकदानवः BhKir_12.36b निबद्धदृष्टिः शिथिलाकुलोच्चया BhKir_8.15b निबद्धनिःश्वासविकम्पिताधरा BhKir_4.15a निबिडस्कन्धनिकाषरुग्णवप्रः BhKir_13.3b निमज्जतीनां श्वसितोद्धतस्तनः BhKir_8.53c निमीलदाकेकरलोचचक्षुषां BhKir_8.53a नियता लघुता निरायतेर् BhKir_2.14c नियतिं लोक इवानुरुध्यते BhKir_2.12d नियमसवनाय गच्छतः BhKir_12.10b नियमितविलम्बितमौलिना BhKir_12.41b नियमेन मया निबर्हणीयः BhKir_13.12c नियोजयिष्यन् विजयोदये तं BhKir_3.27c निरञ्जनाक्षीर् अपि बिभ्रतीः श्रियम् BhKir_8.40b निरञ्जने साचिविलोकितं दृशाव् BhKir_8.52a निरतक्षन्न् अरातयः BhKir_11.49d निरतम् अवगात मान्यथा BhKir_12.33b निरत्ययं साम न दानवर्जितं BhKir_1.12a निरपेक्षम् इवागमे BhKir_11.39b निरस्तधूमस्य च रात्रिवह्नेर् BhKir_17.46c निरस्तनारीसमया दुराधयः BhKir_1.28d निरस्तम् इह पौरुषम् BhKir_15.28d निरायतत्वाद् उदरेण ताम्यता BhKir_8.17d निराश्रया हन्त हता मनस्विता BhKir_1.43d निरास नैदाघ इवाम्बु मेघः BhKir_17.32d निरास रागो नयनेषु न श्रियम् BhKir_8.38d निरास्पदं प्रश्नकुतूहलित्वम् BhKir_3.9a निरीक्षमाणा इव नम्रमूर्तयः BhKir_8.11b निरीक्षितुं नोपरराम बल्लवीर् BhKir_4.17c निरीक्ष्यमाणा इव विस्मयाकुलैः BhKir_4.3a निरीक्ष्य मेने शरदः कृतार्थता BhKir_4.9d निरीक्ष्य रामा बुबुधे नभश्चरैर् BhKir_8.40c निरीक्ष्य रेमे स समुद्रयोषितां BhKir_4.6c निरीक्ष्य संरम्भनिरस्तधैर्यं BhKir_3.21a निरुत्सुकानाम् अभियोग्गभाजां BhKir_3.40c निरुद्धबाष्पोदयसन्नकण्ठम् BhKir_3.38c निरुद्धरथवर्त्मनि BhKir_15.24b निरुध्यमानं निकरेण भासाम् BhKir_16.45b निरुन्धती धाम सहस्ररश्मेः BhKir_16.26b निरुन्धतीः सप्तपलाशजं रजः BhKir_4.28b निरुपप्लवः शमसुखानुभवः BhKir_6.21d निरेभा बहु मेनिरे BhKir_15.31b निर्जिगाय मुखम् इन्दुम् अखण्डं BhKir_9.38c निर्दयं विलुलितालकमाल्ये BhKir_9.72b निर्भिन्नपातिताश्वीय- BhKir_15.24a निर्ममार्ज मदिरा वचनीयम् BhKir_9.65d निर्याय ज्वलितरुचः पुरान् मघोनः BhKir_7.2b निर्याय विद्या+थ दिनादिरम्याद् BhKir_3.25a निर्वाच्यताकाम इवाभिमुख्यम् BhKir_17.37d निर्वाणम् अपि मन्ये ऽहम् BhKir_11.69c निर्वाणं समुपगमेन यच्छते ते BhKir_18.39c निर्वापयिष्यन्न् इव रोषतप्तं BhKir_17.8c निवसन्ति पराक्रमाश्रया BhKir_2.15c निवातनिष्कम्पम् इवापगापतिम् BhKir_14.37d निवारयद्भिर् विपदं विदूरगैः BhKir_14.52b निवारयामास पतिः पशूनाम् BhKir_16.42d निवारयिष्यन् विदधे सिताश्वः BhKir_15.49c निवार्यम् अस्यास्त्रबलेन वीर्यम् BhKir_16.24b निवृत्तवृत्तोरुपयोधरक्लमः BhKir_8.3a निवेशयन्तं नयने बलोदधौ BhKir_14.36d निशम्य सिद्धिं द्विषताम् अपाकृतीस् BhKir_1.27a निशातरौद्रेषु विकासतां गतैः BhKir_14.30a निशितासिरतो ऽभीको BhKir_15.22a निश्चक्रमुः प्राणहरेक्षणानां BhKir_16.40c निश्चचार हुताशनः BhKir_15.46d निषङ्गवक्त्रे निपतात पाणिः BhKir_17.36b निषण्णम् आपत्प्रतिकारकारणे BhKir_14.37a निषादिवक्षःस्थलम् आतनोति BhKir_16.15d निषादिसंनाहमणिप्रभौघे BhKir_16.12a निषिध्य हसता किंचित् BhKir_15.29c निषीदतस् तौ चरणौ वनेषु ते BhKir_1.40c निष्पिपेष परिरभ्य वक्षसा BhKir_18.13d निसर्गदुर्बोधम् अबोधविक्लवाः BhKir_1.6a निसर्गदुर्बोधम् इदं तवेहितम् BhKir_18.31d निस्वभव्यव्यभस्वनि BhKir_15.25d निहते विडम्बितकिरात- BhKir_12.38a निहन्ति दण्डेन स धर्मविप्लवम् BhKir_1.13d निहितम् अपि तथैव पश्यन्न् असिं BhKir_18.16c निहितम् अलक्तकवर्तनाभिताम्रम् BhKir_10.42b निहितसरसयावकैर् बभासे BhKir_10.3a निःशेषं प्रशमितरेणु वारणानां BhKir_7.38a निःशेषं शकलितवल्कलाङ्गसारैः BhKir_17.62a निःश्रेयसकरीः क्रियाः BhKir_11.19b निःश्वासधूमैः स्थगितांशुजालं BhKir_16.39a निःसङ्गं प्रधिभिर् उपाददे विवृत्तिः BhKir_7.12c निःसारत्वाल् लघीयसः BhKir_11.59b निःसृतस् तिमिरभारनिरोधाद् BhKir_9.21c निःस्पृहस्य कलेवरे BhKir_11.16b निःस्पृहस्य भवितव्यम् आहृते BhKir_13.46b नीचवृत्तिर् अपत्रपः BhKir_11.33b नीतम् उरगम् अनुरञ्जयता BhKir_12.23c नीतानि पणतां नूनम् BhKir_11.47c नीतोच्छ्रायं मुहुर् अशिशिररश्मेर् उस्रैर् BhKir_5.31a नीत्वा विलोलितसरोजवनश्रियस् ताः BhKir_8.56b नीयते स्म नतिम् उज्झितहर्षं BhKir_9.14c नीरन्ध्रं पथिषु रजो रथाङ्गनुन्नं BhKir_7.25a नीरन्ध्रं परिगमिते क्षयं पृषत्कैर् BhKir_17.61a नीलनीरजनिभे हिमगौरं BhKir_9.19a नीलानां भृशम् उपमेखलं मणीनाम् BhKir_7.23b नुनोद तस्य स्थलपद्मिनीगतं BhKir_4.5a नुन्नो ऽनुन्नो न नुन्नेनो BhKir_15.14c नूनम् अत्रभवतः शराकृतिं BhKir_13.45a नूनं तथा नैषा यथास्य वेषः BhKir_16.19c नृपतिमुनिपरिग्रहेण सा भूः BhKir_10.6a नृपतिवपुषा रिपौ मया BhKir_12.38b नृप निर्धूय तमः प्रमादजम् BhKir_2.22b नृपम् ऊचे वचनं वृकोदरः BhKir_2.1d नृप विद्यासु निरूढिम् आगता BhKir_2.6b नृपसुतम् अपरा स्मराभितापाद् BhKir_10.46c नृपसुतम् अभितः समन्मथायाः BhKir_10.44a नृपस्य मन्युव्यवसायदीपिनीर् BhKir_1.27c नृपासनस्थो ऽपि वनाधिवासिनः BhKir_1.7b नृपेष्व् अमात्येषु च सर्वसम्पदः BhKir_1.5d नेता नयेनेव परोपजापं BhKir_16.42c नेतारिलोकेषु करोति यद् यत् BhKir_17.27c नेमीनाम् असति विवर्तनई रथौघैर् BhKir_7.4c नेश्वरे परुषता सखि साध्वी BhKir_9.39b नेह प्रमोहं प्रियसाहसानां BhKir_16.11c नैकरूपरसताम् इव भेजे BhKir_9.55d नैनम् अस्मदधिपस्य सायकम् BhKir_13.41d नैनम् आशु यदि वाहिनीपतिः BhKir_13.49c नैव मुक्तिर् अपि ते दवीयसी BhKir_13.40b नैवं पुरा युद्धम् इति व्यथावान् BhKir_17.7b नोद्धृतं तिमिरम् अद्रिवनेभ्यः BhKir_9.25b नोपमानम् असि नाप्य् उपेमयः BhKir_18.34d न्यस्तशुक्लबलिचित्रतलाभिस् BhKir_9.29c न्यायनिर्णीतसारत्वान् BhKir_11.39a न्यायम् अवधय इवाशरणाः BhKir_12.17c न्यायाधारा हि साधवः BhKir_11.30d न्याय्यम् आचरितम् उत्तमैर् नृभिः BhKir_13.42b न्येजते ऽमरणा रुचा BhKir_15.22b पङ्कजं मुखम् इवाम्बुरुहिण्या BhKir_9.14d पङ्कजानि रहयन्ति विहाय BhKir_9.16b पङ्कविषमिततटाः सरितः BhKir_12.49c पङ्कैर् इवाश्यानघनैस् तटानि BhKir_16.10d पटलच्छन्नविग्रहः BhKir_11.6d पततां व्रात इवारवं वितेने BhKir_13.26d पतत्सु शस्त्रेषु वितत्य रोदसी BhKir_14.49a पतदच्छमौक्तिकमणिप्रकरा BhKir_6.12c पतन्ति नास्मिन् विशदाः पतत्त्रिणो BhKir_4.23a पतन्ति बिम्बाद् उत तिग्मतेजसः BhKir_14.53b पतन्ति वृन्दानि शिलीमुखानाम् BhKir_17.26b पतितैर् अपेतजलदान् नभसः BhKir_6.27a पतिभिः किं तवेक्षितैः BhKir_11.52b पतिं नगानाम् इव बद्धमूलम् BhKir_17.5a पतिं पशूनाम् इव हूतम् अध्वरे BhKir_14.38d पत्युः पुरः साहसम् आसितव्यम् BhKir_17.42d पथश् च्युतायां समितौ रिपूणां BhKir_3.15a पथि मृगविहङ्गसंहतिः BhKir_12.46b पदनिहितसज्यकार्मुकः BhKir_12.9b पदविष्टम्भनिपीडितस् तदानीम् BhKir_13.16b पदं वनश्रीर् वनितासु संदधे BhKir_8.20d पदातिर् अन्तर्गिरि रेणुरूषितः BhKir_1.34b पद्मजं मधु भृशं रसयित्वा BhKir_9.3b पपात पूर्वां जहतो विजिह्मतां BhKir_4.18a पयस्य् अगाधे किल जातसम्भ्रमा BhKir_8.48b पयः स्फुरच्छालिशिखापिशङ्गितं BhKir_4.27c पयोदमन्द्रध्वनिना धरित्री BhKir_16.3d पयोदविच्छेदलवैः कृशानवः BhKir_16.60d पयोधरेणोरसि काचिद् उन्मनाः BhKir_8.19c पयोनिपाताः प्रथमे वितेनिरे BhKir_16.56d पयोभिर् उन्मीलितपद्मलोचनैः BhKir_4.3b पयोमुच इवारन्ध्राः BhKir_15.40c पयो ऽवगाढुं कलहंसनादिनी BhKir_8.27c परप्रणीतानि वचांसि चिन्वतां BhKir_1.25c परभृतयुवतिः स्वनं वितेने BhKir_10.22c परमं लाभम् अरातिभङ्गम् आहुः BhKir_13.12d परमं वपुः प्रथयतीव जयम् BhKir_6.35b परमः पुमान् इव पतिं पतताम् BhKir_6.1b परमास्त्रपरिग्रहोरुतेजः BhKir_13.26a परवान् अर्थसंसिद्धौ BhKir_11.33a परवान् स तेन भवतेव नगः BhKir_6.34d परवृद्धिषु बद्धमत्सराणां BhKir_13.7c परस्परालापम् इवामला दिशः BhKir_4.30d परस्य भूयान् विवरे ऽभियोगः BhKir_16.23a पराक्रमन्ते न शराः किराते BhKir_16.18d पराक्रमं ज्यायसि यस् तनोति BhKir_17.15b पराक्रमं तस्य पतिर् गणानाम् BhKir_17.13b पराक्रमे ऽन्योन्यविशेषणेन BhKir_17.32b परागपाण्डूकृतपीवरस्तनः BhKir_8.21b पराङ्मुखतया तया BhKir_15.3b पराङ्मुखत्वे ऽपि कृतोपकारात् BhKir_17.41c पराभवं प्राप्त इवान्तको ऽपि BhKir_3.19b पराभवो ऽप्य् उत्सव एव मानिनाम् BhKir_1.41d परावनत्या मलिनीकृताः श्रियः BhKir_14.18d परासुतां मर्मविदारणैर् अपि BhKir_14.54b परास्तवसुधा सुधाधिवसति BhKir_5.27d पराहतध्वस्तशिखे शिखावतो BhKir_16.56a पराहतः शैल इवार्णवाम्बुभिः BhKir_14.1b परिकीर्णम् उद्यतभुजस्य BhKir_12.11a परिक्लान्तः किलाध्वना BhKir_11.2d परिक्वणत्सारसपङ्क्तिमेखलैः BhKir_8.9b परिक्षते वक्षसि दन्तिदन्तैः BhKir_16.11a परिगदितुं परिशुष्यता मुखेन BhKir_10.48b परिचर्ययानुजगृहे तपसा BhKir_6.27d परिच्युतौदार्य इवोपचारः BhKir_17.53b परिजनगात्रतिरोहिताङ्गयष्टेः BhKir_10.44b परिजनतापि गुणाय सद्गुणानाम् BhKir_10.9d परिजह्रे पिनाकिना BhKir_15.36d परिज्वलन्तं निधनाय भूभृतां BhKir_14.35c परिणतजम्बुफलोपभोगहृष्टा BhKir_10.22b परिणामसुखे गरीयसि BhKir_2.4a परिणाहिना तुहिनराशि- BhKir_12.23a परितः पटु बिभ्रद् एनसां BhKir_2.55c परितः परिष्कृततलां तरुभिः BhKir_6.17b परितः सरोजरजसारुणितम् BhKir_6.6b परितः स्नेहमयेन चक्षुषा BhKir_2.2b परितो दुरितानि यः पुनीते BhKir_18.37c परितो ऽपदिश्य मृगयां प्रतस्थिरे BhKir_12.44d परिददृशे विधृतायुधः स ताभिः BhKir_10.10b परिपीयमाणम् इव वो ऽसकलैर् BhKir_6.41c परिभूतस्य मे परैः BhKir_11.57b परिभ्रमन् मूर्धजषट्पदाकुलैः BhKir_4.14a परिभ्रमंल् लोहितचन्दनोचितः BhKir_1.34a परिमृष्टमूर्धनि तमालतरौ BhKir_6.23d परिमोहयमाणेन BhKir_15.36a परिरेभिरे ऽभिमुखम् एत्य सुखाः BhKir_6.3c परिरेभे नु भृशं विलोचनाभ्याम् BhKir_13.34d परिवीतभीमगहनो विदिद्युते BhKir_12.9d परिवीतम् अंशुभिर् उदस्त- BhKir_12.18a परिवेषभीषणम् इवार्कमण्डलम् BhKir_12.8d परिश्रमक्लान्तविलोचनोत्पलाः BhKir_4.17b परिश्रमाम्भःपुलकेन सर्पता BhKir_4.8d परिसरविषयेषु लीढमुक्ता BhKir_5.38a परिसुरपतिसूनुधाम सद्यः BhKir_10.20a परिस्फुरच्चामरफेनपङ्क्ति BhKir_16.4b परिस्फुरन्मीनविघट्टितोरवः BhKir_8.45a परिस्फुरल्लोलशिखाग्रजिह्वं BhKir_3.20c परिहापितपौरुषैः BhKir_15.17b परीतम् उक्षावजये जयश्रिया BhKir_4.11a परीत्येशानं त्रिः स्तुतिभिर् उपगीतः सुरगणैः BhKir_18.45c परीयमाणे करिशीकरेण BhKir_16.12b परे स्थितेनौजसि जह्नुनेव BhKir_17.52d परैति कार्श्यं यशसा समं वपुः BhKir_1.39d परैर् अपर्यासितवीर्यसम्पदां BhKir_1.41c परैस् त्वदन्यः क इवापहारयेन् BhKir_1.31c परोच्छित्त्या लभ्याम् अभिलषति लक्ष्मीं हरिसुते BhKir_10.63b परोपरुद्धस्य पुरस्य भेजे BhKir_16.41d परो ऽवजानाति यद् अज्ञताजडस् BhKir_14.23a पर्यन्त इव संध्यया BhKir_11.3d पर्यन्तपरितापिनः BhKir_11.12d पर्यन्तस्थितजलदा दिवः पतन्तः BhKir_7.20b पर्यन्ताद् अहिममयूखमण्डलस्य BhKir_7.9b पर्यश्रुणी मङ्गलभङ्गभीरुः BhKir_3.36b पर्यस्ता गिरय इव द्विपा विरेजुः BhKir_7.30d पर्यस्यत्पृथुमणिमेखलांशुजालं BhKir_7.14c पर्यस्यन् नवसलिलारुणं वहन्ती BhKir_7.25b पर्यस्यन्न् इह निचयः सहस्रसंख्याम् BhKir_5.34d पर्यायसम्पादितकर्णतालं BhKir_17.25c पर्वतीय इति मावजीगणः BhKir_13.67b पलायन्ते कृतध्वंसा BhKir_11.78c पलाशाब्ज इव ह्रदः BhKir_11.4d पवनेरिताकुलविजिह्मशिखा BhKir_6.2c पश्चात्क्रिया तूणयुगस्य भर्तुर् BhKir_17.42a पश्चिमे नभसि सम्भृतसान्द्रः BhKir_9.5b पश्यति स्म रजनीम् अवितृप्तः BhKir_9.24b पश्यति स्म सहसा वनेचरम् BhKir_13.35b पश्यनीषूणाम् अपि तस्य शक्तिम् BhKir_17.34b पाटवं नु हृदयं नु वधूभिः BhKir_9.54d पाणिपल्लवविधूननम् अन्तः BhKir_9.50a पाण्डवः परिचक्राम BhKir_15.37c पाण्डुतनयतपसा जनितं BhKir_12.25c पातितोत्तुङ्गमाहात्म्यैः BhKir_15.11a पातुम् असुरनिधनेन विभू BhKir_12.35c पातुम् आहितरतीन्य् अभिलेषुस् BhKir_9.51a पापनिरतिर् अविशङ्कितया BhKir_12.37c पारं यियासोः समरार्णवस्य BhKir_17.35b पार्थबाणाः पशुपतेर् BhKir_15.40a पार्थः किराताधिपम् आशशङ्के BhKir_17.25b पार्थाननं वह्निकणावदाता BhKir_3.25c पाविन्याः शरणगतार्तिहारिणे तन् BhKir_18.36c पित्रनिकषणविभिन्नभुवं BhKir_12.53c पिनाकस्वनपूरितः BhKir_15.34b पिनाकिना हूतमहाम्बुवाहम् BhKir_16.54c पिशङ्गम् उच्चैर् उदियाय तेजः BhKir_16.31d पीडाभाजः कुसुमचिताः साशंसं BhKir_5.23c पीनस्तनोरुजघनस्थलशालिनीभिः BhKir_8.55b पुनर् अपि सुलभं तपो ऽनुरागी BhKir_10.50c पुनः समीयाय दिनं दिनश्रीः BhKir_16.35d पुर इवोदितपुष्पवना भुवः BhKir_5.5d पुरं वनानां विजिहीर्षया जहुः BhKir_8.1d पुरः प्रतिद्वन्द्विनि पाण्डवास्त्रे BhKir_16.29b पुरः समावेशितसत्पशुं द्विजैः BhKir_14.38c पुरःसरा धामवतां यशोधनाः BhKir_1.43a पुरः सूर्याद् उपावृत्तां BhKir_15.33c पुराधिरूढः शयनं महाधनं BhKir_1.38a पुरानुशेते तव चञ्चलं मनः BhKir_8.8b पुरा मा भूर् उदायुधः BhKir_11.36d पुरां विजेतुर् धृतये धनाधिपः BhKir_5.35b पुरुष पुरुषस् तपस्यति BhKir_12.26b पुरुषम् इव परं पद्मयोनिः परम् BhKir_5.18d पुरुषस् तपस्यति तपज् जगतीम् BhKir_6.31d पुरुषस् तावद् एवासौ BhKir_11.61c पुरुषोक्तिः कथं तस्मिन् BhKir_11.71c पुरोधसारोपितहेतिसंहतिः BhKir_3.56b पुरो ऽनुनिन्ये निपुणः सखीजनः BhKir_8.8d पुरोपनीतं नृप रामणीयकं BhKir_1.39a पुरो बलानां सघनाम्बुशीकरः BhKir_14.28c पुरो ऽभिसस्रे सुरसुन्दरीजनैर् BhKir_8.4c पुरो विगाढाः सखिभिर् मरुत्वतः BhKir_8.30b पुलिने सरोरुहदृशा ददृशे BhKir_6.12b पुंसः पदं मध्यमम् उत्तमस्य BhKir_16.19a पूरयितुं भवन्ति विभवः शिखरमणिरुचः BhKir_5.43d पूरिता नु विषमेषु धरित्री BhKir_9.15c पूर्णपृथुवनगुहाविवरः BhKir_12.45c पूर्वापरौ लोक इवाम्बुराशी BhKir_17.39d पृक्तयेन्दुकरैर् अह्नः BhKir_11.3c पृथग्विधान्य् अस्त्रविरामबुद्धाः BhKir_16.34a पृथि विद्विषां भयविधायि धनुः BhKir_6.32b पृथुकदम्बकदम्बकराजितं BhKir_5.9a पृथुदाम्नि तत्र परिबोधि च मा BhKir_6.45a पृथुनितम्बविलम्बिभिर् अम्बुदैः BhKir_5.6d पृथुनि रोधसि सिन्धुमहोर्मयः BhKir_18.5d पृथुभिर् ध्वजिनीस्रवैर् अकार्षीच् BhKir_13.9c पृथुरशनागुणशिञ्जितानुयातः BhKir_10.4b पृथूरुपर्यस्तबृहल्लताततिर् BhKir_14.34a पृषतैर् अपां शमयता च रजः BhKir_6.27b पेते कृतार्थैर् इव तस्य बाणैः BhKir_17.28d पौर्वापर्यम् अमुष्य ते BhKir_11.42b प्रकम्पम् ईयुः सभया इवोर्मयः BhKir_8.33d प्रकम्पयन् गाम् अवतस्तरे दिशः BhKir_14.29d प्रकर्षतन्त्रा हि रणे जयश्रीः BhKir_3.17d प्रकर्षम् आधारवशं गुणानाम् BhKir_3.18d प्रकर्षलक्ष्मीम् अनुरूपसंगमे BhKir_4.4d प्रकाशमानं परिभूय देहिनः BhKir_14.41b प्रकाशितत्वन्मतिशीलसाराः BhKir_3.16c प्रकुपितम् अभिसारणे ऽनुनेतुं BhKir_10.58c प्रकुर्वते वारिदरोधनिर्गताः BhKir_4.30c प्रकृतम् अनुससार नाभिनेयं BhKir_10.41a प्रकृतिप्रत्यययोर् इवानुबन्धः BhKir_13.19d प्रकृतिः खलु सा महीयसः BhKir_2.21c प्रकृत्यमित्रा हि सताम् असाधवः BhKir_14.21d प्रकृत्या ह्य् अमणिः श्रेयान् BhKir_15.15c प्रक्षोभैः सपदि तरङ्गितं तटेषु BhKir_7.36b प्रगल्भतायाः पदवीं हरन्ती BhKir_16.27b प्रगल्भम् आत्मा धुरि धुर्य वाग्मिनां BhKir_14.6c प्रचलिते चलितं स्थितम् आस्थिते BhKir_18.10a प्रच्छन्नम् अप्य् ऊहयते हि चेष्टा BhKir_16.19d प्रच्छन्नस् तरुगहनैः सगुल्मजालैर् BhKir_12.54c प्रजासु वृत्तिं यम् अयुङ्क्त वेदितुम् BhKir_1.1b प्रजिगायेषुम् अघातुकं शिवः BhKir_15.48d प्रणतशिरसम् ईशः सादरं सान्त्वयित्वा BhKir_18.44b प्रणतिप्रवणान् विहाय BhKir_2.44a प्रणतिम् अथ विधाय प्रस्थिताः सद्मनस् ताः BhKir_6.47a प्रणतिं बलीयसि समृद्धिकरीम् BhKir_6.5d प्रणमन्ति सदा सुयोधनं BhKir_2.44c प्रणमन्त्य् अनपायम् उत्थितं BhKir_2.11c प्रणम्यमानं तपसां निवासैः BhKir_16.31b प्रणिधाय चित्तम् अथ भक्ततया BhKir_6.39a प्रणिधाय तत्र विधिनाथ धियं BhKir_6.19a प्रणुदत्य् आगतावज्ञं BhKir_15.13c प्रणुदन् ववौ वनसदां परिश्रमम् BhKir_12.50d प्रतनुबलान्य् अधितिष्ठतस् तपांसि BhKir_10.16b प्रतप्तचामीकरभासुरेण BhKir_16.40a प्रतिकर्तुम् उपागतः समन्युः BhKir_13.11c प्रतिक्रियायै विधुरः स तस्मात् BhKir_17.41a प्रतिघातिनीं विषयसङ्गरतिं BhKir_6.21c प्रतिघ्नतीभिः कृतमीलितानि BhKir_16.43a प्रतिजग्मुर् एकचरणं निषीदतः BhKir_12.2d प्रतिजघान घनैर् इव मुष्टिभिः BhKir_18.1d प्रतिदन्तिनाम् इव स सम्बुबुधे BhKir_6.14c प्रतिदिशम् अभिगच्छताभिमृष्टः BhKir_10.21a प्रतिदिशं प्लवगाधिपलक्ष्मणा BhKir_14.64a प्रतिद्विपस्येव मतङ्गजौघः BhKir_17.17d प्रतिद्विपाबद्धरुषः समक्षं BhKir_17.45c प्रतिननाद दरीषु दरीभृतः BhKir_18.2d प्रतिनादमहान् महोरगाणां BhKir_13.21c प्रतिनिधिं जगताम् इव शम्भुना BhKir_5.3d प्रतिपच्चन्द्रम् इव प्रजा नृपम् BhKir_2.11d प्रतिबोधजृम्भणविभीनमुखी BhKir_6.12a प्रतिबोधजृम्भमुखैर् मृगाधिपैः BhKir_12.48d प्रतियुवतीर् अपि विस्मयं निनाय BhKir_10.45d प्रतिरवविततो वनानि चक्रे BhKir_10.4c प्रतिवासरं सुकृतिभिर् ववृधे BhKir_6.20c प्रतिस्वनैर् उन्नमितेन सानुषु BhKir_14.46b प्रतिहतम् अतिर् एति घोरां गतिम् BhKir_18.26b प्रतिहतिं ययुर् अर्जुनमुष्टयः BhKir_18.5b प्रतीतः पाकशासनः BhKir_11.1d प्रतीपम् आगत्य किम् उ स्वम् आयुधम् BhKir_14.60d प्रतीयते धातुर् इवेहितं फलैः BhKir_1.20d प्रतीरदेशैः स्वकलत्रचारुभिर् BhKir_8.9c प्रत्यपत्स्यत शितेन पत्त्रिणा BhKir_13.49d प्रत्यागतं त्वास्मि कृतार्थम् एव BhKir_3.54c प्रत्याचकाङ्क्ष जयिनीं भुजवीर्यलक्ष्मीम् BhKir_16.64b प्रत्यार्द्रीकृततिलकास् तुषारपातैः BhKir_7.15a प्रत्यासीदति मुक्तिस् त्वां BhKir_11.36c प्रत्याहतौजाः कृतसत्त्ववेगः BhKir_17.15a प्रथमम् उपहितं विलासि चक्षुः BhKir_10.41c प्रथमं पौरुषचिह्नम् आललम्बे BhKir_13.14b प्रथमे ते मनस्विनाम् BhKir_11.65b प्रथमे मानभृतां न वृष्णयः BhKir_2.44d प्रथयन्न् अनिवार्यवीर्यतां BhKir_15.48c प्रथयितुं विभुताम् अभिनिर्मितं BhKir_5.3c प्रथितज्यारवकर्म कार्मुकम् BhKir_3.57b प्रदास्यता बाहुम् इव प्रतापम् BhKir_17.14b प्रदीपयद्भिः ककुभाम् इवान्तरम् BhKir_14.30b प्रदेशम् आदेशम् इवाधितस्थौ BhKir_3.30d प्रध्वंसम् एति व्यथिताच् च तेजः BhKir_17.16b प्रनृत्तशववित्रस्त- BhKir_15.26a प्रपित्सोः किं च ते मुक्तिं BhKir_11.16a प्रबन्धनाय प्रजिघाय जिष्णुः BhKir_16.36d प्रबभूव नालम् अवलोकयितुं BhKir_6.6a प्रभया नांशुमताप्य् उदीयते BhKir_2.36d प्रभवति न तदा परो विजेतुं BhKir_10.35a प्रभवति नैव विपक्षनिर्जयाय BhKir_10.37b प्रभवति मण्डयितुं वधूर् अनङ्गः BhKir_10.59d प्रभवन्त्य् अभिमानशालिनां BhKir_2.48c प्रभवः खलु कोशदण्डयोः BhKir_2.12a प्रभाभिर् उद्भासितशैलवीरुधः BhKir_8.2b प्रभा हिमांशोर् इव पङ्कजावलिं BhKir_14.56c प्रभां रवेर् आकुलयन्न् इवानिलम् BhKir_14.50b प्रभुम् अन्तःप्रकृतिप्रकोपजः BhKir_2.51b प्रभुशक्तिं द्विषताम् अनीहया BhKir_2.10b प्रमाणयन् वाक्यम् अजातशत्रोः BhKir_3.24b प्रमाथिनस् तान् भवमार्गणानाम् BhKir_17.31b प्रमाथिनीनां विपदां पदानि BhKir_3.14d प्रमादो वास्तु मे धियः BhKir_11.68b प्रमार्ष्टुम् अयशःपङ्कम् BhKir_11.67a प्रयच्छतोच्चैः कुसुमानि मानिनी BhKir_8.14a प्रयत्नसंवाहितपीवरोरुभिः BhKir_8.31b प्रयाति पोषं वपुषि प्रहृष्यतः BhKir_14.48b प्रयुज्य सामाचरितं विलोभनं BhKir_14.7a प्रयोगशिक्षागुणभूषणेषु BhKir_17.6b प्रलीनभूपालम् अपि स्थिरायति BhKir_1.23a प्रवक्तुम् इच्छन्ति मृषा हितैषिणः BhKir_1.2d प्रवर्तते तस्य विशेषशालिनी BhKir_1.12c प्रवर्तते नाकृतपुण्यकर्मणां BhKir_14.3c प्रवर्षतः संततवेपथूनि BhKir_17.20c प्रववृते ऽथ महाहवमल्लयोर् BhKir_18.8a प्रवालभङ्गारुणपाणिपल्लवः BhKir_8.21a प्रविकर्षनिनादभिन्नरन्ध्रः BhKir_13.16a प्रविकसदङ्गुलि पाणिपल्लवं वा BhKir_10.41b प्रविघाटयिता समुत्पतन् BhKir_2.46c प्रविततशरजालच्छन्नविश्वान्तराले BhKir_14.65a प्रविवेश गाम् इव कृशस्य BhKir_12.10a प्रविश्य कृष्णा सदनं महीभुजा BhKir_1.26c प्रविश्य हि घ्नन्ति शठास् तथाविधान् BhKir_1.30c प्रवृत्तनक्तंदिवसंधिदीप्तैर् BhKir_16.47a प्रवृत्तपत्त्रध्वनयः शिलीमुखाः BhKir_14.45d प्रवृत्तिसाराः खलु मादृशां धियः BhKir_1.25d प्रवृत्तैनिर्ह्रादिविभूषणारवः BhKir_8.3b प्रवृद्धनिःश्वासविकम्पितस्तनः BhKir_8.49b प्रवृद्धसिन्धूर्मिचयस्थवीयसां BhKir_16.60a प्रशम इव श्रुतम् आसनं नरेन्द्रः BhKir_2.58d प्रशमस् तस्य भवत्य् अलंक्रिया BhKir_2.32b प्रशमाभरणं पराक्रमः BhKir_2.32c प्रशान्तघर्माभिभवः शनैर् विवान् BhKir_8.28a प्रशान्तबाधं दिशतो ऽभिरक्षया BhKir_1.19b प्रशान्तसंरम्भ इवाददे वचः BhKir_14.2d प्रशान्तिम् एष्यन् धृतधूममण्डलो BhKir_16.59c प्रशासद् आवारिधि मण्डलं भुवः BhKir_1.23b प्रश्च्योतन्मदसुरभीणि निम्नगायाः BhKir_7.35a प्रसक्तदावानलधूमधूम्रा BhKir_16.26a प्रसक्तविद्युल्लसितैधितद्युतिः BhKir_16.59b प्रसक्तसम्पातपृथक्कृतान् पथः BhKir_4.18d प्रसत्तये गोत्रभिदस् तपांसि BhKir_3.29b प्रसन्नगम्भीरपदा सरस्वती BhKir_14.3d प्रसन्नरूपस्य विरूपचक्षुषः BhKir_14.26d प्रसभम् अवततार चित्तजन्मा BhKir_10.17c प्रसभं खाण्डवजातवेदसा वा BhKir_13.11b प्रसभं वक्तुम् उपक्रमेत कः BhKir_2.28d प्रसवम् उपान्तिकनीपरेणुकीर्णम् BhKir_10.26b प्रसवः कर्मफलस्य भूरिणः BhKir_2.43b प्रससृपुः सरितः परितः स्थलीः BhKir_18.11d प्रसहेत रणे तवानुजान् BhKir_2.23c प्रसह्य चेतःसु समासजन्तम् BhKir_3.2c प्रसह्य यो ऽस्मासु परैः प्रयुक्तः BhKir_3.44a प्रसह्य संरक्षणम् आत्मरन्ध्रे BhKir_16.23b प्रसादयन्ती हृदयान्य् अपि द्विषाम् BhKir_14.3b प्रसादरम्यम् ओजस्वि BhKir_11.38a प्रसादलक्ष्मीं दधतं समग्रां BhKir_3.2a प्रसादलक्ष्मीः शशलाञ्छनस्य BhKir_16.21d प्रसादसाफल्यम् अवाप जाह्वनी BhKir_8.44d प्रसादितायाः करवारिवारितम् BhKir_8.50b प्रसीद संधेहि वधाय विद्विषाम् BhKir_1.42b प्रसूतिम् एनःप्रणुदां श्रुतीनाम् BhKir_3.4b प्रसेदिवांसं तम् उपाससाद BhKir_3.24c प्रसेदिवांसं न तम् आप कोपः BhKir_17.23a प्रसेहिरे सादयितुं न सादिताः BhKir_14.57c प्रस्थानश्रमजनितां विहाय निद्राम् BhKir_7.31a प्रस्थानं समभिदधे मृदङ्गनादः BhKir_7.1d प्रस्थानं सुरकरिणः कथंचिद् ईषुः BhKir_7.24d प्रस्थितं सपदि कोपपदेन BhKir_9.45b प्रस्थिताभिर् अधिनाथनिवासं BhKir_9.36a प्रस्नापयामास मुखं निदाघः BhKir_17.8d प्रस्यन्दिप्रचलितगण्डशैलशोभा BhKir_7.37d प्रस्वापनास्त्रं द्रुतम् आजहार BhKir_16.25c प्रहरिष्यन् मयि मायया शमस्थे BhKir_13.9b प्रहितवती कुसुमेषुणाभितप्ता BhKir_10.47b प्रहितं दिवि प्रजविभिः श्वसितैः BhKir_6.15c प्रहीयताम् अत्र नृपेण मानिता BhKir_14.13c प्रहीयते कार्यवशागतेषु BhKir_16.22a प्रह्लादं शमितपरिश्रमा दिशन्तः BhKir_7.15b प्रह्लादं सुरकरिणां घनाः क्षरन्तः BhKir_7.13b प्रह्वीकृतं मे हृदयं गुणौघैः BhKir_3.12b प्राञ्जलाव् अपि जने नतमूर्ध्नि BhKir_9.10a प्राणनाथम् अभिबाष्पनिपातः BhKir_9.45d प्राण्यन्तम् इच्छन्न् इव जातवेदाः BhKir_16.50d प्राप मुदितहरिणीदशन- BhKir_12.52c प्राप्तः पङ्को दुरुत्सहः BhKir_15.17d प्राप्तुम् अभवम् अभिवाञ्छति वा BhKir_12.30c प्राप्तो ऽभिमानव्यसनाद् असह्यं BhKir_3.45a प्राप्यते गुणवतापि गुणानां BhKir_9.58a प्राप्यते यद् इह दूरम् अगत्वा BhKir_18.25a प्राप्य पारम् इवेशानम् BhKir_15.32c प्राप्योर्वीर् अनुपदवीं विमानपङ्क्तीः BhKir_7.11b प्राप्स्यते च सकलं महीभृता BhKir_13.54c प्रायशः स्खलितम् अप्य् उपकारि BhKir_9.37d प्रायेण सत्य् अपि हितार्थकरे विधौ हि BhKir_5.49c प्रायो यष्ट्यावलम्बितः BhKir_11.5d प्रार्थनाधिकबले विपत्फला BhKir_13.61d प्रालेयावततिम्लान- BhKir_11.4c प्राह ते नु सदृशी दिवौकसाम् BhKir_13.37c प्रियताम् एति यथा कृतावदानः BhKir_13.32d प्रियतां ज्यायसीं मा गान् BhKir_11.60c प्रियबालवालधिभिर् आददे धृतिः BhKir_12.47d प्रियमधुरसनानि षट्पदाली BhKir_10.26c प्रियम् इच्छन्न् अथवा सुयोधनस्य BhKir_13.10b प्रियम् इयती ह्य् अबलाजनस्य भूमिः BhKir_10.58d प्रियम् इव कथयिष्यन्न् आलिलिङ्ग स्फुरन्तीं BhKir_3.60c प्रियम् उच्चैः पदम् आरुरुक्षतः BhKir_2.13b प्रियं जघानोन्नतपीवरस्तनी BhKir_8.19d प्रियं मुदानन्दयति स्म मानिनी BhKir_8.46b प्रियाङ्कशीता नभसः पतन्ती BhKir_16.11b प्रियाङ्कशीताः शुचिमौक्तिकत्विषो BhKir_8.10c प्रियाङ्गसंश्लेषम् अवाप मानिनी BhKir_8.48d प्रियाणि चक्रुः प्रणयेन योषितः BhKir_8.13d प्रियाणि वाञ्छन्त्य् असुभिः समीहितुम् BhKir_1.18d प्रियानुरागेण विलासिनीजनः BhKir_8.41b प्रियाम् इवासादितयौवनां भुवम् BhKir_4.1d प्रिया विप्रियकारिणः BhKir_11.35b प्रियाः शल्यं तदासवः BhKir_11.28b प्रियेण वध्वा मदनार्द्रचेतसः BhKir_8.51b प्रियेण संग्रथ्य विपक्षसंनिधाव् BhKir_8.37a प्रियेण सिक्ता चरमं विपक्षतश् BhKir_8.54a प्रिये ऽपरा यच्छति वाचम् उन्मुखी BhKir_8.15a प्रियेषु यैः पार्थ विनोपपत्तेर् BhKir_3.52a प्रियैर् आसां न भूयते BhKir_11.24b प्रियैषिणानुप्रहिताः शिवेन BhKir_17.33b प्रियैः सलीलं करवारिवारितः BhKir_8.49a प्रियोपकण्ठं कृतगात्रवेपथुः BhKir_8.53b प्रीतये नवनवत्वम् इयाय BhKir_9.43d प्रीते पिनाकिनि मया सह लोकपालैर् BhKir_11.81a प्रीतो विजिह्मश् च तदीयवृद्ध्या BhKir_17.2b प्रेक्षाकारी याति पदं मुक्तम् अपायैः BhKir_18.28b प्रेम काम् अपि भुवं प्रमदानाम् BhKir_9.71d प्रेम कारयति वा निरत्ययम् BhKir_13.61b प्रेम तत्प्रवणचेतसि हित्वा BhKir_9.10b प्रेम पश्यति भयान्य् अपदे ऽपि BhKir_9.70d प्रेम युक्तम् इतरेतराश्रयम् BhKir_13.57d प्रेम्णा समानीय विभज्यमानः BhKir_3.33b प्रेरितः शशधरेण करौघः BhKir_9.28a प्रोज्झ्य रन्तुम् इति शङ्कितनाथाः BhKir_9.70b प्लाविते जह्नुकन्यया BhKir_11.36b प्लुतमालतीसितकपाल- BhKir_12.24a प्लुष्टेभ्यो भव महता भवानलेन BhKir_18.39b फणभृताम् अभितो विततं ततं BhKir_5.11c फणावतश् च त्वचि विच्युतायाम् BhKir_17.45b फणावताम् उत्फणमण्डलानाम् BhKir_16.39b फलकुसुमावचये ऽपि तद्विधानाम् BhKir_10.8b फलनिष्पत्तिम् अदूषितायतिम् BhKir_2.35b फलन्त्य् उपायाः परिबृंहितायतीर् BhKir_1.15c फलसम्पत्प्रवणः परिक्षयः BhKir_2.8d फलस्य निर्धूतरजाः सवित्री BhKir_3.5b फलं च तस्य प्रतिकायसाधनम् BhKir_14.17b फलितोरुभूरुहविविक्तवनः BhKir_6.18b फुल्ललोचनविनीलसरोजैर् BhKir_9.57c बदरीतपोवननिवास- BhKir_12.33a बद्धकोपविकृतीर् अपि रामाश् BhKir_9.64a बद्धां बद्धां भित्तिशङ्काम् अमुष्मिन् BhKir_5.36c बद्धोर्मि नाकवनितापरिभुक्तमुक्तं BhKir_8.57c बभार रम्यो ऽपि वपुः स भीषणं BhKir_3.56c बभार वीतोच्चयबन्धम् अंशुकम् BhKir_8.51d बभार शून्याकृतिर् अर्जुनस् तौ BhKir_17.39a बभूव भूयान् इव तत्र पावकः BhKir_16.59d बलम् अस्य पश्यत मृधे ऽधिकुप्यतः BhKir_12.39d बलवति भये ऽप्य् उपस्थिते BhKir_12.47b बलवद् अपि बलं मिथोविरोधि BhKir_10.37a बलवान् अपि कोपजन्मनस् BhKir_2.37a बलशालितया यथा तथा वा BhKir_13.12a बलं निरस्तं न रराज जिष्णुना BhKir_14.63d बलं प्रकोपाद् इव विष्वग् आयता BhKir_14.59b बलात् प्रह्लादते मनः BhKir_11.8d बलाद् अलभ्यं तव लिप्सते नृपः BhKir_14.19b बलानि शम्भोर् इषुभिस् तताप BhKir_17.10c बलिक्रिया चातिलकं तदास्पदम् BhKir_8.52d बलिनश् च वधाद् ऋते ऽस्य शक्यं BhKir_13.13c बलिव्यपायस्फुटरोमराजिना BhKir_8.17c बलीयसा तद् विधिनेव पौरुषं BhKir_14.63c बलेषु दृष्टिर् विनिपातशंसिनी BhKir_14.49d बहिर् अन्तश् च नृपस्य मण्डलम् BhKir_2.53b बहुधा गतां जगति भूतसृजा BhKir_6.42a बहु बर्हिचन्द्रिकनिभं विदधे BhKir_6.11a बहुमतिम् अधिकां ययाव् अशोकः BhKir_10.9c बहुर् अल्पीयसि दृश्यते गुणः BhKir_2.4d बहुलसमये ऽपि धामभिः BhKir_12.12b बहुशः कृतसत्कृतेर् विधातुं BhKir_13.10a बहुसमरनयज्ञः सादयिष्यन्न् अरातिम् BhKir_16.63b बाणच्छिदस् ते विशिखाः स्मरारेर् BhKir_17.30a बाणम् अत्रभवते निजं दिशन्न् BhKir_13.68c बाणान् ध्वजिन्या हृदयेष्व् अरातिः BhKir_17.31d बिभरांबभूव युगपन् महसी BhKir_6.22d बिभरांबभूवुर् अपवृत्त- BhKir_12.49a बिभर्मि व्रतम् ईदृशम् BhKir_11.46b बिभ्रद् अरुणनयनेन रुचं BhKir_12.41c बिभ्राणम् आनीलरुचं पिशङ्गीर् BhKir_3.1c बिभ्राणां ज्वलितमणीनि सैकतानि BhKir_7.26b बिम्बाद् इवार्कस्य मुखान् महर्षेः BhKir_3.25b बीजानां प्रभव नमो ऽस्तु जीवनाय BhKir_18.39d बृहच्छिलावप्रघनेन वक्षसा BhKir_14.40b बृहतस् तरून् गमयतावनतिम् BhKir_6.26b बृहतिकाम् इव रौचनिकीं रुचम् BhKir_5.45b बृहदुद्वहञ् जलदनादि BhKir_12.42a बृहद्द्युतीन् दुःखकृतात्मलाभं BhKir_3.32c बृहन्ति मत्तद्विपबृंहितानि BhKir_16.8b बृहन्निवेशैश् च वधूपयोधरैः BhKir_8.32b ब्रह्मणः पदम् उपैतुम् इच्छताम् BhKir_5.22b ब्रूहि त्वं हि तपोधन BhKir_11.71d भगवान् यथा विपुलसत्त्वतया BhKir_18.14b भङ्गः स जिष्णोर् धृतिम् उन्ममाथ BhKir_17.29d भयम् इत्य् एष न भूतये ऽभिमानः BhKir_13.7b भयविप्लुतम् ईक्षितो नभःस्थैर् BhKir_13.24c भयंकरः प्राणभृतां BhKir_11.17a भयं विभेदाय धियः प्रदर्शितम् BhKir_14.7b भयाद् इवाश्लिष्य झषाहते ऽम्भसि BhKir_8.46a भर्तृभिः प्रणयसम्भ्रमदत्तां BhKir_9.54a भर्तृषूपसखि निक्षिपतीनाम् BhKir_9.66a भवतः स्मरतां सदासने BhKir_18.38a भवता तस्य ततः कृतावधेः BhKir_2.46b भवता धीरतयाधरीकृतः BhKir_2.40d भवति जितेन्द्रियता यद् आत्मरक्षा BhKir_10.35b भवति दीप्तिर् अदीपितकंदरा BhKir_5.48c भवतीभिर् अन्यमुनिवद् विकृतिः BhKir_6.45b भवतु दिशति नान्यकामिनीभ्यस् BhKir_10.55c भवत्कृतां भूतिम् अपेक्षमाणाः BhKir_3.49b भवत्य् अधिक्षेप इवानुशासनम् BhKir_1.28b भवत्य् अपाये परिमोहिनी मतिः BhKir_14.19d भवदुपकण्ठम् उपागतं विवेद BhKir_10.47d भवद्भिर् अधुनाराति- BhKir_15.17a भवन्तम् एतर्हि मनस्विगर्हिते BhKir_1.32a भवन्ति गोमायुसखा न दन्तिनः BhKir_14.22d भवन्ति ते सभ्यतमा विपश्चितां BhKir_14.4a भवन्ति भव्येषु हि पक्षपाताः BhKir_3.12d भवन्ति मायाविषु ये न मायिनः BhKir_1.30b भवन्ति वश्याः स्वयम् एव देहिनः BhKir_1.33b भवन्त्य् अनेके जलधेर् इवोर्मयः BhKir_14.61d भव भक्तिगम्यम् अधिगम्य जनाः BhKir_18.22b भववीतये न हि तथा स विधिः BhKir_6.44c भववीतये हतबृहत्तमसाम् BhKir_6.41a भवादृशाश् चेद् अधिकुर्वते परान् BhKir_1.43c भवादृशेषु प्रमदाजनोदितं BhKir_1.28a भवान् मा स्म वधीन् न्याय्यं BhKir_11.30c भवेद् अपि स्वस्ति चराचराय वा BhKir_14.62b भवोद्भवाराधनम् आदिदेश BhKir_11.80d भवोद्भवेनात्मनि चापयष्टिः BhKir_17.52b भव्यो भवन्न् अपि मुनेर् इह शासनेन BhKir_5.49a भानुमान् उपपयोधि ललम्बे BhKir_9.1d भावम् आनयने सत्याः BhKir_11.50c भासस् तडिद्विलसितानि विडम्बयन्ति BhKir_5.46d भास्वता निदधिरे भुवनानाम् BhKir_9.12c भित्त्वेव भाभिः सवितुर् मयूख्ठBhKir_16.51a भिन्नजलधिजलनादगुरु BhKir_12.32c भिन्नतिमिरनिकरं न जहे BhKir_12.12c भिन्नः शिवशिलीमुखैः BhKir_15.44b भिन्नाकृतिं ज्यां ददृशुः स्फुरन्तीं BhKir_17.24c भिन्नैलासुरभिम् उवाह गन्धवाहः BhKir_7.38d भीतभीत इव शीतमयूखः BhKir_9.26d भीताः शितशराभीताः BhKir_15.31c भीमनिनदपिहितोरुभुवः BhKir_12.44c भीमार्जनफलाननाः BhKir_15.42b भीमे भुजालम्बम् इवारिदुर्गे BhKir_17.3d भीष्मे ऽप्य् असम्भाव्यम् इदं गुरौ वा BhKir_16.23c भुजगराजसितेन नभःश्रिया BhKir_5.4a भुजङ्गपाशान् भुजवीर्यशाली BhKir_16.36c भुजद्वितीयो ऽपि विजेतुम् इच्छया BhKir_17.60b भुजयुगेन विभज्य समाददे BhKir_18.7c भुजालम्बं न लम्भयेत् BhKir_11.57d भुवनपरिभवी न यत् तदानीं BhKir_10.37c भुवनविवरे दुरासदम् BhKir_12.11b भुवम् अनिभृतवेलावीचिबाहुः पयोधिः BhKir_3.60d भुवम् अभ्युपेत्य मनुजेषु तिष्ठतः BhKir_12.35d भुवः क्षणं निम्नतयेव भेजिरे BhKir_14.33d भूतसंघ इव न त्वम् उपेतः BhKir_18.34b भूतानाम् अधिपतिना शिलाविताने BhKir_17.61b भूतानाम् अनभिद्रुहः BhKir_11.16d भूतानि भर्त्रा धनुर् अन्तकस्य BhKir_17.24b भूधरस्थिरम् उपेयम् आगतं BhKir_13.53c भूपतिः समयसेतुवारितः BhKir_13.70d भूभर्तुः शिरसि नभोनदीव रेजे BhKir_7.18d भूभर्तुः समधिकम् आदधे तदोर्व्याः BhKir_7.27a भूयते भर्तुर् आज्ञया BhKir_11.75d भूयः समाधानविवृद्धतेजा BhKir_17.7a भूरि दुर्गतिभयं भुवनानाम् BhKir_18.30b भूरिधाम विमलं तपः श्रुतम् BhKir_13.37b भूरिप्रभावेण रणाभियोगात् BhKir_17.2a भूरुहान् मृदुकरैर् अवलम्ब्य BhKir_9.7b भूरेणुना रासभधूसरेण BhKir_16.7a भूषितैर् अपि विभूषणम् ईषे BhKir_9.34d भूषितैव रजनी हिमभासा BhKir_9.25d भृशकुसुमशरेषुपातमोहाद् BhKir_10.61a भृशम् अरतिम् अवाप्य तत्र चास्यास् BhKir_10.49c भृशम् अस्मै रणवेगशालिने BhKir_15.48b भृशम् आयामियामासु BhKir_11.48c भृशम् आराधने यत्तः BhKir_11.46c भृशम् आसेवितया रुषा न मुक्तः BhKir_13.5b भृशरया इव सह्यमहीभृतः BhKir_18.5c भृशं ददर्शाश्रममण्डपोपमाः BhKir_4.19c भृशं नृपोपायनदन्तिनां मदः BhKir_1.16d भृशं बभूवोपचितो बृहत्फलैः BhKir_14.52c भृशाधिरूढस्य समञ्जसं जनम् BhKir_14.12b भेजे दिशः परित्यक्त- BhKir_15.1c भेदं ययव् आकृतिर् ईश्वरस्य BhKir_17.22b भोगान् भोगान् इवाहेयान् BhKir_11.23c भोगैः प्रशस्तासितरत्ननीलैः BhKir_16.38b भ्रातुर् ज्येष्ठस्य शासने BhKir_11.45d भ्रूभेदरेखाः स बभार तिस्रः BhKir_17.9b भ्रूविलाससुभगान् अनुकर्तुं BhKir_9.56a मखेष्व् अखिन्नो ऽनुमतः पुरोधसा BhKir_1.22c मग्नां द्विषच्छद्मनि पङ्कभूते BhKir_3.39a मणिजालम् अम्भसि निमग्नम् अपि BhKir_6.9c मणिमयूखचयांशुकभासुराः BhKir_5.5a मण्डनं लुलितमण्डनतैव BhKir_9.41d मण्डलं भुव इवादिवराहः BhKir_9.22d मण्डलीकृतपृथुस्तनभारं BhKir_9.48c मतङ्गजस्येव नगाश्मरन्ध्रे BhKir_17.36d मतङ्गजेन स्रग् इवापवर्जिता BhKir_1.29d मतम् आलम्बनम् आत्मपौरुषम् BhKir_2.13d मतम् एषां न विलङ्घयन्ति ये BhKir_2.45b मता फलवतो ऽवतो रसपरा BhKir_5.27c मतिभेदतमस्तिरोहिते BhKir_2.33a मतिमान् विनयप्रमाथिनः BhKir_2.52a मतिर् आदर्श इवाभिदृश्यते BhKir_2.26d मत्तमत्त इव विभ्रमम् आप BhKir_9.72d मथिताम्भसो रयविकीर्ण- BhKir_12.51a मदगन्धम् उत्थितवतां पयसः BhKir_6.14b मदनम् उपदधे स एव तासां BhKir_10.40c मदमधुरे च शिखण्डिनां निनादे BhKir_10.23b मदमानसमुद्धतं नृपं BhKir_2.49a मदम् उत्तम्भयितुं विभूतयः BhKir_2.48d मदसिक्तमुखैर् मृगाधिपः BhKir_2.18a मदस्रुतिक्षामम् इवैकवारणम् BhKir_14.35b मदस्रुतिश्यामितगण्डलेखाः BhKir_16.2a मदाद् इव प्रस्खलतः पदे पदे BhKir_8.22d मदुपासनं विहितवान् महत् तपः BhKir_12.34d मदेन मीलन्नयनाः सलीलं BhKir_16.30c मदोद्धतेनेव हितं प्रियं वचः BhKir_14.63b मधुरैर् अवशानि लम्भयन्न् BhKir_2.55a मधुसुरभिणि षट्पदेन पुष्पे BhKir_10.34c मध्यमोपलनिभे लसदंशाव् BhKir_9.2a मध्ये ऽप्य् अह्नः स्फटिकरजतभित्तिच्छाया BhKir_5.31d मनसः क्षोभम् उपात्तरंहसः BhKir_2.40b मनसः प्रसत्तिम् इव मूर्ध्नि गिरेः BhKir_6.17c मनसः प्रियं प्रियसुतस्य तपः BhKir_6.38b मनसा जपैः प्रणतिभिः प्रयतः BhKir_6.22a मनसिजजैत्रशरं विलोचनार्धम् BhKir_10.52d मनसीमं मुहुर् आददे वितर्कम् BhKir_13.2d मनसो ऽप्य् आशुतरं यतः पिशङ्गैः BhKir_13.22b मनःप्रसादाञ्जलिना निकामं BhKir_3.37c मनःशिलाभङ्गनिभेन पश्चान् BhKir_16.45a मनः समाधाय जयोपपत्तौ BhKir_3.10b मनांसि च मनस्विनाम् BhKir_11.54d मनांसि जह्रुः सुरराजयोषिताम् BhKir_8.12b मनुष्यभावे पुरुषं पुरातनं BhKir_14.41c मनुष्यसंख्याम् अतिवर्तितुं वा BhKir_3.40b मनोगतं वाचि निवेशयन्ति ये BhKir_14.4b मनोधिनाथस्य मनः समाददे BhKir_8.18d मनो भयैकप्रवणं स भीष्मः BhKir_3.19d मनोभिः सोद्वेगैः प्रणयविहतैध्वस्तरुचयः BhKir_10.63c मनोभुवा तप्त इवाभिपाण्डुताम् BhKir_4.34d मनोरथान् नः सफलीकुरुष्व BhKir_3.54b मनोरमं नृत्यम् इव प्रवेपितम् BhKir_8.43d मनोरमं प्रापितम् अन्तरं भ्रुवोर् BhKir_4.7a मनोरमाम् आत्मवधूम् इव श्रियम् BhKir_1.31d मनो ऽस्य जह्रुः शफरीविवृत्तयः BhKir_4.3d मनोहरोच्छायनितम्बशोभया BhKir_8.23b मन्त्रेण तार्क्ष्योदयकारणेन BhKir_16.42b मन्दमन्दम् उदितः प्रययौ खं BhKir_9.26c मन्दम् अस्यन्न् इषुलतां BhKir_15.13a मन्दम् एवान्वियाय सः BhKir_15.6b मन्दारमाला विरलीकरोति BhKir_16.11d मन्मथस्य लसदंशुजलौघः BhKir_9.32b मन्मथेन परिलुप्तमतीनां BhKir_9.37c मन्मथो मधुमदः शशिभासः BhKir_9.71b ममैवाध्येति नृपतिस् BhKir_11.74c मया मृगान् हन्तुर् अनेन हेतुना BhKir_14.25a मयि तां सुतराम् अयं विधत्ते BhKir_13.4c मरुतः कोपपरीतमानसम् BhKir_2.25b मरुतः शिवा नवतृणा जगती BhKir_6.33a मरुतां पतिः स्विद् अहिमांशुर् BhKir_12.15a मरुदुपसुखयांबभूवेश्वरम् BhKir_18.20d मर्मच्छिदा नो वचसा BhKir_11.49c मलिनयति स्म विनीलबन्धनानि BhKir_10.26d महता मयूखनिचयेन BhKir_12.13a महतां केन तुङ्गता BhKir_11.60d महतां हि धैर्यम् अविभाव्यवैभवम् BhKir_12.3d महती वनेचरचमूर् विनिर्ममे BhKir_12.43d महते जयाय मघवन्न् अनघः BhKir_6.31c महते फलाय तद् अवेक्ष्य शिवं BhKir_6.28a महते रुजन्न् अपि गुणाय महान् BhKir_6.7d महतो ऽभ्राद् इव वैद्युतः कृशानुः BhKir_13.20d महत्त्वयोगाय महामहिम्नाम् BhKir_3.23a महर्षभस्कन्धम् अनूनकंधरं BhKir_14.40a महर्षिणा तेन तिरोबभूवे BhKir_3.30b महर्षिसंघैर् बुबुधे धनंजयः BhKir_15.51d महसा गोत्रभिदायुधक्षतीः BhKir_3.58b महाध्वरे विध्यपचारदोषः BhKir_16.48c महानले भिन्नसिताभ्रपातिभिः BhKir_16.57a महानिलेनेव निदाघजं रजः BhKir_14.59d महानिवेशौ परितः पयोधरौ BhKir_4.8b महानुभावः प्रतिहन्ति पौरुषम् BhKir_14.43d महापकाराय रिपोर् विवृद्धिः BhKir_16.24d महारथः सत्यधनस्य मानसं BhKir_1.34c महारथानां प्रतिदन्त्यनीकम् BhKir_16.14a महारथौघेन न संनिरुद्धाः BhKir_16.3c महावनाद् उन्मनसः खगा इव BhKir_14.45c महावनानीव च किंशुकानाम् BhKir_16.52c महावनानीव महातमिस्रा BhKir_16.26c महावराहं महतो ऽर्णवाद् इव BhKir_14.40d महास्त्रदुर्गे शिथिलप्रयत्नं BhKir_16.36a महिमानम् अत्र महिते जगताम् BhKir_5.24b महिषक्षतागुरुतमाल- BhKir_12.50a महीभुजां सच्चरितैश् चरैः क्रियाः BhKir_1.20a महीभृता पक्षवतेव भिन्ना BhKir_16.13a महीयसी वृष्टिर् इवानिलेरिता BhKir_14.47c महीरुहः पुष्पसुगन्धिर् आददे BhKir_8.21c महीं गतौ ताव् इषुधी तदानीं BhKir_17.47c महेषुजलधौ शत्रोर् BhKir_15.32a महेषुजालान्य् अखिलानि जिष्णोर् BhKir_17.35c महेषुधी धनुर् भीमं BhKir_11.16c महेषुधी वीतमहेषुजालौ BhKir_17.39b महेष्वासा च सा चमूः BhKir_15.1d महोदयानाम् अपि संघवृत्तितां BhKir_14.44c महोदयैस् तस्य हितानुबन्धिभिः BhKir_1.20c महौजसो मानधना धनार्चिता BhKir_1.18a मा कृथाः पुनर् अमूम् अपक्रियाम् BhKir_13.64b मा गमन् मदविमूढधियो नः BhKir_9.70a मा गाश् चिरायैकचरः प्रमादं BhKir_3.53a माञ्जिष्ठं वसनम् इवाम्बु निर्बभासे BhKir_7.36d मातङ्गहस्तैर् व्रियते न पन्थाः BhKir_16.14d मातङ्गोन्मथितसरोजरेणुपिङ्गं BhKir_7.36c मा तपः साधि नीनशः BhKir_11.31b मात्सर्यरागोपहतात्मनां हि BhKir_3.53c माधुर्यविस्रम्भविशेषभाजा BhKir_3.3c मानप्रांशुम् अलङ्घ्यता BhKir_11.63d मानम् आशु शिथिलीकृतलज्जः BhKir_9.42b मानवत्य् अपि ययौ दयिताङ्कम् BhKir_9.68b मानिनिम् अभिमुखाहितचित्तां BhKir_9.46c मानिनीजन उपाहितसंधौ BhKir_9.52c मानिनीजनविलोचनपातान् BhKir_9.26a मानिनीभिर् अपहस्तितधैर्यः BhKir_9.36c मानिनीरतिविधौ कुसुमेषुर् BhKir_9.72c मानुष्यकपरिग्रहैः BhKir_15.21b माभीदा बत दायत BhKir_15.20d मा भूवन्न् अपथहृतस् तवेन्द्रियाश्वाः BhKir_5.50a माया स्विद् एषा मतिविभ्रमो वा BhKir_16.18a मारुतापूर्णतूणीर- BhKir_15.26c मार्गणैर् अथ तव प्रयोजनं BhKir_13.59a मार्गं मार्गम् उपेयुषाम् BhKir_15.10b मार्गातीतायेन्द्रियाणां नमस् ते BhKir_18.40c मावमंस्त सुहृदं महीपतिम् BhKir_13.53d मा विहासिष्ट समरं BhKir_15.8a मा सञ्जि भवता जने BhKir_11.29d माहात्म्यम् अनुकम्पया BhKir_15.4d माहात्म्यं भव भवते नमस्क्रियायाः BhKir_18.36d माहेन्द्रं नगम् अभितः करेणुवर्याः BhKir_7.20a मां श्रोतुम् इच्छा मुखरीकरोति BhKir_3.9d मित्रम् इष्टम् उपकारि संशये BhKir_13.51a मित्रलाभम् अनु लाभसम्पदः BhKir_13.52d मित्रेष्व् इवास्त्रेषु तिरोहितेषु BhKir_17.1b मुकुलितम् अतिशय्य बन्धुजीवं BhKir_10.27a मुक्तनिशितविशिखः प्रसभं BhKir_12.38c मुक्तमूललघुर् उज्झितपूर्वः BhKir_9.5a मुक्ता वितानेन बलाहकानां BhKir_16.34c मुक्ताव् उत्तिष्ठते मनः BhKir_11.13d मुख इव शाललतावधूश् चुचुम्बे BhKir_10.34d मुखम् अधिरूषितपाण्डुगण्डलेखम् BhKir_10.46b मुखरतावसरे हि विराजते BhKir_5.16d मुखरसम् उत्सुकहंससारसानि BhKir_10.4d मुखं निमीलन्नयनं नतभ्रुवः BhKir_8.50c मुखं स्विद् एतद् विकसन् नु पङ्कजम् BhKir_8.36b मुखान्य् अनुत्फुल्लविलोचनानि च BhKir_8.25d मुखैर् असौ विद्रुमभङ्गलोहितैः BhKir_4.36a मुखैश् चलत्कुण्डलरश्मिरञ्जितैर् BhKir_4.14c मुखैः सरोजानि च दीर्घलोचनैः BhKir_8.29c मुञ्चतीशे शर्ठजिष्णौ BhKir_15.34a मुदम् अस्य माङ्गलिकतूर्यकृतां BhKir_6.4c मुदितमधुलिहो वितानीकृताः BhKir_18.20a मुदितालियोषिति मदस्रुतिभिः BhKir_6.7b मुनयस् ततो ऽभिमुखम् एत्य BhKir_12.25a मुनिता धर्मरोधिनी BhKir_11.76b मुनिताविरोधि न च नास्य राजते BhKir_12.27d मुनिदनुतनयान् विलोभ्य सद्यः BhKir_10.16a मुनिप्रभावक्षततेजसः परे BhKir_14.43b मुनिभिस् तुल्यम् इच्छसि BhKir_11.42d मुनिम् अभिमुखतां निनीषवो याः BhKir_10.40a मुनिर् अपि तुल्यरुचिस् त्रिलोकभर्तुः BhKir_10.14d मुनिर् अस्मि निरागसः कुतो मे BhKir_13.7a मुनिरूपो ऽनुरूपेण BhKir_11.2a मुनिश् चचाल क्षयकालदारुणः BhKir_14.50c मुनिषु वचनं समाददे BhKir_12.32b मुनीषुदहनातप्तांल् BhKir_15.30a मुनेर् बभूवागणितेषुराशेर् BhKir_17.49c मुनेर् विचित्रैर् इषुभिः स भूयान् BhKir_17.19a मुनेः शरौघेण तदुग्ररंहसा BhKir_14.59a मुष्टेर् असम्भेद इवापवर्गे BhKir_16.20d मुहुर् अनुपतता विधूयमानं BhKir_10.33a मुहुर् अनुस्मरयन्तम् अनुक्षपं BhKir_5.14c मुहुर् अभावभयाद् इव भूभृता BhKir_18.10d मुहुर् अलसतां नु चाददे BhKir_12.5b मुहुश् चलत्पल्लवलोहिनीभिर् BhKir_16.53a मुहुस्तनैस् तालस्समं समाददे BhKir_8.43c मुहुः प्रणुन्नेषु मथां विवर्तनैर् BhKir_4.16c मुहुः शरौघैर् अपवारयन् दिशः BhKir_15.51b मुह्यतीव हि कृच्छ्रेषु BhKir_15.2c मूर्छान्तरायं मुहुर् उच्छिनत्ति BhKir_16.9c मूर्धानं निहितशिताङ्कुशं विधुन्वन् BhKir_7.32c मूलं दोषस्य हिंसादेर् BhKir_11.20a मृगजातीर् अभियाति मां जवेन BhKir_13.5d मृगद्विजालूनशिखेषु बर्हिषाम् BhKir_1.40d मृगम् आशु विलोकयांचकार BhKir_13.1c मृगयाविवादम् अयम् आचरिष्यति BhKir_12.38d मृगान् विनिघ्नन् मृगयुः स्वहेतुना BhKir_14.15a मृणालिनीनाम् अनुरञ्जितं त्विषा BhKir_4.27a मृत्योर् भुज इवापरः BhKir_11.17b मृदितकदलीगवेधुकाः BhKir_12.51b मृदितकिसलयः सुराङ्गनानां BhKir_10.9a मृदु पतता पवनेन कम्पितानि BhKir_5.32b मृदुसुरभिं विरहय्य पुष्पशय्याम् BhKir_10.49b मेघनिचय इव संववृते BhKir_12.42c मेदिनीपतिर् अयं तथा च ते BhKir_13.51b मेदिनीम् अपि हरन्त्य् अरातयः BhKir_13.53b मोहं विधत्ते विषयाभिलाषः BhKir_3.13d मौलीन्दुलेखाविशदां विधास्यन् BhKir_17.18b यच्छति प्रतिमुखं दयितायै BhKir_9.14a यत् त्वां मतिर् उपस्थिता BhKir_11.14b यत् फलत्य् अपरलोकगताय BhKir_18.25b यथा जलार्द्रो नखमण्डनश्रिया BhKir_8.41c यथा निजे वर्त्मनि भाति भाभिश् BhKir_17.57a यथाप्रतिज्ञं द्विषतां BhKir_11.74a यथाभिरामं कुसुमाग्रपल्लवे BhKir_8.20b यथायथं ताः सहिता नभश्चरैः BhKir_8.2a यथार्थताम् आप विलासिनीजनः BhKir_8.49d यथास्वम् आशंसितविक्रमाः पुरा BhKir_14.43a यथेतरन् न्याय्यम् इवावभासते BhKir_14.7d यथोत्तरेच्छा हि गुणेषु कामिनः BhKir_8.4d यद् अवोचत वीक्ष्य मानिनी BhKir_2.2a यद् अशीलेषु चञ्चलाः BhKir_11.25b यद् आत्थ कामं भवता स याच्यताम् BhKir_14.18a यदा विगृह्णाति हतं तदा यशः BhKir_14.24a यदि नेष्टात्मनः पीडा BhKir_11.29c यदि प्रमाणीकृतम् आर्यचेष्टितं BhKir_14.11a यदि मनसि शमः किम् अङ्ग चापं BhKir_10.55a यदि लब्धा पुनर् आत्मनः पदम् BhKir_2.17b यदि वान्वये महति भूमिभृताम् BhKir_6.36b यदृच्छयासूयति यस् तपस्यते BhKir_14.21b यद् एव रोद्धुं रमणीभिर् अञ्जनम् BhKir_8.38b यद् यद् उच्चैर् महीभृताम् BhKir_11.60b यद्य् अमर्षः प्रतीकारं BhKir_11.57c यद् विभुः शशिमयूखसखः सन्न् BhKir_9.33c यन्ता गजं व्यालम् इवापराद्धः BhKir_17.25d यन्तारं न विगणयांचकार नागः BhKir_7.32d यन्निःसङ्गस् त्वं फलस्यानतेभ्यस् BhKir_18.24c यन् मृगः क्षितिपतेः परिग्रहः BhKir_13.63b यमनियमकृशीकृतस्थिराङ्गः BhKir_10.10a यया समासादितसाधनेन BhKir_3.22a ययुर् वधूनां वदनानि तुल्यतां BhKir_8.47c ययुः क्षणाद् अप्रतिपत्तिमूढतां BhKir_14.43c ययौ विकासं द्युतिर् इन्दुमौलेर् BhKir_16.32c ययौ समीपं ध्वजिनीम् उपेयुषः BhKir_14.26c यल् लोकेष्व् अविकलम् आप्तम् आधिपत्यम् BhKir_18.36b यशसेव तिरोदधन् मुहुर् BhKir_3.58a यशःक्षयक्षीणजलार्णवाभस् BhKir_3.46c यशः समूहन्न् इव दिग्विकीर्णम् BhKir_3.42d यशांसि वीर्यज्वलितानि तस्य BhKir_17.15d यशो ऽधिगन्तुं सुखलिप्सया वा BhKir_3.40a यशोवतंसाम् उभयत्र भूतिम् BhKir_3.11b यश् चोपास्ति साधु विधेयं स विधत्ते BhKir_18.28d यष्टुम् इच्छसि पितॄन् न साम्प्रतं BhKir_13.65a यस् त्यक्तवान् वः स वृथा बलाद् वा BhKir_3.13c यस्मिन्न् अनैश्वर्यकृतव्यलीकः BhKir_3.19a यस्य नाम्नि पुरःस्थिते BhKir_11.62b यस्यामर्षः प्रशाम्यति BhKir_11.71b यः करोति वधोदर्का BhKir_11.19a यः सर्वेषाम् आवरीता वरीयान् BhKir_18.40a या गम्याः सत्सहायानां BhKir_11.22a यात किं विदिशो जेतुं BhKir_15.18c यातम् एव रतये रमणीभिः BhKir_9.37b यातस्य ग्रथिततरङ्गसैकताभे BhKir_7.16a यादांसि यादोभिर् इवाम्बुराशेः BhKir_17.26d यादोविलङ्घनविलोलविलोचनायाः BhKir_5.29b यामिनीमरुद् अपां वनराजीः BhKir_9.31d यामिनीवनितया ततचिह्नः BhKir_9.32c यामिनीविरहिणा विहगेन BhKir_9.30b यामिनीविरहिणां विहगानाम् BhKir_9.13b यामिनीष्व् अभितप्यते BhKir_11.48d यावन् नेषुभिर् आदत्ते BhKir_11.70c यावन् मानान् न हीयते BhKir_11.61d यासु खेदो भयं यतः BhKir_11.22b युक्तः प्रमाद्यसि हिताद् BhKir_11.29a युक्तानां खलु महतां परोपकारे BhKir_7.13c युक्ताः स्वशक्त्या मुनयः प्रजानां BhKir_18.29a युगपद् अथ संजिहीर्षति BhKir_12.30b युगपद् ऋतुगणस्य संनिधानं BhKir_10.18c युगपद् ददृशे विशन् वराहं BhKir_13.23c युगान्तवाताभिहतेव कुर्वती BhKir_14.27c युगान्तसंशुष्कजलौ विजिह्मः BhKir_17.39c युधि प्रतिचिकीर्षया BhKir_11.74b युधिष्ठिरं द्वैतवने वनेचरः BhKir_1.1d युयुत्सुनेव कवचं BhKir_11.15a युवतिजनः खलु नाप्यते ऽनुरूपः BhKir_10.50d युवतिजने हरिसूनुदर्शनेन BhKir_10.17b युवतिजनैर् जगृहे मुनिप्रभावः BhKir_10.8d युष्माभिर् उन्नतिं नीतं BhKir_15.28c येनापविद्धसलिलः स्फुटनागसद्मा BhKir_5.30a येनास्य तत्त्वेषु कृते ऽवभासे BhKir_3.26c ये पराक्रमवसूनि वज्रिणः BhKir_13.58d येयायेयाययाययः BhKir_15.5b येषां यशांसि शुभ्राणि BhKir_11.64c यैर् अरातिषु पात्यते BhKir_11.65d यैः प्रयान्ति मुदम् अस्य सूरयः BhKir_13.47b योगशक्तिजितजन्ममृत्यवः BhKir_13.43c योगं च तं योग्यतमाय तस्मै BhKir_3.26a योगिनां परिणमन् विमुक्तये BhKir_13.44c यो ऽङ्गीकृतगुणैः श्लाघ्यः BhKir_11.72c यो वक्ता नेदृगाशयः BhKir_11.41d योषितः पुलकरुद्धकपोलम् BhKir_9.38b योषितः पुलकरोधि दधत्या BhKir_9.41a योषितः सुहृद् इव प्रविभेजे BhKir_9.61c योषितः सुहृद् इव स्म रुणद्धि BhKir_9.45c योषिताम् इति कथासु समेतैः BhKir_9.40c योषितां रहसि गद्गदवाचाम् BhKir_9.50c योषितां विदधती गुणपक्षे BhKir_9.65c योषितो न मदिरां भृशम् ईषुः BhKir_9.70c योषिद् उद्धतमनोभवरागा BhKir_9.68a रक्षन्तस् तपसि बलं च लोकपालाः BhKir_5.50c रक्षितारम् असुरक्ष्यभूतयः BhKir_13.52b रक्षोभिः सुरमनुजैर् दितेः सुतैर् वा BhKir_18.36a रचितस् तिसृणां पुरां विधातुं BhKir_13.17c रचिता पृथगर्थता गिरां BhKir_2.27c रजनीषु राजतनयस्य BhKir_12.12a रजयांचकार विरजाः स मृगान् BhKir_6.24c रजः प्रतूर्णाश्वरथाङ्गनुन्नं BhKir_16.6c रञ्जितस्य जलधेः श्रियम् ऊहे BhKir_9.9d रञ्जिता नु विविधास् तरुशैला BhKir_9.15a रणक्रियां शम्भुर् अनुक्रमेण BhKir_17.18d रणम् उपेयुषि भीमभुजायुधे BhKir_18.1b रणान् निववृते गणैः BhKir_15.2b रणाय जिष्णोर् विदुषेव सत्वरं BhKir_14.48c रणाय जैत्रः प्रदिशन्न् इव त्वरां BhKir_14.28a रथाङ्गसंक्रीडितम् अश्वहेषा BhKir_16.8a रथाङ्गसीमन्तितसान्द्रकर्दमान् BhKir_4.18c रभसया नु दिगन्तदिदृक्षया BhKir_5.1b रमकत्वम् अकर्षति BhKir_15.27d रम्यतां प्रियसमागम एव BhKir_9.35d रम्याणां विकृतिर् अपि श्रियं तनोति BhKir_7.5d रम्या नवद्युतिर् अपैति न शाद्वलेभ्यः BhKir_5.37a रम्योर्मीं त्रिदशनदीं ययुर् बलानि BhKir_7.9d रयेण सा संनिदधे पतन्ती BhKir_17.52a रराज कीर्णाकपिशांशुजालः BhKir_2.57c रराज सर्पावलिर् उल्लसन्ती BhKir_16.38c रववित्रासितवारणाद् अवार्यः BhKir_13.20b रवं मृदङ्गध्वनिधीरम् उज्झति BhKir_8.43b रवं वितेने गणमार्गणावलिः BhKir_14.47d रविकरग्लपितैर् इव वारिभिः BhKir_14.64c रविकरसंवलिताः फलन्ति भासः BhKir_5.38d रवितेजसाम् अवधिनाधिवेष्टितम् BhKir_12.22d रश्मिहासविशदं मुखम् ऐन्द्री BhKir_9.18d रहयत्य् आपदुपेतम् आयतिः BhKir_2.14b रहस्य् अनुज्ञाम् अधिगम्य भूभृतः BhKir_1.3b रहितरत्नचयान् न शिलोच्चयान् BhKir_5.10a रागजान्तनयनेषु नितान्तं BhKir_9.63a रागायाते निपतितपुष्पापीडाः BhKir_5.23b रागिणापि विहिता तव भक्त्या BhKir_18.27c राघवप्लवगराजयोर् इव BhKir_13.57c राजद्भिः पथि मरुताम् अभिन्नरूपैर् BhKir_7.6a राजसे मुनिर् अपीह कारयन्न् BhKir_13.38c राज्यम् आत्मा वयं वधूः BhKir_11.47b रात्रिरागमलिनानि विकासं BhKir_9.16a रात्रेर् इव विपर्ययः BhKir_11.44d राधेयम् आराधितजामदग्न्यम् BhKir_3.21b रामाणाम् अवजितमाल्यसौकुमार्ये BhKir_7.7a रामाणाम् उपरि विवस्वतः स्थितानां BhKir_7.2c रामार्पितं दृष्टिविलोभि दृष्टम् BhKir_3.37b रामासु भाविविरहाकुलितासु यूनां BhKir_9.75c रिक्तः प्रकाशश् च बभूव भूमेर् BhKir_17.59c रिक्ते सविस्रम्भम् अथ्+अर्जुनस्य BhKir_17.36a रिपवश् चक्षुरादयः BhKir_11.32b रिपुतिमिरम् उदस्योदीयमानं दिनादौ BhKir_1.46c रिपुनारीनयनाम्बुसन्ततिः BhKir_2.24d रिपुर् आप पराभवाय मध्यं BhKir_13.19c रिपुर् उन्मूलयितुं महान् अपि BhKir_2.50d रुचं रवेः केतनरत्नभासा BhKir_16.3b रुचिकरम् अपि नार्थवद् बभूव BhKir_10.62a रुचिरपल्लवपुष्पलतागृहैर् BhKir_5.19a रुचिरवदनस् त्रिलोचनम् BhKir_12.1b रुचिरः किरातपृतनापतिः शिवः BhKir_12.42d रुचिराकृतिः कनकसानुम् अथो BhKir_6.1a रुचिरार्था भवते ऽपि भारती BhKir_2.5b रुजन्ति चेतः प्रसभं ममाधयः BhKir_1.37d रुजन् परेषून् बहुधाशुपातिनो BhKir_15.51a रुतैर् अमीषां ग्रथिताः पतत्रिणाम् BhKir_4.30b रुद्रम् अनुदितललाटदृशं BhKir_12.14c रुधिराम्बुनदाकुले BhKir_15.24d रुन्धती दयितवक्षसि पातम् BhKir_9.44b रुन्धती नयनवाक्यविकासं BhKir_9.67a रुरोध मार्गणैर् मार्गं BhKir_15.41c रुषेव भेजे कलुषत्वम् अम्भसा BhKir_8.32d रोचिष्णुरत्नावलिभिर् विमानैर् BhKir_18.18c रोधोभुवां मुहुर् अमुत्र हिरण्मयीनां BhKir_5.46c रोमाञ्चम् अञ्चिततरं बिभराम्बभूवुः BhKir_15.53d लक्ष्मीम् इव चलाचलाम् BhKir_11.30b लक्ष्मीम् उवाह सकलस्य शशाङ्कमूर्तेः BhKir_2.59d लक्ष्मीवतः क्षितिपतेस् तनयस्य वीर्यम् BhKir_15.53b लक्ष्मीवान् अनुपदम् अस्य सम्प्रतस्थे BhKir_12.54d लक्ष्मीं समुत्सुकयितासि भृशं परेषाम् BhKir_11.81c लक्ष्मीः पुरोपवनजा वनपादपानाम् BhKir_7.40d लक्ष्येषु पातः सदृशः शराणाम् BhKir_16.22d लघयता शरदम्बुदसंहतिम् BhKir_5.4d लघयन् खलु तेजसा जगन् BhKir_2.18c लघुतुषारतुषारजलश्च्युतं BhKir_5.9c लघुप्रयत्नं निगृहीतवीर्यस् BhKir_17.5c लघुवृत्तितया भिदां गतं BhKir_2.53a लघु साधयितुं शरः प्रसेहे BhKir_13.28c लङ्घ्यते न खलु कालनियोगः BhKir_9.13d लज्जया निविवृत्सतः BhKir_15.30b लता इव प्रस्फुरितैकपल्लवाः BhKir_4.15b लब्धावसरसाधनम् BhKir_11.41b लभ्यम् एकसुकृतेन दुर्लभा BhKir_13.52a लभ्या धरित्री तव विक्रमेण BhKir_3.17a लम्भितः प्रियतमैः सह पीतः BhKir_9.55b लम्भितेक्षणरुचिर् मदरागः BhKir_9.61d ललिताः सखीर् इव बृहज्जघनाः BhKir_6.16c ललौ लीलां ललो ऽलोलः BhKir_15.5c लसत्तडिल्लोलविषानलानि BhKir_16.37b लिलिक्षतीव क्षयकालरौद्रे BhKir_16.54a लिलेख बाष्पाकुललोचना भुवम् BhKir_8.14d लीनालिः सुरकरिणां कपोलकाषः BhKir_5.26d लीनाहिश्वसितविलोलपल्लवानाम् BhKir_7.29b लुलितदृष्टि मदाद् इव चस्खले BhKir_18.6d लेखया विमलविद्रुमभासा BhKir_9.22a लेभे परां द्युतिम् अमर्त्यवधूसमूहः BhKir_6.46c 'लेशैजे ऽकुकशात्रवे BhKir_15.18b लोकत्रयास्वादनलोलजिह्वं BhKir_16.16c लोकत्रये ऽपि विहिताप्रतिवार्यवीर्यः BhKir_11.81b लोकम् अखिलम् इव भूमिभृता BhKir_12.22c लोकं विधात्रा विहितस्य गोप्तुं BhKir_3.41a लोकं विलोलार्चिषि रोहिताश्वे BhKir_16.54b लोचनाधरकृताहृतरागा BhKir_9.60a लोलदृष्टि वदनं दयितायाश् BhKir_9.47a लोहितं वपुर् उवाह पतङ्गः BhKir_9.3d लोहितायाति सहस्रमरीचौ BhKir_9.4b लोहैः शरैर् मर्मसु निस्तुतोद BhKir_17.43b लौहस् तिरस्कार इवात्ममन्युः BhKir_17.49d वक्तुम् इत्थम् उपचक्रमे वचः BhKir_13.36d वक्तेव दोषैर् गुरुभिर् विपक्षम् BhKir_17.43d वक्त्रेषु च्युततिलकेषु मौक्तिकाभस् BhKir_7.5b वचनं तद् विदधीत विस्मयम् BhKir_2.2d वचसो नास्मि भाजनम् BhKir_11.44b वचः प्रश्रयगम्भीरम् BhKir_11.37c वचो वाचस्पतेर् इव BhKir_11.43b वदति हि संवृतिर् एव कामितानि BhKir_10.44d वदनग्रन्थिविमुक्तवह्नि शम्भुः BhKir_13.18d वदनम् अभितो विसारिभिः BhKir_12.8b वदनेन पुष्पितलतान्त- BhKir_12.41a वधम् आत्मेव भयानकः परेषाम् BhKir_13.17d वधाद् अदूरे पतितस्य दंष्ट्रिणः BhKir_14.38b वधूः शरीरे ऽस्ति न चास्ति मन्मथः BhKir_18.31b वध्वेव कीर्त्या परितप्यमानः BhKir_17.4d वनगहनजान् उमापतिः BhKir_12.52b वनचरेणापि सताधिरोपितः BhKir_14.6d वनजे नेति बलं बद् अस्ति सत्त्वे BhKir_13.8b वनप्रहासा इव वारिबिन्दवः BhKir_8.10d वनस्पतीनां गहनानि वायुः BhKir_16.44d वनं निरुच्छ्वासम् इवाकुलाकुलम् BhKir_14.32d वनं विशन्त्यो वनजायतेक्षणाः BhKir_8.2c वनान्तशय्याकठिनीकृताकृती BhKir_1.36a वनान्य् अवाञ्चीव चकार संहतिः BhKir_14.34d वनाश्रयाः कस्य मृगाः परिग्रहाः BhKir_14.13a वनितालोचनाम्बुभिः BhKir_11.67d वने ऽवने वनसदां BhKir_15.10a वनेसदां हेतिषु भिन्नविग्रहैर् BhKir_14.30c वनोदयेनेव घनोरुवीरुधा BhKir_14.39c वन्यद्विपेनेव निदाघसिन्धुः BhKir_3.38b वपुर् अतनु तथैव संवर्मितम् BhKir_18.16b वपुरिन्द्रियोपतपनेषु BhKir_12.3a वपुर्गुणोच्छ्रायम् इवाङ्गनाजनः BhKir_8.21d वपुषां परमेण भूधराणाम् BhKir_13.1a वपुष्य् अधिक्षिप्तसमिद्धतेजसि BhKir_16.56b वपुःप्रकर्षेण जनातिगेन BhKir_3.2b वप्रानतस्येव सुरद्विपस्य BhKir_17.13d वप्रान्तस्खलितविवर्तनं पयोभिः BhKir_7.11d वप्राभिघातपरिमण्डलितोरुदेहः BhKir_5.42b वप्राम्भःस्रुतिम् अवलोकयांबभूवुः BhKir_7.23d वयम् अस्य नो विषहितुं क्षमा रुचः BhKir_12.30d वयं क्व वर्णाश्रमरक्षणोचिताः BhKir_14.22a वरं कृतध्वस्तगुणाद् BhKir_15.15a वरं विरोधो ऽपि समं महात्मभिः BhKir_1.8d वरोरुभिर् वारणहस्तपीवरैश् BhKir_8.22a वर्तमानम् अपथे हि दुर्मतिम् BhKir_13.64d वर्तमाना दुरुत्तरे BhKir_15.32b वर्षद्भिः स्फुरितशतह्रदैः पयोदैः BhKir_7.8d वर्षिष्यता दिनकृतेव जलेषु लोकः BhKir_16.64d वर्षीयान् अपि मादृशः BhKir_11.10d वलयीभूततरुं धरां च मेने BhKir_13.30d वलितापाङ्गलोचनः BhKir_11.4b वल्कम् अजिनम् इति चित्रम् इदं BhKir_12.27c वशं क्षुद्रेष्व् अरातिषु BhKir_15.4b वश्यतां मधुमदो दयितानाम् BhKir_9.64c वसतिम् अभिविहाय रम्यहावाः BhKir_10.1c वसन्ति हि प्रेम्णि गुणा न वस्तुनि BhKir_8.37d वसन्न् असम्बाधशिवे ऽपि देशे BhKir_3.53b वसन्न् इवान्ते विनयेन जिष्णुः BhKir_3.24d वसूनि वाञ्छन् न वशी न मन्युना BhKir_1.13a वसूपमानस्य वसूनि मेदिनी BhKir_1.19d वस्तुम् इच्छति निरापदि सर्वः BhKir_9.16d वहन् द्वयीं यद्य् अफले ऽर्थजाते BhKir_3.48c वंशलक्ष्मीम् अनुद्धृत्य BhKir_11.69a वंशविततिषु विषक्तपृथु- BhKir_12.47c वंशोचितत्वाद् अभिमानवत्या BhKir_17.4a वाचम् अन्तिकगते ऽपि शकुन्तौ BhKir_9.14b वाजिभूमिर् इभराजकाननं BhKir_13.55a वाणैर् बाणैः समासक्तं BhKir_15.10c वात्याभिर् वियति विवर्तितः समन्ताद् BhKir_5.39c वाम एव सुरतेष्व् अपि कामः BhKir_9.49d वामशीला हि जन्तवः BhKir_11.24d वारिधीन् इव युगान्तवायवः BhKir_13.66c वारिधेः पयसि गाङ्गम् इवाम्भः BhKir_9.19d वारुणी खलु रहस्यविभेदम् BhKir_9.68d वारुणी परगुणात्मगुणानां BhKir_9.60c वारुणीम् अतिरसां रसयित्वा BhKir_9.54b वारुणीरसनशान्तविवादे BhKir_9.52b वासरच्छविविरामपटीयः BhKir_9.11b वासवस्य दिशम् अंशुसमूहः BhKir_9.17d वाससां शिथिलताम् उपनाभि BhKir_9.65a वासिताननविशेषितगन्धा BhKir_9.60b वाहिकास्वस्वकाहि वा BhKir_15.25b विकचपलाशचयश्रियं समीयुः BhKir_10.27d विकचवारिरुहं दधतं सरः BhKir_5.13a विकत्थनीयान् दधुर् अन्यथा स्त्रियः BhKir_8.34d विकर्षणैः पाणिविहारहारिभिः BhKir_4.15d विकसदमलधाम्नां प्राप नीलोत्पलानां BhKir_16.62c विकसद्विलोचनशतं सरितः BhKir_6.11d विकसन्निमित्तकुसुमं स पुरः BhKir_6.28b विकसितकुसुमाधरं हसन्तीं BhKir_10.32a विकार्मुकः कर्मसु शोचनीयः BhKir_17.53a विकाशम् ईयुर् जगतीशमार्गणा BhKir_15.52a विकाशम् ईयुर् जगतीशमार्गणा BhKir_15.52c विकाशम् ईयुर् जगतीशमार्गणाः BhKir_15.52b विकाशम् ईयुर् जगतीशमार्गणाः BhKir_15.52d विकासि रुक्मच्छदधाम पीत्वा BhKir_16.46b विकासि वप्राम्भसि गन्धसूचितं BhKir_4.26c विकृतिम् उपययौ न पाण्डुसूनुश् BhKir_10.29c विकृतिः किं नु भवेद् इयं नु माया BhKir_13.4d विकृष्टविस्फारितचापमण्डलः BhKir_14.31b विकोशनिर्धौततनोर् महासेः BhKir_17.45a विक्रुष्टहतसादिनि BhKir_15.26d विक्षिपन्त्य् एव सम्पदः BhKir_11.25d विक्षिपन् विकसतां कुमुदानाम् BhKir_9.31b विगणय्य कारणम् अनेकगुणं BhKir_6.37a विगणय्य नयन्ति पौरुषं BhKir_2.35c विगलितजलभारशुक्लभासां BhKir_4.37c विगलितनीवि विलोलम् अन्तरीयम् BhKir_10.54b विगाढमात्रे रमणीभिर् अम्भसि BhKir_8.31a विगाह्य मध्यं परवारणेन BhKir_16.13b विघ्नताम् उपगतेषु वपुःषु BhKir_9.73b विचकर्ष च संहितेषुर् उच्चैश् BhKir_13.18a विचिक्षिपे शूलभृता सलीलं BhKir_17.53c विचित्रचीनांशुकचारुतां त्विषः BhKir_16.58d विचित्रया चित्रयतेव भिन्नां BhKir_16.3a विचित्ररूपाः खलु चित्तवृत्तयः BhKir_1.37b विचिन्तयन्त्या भवदापदं परां BhKir_1.37c विचिन्त्यमानैः क्लमम् एति चेतः BhKir_3.52b विच्छिनाम् इव वनिता नभोन्तराले BhKir_7.23c विच्छिन्नभूषणमणिप्रकरांशुचित्रम् BhKir_8.57b विच्छिन्नाभ्रविलायं वा BhKir_11.79a विच्छेदं विपयसि वारिवाहजाले BhKir_7.16b विजयफले विफलं तपोधिकारे BhKir_10.15d विजयवतीं च तपःसमां समृद्धिम् BhKir_10.13d विजयं व्यवस्यति वराहमायया BhKir_12.37d विजयाय यूयम् इव चित्तभुवः BhKir_6.40d विजयायेत्य् अलम् अन्वशान् मुनिर् माम् BhKir_13.13b विजयि विविधम् अस्त्रं लोकपाला वितेरुः BhKir_18.46d विजहीहि रणोत्साहं BhKir_11.31a विजानतो ऽपि ह्य् अनयस्य रौद्रतां BhKir_14.19c विजिगीषते यदि जगन्ति BhKir_12.30a विजिगीषुम् इवानयप्रमादाव् BhKir_13.29c विजितक्रोधरया जिगीषवः BhKir_2.35d विजित्य यः प्राज्यम् अयच्छद् उत्तरान् BhKir_1.35a विज्ञातसाराण्य् अनुशीलनेन BhKir_16.28b 'विज्ञेयाय व्योमरूपाय तस्मै BhKir_18.40d विडम्बयन्ती ददृशे वधूजनैर् BhKir_8.6c विततवपुषा महाहिना BhKir_12.22b विततशीकरराशिभिर् उच्छ्रितैर् BhKir_5.15a वितत्य पक्षद्वयम् आयतं बभौ BhKir_14.31c वितन्यते तेन नयेन पौरुषम् BhKir_1.9d वितन्वतस् तस्य शरान्धकारं BhKir_17.20a वितन्वति क्षेमम् अदेवमातृकाश् BhKir_1.17c वितर्कम् आविष्कृतफेनसंतति BhKir_4.5b वितानभूतं विततं पृथिव्यां BhKir_3.42c विदधति सोपधि संधिदूषणानि BhKir_1.45d विदधातु शमं शिवेतरा BhKir_2.24c विदधे निदाघ इव सत्त्वसम्प्लवः BhKir_12.51d विदधे विलसत्तडिल्लताभैः BhKir_13.22c विदारयद्भिः पदवीं ध्वजिन्याः BhKir_16.10b विदांबभूवुः सुचिरेण योषितः BhKir_8.36d विदिताः प्रविश्य विहितानतयः BhKir_6.30a विदिते ऽप्य् अपूर्व इव तत्र हरिः BhKir_6.39b विदीर्यमाणाश्मनिनादधीरं BhKir_16.51c विदूरपातेन भिदाम् उपेयुषश् BhKir_8.10a विद्युताम् इव संहतिः BhKir_15.43d विद्रुमारुणकपोलतलेषु BhKir_9.63b विधाय रक्षान् परितः परेतरान् BhKir_1.14a विधाय विध्वंसनम् आत्मनीनं BhKir_3.16a विधायिनि महाहवे BhKir_15.28b विधिनेवार्थम् उदीरितं प्रयत्नः BhKir_13.28d विधिबीजानि विवेकवारिणा BhKir_2.31b विधिर् इव विपरीतः पौरुषं न्यायवृत्तेः BhKir_16.63c विधिवत् तपांसि विदधे धनंजयः BhKir_12.1d विधिसमयनियोगाद् दीप्तिसंहारजिह्मं BhKir_1.46a विधिहेतुर् अहेतुर् आगसां BhKir_2.34c विधीयतां तत्र विधेयम् उत्तरम् BhKir_1.25b विधुरं किम् अतः परं परैर् BhKir_2.7a विधुवति धनुर् आविर् मण्डलं पाण्डुसूनौ BhKir_14.65b विधूतकेशाः परिलोलितस्रजः BhKir_8.33a विधूनयन्ती गहनानि भूरुहां BhKir_14.47a विधूनितं भ्रान्तिम् इयाय सङ्गिनीं BhKir_14.59c विधृतपिशङ्गबृहज्जटाकलापः BhKir_10.12b विधेयमार्गे मतिर् उत्सुकस्य BhKir_17.38c विध्वंसनं चाविदितप्रयोगः BhKir_17.27b विनमन्ति चास्य तरवः प्रचये BhKir_6.34c विनमिते नतम् उन्नतम् उन्नतौ BhKir_18.10b विनम्रशालिप्रसवौघशालिनीर् BhKir_4.2a विनयन्ते स्म न शरीरजन्मनः BhKir_2.41b विनयं गुणा इव विवेकम् BhKir_12.17a विनयाद् इव यापयन्ति ते BhKir_2.45c विना तनुत्रेण रुचिं स भेजे BhKir_17.46d विनिद्रतां लोचनपङ्कजानि BhKir_16.33d विनिपातनिवर्तनक्षमं BhKir_2.13c विनिपातो ऽपि समः समुन्नतेः BhKir_2.34d विनिर्यतीनां गुरुस्वेदमन्थरं BhKir_8.26a विनिश्चितार्थाम् इति वाचम् आदधे BhKir_1.3d विन्यस्तमङ्गलमहौषधिर् ईश्वरायाः BhKir_5.33c विपक्षगोत्रं दयितेन लम्भिता BhKir_8.14b विपक्षचित्तोन्मथना नखव्रणास् BhKir_8.34a विपङ्कतीरस्खलितोर्मिसंहतिः BhKir_8.27b विपत्त्रलेखा निरलक्तकाधरा BhKir_8.40a विपदन्ता ह्य् अविनीतसम्पदः BhKir_2.52d विपदाम् इव सम्पदाम् BhKir_11.22d विपद् एति तावद् अवसादकरी BhKir_18.23a विपदो ऽभिभवन्त्य् अविक्रमं BhKir_2.14a विपरीतां विगणय्य चात्मनः BhKir_2.9b विपाण्डुभिर् ग्लानतया पयोधरैश् BhKir_4.24a विपाण्डु संव्यानम् इवानिलोद्धतं BhKir_4.28a विपुलिनाम्बुरुहा न सरिद्वधूर् BhKir_5.10c विपुस्फुरे रश्मिमतो मरीचिभिः BhKir_14.30d विप्रयोगः प्रियैः सह BhKir_11.26d विप्रलम्भो ऽपि लाभाय BhKir_11.27c विप्रियाणि जनयन्न् अनुनेयः BhKir_9.39d विफलीकृतयत्नस्य BhKir_15.46a विबोधितस्य ध्वनिना घनानां BhKir_17.46a विबोध्यसे यः स्तुतिगीतिमङ्गलैः BhKir_1.38b विभज्य नक्तंदिनम् अस्ततन्द्रिणा BhKir_1.9c विभज्य भक्त्या समपक्षपातया BhKir_1.11b विभज्य सम्यग् विनियोगसत्क्रियाम् BhKir_1.15b विभावरीं ध्वान्तम् इव प्रपेदे BhKir_3.35d विभिद्य देहावरणानि चक्रिरे BhKir_14.55b विभिद्यमानः पृथग् आबभासे BhKir_17.21d विभिद्यमाना इव दध्वनुर् दिशः BhKir_14.46d विभिद्यमाना विससार सारसान् BhKir_8.31c विभिन्नपर्यन्तगमीनपङ्क्तयः BhKir_8.30a विभिन्नम् अम्भोजपलाशशोभया BhKir_4.27b विभिन्नमर्यादम् इहातनोति BhKir_16.4c विभिन्नमूलो ऽनुदयाय संक्षयम् BhKir_16.61b विभुतानुषङ्गि भयम् एति जनः BhKir_6.35d विभुर् गुणानाम् उपरीव मध्यगः BhKir_14.31d विभूषयन्तीम् अवतंसकोत्पलम् BhKir_4.9b विभूषिताः कुञ्जसमुद्रयोषितः BhKir_8.9d विभेदम् अन्तः पदवीनिरोधं BhKir_17.27a विभ्रमान् इव वधूनयनानाम् BhKir_9.56b विमलरुचि भृशं नभो दुन्दुभेर् BhKir_18.17c विमलं कलुषीभवच् च चेतः BhKir_13.6c विमलं नभो रजसि वृष्टिर् अपाम् BhKir_6.33b विमलः कलाभिर् इव शीतरुचिः BhKir_6.20d विमला तव विस्तरे गिरां BhKir_2.26c विमुक्तम् आशंसितशत्रुनिर्जयैर् BhKir_14.51a विमुच्यमानैर् अपि तस्य मन्थरं BhKir_4.12a वियति वने च यथायथं वितेने BhKir_10.18d वियति वेगपरिप्लुतम् अन्तरा BhKir_18.12a विरचय्य काननविभागम् BhKir_12.44a विरचितसंहति दक्षिणानिलेन BhKir_10.33b विरमन्ति न ज्वलितुम् औषधयः BhKir_5.24d विरलतुषारकण्.अस् तुषारकालः BhKir_10.28d विरलम् अपजहार बद्धबिन्दुः BhKir_10.20c विरहविधुरम् इष्टा सत्सखीवङ्गनानां BhKir_9.78c विरहितसहायसम्पदः BhKir_12.39b विरहितैर् अचिरद्युतितेजसा BhKir_5.6b विरुद्धम् आक्षेपवचस् तितिक्षितम् BhKir_14.25b विरुद्धवेषाभरणस्य कान्तता BhKir_18.33d विरुद्धः केवलं वेषः BhKir_11.14c विरोधि सिद्धेर् इति कर्तुम् उद्यतः BhKir_14.8a विरोध्य मोहात् पुनर् अभ्युपेयुषां BhKir_18.42c विलङ्घ्य पत्रिणां पङ्क्तिं BhKir_15.44a विलम्बमानाकुलकेशपाशया BhKir_8.18a विलासिनीबाहुलता वनालयो BhKir_8.5c विलासिनीभ्यः परिमृष्टपङ्कजः BhKir_8.28b विलीये नगमूर्धनि BhKir_11.79b विलुप्तम् अरिभिर् यशः BhKir_11.70d विलेपनामोदहृताः सिषेविरे BhKir_8.5d विलोकयन्न् उत्सहसे न बाधितुम् BhKir_1.36d विलोचनानां सुखम् उष्णरश्मिः BhKir_16.39d विलोभ्यमानाः प्रसवेन शाखिनाम् BhKir_8.13b विलोलदृष्टेः स्विद् अमू विलोचने BhKir_8.35b विलोलहाराश् चलफेनपङ्क्तिषु BhKir_8.42b विवरे ऽपि नैनम् अनिगूढम् BhKir_12.37a विवरेसद्भिर् अभिख्यया जिहानः BhKir_13.23b विवर्तमानं नरदेव वर्त्मनि BhKir_1.32b विवव्रतुश् चेतनयेव योगम् BhKir_17.47d विवस्वदंशुज्वलिताः पतन्ति BhKir_16.5d विवस्वदंशुसंश्लेष- BhKir_15.9a विविक्तभावेङ्गितभूषणैर् वृताः BhKir_4.19b विविक्तवर्णाभरणा सुखश्रुतिः BhKir_14.3a विविक्तं ब्रह्मणः पदम् BhKir_11.66d विविक्ते ऽस्मिन् नगे भूयः BhKir_11.36a विविच्य किं प्रार्थितम् ईश्वरेण ते BhKir_14.20b विविधकामहिता महिताम्भसः BhKir_5.7c विवृतिम् इयाय रुचिस् तडिल्लतानाम् BhKir_10.19b विवृत्तपाठीनपराहतं पयः BhKir_4.5d विवेद पुष्पेषु न पाणिपल्लवम् BhKir_8.15d विवेश तत्पूर्वम् इवेक्षणादरः BhKir_8.26d विशङ्कमानो भवतः पराभवं BhKir_1.7a विशदभ्रूयुगच्छन्न- BhKir_11.4a विशदम् उपवीतसूत्रताम् BhKir_12.23b विशिखसंहतितापितमूर्तिभिः BhKir_14.64b विशुद्धिमुक्तेर् अपरे विपश्चितः BhKir_14.5b विश्रम्य विष्टरे नाम BhKir_11.9c विश्वम् इदम् अपिदधाति पुरा BhKir_12.29c विश्वासयत्य् आशु सतां हि योगः BhKir_3.31d विषमनयनसेनापक्षपातं विषेहे BhKir_14.65d विषमपदा पदवी विवर्तनेषु BhKir_5.40d विषमहरिचन्दनालिना BhKir_12.40b विषमो ऽपि विगाह्यते नयः BhKir_2.3a विषं महानाग इवेक्षणाभ्याम् BhKir_17.7d विषाणभेदं हिमवान् असह्यं BhKir_17.13c विषादवक्तव्यबलः प्रमाथी BhKir_17.34c विष्वग्गति निराकुलम् BhKir_11.38d विसारिकाञ्चीमणिरश्मिलब्धया BhKir_8.23a विसारिभिः पुष्पविलोचनैर् लताः BhKir_8.11d विसृतगुणेव समुन्ननाम काचित् BhKir_10.53d विस्फार्यमाणस्य ततो भुजाभ्यां BhKir_17.24a विस्मयः क इव वा जयश्रिया BhKir_13.40a विस्मयेन तयोर् युद्धं BhKir_15.35c विस्मितः सपदि तेन कर्मणा BhKir_18.13a विहस्य पाणौ विधृते धृताम्भसि BhKir_8.51a विहाय निःसारतयेव भूरुहान् BhKir_8.20c विहाय यामान् इव वासरस्य BhKir_3.35b विहाय लक्ष्मीपतिलक्ष्म कार्मुकं BhKir_1.44c विहाय वाञ्छाम् उदिते मदात्ययाद् BhKir_4.25a विहाय शान्तिं नृप धाम तत् पुनः BhKir_1.42a विहारभूमेर् अभिघोषम् उत्सुकाः BhKir_4.31a विहितसांध्यमयूखम् इव क्वचिन् BhKir_5.8c विहितामर्षगुरुध्वनिर् निरासे BhKir_13.31d विहितालिनिक्वणजयध्वनयः BhKir_6.2b विहितां प्रियया मनःप्रियाम् BhKir_2.1a विहीयमानान् उदयाय तेन BhKir_3.32b वीक्ष्य रत्नचषकेष्व् अतिरिक्तां BhKir_9.59a वीक्ष्य रन्तुमनसः सुरनारीर् BhKir_9.1a वीतजन्मजरसं परं शुचि BhKir_5.22a वीतप्रभावतनुर् अप्य् अतनुप्रभावः BhKir_16.64a वीतलक्ष्यम् अपि कामिषु रेजे BhKir_9.73d वीतस्पृहाणाम् अपि मुक्तिभाजां BhKir_3.12c वीतौजसः सन्निधिमात्रशेषा BhKir_3.49a वीरव्रतं पुण्यरणाश्रमस्थः BhKir_17.54b वीर्यं च विद्वत्सु सुते मघोनः BhKir_3.34c वीर्यावदानेषु कृतावमर्षस् BhKir_3.43a वीर्यावधूतः स्म तदा विवेद BhKir_3.18c वृणते हि विमृश्यकारिणं BhKir_2.30c वृतं नभो भोगिकुलैर् अवस्थां BhKir_16.41c वृत्तिर् विशेषेण तपोधनानाम् BhKir_3.11d वृत्रारेर् अविरलशाद्वलां धरित्रीम् BhKir_7.26d वृथा कृथा मानिनि मा परिश्रमम् BhKir_8.7b वृषकपिध्वजयोर् असहिष्णुना BhKir_18.10c वृषभगतिर् उपाययौ विस्मयम् BhKir_18.16d वृषोपभुक्तान्तिकसस्यसम्पदः BhKir_4.18b वृष्टेर् दिवो वीतबलाहकायाः BhKir_3.5d वेगवत्तरमृते चमूपतेर् BhKir_13.50c वेगेन प्रतिमुखम् एत्य बाणनद्याः BhKir_17.63b वेत्रशाककुजे शैले BhKir_15.18a वेद यत् प्रणयभङ्गवेदनाम् BhKir_13.60d वैधव्यतापिताराति- BhKir_11.67c वैबोधिकध्वनिविभावितपश्चिमार्धा BhKir_9.74c वैरम् अस्मास्व् असूयत BhKir_11.55b वैरोचनैर् द्विगुणिताः सहसा मयूखैः BhKir_5.46b व्यक्तम् आश्रयवशेन विशेषः BhKir_9.58b व्यक्तिम् आयाति महतां BhKir_15.4c व्यक्तोदितस्मितमयूखविभासितोष्ठस् BhKir_2.59a व्यत्ययं विनिमयं नु वितेने BhKir_9.60d व्यथके ऽस्मिन् वचसि क्षतौजसाम् BhKir_2.4b व्यथयन् प्राणभृतः कपिध्वजेषु BhKir_13.25d व्यथितम् अपि भृशं मनो हरन्ती BhKir_10.22a व्यथितसिन्धुम् अनीरशनैः शनैर् BhKir_5.11a व्यधत्त यस्मिन् पुरम् उच्चगोपुरं BhKir_5.35a व्यपगतमदरागस्यानुसस्मार लक्ष्मीम् BhKir_4.38c व्यपोढपार्श्वैर् अपवर्तितत्रिका BhKir_4.15c व्यपोहितुं लोचनतो मुखानिलैर् BhKir_8.19a व्यवहितरतिविग्रहैर् वितेने BhKir_10.19c व्यस्तशुकनिभशिलाकुसुमः BhKir_12.50c व्यंशुकस्फुटमुखीम् अतिजिह्मां BhKir_9.24c व्याकुर्यात् कः प्रियं वाक्यं BhKir_11.41c व्याजहारेति भारतीम् BhKir_11.9d व्यानशे मधु रसातिशयेन BhKir_9.58d व्यानशे शशधरेण विमुक्तः BhKir_9.17a व्याप नगपतिर् इव स्थिरतां BhKir_12.3c व्यापि प्रभाजालम् इवान्तकस्य BhKir_16.6b व्यामृष्टपत्त्रतिलकेषु विलासिनीनां BhKir_9.77c व्यावर्तनैर् अहिपतेर् अयम् आहिताङ्कः BhKir_5.30c व्याहृत्य मरुतां पत्याव् BhKir_11.37a व्यूढैर् उरोभिश् च विनुद्यमानं BhKir_16.45c व्योम्नः परिष्वङ्गम् इवाग्रपक्षैः BhKir_18.19d व्रज जय रिपुलोकं पादपद्मानतः सन् BhKir_18.48a व्रजति पुरा हि परासुतां त्वदर्थे BhKir_10.50b व्रजति शुचि पदं त्व् अति प्रीतिमान् BhKir_18.26a व्रजतो ऽस्य बृहत् पतत्त्रजन्मा BhKir_13.21a व्रजत्य् अफलताम् एव BhKir_11.43c व्रजद्भिर् आर्द्रेन्धनवत् परिक्षयं BhKir_16.57c व्रजन्ति ते मूढधियः पराभवं BhKir_1.30a व्रजन्ति शत्रून् अवधूय निःस्पृहाः BhKir_1.42c व्रजाजिरेष्व् अम्बुदनादशङ्किनीः BhKir_4.16a व्रजोपकण्ठं तनयैर् उपेयुषी BhKir_4.32b व्रणमुखच्युतशोणितशीकर- BhKir_18.4a व्रताभिरक्षा हि सताम् अलंक्रिया BhKir_14.14d व्रसंरक्षणम् अन्यथा न कर्तुम् BhKir_13.13d व्रीडयन्ति चरितानि मानिनम् BhKir_13.47d व्रीडया नववधूम् इव लोकः BhKir_9.24d व्रीडया विफलया वनितानां BhKir_9.66c व्रीडया सह विनीवि नितम्बाद् BhKir_9.47c व्रीडानतैर् आप्तजनोपनीतः BhKir_3.42a व्रीडितव्यम् अपि ते सचेतसः BhKir_13.46d व्रीडितस्य ललितं युवतीनां BhKir_9.67c शकुनिमृगयूथनिःस्वनैः BhKir_12.45b शक्तिर् अर्थपतिषु स्वयंग्रहं BhKir_13.61a शक्तिर् ममावस्यति हीनयुद्धे BhKir_16.17c शक्तिवैकल्यनम्रस्य BhKir_11.59a शक्तिः शराणां शितिकण्ठकाये BhKir_17.11d शङ्किताय कृतबाष्पनिपाताम् BhKir_9.46a शङ्के ऽशं केन शाम्यति BhKir_15.10d शठ विषयास् तव वल्लभा न मुक्तिः BhKir_10.55b शतयज्वनो वनचरा वसतिम् BhKir_6.29d शतशो विशिखान् अवद्यते BhKir_15.48a शनैर् अपूर्णप्रतिकारपेलवे BhKir_14.36c शनैः प्रतस्थे सुरभिः समीरणः BhKir_14.28d शनैः शनैः शान्तरयेण वारिणा BhKir_4.6b शफरीपरिस्फुरितचारुदृशः BhKir_6.16b शब्देषु भावार्थम् इवाशशंसे BhKir_17.6d शमनिरतो ऽपि दुरासदः प्रकृत्या BhKir_10.14b शमयन् धृतेन्द्रियशमैकसुखः BhKir_6.20a शमितरुचि जिष्णुजन्मना BhKir_12.13b शमितायाम इवातिरंहसा सः BhKir_13.27b शमिनो ऽपि तस्य नवसंगमने BhKir_6.35c शमीतरुं शुष्कम् इवाग्निर् उच्छिखः BhKir_1.32d शमेन सिद्धिं मुनयो न भूभृतः BhKir_1.42d शमैकवृत्तेर् भवतश् छलेन BhKir_3.16b शम्भुनेव करिचर्म चकासे BhKir_9.20d शम्भुम् उपहतदृशः सहसा BhKir_12.18c शम्भुं बिभित्सुर् धनुषा जघान BhKir_17.51c शम्भो धनुर्मण्डलतः प्रवृत्तं BhKir_15.49a शयनीयताम् उपयतीं वसुधाम् BhKir_6.26d शय्या नवानि हरिचन्दनपल्लवानि BhKir_5.28b शय्यान्ते कुलमलिनां क्षणं विलीनं BhKir_7.31c शरणं भवन्तम् अतिकारुणिकं BhKir_18.22a शरणं ययुः शिवम् अथो महर्षयः BhKir_12.17d शरत् प्रसन्नाम्बुर् अनम्बुवारिदा BhKir_4.21d शरदभ्रचलाश् चलेन्द्रियैर् BhKir_2.39c शरदभ्रविभ्रमम् अपां पटलम् BhKir_6.15d शरदमलतले सरोजपाणौ BhKir_10.24c शरदम्बुधरच्छाया BhKir_11.12a शरदं लोक इवाधितिष्ठति BhKir_2.31d शरद्गुणालोकनलोलचक्षुषम् BhKir_4.20b शरद्घनाकीर्ण इवादिर् अह्नः BhKir_3.45d शरन्नदीनां पुलिनैः कुतूहलं BhKir_4.12c शरवृष्टिं विधूयोर्वीम् BhKir_15.41a शरान् अवद्यन्न् अनवद्यकर्मा BhKir_17.56a शरा मुनेः प्रीतिकरा बभूवुः BhKir_17.33d शरार्थम् एष्यत्य् अथ लप्स्यते गतिं BhKir_14.25c शरासनज्यातलवारणध्वनिः BhKir_14.29b शरासनं बिभ्रति सज्यसायकं BhKir_14.16c शरासने धैर्य इवानपायिनि BhKir_14.37b शराः शरीराद् इति ते ऽभिमेनिरे BhKir_14.53d शरीरजेभ्यश् च्युतयूथपङ्क्तयः BhKir_4.31b शरेभ्यस् तत्र तत्रसुः BhKir_15.1b शरैर् उपायैर् इव पाण्डुनन्दनः BhKir_14.52d शरौघम् उत्साहम् इवास्य विद्विषः BhKir_14.57d शशधर इव लोचनाभिरामैर् BhKir_10.11a शशाङ्कखण्डाकृतिपाण्डुरेण BhKir_17.51b शशाङ्कस्येव लाञ्छनम् BhKir_11.75b शशिकलाभरणस्य भुजद्वयम् BhKir_18.7d शशिरश्मिसंगमयुजा नभः श्रिया BhKir_12.12d शशीव दोषावृतलोचनानां BhKir_17.21c शशीशशिशुशीः शशन् BhKir_15.5d शस्त्राणि भूयः प्रतिपेदिरे ते BhKir_16.34b शस्त्राभिघातैस् तम् अजस्रम् ईशस् BhKir_17.48c शंकरं तत्र शंकरम् BhKir_15.31d शंसति स्म घनरोमविभेदः BhKir_9.46d शंसन्त्य् अस्मिन् सुरतविशेषं शय्याः BhKir_5.23d शाखाभृतां परिणमन्ति न पल्लवानि BhKir_5.37d शान्तता विनययोगि मानसं BhKir_13.37a शान्तं चित्तम् ऋषेर् इव BhKir_11.40d शान्तार्चिषं दीपम् इव प्रकाशः BhKir_17.16d शारतां गमितया शशिपादैश् BhKir_9.29a शासनं कुसुमचापविद्विषः BhKir_13.35d शासितुं येन मां धर्मं BhKir_11.42c शिक्षया रणशिक्षया BhKir_15.37d शिक्षालाघवलीलया BhKir_15.36b शिखण्डिनाम् उन्मदयत्सु योषितः BhKir_4.16b शिखरनिचयम् एकसानुसद्मा BhKir_10.11c शिखाधरजवाससः BhKir_15.42d शिखाः पिशङ्गीः कलमस्य बिभ्रती BhKir_4.36b शिखिने ऽनेकशिखाय ते नमः BhKir_18.38d शिखिपिच्छलाञ्छितकपोलभित्तिना BhKir_12.41d शितनिस्त्रिंशयुजौ महेषुधी BhKir_3.57d शितिना गलेन विलसन्मरीचिना BhKir_12.23d शिथिलबलम् अगाधे मग्नम् आपत्पयोधौ BhKir_1.46b शिथिलं कूलम् इवापगारयः BhKir_2.53d शिथिलीकृते ऽधिकृतकृत्यविधौ BhKir_6.30b शिरसा विसारि शशिधाम बिभ्रतम् BhKir_12.24d शिरसा हरिन्मणिनिभः स वहन् BhKir_6.23a शिरसिजसंयमनाकुलैकपाणिः BhKir_10.52b शिरसि भुवनातिवर्तिना BhKir_12.21b शिरसि विराजितम् इन्दुलेखया BhKir_18.15b शिरोधराया रहितप्रयासः BhKir_16.21b शिरोमणिं दृष्टिविषाज् जिघृक्षतः BhKir_14.25d शिरोरुहाणां शिथिलः कलापः BhKir_16.15b शिरोरुहाः स्विन् नतपक्ष्मसन्ततेर् BhKir_8.35c शिलाघनैर् नाकसदाम् उरःस्थलैर् BhKir_8.32a शिलामुखाः खाण्डवम् अत्तुम् इच्छता BhKir_14.10b शिलीमुखच्छायवृतां धरित्रीम् BhKir_15.49d शिलीमुखा न व्यथयांबभूवुः BhKir_17.12b शिलोच्चयं चारुशिलोच्चयं तम् BhKir_3.29c शिलोच्चये तस्य विमार्गणं नयः BhKir_14.9b शिव तस्मै पवनातने नमस् ते BhKir_18.37d शिवध्वजिन्यः प्रतियोधम् अग्रतः BhKir_14.58a शिवप्रणुन्नेन शिलीमुखेन BhKir_17.58a शिवबलैः परिमण्डलता दधे BhKir_14.64d शिवभुजाहतिभिन्नपृथुक्षतीः BhKir_18.3a शिवम् अगात्मजया च कृतेर्ष्यया BhKir_5.13c शिवम् इवानुगतं गजचर्मणा BhKir_5.2d शिवम् उर्वीधरवर्त्म सम्प्रयान् BhKir_3.59b शिवम् औपयिकं गरीयसीं BhKir_2.35a शिवं नभोवर्त्म सरोजवायुभिः BhKir_4.29d शिवः प्रह्लादयामास BhKir_15.30c शीधुपानविधुरासु निगृह्णन् BhKir_9.42a शीधुपानविधुरेषु वधूनां BhKir_9.73a शीलयन्ति यतयः सुशीलताम् BhKir_13.43d शुकावलिर् व्यक्तशिरीषकोमला BhKir_4.36c शुक्लैर् मयूखनिचयैः परिवीतमूर्तिर् BhKir_5.42a शुचिभिर् गुणैर् अघमयं स तमः BhKir_6.20b शुचि भूषयति श्रुतं वपुः BhKir_2.32a शुचिम् आससाद स वनान्तभुवम् BhKir_6.17d शुचिर् अप्सु विद्रुमलताविटपस् BhKir_6.13a शुचिवल्कवीततनुर् अन्यतमस् BhKir_6.31a शुचिसिकतास्व् अतिमानुषाणि ताभिः BhKir_10.7b शुभाननाः साम्बुरुहेषु भीरवो BhKir_8.42a शुष्के ऽशनिर् इवामर्षो BhKir_11.65c शून्यम् आकीर्णताम् एति BhKir_11.27a शूलपरशुशरचापभृतैर् BhKir_12.43c शृङ्गाण्य् अमुष्य भजते गणभर्तुर् उक्षा BhKir_5.42c शृङ्गात् सुमेरोर् इव तिग्मरश्मिः BhKir_2.57d शृणाति यस् तान् प्रसभेन तस्य ते BhKir_14.13b शेषम् इव सुरसरित्पयसां BhKir_12.24c शैलपतिर् इव महेन्द्रधनुः- BhKir_12.9c शैलरुद्धवपुषः सितरश्मेः BhKir_9.19b शैलवासम् अनुनीय लम्भितः BhKir_13.67d शोचन्ति सन्तो ह्य् उपकारिपक्षम् BhKir_17.40d शोभां बबन्ध वदनेषु मदावशेषः BhKir_9.77d श्च्योतन्निदाघसलिलाङ्गुलिना करेण BhKir_5.29d श्च्योतन्मयूखे ऽपि हिमद्युतौ मे BhKir_3.8a श्यामीभवन्त्य् अनुदिनं नलिनीवनानि BhKir_5.37b श्रद्धेया विप्रलब्धारः BhKir_11.35a श्रमम् आदधाव् असुकरं न तपः BhKir_6.19c श्रमातिरिक्तैर् जघनानि गौरवैः BhKir_8.23d श्रमो नु तासां मदनो नु पप्रथे BhKir_8.53d श्रवणनियमितेन तं निदध्य BhKir_10.57c श्रियम् अतिशयिनीं समेत्य जग्मुर् BhKir_10.25c श्रियम् अधिकविशुद्धां वह्निदाहाद् इव द्यौः BhKir_16.62d श्रियं विकर्षत्य् अपहन्त्य् अघानि BhKir_3.7a श्रियं सपत्नीवदनाद् इवाददे BhKir_8.50d श्रियः कुरूणाम् अधिपस्य पालनीं BhKir_1.1a श्रिया हसद्भिः कलमानि सस्मितैर् BhKir_8.44a श्रीमत्तां हरिसखवाहिनीनिवेशः BhKir_7.27b श्रीमद्भिर् नियमितकन्धरापरान्तैः BhKir_7.37a श्रीमद्भिः सरथगजैः सुराङ्गनानां BhKir_7.1a श्रीमल्लताभवनम् ओषधयः प्रदीपाः BhKir_5.28a श्रीमान् क्षरल्लोहितदिग्धदेहः BhKir_17.50b श्रुतम् अप्य् अधिगम्य ये रिपून् BhKir_2.41a श्रुतिसुखम् उपवीणितं सहायैर् BhKir_10.38a श्रुतिः श्रयत्य् उन्मदहंसनिःस्वनं BhKir_4.25c श्रेयसीं तव सम्प्राप्ता BhKir_11.11a श्रेयसो ऽप्य् अस्य ते तात BhKir_11.44a श्रेयः परिस्नौति तनोति कीर्तिम् BhKir_3.7b श्रेयांसि लब्धुम् असुखानि विनान्तरायैः BhKir_5.49d श्लिष्यतः प्रियवधूर् उपकण्ठं BhKir_9.27a श्वसनचलितपल्लवाधरोष्ठे BhKir_10.34a श्वस् त्वया सुखसंवित्तिः BhKir_11.34a स एष कैलास उपान्तसर्पिणः BhKir_5.35c सकलभुवनाभितापिनः BhKir_12.34b सकलम् इवापि दधन् महीधरस्य BhKir_10.11d सकलम् इवासकलेन लोचनेन BhKir_10.57d सकलहंसगणं शुचि मानसम् BhKir_5.13b सकलहं सगणं शुचिमानसम् BhKir_5.13d सकलं कम्पयतीव शैलराजम् BhKir_13.8d सकलः संशयम् आरुरोह शैलः BhKir_13.16d सकला हन्ति स शक्तिसम्पदः BhKir_2.37d स कारणानाम् अपि कारणेन BhKir_17.14d स किंसखा साधु न शास्ति यो ऽधिपं BhKir_1.5a सकृद् विकृष्टाद् अथ कार्मुकान् मुनेः BhKir_14.53c सकृद् विकृष्टा विततेव मौर्वी BhKir_16.20b सक्तिं लवाद् अपनयत्य् अनिले लतानां BhKir_5.46a स क्षत्त्रियस् त्राणसहः सतां यस् BhKir_3.48a स खण्डनं प्राप्य पराद् अमर्षवान् BhKir_17.60a सखा स युक्तः कथितः कथं त्वया BhKir_14.21a सखि दयितम् इहानयेति सा मां BhKir_10.47a सखीजनस्यापि विलोकनीयताम् BhKir_8.45d सखीजनं प्रेम गुरूकृतादरं BhKir_8.11a सखीन् इव प्रीतियुजो ऽनुजीविनः BhKir_1.10a सखीव काञ्ची पयसा घनीकृता BhKir_8.51c सखीषु निर्वाच्यम् अधार्ष्ठ्यदूषितं BhKir_8.48c सख्या सुखं समभियास्यसि चिन्तितानि BhKir_13.71d स गतः क्षितिम् उष्णशोणितार्द्रः BhKir_13.31a सगन्धर्मा धाम त्रिदशवनिताः स्वं प्रतिययुः BhKir_10.63d सचकितम् इव विस्मयाकुलाभिः BhKir_10.7a स चिन्तयत्य् एव भियस् त्वद् एष्यतीर् BhKir_1.23c सचिवः शुद्ध इवाददे च बाणः BhKir_13.14d स जगदे वचनं प्रियम् आदरान् BhKir_5.16c स जगाम विस्मयम् उद्वीक्ष्य पुरः BhKir_6.15a स जय्यतायाः पदवीं जिगीषोः BhKir_17.17b सजलजलधरं नभो विरेजे BhKir_10.19a स जवेन पतन् परःशतानां BhKir_13.26c सज्जनैकवसतिः कृतज्ञता BhKir_13.51d सज्जनो ऽसि विजहीहि चापलं BhKir_13.66a सज्यं धनुर् वहति यो ऽहिपतिस्थवीयः BhKir_13.71a सततनैशतमोवृतम् अन्यतः BhKir_5.2b सततम् असितयामिनीषु शम्भो BhKir_5.44c सततम् असुखेषु पाण्डवः BhKir_12.3b सततम् असुतरं वर्णयन्त्य् अन्तरम् BhKir_5.18b सततं वैरिकृतस्य चेतसि BhKir_2.24b स ततार सैकतवतीर् अभितः BhKir_6.16a स तदोजसा विजितसारम् BhKir_12.29a स तम् आरुरोह पुरुहूतसुतः BhKir_6.1d स तमालनिभे रिपौ सुराणां BhKir_13.24a स तम् आससाद घननीलम् BhKir_12.53a स तरङ्गरङ्गि कलहंसकुलम् BhKir_6.6d स तर्कयामास विविक्ततर्कश् BhKir_16.1c सताम् इवापर्वणि मार्गणानां BhKir_17.29c सतां हि वाणी गुणम् एव भाषते BhKir_14.11d सति प्रियसमागमे BhKir_11.27d स तु तत्र विशेषदुर्लभः BhKir_2.3c स तेषु न स्थानम् अवाप शोकः BhKir_3.34d सत्त्वम् उरुधृति रजस्तमसी न BhKir_12.5c सत्त्वविहितम् अतुलं भुजयोर् BhKir_12.39c सत्यंकारम् इवान्तकः BhKir_11.50d सत्याशिषः सम्प्रति भूमिदेवाः BhKir_3.6b स त्वद् विना मे हृदयं निकारः BhKir_3.44d स त्वम् इत्थम् उपपन्नपौरुषः BhKir_13.41b स ददर्श केतकशिखाविशदं BhKir_6.10c स ददर्श वेतसवनाचरितां BhKir_6.5c स दयालुनेव परिगाढकृशः BhKir_6.27c सदरामर्षनाशिनि BhKir_15.27b सदसा गौरवेरितम् BhKir_11.73b सदानुकूलेषु हि कुर्वते रतिं BhKir_1.5c सदिगश्नुवानम् इव विश्वम् ओजसा BhKir_12.21d सद् उपन्यस्यति कृत्यवर्त्म यः BhKir_2.3d स दुःसहान् मन्त्रपदाद् इवोरगः BhKir_1.24d सदृशम् अतनुम् आकृतेः प्रयत्नं BhKir_10.13a सद्मनां विरचनाहितशोभैर् BhKir_9.34a सद्वादितेवाभिनिविष्टबुद्धौ BhKir_17.11a स धनुर्महेषुधि निभर्ति BhKir_12.27a सध्वानं निपतितनिर्झरासु मन्द्रैः BhKir_7.22a स नयापादितसिद्धिभूषणः BhKir_2.32d सनाकवनितं नितम्बरुचिरं BhKir_5.27a स निपुणम् एत्य कयाचिद् एवम् ऊचे BhKir_10.51d स निर्जघानायुधम् अन्तरा शरैः BhKir_14.51c स निर्ववामास्रम् अमर्षनुन्नं BhKir_17.7c सन्ति भूभृति शरा हि नः परे BhKir_13.58c सन्ति रत्ननिचयाश् च भूरिशः BhKir_13.55b स पत्रिभिर् दूरम् अदूरपातैः BhKir_17.53d सपदि तद् उपनिन्ये रिक्ततां नीलकण्ठः BhKir_16.63d सपदि प्रियरूपपर्वरेखः BhKir_13.25a सपदि हरिसखैर् वधूनिदेशाद् BhKir_10.18a सपाकसस्याहितपाण्डुतागुणाम् BhKir_4.1b स पिङ्गाक्षः श्रीमान् भुवनमहनीयेन महसा BhKir_18.45a स पिशङ्गजटावलिः किरन्न् BhKir_15.47a स पुमान् अर्थवज् जन्मा BhKir_11.62a सपुष्पहासा वनराजियोषितः BhKir_4.28d सपुष्पहासाः स निवेशवीरुधः BhKir_4.19d स प्रध्वनय्याम्बुदनादि चापं BhKir_17.10a स प्रयुज्य तनये महीपतेर् BhKir_13.36a स बभार रणापेतां BhKir_15.33a स बिभर्ति भीषणभुजंगभुजः BhKir_6.32a स भवस्य भवक्षयैकहेतोः BhKir_13.19a सभायाम् आगतह्रियः BhKir_11.49b सभीतिभिस् तत्प्रथमं प्रपेदिरे BhKir_8.30d सभेव भीमा विदधे गणानां BhKir_16.27c स भोगसंघः शमम् उग्रधाम्नां BhKir_16.48a समक्षम् आदित्सितया परेण BhKir_17.4c समतीत्य भाति जगती जगती BhKir_5.20d समददयितपीताताम्रबिम्बाधराणाम् BhKir_9.78b समदशिखिरुतानि हंसनादैः BhKir_10.25a समधिरूढम् अजेन नु जिष्णुना BhKir_18.9c समन्ततस् तस्य धनुर् दुधूषतः BhKir_14.49b स मन्थरावल्गितपीवरस्तनीः BhKir_4.17a समन्धकारीकृतम् उत्तमाचलम् BhKir_14.39d समभिलषन्न् उपवेदि जातवेदाः BhKir_10.12d समभिसृत्य भृशं जवम् ओजसा BhKir_18.7b समभिसृत्य रयेण कपिध्वजः BhKir_18.12b समम् अरत्नियुगे ऽयुगचक्षुषः BhKir_18.6b समम् आगताः सपदि वैरम् आपदः BhKir_12.46d समम् ऋतुभिर् मुनिनावधीरितस्य BhKir_10.36b समये यश् च तनोति तिग्मताम् BhKir_2.38b समरन्तव्यसंयतः BhKir_15.8b समरायेव समाजुहूषमाणः BhKir_13.3d समवतारसमैर् असमैस् तटैः BhKir_5.7b समवृत्तिर् उपैति मार्दवं BhKir_2.38a समश्नुवानाः सहसातिरिक्तताम् BhKir_14.33b समस्य गुणदोषयोः BhKir_11.56b समस्य सम्पादयता गुणैर् इमां BhKir_14.6a समं समुत्पेतुर् उपात्तरंहसः BhKir_14.45b समाकुलाया निचखान दूरं BhKir_17.31c समागताः शक्रधनुःप्रभाभिदः BhKir_16.58b समाचराचारम् उपात्तशस्त्रो BhKir_3.28c समाजुहावेव वधूः सुरापगा BhKir_8.27d समाददे ऽस्त्रं ज्वलनस्य जिष्णुः BhKir_16.49d समादधे नांशुकम् आहितं वृथा BhKir_8.15c समानकान्तीनि तुषारभूषणैः BhKir_8.25a समानदुःखा इव नस् त्वदीयाः BhKir_3.49c समानमानान् सुहृदश् च बन्धुभिः BhKir_1.10b समानयन्तीम् इव बन्धुजीवकम् BhKir_4.7d समानवीर्यान्वयपौरुषेषु यः BhKir_14.23c समासजन्त्या कुसुमावतंसकम् BhKir_8.16b समुच्छिनत्सि त्वम् अचिन्त्यधामा BhKir_18.29c समुच्छेदेन विद्विषाम् BhKir_11.69b समुच्छ्वसत्पङ्कजकोशकोमलैर् BhKir_8.24a समुज्जिहीर्षुं जगतीं महाभरां BhKir_14.40c समुज्झितज्ञातिवियोगखेदं BhKir_3.8c समुज्झिता यावदराति निर्यती BhKir_14.56a समुज्झिता योद्धृभिर् अभ्यमित्रम् BhKir_16.5b समुत्सुकेवाङ्कम् उपैति सिद्धिः BhKir_3.40d समुदितसाध्वसविक्लवं च चेतः BhKir_10.5d समुदितं निचयेन तडित्वतीं BhKir_5.4c समुदितं नु विलङ्घयितुं नभः BhKir_5.1d समुद्धता सिन्धुर् अनेकमार्गा BhKir_17.52c समुन्नतैः काशदुकूलशालिभिः BhKir_8.9a समुन्नयन् भूतिम् अनार्यसंगमाद् BhKir_1.8c समुन्मिमीलेव चिराय चक्षुः BhKir_3.26d समुपदधन् मुकुलानि मालतीनाम् BhKir_10.20b समुपययुः कमनीयतागुणेन BhKir_10.40b समुपययौ शिशिरः स्मरैकबन्धुः BhKir_10.30d समुपेक्षेत समुन्नतिं द्विषः BhKir_2.52b समुपेयिवान् अधिपतिं स दिवः BhKir_6.22b समुल्लसत्प्रासमहोर्मिमालं BhKir_16.4a स मूढः पङ्कयत्य् अपः BhKir_11.19d समूलम् उन्मूलयतीव मे मनः BhKir_1.41b समेतभिन्नद्वयमूर्ति तिष्ठतः BhKir_18.33b समेत्य सद्यः कथनेन फेनताम् BhKir_16.57b समे ऽपि यातुं चरणान् अनीश्वरान् BhKir_8.22c सम्पत्तिः किसलयशालिनीलतानाम् BhKir_7.28b सम्पदो ऽनुगुणयन् सुखैषिणाम् BhKir_13.44b सम्पर्कं परिहरति स्म चन्दनानाम् BhKir_7.29d सम्पश्यताम् इति शिवेन वितायमानं BhKir_15.53a सम्पश्यन्तो जन्मदुःखं पुमांसः BhKir_18.24b सम्पीडक्षुभितजलेषु तोयदेषु BhKir_7.12d सम्पृक्तं वनकरिनां मदाम्बुसेकैर् BhKir_7.34c सम्पेदे श्रमसलिलोद्गमो विभूषा BhKir_7.5c सम्प्रति लब्धजन्म शनकैः कथम् अपि लघुनि BhKir_5.43a सम्प्रापे निसृतमदाम्बुभिर् गजेन्द्रैः BhKir_7.37c सम्प्राप्तया सम्प्रियताम् असुभ्यः BhKir_17.4b सम्प्राप्तुं वनगजदानगन्धि रोधः BhKir_7.32b सम्प्राप्ते वपुषि सहत्वम् आतपस्य BhKir_7.7b सम्प्राप्नुयां विजयम् ईश यया समृद्ध्या BhKir_18.43c सम्प्रीयमाणो ऽनुबभूव तीव्रं BhKir_17.13a सम्भवन्ति मतयो भवच्छिदः BhKir_5.22d सम्भवन्ति विरमन्ति चापदः BhKir_13.69b सम्भवानां भूतिम् इवोद्धरिष्यन् BhKir_3.39b सम्भावनाम् अर्थवतीं क्रियाभिः BhKir_3.51b सम्भावनायाम् अधरीकृतायां BhKir_17.42c सम्भावना ह्य् अधिकृतस्य तनोति तेजः BhKir_6.46d सम्भिन्नाम् अविरलपातिभिर् मयूखैर् BhKir_7.23a सम्भिन्नैर् इभतुरगावगाहनेन BhKir_7.11a सम्भोगक्षमगहनाम् अथोपगङ्गं BhKir_7.26a सम्भ्रमज्वलितं मनः BhKir_15.2d सम्यग्दृष्टिस् तस्य परं पश्यति यस् त्वां BhKir_18.28c स यौवराज्ये नवयौवनोद्धतं BhKir_1.22a सरजसताम् अवनेर् अपां निपातः BhKir_10.20d सरजसम् अपहाय केतकीनां BhKir_10.26a स रथाङ्गनामवनितां करुणैर् BhKir_6.8c सरभसम् अवलम्ब्य नीलम् अन्या BhKir_10.54a सरसिरुहजन्मनः प्रजाः BhKir_12.35b सरितः प्रहासम् इव फेनम् अपाम् BhKir_6.10d सरिदुत्तरीयम् इव संहतिमत् BhKir_6.6c सरूपतां पार्थ गुणा भजन्ते BhKir_3.49d सरोजपत्त्रे नु विलीनषट्पदे BhKir_8.35a सरोरुहिण्या शिरसा नमन्न् अपि BhKir_4.34b सरोरुहैर् अस्फुटपत्त्रपङ्क्तिभिः BhKir_8.25b सरोषम् उल्केव पपात भीषणा BhKir_14.49c सर्पन्महाधूम इवाद्रिवह्निः BhKir_17.2d सर्वगापि ददृशे वनितानां BhKir_9.63c सर्वथायम् अनुयाति सायकः BhKir_13.45b सर्वदा क इव वा सहिष्यते BhKir_13.66b सर्वैर् भावैर् नावृतो ऽनादिनिष्ठः BhKir_18.40b सललितचलितत्रिकाभिरामाः BhKir_10.52a सलीलम् आसक्तलतान्तभूषणं BhKir_8.16a सलेशम् उल्लिङ्गितशात्रवेङ्गितः BhKir_14.2a सवपुषाम् इव चित्तरागम् ऊहुर् BhKir_10.43c स वपुष्मान् इव पुण्यसंचयः BhKir_2.56d स वर्णिलिङ्गी विदितः समाययौ BhKir_1.1c स वल्कवासांसि तवाधुनाहरन् BhKir_1.35c स वंशस्यावदातस्य BhKir_11.75a सवारिजे वारिणि रामणीयकम् BhKir_4.4b स वारितः किं भवता न भूपतिः BhKir_14.8b सविग्रहं दर्पम् इवाधिपं गवाम् BhKir_4.11d स विजितजगत्त्रयोदयम् BhKir_12.6b स विधाता नृपतीन् मदोद्धतः BhKir_2.47b स विधेयपदेषु दक्षतां BhKir_2.12c सविनयम् अपराभिसृत्य साचि BhKir_10.57a सविभ्रमाधूतकराग्रपल्लवो BhKir_8.49c स विवस्वान् इव मेदिनीपतिः BhKir_2.38d सविस्मयम् उदाहृतः BhKir_11.72d सविस्मयं रूपयतो नभश्चरान् BhKir_8.26c स वृषध्वजसायकावभिन्नं BhKir_13.28a स वेद निःशेसम् अशेषितक्रियः BhKir_1.20b सव्यलीकम् अवधीरितखिन्नं BhKir_9.45a सव्याजं निजकरिणीभिर् आत्तचित्ताः BhKir_7.24c सव्रीडमन्दैर् इव निष्क्रियत्वान् BhKir_3.46a सशरम् अनङ्गम् अशोकपल्लवेषु BhKir_10.32d ससचिव इव निर्जने ऽपि तिष्ठन् BhKir_10.14c ससत्त्वरतिदे नित्यं BhKir_15.27a स सदा फलशालिनीं क्रियां BhKir_2.31c स सन्ततं दर्शयते गतस्मयः BhKir_1.10c स समुद्धरता विचिन्त्य तेन BhKir_13.34a स सम्प्रधार्यैवम् अहार्यसारः BhKir_16.25a ससर्ज वृष्टिं परिरुग्णपादपां BhKir_17.60c ससलिलवल्कलभारभुग्नशाखः BhKir_10.9b ससाध्वसम् इवाश्रयम् BhKir_11.7d स सायकान् साध्वसविप्लुतानां BhKir_17.21a ससारबाणो ऽयुग् अलोचनस्य BhKir_15.50b ससार बाणो ऽयुगलोचनस्य BhKir_15.50d स सासिः सासुसूः सासो BhKir_15.5a ससुरचापम् अनेकमणिप्रभैर् BhKir_5.12a ससुरासुरस्य जगतः शरणम् BhKir_18.22d स सौष्ठवौदार्यविशेषशालिनीं BhKir_1.3c सस्मितानि वदनानि वधूनां BhKir_9.51c सस्यन्दे मद इव शीकरः करेणोः BhKir_7.33d सस्वजे दयितया हृदयेशः BhKir_9.48d सहचरितान्य् अमृगाणि काननानि BhKir_10.5b सहजेतरे जयशमौ दधती BhKir_6.22c सहते न जनो ऽप्य् अधःक्रियां BhKir_2.47c सहते नान्यसमुन्नतिं यया BhKir_2.21d सह पूर्वतरं नु चित्तवृत्तेर् BhKir_13.27c स हव्यवाहः प्रययौ पराभवम् BhKir_16.61d सहशरधि निजं तथा कार्मुकं BhKir_18.16a सहसा भयाद् इव ररास भूधरः BhKir_12.45d सहसा रुग्ण्रयः स सम्भ्रमेण BhKir_13.30b सहसा विदधीत न क्रियाम् BhKir_2.30a सहसा समुत्पिपतिषोः फणिनः BhKir_6.15b सहसा संहतिम् अंहसां विहन्तुम् BhKir_5.17b सहसोपगतः सविस्मयं BhKir_2.56a सहात्मलाभेन समुत्पतद्भिर् BhKir_17.19c सहापकृष्टैर् महतां न संगतं BhKir_14.22c सहायसाध्याः प्रदिशन्ति सिद्धयः BhKir_14.44d सहार्थनाशेन नृपो ऽनुजीविना BhKir_14.8d सहिष्णवो नेह युधाम् अभिज्ञा BhKir_16.2c सहेत कोपज्वलितं गुरुं कः BhKir_3.20b सहैव चापान् मुनिबाणसंहतिः BhKir_14.56b संक्रान्तचन्दनरसाहितवर्णभेदं BhKir_8.57a संख्यायाम् उद्यताङ्गुलिः BhKir_11.62d संगताव् उपरराम च लज्जा BhKir_9.44d संगतासु दयितैर् उपलेभे BhKir_9.42c संगतेन तपसः फलं त्वया BhKir_13.54d संगमश् च दयितैः स्म नयन्ति BhKir_9.71c संघर्षयोगाद् इव मूर्छितानि BhKir_16.8c संजज्ञे युतकम् इवान्तरीयम् ऊर्वोः BhKir_7.14d संततं तिमिरम् इन्दुर् उदासे BhKir_9.22b संततं निशमयन्त उत्सुका BhKir_13.47a संतापं विरमयति स्म मातरिश्वा BhKir_7.10d संतापे दिशतु शिवः शिवां प्रसक्तिम् BhKir_5.50b संदधे धनुषि नेषुम् अनङ्गः BhKir_9.52d संदर्शनं लोकगुरोर् अमोघम् BhKir_3.7c संदेहयति मे मनः BhKir_11.14d संधत्ते भृशम् अरतिं हि सद्वियोगः BhKir_5.51d संधानम् उत्कर्षम् इव व्युदस्य BhKir_16.20c संधानं सुरधनुषः प्रभा मणीनाम् BhKir_7.16d संध्यया गगनपश्चिमभागः BhKir_9.9b संध्ययानुविदधे विरमन्त्या BhKir_9.10c संनिकाशयितुम् अग्रतः स्थितं BhKir_13.35c संनिकृष्टरतिभिः सुरदारैर् BhKir_9.34c संनिपत्य शनकैर् इव निम्नाद् BhKir_9.11c संनिबद्धम् अपहर्तुम् अहार्यं BhKir_18.30a संनिवृत्तिम् अपथान् महापदः BhKir_13.43b संमार्जन्न् अरुणमदस्रुती कपोलौ BhKir_7.33c संमूर्छतां रजतभित्तिमयूखजालैर् BhKir_5.41a संमूर्छन्न् अलघुविमानरन्ध्रभिन्नः BhKir_7.1c संमूर्छन् प्रतिनिनदैर् अधित्यकासु BhKir_7.22b संरम्भच्युतम् इव शृङ्खलं चकाशे BhKir_7.31d संरम्भताम्रायतलोचनस्य BhKir_17.8b संरम्भवेगोज्झितवेदनेषु BhKir_17.49a संरम्भाद् अभिपततो रथ्ठजवेन BhKir_7.19b संरावविहतश्रुतिः BhKir_15.43b संरेजिरे सुरसरिज्जलधौतहारास् BhKir_8.56c संवाता मुहुर् अनिलेन नीयमाने BhKir_7.14a संवाहितुं समुपयान् इव मन्दमन्दम् BhKir_9.76b संविधातुम् अभिषेकम् उदासे BhKir_9.32a संवृणोति खलु दोषम् अज्ञता BhKir_13.63d संवृतो ऽर्चिचयिषुर् दिवौकसः BhKir_13.65b संशय्य कर्णादिषु तिष्ठते यः BhKir_3.14b संशय्य कृच्छ्रेण नृपैः प्रपन्नः BhKir_3.42b संसक्तैर् अगुरुवनेषु साङ्गहारम् BhKir_7.37b संसक्तौ किम् असुलभं महोदयानाम् BhKir_7.27c संसत्सु जाते पुरुषाधिकारे BhKir_3.51c संसिद्धाव् इति करणीयसंनिबद्धैर् BhKir_7.17a संसेवन्ते दानशीला विमुक्त्य BhKir_18.24a संस्कारवत्त्वाद् रमयत्सु चेतः BhKir_17.6a संस्मृतिर् भव भवत्य् अभवाय BhKir_18.27d संहतान्य् अपि नुनोद तमांसि BhKir_9.28b संहत्या परितः सितैः BhKir_11.3b संहृता नु ककुभस् तिमिरेण BhKir_9.15d संहृतायतकीर्तिभिः BhKir_15.11b संह्रादिकण्ठाभरणाः पतन्तः BhKir_18.19b साकाङ्क्षम् अनुपस्कारं BhKir_11.38c साक्षाद् अहंकारम् इवाललम्बे BhKir_17.55d साचि लोचनयुगं नमयन्ती BhKir_9.44a सा तूर्यध्वनितगभीरम् आपतन्ती BhKir_7.18c सादयन्न् इव मदो ऽवललम्बे BhKir_9.36d सादरं ददृशिरे वनिताभिः BhKir_9.6c सादितो भयकरा परिरम्भे BhKir_9.67b सादृश्यं गतम् अपनिद्रचूतगन्धैर् BhKir_5.26a सादृश्यं दधति गभीरमेघघोषैर् BhKir_7.39a सादृश्यं निलयननिष्प्रकम्पपक्षैर् BhKir_7.20c सादृश्यं ययुर् अरुणांशुरागभिन्नैर् BhKir_7.8c साद्रिजलधिजलवाहपथं BhKir_12.21c साधनेषु हि रतेर् उपधत्ते BhKir_9.35c साधुवृत्तान् अपि क्षुद्रा BhKir_11.25c सान्त्वपूर्वम् अभिनीतिहेतुकं BhKir_13.36c सान्द्रताम् अधरपल्लवरागः BhKir_9.62d सान्द्राञ्ज्जनश्यामरुचः पयोदाः BhKir_16.53d साफल्यम् अस्त्रे रिपुपौरुषस्य BhKir_16.49a साफल्यं ययुर् अमराङ्गनोपभुक्ताः BhKir_7.28c सामग्री खुरपदवी तुरङ्गमाणाम् BhKir_7.21d सामि मज्जति रवौ न विरेजे BhKir_9.5c सामोदाः कुसुमतरुश्रियो विविक्ताः BhKir_7.28a साम्यं गतेनाशनिना मघोनः BhKir_17.51a सायकैर् अवसायकैः BhKir_15.37b सायमण्डलम् अभि त्वरयन्त्यः BhKir_9.6b सारतो न विरोधी नः BhKir_15.22c सारं विनेष्यन् सगणस्य शत्रोः BhKir_16.25b सार्कांशुना वारिधिर् ऊर्मिणेव BhKir_17.56d सार्वकामिकम् ऋते भवतस् तत् BhKir_18.25d सा लक्ष्मीर् उपकुरुते यया परेषाम् BhKir_7.28d सावलेपम् उपलिप्सते परैर् BhKir_13.56a सावित्रीम् अंशुसंहतिम् BhKir_15.40d सावेगम् अग्राङ्गुलिर् अस्य तूणौ BhKir_17.38b साशङ्कं पयसि समीरिते करेण BhKir_7.33b सा सर्वतः पूर्वसरीव संध्या BhKir_16.33b सा संहृतेव परिवृत्तिम् इयाय रात्रिः BhKir_9.74d सास्रावसक्तकमनियपरिच्छदानाम् BhKir_7.40a साहिवीचिर् इव सिन्धुर् उद्धतो BhKir_13.70c सितच्छदानाम् अपदिश्य धावतां BhKir_4.30a सिततुरगे न चचाल नर्तकीनाम् BhKir_10.41d सिततुरगे विजयं न पुष्पमासः BhKir_10.35d सितलोहाग्रनखः खम् आससाद BhKir_13.25b सितवाजिने निजगदू रुचयश् BhKir_6.9a सितसप्तेश् च विधास्यतोः सहार्थम् BhKir_13.19b सिताम्बुदच्छेदतिरोहितातपम् BhKir_4.29b सिन्दूरैः कृतरुचयः सहेमकक्ष्याः BhKir_7.8a सिन्धोर् बभार सलिलं शयनीयलक्ष्मीम् BhKir_8.57d सिषिचुर् अवनिम् अम्बुवाहाः शनैः BhKir_18.17a सीत्कृतानि नयनार्धनिमेषाः BhKir_9.50b सीदताम् अनुभवन्न् इवार्थिनां BhKir_13.60c सीमानम् अन्यैर् अतिदुस्तरं सः BhKir_17.55b सुकरस् तरुवत् सहिष्णुना BhKir_2.50c सुकुमारम् एकम् अणु मर्मभिदाम् BhKir_6.40a सुकृतः परिशुद्ध आगमः BhKir_2.33c सुखम् इवानुबभूव कपिध्वजः BhKir_18.3b सुखम् उज्झन्ति न धाम मानिनः BhKir_2.20d सुखसङ्गिनं प्रति सुखावजितिः BhKir_6.43d सुखेन लभ्या दधतः कृषीवलैर् BhKir_1.17a सुखोपविष्टं मुनिम् आबभाषे BhKir_3.4d सुगेषु दुर्गेषु च तुल्यविक्रमैर् BhKir_14.32a सुजयः खलु तादृग् अन्तरे BhKir_2.52c सुतं पाण्डोर् वीरं जलदम् इव भास्वान् अभिययौ BhKir_18.45d सुतादपचितिं हरिः BhKir_11.9b सुता न यूयं किम् उ तस्य राज्ञः BhKir_3.13a सुतेन पाण्डोः कलमस्य गोपिकां BhKir_4.9c सुदुर्ग्रहान्तःकरणा हि साधवः BhKir_14.1d सुदुर्लभाः सर्वमनोरमा गिरः BhKir_14.5d सुदुर्लभे नार्हति को ऽभिनन्दितुं BhKir_4.4c सुदुश्चराम् आचरता तपस्याम् BhKir_3.22b सुदुस्त्यजास् त्यजन्तो ऽपि BhKir_11.35c सुदुःसहं प्राप्य निकारम् ईदृशम् BhKir_1.43b सुभ्रुवो जनयति स्म विभूषां BhKir_9.44c सुमेरुशृङ्गाद् इव बिम्बम् आर्कं BhKir_16.31c सुयोधनं वा न गुणैर् अतीताः BhKir_3.13b सुरकुसुमनिपातैर् व्योम्नि लक्ष्मीर् वितेने BhKir_3.60b सुरकुसुमम् इयाय चित्रं दिवः BhKir_18.17b सुरकृत्यम् एतद् अवगम्य BhKir_12.36a सुरक्तगोपीजनगीतनिःस्वने BhKir_4.33b सुरगजस्य गतं हरिचन्दनैः BhKir_5.47d सुरनिम्नगाम् उपयतीः सरितः BhKir_6.16d सुरपतितनये ऽपरा निरासे BhKir_10.52c सुरपतिसूनुविलोभनाय जग्मुः BhKir_10.1d सुरभिमुखहिमागमान्तशंसी BhKir_10.30c सुरभिषु फलेषु मानसम् BhKir_12.4b सुरवधूपरिभुक्तलतागृहाः BhKir_5.5b सुरसचिवाप्सरसां जहार चेतः BhKir_10.6b सुरसद्मयानसुमुखी जनता BhKir_6.42d सुरसरिति परं तपो ऽधिगच्छन् BhKir_10.12a सुरसुन्दरीर् इति वचो ऽभिदधे BhKir_6.39d सुरस्त्रियः साम्यगुणान् निरासिरे BhKir_8.29d सुराङ्गना गोपतिचापगोपुरं BhKir_8.1c सुराङ्गनानाम् अनुसानुवर्त्मनः BhKir_8.26b सुराङ्गनानां प्रविलुप्तचन्दनाः BhKir_8.33b सुराङ्गनास् त्रासविलोलदृष्टयः BhKir_8.45b सुरेभा वाविपत्तयः BhKir_15.16b सुरेभावा विपत्तयः BhKir_15.16d सुलभा रम्यता लोके BhKir_11.11c सुलभैः सदा नयवतायवता BhKir_5.20a सुलभो हि द्विषां भङ्गो BhKir_11.53c सुसहं बभूव न च सिद्धतापसैः BhKir_12.16d सुहृत्कुलानीव धनूंषि तस्थुः BhKir_16.28d सुहृत्प्रयुक्ता इव नर्मवादाः BhKir_17.33c सुहृदः सखायम् इव तं मरुतः BhKir_6.3d सुहृदः सहजास् तथेतरे BhKir_2.45a सूनुना ददृशे पुरः BhKir_11.2b सृजन्तम् आजाविषुसंहतीर् वः BhKir_3.20a सेतुत्वं दधति पयोमुचां विताने BhKir_7.19a सेनान्या ते जगदिरे BhKir_15.7c सेव्यानां हतविनयैर् इवावृतानां BhKir_7.29c सेहिरे न किरणा हिमरश्मेर् BhKir_9.30c सैन्येन निन्ये विनतासुतानाम् BhKir_16.48b सोढवान् नो दशाम् अन्त्यां BhKir_11.53a सोढावगीतप्रथमायुधस्य BhKir_17.28a सोत्कण्ठं किम् अपि पृथासुतः प्रदध्यौ BhKir_5.51c सोत्कण्ठं ध्वनिर् उपशुश्रुवे रथानाम् BhKir_7.22d सोत्कण्ठैर् अमरगणैर् अनुप्रकीर्णान् BhKir_7.2a सोत्पलानि च मधूनि युवानः BhKir_9.51d सोत्पलो रजतकुम्भ इवेन्दुः BhKir_9.32d सो ऽयम् इत्य् अनुपपन्नसंशयः BhKir_13.45c सोर्मिविद्रुमविन्तानविभासा BhKir_9.9c सौकुमार्यगुणसम्भृतकीर्तिर् BhKir_9.49c सौधजालपतिता रविभासः BhKir_9.6d सौरीव ताराधिपधाम्नि दीप्तिः BhKir_16.17d स्कन्धेषु संश्लेषवतां तरूणाम् BhKir_16.30b स्खलति ह्य् अत्र तथा भृशं मनो मे BhKir_13.6b स्खलन्ति साधुष्व् अपि मानसानि BhKir_3.53d स्तनभरनमिताङ्गीर् अङ्गनाः प्रीतिभाजः BhKir_6.47b स्तनातिभाराद् उदराणि नम्रताम् BhKir_8.24d स्तनोपपीडं नुनुदे नितम्बिना BhKir_8.16c स्तनोपपीडं परिरब्धुकामा BhKir_3.54d स्तम्बं विषाणेन महान् इवेभः BhKir_17.51d स्तम्भम् अनुभवति शान्तमरुद्- BhKir_12.28c स्तिमितम् अमरभर्तुर् द्रष्टुम् अक्ष्णां सहस्रम् BhKir_6.47d स्तिमितसमाधिशुचौ पृथातनूजे BhKir_10.62b स्तुतिर् इति जगदे हरेः सूनुना BhKir_18.21d स्तुवन्ति गुर्वीम् अभिधेयसम्पदं BhKir_14.5a स्तृणता तृणैः प्रतिनिशं मृदुभिः BhKir_6.26c स्थगितशैलतटाभभुजान्तरः BhKir_18.4b स्थानेषु विष्टब्धतया न देहः BhKir_16.22b स्थितप्रयातेषु ससौष्ठवश् च BhKir_16.22c स्थितम् अवाङ् मुनिना शशिमौलिना BhKir_18.9b स्थितम् उन्नते तुहिनशैल- BhKir_12.21a स्थितम् उरुजघनस्थलातिभाराद् BhKir_10.60c स्थितं जलादर्श इवांशुमालिनम् BhKir_14.41d स्थितं विशुद्धे नभसीव सत्त्वे BhKir_17.48a स्थितः प्रास्तस्य दायादैर् BhKir_11.45c स्थिता कथं शैलजनाशुगे धृतिः BhKir_14.10d स्थिता तेजसि मान्यता BhKir_15.21d स्थितानि जित्वा नवसैकतद्युतिं BhKir_8.23c स्थिताय ते तत्पतये नमो नमः BhKir_18.41d स्थितिम् अप्राप्य मृगे गतः प्रणाशम् BhKir_13.33b स्थितिं समीक्ष्योभयथा परीक्षकः BhKir_14.24c स्थितेन स्थिरकीर्तिना BhKir_15.7b स्थित्यतिक्रान्तिभीरूणि BhKir_11.54a स्थिरदंष्ट्रोग्रमुखं महेन्द्रसूनुः BhKir_13.1d स्थिरद्विरेफाञ्जनशरितोदरैर् BhKir_8.11c स्थिरपूर्णायतचापमण्डलस्थः BhKir_13.17b स्थेयसीं दधतम् अङ्गसंहतिम् BhKir_13.50b स्थेय्ठजयन् हरितुरङ्गमकेतुलक्ष्मीम् BhKir_13.71b स्नपितनवलतातरुप्रवालैर् BhKir_5.44a स्नेहेन परितस्तरे BhKir_11.8b स्पर्शसुखम् अनुभवन्तम् उमा- BhKir_12.20c स्पष्टतारकम् इयाय नभः श्रीर् BhKir_9.16c स्पष्टद्विमूर्तिर् ददृशे स भूतैः BhKir_17.57d स्पष्टो ऽप्य् अविस्पष्टवपुःप्रकाशः BhKir_17.2c स्पृहणीयगुणैर् महात्मभिश् BhKir_2.34a स्फुटता न पदैर् अपाकृता BhKir_2.27a स्फुटदनल्पशिलारवदारुणः BhKir_18.2c स्फुटन्न् इव धराधरः BhKir_15.34d स्फुटपौरुषम् आपपात पार्थस् BhKir_13.32a स्फुटबद्धसटोन्नतिः स दूराद् BhKir_13.2a स्फुटम् अभिलषितं बभूव वध्वा BhKir_10.44c स्फुटसरोजवना जवना नदीः BhKir_5.7d स्फुटहंससारसविरावयुजः BhKir_6.4b स्फुटं विसस्रे सवितुर् मयूखैः BhKir_16.35b स्फुरत्पिशङ्गमौर्वीकं BhKir_15.39a स्फुरदधरोष्ठम् असूयया कयाचित् BhKir_10.56b स्फुरद् असाधोर् विवृणोति वागसिः BhKir_14.12d स्फुरदुल्काकृति विक्षिपन् वनेषु BhKir_13.26b स्फुरन्तम् उगेषुमयूखमालिनम् BhKir_14.58b स्फुरन्नखांशूत्करमञ्जरीभृतः BhKir_8.5b स्फुरितं मनोगतम् इवाकृतयः BhKir_6.9d स्मयत इव स्म मधुं निदाघकालः BhKir_10.36d स्मरणीयाधुनातनी BhKir_11.34b स्मरदायिनः स्मरयति स्म भृशं BhKir_6.13c स्मर्तुं दिशन्ति न दिवः सुरसुन्दरीभ्यः BhKir_5.28d स्मर्तुं न शक्यः किम् उताधिकर्तुम् BhKir_3.44b स्मर्यते तनुभृतां सनातनं BhKir_13.42a स्मर्यते न व्यतिक्रमः BhKir_11.76d स्मितसुभगैकलसत्कपोललक्ष्मीः BhKir_10.57b स्मितोदयादर्शितदन्तकेसरैः BhKir_4.14b स्यन्दना नो चतुरगाः BhKir_15.16a स्यन्दना नो च तुरगाः BhKir_15.16c स्रग् आस्यपङ्क्तिः शवभस्म चन्दनं BhKir_18.32c स्रज उपरि वितत्य सातानिकीः BhKir_18.20b स्रजं न काचिद् विजहौ जलाविलां BhKir_8.37c स्रस्तोरगप्रतिसरेण करेण पाणिः BhKir_5.33d स्रोतोभिर् मदजलम् उज्झताम् अजस्रम् BhKir_7.38b स्रोतोभिस् त्रिदशगजा मदं क्षरन्तः BhKir_7.8b स्वकेतुभिः पाण्डुरनीलपाटलैः BhKir_16.58a स्वगोचरे सत्य् अपि वित्तहारिणा BhKir_8.13a स्वच्छान्य् आकुलितान्य् अपि BhKir_11.54b स्वधर्म इत्य् एव निवृत्तकारणः BhKir_1.13b स्वधर्मम् अनुरुन्धन्ते BhKir_11.78a स्वधाम्ना लोकानां तम् उपरि कृतस्थानम् अमरास् BhKir_18.47c स्वन्तम् अन्तविरसा जिगीषतां BhKir_13.52c स्वपौरुषेणेव शरासनेन BhKir_17.1d स्वबलव्यसने ऽपि पीड्यमानं BhKir_13.15c स्वम् आललम्बे बलम् इन्दुमौलिः BhKir_17.34d स्वम् इव पुरुषकारं शैलम् अभ्याससाद BhKir_5.52d स्वयम् अर्थ इवाभिवाञ्छितस् BhKir_2.54c स्वयम् उरसि श्रवणोत्पलेन जघ्ने BhKir_10.56d स्वयशांसि विक्रमवताम् अवतां BhKir_6.45c स्वयं प्रदुग्धे ऽस्य गुणैर् उपस्नुता BhKir_1.19c स्वयं संराध्यैवं शतमखम् अखण्डेन तपसा BhKir_10.63a स्वरुचं कीर्तिम् इवोत्तमां दधानः BhKir_13.34b स्ववपुर् अतिमनोहरं हरं BhKir_18.15c स्वशरीरेन्द्रियवर्गतापनी BhKir_2.42b स्वस्थम् अभिददृशिरे सहसा BhKir_12.48c स्वादितः स्वयम् अथैधितमानं BhKir_9.55a स्वाद्यते युवतिभिर् मधुवारः BhKir_9.53d स्वाभासो भरवान् उत BhKir_15.22d स्वाम् आपदं प्रोज्झ्य विपत्तिमग्नं BhKir_17.40c स्वाराध्यस्य मरुत्वतः BhKir_11.46d स्विद् इति वेगवशान् मुमुहे गणैः BhKir_18.9d स्व्यापसव्यध्वनितोग्रचापं BhKir_17.25a हतद्विपनगष्ठ्यूत- BhKir_15.24c हतवेगं विनयेन तावता BhKir_2.48b हतः स्म तस्य हतशक्तिपेलवे BhKir_12.5d हताहतेत्य् उद्धतभीष्मघोषैः BhKir_16.5a हन्ता गुरुर् यस्य स जामदग्न्यः BhKir_3.18b हन्ता पुरां भूरि पृषत्कवर्षं BhKir_17.32c हन्तुम् अभिपतति पाण्डुसुतं BhKir_12.36c हन्तुम् अर्हति शरेण दंष्ट्रिणम् BhKir_13.50d हरति मनो मधुरा हि यौवनश्रीः BhKir_10.17d हरन्ति रामाः कृतकैर् अपीहितैः BhKir_8.46d हरपृथासुतयोर् ध्वनिर् उत्पतन्न् BhKir_18.2a हरसैनिकाः प्रतिभये ऽपि BhKir_12.48a हरिकान्तः सुधासितः BhKir_15.45b हरिणैस् तुल्यवृत्तिताम् BhKir_11.58b हरिततृणोद्गमशङ्कया मृगीभिः BhKir_5.38b हरितनयधाम दूरगम् BhKir_12.16b हरितनयावयवेषु लोचनानि BhKir_10.39d हरिदश्वः कमलाकरान् इव BhKir_2.46d हरिन्मणिश्यामम् उदग्रविग्रहं BhKir_14.41a हरेर् अपेतस्य च शैलरन्ध्रात् BhKir_17.46b हर्तुम् अर्हसि वराहभेदिनं BhKir_13.41c हर्म्येषु माल्यमदिरापरिभोगगन्धान् BhKir_9.76c हविर् इव विततः शिखासमूहैः BhKir_10.12c हसन्तीव महासयः BhKir_15.9d हसितभिन्नतमिस्रचयं पुरः BhKir_5.2c हस्तेन दिङ्नाग इवाद्रिशृङ्गम् BhKir_17.10b हस्तेन निस्त्रिंशभृता स दीप्तः BhKir_17.56c हंसा बृहन्तः सुरसद्मवाहाः BhKir_18.19a हारयष्टिम् इव वासरलक्ष्मीम् BhKir_9.2d हितं मनोहारि च दुर्लभं वचः BhKir_1.4d हितान् न यः संशृणुते स किंप्रभुः BhKir_1.5b हिते नियोज्यः खलु भूतिम् इच्छता BhKir_14.8c हितोपदेशैर् उपकारवन्तः BhKir_18.29b हिमगौरैर् अचलाधिपः शिरोभिः BhKir_5.17d हिमशैलेन समं विदिद्युते BhKir_15.47d हिमाचलः क्षीब इवाचकम्पे BhKir_16.46d हृतप्रियादृष्टिविलासविभ्रमा BhKir_4.3c हृतवीतरागमनसां ननु वः BhKir_6.43c हृतस्य शेषान् इव कुङ्कुमस्य तान् BhKir_8.34c हृता गुणैर् अस्य भयेन वा मुनेस् BhKir_14.61a हृता हृतासारकणेन वायुना BhKir_4.35b हृताः प्रलोभाद् इव वेगिभिर् जलैः BhKir_8.39b हृते ऽपि तस्मिन् सलिलेन शुक्लतां BhKir_8.38c हृतोत्तरीयां प्रसभं BhKir_11.49a हृत्तोत्तरं तत्त्वविचारमध्ये BhKir_17.43c हृदयग्राहिणि मङ्गलास्पदे BhKir_2.26b हृदयम् अवललम्बे रात्रिसम्भोगलक्ष्मीः BhKir_9.78d हृदयम् अहृदया न नाम पूर्वं BhKir_10.47c हृदयश्रोत्रभिद् उत्पपात नादः BhKir_13.21d हृदयं निर्णयम् एव धावति BhKir_2.29b हृदयानि समाविवेश स BhKir_3.59c हृद्यताम् उपययौ रमणानाम् BhKir_9.57b हेतुं तदभ्यागमने परीप्सुः BhKir_3.4c हेमकुम्भ इव पूर्वपयोधेर् BhKir_9.23c हैमीषुमाला शुशुभे BhKir_15.43c ह्रदाम्भसि व्यस्तवधूकराहते BhKir_8.43a ह्रदैर् इवार्कनिष्पीतैः BhKir_15.17c ह्रादं निगृह्णन्ति न दुन्दुभीनाम् BhKir_16.8d ह्रियते विषयैः प्रायो BhKir_11.10c ह्रीतम् इव नभसि वीतमले BhKir_12.13c ह्रीतय अगलितनीवि निरस्यन्न् BhKir_9.48a ह्रीनिरासम् अपदे कुपितानि BhKir_9.65b ह्रीविमोहविरहाद् उपलेभे BhKir_9.54c ह्रेपयन्तीन्दुमण्डलम् BhKir_11.64d ह्रेपयन्न् अहिमतेजसं त्विषा BhKir_13.41a