Bharavi: Kiratarjuniya Text follows that commented on by Mallinaatha, also as regards e.g.\ word-division; note that there are often other possible word-divisions (especially in the citra-verses of sarga 15) and quite a few variants in the texts of other commentators. Input by Harunaga Isaacson. ANALYTIC VERSION (BHELA conventiions) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ANALYTIC VERSION according to BHELA conventions: Sandhi markers: (. =short vowel, - =long vowel) in word-sandhi: 1: . . e.g.: veda+anta = vedà1nta 2: - . 3: . - 4: - - in sentence-sandhi: 7: . . e.g.: ca+api = cà7pi 8: . - 9: - . 0: - - PADA MARKERS For a four-pada verse: ........ $ ........ & ........ % ........ // For a six-pada verse: ........ $ ........ & ........ % ........ \ ........ # ........ // श्रियः कुरूणाम् अधिपस्य पालनीं $ प्रजासु वृत्तिं यम् अयुङ्क्त वेदितुम् & स वर्णिलिङ्गी विदितः समाययौ % युधिष्ठिरं द्वैतवने वनेचरः ॥ BhKir_1.1 ॥ कृतप्रणामस्य महीं महीभुजे $ जितां सपत्नेन निवेदयिष्यतः & न विव्यथे तस्य मनो न हि प्रियं % प्रवक्तुम् इच्छन्ति मृषा हितैषिणः ॥ BhKir_1.2 ॥ द्विषां विघाताय विधातुम् इच्छतो $ रहस्य् अनुज्ञाम् अधिगम्य भूभृतः & स सौष्ठवौदार्यविशेषशालिनीं % विनिश्चितार्थाम् इति वाचम् आदधे ॥ BhKir_1.3 ॥ क्रियासु युक्तैर् नृप चारचक्षुषो $ न वञ्चनीयाः प्रभवो ऽनुजीविभिः & अतो ऽर्हसि क्षन्तुम् असाधु साधु वा % हितं मनोहारि च दुर्लभं वचः ॥ BhKir_1.4 ॥ स किंसखा साधु न शास्ति यो ऽधिपं $ हितान् न यः संशृणुते स किंप्रभुः & सदा9नुकूलेषु हि कुर्वते रतिं % नृपेष्व् अमात्येषु च सर्वसम्पदः ॥ BhKir_1.5 ॥ निसर्गदुर्बोधम् अबोधविक्लवाः $ क्व भूपतीनां चरितं क्व जन्तवः & तवा7नुभावो ऽयम् अबोधि यन् मया % निगूढतत्त्वं नयवर्त्म विद्विषाम् ॥ BhKir_1.6 ॥ विशङ्कमानो भवतः पराभवं $ नृपासनस्थो ऽपि वनाधिवासिनः & दुरोदरच्छद्मजितां समीहते % नयेन जेतुं जगतीं सुयोधनः ॥ BhKir_1.7 ॥ तथा9पि जिह्मः स भवज्जिगीषया $ तनोति शुभ्रं गुणसम्पदा यशः & समुन्नयन् भूतिम् अनार्यसंगमाद् % वरं विरोधो ऽपि समं महात्मभिः ॥ BhKir_1.8 ॥ कृतारिषड्वर्गजयेन मानवीम् $ अगम्यरूपां पदवीं प्रपित्सुना & विभज्य नक्तंदिनम् अस्ततन्द्रिणा % वितन्यते तेन नयेन पौरुषम् ॥ BhKir_1.9 ॥ सखीन् इव प्रीतियुजो ऽनुजीविनः $ समानमानान् सुहृदश् च बन्धुभिः & स सन्ततं दर्शयते गतस्मयः % कृताधिपत्याम् इव साधु बन्धुताम् ॥ BhKir_1.10 ॥ असक्तम् आराधयतो यथायथं $ विभज्य भक्त्या समपक्षपातया & गुणानुरागाद् इव सख्यम् ईयिवान् % न बाधते ऽस्य त्रिगणः परस्परम् ॥ BhKir_1.11 ॥ निरत्ययं साम न दानवर्जितं $ न भूरि दानं विरहय्य सत्क्रियाम् & प्रवर्तते तस्य विशेषशालिनी % गुणानुरोधेन विना न सत्क्रिया ॥ BhKir_1.12 ॥ वसूनि वाञ्छन् न वशी न मन्युना $ स्वधर्म इत्य् एव निवृत्तकारणः & गुरूपदिष्टेन रिपौ सुते ऽपि वा % निहन्ति दण्डेन स धर्मविप्लवम् ॥ BhKir_1.13 ॥ विधाय रक्षान् परितः परेतरान् $ अशङ्किताकारम् उपैति शङ्कितः & क्रियापवर्गेष्व् अनुजीविसात्कृताः % कृतज्ञताम् अस्य वदन्ति सम्पदः ॥ BhKir_1.14 ॥ अनारतं तेन पदेषु लम्भिता $ विभज्य सम्यग् विनियोगसत्क्रियाम् & फलन्त्य् उपायाः परिबृंहितायतीर् % उपेत्य संघर्षम् ivà7र्थसम्पदः ॥ BhKir_1.15 ॥ अनेकराजन्यरथाश्वसंकुलं $ तदीयम् आस्थाननिकेतनाजिरम् & नयत्य् अयुग्मच्छदगन्धिर् आर्द्रतां % भृशं नृपोपायनदन्तिनां मदः ॥ BhKir_1.16 ॥ सुखेन लभ्या दधतः कृषीवलैर् $ अकृष्टपच्या इव सस्यसम्पदः & वितन्वति क्षेमम् अदेवमातृकाश् % चिराय तस्मिन् कुरवश् चकासति ॥ BhKir_1.17 ॥ महौजसो मानधना धनार्चिता $ धनुर्भृतः संयति लब्धकीर्तयः & न संहतास् तस्य न भेदवृत्तयः % प्रियाणि वाञ्छन्त्य् असुभिः समीहितुम् ॥ BhKir_1.18 ॥ उदारकीर्तेर् उदयं दयावतः $ प्रशान्तबाधं दिशतो ऽभिरक्षया & स्वयं प्रदुग्धे ऽस्य गुणैर् उपस्नुता % वसूपमानस्य वसूनि मेदिनी ॥ BhKir_1.19 ॥ महीभुजां सच्चरितैश् चरैः क्रियाः $ स वेद निःशेसम् अशेषितक्रियः & महोदयैस् तस्य हितानुबन्धिभिः % प्रतीयते धातुर् ive8हितं फलैः ॥ BhKir_1.20 ॥ न तेन सज्यं क्वचिद् उद्यतं धनुर् $ न वा कृतं कोपविजिह्मम् आननम् & गुणानुरागेण शिरोभिर् उह्यते % नराधिपैर् माल्यम् ivà7स्य शासनम् ॥ BhKir_1.21 ॥ स यौवराज्ये नवयौवनोद्धतं $ निधाय दुःशासनम् इद्धशासनः & मखेष्व् अखिन्नो ऽनुमतः पुरोधसा % धिनोति हव्येन हिरण्यरेतसम् ॥ BhKir_1.22 ॥ प्रलीनभूपालम् अपि स्थिरायति $ प्रशासद् आवारिधि मण्डलं भुवः & स चिन्तयत्य् एव भियस् त्वद् एष्यतीर् % अहो दुरन्ता बलवद्विरोधिता ॥ BhKir_1.23 ॥ कथाप्रसङ्गेन जनैर् उदाहृताद् $ अनुस्मृताखण्डलसूनुविक्रमः & तवा7भिधानाद् व्यथते नताननः % स दुःसहान् मन्त्रपदाद् ivo7रगः ॥ BhKir_1.24 ॥ तद् आशु कर्तुं त्वयि जिह्मम् उद्यते $ विधीयतां तत्र विधेयम् उत्तरम् & परप्रणीतानि वचांसि चिन्वतां % प्रवृत्तिसाराः खलु मादृशां धियः ॥ BhKir_1.25 ॥ itã8रयित्वा गिरम् आत्तसत्क्रिये $ गते ऽथ पत्यौ वनसंनिवासिनाम् & प्रविश्य कृष्णा सदनं महीभुजा % तद् आचचक्षे ऽनुजसन्निधौ वचः ॥ BhKir_1.26 ॥ निशम्य सिद्धिं द्विषताम् अपाकृतीस् $ ततस् ततस्त्या विनियन्तुम् अक्षमा & नृपस्य मन्युव्यवसायदीपिनीर् % उदाजहार द्रुपदात्मजा गिरः ॥ BhKir_1.27 ॥ भवादृशेषु प्रमदाजनोदितं $ भवत्य् अधिक्षेप ivà7नुशासनम् & तथा9पि वक्तुं व्यवसाययन्ति मां % निरस्तनारीसमया दुराधयः ॥ BhKir_1.28 ॥ अखण्डम् आखण्डलतुल्यधामभिश् $ चिरं धृता भूपतिभिः स्ववंशजैः & त्वया स्वहस्तेन मही मदच्युता % मतङ्गजेन स्रग् ivà7पवर्जिता ॥ BhKir_1.29 ॥ व्रजन्ति ते मूढधियः पराभवं $ भवन्ति मायाविषु ये न मायिनः & प्रविश्य हि घ्नन्ति शठास् तथाविधान् % असंवृताङ्गान् निशिता ive7षवः ॥ BhKir_1.30 ॥ गुणानुरक्ताम् अनुरक्तसाधनः $ कुलाभिमानी कुलजां नराधिपः & परैस् त्वदन्यः क ivà7पहारयेन् % मनोरमाम् आत्मवधूम् इव श्रियम् ॥ BhKir_1.31 ॥ भवन्तम् एतर्हि मनस्विगर्हिते $ विवर्तमानं नरदेव वर्त्मनि & कथं न मन्युर् ज्वलयत्य् उदीरितः % शमीतरुं शुष्कम् ivà7ग्निर् उच्छिखः ॥ BhKir_1.32 ॥ अवन्ध्यकोपस्य निहन्तुर् आपदां $ भवन्ति वश्याः स्वयम् एव देहिनः & अमर्षशून्येन जनस्य जन्तुना % न जातहार्देन न विद्विषा0दरः ॥ BhKir_1.33 ॥ परिभ्रमंल् लोहितचन्दनोचितः $ पदातिर् अन्तर्गिरि रेणुरूषितः & महारथः सत्यधनस्य मानसं % दुनोति ते कच्चिद् अयं वृकोदरः ॥ BhKir_1.34 ॥ विजित्य यः प्राज्यम् अयच्छद् उत्तरान् $ कुरून् अकुप्यं वसु वासवोपमः & स वल्कवासांसि तवा7धुना0हरन् % करोति मन्युं न कथं धनंजयः ॥ BhKir_1.35 ॥ वनान्तशय्याकठिनीकृताकृती $ कचाचितौ विष्वग् ivà7गजौ गजौ & कथं त्वम् एतौ धृतिसंयमौ यमौ % विलोकयन्न् उत्सहसे न बाधितुम् ॥ BhKir_1.36 ॥ इमाम् अहं वेद न तावकीं धियं $ विचित्ररूपाः खलु चित्तवृत्तयः & विचिन्तयन्त्या भवदापदं परां % रुजन्ति चेतः प्रसभं ममा8धयः ॥ BhKir_1.37 ॥ पुरा9धिरूढः शयनं महाधनं $ विबोध्यसे यः स्तुतिगीतिमङ्गलैः & अदभ्रदर्भाम् अधिशय्य स स्थलीं % जहासि निद्राम् अशिवैः शिवारुतैः ॥ BhKir_1.38 ॥ पुरो9पनीतं नृप रामणीयकं $ द्विजातिशेषेण यद् एतद् अन्धसा & तद् अद्य ते वन्यफलाशिनः परं % परैति कार्श्यं यशसा समं वपुः ॥ BhKir_1.39 ॥ अनारतं यौ मणिपीठशायिनाव् $ अरञ्जयद् राजशिरःस्रजां रजः & निषीदतस् तौ चरणौ वनेषु ते % मृगद्विजालूनशिखेषु बर्हिषाम् ॥ BhKir_1.40 ॥ द्विषन्निमित्ता यद् इयं दशा ततः $ समूलम् उन्मूलयती7व मे मनः & परैर् अपर्यासितवीर्यसम्पदां % पराभवो ऽप्य् उत्सव एव मानिनाम् ॥ BhKir_1.41 ॥ विहाय शान्तिं नृप धाम तत् पुनः $ प्रसीद संधेहि वधाय विद्विषाम् & व्रजन्ति शत्रून् अवधूय निःस्पृहाः % शमेन सिद्धिं मुनयो न भूभृतः ॥ BhKir_1.42 ॥ पुरःसरा धामवतां यशोधनाः $ सुदुःसहं प्राप्य निकारम् ईदृशम् & भवादृशाश् चेद् अधिकुर्वते परान् % निराश्रया हन्त हता मनस्विता ॥ BhKir_1.43 ॥ अथ क्षमाम् एव निरस्तसाधनश् $ चिराय पर्येषि सुखस्य साधनम् & विहाय लक्ष्मीपतिलक्ष्म कार्मुकं % जटाधरः सञ् जुहुधी7ह पावकम् ॥ BhKir_1.44 ॥ न समयपरिरक्षणं क्षमं ते $ निकृतिपरेषु परेषु भूरिधाम्नः & अरिषु हि विजयार्थिनः क्षितीशा % विदधति सोपधि संधिदूषणानि ॥ BhKir_1.45 ॥ विधिसमयनियोगाद् दीप्तिसंहारजिह्मं $ शिथिलबलम् अगाधे मग्नम् आपत्पयोधौ & रिपुतिमिरम् उदस्यो7दीयमानं दिनादौ % दिनकृतम् इव लक्ष्मीस् त्वां समभ्येतु भूयः ॥ BhKir_1.46 ॥ विहितां प्रियया मनःप्रियाम् $ अथ निश्चित्य गिरं गरीयसीम् & उपपत्तिमद् ऊर्जिताश्रयं % नृपम् ऊचे वचनं वृकोदरः ॥ BhKir_2.1 ॥ यद् अवोचत वीक्ष्य मानिनी $ परितः स्नेहमयेन चक्षुषा & अपि वागधिपस्य दुर्वचं % वचनं तद् विदधीत विस्मयम् ॥ BhKir_2.2 ॥ विषमो ऽपि विगाह्यते नयः $ कृततीर्थः पयसाम् ivà8शयः & स तु तत्र विशेषदुर्लभः % सद् उपन्यस्यति कृत्यवर्त्म यः ॥ BhKir_2.3 ॥ परिणामसुखे गरीयसि $ व्यथके ऽस्मिन् वचसि क्षतौजसाम् & अतिवीर्यवती7व भेषजे % बहुर् अल्पीयसि दृश्यते गुणः ॥ BhKir_2.4 ॥ इयम् इष्टगुणाय रोचतां $ रुचिरार्था भवते ऽपि भारती & ननु वक्तृविशेषनिःस्पृहा % गुणगृह्या वचने विपश्चितः ॥ BhKir_2.5 ॥ चतसृष्व् अपि ते विवेकिनी $ नृप विद्यासु निरूढिम् आगता & कथम् एत्य मतिर् विपर्ययं % करिणी पङ्कम् ivà7वसीदति ॥ BhKir_2.6 ॥ विधुरं किम् अतः परं परैर् $ अवगीतां गमिते दशाम् इमाम् & अवसीदति यत् सुरैर् अपि % त्वयि सम्भावितवृत्ति पौरुषम् ॥ BhKir_2.7 ॥ द्विषताम् उदयः सुमेधसा $ गुरुर् अस्वन्ततरः सुमर्षणः & न महान् अपि भूतिम् इच्छता % फलसम्पत्प्रवणः परिक्षयः ॥ BhKir_2.8 ॥ अचिरेण परस्य भूयसीं $ विपरीतां विगणय्य cà8त्मनः & क्षययुक्तिम् उपेक्षते कृती % कुरुते तत्प्रतिकारम् अन्यथा ॥ BhKir_2.9 ॥ अनुपालयताम् उदेष्यतीं $ प्रभुशक्तिं द्विषताम् अनीहया & अपयान्त्य् अचिरान् महीभुजां % जननिर्वादभयाद् इव श्रियः ॥ BhKir_2.10 ॥ क्षययुक्तम् अपि स्वभावजं $ दधतं धाम शिवं समृद्धये & प्रणमन्त्य् अनपायम् उत्थितं % प्रतिपच्चन्द्रम् इव प्रजा नृपम् ॥ BhKir_2.11 ॥ प्रभवः खलु कोशदण्डयोः $ कृतपञ्चाङ्गविनिर्णयो नयः & स विधेयपदेषु दक्षतां % नियतिं लोक ivà7नुरुध्यते ॥ BhKir_2.12 ॥ अभिमानवतो मनस्विनः $ प्रियम् उच्चैः पदम् आरुरुक्षतः & विनिपातनिवर्तनक्षमं % मतम् आलम्बनम् आत्मपौरुषम् ॥ BhKir_2.13 ॥ विपदो ऽभिभवन्त्य् अविक्रमं $ रहयत्य् आपदुपेतम् आयतिः & नियता लघुता निरायतेर् % अगरीयान् न पदं नृपश्रियः ॥ BhKir_2.14 ॥ तद् अलं प्रतिपक्षम् उन्नतेर् $ अवलम्ब्य व्यवसायवन्ध्यताम् & निवसन्ति पराक्रमाश्रया % न विषादेन समं समृद्धयः ॥ BhKir_2.15 ॥ अथ चेद् अवधिः प्रतीक्ष्यते $ कथम् आविष्कृतजिह्मवृत्तिना & धृतराष्ट्रसुतेन सुत्यज्याश् % चिरम् आस्वाद्य नरेन्द्रसम्पदः ॥ BhKir_2.16 ॥ द्विषता विहितं त्वया9थवा $ यदि लब्धा पुनर् आत्मनः पदम् & जननाथ तवा7नुजन्मनां % कृतम् आविष्कृतपौरुषैर् भुजैः ॥ BhKir_2.17 ॥ मदसिक्तमुखैर् मृगाधिपः $ करिभिर् वर्तयति स्वयं हतैः & लघयन् खलु तेजसा जगन् % न महान् इच्छति भूतिम् अन्यतः ॥ BhKir_2.18 ॥ अभिमानधनस्य गत्वरैर् $ असुभिः स्थास्नु यशश् चिचीषतः & अचिरांशुविलासचञ्चला % ननु लक्ष्मीः फलम् आनुषङ्गिकम् ॥ BhKir_2.19 ॥ ज्वलितं न हिरण्यरेतसं $ चयम् आस्कन्दति भस्मनां जनः & अभिभूतिभयाद् असून् अतः % सुखम् उज्झन्ति न धाम मानिनः ॥ BhKir_2.20 ॥ किम् अवेक्ष्य फलं पयोधरान् $ ध्वनतः प्रार्थयते मृगाधिपः & प्रकृतिः खलु सा महीयसः % सहते nà7न्यसमुन्नतिं यया ॥ BhKir_2.21 ॥ कुरु तन् मतिम् एव विक्रमे $ नृप निर्धूय तमः प्रमादजम् & ध्रुवम् एतद् अवेहि विद्विषां % त्वदनुत्साहहता विपत्तयः ॥ BhKir_2.22 ॥ द्विरदान् इव दिग्विभावितांश् $ चतुरस् तोयनिधीन् ivà8यतः & प्रसहेत रणे तवा7नुजान् % द्विषतां कः शतमन्युतेजसः ॥ BhKir_2.23 ॥ ज्वलतस् तव जातवेदसः $ सततं वैरिकृतस्य चेतसि & विदधातु शमं शिवेतरा % रिपुनारीनयनाम्बुसन्ततिः ॥ BhKir_2.24 ॥ इति दर्शितविक्रियं सुतं $ मरुतः कोपपरीतमानसम् & उपसान्त्वयितुं महीपतिर् % द्विरदं दुष्टम् ivo7पचक्रमे ॥ BhKir_2.25 ॥ अपवर्जितविप्लवे शुचय् $ हृदयग्राहिणि मङ्गलास्पदे & विमला तव विस्तरे गिरां % मतिर् आदर्श ivà7भिदृश्यते ॥ BhKir_2.26 ॥ स्फुटता न पदैर् अपाकृता $ न च न स्वीकृतम् अर्थगौरवम् & रचिता पृथगर्थता गिरां % न च सामर्थ्यम् अपोहितं क्वचित् ॥ BhKir_2.27 ॥ उपपत्तिर् उदाहृता बलाद् $ अनुमानेन न cà8गमः क्षतः & इदम् ईदृग् अनीदृगाशयः % प्रसभं वक्तुम् उपक्रमेत कः ॥ BhKir_2.28 ॥ अवितृप्ततया तथा9पि मे $ हृदयं निर्णयम् एव धावति & अवसाययितुं क्षमाः सुखं % न विधेयेषु विशेषसम्पदः ॥ BhKir_2.29 ॥ सहसा विदधीत न क्रियाम् $ अविवेकः परम् आपदां पदम् & वृणते हि विमृश्यकारिणं % गुणलुब्धाः स्वयम् एव सम्पदः ॥ BhKir_2.30 ॥ अभिवर्षति यो ऽनुपालयन् $ विधिबीजानि विवेकवारिणा & स सदा फलशालिनीं क्रियां % शरदं लोक ivà7धितिष्ठति ॥ BhKir_2.31 ॥ शुचि भूषयति श्रुतं वपुः $ प्रशमस् तस्य भवत्य् अलंक्रिया & प्रशमाभरणं पराक्रमः % स नयापादितसिद्धिभूषणः ॥ BhKir_2.32 ॥ मतिभेदतमस्तिरोहिते $ गहने कृत्यविधौ विवेकिनाम् & सुकृतः परिशुद्ध आगमः % कुरुते दीप ivà7र्थदर्शनम् ॥ BhKir_2.33 ॥ स्पृहणीयगुणैर् महात्मभिश् $ चरिते वर्त्मनि यच्छतां मनः & विधिहेतुर् अहेतुर् आगसां % विनिपातो ऽपि समः समुन्नतेः ॥ BhKir_2.34 ॥ शिवम् औपयिकं गरीयसीं $ फलनिष्पत्तिम् अदूषितायतिम् & विगणय्य नयन्ति पौरुषं % विजितक्रोधरया जिगीषवः ॥ BhKir_2.35 ॥ अपनेयम् उदेतुम् इच्छता $ तिमिरं रोषमयं धिया पुरः & अविभिद्य निशाकृतं तमः % प्रभया nà7ंशुमता9प्य् उदीयते ॥ BhKir_2.36 ॥ बलवान् अपि कोपजन्मनस् $ तमसो nà7भिभवं रुणद्धि यः & क्षयपक्ष इवै8न्दवीः कलाः % सकला हन्ति स शक्तिसम्पदः ॥ BhKir_2.37 ॥ समवृत्तिर् उपैति मार्दवं $ समये यश् च तनोति तिग्मताम् & अधितिष्ठति लोकम् ओजसा % स विवस्वान् इव मेदिनीपतिः ॥ BhKir_2.38 ॥ क्व चिराय परिग्रहः श्रियां $ क्व च दुष्टेन्द्रियवाजिवश्यता & शरदभ्रचलाश् चलेन्द्रियैर् % असुरक्षा हि बहुच्छलाः श्रियः ॥ BhKir_2.39 ॥ किम् असामयिकं वितन्वता $ मनसः क्षोभम् उपात्तरंहसः & क्रियते पतिर् उच्चकैर् अपां % भवता धीरतया9धरीकृतः ॥ BhKir_2.40 ॥ श्रुतम् अप्य् अधिगम्य ये रिपून् $ विनयन्ते स्म न शरीरजन्मनः & जनयन्त्य् अचिराय सम्पदाम् % अयशस् ते खलु चापलाश्रयम् ॥ BhKir_2.41 ॥ अतिपातितकालसाधना $ स्वशरीरेन्द्रियवर्गतापनी & जनवन् न भवन्तम् अक्षमा % नयसिद्धेर् अपनेतुम् अर्हति ॥ BhKir_2.42 ॥ उपकारकम् आयतेर् भृशं $ प्रसवः कर्मफलस्य भूरिणः & अनपायि निबर्हणं द्विषां % न तितिक्षासमम् अस्ति साधनम् ॥ BhKir_2.43 ॥ प्रणतिप्रवणान् विहाय $ नः सहजस्नेहनिबद्धचेतसः & प्रणमन्ति सदा सुयोधनं % प्रथमे मानभृतां न वृष्णयः ॥ BhKir_2.44 ॥ सुहृदः सहजास् तथे9तरे $ मतम् एषां न विलङ्घयन्ति ये & विनयाद् इव यापयन्ति ते % धृतराष्ट्रात्मजम् आत्मसिद्धये ॥ BhKir_2.45 ॥ अभियोग इमान् महीभुजो $ भवता तस्य ततः कृतावधेः & प्रविघाटयिता समुत्पतन् % हरिदश्वः कमलाकरान् इव ॥ BhKir_2.46 ॥ उपजापसहान् विलङ्घयन् $ स विधाता नृपतीन् मदोद्धतः & सहते न जनो ऽप्य् अधःक्रियां % किम् उ लोकाधिकधाम राजकम् ॥ BhKir_2.47 ॥ असमापितकृत्यसम्पदां $ हतवेगं विनयेन तावता & प्रभवन्त्य् अभिमानशालिनां % मदम् उत्तम्भयितुं विभूतयः ॥ BhKir_2.48 ॥ मदमानसमुद्धतं नृपं $ न वियुङ्क्ते नियमेन मूढता & अतिमूढ उदस्यते नयान् % नयहीनाद् अपरज्यते जनः ॥ BhKir_2.49 ॥ अपरागसमीरणेरितः $ क्रमशीर्णाकुलमूलसन्ततिः & सुकरस् तरुवत् सहिष्णुना % रिपुर् उन्मूलयितुं महान् अपि ॥ BhKir_2.50 ॥ अणुर् अप्य् उपहन्ति विग्रहः $ प्रभुम् अन्तःप्रकृतिप्रकोपजः & अखिलं हि हिनस्ति भूधरं % तरुशाखान्तनिघर्षजो ऽनलः ॥ BhKir_2.51 ॥ मतिमान् विनयप्रमाथिनः $ समुपेक्षेत समुन्नतिं द्विषः & सुजयः खलु तादृग् अन्तरे % विपदन्ता ह्य् अविनीतसम्पदः ॥ BhKir_2.52 ॥ लघुवृत्तितया भिदां गतं $ बहिर् अन्तश् च नृपस्य मण्डलम् & अभिभूय हरत्य् अनन्तरः % शिथिलं कूलम् ivà7पगारयः ॥ BhKir_2.53 ॥ अनुशासतम् इत्य् अनाकुलं $ नयवर्त्माकुलम् अर्जुनाग्रजम् & स्वयम् अर्थ ivà7भिवाञ्छितस् % तम् अभीयाय पराशरात्मजः ॥ BhKir_2.54 ॥ मधुरैर् अवशानि लम्भयन्न् $ अपि तिर्यञ्चि शमं निरीक्षितैः & परितः पटु बिभ्रद् एनसां % दहनं धाम विलोकनक्षमम् ॥ BhKir_2.55 ॥ सहसो9पगतः सविस्मयं $ तपसां सूतिर् असूतिर् एनसाम् & ददृशे जगतीभुजा मुनिः % स वपुष्मान् इव पुण्यसंचयः ॥ BhKir_2.56 ॥ अथो7च्चकैर् आसनतः परार्ध्याद् $ उद्यन् स धूतारुणवल्कलाग्रः & रराज कीर्णाकपिशांशुजालः % शृङ्गात् सुमेरोर् इव तिग्मरश्मिः ॥ BhKir_2.57 ॥ अवहितहृदयो विधाय स अर्हाम् $ ऋषिवद् ऋषिप्रवरे गुरूपदिष्टाम् & तदनुमतम् अलंचकार पश्चात् % प्रशम इव श्रुतम् आसनं नरेन्द्रः ॥ BhKir_2.58 ॥ व्यक्तोदितस्मितमयूखविभासितोष्ठस् $ तिष्ठन् मुनेर् अभिमुखं स विकीर्णधाम्नः & तन्वन्तम् इद्धम् अभितो गुरुम् अंशुजालं % लक्ष्मीम् उवाह सकलस्य शशाङ्कमूर्तेः ॥ BhKir_2.59 ॥ ततः शरच्चन्द्रकराभिरामैर् $ उत्सर्पिभिः प्रांशुम् ivà7ंशुजालैः & बिभ्राणम् आनीलरुचं पिशङ्गीर् % जटास् तडित्वन्तम् ivà7म्बुवाहम् ॥ BhKir_3.1 ॥ प्रसादलक्ष्मीं दधतं समग्रां $ वपुःप्रकर्षेण जनातिगेन & प्रसह्य चेतःसु समासजन्तम् % असंस्तुतानाम् अपि भावम् आर्द्रम् ॥ BhKir_3.2 ॥ अनुद्धताकारतया विविक्तां $ तन्वन्तम् अन्तःकरणस्य वृत्तिम् & माधुर्यविस्रम्भविशेषभाजा % कृतोपसम्भाषम् ive8क्षितेन ॥ BhKir_3.3 ॥ धर्मात्मजो धर्मनिबन्धिनीनां $ प्रसूतिम् एनःप्रणुदां श्रुतीनाम् & हेतुं तदभ्यागमने परीप्सुः % सुखोपविष्टं मुनिम् आबभाषे ॥ BhKir_3.4 ॥ अनाप्तपुण्योपचरैर् दुरापा $ फलस्य निर्धूतरजाः सवित्री & तुल्या भवद्दर्शनसम्पद् एषा % वृष्टेर् दिवो वीतबलाहकायाः ॥ BhKir_3.5 ॥ अद्य क्रियाः कामदुघाः क्रतूनां $ सत्याशिषः सम्प्रति भूमिदेवाः & आ संसृतेर् अस्मि जगत्सु जातस् % त्वय्य् आगते यद् बहुमानपात्रम् ॥ BhKir_3.6 ॥ श्रियं विकर्षत्य् अपहन्त्य् अघानि $ श्रेयः परिस्नौति तनोति कीर्तिम् & संदर्शनं लोकगुरोर् अमोघम् % अमोघं तवा8त्मयोनेर् इव किं न धत्ते ॥ BhKir_3.7 ॥ श्च्योतन्मयूखे ऽपि हिमद्युतौ मे $ ननिर्वृतं निर्वृतिम् एति चक्षुः & समुज्झितज्ञातिवियोगखेदं % त्वत्संनिधाव् उच्छ्वसती7व चेतः ॥ BhKir_3.8 ॥ निरास्पदं प्रश्नकुतूहलित्वम् $ अस्मास्व् अधीनं किम् उ निःस्पृहाणाम् & तथा9पि कल्याणकरीं गिरं ते % मां श्रोतुम् इच्छा मुखरीकरोति ॥ BhKir_3.9 ॥ इत्य् उक्तवान् उक्तिविशेषरम्यं $ मनः समाधाय जयोपपत्तौ & उदारचेता गिरम् इत्य् उदारां % द्वैपायनेना7भिदधे नरेन्द्रः ॥ BhKir_3.10 ॥ चिचीषतां जन्मवताम् अलघ्वीं $ यशोवतंसाम् उभयत्र भूतिम् & अभ्यर्हिता बन्धुषु तुल्यरूपा % वृत्तिर् विशेषेण तपोधनानाम् ॥ BhKir_3.11 ॥ तथा9पि निघ्नं नृप तावकीनैः $ प्रह्वीकृतं मे हृदयं गुणौघैः & वीतस्पृहाणाम् अपि मुक्तिभाजां % भवन्ति भव्येषु हि पक्षपाताः ॥ BhKir_3.12 ॥ सुता न यूयं किम् उ तस्य राज्ञः $ सुयोधनं वा न गुणैर् अतीताः & यस् त्यक्तवान् वः स वृथा बलाद् वा % मोहं विधत्ते विषयाभिलाषः ॥ BhKir_3.13 ॥ जहातु nai7नं कथम् अर्थसिद्धिः $ संशय्य कर्णादिषु तिष्ठते यः & असाद्युयोगा हि जयान्तरायाः % प्रमाथिनीनां विपदां पदानि ॥ BhKir_3.14 ॥ पथश् च्युतायां समितौ रिपूणां $ धर्म्यां दधानेन धुरं चिराय & त्वया विपत्स्व् अप्य् अविपत्ति रम्यम् % आविष्कृतं प्रेम परं गुणेषु ॥ BhKir_3.15 ॥ विधाय विध्वंसनम् आत्मनीनं $ शमैकवृत्तेर् भवतश् छलेन & प्रकाशितत्वन्मतिशीलसाराः % कृतोपकारा इव विद्विषस् ते ॥ BhKir_3.16 ॥ लभ्या धरित्री तव विक्रमेण $ ज्यायांश् च वीर्यास्त्रबलैर् विपक्षः & अतः प्रकर्षाय विधिर् विधेयः % प्रकर्षतन्त्रा हि रणे जयश्रीः ॥ BhKir_3.17 ॥ त्रिःसप्तकृत्वो जगतीपतीनां $ हन्ता गुरुर् यस्य स जामदग्न्यः & वीर्यावधूतः स्म तदा विवेद % प्रकर्षम् आधारवशं गुणानाम् ॥ BhKir_3.18 ॥ यस्मिन्न् अनैश्वर्यकृतव्यलीकः $ पराभवं प्राप्त ivà7न्तको ऽपि & धुन्वन् धनुः कस्य रणे न कुर्यान् % मनो भयैकप्रवणं स भीष्मः ॥ BhKir_3.19 ॥ सृजन्तम् आजाविषुसंहतीर् वः $ सहेत कोपज्वलितं गुरुं कः & परिस्फुरल्लोलशिखाग्रजिह्वं % जगज् जिघत्सन्तम् ivà7न्तवह्निम् ॥ BhKir_3.20 ॥ निरीक्ष्य संरम्भनिरस्तधैर्यं $ राधेयम् आराधितजामदग्न्यम् & असंस्तुतेषु प्रसभं भयेषु % जायेत मृत्योर् अपि पक्षपातः ॥ BhKir_3.21 ॥ यया समासादितसाधनेन $ सुदुश्चराम् आचरता तपस्याम् & एते दुरापं समवाप्य वीर्यम् % उन्मीलितारः कपिकेतनेन ॥ BhKir_3.22 ॥ महत्त्वयोगाय महामहिम्नाम् $ आराधनीं तां नृप देवतानाम् & दातुं प्रदानोचित भूरिधाम्नीम् % उपागतः सिद्धिम् ivà7स्मि विद्याम् ॥ BhKir_3.23 ॥ इत्य् उक्तवन्तं व्रज साधये7ति $ प्रमाणयन् वाक्यम् अजातशत्रोः & प्रसेदिवांसं तम् उपाससाद % वसन्न् ivà7न्ते विनयेन जिष्णुः ॥ BhKir_3.24 ॥ निर्याय विद्या+थ दिनादिरम्याद् $ बिम्बाद् ivà7र्कस्य मुखान् महर्षेः & पार्थाननं वह्निकणावदाता % दीप्तिः स्फुरत्पद्मम् ivà7भिपेदे ॥ BhKir_3.25 ॥ योगं च तं योग्यतमाय तस्मै $ तपःप्रभावाद् विततार सद्यः & येना7स्य तत्त्वेषु कृते ऽवभासे % समुन्मिमीले7व चिराय चक्षुः ॥ BhKir_3.26 ॥ आकारम् आशंसितभूरिलाभं $ दधानम् अन्तःकरणानुरूपम् & नियोजयिष्यन् विजयोदये तं % तपःसमाधौ मुनिर् इत्य् उवाच ॥ BhKir_3.27 ॥ अनेन योगेन विवृद्धतेजा $ निजां परस्मै पदवीम् अयच्छन् & समाचरा8चारम् उपात्तशस्त्रो % जपोपवासाभिषवैर् मुनीनाम् ॥ BhKir_3.28 ॥ करिष्यसे यत्र सुदुश्चराणि $ प्रसत्तये गोत्रभिदस् तपांसि & शिलोच्चयं चारुशिलोच्चयं तम् % एष क्षणान् नेष्यति गुह्यकस् त्वाम् ॥ BhKir_3.29 ॥ इति ब्रुवाणेन महेन्द्रसूनुं $ महर्षिणा तेन तिरोबभूवे & तं राजराजानुचरो ऽस्य साक्षात् % प्रदेशम् आदेशम् ivà7धितस्थौ ॥ BhKir_3.30 ॥ कृतानतिर् व्याहृतसान्त्ववादे $ जातस्पृहः पुण्यजनः स जिष्णौ & इयाय सख्याव् इव सम्प्रसादं % विश्वासयत्य् आशु सतां हि योगः ॥ BhKir_3.31 ॥ अथो7ष्णभासे9व सुमेरुकुञ्जान् $ विहीयमानान् उदयाय तेन & बृहद्द्युतीन् दुःखकृतात्मलाभं % तमः शनैः पाण्डुसुतान् प्रपेदे ॥ BhKir_3.32 ॥ असंशयालोचितकार्यनुन्नः $ प्रेम्णा समानीय विभज्यमानः & तुल्याद् विभागाद् इव तन्मनोभिर् % दुःखातिभारो ऽपि लघुः स मेने ॥ BhKir_3.33 ॥ धैर्येण विश्वास्यतया महर्षेस् $ तीव्राद् अरातिप्रभवाच् च मन्योः & वीर्यं च विद्वत्सु सुते मघोनः % स तेषु न स्थानम् अवाप शोकः ॥ BhKir_3.34 ॥ तान् भूरिधाम्नश् चतुरो ऽपि दूरं $ विहाय यामान् इव वासरस्य & एकौघभूतं तद् अशर्म कृष्णां % विभावरीं ध्वान्तम् इव प्रपेदे ॥ BhKir_3.35 ॥ तुषारलेखाकुलितोत्पलाभे $ पर्यश्रुणी मङ्गलभङ्गभीरुः & अगूढभावा9पि विलोकने सा % न लोचने मीलयितुं विषेहे ॥ BhKir_3.36 ॥ अकृत्रिमप्रेमरसाभिरामं $ रामार्पितं दृष्टिविलोभि दृष्टम् & मनःप्रसादाञ्जलिना निकामं % जग्राह पाथेयम् ive7न्द्रसूनुः ॥ BhKir_3.37 ॥ धैर्यावसादेन हृतप्रसादा $ वन्यद्विपेने7व निदाघसिन्धुः & निरुद्धबाष्पोदयसन्नकण्ठम् % उवाच कृच्छ्राद् इति राजपुत्री ॥ BhKir_3.38 ॥ मग्नां द्विषच्छद्मनि पङ्कभूते $ सम्भवानां भूतिम् ivo7द्धरिष्यन् & आधिद्विषाम् आ तपसां प्रसिद्धेर् % अस्मद् विना मा भृशम् उन्मनीभूः ॥ BhKir_3.39 ॥ यशो ऽधिगन्तुं सुखलिप्सया वा $ मनुष्यसंख्याम् अतिवर्तितुं वा & निरुत्सुकानाम् अभियोग्गभाजां % समुत्सुके9và7ङ्कम् उपैति सिद्धिः ॥ BhKir_3.40 ॥ लोकं विधात्रा विहितस्य गोप्तुं $ क्षत्त्रस्य मुष्णन् वसु जैत्रम् ओजः & तेजस्विताया विजयैकवृत्तेर् % निघ्नन् प्रियं प्राणम् ivà7भिमानम् ॥ BhKir_3.41 ॥ व्रीडानतैर् आप्तजनोपनीतः $ संशय्य कृच्छ्रेण नृपैः प्रपन्नः & वितानभूतं विततं पृथिव्यां % यशः समूहन्न् इव दिग्विकीर्णम् ॥ BhKir_3.42 ॥ वीर्यावदानेषु कृतावमर्षस् $ तन्वन्न् अभूताम् इव सम्प्रतीतिम् & कुर्वन् प्रयामक्षयम् आयतीनाम् % अर्कत्विषाम् अह्न ivà7वशेषः ॥ BhKir_3.43 ॥ प्रसह्य यो ऽस्मासु परैः प्रयुक्तः $ स्मर्तुं न शक्यः किम् utà7धिकर्तुम् & नवीकरिष्यत्य् उपशुष्यद् आर्द्रः % स त्वद् विना मे हृदयं निकारः ॥ BhKir_3.44 ॥ प्राप्तो ऽभिमानव्यसनाद् असह्यं $ दन्ती9व दन्तव्यसनाद् विकारम् & द्विषत्प्रतापान्तरितोरुतेजाः % शरद्घनाकीर्ण ivà8दिर् अह्नः ॥ BhKir_3.45 ॥ सव्रीडमन्दैर् इव निष्क्रियत्वान् $ नात्यर्थम् अस्त्रैर् अवभासमानः & यशःक्षयक्षीणजलार्णवाभस् % त्वम् अन्यम् आकारम् ivà7भिपन्नः ॥ BhKir_3.46 ॥ दुःशासनामर्षरजोविकीर्णैर् $ एभिर् विना9र्थैर् इव भाग्यनाथैः & केशैः कदर्थीकृतवीर्यसारः % कच्चित् स evà7सि धनंजयस् त्वम् ॥ BhKir_3.47 ॥ स क्षत्त्रियस् त्राणसहः सतां यस् $ तत् कार्मुकं कर्मसु यस्य शक्तिः & वहन् द्वयीं यद्य् अफले ऽर्थजाते % करोत्य् असंस्कारहताम् ivo7क्तिम् ॥ BhKir_3.48 ॥ वीतौजसः सन्निधिमात्रशेषा $ भवत्कृतां भूतिम् अपेक्षमाणाः & समानदुःखा इव नस् त्वदीयाः % सरूपतां पार्थ गुणा भजन्ते ॥ BhKir_3.49 ॥ आक्षिप्यमाणं रिपुभिः प्रमादान् $ नागैर् ivà8लूनसटं मृगेन्द्रम् & त्वां धूर् इयं योग्यतया9धिरूढा % दीप्त्या दिनश्रीर् इव तिग्मरश्मिम् ॥ BhKir_3.50 ॥ करोति यो ऽशेषजनातिरिक्तां $ सम्भावनाम् अर्थवतीं क्रियाभिः & संसत्सु जाते पुरुषाधिकारे % न पूरणी तं समुपैति संख्या ॥ BhKir_3.51 ॥ प्रियेषु यैः पार्थ विनो9पपत्तेर् $ विचिन्त्यमानैः क्लमम् एति चेतः & तव प्रयातस्य जयाय तेषां % क्रियाद् अघानां मघवा विघातम् ॥ BhKir_3.52 ॥ मा गाश् चिरायै7कचरः प्रमादं $ वसन्न् असम्बाधशिवे ऽपि देशे & मात्सर्यरागोपहतात्मनां हि % स्खलन्ति साधुष्व् अपि मानसानि ॥ BhKir_3.53 ॥ तद् आशु कुर्वन् वचनं महर्षेर् $ मनोरथान् नः सफलीकुरुष्व & प्रत्यागतं tvà9स्मि कृतार्थम् एव % स्तनोपपीडं परिरब्धुकामा ॥ BhKir_3.54 ॥ उदीरितां ताम् इति याज्ञसेन्या $ नवीकृतोद्ग्राहितविप्रकाराम् & आसाद्य वाचं स भृशं दिदीपे % काष्ठाम् उदीचीम् इव तिग्मरश्मिः ॥ BhKir_3.55 ॥ अथा7भिपश्यन्न् इव विद्विषः पुरः $ पुरोधसा0रोपितहेतिसंहतिः & बभार रम्यो ऽपि वपुः स भीषणं % गतः क्रियां मन्त्र ivà7भिचारिकीम् ॥ BhKir_3.56 ॥ अविलङ्घ्यविकर्षणं परैः $ प्रथितज्यारवकर्म कार्मुकम् & अगताव् अरिदृष्टिगोचरं % शितनिस्त्रिंशयुजौ महेषुधी ॥ BhKir_3.57 ॥ यशसे9व तिरोदधन् मुहुर् $ महसा गोत्रभिदायुधक्षतीः & कवचं च सरत्नम् उद्वहञ् % ज्वलितज्योतिर् ivà7न्तरं दिवः ॥ BhKir_3.58 ॥ अकलाधिपभृत्यदर्शितं $ शिवम् उर्वीधरवर्त्म सम्प्रयान् & हृदयानि समाविवेश स % क्षणम् उद्बाष्पदृशां तपोभृताम् ॥ BhKir_3.59 ॥ अनुजगुर् अथ दिव्यं दुन्दुभिध्वानम् आशाः+ $ सुरकुसुमनिपातैर् व्योम्नि लक्ष्मीर् वितेने & प्रियम् इव कथयिष्यन्न् आलिलिङ्ग स्फुरन्तीं % भुवम् अनिभृतवेलावीचिबाहुः पयोधिः ॥ BhKir_3.60 ॥ ततः स कूजत्कलहंसमेखलां $ सपाकसस्याहितपाण्डुतागुणाम् & उपाससादो7पजनं जनप्रियः % प्रियाम् ivà8सादितयौवनां भुवम् ॥ BhKir_4.1 ॥ विनम्रशालिप्रसवौघशालिनीर् $ अपेतपङ्काः ससरोरुहाम्भसः & ननन्द पश्यन्न् उपसीम स स्थलीर् % उपायनीभूतशरद्गुणश्रियः ॥ BhKir_4.2 ॥ निरीक्ष्यमाणा इव विस्मयाकुलैः $ पयोभिर् उन्मीलितपद्मलोचनैः & हृतप्रियादृष्टिविलासविभ्रमा % मनो ऽस्य जह्रुः शफरीविवृत्तयः ॥ BhKir_4.3 ॥ तुतोष पश्यन् कलमस्य स अधिकं $ सवारिजे वारिणि रामणीयकम् & सुदुर्लभे nà7र्हति को ऽभिनन्दितुं % प्रकर्षलक्ष्मीम् अनुरूपसंगमे ॥ BhKir_4.4 ॥ नुनोद तस्य स्थलपद्मिनीगतं $ वितर्कम् आविष्कृतफेनसंतति & अवाप्तकिञ्जल्कविभेदम् उच्चकैर् % विवृत्तपाठीनपराहतं पयः ॥ BhKir_4.5 ॥ कृतोर्मिरेखं शिथिलत्वम् आयता $ शनैः शनैः शान्तरयेण वारिणा & निरीक्ष्य रेमे स समुद्रयोषितां % तरङ्गितक्षौमविपाण्डु सैकतम् ॥ BhKir_4.6 ॥ मनोरमं प्रापितम् अन्तरं भ्रुवोर् $ अलंकृतं केसररेणुणा9णुना & अलक्तताम्राधरपल्लवश्रिया % समानयन्तीम् इव बन्धुजीवकम् ॥ BhKir_4.7 ॥ नवातपालोहितम् आहितं मुहुर् $ महानिवेशौ परितः पयोधरौ & चकासयन्तीम् अरविन्दजं रजः % परिश्रमाम्भःपुलकेन सर्पता ॥ BhKir_4.8 ॥ कपोलसंश्लेषि विलोचनत्विषा $ विभूषयन्तीम् अवतंसकोत्पलम् & सुतेन पाण्डोः कलमस्य गोपिकां % निरीक्ष्य मेने शरदः कृतार्थता ॥ BhKir_4.9 ॥ उपारताः पश्चिमरात्रिगोचराद् $ अपारयन्तः पतितुं जवेन गाम् & तम् उत्सुकाश् चक्रुर् अवेक्षणोत्सुकं % गवां गणाः प्रस्नुतपीवरौधरसः ॥ BhKir_4.10 ॥ परीतम् उक्षावजये जयश्रिया $ नदन्तम् उच्चैः क्षतसिन्धुरोधसम् & ददर्श पुष्टिं दधतं स शारदीं % सविग्रहं दर्पम् ivà7धिपं गवाम् ॥ BhKir_4.11 ॥ विमुच्यमानैर् अपि तस्य मन्थरं $ गवां हिमानीविशदैः कदम्बकैः & शरन्नदीनां पुलिनैः कुतूहलं % गलद्दुकूलैर् जघनैर् ivà8दधे ॥ BhKir_4.12 ॥ गतान् पशूनां सहजन्मबन्धुतां $ गृहाश्रयं प्रेम वनेषु बिभ्रतः & ददर्श गोपान् उपधेनु पाण्डवः % कृतानुकारान् इव गोभिर् आर्जवे ॥ BhKir_4.13 ॥ परिभ्रमन् मूर्धजषट्पदाकुलैः $ स्मितोदयादर्शितदन्तकेसरैः & मुखैश् चलत्कुण्डलरश्मिरञ्जितैर् % नवातपामृष्टसरोजचारुभिः ॥ BhKir_4.14 ॥ निबद्धनिःश्वासविकम्पिताधरा $ लता इव प्रस्फुरितैकपल्लवाः & व्यपोढपार्श्वैर् अपवर्तितत्रिका % विकर्षणैः पाणिविहारहारिभिः ॥ BhKir_4.15 ॥ व्रजाजिरेष्व् अम्बुदनादशङ्किनीः $ शिखण्डिनाम् उन्मदयत्सु योषितः & मुहुः प्रणुन्नेषु मथां विवर्तनैर् % नदत्सु कुम्भेषु मृदङ्गमन्थरम् ॥ BhKir_4.16 ॥ स मन्थरावल्गितपीवरस्तनीः $ परिश्रमक्लान्तविलोचनोत्पलाः & निरीक्षितुं no7परराम बल्लवीर् % अभिप्रनृत्ता इव वारयोषितः ॥ BhKir_4.17 ॥ पपात पूर्वां जहतो विजिह्मतां $ वृषोपभुक्तान्तिकसस्यसम्पदः & रथाङ्गसीमन्तितसान्द्रकर्दमान् % प्रसक्तसम्पातपृथक्कृतान् पथः ॥ BhKir_4.18 ॥ जनैर् उपग्रामम् अनिन्द्यकर्मभिर् $ विविक्तभावेङ्गितभूषणैर् वृताः & भृशं ददर्शा8श्रममण्डपोपमाः % सपुष्पहासाः स निवेशवीरुधः ॥ BhKir_4.19 ॥ ततः स सम्प्रेक्ष्य शरद्गुणश्रियं $ शरद्गुणालोकनलोलचक्षुषम् & उवाच यक्षस् तम् अचोदितो ऽपि गां % न hã7ङ्गितज्ञो ऽवसरे ऽवसीदति ॥ BhKir_4.20 ॥ इयं शिवाया नियतेर् ivà8यतिः $ कृतार्थयन्ती जगतः फलैः क्रियाः & जयश्रियं पार्थ पृथूकरोतु ते % शरत् प्रसन्नाम्बुर् अनम्बुवारिदा ॥ BhKir_4.21 ॥ उपैति सस्यं परिणामरम्यता $ नदीर् अनौद्धत्यम् अपङ्कता महीम् & नवैर् गुणैः सम्प्रति संस्तवस्थिरं % तिरोहितं प्रेम घनागमश्रियः ॥ BhKir_4.22 ॥ पतन्ति nà7स्मिन् विशदाः पतत्त्रिणो $ धृतेन्द्रचापा न पयोदपङ्क्तयः & तथा9पि पुष्णाति नभः श्रियं परां % न रम्यम् आहार्यम् अपेक्षते गुणम् ॥ BhKir_4.23 ॥ विपाण्डुभिर् ग्लानतया पयोधरैश् $ च्युताचिराभागुणहेमदामभिः & इयं कदम्बानिलभर्तुर् अत्यये % न दिग्वधूनां कृशता न राजते ॥ BhKir_4.24 ॥ विहाय वाञ्छाम् उदिते मदात्ययाद् $ अरक्तकण्ठस्य रुते शिखण्डिनः & श्रुतिः श्रयत्य् उन्मदहंसनिःस्वनं % गुणाः प्रियत्वे ऽधिकृता न संस्तवः ॥ BhKir_4.25 ॥ अमी पृथुस्तम्बभृतः पिशङ्गतां $ गता विपाकेन फलस्य शालयः & विकासि वप्राम्भसि गन्धसूचितं % नमन्ति निघ्रातुम् ivà7सितोत्पलम् ॥ BhKir_4.26 ॥ मृणालिनीनाम् अनुरञ्जितं त्विषा $ विभिन्नम् अम्भोजपलाशशोभया & पयः स्फुरच्छालिशिखापिशङ्गितं % द्रुतं धनुष्खण्डम् ivà7हिविद्विषः ॥ BhKir_4.27 ॥ विपाण्डु संव्यानम् ivà7निलोद्धतं $ निरुन्धतीः सप्तपलाशजं रजः & अनाविलोन्मीलितबाणचक्षुषः % सपुष्पहासा वनराजियोषितः ॥ BhKir_4.28 ॥ अदीपितं वैद्युतजातवेदसा $ सिताम्बुदच्छेदतिरोहितातपम् & ततान्तरं सान्तरवारिशीकरैः % शिवं नभोवर्त्म सरोजवायुभिः ॥ BhKir_4.29 ॥ सितच्छदानाम् अपदिश्य धावतां $ रुतैर् अमीषां ग्रथिताः पतत्रिणाम् & प्रकुर्वते वारिदरोधनिर्गताः % परस्परालापम् ivà7मला दिशः ॥ BhKir_4.30 ॥ विहारभूमेर् अभिघोषम् उत्सुकाः $ शरीरजेभ्यश् च्युतयूथपङ्क्तयः & असक्तम् ऊधांसि पयः क्षरन्त्य् अमूर् % उपायनानी7व नयन्ति धेनवः ॥ BhKir_4.31 ॥ जगत्प्रसूतिर् जगदेकपावनी $ व्रजोपकण्ठं तनयैर् उपेयुषी & द्युतिं समग्रां समितिर् गवाम् असाव् % उपैति मन्त्रैर् इव संहिताहुतिः ॥ BhKir_4.32 ॥ कृतावधानं जितबर्हिणध्वनौ $ सुरक्तगोपीजनगीतनिःस्वने & इदं जिघत्साम् अपहाय भूयसीं % न सस्यम् अभ्येति मृगीकदम्बकम् ॥ BhKir_4.33 ॥ असाव् अनास्थापरया9वधीरितः $ सरोरुहिण्या शिरसा नमन्न् अपि & उपैति शुष्यन् कलमः सहा7म्भसा % मनोभुवा तप्त ivà7भिपाण्डुताम् ॥ BhKir_4.34 ॥ अमी समुद्धूतसरोजरेणुना $ हृता हृतासारकणेन वायुना & उपागमे दुश्चरिता ivà8पदां % गतिं न निश्चेतुम् अलं शिलीमुखाः ॥ BhKir_4.35 ॥ मुखैर् असौ विद्रुमभङ्गलोहितैः $ शिखाः पिशङ्गीः कलमस्य बिभ्रती & शुकावलिर् व्यक्तशिरीषकोमला % धनुःश्रियं गोत्रभिदो ऽनुगच्छति ॥ BhKir_4.36 ॥ इति कथयति तत्र nà7तिदूराद् $ अथ ददृशे पिहितोष्णरश्मिबिम्बः & विगलितजलभारशुक्लभासां % निचय ivà7म्बुमुचां नगाधिराजः ॥ BhKir_4.37 ॥ तम् अतनुवनराजिश्यामितोपत्यकान्तं $ नगम् उपरि हिमानीगौरम् आसद्य जिष्णुः & व्यपगतमदरागस्या7नुसस्मार लक्ष्मीम् % असितम् अधरवासो बिभ्रतः सीरपाणेः ॥ BhKir_4.38 ॥ अथ जयाय नु मेरुमहीभृतो $ रभसया नु दिगन्तदिदृक्षया & अभिययौ स हिमाचलम् उच्छ्रितं % समुदितं नु विलङ्घयितुं नभः ॥ BhKir_5.1 ॥ तपनमण्डलदीतितम् एकतः $ सततनैशतमोवृतम् अन्यतः & हसितभिन्नतमिस्रचयं पुरः % शिवम् ivà7नुगतं गजचर्मणा ॥ BhKir_5.2 ॥ क्षितिनभःसुरलोकनिवासिभिः $ कृतनिकेतम् अदृष्टपरस्परैः & प्रथयितुं विभुताम् अभिनिर्मितं % प्रतिनिधिं जगताम् इव शम्भुना ॥ BhKir_5.3 ॥ भुजगराजसितेन नभःश्रिया $ कनकराजिविराजितसानुना & समुदितं निचयेन तडित्वतीं % लघयता शरदम्बुदसंहतिम् ॥ BhKir_5.4 ॥ मणिमयूखचयांशुकभासुराः $ सुरवधूपरिभुक्तलतागृहाः & दधतम् उच्चशिलान्तरगोपुराः % पुर ivo7दितपुष्पवना भुवः ॥ BhKir_5.5 ॥ अविरतोज्झितवारिविपाण्डुभिर् $ विरहितैर् अचिरद्युतितेजसा & उदितपक्षम् ivà8रतनिःस्वनैः % पृथुनितम्बविलम्बिभिर् अम्बुदैः ॥ BhKir_5.6 ॥ दधतम् आकरिभिः करिभिः क्षतैः $ समवतारसमैर् असमैस् तटैः & विविधकामहिता महिताम्भसः % स्फुटसरोजवना जवना नदीः ॥ BhKir_5.7 ॥ नवविनिद्रजपाकुसुमत्विषां $ द्युतिमतां निकरेण महाश्मनाम् & विहितसांध्यमयूखम् इव क्वचिन् % निचितकाञ्चनभित्तिषु सानुषु ॥ BhKir_5.8 ॥ पृथुकदम्बकदम्बकराजितं $ ग्रहितमालतमालवनाकुलम् & लघुतुषारतुषारजलश्च्युतं % धृतसदानसदाननदन्तिनम् ॥ BhKir_5.9 ॥ रहितरत्नचयान् न शिलोच्चयान् $ अफलताभवना न दरीभुवः & विपुलिनाम्बुरुहा न सरिद्वधूर् % अकुसुमान् दधतं न महीरुहः ॥ BhKir_5.10 ॥ व्यथितसिन्धुम् अनीरशनैः शनैर् $ अमरलोकवधूजघनैर् घनैः & फणभृताम् अभितो विततं ततं % दयितरम्यलताबकुलैः कुलैः ॥ BhKir_5.11 ॥ ससुरचापम् अनेकमणिप्रभैर् $ अपपयोविशदं हिमपाण्डुभिः & अविचलं शिखरैर् उपबिभ्रतं % ध्वनितसूचितम् अम्बुमुचां चयम् ॥ BhKir_5.12 ॥ विकचवारिरुहं दधतं सरः $ सकलहंसगणं शुचि मानसम् & शिवम् अगात्मजया च कृतेर्ष्यया % सकलहं सगणं शुचिमानसम् ॥ BhKir_5.13 ॥ ग्रहविमानगणान् अभितो दिवं $ ज्वलयतौ9षधिजेन कृशानुना & मुहुर् अनुस्मरयन्तम् अनुक्षपं % त्रिपुरदाहम् उपापतिसेविनः ॥ BhKir_5.14 ॥ विततशीकरराशिभिर् उच्छ्रितैर् $ उपलरोधविवर्तिभिर् अम्बुभिः & दधतम् उन्नतसानुसमुद्धतां % धृतसितव्यजनाम् इव जाह्नवीम् ॥ BhKir_5.15 ॥ अनुचरेण धनाधिपतेर् अथो $ नगविलोकनविस्मितमानसः & स जगदे वचनं प्रियम् आदरान् % मुखरता9वसरे हि विराजते ॥ BhKir_5.16 ॥ अलम् एष विलोकितः प्रजानां $ सहसा संहतिम् अंहसां विहन्तुम् & घनवर्त्म सहस्रधे9व कुर्वन् % हिमगौरैर् अचलाधिपः शिरोभिः ॥ BhKir_5.17 ॥ इह दुरधिगमैः किंचिद् evà8गमैः $ सततम् असुतरं वर्णयन्त्य् अन्तरम् & अमुम् अतिविपिनं वेद दिग्व्यापिनं % पुरुषम् इव परं पद्मयोनिः परम् ॥ BhKir_5.18 ॥ रुचिरपल्लवपुष्पलतागृहैर् $ उपलसज्जलजैर् जलराशिभिः & नयति संततम् उत्सुकताम् अयं % धृतिमतीर् उपकान्तम् अपि स्त्रियः ॥ BhKir_5.19 ॥ सुलभैः सदा नयवता9यवता $ निधिगुह्यकाधिपरमैः परमैः & अमुना धनैः क्षितिभृता9तिभृता % समतीत्य भाति जगती जगती ॥ BhKir_5.20 ॥ अखिलम् इदम् अमुष्य गैरीगुरोस् $ त्रिभुवनम् अपि nai7ति मन्ये तुलाम् & अधिवसति सदा यद् एनं जनैर् % अविदितविभवो भवानीपतिः ॥ BhKir_5.21 ॥ वीतजन्मजरसं परं शुचि $ ब्रह्मणः पदम् उपैतुम् इच्छताम् & आगमाद् इव तमोपहाद् इतः % सम्भवन्ति मतयो भवच्छिदः ॥ BhKir_5.22 ॥ दिव्यस्त्रीणां सचरणलाक्षारागा $ रागायाते निपतितपुष्पापीडाः & पीडाभाजः कुसुमचिताः साशंसं % शंसन्त्य् अस्मिन् सुरतविशेषं शय्याः ॥ BhKir_5.23 ॥ गुणसम्पदा समधिगम्य परं $ महिमानम् अत्र महिते जगताम् & नयशालिनि श्रिय ivà7धिपतौ % विरमन्ति न ज्वलितुम् औषधयः ॥ BhKir_5.24 ॥ कुररीगणः कृतरवस् तरवः $ कुसुमानताः सकमलं कमलम् & इह सिन्धवश् च वरणावरणाः % करिणां मुदे सनलदानलदाः ॥ BhKir_5.25 ॥ सादृश्यं गतम् अपनिद्रचूतगन्धैर् $ आमोदं मदजलसेकजं दधानः & एतस्मिन् मदयति कोकिलान् अकाले % लीनालिः सुरकरिणां कपोलकाषः ॥ BhKir_5.26 ॥ सनाकवनितं नितम्बरुचिरं $ चिरं सुनिनदैर् नदैर् वृतम् अमुम् & मता फलवतो ऽवतो रसपरा % परास्तवसुधा सुधा9धिवसति ॥ BhKir_5.27 ॥ श्रीमल्लताभवनम् ओषधयः प्रदीपाः $ शय्या नवानि हरिचन्दनपल्लवानि & अस्मिन् रतिश्रमनुदश् च सरोजवाताः % स्मर्तुं दिशन्ति न दिवः सुरसुन्दरीभ्यः ॥ BhKir_5.28 ॥ ईशार्थम् अम्भसि चिराय तपश् चरन्त्या $ यादोविलङ्घनविलोलविलोचनायाः & आलम्बताग्रकरम् अत्र भवो भवान्याः % श्च्योतन्निदाघसलिलाङ्गुलिना करेण ॥ BhKir_5.29 ॥ येना7पविद्धसलिलः स्फुटनागसद्मा $ देवासुरैर् अमृतम् अम्बुनिधिर् ममन्थे & व्यावर्तनैर् अहिपतेर् अयम् आहिताङ्कः % खं व्यालिखन्न् इव विभाति स मन्दराद्रिः ॥ BhKir_5.30 ॥ नीतोच्छ्रायं मुहुर् अशिशिररश्मेर् उस्रैर् $ आनीलाभैर् विरचितपरभागा रत्नैः & ज्योत्स्नाशङ्काम् इव वितरति हंसश्येनी % मध्ये ऽप्य् अह्नः स्फटिकरजतभित्तिच्छाया ॥ BhKir_5.31 ॥ दधत इव विलासशालि नृत्यं $ मृदु पतता पवनेन कम्पितानि & इह ललितविलासिनीजनभ्रू- % गतिकुटिलेषु पयःसु पङ्कजानि ॥ BhKir_5.32 ॥ अस्मिन्न् अगृह्यत पिनाकभृता सलीलम् $ आबद्धवेपथुर् अधीरविलोचनायाः & विन्यस्तमङ्गलमहौषधिर् ईश्वरायाः % स्रस्तोरगप्रतिसरेण करेण पाणिः ॥ BhKir_5.33 ॥ क्रामद्भिर् घनपदवीम् अनेकसंख्यैस् $ तेजोभिः शुचिमणिजन्मभिर् विभिन्नः & उस्राणां व्यभिचरती7व सप्तसप्तेः % पर्यस्यन्न् इह निचयः सहस्रसंख्याम् ॥ BhKir_5.34 ॥ व्यधत्त यस्मिन् पुरम् उच्चगोपुरं $ पुरां विजेतुर् धृतये धनाधिपः & स एष कैलास उपान्तसर्पिणः % करोत्य् अकालास्तमयं विवस्वतः ॥ BhKir_5.35 ॥ नानारत्नज्योतिषां संनिपातैश् $ छन्नेष्व् अन्तःसानु वप्रान्तरेषु & बद्धां बद्धां भित्तिशङ्काम् अमुष्मिन् % नावानावान् मातरिश्वा निहन्ति ॥ BhKir_5.36 ॥ रम्या नवद्युतिर् अपैति न शाद्वलेभ्यः $ श्यामीभवन्त्य् अनुदिनं नलिनीवनानि & अस्मिन् विचित्रकुसुमस्तबकाचितानां % शाखाभृतां परिणमन्ति न पल्लवानि ॥ BhKir_5.37 ॥ परिसरविषयेषु लीढमुक्ता $ हरिततृणोद्गमशङ्कया मृगीभिः & इह नवशुककोमला मणीनां % रविकरसंवलिताः फलन्ति भासः ॥ BhKir_5.38 ॥ उत्फुल्लस्थलनलिनीवनाद् अमुष्माद् $ उद्धूतः सरसिजसम्भवः परागः & वात्याभिर् वियति विवर्तितः समन्ताद् % आधत्ते कनकमयातपत्रलक्ष्मीम् ॥ BhKir_5.39 ॥ इह सनियमयोः सुरापगायाम् $ उषसि सयावकसव्यपादरेखा & कथयति शिवयोः शरीरयोगं % विषमपदा पदवी विवर्तनेषु ॥ BhKir_5.40 ॥ संमूर्छतां रजतभित्तिमयूखजालैर् $ आलोकपादपलतान्तरनिर्गतानाम् & घर्मद्युतेर् इह मुहुः पटलानि धाम्नाम् % आदर्शमण्डलनिभानि समुल्लसन्ति ॥ BhKir_5.41 ॥ शुक्लैर् मयूखनिचयैः परिवीतमूर्तिर् $ वप्राभिघातपरिमण्डलितोरुदेहः & शृङ्गाण्य् अमुष्य भजते गणभर्तुर् उक्षा % कुर्वन् वधूजनमनःसु शशाङ्कशङ्काम् ॥ BhKir_5.42 ॥ सम्प्रति लब्धजन्म शनकैः कथम् अपि लघुनि $ क्षीणपयस्य् उपेयुषि भिदां जलधरपटले & खण्डितविग्रहं बलभिदो धनुर् इह विविधाः % पूरयितुं भवन्ति विभवः शिखरमणिरुचः ॥ BhKir_5.43 ॥ स्नपितनवलतातरुप्रवालैर् $ अमृतलवस्रुतिशालिभिर् मयूखैः & सततम् असितयामिनीषु शम्भो % अमलयती7ह वनान्तम् इन्दुलेखा ॥ BhKir_5.44 ॥ क्षिपति यो ऽनुवनं विततां बृहद् $ बृहतिकाम् इव रौचनिकीं रुचम् & अयम् अनेकहिरण्मयकंदरस् % तव पितुर् दयितो जगतीधरः ॥ BhKir_5.45 ॥ सक्तिं लवाद् अपनयत्य् अनिले लतानां $ वैरोचनैर् द्विगुणिताः सहसा मयूखैः & रोधोभुवां मुहुर् अमुत्र हिरण्मयीनां % भासस् तडिद्विलसितानि विडम्बयन्ति ॥ BhKir_5.46 ॥ कषणकम्पनिरस्तमहाहिभिः $ क्षणविमत्तमतङ्गजवर्जितैः & इह मदस्नपितैर् अनुमीयते % सुरगजस्य गतं हरिचन्दनैः ॥ BhKir_5.47 ॥ जलदजालघनैर् असिताश्मनाम् $ उपहतप्रचये9ह मरीचिभिः & भवति दीप्तिर् अदीपितकंदरा % तिमिरसंवलिते9व विवस्वतः ॥ BhKir_5.48 ॥ भव्यो भवन्न् अपि मुनेर् इह शासनेन $ क्षात्रे स्थितः पथि तपस्य हतप्रमादः & प्रायेण सत्य् अपि हितार्थकरे विधौ हि % श्रेयांसि लब्धुम् असुखानि विना9न्तरायैः ॥ BhKir_5.49 ॥ मा भूवन्न् अपथहृतस् तवेन्द्रियाश्वाः $ संतापे दिशतु शिवः शिवां प्रसक्तिम् & रक्षन्तस् तपसि बलं च लोकपालाः % कल्याणीम् अधिकफलां क्रियां क्रियायुः ॥ BhKir_5.50 ॥ इत्य् उक्त्वा सपदि हितं प्रियं प्रियार्हे $ धाम स्वं गतवति राजराजभृत्ये & सोत्कण्ठं किम् अपि पृथासुतः प्रदध्यौ % संधत्ते भृशम् अरतिं हि सद्वियोगः ॥ BhKir_5.51 ॥ तम् अनतिशयनीयं सर्वतः सारयोगाद् $ अविरहितम् अनेकेना7ङ्कभाजा फलेन & अकृशम् अकृशलक्ष्मीश् चेतसा0शंसितं स % स्वम् इव पुरुषकारं शैलम् अभ्याससाद ॥ BhKir_5.52 ॥ रुचिराकृतिः कनकसानुम् अथो $ परमः पुमान् इव पतिं पतताम् & धृतसत्पथस् त्रिपथगाम् अभितः % स तम् आरुरोह पुरुहूतसुतः ॥ BhKir_6.1 ॥ तम् अनिन्द्यबन्दिन ive7न्द्रसुतं $ विहितालिनिक्वणजयध्वनयः & पवनेरिताकुलविजिह्मशिखा % जगतीरुहो ऽवचकरुः कुसुमैः ॥ BhKir_6.2 ॥ अवधूतपङ्कजपरागकणास् $ तनुजाह्नवीसलिलवीचिभिदः & परिरेभिरे ऽभिमुखम् एत्य सुखाः % सुहृदः सखायम् इव तं मरुतः ॥ BhKir_6.3 ॥ उदितोपलस्खलनसंवलिताः $ स्फुटहंससारसविरावयुजः & मुदम् अस्य माङ्गलिकतूर्यकृतां % ध्वनयः प्रतेनुर् अनुवप्रम् अपाम् ॥ BhKir_6.4 ॥ अवरुग्णतुङ्गसुरदारुतरौ $ निचये पुरः सुरसरित्पयसाम् & स ददर्श वेतसवनाचरितां % प्रणतिं बलीयसि समृद्धिकरीम् ॥ BhKir_6.5 ॥ प्रबभूव nà7लम् अवलोकयितुं $ परितः सरोजरजसा9रुणितम् & सरिदुत्तरीयम् इव संहतिमत् % स तरङ्गरङ्गि कलहंसकुलम् ॥ BhKir_6.6 ॥ दधति क्षतीः परिणतद्विरदे $ मुदितालियोषिति मदस्रुतिभिः & अधिकां स रोधसि बबन्ध धृतिं % महते रुजन्न् अपि गुणाय महान् ॥ BhKir_6.7 ॥ अनुहेमवप्रम् अरुणैः समतां $ गतम् ऊर्मिभिः सहचरं पृथुभिः & स रथाङ्गनामवनितां करुणैर् % अनुबध्नतीम् अभिननन्द रुतैः ॥ BhKir_6.8 ॥ सितवाजिने निजगदू रुचयश् $ चलवीचिरागरचनापटवः & मणिजालम् अम्भसि निमग्नम् अपि % स्फुरितं मनोगतम् ivà8कृतयः ॥ BhKir_6.9 ॥ उपलाहतोद्धततरङ्गधृतं $ जविना विधूतविततं मरुता & स ददर्श केतकशिखाविशदं % सरितः प्रहासम् इव फेनम् अपाम् ॥ BhKir_6.10 ॥ बहु बर्हिचन्द्रिकनिभं विदधे $ धृतिम् अस्य दानपयसां पटलम् & अवगाढम् ईक्षितुम् इवै7भपतिं % विकसद्विलोचनशतं सरितः ॥ BhKir_6.11 ॥ प्रतिबोधजृम्भणविभीनमुखी $ पुलिने सरोरुहदृशा ददृशे & पतदच्छमौक्तिकमणिप्रकरा % गलदश्रुबिन्दुर् इव शुक्तिवधूः ॥ BhKir_6.12 ॥ शुचिर् अप्सु विद्रुमलताविटपस् $ तनुसान्द्रफेनलवसंवलितः & स्मरदायिनः स्मरयति स्म भृशं % दयिताधरस्य दशनांशुभृतः ॥ BhKir_6.13 ॥ उपलभ्य चञ्चलतरङ्गहृतं $ मदगन्धम् उत्थितवतां पयसः & प्रतिदन्तिनाम् इव स सम्बुबुधे % करियादसाम् अभिमुखान् करिणः ॥ BhKir_6.14 ॥ स जगाम विस्मयम् उद्वीक्ष्य पुरः $ सहसा समुत्पिपतिषोः फणिनः & प्रहितं दिवि प्रजविभिः श्वसितैः % शरदभ्रविभ्रमम् अपां पटलम् ॥ BhKir_6.15 ॥ स ततार सैकतवतीर् अभितः $ शफरीपरिस्फुरितचारुदृशः & ललिताः सखीर् इव बृहज्जघनाः % सुरनिम्नगाम् उपयतीः सरितः ॥ BhKir_6.16 ॥ अधिरुह्य पुष्पभरनम्रशिखैः $ परितः परिष्कृततलां तरुभिः & मनसः प्रसत्तिम् इव मूर्ध्नि गिरेः % शुचिम् आससाद स वनान्तभुवम् ॥ BhKir_6.17 ॥ अनुसानु पुष्पितलताविततिः $ फलितोरुभूरुहविविक्तवनः & धृतिम् आततान तनयस्य हरेस् % तपसे ऽधिवस्तुम् अचलाम् अचलः ॥ BhKir_6.18 ॥ प्रणिधाय तत्र विधिना9थ धियं $ दधतः पुरातनमुनेर् मुनिताम् & श्रमम् आदधाव् असुकरं न तपः % किम् ivà7वसादकरम् आत्मवताम् ॥ BhKir_6.19 ॥ शमयन् धृतेन्द्रियशमैकसुखः $ शुचिभिर् गुणैर् अघमयं स तमः & प्रतिवासरं सुकृतिभिर् ववृधे % विमलः कलाभिर् इव शीतरुचिः ॥ BhKir_6.20 ॥ अधरीचकार च विवेकगुणाद् $ अगुणेषु तस्य धियम् अस्तवतः & प्रतिघातिनीं विषयसङ्गरतिं % निरुपप्लवः शमसुखानुभवः ॥ BhKir_6.21 ॥ मनसा जपैः प्रणतिभिः प्रयतः $ समुपेयिवान् अधिपतिं स दिवः & सहजेतरे जयशमौ दधती % बिभरांबभूव युगपन् महसी ॥ BhKir_6.22 ॥ शिरसा हरिन्मणिनिभः स वहन् $ कृतजन्मनो ऽभिषवणेन जटाः & उपमां ययाव् अरुणदीधितिभिः % परिमृष्टमूर्धनि तमालतरौ ॥ BhKir_6.23 ॥ धृतहेतिर् अप्य् अधृतजिह्ममतिश् $ चरितैर् मुनीन् अधरयञ् शुचिभिः & रजयांचकार विरजाः स मृगान् % कम् ive8शते रमयितुं न गुणाः ॥ BhKir_6.24 ॥ अनुकूलपातिनम् अचण्डगतिं $ किरता सुगन्धिम् अभितः पवनम् & अवधीरितार्तवगुणं सुखतां % नयता रुचां निचयम् अंशुमतः ॥ BhKir_6.25 ॥ नवपल्लवाञ्जलिभृतः प्रचये $ बृहतस् तरून् गमयता9वनतिम् & स्तृणता तृणैः प्रतिनिशं मृदुभिः % शयनीयताम् उपयतीं वसुधाम् ॥ BhKir_6.26 ॥ पतितैर् अपेतजलदान् नभसः $ पृषतैर् अपां शमयता च रजः & स दयालुने9व परिगाढकृशः % परिचर्यया9नुजगृहे तपसा ॥ BhKir_6.27 ॥ महते फलाय तद् अवेक्ष्य शिवं $ विकसन्निमित्तकुसुमं स पुरः & न जगाम विस्मयवशं वशिनां % न निहन्ति धैर्यम् अनुभावगुणः ॥ BhKir_6.28 ॥ तद् अभूरिवासरकृतं सुकृतैर् $ उपलभ्य वैभवम् अनन्यभवम् & उपतस्थुर् आस्थितविषादधियः % शतयज्वनो वनचरा वसतिम् ॥ BhKir_6.29 ॥ विदिताः प्रविश्य विहितानतयः $ शिथिलीकृते ऽधिकृतकृत्यविधौ & अनपेतकालम् अभिरामकथाः % कथयांबभूवुर् इति गोत्रभिदे ॥ BhKir_6.30 ॥ शुचिवल्कवीततनुर् अन्यतमस् $ तिमिरच्छिदाम् इव गिरौ भवतः & महते जयाय मघवन्न् अनघः % पुरुषस् तपस्यति तपज् जगतीम् ॥ BhKir_6.31 ॥ स बिभर्ति भीषणभुजंगभुजः $ पृथि विद्विषां भयविधायि धनुः & अमलेन तस्य धृतसच्चरिताश् % चरितेन cà7तिशयिता मुनयः ॥ BhKir_6.32 ॥ मरुतः शिवा नवतृणा जगती $ विमलं नभो रजसि वृष्टिर् अपाम् & गुणसम्पदा9नुगुणतां गमितः % कुरुते ऽस्य भक्तिम् इव भूतगणः ॥ BhKir_6.33 ॥ इतरेतरानभिभवेन मृगास् $ तम् उपासते गुरुम् ivà7न्तसदः & विनमन्ति cà7स्य तरवः प्रचये % परवान् स तेन भवते9व नगः ॥ BhKir_6.34 ॥ उरु सत्त्वम् आह विपरिश्रमता $ परमं वपुः प्रथयती7व जयम् & शमिनो ऽपि तस्य नवसंगमने % विभुतानुषङ्गि भयम् एति जनः ॥ BhKir_6.35 ॥ ऋषिवंशजः स यदि दैत्यकुले $ यदि và9न्वये महति भूमिभृताम् & चरतस् तपस् तव वनेषु सदा % न वयं निरूपयितुम् अस्य गतिम् ॥ BhKir_6.36 ॥ विगणय्य कारणम् अनेकगुणं $ निजया9थवा कथितम् अल्पतया & असद् अप्य् अदः सहितुम् अर्हति नः % क्व वनेचराः क्व निपुणा मतयः ॥ BhKir_6.37 ॥ अधिगम्य गुह्यकगणाद् इति तन् $ मनसः प्रियं प्रियसुतस्य तपः & निजुगोप हर्षम् उदितं मघवा % नयवर्त्मगाः प्रभवतां हि धियः ॥ BhKir_6.38 ॥ प्रणिधाय चित्तम् अथ भक्ततया $ विदिते ऽप्य् अपूर्व इव तत्र हरिः & उपलब्धुम् अस्य नियमस्थिरतां % सुरसुन्दरीर् इति वचो ऽभिदधे ॥ BhKir_6.39 ॥ सुकुमारम् एकम् अणु मर्मभिदाम् $ अतिदूरगं युतम् अमोघतया & अविपक्षम् अस्त्रम् अपरं कतमद् % विजयाय यूयम् इव चित्तभुवः ॥ BhKir_6.40 ॥ भववीतये हतबृहत्तमसाम् $ अवबोधवारि रजसः शमनम् & परिपीयमाणम् इव वो ऽसकलैर् % अवसादम् एति नयनाञ्जलिभिः ॥ BhKir_6.41 ॥ बहुधा गतां जगति भूतसृजा $ कमनीयतां समभिहृत्य पुरा & उपपादिता विदधता भवतीः % सुरसद्मयानसुमुखी जनता ॥ BhKir_6.42 ॥ तद् उपेत्य विघ्नयत तस्य तपः $ कृतिभिः कलासु सहिताः सचिवैः & हृतवीतरागमनसां ननु वः % सुखसङ्गिनं प्रति सुखावजितिः ॥ BhKir_6.43 ॥ अविमृष्यम् एतद् अभिलष्यति स $ द्विषतां वधेन विषयाभिरतिम् & भववीतये न हि तथा स विधिः % क्व शरासनं क्व च विमुक्तिपथः ॥ BhKir_6.44 ॥ पृथुदाम्नि तत्र परिबोधि च मा $ भवतीभिर् अन्यमुनिवद् विकृतिः & स्वयशांसि विक्रमवताम् अवतां % न वधूष्व् अघानि विमृष्यन्ति धियः ॥ BhKir_6.45 ॥ आशंसितापचितिचारु पुरः सुराणाम् $ आदेशम् इत्य् अभिमुखं समवाप्य भर्तुः & लेभे परां द्युतिम् अमर्त्यवधूसमूहः % सम्भावना ह्य् अधिकृतस्य तनोति तेजः ॥ BhKir_6.46 ॥ प्रणतिम् अथ विधाय प्रस्थिताः सद्मनस् ताः $ स्तनभरनमिताङ्गीर् अङ्गनाः प्रीतिभाजः & अचलनलिनलक्ष्मीहारि nà7लं बभूव % स्तिमितम् अमरभर्तुर् द्रष्टुम् अक्ष्णां सहस्रम् ॥ BhKir_6.47 ॥ श्रीमद्भिः सरथगजैः सुराङ्गनानां $ गुप्तानाम् अथ सचिवैस् त्रिलोकभर्तुः & संमूर्छन्न् अलघुविमानरन्ध्रभिन्नः % प्रस्थानं समभिदधे मृदङ्गनादः ॥ BhKir_7.1 ॥ सोत्कण्ठैर् अमरगणैर् अनुप्रकीर्णान् $ निर्याय ज्वलितरुचः पुरान् मघोनः & रामाणाम् उपरि विवस्वतः स्थितानां % नासेदे चरितगुणत्वम् आतपत्रैः ॥ BhKir_7.2 ॥ धूतानाम् अभिमुखपातिभिः समीरैर् $ आयासाद् अविशदलोचनोत्पलानाम् & आनिन्ये मदजनितां श्रियं वधूनाम् % उष्णांशुद्युतिजनितः कपोलरागः ॥ BhKir_7.3 ॥ तिष्ठद्भिः कथम् अपि देवतानुभावाद् $ आकृष्टैः प्रजविभिर् आयतं तुरङ्गैः & नेमीनाम् असति विवर्तनई रथौघैर् % आसेदे वियति विमानवत् प्रवृत्तिः ॥ BhKir_7.4 ॥ कान्तानां कृतपुलकः स्तनाङ्गरागे $ वक्त्रेषु च्युततिलकेषु मौक्तिकाभस् & सम्पेदे श्रमसलिलोद्गमो विभूषा % रम्याणां विकृतिर् अपि श्रियं तनोति ॥ BhKir_7.5 ॥ राजद्भिः पथि मरुताम् अभिन्नरूपैर् $ उल्कार्चिः स्फुटगतिभिर् ध्वजाङ्कुशानाम् & तेजोभिः कनकनिकाषराजिगौरैर् % आयामः क्रियत इव स्म सातिरेकः ॥ BhKir_7.6 ॥ रामाणाम् अवजितमाल्यसौकुमार्ये $ सम्प्राप्ते वपुषि सहत्वम् आतपस्य & गन्धर्वैर् अधिगतविस्मयैः प्रतीये % कल्याणी विधिषु विचित्रता विधातुः ॥ BhKir_7.7 ॥ सिन्दूरैः कृतरुचयः सहेमकक्ष्याः $ स्रोतोभिस् त्रिदशगजा मदं क्षरन्तः & सादृश्यं ययुर् अरुणांशुरागभिन्नैर् % वर्षद्भिः स्फुरितशतह्रदैः पयोदैः ॥ BhKir_7.8 ॥ अत्यर्थं दुरुपसदाद् उपेत्य दूरं $ पर्यन्ताद् अहिममयूखमण्डलस्य & आशानाम् उपरचिताम् इवै7कवेणीं % रम्योर्मीं त्रिदशनदीं ययुर् बलानि ॥ BhKir_7.9 ॥ आमत्तभ्रमरकुलाकुलानि धुन्वन्न् $ उद्भूतग्रथितरजांसि पङ्कजानि & कान्तानां गगननदीतरङ्गशीतः % संतापं विरमयति स्म मातरिश्वा ॥ BhKir_7.10 ॥ सम्भिन्नैर् इभतुरगावगाहनेन $ प्राप्यो8र्वीर् अनुपदवीं विमानपङ्क्तीः & तत्पूर्वं प्रतिविदधे सुरापगाया % वप्रान्तस्खलितविवर्तनं पयोभिः ॥ BhKir_7.11 ॥ क्रान्तानां ग्रहचरितात् पथो रथानाम् $ अक्षाग्रक्षतसुरवेश्मवेदिकानाम् & निःसङ्गं प्रधिभिर् उपाददे विवृत्तिः % सम्पीडक्षुभितजलेषु तोयदेषु ॥ BhKir_7.12 ॥ तप्तानाम् उपदधिरे विषाणभिन्नाः $ प्रह्लादं सुरकरिणां घनाः क्षरन्तः & युक्तानां खलु महतां परोपकारे % कल्याणी भवति रुजत्स्व् अपि प्रवृत्तिः ॥ BhKir_7.13 ॥ संवाता मुहुर् अनिलेन नीयमाने $ दिव्यस्त्रीजघनवरांशुके विवृत्तिम् & पर्यस्यत्पृथुमणिमेखलांशुजालं % संजज्ञे युतकम् ivà7न्तरीयम् ऊर्वोः ॥ BhKir_7.14 ॥ प्रत्यार्द्रीकृततिलकास् तुषारपातैः $ प्रह्लादं शमितपरिश्रमा दिशन्तः & कान्तानां बहुमतिम् आययुः पयोदा % nà7ल्पीयान् बहु सुकृतं हिनस्ति दोषः ॥ BhKir_7.15 ॥ यातस्य ग्रथिततरङ्गसैकताभे $ विच्छेदं विपयसि वारिवाहजाले & आतेनुस् त्रिदशवधूजनाङ्गभाजां % संधानं सुरधनुषः प्रभा मणीनाम् ॥ BhKir_7.16 ॥ संसिद्धाव् इति करणीयसंनिबद्धैर् $ आलापैः पिपतिषतां विलङ्घ्य वीथीम् & आसेदे दशशतलोचनध्वजिन्या % जीमूतैर् अपिहितसानुर् इन्द्रकीलः ॥ BhKir_7.17 ॥ आकीर्णा मुखनलिनैर् विलासिनीनाम् $ उद्भूतस्फुटविशदातपत्रफेना & सा तूर्यध्वनितगभीरम् आपतन्ती % भूभर्तुः शिरसि नभोनदी9व रेजे ॥ BhKir_7.18 ॥ सेतुत्वं दधति पयोमुचां विताने $ संरम्भाद् अभिपततो रथ्ठजवेन & आनिन्युर् नियमितरश्मिभुग्नघोणाः % कृच्छ्रेण क्षितिम् अवनामितस् तुरङ्गाः ॥ BhKir_7.19 ॥ माहेन्द्रं नगम् अभितः करेणुवर्याः $ पर्यन्तस्थितजलदा दिवः पतन्तः & सादृश्यं निलयननिष्प्रकम्पपक्षैर् % आजग्मुर् जलनिधिशायिभिर् नगेन्द्रैः ॥ BhKir_7.20 ॥ उत्सङ्गे समविषमे समं महाद्रेः $ क्रान्तानां वियदभिपातलाघवेन & आ मूलाद् उपनदि सैकतेषु लेभे % सामग्री खुरपदवी तुरङ्गमाणाम् ॥ BhKir_7.21 ॥ सध्वानं निपतितनिर्झरासु मन्द्रैः $ संमूर्छन् प्रतिनिनदैर् अधित्यकासु & उद्ग्रीवैर् घनरवशङ्कया मयूरैः % सोत्कण्ठं ध्वनिर् उपशुश्रुवे रथानाम् ॥ BhKir_7.22 ॥ सम्भिन्नाम् अविरलपातिभिर् मयूखैर् $ नीलानां भृशम् उपमेखलं मणीनाम् & विच्छिनाम् इव वनिता नभोन्तराले % वप्राम्भःस्रुतिम् अवलोकयांबभूवुः ॥ BhKir_7.23 ॥ आसन्नद्विपपदवीमदानिलाय $ क्रुध्यन्तो धियम् अवमत्य धूर्गतानाम् & सव्याजं निजकरिणीभिर् आत्तचित्ताः % प्रस्थानं सुरकरिणः कथंचिद् ईषुः ॥ BhKir_7.24 ॥ नीरन्ध्रं पथिषु रजो रथाङ्गनुन्नं $ पर्यस्यन् नवसलिलारुणं वहन्ती & आतेने वनगहनानि वाहिनी सा % घर्मान्तक्षुभितजले9व जह्नुकन्या ॥ BhKir_7.25 ॥ सम्भोगक्षमगहनाम् अथो7पगङ्गं $ बिभ्राणां ज्वलितमणीनि सैकतानि & अध्यूषुश् च्युतकुसुमाचितां सहाया % वृत्रारेर् अविरलशाद्वलां धरित्रीम् ॥ BhKir_7.26 ॥ भूभर्तुः समधिकम् आदधे तदो9र्व्याः $ श्रीमत्तां हरिसखवाहिनीनिवेशः & संसक्तौ किम् असुलभं महोदयानाम् % उच्छ्रायं नयति यदृच्छया9पि योगः ॥ BhKir_7.27 ॥ सामोदाः कुसुमतरुश्रियो विविक्ताः $ सम्पत्तिः किसलयशालिनीलतानाम् & साफल्यं ययुर् अमराङ्गनोपभुक्ताः % सा लक्ष्मीर् उपकुरुते यया परेषाम् ॥ BhKir_7.28 ॥ क्लान्तो ऽपि त्रिदशवधूजनः पुरस्ताल् $ लीनाहिश्वसितविलोलपल्लवानाम् & सेव्यानां हतविनयैर् ivà8वृतानां % सम्पर्कं परिहरति स्म चन्दनानाम् ॥ BhKir_7.29 ॥ उत्सृष्टध्वजकुथकङ्कटा धरित्रीम् $ आनीता विदितनयैः श्रमं विनेतुम् & आक्षिप्तद्रुमगहना युगान्तवातैः % पर्यस्ता गिरय इव द्विपा विरेजुः ॥ BhKir_7.30 ॥ प्रस्थानश्रमजनितां विहाय निद्राम् $ आमुक्ते गजपतिना सदानपङ्के & शय्यान्ते कुलमलिनां क्षणं विलीनं % संरम्भच्युतम् इव शृङ्खलं चकाशे ॥ BhKir_7.31 ॥ आयस्तः सुरसरिदोघरुद्धवर्त्मा $ सम्प्राप्तुं वनगजदानगन्धि रोधः & मूर्धानं निहितशिताङ्कुशं विधुन्वन् % यन्तारं न विगणयांचकार नागः ॥ BhKir_7.32 ॥ आरोढुः समवनतस्य पीतशेषे $ साशङ्कं पयसि समीरिते करेण & संमार्जन्न् अरुणमदस्रुती कपोलौ % सस्यन्दे मद इव शीकरः करेणोः ॥ BhKir_7.33 ॥ आघ्राय क्षणम् अतितृष्यता9पि रोषाद् $ उत्तीरं निहितविवृत्तलोचनेन & सम्पृक्तं वनकरिनां मदाम्बुसेकैर् % nà8चेमे हिमम् अपि वारि वारणेन ॥ BhKir_7.34 ॥ प्रश्च्योतन्मदसुरभीणि निम्नगायाः $ क्रीडन्तो गजपतयः पयांसि कृत्वा & किञ्जल्कव्यवहितताम्रदानलेखैर् % उत्तेरुः सरसिजगन्धिभिः कपोलैः ॥ BhKir_7.35 ॥ आकीर्णं बलरजसा घनारुणेन $ प्रक्षोभैः सपदि तरङ्गितं तटेषु & मातङ्गोन्मथितसरोजरेणुपिङ्गं % माञ्जिष्ठं वसनम् ivà7म्बु निर्बभासे ॥ BhKir_7.36 ॥ श्रीमद्भिर् नियमितकन्धरापरान्तैः $ संसक्तैर् अगुरुवनेषु साङ्गहारम् & सम्प्रापे निसृतमदाम्बुभिर् गजेन्द्रैः % प्रस्यन्दिप्रचलितगण्डशैलशोभा ॥ BhKir_7.37 ॥ निःशेषं प्रशमितरेणु वारणानां $ स्रोतोभिर् मदजलम् उज्झताम् अजस्रम् & आमोदं व्यवहितभूरिपुष्पगन्धो % भिन्नैलासुरभिम् उवाह गन्धवाहः ॥ BhKir_7.38 ॥ सादृश्यं दधति गभीरमेघघोषैर् $ उन्निद्रक्षुभितमृगाधिपश्रुतानि & आतेनुश् चकितचकोरनीलकण्ठान् % कच्छान्तान् अमरमहेभबृंहितानि ॥ BhKir_7.39 ॥ सास्रावसक्तकमनियपरिच्छदानाम् $ अध्वश्रमातुरवधूजनसेवितानाम् & जज्ञे निवेशनविभागपरिष्कृतानां % लक्ष्मीः पुरोपवनजा वनपादपानाम् ॥ BhKir_7.40 ॥ अथ स्वमायाकृतमन्दिरोज्ज्वलं $ ज्वलन्मणि व्योमसदां सनातनम् & सुराङ्गना गोपतिचापगोपुरं % पुरं वनानां विजिहीर्षया जहुः ॥ BhKir_8.1 ॥ यथायथं ताः सहिता नभश्चरैः $ प्रभाभिर् उद्भासितशैलवीरुधः & वनं विशन्त्यो वनजायतेक्षणाः % क्षणद्युतीनां दधुर् एकरूपताम् ॥ BhKir_8.2 ॥ निवृत्तवृत्तोरुपयोधरक्लमः $ प्रवृत्तैनिर्ह्रादिविभूषणारवः & नितम्बिनीनां भृशम् आदधे धृतिं % नभःप्रयाणाद् अवनौ परिक्रमः ॥ BhKir_8.3 ॥ घनानि कामं कुसुमानि बिभ्रतः $ करप्रचेयान्य् अपहाय शाखिनः & पुरो ऽभिसस्रे सुरसुन्दरीजनैर् % यथोत्तरेच्छा हि गुणेषु कामिनः ॥ BhKir_8.4 ॥ तनूर् अलक्तारुणपाणिपल्लवाः $ स्फुरन्नखांशूत्करमञ्जरीभृतः & विलासिनीबाहुलता वनालयो % विलेपनामोदहृताः सिषेविरे ॥ BhKir_8.5 ॥ निपीयमानस्तबका शिलीमुखैर् $ अशोकयष्टिश् चलबालपल्लवा & विडम्बयन्ती ददृशे वधूजनैर् % अमन्ददष्टौष्ठकरावधूननम् ॥ BhKir_8.6 ॥ करौ धुनाना नवपल्लवाकृती $ वृथा कृथा मानिनि मा परिश्रमम् & उपेयुषी कल्पलताभिशङ्कया % कथं न्व् इतस् त्रस्यति षट्पदावलिः ॥ BhKir_8.7 ॥ जहीहि कोपं दयितो ऽनुगम्यतां $ पुरा9नुशेते तव चञ्चलं मनः & इति प्रियं कांचिद् उपैतुम् इच्छतीं % पुरो ऽनुनिन्ये निपुणः सखीजनः ॥ BhKir_8.8 ॥ समुन्नतैः काशदुकूलशालिभिः $ परिक्वणत्सारसपङ्क्तिमेखलैः & प्रतीरदेशैः स्वकलत्रचारुभिर् % विभूषिताः कुञ्जसमुद्रयोषितः ॥ BhKir_8.9 ॥ विदूरपातेन भिदाम् उपेयुषश् $ च्युताः प्रवाहाद् अभितः प्रसारिणः & प्रियाङ्कशीताः शुचिमौक्तिकत्विषो % वनप्रहासा इव वारिबिन्दवः ॥ BhKir_8.10 ॥ सखीजनं प्रेम गुरूकृतादरं $ निरीक्षमाणा इव नम्रमूर्तयः & स्थिरद्विरेफाञ्जनशरितोदरैर् % विसारिभिः पुष्पविलोचनैर् लताः ॥ BhKir_8.11 ॥ उपेयुषीणां बृहतीर् अधित्यका $ मनांसि जह्रुः सुरराजयोषिताम् & कपोलकाषैः करिणां मदारुणैर् % उपाहितश्यामरुचश् च चन्दनाः ॥ BhKir_8.12 ॥ स्वगोचरे सत्य् अपि वित्तहारिणा $ विलोभ्यमानाः प्रसवेन शाखिनाम् & नभश्चराणाम् उपकर्तुम् इच्छतां % प्रियाणि चक्रुः प्रणयेन योषितः ॥ BhKir_8.13 ॥ प्रयच्छतो9च्चैः कुसुमानि मानिनी $ विपक्षगोत्रं दयितेन लम्भिता & न किंचिद् ऊचे चरणेन केवलं % लिलेख बाष्पाकुललोचना भुवम् ॥ BhKir_8.14 ॥ प्रिये ऽपरा यच्छति वाचम् उन्मुखी $ निबद्धदृष्टिः शिथिलाकुलोच्चया & समादधे nà7ंशुकम् आहितं वृथा % विवेद पुष्पेषु न पाणिपल्लवम् ॥ BhKir_8.15 ॥ सलीलम् आसक्तलतान्तभूषणं $ समासजन्त्या कुसुमावतंसकम् & स्तनोपपीडं नुनुदे नितम्बिना % घनेन कश्चिज् जघनेन कान्तया ॥ BhKir_8.16 ॥ कलत्रभारेण विलोलनीविना $ गलद्दुकूलस्तनशालिनो9रसा & बलिव्यपायस्फुटरोमराजिना % निरायतत्वाद् उदरेण ताम्यता ॥ BhKir_8.17 ॥ विलम्बमानाकुलकेशपाशया $ कयाचिद् आविष्कृतबाहुमूलया & तरुप्रसूनान्य् अपदिश्य सादरं % मनोधिनाथस्य मनः समाददे ॥ BhKir_8.18 ॥ व्यपोहितुं लोचनतो मुखानिलैर् $ अपारयन्तं किल पुष्पजं रजः & पयोधरेणो7रसि काचिद् उन्मनाः % प्रियं जघानो7न्नतपीवरस्तनी ॥ BhKir_8.19 ॥ इमान्य् अमूनी7त्य् अपवर्जिते शनैर् $ यथाभिरामं कुसुमाग्रपल्लवे & विहाय निःसारतये9व भूरुहान् % पदं वनश्रीर् वनितासु संदधे ॥ BhKir_8.20 ॥ प्रवालभङ्गारुणपाणिपल्लवः $ परागपाण्डूकृतपीवरस्तनः & महीरुहः पुष्पसुगन्धिर् आददे % वपुर्गुणोच्छ्रायम् ivà7ङ्गनाजनः ॥ BhKir_8.21 ॥ वरोरुभिर् वारणहस्तपीवरैश् $ चिराय खिन्नान् नवपल्लवश्रियः & समे ऽपि यातुं चरणान् अनीश्वरान् % मदाद् इव प्रस्खलतः पदे पदे ॥ BhKir_8.22 ॥ विसारिकाञ्चीमणिरश्मिलब्धया $ मनोहरोच्छायनितम्बशोभया & स्थितानि जित्वा नवसैकतद्युतिं % श्रमातिरिक्तैर् जघनानि गौरवैः ॥ BhKir_8.23 ॥ समुच्छ्वसत्पङ्कजकोशकोमलैर् $ उपाहितश्रीण्य् उपनीवि नाभिभिः & दधन्ति मध्येषु वलीविभङ्गिषु % स्तनातिभाराद् उदराणि नम्रताम् ॥ BhKir_8.24 ॥ समानकान्तीनि तुषारभूषणैः $ सरोरुहैर् अस्फुटपत्त्रपङ्क्तिभिः & चितानि घर्माम्बुकणैः समन्ततो % मुखान्य् अनुत्फुल्लविलोचनानि च ॥ BhKir_8.25 ॥ विनिर्यतीनां गुरुस्वेदमन्थरं $ सुराङ्गनानाम् अनुसानुवर्त्मनः & सविस्मयं रूपयतो नभश्चरान् % विवेश तत्पूर्वम् ive8क्षणादरः ॥ BhKir_8.26 ॥ अथ स्फुरन्मीनविधूतपङ्कजा $ विपङ्कतीरस्खलितोर्मिसंहतिः & पयो ऽवगाढुं कलहंसनादिनी % समाजुहावे7व वधूः सुरापगा ॥ BhKir_8.27 ॥ प्रशान्तघर्माभिभवः शनैर् विवान् $ विलासिनीभ्यः परिमृष्टपङ्कजः & ददौ भुजालम्बम् ivà8त्तशीकरस् % तरङ्गमालान्तरगोचरो ऽनिलः ॥ BhKir_8.28 ॥ गतैः सहावैः कलहंसविक्रमं $ कलत्रभारैः पुलिनं नितम्बिभिः & मुखैः सरोजानि च दीर्घलोचनैः % सुरस्त्रियः साम्यगुणान् निरासिरे ॥ BhKir_8.29 ॥ विभिन्नपर्यन्तगमीनपङ्क्तयः $ पुरो विगाढाः सखिभिर् मरुत्वतः & कथंचिद् आपः सुरसुन्दरीजनैः % सभीतिभिस् तत्प्रथमं प्रपेदिरे ॥ BhKir_8.30 ॥ विगाढमात्रे रमणीभिर् अम्भसि $ प्रयत्नसंवाहितपीवरोरुभिः & विभिद्यमाना विससार सारसान् % उदस्य तीरेषु तरङ्गसंहतिः ॥ BhKir_8.31 ॥ शिलाघनैर् नाकसदाम् उरःस्थलैर् $ बृहन्निवेशैश् च वधूपयोधरैः & तटाभिनीतेन विभिन्नवीचिना % रुषे9व भेजे कलुषत्वम् अम्भसा ॥ BhKir_8.32 ॥ विधूतकेशाः परिलोलितस्रजः $ सुराङ्गनानां प्रविलुप्तचन्दनाः & अतिप्रसङ्गाद् विहितागसो मुहुः % प्रकम्पम् ईयुः सभया ivo8र्मयः ॥ BhKir_8.33 ॥ विपक्षचित्तोन्मथना नखव्रणास् $ तिरोहिता विभ्रममण्डनेन ये & हृतस्य शेषान् इव कुङ्कुमस्य तान् % विकत्थनीयान् दधुर् अन्यथा स्त्रियः ॥ BhKir_8.34 ॥ सरोजपत्त्रे नु विलीनषट्पदे $ विलोलदृष्टेः स्विद् अमू विलोचने & शिरोरुहाः स्विन् नतपक्ष्मसन्ततेर् % द्विरेफवृन्दं नु निशब्दनिश्चलम् ॥ BhKir_8.35 ॥ अगूढहासस्फुटदन्तकेसरं $ मुखं स्विद् एतद् विकसन् नु पङ्कजम् & इति प्रलीनां नलिनीवने सखीं % विदांबभूवुः सुचिरेण योषितः ॥ BhKir_8.36 ॥ प्रियेण संग्रथ्य विपक्षसंनिधाव् $ उपाहितां वक्षसि पीवरस्तने & स्रजं न काचिद् विजहौ जलाविलां % वसन्ति हि प्रेम्णि गुणा न वस्तुनि ॥ BhKir_8.37 ॥ असंशयं न्यस्तम् उपान्तरक्ततां $ यद् एव रोद्धुं रमणीभिर् अञ्जनम् & हृते ऽपि तस्मिन् सलिलेन शुक्लतां % निरास रागो नयनेषु न श्रियम् ॥ BhKir_8.38 ॥ द्युतिं वहन्तो वनितावतंसका $ हृताः प्रलोभाद् इव वेगिभिर् जलैः & उपप्लुतास् तत्क्षणशोचनीयतां % च्युताधिकाराः सचिवा ivà8ययुः ॥ BhKir_8.39 ॥ विपत्त्रलेखा निरलक्तकाधरा $ निरञ्जनाक्षीर् अपि बिभ्रतीः श्रियम् & निरीक्ष्य रामा बुबुधे नभश्चरैर् % अलंकृतं तद्वपुषै9व मण्डनम् ॥ BhKir_8.40 ॥ तथा न पूर्वं कृतभूषणादरः $ प्रियानुरागेण विलासिनीजनः & यथा जलार्द्रो नखमण्डनश्रिया % ददाह दृष्टीश् च विपक्षयोषिताम् ॥ BhKir_8.41 ॥ शुभाननाः साम्बुरुहेषु भीरवो $ विलोलहाराश् चलफेनपङ्क्तिषु & नितान्तगौर्यो हृतकुङ्कुमेष्व् अलं % न लेभिरे ताः परभागम् ऊर्मिषु ॥ BhKir_8.42 ॥ ह्रदाम्भसि व्यस्तवधूकराहते $ रवं मृदङ्गध्वनिधीरम् उज्झति & मुहुस्तनैस् तालस्समं समाददे % मनोरमं नृत्यम् इव प्रवेपितम् ॥ BhKir_8.43 ॥ श्रिया हसद्भिः कलमानि सस्मितैर् $ अलंकृताम्बुः प्रतिमागतैर् मुखैः & कृतानुकूल्या सुरराजयोषितां % प्रसादसाफल्यम् अवाप जाह्वनी ॥ BhKir_8.44 ॥ परिस्फुरन्मीनविघट्टितोरवः $ सुराङ्गनास् त्रासविलोलदृष्टयः & उपाययुः कम्पितपाणिपल्लवाः % सखीजनस्या7पि विलोकनीयताम् ॥ BhKir_8.45 ॥ भयाद् ivà8श्लिष्य झषाहते ऽम्भसि $ प्रियं मुदा0नन्दयति स्म मानिनी & अकृत्रिमप्रेमरसाहितैर् मनो % हरन्ति रामाः कृतकैर् apã8हितैः ॥ BhKir_8.46 ॥ तिरोहितान्तानि नितान्तम् आकुलैर् $ अपां विगाहाद् अलकैः प्रसारिभिः & ययुर् वधूनां वदनानि तुल्यतां % द्विरेफवृन्दान्तरितैः सरोरुहैः ॥ BhKir_8.47 ॥ करौ धुनाना नवपल्लवाकृती $ पयस्य् अगाधे किल जातसम्भ्रमा & सखीषु निर्वाच्यम् अधार्ष्ठ्यदूषितं % प्रियाङ्गसंश्लेषम् अवाप मानिनी ॥ BhKir_8.48 ॥ प्रियैः सलीलं करवारिवारितः $ प्रवृद्धनिःश्वासविकम्पितस्तनः & सविभ्रमाधूतकराग्रपल्लवो % यथार्थताम् आप विलासिनीजनः ॥ BhKir_8.49 ॥ उदस्य धैर्यं दयितेन सादरं $ प्रसादितायाः करवारिवारितम् & मुखं निमीलन्नयनं नतभ्रुवः % श्रियं सपत्नीवदनाद् ivà8ददे ॥ BhKir_8.50 ॥ विहस्य पाणौ विधृते धृताम्भसि $ प्रियेण वध्वा मदनार्द्रचेतसः & सखी9व काञ्ची पयसा घनीकृता % बभार वीतोच्चयबन्धम् अंशुकम् ॥ BhKir_8.51 ॥ निरञ्जने साचिविलोकितं दृशाव् $ अयावकं वेपथुर् ओष्ठपल्लवम् & नतभ्रुवो मण्डयदि स्म विग्रहे % बलिक्रिया cà7तिलकं तदास्पदम् ॥ BhKir_8.52 ॥ निमीलदाकेकरलोचचक्षुषां $ प्रियोपकण्ठं कृतगात्रवेपथुः & निमज्जतीनां श्वसितोद्धतस्तनः % श्रमो नु तासां मदनो नु पप्रथे ॥ BhKir_8.53 ॥ प्रियेण सिक्ता चरमं विपक्षतश् $ चुकोप काचिन् न तुतोष सान्त्वनैः & जनस्य रूढप्रणयस्य चेतसः % किम् अप्य् अमर्षो ऽनुनये भृशायते ॥ BhKir_8.54 ॥ इत्थं विहृत्य वनिताभिर् उदस्यमानं $ पीनस्तनोरुजघनस्थलशालिनीभिः & उत्सर्पितोर्मिचयलङ्घिततीरदेशम् % औत्सुक्य् अनुन्नम् इव वारि पुरः प्रतस्थे ॥ BhKir_8.55 ॥ तीरान्तराणि मिथुनानि रथाङ्गनाम्नां $ नीत्वा विलोलितसरोजवनश्रियस् ताः & संरेजिरे सुरसरिज्जलधौतहारास् % तारावितानतरला इव यामवत्यः ॥ BhKir_8.56 ॥ संक्रान्तचन्दनरसाहितवर्णभेदं $ विच्छिन्नभूषणमणिप्रकरांशुचित्रम् & बद्धोर्मि नाकवनितापरिभुक्तमुक्तं % सिन्धोर् बभार सलिलं शयनीयलक्ष्मीम् ॥ BhKir_8.57 ॥ वीक्ष्य रन्तुमनसः सुरनारीर् $ आत्तचित्रपरिधानविभूषाः & तत्प्रियार्थम् इव यातुम् अथा7स्तं % भानुमान् उपपयोधि ललम्बे ॥ BhKir_9.1 ॥ मध्यमोपलनिभे लसदंशाव् $ एकतश् च्युतिम् उपेयुषि भानौ & द्यौर् उवाह परिवृत्तिविलोलां % हारयष्टिम् इव वासरलक्ष्मीम् ॥ BhKir_9.2 ॥ अंशुपाणिभिर् अतीव पिपासुः $ पद्मजं मधु भृशं रसयित्वा & क्षीबताम् इव गतः क्षितिम् एष्यंल् % लोहितं वपुर् उवाह पतङ्गः ॥ BhKir_9.3 ॥ गम्यताम् उपगते नयनानां $ लोहितायाति सहस्रमरीचौ & आससाद विरहय्य धरित्रीं % चक्रवाकहृदयान्य् अभितापः ॥ BhKir_9.4 ॥ मुक्तमूललघुर् उज्झितपूर्वः $ पश्चिमे नभसि सम्भृतसान्द्रः & सामि मज्जति रवौ न विरेजे % खिन्नजिह्म इव रश्मिसमूहः ॥ BhKir_9.5 ॥ कान्तदूत्य इव कुङ्कुमताम्राः $ सायमण्डलम् अभि त्वरयन्त्यः & सादरं ददृशिरे वनिताभिः % सौधजालपतिता रविभासः ॥ BhKir_9.6 ॥ अग्रसानुषु नितान्तपिशङ्गैर् $ भूरुहान् मृदुकरैर् अवलम्ब्य & अस्तशैलगहनं नु विवस्वान् % आविवेश जलधिं नु महीं नु ॥ BhKir_9.7 ॥ आकुलश् चलपतत्रिकुलानाम् $ आरवैर् अनुदितौषसरागः & आययाव् अहरिदश्वविपाण्डुस् % तुल्यतां दिनमुखेन दिनान्तः ॥ BhKir_9.8 ॥ आस्थितः स्थगितवारिदपङ्क्त्या $ संध्यया गगनपश्चिमभागः & सोर्मिविद्रुमविन्तानविभासा % रञ्जितस्य जलधेः श्रियम् ऊहे ॥ BhKir_9.9 ॥ प्राञ्जलाव् अपि जने नतमूर्ध्नि $ प्रेम तत्प्रवणचेतसि हित्वा & संध्यया9नुविदधे विरमन्त्या % चापलेन सुजनेतरमैत्री ॥ BhKir_9.10 ॥ औषसातपभयाद् अपलीनं $ वासरच्छविविरामपटीयः & संनिपत्य शनकैर् इव निम्नाद् % अन्धकारम् उदवाप समानि ॥ BhKir_9.11 ॥ एकताम् इव गतस्य विवेकः $ कस्यचिन् न महतो ऽप्य् उपलेभे & भास्वता निदधिरे भुवनानाम् % आत्मनी7व पतितेन विशेषाः ॥ BhKir_9.12 ॥ इच्छतां सह वधूभिर् अभेदं $ यामिनीविरहिणां विहगानाम् & आपुर् एव मिथुनानि वियोगं % लङ्घ्यते न खलु कालनियोगः ॥ BhKir_9.13 ॥ यच्छति प्रतिमुखं दयितायै $ वाचम् अन्तिकगते ऽपि शकुन्तौ & नीयते स्म नतिम् उज्झितहर्षं % पङ्कजं मुखम् ivà7म्बुरुहिण्या ॥ BhKir_9.14 ॥ रञ्जिता नु विविधास् तरुशैला $ नामितं नु गगनं स्थगितं नु & पूरिता नु विषमेषु धरित्री % संहृता नु ककुभस् तिमिरेण ॥ BhKir_9.15 ॥ रात्रिरागमलिनानि विकासं $ पङ्कजानि रहयन्ति विहाय & स्पष्टतारकम् इयाय नभः श्रीर् % वस्तुम् इच्छति निरापदि सर्वः ॥ BhKir_9.16 ॥ व्यानशे शशधरेण विमुक्तः $ केतकीकुसुमकेसरपाण्डुः & चूर्णमुष्टिर् इव लम्भितकान्तिर् % वासवस्य दिशम् अंशुसमूहः ॥ BhKir_9.17 ॥ उज्झती शुचम् ivà8शु तमिस्राम् $ अन्तिकं व्रजति तारकराजे & दिक्प्रसादगुणमण्डनम् ऊहे % रश्मिहासविशदं मुखम् ऐन्द्री ॥ BhKir_9.18 ॥ नीलनीरजनिभे हिमगौरं $ शैलरुद्धवपुषः सितरश्मेः & खे रराज निपतत्करजालं % वारिधेः पयसि गाङ्गम् ivà7म्भः ॥ BhKir_9.19 ॥ द्यां निरुन्धद् अतिनीलघनाभं $ ध्वान्तम् उद्यतकरेण पुरस्तात् & क्षिप्यमाणम् असितेतरभासा % शम्भुने9व करिचर्म चकासे ॥ BhKir_9.20 ॥ अन्तिकान्तिकगतेन्दुविसृष्टे $ जिह्मतां जहति दीधितिजाले & निःसृतस् तिमिरभारनिरोधाद् % उच्छ्वसन्न् इव रराज दिगन्तः ॥ BhKir_9.21 ॥ लेखया विमलविद्रुमभासा $ संततं तिमिरम् इन्दुर् उदासे & दंष्ट्रया कनकटङ्कपिशङ्ग्या % मण्डलं भुव ivà8दिवराहः ॥ BhKir_9.22 ॥ दीपयन्न् अथ नभः किरणौघैः $ कुङ्कुमारुणपयोधरगौरः & हेमकुम्भ इव पूर्वपयोधेर् % उन्ममज्ज शनकैस् तुहिनांशुः ॥ BhKir_9.23 ॥ उद्गतेन्दुम् अविभिन्नतमिस्रां $ पश्यति स्म रजनीम् अवितृप्तः & व्यंशुकस्फुटमुखीम् अतिजिह्मां % व्रीडया नववधूम् इव लोकः ॥ BhKir_9.24 ॥ न प्रसादम् उचितं गमिता द्यैर् $ no7द्धृतं तिमिरम् अद्रिवनेभ्यः & दिङ्मुखेषु न च धाम विकीर्णं % भूषितै9व रजनी हिमभासा ॥ BhKir_9.25 ॥ मानिनीजनविलोचनपातान् $ उष्णबाष्पकलुषान् प्रतिगृह्णन् & मन्दमन्दम् उदितः प्रययौ खं % भीतभीत इव शीतमयूखः ॥ BhKir_9.26 ॥ श्लिष्यतः प्रियवधूर् उपकण्ठं $ तारकास् ततकरस्य हिमांशोः & उद्वमन्न् अभिरराज समन्ताद् % अङ्गराग इव लोहितरागः ॥ BhKir_9.27 ॥ प्रेरितः शशधरेण करौघः $ संहतान्य् अपि नुनोद तमांसि & क्षीरसिन्धुर् इव मन्दरभिन्नः % काननान्य् अविरलोच्चतरूणि ॥ BhKir_9.28 ॥ शारतां गमितया शशिपादैश् $ छायया विटपिनां प्रतिपेदे & न्यस्तशुक्लबलिचित्रतलाभिस् % तुल्यता वसतिवेश्ममहीभिः ॥ BhKir_9.29 ॥ आतपे धृतिमता सह वध्वा $ यामिनीविरहिणा विहगेन & सेहिरे न किरणा हिमरश्मेर् % दुःखिते मनसि सर्वम् असह्यम् ॥ BhKir_9.30 ॥ गन्धम् उद्धतरजःकणवाही $ विक्षिपन् विकसतां कुमुदानाम् & आदुधाव परिलीनविहङ्गा % यामिनीमरुद् अपां वनराजीः ॥ BhKir_9.31 ॥ संविधातुम् अभिषेकम् उदासे $ मन्मथस्य लसदंशुजलौघः & यामिनीवनितया ततचिह्नः % सोत्पलो रजतकुम्भ ive7न्दुः ॥ BhKir_9.32 ॥ ओजसा9पि खलु नूनम् अनूनं $ nà7सहायम् उपयाति जयश्रीः & यद् विभुः शशिमयूखसखः सन्न् % आददे विजयि चापम् अनङ्गः ॥ BhKir_9.33 ॥ सद्मनां विरचनाहितशोभैर् $ आगतप्रियकथैर् अपि दूत्यम् & संनिकृष्टरतिभिः सुरदारैर् % भूषितैर् अपि विभूषणम् ईषे ॥ BhKir_9.34 ॥ न स्रजो रुरुचिरे रमणीभ्यश् $ चन्दनानि विरहे मदिरा वा & साधनेषु हि रतेर् उपधत्ते % रम्यतां प्रियसमागम एव ॥ BhKir_9.35 ॥ प्रस्थिताभिर् अधिनाथनिवासं $ ध्वंसितप्रियसखीवचनाभिः & मानिनीभिर् अपहस्तितधैर्यः % सादयन्न् इव मदो ऽवललम्बे ॥ BhKir_9.36 ॥ कान्तवेश्म बहु संदिशतीभिर् $ यातम् एव रतये रमणीभिः & मन्मथेन परिलुप्तमतीनां % प्रायशः स्खलितम् अप्य् उपकारि ॥ BhKir_9.37 ॥ आशु कान्तम् अभिसारितवत्या $ योषितः पुलकरुद्धकपोलम् & निर्जिगाय मुखम् इन्दुम् अखण्डं % खण्डपत्रतिलकाकृति कान्त्या ॥ BhKir_9.38 ॥ उच्यतां स वचनीयम् अशेषं $ ne8श्वरे परुषता सखि साध्वी & आनयै7नम् अनुनीय कथं वा % विप्रियाणि जनयन्न् अनुनेयः ॥ BhKir_9.39 ॥ किं गतेन न हि युक्तम् उपैतुं $ कः प्रिये सुभगमानिनि मानः & योषिताम् इति कथासु समेतैः % कामिभिर् बहुरसा धृतिर् ऊहे ॥ BhKir_9.40 ॥ योषितः पुलकरोधि दधत्या $ घर्मवारि नवसंगमजन्म & कान्तवक्षसि बभूव पतन्त्या % मण्डनं लुलितमण्डनतै9व ॥ BhKir_9.41 ॥ शीधुपानविधुरासु निगृह्णन् $ मानम् आशु शिथिलीकृतलज्जः & संगतासु दयितैर् उपलेभे % कामिनीषु मदनो नु मदो नु ॥ BhKir_9.42 ॥ द्वारि चक्षुर् अधिपाणि कपोलौ $ कीवितं त्वयि कुतः कलहो ऽस्याः & कामिनाम् इति वचः पुनरुक्तं % प्रीतये नवनवत्वम् इयाय ॥ BhKir_9.43 ॥ साचि लोचनयुगं नमयन्ती $ रुन्धती दयितवक्षसि पातम् & सुभ्रुवो जनयति स्म विभूषां % संगताव् उपरराम च लज्जा ॥ BhKir_9.44 ॥ सव्यलीकम् अवधीरितखिन्नं $ प्रस्थितं सपदि कोपपदेन & योषितः सुहृद् इव स्म रुणद्धि % प्राणनाथम् अभिबाष्पनिपातः ॥ BhKir_9.45 ॥ शङ्किताय कृतबाष्पनिपाताम् $ ईर्ष्यया विमुखितां दयिताय & मानिनिम् अभिमुखाहितचित्तां % शंसति स्म घनरोमविभेदः ॥ BhKir_9.46 ॥ लोलदृष्टि वदनं दयितायाश् $ चुम्बति प्रियतमे रभसेन & व्रीडया सह विनीवि नितम्बाद् % अंशुकं शिथिलताम् उपपदे ॥ BhKir_9.47 ॥ ह्रीतय अगलितनीवि निरस्यन्न् $ अन्तरीयम् अवलम्बितकाञ्चि & मण्डलीकृतपृथुस्तनभारं % सस्वजे दयितया हृदयेशः ॥ BhKir_9.48 ॥ आदृता नखपदैः परिरम्भाश् $ चुम्बितानि घनदन्तनिपातैः & सौकुमार्यगुणसम्भृतकीर्तिर् % वाम एव सुरतेष्व् अपि कामः ॥ BhKir_9.49 ॥ पाणिपल्लवविधूननम् अन्तः $ सीत्कृतानि नयनार्धनिमेषाः & योषितां रहसि गद्गदवाचाम् % अस्त्रताम् उपययुर् मदनस्य ॥ BhKir_9.50 ॥ पातुम् आहितरतीन्य् अभिलेषुस् $ तर्षयन्त्य् अपुनरुक्तरसानि & सस्मितानि वदनानि वधूनां % सोत्पलानि च मधूनि युवानः ॥ BhKir_9.51 ॥ कान्तसंगमपराजितमन्यौ $ वारुणीरसनशान्तविवादे & मानिनीजन उपाहितसंधौ % संदधे धनुषि ne7षुम् अनङ्गः ॥ BhKir_9.52 ॥ कुप्यता8शु भवता8नतचित्ताः $ कोपितांश् च वरिवस्यत यूनः & इत्य् अनेक उपदेश इव स्म % स्वाद्यते युवतिभिर् मधुवारः ॥ BhKir_9.53 ॥ भर्तृभिः प्रणयसम्भ्रमदत्तां $ वारुणीम् अतिरसां रसयित्वा & ह्रीविमोहविरहाद् उपलेभे % पाटवं नु हृदयं नु वधूभिः ॥ BhKir_9.54 ॥ स्वादितः स्वयम् अथै7धितमानं $ लम्भितः प्रियतमैः सह पीतः & आसवः प्रतिपदं प्रमदानां % नैकरूपरसताम् इव भेजे ॥ BhKir_9.55 ॥ भ्रूविलाससुभगान् अनुकर्तुं $ विभ्रमान् इव वधूनयनानाम् & आददे मृदुविलोकपलाशैर् % उत्पलैश् चषकवीचिषु कम्पः ॥ BhKir_9.56 ॥ ओष्ठपल्लवविदंशरुचीनां $ हृद्यताम् उपययौ रमणानाम् & फुल्ललोचनविनीलसरोजैर् % अङ्गनास्यचषकैर् मधुवारः ॥ BhKir_9.57 ॥ प्राप्यते गुणवता9पि गुणानां $ व्यक्तम् आश्रयवशेन विशेषः & तत् तथा हि दयिताननदत्तं % व्यानशे मधु रसातिशयेन ॥ BhKir_9.58 ॥ वीक्ष्य रत्नचषकेष्व् अतिरिक्तां $ कान्तदन्तपदमण्डनलक्ष्मीम् & जज्ञिरे बहुमताः प्रमदानाम् % ओष्ठयावकनुदो मधुवाराः ॥ BhKir_9.59 ॥ लोचनाधरकृताहृतरागा $ वासिताननविशेषितगन्धा & वारुणी परगुणात्मगुणानां % व्यत्ययं विनिमयं नु वितेने ॥ BhKir_9.60 ॥ तुल्यरूपम् असितोत्पलम् अक्ष्णोः $ कर्णगं निरुपकारि विदित्वा & योषितः सुहृद् इव प्रविभेजे % लम्भितेक्षणरुचिर् मदरागः ॥ BhKir_9.61 ॥ क्षीणयावकरसो ऽप्य् अतिपानैः $ कान्तदन्तपदसम्भृतशोभः & आययाव् अतितराम् इव वध्वाः % सान्द्रताम् अधरपल्लवरागः ॥ BhKir_9.62 ॥ रागजान्तनयनेषु नितान्तं $ विद्रुमारुणकपोलतलेषु & सर्वगा9पि ददृशे वनितानां % दर्पणेष्व् इव मुखेषु मदश्रीः ॥ BhKir_9.63 ॥ बद्धकोपविकृतीर् अपि रामाश् $ चारुताभिमतताम् उपनिन्ये & वश्यतां मधुमदो दयितानाम् % आत्मवर्गहितम् इच्छति सर्वः ॥ BhKir_9.64 ॥ वाससां शिथिलताम् उपनाभि $ ह्रीनिरासम् अपदे कुपितानि & योषितां विदधती गुणपक्षे % निर्ममार्ज मदिरा वचनीयम् ॥ BhKir_9.65 ॥ भर्तृषू7पसखि निक्षिपतीनाम् $ आत्मनो मधुमदोद्यमितानाम् & व्रीडया विफलया वनितानां % न स्थितं न विगतं हृदयेषु ॥ BhKir_9.66 ॥ रुन्धती नयनवाक्यविकासं $ सादितो भयकरा परिरम्भे & व्रीडितस्य ललितं युवतीनां % क्षीबता बहुगुणैर् अनुजह्रे ॥ BhKir_9.67 ॥ योषिद् उद्धतमनोभवरागा $ मानवत्य् अपि ययौ दयिताङ्कम् & कारयत्य् अनिभृता गुणदोषे % वारुणी खलु रहस्यविभेदम् ॥ BhKir_9.68 ॥ आहिते नु मधुना मधुरत्वे $ चेष्टितस्य गमिते नु विकासम् & आबभौ नव ivo7द्धतरागः % कामिनीष्व् अवसरः कुसुमेषोः ॥ BhKir_9.69 ॥ मा गमन् मदविमूढधियो नः $ प्रोज्झ्य रन्तुम् इति शङ्कितनाथाः & योषितो न मदिरां भृशम् ईषुः % प्रेम पश्यति भयान्य् अपदे ऽपि ॥ BhKir_9.70 ॥ चित्तनिर्वृतिविधायि विविक्तं $ मन्मथो मधुमदः शशिभासः & संगमश् च दयितैः स्म नयन्ति % प्रेम काम् अपि भुवं प्रमदानाम् ॥ BhKir_9.71 ॥ धार्ष्ट्यलङ्घितयथोचितभूमौ $ निर्दयं विलुलितालकमाल्ये & मानिनीरतिविधौ कुसुमेषुर् % मत्तमत्त इव विभ्रमम् आप ॥ BhKir_9.72 ॥ शीधुपानविधुरेषु वधूनां $ विघ्नताम् उपगतेषु वपुःषु & ईहितं रतिरसाहितभावं % वीतलक्ष्यम् अपि कामिषु रेजे ॥ BhKir_9.73 ॥ अन्योन्यरक्तमनसाम् अथ बिभ्रतीनां $ चेतोभुवो हरिसखाप्सरसां निदेशम् & वैबोधिकध्वनिविभावितपश्चिमार्धा % सा संहृते9व परिवृत्तिम् इयाय रात्रिः ॥ BhKir_9.74 ॥ निद्राविनोदितनितान्तरतिक्लमानाम् $ आयामिमङ्गलनिनादविबोधितानाम् & रामासु भाविविरहाकुलितासु यूनां % तत्पूर्वताम् इव समादधिरे रतानि ॥ BhKir_9.75 ॥ कान्ताजनं सुरतखेदनिमीलिताक्षं $ संवाहितुं समुपयान् इव मन्दमन्दम् & हर्म्येषु माल्यमदिरापरिभोगगन्धान् % आविश्चकार रजनीपरिवृत्तिवायुः ॥ BhKir_9.76 ॥ आमोदवासितचलाधरपल्लवेषु $ निद्राकषायितविपाटललोचनेषु & व्यामृष्टपत्त्रतिलकेषु विलासिनीनां % शोभां बबन्ध वदनेषु मदावशेषः ॥ BhKir_9.77 ॥ गतवति नखलेखालक्ष्यताम् अङ्गरागे $ समददयितपीताताम्रबिम्बाधराणाम् & विरहविधुरम् इष्टा सत्सखी9वङ्गनानां % हृदयम् अवललम्बे रात्रिसम्भोगलक्ष्मीः ॥ BhKir_9.78 ॥ अथ परिमलजाम् अवाप्य लक्ष्मीम् $ अवयवदीपितमण्डनश्रियस् ताः & वसतिम् अभिविहाय रम्यहावाः % सुरपतिसूनुविलोभनाय जग्मुः ॥ BhKir_10.1 ॥ द्रुतपदम् अभियातुम् इच्छतीनां $ गमनपरिक्रमलाघवेन तासाम् & अवनिषु चरणैः पृथुस्तनीनाम् % अलघुनितम्बतया चिरं निषेदे ॥ BhKir_10.2 ॥ निहितसरसयावकैर् बभासे $ चरणतलैः कृतपद्धतिर् वधूनाम् & अविरलवितते9व शक्रगोपैर् % अरुणितनीलतृणोलपा धरित्री ॥ BhKir_10.3 ॥ ध्वनिर् अगविवरेषु नूपुराणां $ पृथुरशनागुणशिञ्जितानुयातः & प्रतिरवविततो वनानि चक्रे % मुखरसम् उत्सुकहंससारसानि ॥ BhKir_10.4 ॥ अवचयपरिभोगवन्ति हिंस्रैः $ सहचरितान्य् अमृगाणि काननानि & अभिदधुर् अभितो मुनिं वधूभ्यः % समुदितसाध्वसविक्लवं च चेतः ॥ BhKir_10.5 ॥ नृपतिमुनिपरिग्रहेण सा भूः $ सुरसचिवाप्सरसां जहार चेतः & उपहितपरमप्रभावधाम्नां % न हि जयिनां तपसाम् अलङ्घ्यम् अस्ति ॥ BhKir_10.6 ॥ सचकितम् इव विस्मयाकुलाभिः $ शुचिसिकतास्व् अतिमानुषाणि ताभिः & क्षितिषु ददृशिरे पदानि जिष्णोर् % उपहितकेतुर् अथा7ङ्गलाञ्छनानि ॥ BhKir_10.7 ॥ अतिशयितवनान्तरद्युतीनां $ फलकुसुमावचये ऽपि तद्विधानाम् & ऋतुर् इव तरुवीरुधां समृद्ध्या % युवतिजनैर् जगृहे मुनिप्रभावः ॥ BhKir_10.8 ॥ मृदितकिसलयः सुराङ्गनानां $ ससलिलवल्कलभारभुग्नशाखः & बहुमतिम् अधिकां ययाव् अशोकः % परिजनता9पि गुणाय सद्गुणानाम् ॥ BhKir_10.9 ॥ यमनियमकृशीकृतस्थिराङ्गः $ परिददृशे विधृतायुधः स ताभिः & अनुपमशमदीप्ततागरीयान् % कृतपदपङ्क्तिर् अथर्वणे9व वेदः ॥ BhKir_10.10 // शशधर इव लोचनाभिरामैर् $ गगनविसारिभिर् अंशुभिः परीतः & शिखरनिचयम् एकसानुसद्मा % सकलम् ivà7पि दधन् महीधरस्य ॥ BhKir_10.11 // सुरसरिति परं तपो ऽधिगच्छन् $ विधृतपिशङ्गबृहज्जटाकलापः & हविर् इव विततः शिखासमूहैः % समभिलषन्न् उपवेदि जातवेदाः ॥ BhKir_10.12 // सदृशम् अतनुम् आकृतेः प्रयत्नं $ तदनुगुणाम् अपरैः क्रियाम् अलङ्घ्याम् & दधद् अलघु तपः क्रियानुरूपं % विजयवतीं च तपःसमां समृद्धिम् ॥ BhKir_10.13 // चिरनियमकृशो ऽपि शैलसारः $ शमनिरतो ऽपि दुरासदः प्रकृत्या & ससचिव इव निर्जने ऽपि तिष्ठन् % मुनिर् अपि तुल्यरुचिस् त्रिलोकभर्तुः ॥ BhKir_10.14 // तनुम् अवजितलोकसारधाम्नीं $ त्रिभुवनगुप्तिसहां विलोकयन्त्यः & अवययुर् अमरस्त्रियो ऽस्य यत्नं % विजयफले विफलं तपोधिकारे ॥ BhKir_10.15 // मुनिदनुतनयान् विलोभ्य सद्यः $ प्रतनुबलान्य् अधितिष्ठतस् तपांसि & अलघुनि बहु मेनिरे च ताः स्वं % कुलिशभृता विहितं पदे नियोगम् ॥ BhKir_10.16 // अथ कृतकविलोभनं विधित्सौ $ युवतिजने हरिसूनुदर्शनेन & प्रसभम् अवततार चित्तजन्मा % हरति मनो मधुरा हि यौवनश्रीः ॥ BhKir_10.17 // सपदि हरिसखैर् वधूनिदेशाद् $ ध्वनितमनोरमवल्लकीमृदङ्गैः & युगपद् ऋतुगणस्य संनिधानं % वियति वने च यथायथं वितेने ॥ BhKir_10.18 // सजलजलधरं नभो विरेजे $ विवृतिम् इयाय रुचिस् तडिल्लतानाम् & व्यवहितरतिविग्रहैर् वितेने % जलगुरुभिः स्तनितैर् दिगन्तरेषु ॥ BhKir_10.19 // परिसुरपतिसूनुधाम सद्यः $ समुपदधन् मुकुलानि मालतीनाम् & विरलम् अपजहार बद्धबिन्दुः % सरजसताम् अवनेर् अपां निपातः ॥ BhKir_10.20 // प्रतिदिशम् अभिगच्छता9भिमृष्टः $ ककुभविकाससुगन्धिना9निलेन & नव इव विबभौ सचित्तजन्मा % गतधृतिर् आकुलितश् च जीवलोकः ॥ BhKir_10.21 // व्यथितम् अपि भृशं मनो हरन्ती $ परिणतजम्बुफलोपभोगहृष्टा & परभृतयुवतिः स्वनं वितेने % नवनवयोजितकण्ठरागरम्यम् ॥ BhKir_10.22 // अभिभवति मनः कदम्बवायौ $ मदमधुरे च शिखण्डिनां निनादे & जन इव न धृतेश् चचाल जिष्णुर् % न हि महतां सुकरः समाधिभङ्गः ॥ BhKir_10.23 // धृतबिसवलयावलिर् वहन्ती $ कुमुदवनैकदुकूलम् आत्तबाणा & शरदमलतले सरोजपाणौ % घनसमयेन वधूर् ivà8ललम्बे ॥ BhKir_10.24 // समदशिखिरुतानि हंसनादैः $ कुमुदवनानि कदम्बपुष्पवृष्ट्या & श्रियम् अतिशयिनीं समेत्य जग्मुर् % गुणमहतां महते गुणाय योगः ॥ BhKir_10.25 // सरजसम् अपहाय केतकीनां $ प्रसवम् उपान्तिकनीपरेणुकीर्णम् & प्रियमधुरसनानि षट्पदाली % मलिनयति स्म विनीलबन्धनानि ॥ BhKir_10.26 // मुकुलितम् अतिशय्य बन्धुजीवं $ धृतजलबिन्दुषु शाद्वलस्थलीषु & अविरलवपुषः सुरेन्द्रगोपा % विकचपलाशचयश्रियं समीयुः ॥ BhKir_10.27 // अविरलफलिनीवनप्रसूनः $ कुसुमितकुन्दसुगन्धिगन्धवाहः & गुणम् असमयजं चिराय लेभे % विरलतुषारकण्.अस् तुषारकालः ॥ BhKir_10.28 // निचयिनि लवलीलताविकासे $ जनयति लोध्रसमीरणे च हर्षम् & विकृतिम् उपययौ न पाण्डुसूनुश् % चलति नयान् न जिगीषतां हि चेतः ॥ BhKir_10.29 // कतिपयसहकारपुष्परम्यस् $ तनुतुहिनो ऽल्पविनिद्रसिन्दुवारः & सुरभिमुखहिमागमान्तशंसी % समुपययौ शिशिरः स्मरैकबन्धुः ॥ BhKir_10.30 // कुसुमनगवनान्य् उपैतुकामा $ किसलयिनीम् अवलम्ब्य चूतयष्टिम् & क्वणदलिकुलनूपुरा निरासे % नलिनवनेषु पदं वसन्तलक्ष्मीः ॥ BhKir_10.31 // विकसितकुसुमाधरं हसन्तीं $ कुरबकराजिवधूं विलोकयन्तम् & ददृशुर् इव सुराङ्गना निषण्णं % सशरम् अनङ्गम् अशोकपल्लवेषु ॥ BhKir_10.32 // मुहुर् अनुपतता विधूयमानं $ विरचितसंहति दक्षिणानिलेन & अलिकुलम् अलकाकृतिं प्रपेदे % नलिनमुखान्तविसर्पि पङ्कजिन्याः ॥ BhKir_10.33 // श्वसनचलितपल्लवाधरोष्ठे $ नवनिहितेर्ष्यम् ivà7वधूनयन्ती & मधुसुरभिणि षट्पदेन पुष्पे % मुख इव शाललतावधूश् चुचुम्बे ॥ BhKir_10.34 // प्रभवति न तदा परो विजेतुं $ भवति जितेन्द्रियता यद् आत्मरक्षा & अवजितभुवनस् तथा हि लेभे % सिततुरगे विजयं न पुष्पमासः ॥ BhKir_10.35 // कथम् इव तव संमतिर् भवित्री $ समम् ऋतुभिर् मुनिना9वधीरितस्य & इति विरचितमल्लिकाविकासः % स्मयत इव स्म मधुं निदाघकालः ॥ BhKir_10.36 // बलवद् अपि बलं मिथोविरोधि $ प्रभवति nai7व विपक्षनिर्जयाय & भुवनपरिभवी न यत् तदानीं % तम् ऋतुगणः क्षणम् उन्मनीचकार ॥ BhKir_10.37 // श्रुतिसुखम् उपवीणितं सहायैर् $ अविरललाञ्छनहारिणश् च कालाः & अविहितहरिसूनुविक्रियाणि % त्रिदशवधूषु मनोभवं वितेनुः ॥ BhKir_10.38 // न दलति निचये तथो9त्पलानां $ न च विषमच्छदगुच्छयूथिकासु & अभिरतुम् उपलेभिरे यथा0सां % हरितनयावयवेषु लोचनानि ॥ BhKir_10.39 // मुनिम् अभिमुखतां निनीषवो याः $ समुपययुः कमनीयतागुणेन & मदनम् उपदधे स एव तासां % दुरधिगमा हि गतिः प्रयोजनानाम् ॥ BhKir_10.40 // प्रकृतम् अनुससार nà7भिनेयं $ प्रविकसदङ्गुलि पाणिपल्लवं वा & प्रथमम् उपहितं विलासि चक्षुः % सिततुरगे न चचाल नर्तकीनाम् ॥ BhKir_10.41 // अभिनयमनसः सुराङ्गनाया $ निहितम् अलक्तकवर्तनाभिताम्रम् & चरणम् अभिपपात षट्पदाली % धुतनवलोहितपङ्कजाभिशङ्का ॥ BhKir_10.42 // अविरलम् अलसेषु नर्तकीनां $ द्रुतपरिषिक्तम् अलक्तकं पदेषु & सवपुषाम् इव चित्तरागम् ऊहुर् % नमितशिखानि कदम्बकेसराणि ॥ BhKir_10.43 // नृपसुतम् अभितः समन्मथायाः $ परिजनगात्रतिरोहिताङ्गयष्टेः & स्फुटम् अभिलषितं बभूव वध्वा % वदति हि संवृतिर् एव कामितानि ॥ BhKir_10.44 // अभिमुनि सहसा हृते परस्या $ घनमरुता जघनांशुकैकदेशे & चकितम् अवसनोरु सत्रपायाः % प्रतियुवतीर् अपि विस्मयं निनाय ॥ BhKir_10.45 // धृतबिसवलये निधाय पाणौ $ मुखम् अधिरूषितपाण्डुगण्डलेखम् & नृपसुतम् अपरा स्मराभितापाद् % अमधुमदालसलोचनं निदध्यौ ॥ BhKir_10.46 // सखि दयितम् ihà8नये7ति सा मां $ प्रहितवती कुसुमेषुणा9भितप्ता & हृदयम् अहृदया न नाम पूर्वं % भवदुपकण्ठम् उपागतं विवेद ॥ BhKir_10.47 // चिरम् अपि कलितान्य् अपारयन्त्या $ परिगदितुं परिशुष्यता मुखेन & गतघृण गमितानि सत्सखीनां % नयनयुगैः समम् आर्द्रतां मनांसि ॥ BhKir_10.48 // अचकमत सपल्लवां धरित्रीं $ मृदुसुरभिं विरहय्य पुष्पशय्याम् & भृशम् अरतिम् अवाप्य तत्र cà7स्यास् % तव सुखशीतम् उपैतुम् अङ्कम् इच्छा ॥ BhKir_10.49 // तद् अनघ तनुर् अस्तु सा सकामा $ व्रजति पुरा हि परासुतां त्वदर्थे & पुनर् अपि सुलभं तपो ऽनुरागी % युवतिजनः खलु nà8प्यते ऽनुरूपः ॥ BhKir_10.50 // जहिहि कठिनतां प्रयच्छ वाचं $ ननु करुणामृदु मानसं मुनीनाम् & उपगतम् अवधीरयन्त्य् अभव्याः % स निपुणम् एत्य कयाचिद् एवम् ऊचे ॥ BhKir_10.51 // सललितचलितत्रिकाभिरामाः $ शिरसिजसंयमनाकुलैकपाणिः & सुरपतितनये ऽपरा निरासे % मनसिजजैत्रशरं विलोचनार्धम् ॥ BhKir_10.52 // कुसुमितम् अवलम्ब्य चूतम् उच्चैस् $ तनुर् इभकुम्भपृथुस्तनानताङ्गी & तदभिमुखम् अनङ्गचापयष्टिर् % विसृतगुणे9व समुन्ननाम काचित् ॥ BhKir_10.53 // सरभसम् अवलम्ब्य नीलम् अन्या $ विगलितनीवि विलोलम् अन्तरीयम् & अभिपतितुमनाः ससाध्वसे9व % च्युतरशनागुणसंदिता9वतस्थे ॥ BhKir_10.54 // यदि मनसि शमः किम् अङ्ग चापं $ शठ विषयास् तव वल्लभा न मुक्तिः & भवतु दिशति nà7न्यकामिनीभ्यस् % तव हृदये हृदयेश्वरावकाशम् ॥ BhKir_10.55 // इति विषमितचक्षुषा9भिधाय $ स्फुरदधरोष्ठम् असूयया कयाचित् & अगणितगुरुमानलज्जया9सौ % स्वयम् उरसि श्रवणोत्पलेन जघ्ने ॥ BhKir_10.56 // सविनयम् अपरा9भिसृत्य साचि $ स्मितसुभगैकलसत्कपोललक्ष्मीः & श्रवणनियमितेन तं निदध्य % सकलम् ivà7सकलेन लोचनेन ॥ BhKir_10.57 // करुणम् अभिहितं त्रपा निरस्ता $ तदभिमुखं च विमुक्तम् अश्रु ताभिः & प्रकुपितम् अभिसारणे ऽनुनेतुं % प्रियम् इयती ह्य् अबलाजनस्य भूमिः ॥ BhKir_10.58 // असकलनयनेक्षितानि लज्जा $ गतम् अलसं परिपाण्डुता विषादः & इति विविधम् इयाय तासु भूषां % प्रभवति मण्डयितुं वधूर् अनङ्गः ॥ BhKir_10.59 // अलसपदमनोरमं प्रकृत्या $ जितकलहंसवधूगति प्रयातम् & स्थितम् उरुजघनस्थलातिभाराद् % उदितपरिश्रमजिह्मितेक्षणं वा ॥ BhKir_10.60 // भृशकुसुमशरेषुपातमोहाद् $ अनवसितार्थपदाकुलो ऽभिलापः & अधिकविततलोचनं वधूनाम् % अयुगपद् उन्नमितभ्रु वीक्षितं च ॥ BhKir_10.61 // रुचिकरम् अपि nà7र्थवद् बभूव $ स्तिमितसमाधिशुचौ पृथातनूजे & ज्वलयति महतां मनांस्य् अमर्षे % न हि लभते ऽवसरं सुखाभिलाषः ॥ BhKir_10.62 // स्वयं संराध्यै7वं शतमखम् अखण्डेन तपसा $ परोच्छित्त्या लभ्याम् अभिलषति लक्ष्मीं हरिसुते & मनोभिः सोद्वेगैः प्रणयविहतैध्वस्तरुचयः % सगन्धर्मा धाम त्रिदशवनिताः स्वं प्रतिययुः ॥ BhKir_10.63 // अथा8मर्षान् निसर्गाच् च $ जितेन्द्रियतया तया & आगजामा8श्रमं जिष्णोः % प्रतीतः पाकशासनः ॥ BhKir_11.1 ॥ मुनिरूपो ऽनुरूपेण $ सूनुना ददृशे पुरः & द्राघीयसा वयोतीतः % परिक्लान्तः किला7ध्वना ॥ BhKir_11.2 ॥ जटानां कीर्णया केशैः $ संहत्या परितः सितैः & पृक्तये9न्दुकरैर् अह्नः % पर्यन्त इव संध्यया ॥ BhKir_11.3 ॥ विशदभ्रूयुगच्छन्न- $ वलितापाङ्गलोचनः & प्रालेयावततिम्लान- % पलाशाब्ज इव ह्रदः ॥ BhKir_11.4 ॥ आसक्तभरनीकाशैर् $ अङ्गैः परिकृशैर् अपि & अद्यूनः सद्गृहिण्य् एव % प्रायो यष्ट्यावलम्बितः ॥ BhKir_11.5 ॥ गूढो ऽपि वपुषा राजन् $ धाम्ना लोकाभिभाविना & अंशुमान् इव तन्वभ्र- % पटलच्छन्नविग्रहः ॥ BhKir_11.6 ॥ जरतीम् अपि बिभ्राणस् $ तनुम् अप्राकृताकृतिः & चकारा7क्रान्तलक्ष्मीकः % ससाध्वसम् ivà8श्रयम् ॥ BhKir_11.7 ॥ अभितस् तं पृथासूनुः $ स्नेहेन परितस्तरे & अविज्ञाते ऽपि बन्धौ हि % बलात् प्रह्लादते मनः ॥ BhKir_11.8 ॥ आतिथेयीम् अथा8साद्य $ सुतादपचितिं हरिः & विश्रम्य विष्टरे नाम % व्याजहारे7ति भारतीम् ॥ BhKir_11.9 ॥ त्वया साधु समारम्भि $ नवे वयसि यत् तपः & ह्रियते विषयैः प्रायो % वर्षीयान् अपि मादृशः ॥ BhKir_11.10 // श्रेयसीं तव सम्प्राप्ता $ गुणसम्पदम् आकृतिः & सुलभा रम्यता लोके % दुर्लभं हि गुणार्जनम् ॥ BhKir_11.11 // शरदम्बुधरच्छाया $ गत्वर्यो यौवनश्रियः & आपातरम्या विषयाः % पर्यन्तपरितापिनः ॥ BhKir_11.12 // अन्तकः पर्यवस्थाता $ जन्मिनः संततापदः & इति त्याज्ये भवे भव्यो % मुक्ताव् उत्तिष्ठते मनः ॥ BhKir_11.13 // चित्तवान् असि कल्याणी $ यत् त्वां मतिर् उपस्थिता & विरुद्धः केवलं वेषः % संदेहयति मे मनः ॥ BhKir_11.14 // युयुत्सुने9व कवचं $ किम् आमुक्तम् इदं त्वया & तपस्विनो हि वसते % केवलाजिनवल्कले ॥ BhKir_11.15 // प्रपित्सोः किं च ते मुक्तिं $ निःस्पृहस्य कलेवरे & महेषुधी धनुर् भीमं % भूतानाम् अनभिद्रुहः ॥ BhKir_11.16 // भयंकरः प्राणभृतां $ मृत्योर् भुज ivà7परः & असिस् तव तपस्थस्य % न समर्थयते शमम् ॥ BhKir_11.17 // जयम् अत्रभवान् नूनम् $ अरातिष्व् अभिलाषुकः & क्रोधलक्ष्म क्षमावन्तः % kvà8युधं क्व तपोधनाः ॥ BhKir_11.18 // यः करोति वधोदर्का $ निःश्रेयसकरीः क्रियाः & ग्लानिदोषच्छिदः स्वच्छाः % स मूढः पङ्कयत्य् अपः ॥ BhKir_11.19 // मूलं दोषस्य हिंसादेर् $ अर्थकामौ स्म मा पुषः & तौ हि तत्त्वावबोधस्य % दुरुच्छेदाव् उपप्लवौ ॥ BhKir_11.20 // अभिद्रोहेण भूतानाम् $ अर्जयन् गत्वरीः श्रियः & उदन्वान् इव सिन्धूनाम् % आपदाम् एति पात्रताम् ॥ BhKir_11.21 // या गम्याः सत्सहायानां $ यासु खेदो भयं यतः & तासां किं यन् न दुःखाय % विपदाम् इव सम्पदाम् ॥ BhKir_11.22 // दुरासदान् अरीन् उग्रान् $ धृतेर् विश्वासजन्मनः & भोगान् भोगान् ivà7हेयान् % अध्यास्या8पन् न दुर्लभा ॥ BhKir_11.23 // nà7न्तरज्ञाः श्रियो जातु $ प्रियैर् आसां न भूयते & आसक्तास् तास्व् अमी मूढा % वामशीला हि जन्तवः ॥ BhKir_11.24 // को ऽपवादः स्तुतिपदे $ यद् अशीलेषु चञ्चलाः & साधुवृत्तान् अपि क्षुद्रा % विक्षिपन्त्य् एव सम्पदः ॥ BhKir_11.25 // कृतवान् अन्यदेहेषु $ कर्ता च विधुरं मनः & अप्रियैर् इव संयोगो % विप्रयोगः प्रियैः सह ॥ BhKir_11.26 // शून्यम् आकीर्णताम् एति $ तुल्यं व्यसनम् उत्सवैः & विप्रलम्भो ऽपि लाभाय % सति प्रियसमागमे ॥ BhKir_11.27 // तदा रम्याण्य् अरम्याणि $ प्रियाः शल्यं तदा9सवः & तदै9काकी सबन्धुः सन्न् % इष्टेन रहितो यदा ॥ BhKir_11.28 // युक्तः प्रमाद्यसि हिताद् $ अपेतः परितप्यसे & यदि ne7ष्टात्मनः पीडा % मा सञ्जि भवता जने ॥ BhKir_11.29 // जन्मिनो ऽस्य स्थितिं विद्वांल् $ लक्ष्मीम् इव चलाचलाम् & भवान् मा स्म वधीन् न्याय्यं % न्यायाधारा हि साधवः ॥ BhKir_11.30 // विजहीहि रणोत्साहं $ मा तपः साधि नीनशः & उच्छेदं जन्मनः कर्तुम् % एधि शान्तस् तपोधन ॥ BhKir_11.31 // जीयन्तां दुर्जया देहे $ रिपवश् चक्षुरादयः & जितेषु ननु लोको ऽयं % तेषु कृत्स्नस् त्वया जितः ॥ BhKir_11.32 // परवान् अर्थसंसिद्धौ $ नीचवृत्तिर् अपत्रपः & अविधेयेन्द्रियः पुंसां % गौर् इवै7तेइ विधेयताम् ॥ BhKir_11.33 // श्वस् त्वया सुखसंवित्तिः $ स्मरणीया9धुनातनी & इति स्वप्नोपमान् मत्वा % कामान् मा गास् तदङ्गताम् ॥ BhKir_11.34 // श्रद्धेया विप्रलब्धारः $ प्रिया विप्रियकारिणः & सुदुस्त्यजास् त्यजन्तो ऽपि % कामाः कष्टा हि शत्रवः ॥ BhKir_11.35 // विविक्ते ऽस्मिन् नगे भूयः $ प्लाविते जह्नुकन्यया & प्रत्यासीदति मुक्तिस् त्वां % पुरा मा भूर् उदायुधः ॥ BhKir_11.36 // व्याहृत्य मरुतां पत्याव् $ इति वाचम् अवस्थिते & वचः प्रश्रयगम्भीरम् % अथो7वाच कपिध्वजः ॥ BhKir_11.37 // प्रसादरम्यम् ओजस्वि $ गरीयो लाघवान्वितम् & साकाङ्क्षम् अनुपस्कारं % विष्वग्गति निराकुलम् ॥ BhKir_11.38 // न्यायनिर्णीतसारत्वान् $ निरपेक्षम् ivà8गमे & अप्रकम्प्यतया9न्येषाम् % आम्नायवचनोपमम् ॥ BhKir_11.39 // अलङ्घ्यत्वाज् जनैर् अन्यैः $ क्षुभितोदन्वदूर्जितम् & औदार्याद् अर्थसम्पत्तेः % शान्तं चित्तम् ऋषेर् इव ॥ BhKir_11.40 // इदम् ईदृग्गुणोपेतं $ लब्धावसरसाधनम् & व्याकुर्यात् कः प्रियं वाक्यं % यो वक्ता ne8दृगाशयः ॥ BhKir_11.41 // न ज्ञातं तात यत्नस्य $ पौर्वापर्यम् अमुष्य ते & शासितुं येन मां धर्मं % मुनिभिस् तुल्यम् इच्छसि ॥ BhKir_11.42 // अविज्ञातप्रबन्धस्य $ वचो वाचस्पतेर् इव & व्रजत्य् अफलताम् एव % नयद्रुह ive8हितम् ॥ BhKir_11.43 // श्रेयसो ऽप्य् अस्य ते तात $ वचसो nà7स्मि भाजनम् & नभसः स्फुटतारस्य % रात्रेर् इव विपर्ययः ॥ BhKir_11.44 // क्षत्रियस् तनयः पाण्डोर् $ अहं पार्थो धनंजयः & स्थितः प्रास्तस्य दायादैर् % भ्रातुर् ज्येष्ठस्य शासने ॥ BhKir_11.45 // कृष्णद्वैपायनादेशाद् $ बिभर्मि व्रतम् ईदृशम् & भृशम् आराधने यत्तः % स्वाराध्यस्य मरुत्वतः ॥ BhKir_11.46 // दुरक्षान् दीव्यता राज्ञा $ राज्यम् आत्मा वयं वधूः & नीतानि पणतां नूनम् % ईदृशी भवितव्यता ॥ BhKir_11.47 // तेना7नुजसहायेन $ द्रौपद्या च मया विना & भृशम् आयामियामासु % यामिनीष्व् अभितप्यते ॥ BhKir_11.48 // हृतोत्तरीयां प्रसभं $ सभायाम् आगतह्रियः & मर्मच्छिदा नो वचसा % निरतक्षन्न् अरातयः ॥ BhKir_11.49 // उपाधत्त सपत्नेषु $ कृष्णाया गुरुसंनिधौ & भावम् आनयने सत्याः % सत्यंकारम् ivà7न्तकः ॥ BhKir_11.50 // ताम् ऐक्षन्त क्षणं सभ्या $ दुःशासनपुरःसराम् & अभिसायार्कम् आवृत्तां % छायाम् इव महातरोः ॥ BhKir_11.51 // अयथार्थक्रियारम्भैः $ पतिभिः किं तवे8क्षितैः & अरुध्येताम् itã7và7स्या % नयने बाष्पवारिणे ॥ BhKir_11.52 // सोढवान् नो दशाम् अन्त्यां $ ज्यायान् एव गुणप्रियः & सुलभो हि द्विषां भङ्गो % दुर्लभा सत्स्व् अवाच्यता ॥ BhKir_11.53 // स्थित्यतिक्रान्तिभीरूणि $ स्वच्छान्य् आकुलितान्य् अपि & तोयानि तोयराशीनां % मनांसि च मनस्विनाम् ॥ BhKir_11.54 // धार्तराष्ट्रैः सह प्रीतिर् $ वैरम् अस्मास्व् असूयत & असन्मैत्री हि दोषाय % कूलच्छाये9व सेविता ॥ BhKir_11.55 // अपवादाद् अभीतस्य $ समस्य गुणदोषयोः & असद्वृत्तेर् अहोवृत्तं % दुर्विभावं विधेर् इव ॥ BhKir_11.56 // ध्वंसेत हृदयं सद्यः $ परिभूतस्य मे परैः & यद्य् अमर्षः प्रतीकारं % भुजालम्बं न लम्भयेत् ॥ BhKir_11.57 // अवधूया7रिभिर् नीता $ हरिणैस् तुल्यवृत्तिताम् & अन्योन्यस्या7पि जिह्रीमः % किं पुनः सहवासिनाम् ॥ BhKir_11.58 // शक्तिवैकल्यनम्रस्य $ निःसारत्वाल् लघीयसः & जन्मिनो मानहिनस्य % तृणस्य च समा गतिः ॥ BhKir_11.59 // अलङ्घ्यं तत् तद् उद्वीक्ष्य $ यद् यद् उच्चैर् महीभृताम् & प्रियतां ज्यायसीं मा गान् % महतां केन तुङ्गता ॥ BhKir_11.60 // तावद् आश्रीयते लक्ष्म्या $ तावद् अस्य स्थिरं यशः & पुरुषस् तावद् evà7सौ % यावन् मानान् न हीयते ॥ BhKir_11.61 // स पुमान् अर्थवज् जन्मा $ यस्य नाम्नि पुरःस्थिते & nà7न्याम् अङ्गुलिम् अभ्येति % संख्यायाम् उद्यताङ्गुलिः ॥ BhKir_11.62 // दुरासदवनज्यायान् $ गम्यस् तुङ्गो ऽपि भूधरः & न जहाति महौजस्कं % मानप्रांशुम् अलङ्घ्यता ॥ BhKir_11.63 // गुरून् कुर्वन्ति ते वंश्यान् $ अन्वर्था तैर् वसुंधरा & येषां यशांसि शुभ्राणि % ह्रेपयन्ती7न्दुमण्डलम् ॥ BhKir_11.64 // उदाहरणम् आशीःषु $ प्रथमे ते मनस्विनाम् & शुष्के ऽशनिर् ivà7मर्षो % यैर् अरातिषु पात्यते ॥ BhKir_11.65 // न सुखं प्रार्थये nà7र्थम् $ उदन्वद्वीचिचञ्चलम् & nà7नित्यताशनेस् त्रस्यन् % विविक्तं ब्रह्मणः पदम् ॥ BhKir_11.66 // प्रमार्ष्टुम् अयशःपङ्कम् $ इच्छेयं छद्मना कृतम् & वैधव्यतापिताराति- % वनितालोचनाम्बुभिः ॥ BhKir_11.67 // अपहस्ये ऽथवा सद्भिः $ प्रमादो và9स्तु मे धियः & अस्थानविहितायासः % कामं जिह्रेतु वा भवान् ॥ BhKir_11.68 // वंशलक्ष्मीम् अनुद्धृत्य $ समुच्छेदेन विद्विषाम् & निर्वाणम् अपि मन्ये ऽहम् % अन्तरायं जयश्रियः ॥ BhKir_11.69 // अजन्मा पुरुषस् तावद् $ गतासुस् तृणम् एव वा & यावन् ne7षुभिर् आदत्ते % विलुप्तम् अरिभिर् यशः ॥ BhKir_11.70 // अनिर्जयेन द्विषतां $ यस्या7मर्षः प्रशाम्यति & पुरुषोक्तिः कथं तस्मिन् % ब्रूहि त्वं हि तपोधन ॥ BhKir_11.71 // कृतं पुरुषशब्देन $ जातिमात्रावलम्बिना & यो ऽङ्गीकृतगुणैः श्लाघ्यः % सविस्मयम् उदाहृतः ॥ BhKir_11.72 // ग्रसमानम् इवौ8जांसि $ सदसा गौरवेरितम् & नाम यस्या7भिनन्दन्ति % द्विषो ऽपि स पुमान् पुमान् ॥ BhKir_11.73 // यथाप्रतिज्ञं द्विषतां $ युधि प्रतिचिकीर्षया & ममै7và7ध्येति नृपतिस् % तृष्यन्न् इव जलाञ्जलेः ॥ BhKir_11.74 // स वंशस्या7वदातस्य $ शशाङ्कस्ये7व लाञ्छनम् & कृच्छ्रेषु व्यर्थया यत्र % भूयते भर्तुर् आज्ञया ॥ BhKir_11.75 // कथं và0दीयताम् अर्वाङ् $ मुनिता धर्मरोधिनी & आश्रमानुक्रमः पूर्वैः % स्मर्यते न व्यतिक्रमः ॥ BhKir_11.76 // आसक्ता धूर् इयं रूढा $ जननी दूरगा च मे & तिरस्करोति स्वातन्त्र्यं % ज्यायांश् cà8चारवान् नृपः ॥ BhKir_11.77 // स्वधर्मम् अनुरुन्धन्ते $ nà7तिक्रमम् अरातिभिः & पलायन्ते कृतध्वंसा % nà8हवान् मानशालिनः ॥ BhKir_11.78 // विच्छिन्नाभ्रविलायं वा $ विलीये नगमूर्धनि & आराध्य वा सहस्राक्षम् % अयशःशल्यम् उद्धरे ॥ BhKir_11.79 // इत्य् उक्तवन्तं परिरभ्य दोर्भ्यां $ तनूजम् आविष्कृतदिव्यमूर्तिः & अघोपघातं मघवा विभूत्यै % भवोद्भवाराधनम् आदिदेश ॥ BhKir_11.80 // प्रीते पिनाकिनि मया सह लोकपालैर् $ लोकत्रये ऽपि विहिताप्रतिवार्यवीर्यः & लक्ष्मीं समुत्सुकयिता9सि भृशं परेषाम् % उच्चार्य वाचम् इति तेन तिरोबभूवे ॥ BhKir_11.81 // अथ वासवस्य वचनेन $ रुचिरवदनस् त्रिलोचनम् & क्लान्तिरहितम् अभिराधयितुं % विधिवत् तपांसि विदधे धनंजयः ॥ BhKir_12.1 ॥ अभिरश्मिमालि विमलस्य $ धृतजयधृतेर् अनाशुषः & तस्य भुवि बहुतिथास् तिथयः % प्रतिजग्मुर् एकचरणं निषीदतः ॥ BhKir_12.2 ॥ वपुरिन्द्रियोपतपनेषु $ सततम् असुखेषु पाण्डवः & व्याप नगपतिर् इव स्थिरतां % महतां हि धैर्यम् अविभाव्यवैभवम् ॥ BhKir_12.3 ॥ न पपात संनिहितपक्ति- $ सुरभिषु फलेषु मानसम् & तस्य शुचिनि शिशिरे च पयस्य् % अमृतायते हि सुतपः सुकर्मणाम् ॥ BhKir_12.4 ॥ न विसिस्मिये न विषसाद $ मुहुर् अलसतां नु cà8ददे & सत्त्वम् उरुधृति रजस्तमसी न % हतः स्म तस्य हतशक्तिपेलवे ॥ BhKir_12.5 ॥ तपसा कृशं वपुर् उवाह $ स विजितजगत्त्रयोदयम् & त्रासजननम् अपि तत्त्वविदां किम् % ivà7स्ति यन् न सुकरं मनस्विभिः ॥ BhKir_12.6 ॥ ज्वलतो ऽनलाद् अनुनिशीथम् $ अधिकरुचिर् अम्भसां निधेः & धैर्यगुणम् अवजयन् विजयी % ददृशे समुन्नततरः स शैलतः ॥ BhKir_12.7 ॥ जपतः सदा जपम् उपांशु $ वदनम् अभितो विसारिभिः & तस्य दशनकिरणैः शुशुभे % परिवेषभीषणम् ivà7र्कमण्डलम् ॥ BhKir_12.8 ॥ कवचं स बिभ्रद् उपवीत- $ पदनिहितसज्यकार्मुकः & शैलपतिर् इव महेन्द्रधनुः- % परिवीतभीमगहनो विदिद्युते ॥ BhKir_12.9 ॥ प्रविवेश गाम् इव कृशस्य $ नियमसवनाय गच्छतः & तस्य पदविनमितो हिमवान् % गुरुतां नयन्ति हि गुणा न संहतिः ॥ BhKir_12.10 // परिकीर्णम् उद्यतभुजस्य $ भुवनविवरे दुरासदम् & ज्योतिर् उपरि शिरसो विततं % जगृहे निजान् मुनिदिवौकसां पथः ॥ BhKir_12.11 // रजनीषु राजतनयस्य $ बहुलसमये ऽपि धामभिः & भिन्नतिमिरनिकरं न जहे % शशिरश्मिसंगमयुजा नभः श्रिया ॥ BhKir_12.12 // महता मयूखनिचयेन $ शमितरुचि जिष्णुजन्मना & ह्रीतम् इव नभसि वीतमले % न विराजते स्म वपुर् अंशुमालिनः ॥ BhKir_12.13 // तम् उदीरितारुणजटांशुम् $ अधिगुणशरासनं जनाः & रुद्रम् अनुदितललाटदृशं % ददृशुर् मिमन्थिषुम् ivà8सुरीः पुरीः ॥ BhKir_12.14 // मरुतां पतिः स्विद् अहिमांशुर् $ उत पृथुशिखः शिखी तपः & तप्तुम् असुकरम् उपक्रमते % न जनो ऽयम् इत्य् अवयये स तापसैः ॥ BhKir_12.15 // न ददाह भूरुहवनानि $ हरितनयधाम दूरगम् & न स्म नयति परिशोषम् अपः % सुसहं बभूव न च सिद्धतापसैः ॥ BhKir_12.16 // विनयं गुणा इव विवेकम् $ अपनयभिदं नया इव & न्यायम् अवधय ivà7शरणाः % शरणं ययुः शिवम् अथो महर्षयः ॥ BhKir_12.17 // परिवीतम् अंशुभिर् उदस्त- $ दिनकरमयूखमण्डलैः & शम्भुम् उपहतदृशः सहसा % न च ते निचायितुम् अभिप्रसेहिरे ॥ BhKir_12.18 // अथ भूतभव्यभवदीशम् $ अभिमुखयितुं कृतस्तवाः & तत्र महसि ददृशुः पुरुषं % कमनीयविग्रहम् अयुग्मलोचनम् ॥ BhKir_12.19 // ककुदे वृषस्य कृतबाहुम् $ अकृशपरिणाहशालिनि & स्पर्शसुखम् अनुभवन्तम् उमा- % कुचयुग्ममण्डल ivà8र्द्रचन्दने ॥ BhKir_12.20 // स्थितम् उन्नते तुहिनशैल- $ शिरसि भुवनातिवर्तिना & साद्रिजलधिजलवाहपथं % सदिगश्नुवानम् इव विश्वम् ओजसा ॥ BhKir_12.21 // अनुजानुमध्यमवसक्त- $ विततवपुषा महाहिना & लोकम् अखिलम् इव भूमिभृता % रवितेजसाम् अवधिना9धिवेष्टितम् ॥ BhKir_12.22 // परिणाहिना तुहिनराशि- $ विशदम् उपवीतसूत्रताम् & नीतम् उरगम् अनुरञ्जयता % शितिना गलेन विलसन्मरीचिना ॥ BhKir_12.23 // प्लुतमालतीसितकपाल- $ कमुदम् उपरुद्धमूर्धजम् & शेषम् इव सुरसरित्पयसां % शिरसा विसारि शशिधाम बिभ्रतम् ॥ BhKir_12.24 // मुनयस् ततो ऽभिमुखम् एत्य $ नयनविनिमेषनोदिताः & पाण्डुतनयतपसा जनितं % जगताम् अशर्म भृशम् आचचक्षिरे ॥ BhKir_12.25 // तरसइ9व को ऽपि भुवनैक- $ पुरुष पुरुषस् तपस्यति & ज्योतिरमलवपुषो ऽपि रवेर् % अभिभूय वृत्र इव भीमविग्रहः ॥ BhKir_12.26 // स धनुर्महेषुधि निभर्ति $ कवचम् असितम् उत्तमं जटाः & वल्कम् अजिनम् इति चित्रम् इदं % मुनिताविरोधि न च nà7स्य राजते ॥ BhKir_12.27 // चलने ऽवनिश् चलति तस्य $ करणनियमे सदिङ्मुखम् & स्तम्भम् अनुभवति शान्तमरुद्- % ग्रहतारकागणयुतं नभस्तलम् ॥ BhKir_12.28 // स तदोजसा विजितसारम् $ अमरदितिजोपसंहितम् & विश्वम् इदम् अपिदधाति पुरा % किम् ivà7स्ति यन् न तपसाम् अदुष्करम् ॥ BhKir_12.29 // विजिगीषते यदि जगन्ति $ युगपद् अथ संजिहीर्षति & प्राप्तुम् अभवम् अभिवाञ्छति वा % वयम् अस्य नो विषहितुं क्षमा रुचः ॥ BhKir_12.30 // किम् उपेक्षसे कथय नाथ $ न तव विदितं न किंचन & त्रातुम् अलम् अभयदा7र्हसि नस् % त्वयि मा स्म शासति भवत्पराभवः ॥ BhKir_12.31 // इति गां विधाय विरतेषु $ मुनिषु वचनं समाददे & भिन्नजलधिजलनादगुरु % ध्वनयन् दिशां विवरम् अन्धकान्तकः ॥ BhKir_12.32 // बदरीतपोवननिवास- $ निरतम् अवगात mà9न्यथा & धातुर् उदयनिधने जगतां % नरम् अंशम् आदिपुरुषस्य गां गतम् ॥ BhKir_12.33 // द्विषतः परासिसिषुर् एष $ सकलभुवनाभितापिनः & क्रान्तकुलिशकरवीर्यबलान् % मदुपासनं विहितवान् महत् तपः ॥ BhKir_12.34 // अयम् अच्युतश् च वचनेन $ सरसिरुहजन्मनः प्रजाः & पातुम् असुरनिधनेन विभू % भुवम् अभ्युपेत्य मनुजेषु तिष्ठतः ॥ BhKir_12.35 // सुरकृत्यम् एतद् अवगम्य $ निपुणम् इति मूकदानवः & हन्तुम् अभिपतति पाण्डुसुतं % त्वरया तद् अत्र सह गम्यतां मया ॥ BhKir_12.36 // विवरे ऽपि nai7नम् अनिगूढम् $ अभिभवितुम् एष पारयन् & पापनिरतिर् अविशङ्कितया % विजयं व्यवस्यति वराहमायया ॥ BhKir_12.37 // निहते विडम्बितकिरात- $ नृपतिवपुषा रिपौ मया & मुक्तनिशितविशिखः प्रसभं % मृगयाविवादम् अयम् आचरिष्यति ॥ BhKir_12.38 // तपसा निपीडितकृशस्य $ विरहितसहायसम्पदः & सत्त्वविहितम् अतुलं भुजयोर् % बलम् अस्य पश्यत मृधे ऽधिकुप्यतः ॥ BhKir_12.39 // इति तान् उदारम् अनुनीय $ विषमहरिचन्दनालिना & घर्मजनितपुलकेन लसद्- % गजमौक्तिकावलिगुणेन वक्षसा ॥ BhKir_12.40 // वदनेन पुष्पितलतान्त- $ नियमितविलम्बितमौलिना & बिभ्रद् अरुणनयनेन रुचं % शिखिपिच्छलाञ्छितकपोलभित्तिना ॥ BhKir_12.41 // बृहदुद्वहञ् जलदनादि $ धनुर् उपहितैकमार्गणम् & मेघनिचय इव संववृते % रुचिरः किरातपृतनापतिः शिवः ॥ BhKir_12.42 // अनुकूलम् अस्य च विचिन्त्य $ गणपतिभिर् आत्तविग्रहैः & शूलपरशुशरचापभृतैर् % महती वनेचरचमूर् विनिर्ममे ॥ BhKir_12.43 // विरचय्य काननविभागम् $ अनुगिरम् अथे8श्वराज्ञया & भीमनिनदपिहितोरुभुवः % परितो ऽपदिश्य मृगयां प्रतस्थिरे ॥ BhKir_12.44 // क्षुभिताभिनिःसृतविभिन्न- $ शकुनिमृगयूथनिःस्वनैः & पूर्णपृथुवनगुहाविवरः % सहसा भयाद् इव ररास भूधरः ॥ BhKir_12.45 // न विरोधिनी रुषम् इयाय $ पथि मृगविहङ्गसंहतिः & घ्नन्ति सहजम् अपि भूरिभियः % समम् आगताः सपदि वैरम् आपदः ॥ BhKir_12.46 // चमरीगणैर् गणबलस्य $ बलवति भये ऽप्य् उपस्थिते & वंशविततिषु विषक्तपृथु- % प्रियबालवालधिभिर् आददे धृतिः ॥ BhKir_12.47 // हरसैनिकाः प्रतिभये ऽपि $ गजमदसुगन्धिकेसरैः & स्वस्थम् अभिददृशिरे सहसा % प्रतिबोधजृम्भमुखैर् मृगाधिपैः ॥ BhKir_12.48 // बिभरांबभूवुर् अपवृत्त- $ जठरशफरीकुलाकुलाः & पङ्कविषमिततटाः सरितः % करिरुग्णचन्दनरसारुणं पयः ॥ BhKir_12.49 // महिषक्षतागुरुतमाल- $ नलदसुरभिः सदागतिः & व्यस्तशुकनिभशिलाकुसुमः % प्रणुदन् ववौ वनसदां परिश्रमम् ॥ BhKir_12.50 // मथिताम्भसो रयविकीर्ण- $ मृदितकदलीगवेधुकाः & क्लान्तजलरुहलताः सरसीर् % विदधे निदाघ इव सत्त्वसम्प्लवः ॥ BhKir_12.51 // इति चालयन्न् अचलसानु- $ वनगहनजान् उमापतिः & प्राप मुदितहरिणीदशन- % क्षतवीरुधं वसतिम् ऐन्द्रसूनवीम् ॥ BhKir_12.52 // स तम् आससाद घननीलम् $ अभिमुखम् उपस्थितं मुनेः & पित्रनिकषणविभिन्नभुवं % दनुजं दधानम् अथ सौकरं वपुः ॥ BhKir_12.53 // कच्छान्ते सुरसरितो निधाय सेनाम् $ अन्वतिः सकतिपयैः किरातवर्यैः & प्रच्छन्नस् तरुगहनैः सगुल्मजालैर् % लक्ष्मीवान् अनुपदम् अस्य सम्प्रतस्थे ॥ BhKir_12.54 // वपुषां परमेण भूधराणाम् $ अथ सम्भाव्यपराक्रमं विभेदे & मृगम् आशु विलोकयांचकार % स्थिरदंष्ट्रोग्रमुखं महेन्द्रसूनुः ॥ BhKir_13.1 ॥ स्फुटबद्धसटोन्नतिः स दूराद् $ अभिधावन्न् अवधीरितान्यकृत्यः & जयम् इच्छति तस्य जातशङ्के % मनसी7मं मुहुर् आददे वितर्कम् ॥ BhKir_13.2 ॥ घनपोत्रविदीर्णशालमूलो $ निबिडस्कन्धनिकाषरुग्णवप्रः & अयम् एकचरो ऽभिवर्तते मां % समराये7व समाजुहूषमाणः ॥ BhKir_13.3 ॥ इह वीतभयास् तपोनुभावाज् $ जहति व्यालमृगाः परेषु वृत्तिम् & मयि तां सुतराम् अयं विधत्ते % विकृतिः किं नु भवेद् इयं नु माया ॥ BhKir_13.4 ॥ अथवै9ष कृतज्ञये9व पूर्वं $ भृशम् आसेवितया रुषा न मुक्तः & अवधूय विरोधिनीः किम् आरान् % मृगजातीर् अभियाति मां जवेन ॥ BhKir_13.5 ॥ न मृगः खलु को ऽप्य् अयं जिघांसुः $ स्खलति ह्य् अत्र तथा भृशं मनो मे & विमलं कलुषीभवच् च चेतः % कथयत्य् एव हितैषिणं रिपुं वा ॥ BhKir_13.6 ॥ मुनिर् अस्मि निरागसः कुतो मे $ भयम् इत्य् एष न भूतये ऽभिमानः & परवृद्धिषु बद्धमत्सराणां % किम् इव ह्य् अस्ति दुरात्मनाम् अलङ्घ्यम् ॥ BhKir_13.7 ॥ दनुजः स्विद् अयं क्षपाचरो वा $ वनजे ne7ति बलं बद् अस्ति सत्त्वे & अभिभूय तथा हि मेघनीलः % सकलं कम्पयती7व शैलराजम् ॥ BhKir_13.8 ॥ अयम् एव मृगव्यसत्त्रकामः $ प्रहरिष्यन् मयि मायया शमस्थे & पृथुभिर् ध्वजिनीस्रवैर् अकार्षीच् % चकितोद्भ्रान्तमृगाणि काननानि ॥ BhKir_13.9 ॥ बहुशः कृतसत्कृतेर् विधातुं $ प्रियम् इच्छन्न् अथवा सुयोधनस्य & क्षुभितं वनगोचराभियोगाद् % गणम् आशिश्रियद् आकुलं तिरश्चाम् ॥ BhKir_13.10 // अवलीढसनाभिर् अश्वसेनः $ प्रसभं खाण्डवजातवेदसा वा & प्रतिकर्तुम् उपागतः समन्युः % कृतमन्युर् यदि वा वृकोदरेण ॥ BhKir_13.11 // बलशालितया यथा तथा वा $ धियम् उच्छेदपरामयं दधानः & नियमेन मया निबर्हणीयः % परमं लाभम् अरातिभङ्गम् आहुः ॥ BhKir_13.12 // कुरु तात तपांस्य् अमार्गदायी $ विजयाये7त्य् अलम् अन्वशान् मुनिर् माम् & बलिनश् च वधाद् ऋते ऽस्य शक्यं % व्रसंरक्षणम् अन्यथा न कर्तुम् ॥ BhKir_13.13 // इति तेन विचिन्त्य चापनाम $ प्रथमं पौरुषचिह्नम् आललम्बे & उपलब्धगुणः परस्य भेदे % सचिवः शुद्ध ivà8ददे च बाणः ॥ BhKir_13.14 // अनुभाववता गुरु स्थिरत्वाद् $ अविसंवादि धनुर् धनंजयेन & स्वबलव्यसने ऽपि पीड्यमानं % गुणवन् मित्रम् ivà8नतिं प्रपेदे ॥ BhKir_13.15 // प्रविकर्षनिनादभिन्नरन्ध्रः $ पदविष्टम्भनिपीडितस् तदानीम् & अधिरोहति गाण्डिवं महेषौ % सकलः संशयम् आरुरोह शैलः ॥ BhKir_13.16 // ददृशे ऽथ सविस्मयं शिवेन $ स्थिरपूर्णायतचापमण्डलस्थः & रचितस् तिसृणां पुरां विधातुं % वधम् आत्मे9व भयानकः परेषाम् ॥ BhKir_13.17 // विचकर्ष च संहितेषुर् उच्चैश् $ चरणास्कन्दननामिताचलेन्द्रः & धनुरायतभोगवासुकिज्या- % वदनग्रन्थिविमुक्तवह्नि शम्भुः ॥ BhKir_13.18 // स भवस्य भवक्षयैकहेतोः $ सितसप्तेश् च विधास्यतोः सहा7र्थम् & रिपुर् आप पराभवाय मध्यं % प्रकृतिप्रत्यययोर् ivà7नुबन्धः ॥ BhKir_13.19 // अथ दीपितवारिवाहवर्त्मा $ रववित्रासितवारणाद् अवार्यः & निपपात जवादिषु पिनाकान् % महतो ऽभ्राद् इव वैद्युतः कृशानुः ॥ BhKir_13.20 // व्रजतो ऽस्य बृहत् पतत्त्रजन्मा $ कृततार्क्ष्योपनिपातवेगशङ्कः & प्रतिनादमहान् महोरगाणां % हृदयश्रोत्रभिद् उत्पपात नादः ॥ BhKir_13.21 // नयनाद् इव शूलिनः प्रवृत्तैर् $ मनसो ऽप्य् आशुतरं यतः पिशङ्गैः & विदधे विलसत्तडिल्लताभैः % किरणैर् व्योमनि मार्गणस्य मार्गः ॥ BhKir_13.22 // अपयन् धनुषः शिवान्तिकस्थैर् $ विवरेसद्भिर् अभिख्यया जिहानः & युगपद् ददृशे विशन् वराहं % तदुपोढैश् च नभश्चरैः पृषत्कः ॥ BhKir_13.23 // स तमालनिभे रिपौ सुराणां $ घननीहार ivà7विषक्तवेगः & भयविप्लुतम् ईक्षितो नभःस्थैर् % जगतीं ग्राह ivà7पगां जगाहे ॥ BhKir_13.24 // सपदि प्रियरूपपर्वरेखः $ सितलोहाग्रनखः खम् आससाद & कुपितान्तकतर्जनाङ्गुलिश्रीर् % व्यथयन् प्राणभृतः कपिध्वजेषु ॥ BhKir_13.25 // परमास्त्रपरिग्रहोरुतेजः $ स्फुरदुल्काकृति विक्षिपन् वनेषु & स जवेन पतन् परःशतानां % पततां व्रात ivà8रवं वितेने ॥ BhKir_13.26 // अविभावितनिष्क्रमप्रयाणः $ शमितायाम ivà7तिरंहसा सः & सह पूर्वतरं नु चित्तवृत्तेर् % अपतित्वा नु चकार लक्ष्यभेदम् ॥ BhKir_13.27 // स वृषध्वजसायकावभिन्नं $ जयहेतुः प्रतिकायम् एषणीयम् & लघु साधयितुं शरः प्रसेहे % विधिने9và7र्थम् उदीरितं प्रयत्नः ॥ BhKir_13.28 // अविवेकवृथाश्रमाव् ivà7र्थं $ क्षयलोभाव् इव संश्रितानुरागम् & विजिगीषुम् ivà8नयप्रमादाव् % अवसादं विशिखौ विनिन्यतुस् तम् ॥ BhKir_13.29 // अथ दीर्घतमं तमः प्रवेक्ष्यन् $ सहसा रुग्ण्रयः स सम्भ्रमेण & निपतन्तम् ivo7ष्णरश्मिम् उर्व्यां % वलयीभूततरुं धरां च मेने ॥ BhKir_13.30 // स गतः क्षितिम् उष्णशोणितार्द्रः $ खुरदंष्ट्राग्रनिपातदारिताश्मा & असुभिः क्षणम् ईक्षितेन्द्रसूनिर् % विहितामर्षगुरुध्वनिर् निरासे ॥ BhKir_13.31 // स्फुटपौरुषम् आपपात पार्थस् $ तम् अथ प्राज्यशरः शरं जिघृक्षुः & न तथा कृतवेदिनां करिष्यन् % प्रियताम् एति यथा कृतावदानः ॥ BhKir_13.32 // उपकार ivà7सति प्रयुक्तः $ स्थितिम् अप्राप्य मृगे गतः प्रणाशम् & कृतशक्तिर् अवाङ्मुखो गुरुत्वाज् % जनितव्रीड ivà8त्मपौरुषेण ॥ BhKir_13.33 // स समुद्धरता विचिन्त्य तेन $ स्वरुचं कीर्तिम् ivo7त्तमां दधानः & अनुयुक्त इव स्ववार्तम् उच्चैः % परिरेभे नु भृशं विलोचनाभ्याम् ॥ BhKir_13.34 // तत्र कार्मुकभृतं महाभुजः $ पश्यति स्म सहसा वनेचरम् & संनिकाशयितुम् अग्रतः स्थितं % शासनं कुसुमचापविद्विषः ॥ BhKir_13.35 // स प्रयुज्य तनये महीपतेर् $ आत्मजातिसदृशीं किला8नतिम् & सान्त्वपूर्वम् अभिनीतिहेतुकं % वक्तुम् इत्थम् उपचक्रमे वचः ॥ BhKir_13.36 // शान्तता विनययोगि मानसं $ भूरिधाम विमलं तपः श्रुतम् & प्राह ते नु सदृशी दिवौकसाम् % अन्ववायम् अवदातम् आकृतिः ॥ BhKir_13.37 // दीपितस् त्वम् अनुभावसम्पदा $ गौरवेण लघयन् महीभृतः & राजसे मुनिर् apã7ह कारयन्न् % आधिपत्यम् इव शातमन्यवम् ॥ BhKir_13.38 // तापसो ऽपि विभुताम् उपेयिवान् $ आस्पदं त्वम् असि सर्वसम्पदाम् & दृश्यते हि भवतो विना जनैर् % अन्वितस्य सचिवैर् इव द्युतिः ॥ BhKir_13.39 // विस्मयः क इव वा जयश्रिया $ nai7व मुक्तिर् अपि ते दवीयसी & ईप्सितस्य न भवेद् उपाश्रयः % कस्य निर्जितरजस्तमोगुणः ॥ BhKir_13.40 // ह्रेपयन्न् अहिमतेजसं त्विषा $ स त्वम् इत्थम् उपपन्नपौरुषः & हर्तुम् अर्हसि वराहभेदिनं % nai7नम् अस्मदधिपस्य सायकम् ॥ BhKir_13.41 // स्मर्यते तनुभृतां सनातनं $ न्याय्यम् आचरितम् उत्तमैर् नृभिः & ध्वंसते यदि भवादृशस् ततः % कः प्रयातु वद तेन वर्त्मना ॥ BhKir_13.42 // आकुमारम् उपदेष्टुम् इच्छवः $ संनिवृत्तिम् अपथान् महापदः & योगशक्तिजितजन्ममृत्यवः % शीलयन्ति यतयः सुशीलताम् ॥ BhKir_13.43 // तिष्ठतां तपसि पुण्यम् आसजन् $ सम्पदो ऽनुगुणयन् सुखैषिणाम् & योगिनां परिणमन् विमुक्तये % केन nà7स्तु विनयः सतां प्रियः ॥ BhKir_13.44 // नूनम् अत्रभवतः शराकृतिं $ सर्वथा9यम् अनुयाति सायकः & सो ऽयम् इत्य् अनुपपन्नसंशयः % कारितस् त्वम् अपथे पदं यया ॥ BhKir_13.45 // अन्यदीयविशिखे न केवलं $ निःस्पृहस्य भवितव्यम् आहृते & निघ्नतः परनिबर्हितं मृगं % व्रीडितव्यम् अपि ते सचेतसः ॥ BhKir_13.46 // संततं निशमयन्त उत्सुका $ यैः प्रयान्ति मुदम् अस्य सूरयः & कीर्तितानि हसिते ऽपि तानि यं % व्रीडयन्ति चरितानि मानिनम् ॥ BhKir_13.47 // अन्यदोषम् इव सः स्वकं गुणं $ ख्यापयेत् कथम् अधृष्टताजडः & उच्यते स खलु कार्यवत्तया % धिग् विभिन्नबुधसेतुम् अर्थिताम् ॥ BhKir_13.48 // दुर्वचं तद् अथ मा स्म भून् मृगस् $ त्वाव् असौ यद् अकरिष्यद् ओजसा & nai7नम् आशु यदि वाहिनीपतिः % प्रत्यपत्स्यत शितेन पत्त्रिणा ॥ BhKir_13.49 // को न्व् इमं हरितुरङ्गम् आयुध- $ स्थेयसीं दधतम् अङ्गसंहतिम् & वेगवत्तरमृते चमूपतेर् % हन्तुम् अर्हति शरेण दंष्ट्रिणम् ॥ BhKir_13.50 // मित्रम् इष्टम् उपकारि संशये $ मेदिनीपतिर् अयं तथा च ते & तं विरोध्य भवता निरासि मा % सज्जनैकवसतिः कृतज्ञता ॥ BhKir_13.51 // लभ्यम् एकसुकृतेन दुर्लभा $ रक्षितारम् असुरक्ष्यभूतयः & स्वन्तम् अन्तविरसा जिगीषतां % मित्रलाभम् अनु लाभसम्पदः ॥ BhKir_13.52 // चञ्चलं वसु नितान्तम् उन्नता $ मेदिनीम् अपि हरन्त्य् अरातयः & भूधरस्थिरम् उपेयम् आगतं % mà9वमंस्त सुहृदं महीपतिम् ॥ BhKir_13.53 // जेतुम् एव भवता तपस्यते $ nà8युधानि दधते मुमुक्षवः & प्राप्स्यते च सकलं महीभृता % संगतेन तपसः फलं त्वया ॥ BhKir_13.54 // वाजिभूमिर् इभराजकाननं $ सन्ति रत्ननिचयाश् च भूरिशः & काञ्चनेन किम् ivà7स्य पत्त्रिणा % केवलं न सहते विलङ्घनम् ॥ BhKir_13.55 // सावलेपम् उपलिप्सते परैर् $ अभ्युपैति विकृतिं रजस्य् अपि & अर्थितस् तु न महान् समीहते % जीवितं किमु धनं धनायितुम् ॥ BhKir_13.56 // तत् तदीयविशिखातिसर्जनाद् $ अस्तु वां गुरु यदृच्छया0गतम् & राघवप्लवगराजयोर् इव % प्रेम युक्तम् इतरेतराश्रयम् ॥ BhKir_13.57 // nà7भियोक्तुम् अनृतं त्वम् इष्यते $ कस् तपस्विविशिखेषु cà8दरः & सन्ति भूभृति शरा हि नः परे % ये पराक्रमवसूनि वज्रिणः ॥ BhKir_13.58 // मार्गणैर् अथ तव प्रयोजनं $ नाथसे किमु पतिं न भूभृतः & त्वद्विधं सुहृदम् एत्य स अर्थिनं % किं न यच्छति विजित्य मेदिनीम् ॥ BhKir_13.59 // तेन सूरिर् उपकारिताधनः $ कर्तुम् इच्छति न याचितं वृथा & सीदताम् अनुभवन्न् ivà7र्थिनां % वेद यत् प्रणयभङ्गवेदनाम् ॥ BhKir_13.60 // शक्तिर् अर्थपतिषु स्वयंग्रहं $ प्रेम कारयति वा निरत्ययम् & कारणद्वयम् इदं निरस्यतः % प्रार्थनाधिकबले विपत्फला ॥ BhKir_13.61 // अस्त्रवेदम् अधिगम्य तत्त्वतः $ कस्य ce7ह भुजवीर्यशालिनः & जामदग्न्यम् अपहाय गीयते % तापसेषु चरितार्थम् आयुधम् ॥ BhKir_13.62 // अभ्यघानि मुनिचापलात् त्वया $ यन् मृगः क्षितिपतेः परिग्रहः & अक्षमिष्ट तद् अयं प्रमाद्यतां % संवृणोति खलु दोषम् अज्ञता ॥ BhKir_13.63 // जन्मवेषतपसां विरोधिनीं $ मा कृथाः पुनर् अमूम् अपक्रियाम् & आपद् एत्य् उभयलोकदूषणी % वर्तमानम् अपथे हि दुर्मतिम् ॥ BhKir_13.64 // यष्टुम् इच्छसि पितॄन् न साम्प्रतं $ संवृतो ऽर्चिचयिषुर् दिवौकसः & दातुम् एव पदवीम् अपि क्षमः % किं मृगे ऽङ्ग विशिखं न्यवीविशः ॥ BhKir_13.65 // सज्जनो ऽसि विजहीहि चापलं $ सर्वदा क इव वा सहिष्यते & वारिधीन् इव युगान्तवायवः % क्षोभयन्त्य् अनिभृता गुरून् अपि ॥ BhKir_13.66 // अस्त्रवेदविद् अयं महीपतिः $ पर्वतीय इति mà9वजीगणः & गोपितुं भुवम् इमां मरुत्वता % शैलवासम् अनुनीय लम्भितः ॥ BhKir_13.67 // तत् तितिक्षितम् इदं मया मुनेर् $ इत्य् अवोचत वचश् चमूपतिः & बाणम् अत्रभवते निजं दिशन्न् % आप्नुहि त्वम् अपि सर्वसम्पदः ॥ BhKir_13.68 // आत्मनीनम् उपतिष्ठते गुणाः $ सम्भवन्ति विरमन्ति cà8पदः & इत्य् अनेकफलभाजि मा स्म भूद् % अर्थिता कथम् ivà8र्यसंगमे ॥ BhKir_13.69 // दृश्यताम् अयम् अनोकहान्तरे $ तिग्महेतिपृतनाभिर् अन्वितः & साहिवीचिर् इव सिन्धुर् उद्धतो % भूपतिः समयसेतुवारितः ॥ BhKir_13.70 // सज्यं धनुर् वहति यो ऽहिपतिस्थवीयः $ stheyठjayan हरितुरङ्गमकेतुलक्ष्मीम् & अस्या7नुकूलय मतिं मतिमन्न् अनेन % सख्या सुखं समभियास्यसि चिन्तितानि ॥ BhKir_13.71 // ततः किरातस्य वचोभिर् उद्धतैः $ पराहतः शैल ivà7र्णवाम्बुभिः & जहौ न धैर्यं कुपितो ऽपि पाण्डवः % सुदुर्ग्रहान्तःकरणा हि साधवः ॥ BhKir_14.1 ॥ सलेशम् उल्लिङ्गितशात्रवेङ्गितः $ कृती गिरां विस्तरतत्त्वसंग्रहे & अयं प्रमाणीकृतकालसाधनः % प्रशान्तसंरम्भ ivà8ददे वचः ॥ BhKir_14.2 ॥ विविक्तवर्णाभरणा सुखश्रुतिः $ प्रसादयन्ती हृदयान्य् अपि द्विषाम् & प्रवर्तते nà7कृतपुण्यकर्मणां % प्रसन्नगम्भीरपदा सरस्वती ॥ BhKir_14.3 ॥ भवन्ति ते सभ्यतमा विपश्चितां $ मनोगतं वाचि निवेशयन्ति ये & नयन्ति तेष्व् अप्य् उपपन्ननैपुणा % गम्भीरम् अर्थं कतिचित् प्रकाशताम् ॥ BhKir_14.4 ॥ स्तुवन्ति गुर्वीम् अभिधेयसम्पदं $ विशुद्धिमुक्तेर् अपरे विपश्चितः & इति स्थितायां प्रतिपूरुषं रुचौ % सुदुर्लभाः सर्वमनोरमा गिरः ॥ BhKir_14.5 ॥ समस्य सम्पादयता गुणैर् इमां $ त्वया समारोपितभार भारतीम् & प्रगल्भम् आत्मा धुरि धुर्य वाग्मिनां % वनचरेणा7पि सता9धिरोपितः ॥ BhKir_14.6 ॥ प्रयुज्य सामाचरितं विलोभनं $ भयं विभेदाय धियः प्रदर्शितम् & तथा9भियुक्तं च शिलीमुखार्थिना % यथे9तरन् न्याय्यम् ivà7वभासते ॥ BhKir_14.7 ॥ विरोधि सिद्धेर् इति कर्तुम् उद्यतः $ स वारितः किं भवता न भूपतिः & हिते नियोज्यः खलु भूतिम् इच्छता % सहा7र्थनाशेन नृपो ऽनुजीविना ॥ BhKir_14.8 ॥ ध्रुवं प्रणाशः प्रहितस्य पत्त्रिणः $ शिलोच्चये तस्य विमार्गणं नयः & न युक्तम् अत्रा8र्यजनातिलङ्घनं % दिशत्य् अपायं हि सताम् अतिक्रमः ॥ BhKir_14.9 ॥ अतीतसंख्या विहिता ममा7ग्निना $ शिलामुखाः खाण्डवम् अत्तुम् इच्छता & अनादृतस्या7मरसायकेष्व् अपि % स्थिता कथं शैलजनाशुगे धृतिः ॥ BhKir_14.10 // यदि प्रमाणीकृतम् आर्यचेष्टितं $ किम् इत्य् अदोषेण तिरस्कृता वयम् & अयातपूर्वा परिवादगोचरं % सतां हि वाणी गुणम् एव भाषते ॥ BhKir_14.11 // गुणापवादेन तदन्यरोपणाद् $ भृशाधिरूढस्य समञ्जसं जनम् & द्विधे9व कृत्वा हृदयं निगूहतः % स्फुरद् असाधोर् विवृणोति वागसिः ॥ BhKir_14.12 // वनाश्रयाः कस्य मृगाः परिग्रहाः $ शृणाति यस् तान् प्रसभेन तस्य ते & प्रहीयताम् अत्र नृपेण मानिता % न मानिता cà7स्ति भवन्ति च श्रियः ॥ BhKir_14.13 // न वर्त्म कस्मैचिद् अपि प्रदीयताम् $ इति व्रतं मे विहितं महर्षिणा & जिघांसुर् अस्मान् निहतो मया मृगो % व्रताभिरक्षा हि सताम् अलंक्रिया ॥ BhKir_14.14 // मृगान् विनिघ्नन् मृगयुः स्वहेतुना $ कृतोपकारः कथम् इच्छतां तपः & कृपे9ति चेद् अस्तु मृगः क्षतः क्षणाद् % अनेन पूर्वं न मये9ति का गतिः ॥ BhKir_14.15 // अनायुधे सत्त्वजिघांसिते मुनौ $ कृपे9ति वृत्तिर् महताम् अकृत्रिमा & शरासनं बिभ्रति सज्यसायकं % कृतानुकम्पः स कथं प्रतीयते ॥ BhKir_14.16 // अथो शरस् तेन मदर्थम् उज्झितः $ फलं च तस्य प्रतिकायसाधनम् & अविक्षते तत्र मया0त्मसात्कृते % कृतार्थता नन्व् अधिका चमूपतेः ॥ BhKir_14.17 // यद् आत्थ कामं भवता स याच्यताम् $ इति क्षमं nai7तद् अनल्पचेतसाम् & कथं प्रसह्या8हरणैषिणां प्रियः % परावनत्या मलिनीकृताः श्रियः ॥ BhKir_14.18 // अभूतम् आसज्य विरुद्धम् ईहितं $ बलाद् अलभ्यं तव लिप्सते नृपः & विजानतो ऽपि ह्य् अनयस्य रौद्रतां % भवत्य् अपाये परिमोहिनी मतिः ॥ BhKir_14.19 // असिः शरा वर्म धनुश् च no7च्चकैर् $ विविच्य किं प्रार्थितम् ईश्वरेण ते & अथा7स्ति शक्तिः कृतम् एव याच्ञया % न दूषितः शक्तिमतां स्वयंग्रहः ॥ BhKir_14.20 // सखा स युक्तः कथितः कथं त्वया $ यदृच्छया0सूयति यस् तपस्यते & गुणार्जनोच्छ्रायविरुद्धबुद्धयः % प्रकृत्यमित्रा हि सताम् असाधवः ॥ BhKir_14.21 // वयं क्व वर्णाश्रमरक्षणोचिताः $ क्व जातिहीना मृगजीवितच्छिदः & सहा7पकृष्टैर् महतां न संगतं % भवन्ति गोमायुसखा न दन्तिनः ॥ BhKir_14.22 // परो ऽवजानाति यद् अज्ञताजडस् $ तद् उन्नतानां न विहन्ति धीरताम् & समानवीर्यान्वयपौरुषेषु यः % करोत्य् अतिक्रान्तिम् असौ तिरस्क्रिया ॥ BhKir_14.23 // यदा विगृह्णाति हतं तदा यशः $ करोति मैत्रीम् अथ दूषिता गुणाः & स्थितिं समीक्ष्यो7भयथा परीक्षकः % करोत्य् अवज्ञोपहतं पृथग्जनम् ॥ BhKir_14.24 // मया मृगान् हन्तुर् अनेन हेतुना $ विरुद्धम् आक्षेपवचस् तितिक्षितम् & शरार्थम् एष्यत्य् अथ लप्स्यते गतिं % शिरोमणिं दृष्टिविषाज् जिघृक्षतः ॥ BhKir_14.25 // itã8रिताकूतम् अनीलवाजिनं $ जयाय दूतः प्रतितर्ज्य तेजसा & ययौ समीपं ध्वजिनीम् उपेयुषः % प्रसन्नरूपस्य विरूपचक्षुषः ॥ BhKir_14.26 // ततो ऽपवादेन पताकिनीपतेश् $ चचाल निर्ह्रादवती महाचमूः & युगान्तवाताभिहते9व कुर्वती % निनादम् अम्भोनिधिवीचिसंहतिः ॥ BhKir_14.27 // रणाय जैत्रः प्रदिशन्न् इव त्वरां $ तरङ्गितालम्बितकेतुसंततिः & पुरो बलानां सघनाम्बुशीकरः % शनैः प्रतस्थे सुरभिः समीरणः ॥ BhKir_14.28 // जयारवक्ष्वेडितनादमूर्छितः $ शरासनज्यातलवारणध्वनिः & असम्भवन्भूधरराजकुक्षिषु % प्रकम्पयन् गाम् अवतस्तरे दिशः ॥ BhKir_14.29 // निशातरौद्रेषु विकासतां गतैः $ प्रदीपयद्भिः ककुभाम् ivà7न्तरम् & वनेसदां हेतिषु भिन्नविग्रहैर् % विपुस्फुरे रश्मिमतो मरीचिभिः ॥ BhKir_14.30 // उदूढवक्षःस्थगितैकदिङ्मुखो $ विकृष्टविस्फारितचापमण्डलः & वितत्य पक्षद्वयम् आयतं बभौ % विभुर् गुणानाम् उपरी7व मध्यगः ॥ BhKir_14.31 // सुगेषु दुर्गेषु च तुल्यविक्रमैर् $ जवाद् अहंपूर्विकया यियासुभिः & गणैर् अविच्छेदनिरुद्धम् आबभौ % वनं निरुच्छ्वासम् ivà8कुलाकुलम् ॥ BhKir_14.32 // तिरोहितश्वभ्रनिकुञ्चरोधसः $ समश्नुवानाः सहसा9तिरिक्तताम् & किरातसैन्यैर् अपिधाय रेचिता % भुवः क्षणं निम्नतये9व भेजिरे ॥ BhKir_14.33 // पृथूरुपर्यस्तबृहल्लताततिर् $ जवानिलाघूर्णितशालचन्दना & गणाधिपानां परितः प्रसारिणी % वनान्य् अवाञ्ची7व चकार संहतिः ॥ BhKir_14.34 // ततः सदर्पं प्रतनुं तपस्यया $ मदस्रुतिक्षामम् इवै7कवारणम् & परिज्वलन्तं निधनाय भूभृतां % दहन्तम् आशा इव जातवेदसम् ॥ BhKir_14.35 // अनादरोपात्तधृतैकसायकं $ जये ऽनुकूले सुहृदी7व सस्पृहम् & शनैर् अपूर्णप्रतिकारपेलवे % निवेशयन्तं नयने बलोदधौ ॥ BhKir_14.36 // निषण्णम् आपत्प्रतिकारकारणे $ शरासने धैर्य ivà7नपायिनि & अलङ्घनीयं प्रकृताव् अपि स्थितं % निवातनिष्कम्पम् ivà8पगापतिम् ॥ BhKir_14.37 // उपेयुषीं बिभ्रतम् अन्तकद्युतिं $ वधाद् अदूरे पतितस्य दंष्ट्रिणः & पुरः समावेशितसत्पशुं द्विजैः % पतिं पशूनाम् इव हूतम् अध्वरे ॥ BhKir_14.38 // निजेन नीतं विजितान्यगौरवं $ गभीरतां धैर्यगुणेन भूयसा & वनोदयेने7व घनोरुवीरुधा % समन्धकारीकृतम् उत्तमाचलम् ॥ BhKir_14.39 // महर्षभस्कन्धम् अनूनकंधरं $ बृहच्छिलावप्रघनेन वक्षसा & समुज्जिहीर्षुं जगतीं महाभरां % महावराहं महतो ऽर्णवाद् इव ॥ BhKir_14.40 // हरिन्मणिश्यामम् उदग्रविग्रहं $ प्रकाशमानं परिभूय देहिनः & मनुष्यभावे पुरुषं पुरातनं % स्थितं जलादर्श ivà7ंशुमालिनम् ॥ BhKir_14.41 // गुरुक्रियारम्भफलैर् अलंकृतं $ गतिं प्रतापस्य जगत्प्रमाथिनः & गणाः समासेदुर् अनीलवाजिनं % तपात्यये तोयघना घना इव ॥ BhKir_14.42 // यथास्वम् आशंसितविक्रमाः पुरा $ मुनिप्रभावक्षततेजसः परे & ययुः क्षणाद् अप्रतिपत्तिमूढतां % महानुभावः प्रतिहन्ति पौरुषम् ॥ BhKir_14.43 // ततः प्रजह्रे समम् एव तत्र तैर् $ अपेक्षितान्योन्यबलोपपत्तिभिः & महोदयानाम् अपि संघवृत्तितां % सहायसाध्याः प्रदिशन्ति सिद्धयः ॥ BhKir_14.44 // किरातसैन्याद् उरुचापनोदिताः $ समं समुत्पेतुर् उपात्तरंहसः & महावनाद् उन्मनसः खगा इव % प्रवृत्तपत्त्रध्वनयः शिलीमुखाः ॥ BhKir_14.45 // गभीररन्ध्रेषु भृशं महीभृतः $ प्रतिस्वनैर् उन्नमितेन सानुषु & धनुर्निनादेन जवाद् उपेयुषा % विभिद्यमाना इव दध्वनुर् दिशः ॥ BhKir_14.46 // विधूनयन्ती गहनानि भूरुहां $ तिरोहितोपान्तनभोदिगन्तरा & महीयसी वृष्टिर् ivà7निलेरिता % रवं वितेने गणमार्गणावलिः ॥ BhKir_14.47 // त्रयीम् ऋतूनाम् अनिलाशिनः सतः $ प्रयाति पोषं वपुषि प्रहृष्यतः & रणाय जिष्णोर् विदुषे9व सत्वरं % घनत्वम् ईये शिथिलेन वर्मणा ॥ BhKir_14.48 // पतत्सु शस्त्रेषु वितत्य रोदसी $ समन्ततस् तस्य धनुर् दुधूषतः & सरोषम् उल्के9व पपात भीषणा % बलेषु दृष्टिर् विनिपातशंसिनी ॥ BhKir_14.49 // दिशः समूहन्न् इव विक्षिपन्न् इव $ प्रभां रवेर् आकुलयन्न् ivà7निलम् & मुनिश् चचाल क्षयकालदारुणः % क्षितिं सशैलां चलयन्न् ive7षुभिः ॥ BhKir_14.50 // विमुक्तम् आशंसितशत्रुनिर्जयैर् $ अनेकम् एकावसरं वनेचरैः & स निर्जघाना8युधम् अन्तरा शरैः % क्रियाफलं काल ivà7तिपातितः ॥ BhKir_14.51 // गतैः परेषाम् अविभावनीयतां $ निवारयद्भिर् विपदं विदूरगैः & भृशं बभूवो7पचितो बृहत्फलैः % शरैर् उपायैर् इव पाण्डुनन्दनः ॥ BhKir_14.52 // दिवः पृथिव्याः ककुभां नु मण्डलात् $ पतन्ति बिम्बाद् उत तिग्मतेजसः & सकृद् विकृष्टाद् अथ कार्मुकान् मुनेः % शराः शरीराद् इति ते ऽभिमेनिरे ॥ BhKir_14.53 // गणाधिपानाम् अविधाय निर्गतैः $ परासुतां मर्मविदारणैर् अपि & जवाद् अतीये हिमवान् अधोमुखैः % कृतापराधैर् इव तस्य पत्त्रिभिः ॥ BhKir_14.54 // द्विषां क्षतीर् याः प्रथमे शिलामुखा $ विभिद्य देहावरणानि चक्रिरे & न तासु पेते विशिखैः पुनर् मुनेर् % अरुंतुदत्वं महतां ह्य् अगोचरः ॥ BhKir_14.55 // समुज्झिता यावदराति निर्यती $ सहै9व चापान् मुनिबाणसंहतिः & प्रभा हिमांशोर् इव पङ्कजावलिं % निनाय संकोचम् उमापतेश् चमूम् ॥ BhKir_14.56 // अजिह्मम् ओजिष्ठम् अमोघम् अक्लमं $ क्रियासु बह्वीषु पृथङ् नियोजितम् & प्रसेहिरे सादयितुं न सादिताः % शरौघम् उत्साहम् ivà7स्य विद्विषः ॥ BhKir_14.57 // शिवध्वजिन्यः प्रतियोधम् अग्रतः $ स्फुरन्तम् उगेषुमयूखमालिनम् & तम् एकदेशस्थम् अनेकदेशगा % निदध्युर् अर्कं युगपत् प्रजा इव ॥ BhKir_14.58 // मुनेः शरौघेण तदुग्ररंहसा $ बलं प्रकोपाद् इव विष्वग् आयता & विधूनितं भ्रान्तिम् इयाय सङ्गिनीं % महानिलेने7व निदाघजं रजः ॥ BhKir_14.59 // तपोबलेनै7ष विधाय भूयसीस् $ तनूर् अदृश्याः स्विद् इषून् निरस्यति & अमुष्य मायाविहतं निहन्ति नः % प्रतीपम् आगत्य किम् उ स्वम् आयुधम् ॥ BhKir_14.60 // हृता गुणैर् अस्य भयेन वा मुनेस् $ तिरोहिताः स्वित् प्रहरन्ति देवताः & कथं न्व् अमी संततम् अस्य सायका % भवन्त्य् अनेके जलधेर् ivo8र्मयः ॥ BhKir_14.61 // जयेन कच्चिद् विरमेद् अयं रणाद् $ भवेद् अपि स्वस्ति चराचराय वा & तताप कीर्णा नृपसूनुमार्गणैर् % इति प्रतर्काकुलिता पताकिनी ॥ BhKir_14.62 // अमर्षिणा कृत्यम् इव क्षमाश्रयं $ मदोद्धतेने7व हितं प्रियं वचः & बलीयसा तद् विधिने9व पौरुषं % बलं निरस्तं न रराज जिष्णुना ॥ BhKir_14.63 // प्रतिदिशं प्लवगाधिपलक्ष्मणा $ विशिखसंहतितापितमूर्तिभिः & रविकरग्लपितैर् इव वारिभिः % शिवबलैः परिमण्डलता दधे ॥ BhKir_14.64 // प्रविततशरजालच्छन्नविश्वान्तराले $ विधुवति धनुर् आविर् मण्डलं पाण्डुसूनौ & कथम् अपि जयलक्ष्मीर् भूतभूता विहातुं % विषमनयनसेनापक्षपातं विषेहे ॥ BhKir_14.65 // अथ भूतानि वार्त्रघ्न- $ शरेभ्यस् तत्र तत्रसुः & भेजे दिशः परित्यक्त- % महेष्वासा च सा चमूः ॥ BhKir_15.1 ॥ अपश्यद्भिर् ive8शानं $ रणान् निववृते गणैः & मुह्यती7व हि कृच्छ्रेषु % सम्भ्रमज्वलितं मनः ॥ BhKir_15.2 ॥ खण्डिताशंसया तेषां $ पराङ्मुखतया तया & आविवेश कृपा केतौ % कृतोच्चैर्वानरं नरम् ॥ BhKir_15.3 ॥ आस्थाम् आलम्ब्य नीतेषु $ वशं क्षुद्रेष्व् अरातिषु & व्यक्तिम् आयाति महतां % माहात्म्यम् अनुकम्पया ॥ BhKir_15.4 ॥ स सासिः सासुसूः सासो $ येयायेयाययाययः & ललौ लीलां ललो ऽलोलः % शशीशशिशुशीः शशन् ॥ BhKir_15.5 ॥ त्रासजिह्मं यतश् cai7तान् $ मन्दम् evà7न्वियाय सः & nà7तिपीडयितुं भग्नान् % इच्छन्ति हि महौजसः ॥ BhKir_15.6 ॥ अथा7ग्रे हसता साचि- $ स्थितेन स्थिरकीर्तिना & सेनान्या ते जगदिरे % किंचिदायस्तचेतसा ॥ BhKir_15.7 ॥ मा विहासिष्ट समरं $ समरन्तव्यसंयतः & क्षतं क्षुण्णासुरगणैर् % अगणैर् इव किं यशः ॥ BhKir_15.8 ॥ विवस्वदंशुसंश्लेष- $ द्विगुणीकृततेजसः & अमी वो मोघम् उद्गूर्णा % हसन्ती7व महासयः ॥ BhKir_15.9 ॥ वने ऽवने वनसदां $ मार्गं मार्गम् उपेयुषाम् & वाणैर् बाणैः समासक्तं % शङ्के ऽशं केन शाम्यति ॥ BhKir_15.10 // पातितोत्तुङ्गमाहात्म्यैः $ संहृतायतकीर्तिभिः & गुर्वीं काम् आपदं हन्तुं % कृतम् आवृत्तिसाहसम् ॥ BhKir_15.11 // nà7सुरो ऽयं न वा नागो $ धरसंस्थो न राक्षसः & ना सुखो ऽयं नवाभोगो % धरणिस्थो हि राजसः ॥ BhKir_15.12 // मन्दम् अस्यन्न् इषुलतां $ घृणया मुनिर् एष वः & प्रणुदत्य् आगतावज्ञं % जघनेषु पशून् इव ॥ BhKir_15.13 // न no0ननुन्नो ऽनुन्नेनो $ न ना नानानना ननु & नुन्नो ऽनुन्नो न नुन्नेनो % nà9नेना7नुन्ननुन् न नुत् ॥ BhKir_15.14 // वरं कृतध्वस्तगुणाद् $ अत्यन्तम् अगुणः पुमान् & प्रकृत्या ह्य् अमणिः श्रेयान् % nà7लंकारश् च्युतोपलः ॥ BhKir_15.15 // स्यन्दना नो चतुरगाः $ सुरेभा và9विपत्तयः & स्यन्दना नो च तुरगाः % सुरेभावा विपत्तयः ॥ BhKir_15.16 // भवद्भिर् अधुना9राति- $ परिहापितपौरुषैः & ह्रदैर् ivà7र्कनिष्पीतैः % प्राप्तः पङ्को दुरुत्सहः ॥ BhKir_15.17 // वेत्रशाककुजे शैले $ 'लेशैजे ऽकुकशात्रवे & यात किं विदिशो जेतुं % तुञ्जेशो दिवि किंतया ॥ BhKir_15.18 // अयं वः क्लैब्यम् आपन्नान् $ दृष्टपृष्ठान् अरातिना & इच्छती8शश् च्युताचारान् % दारान् इव निगोपितुम् ॥ BhKir_15.19 // ननु हो मथना राघो $ घोरा नाथमहो नु न & तयदातवदा भीमा % माभीदा बत दायत ॥ BhKir_15.20 // किं त्यक्ता9पास्तदेवत्व- $ मानुष्यकपरिग्रहैः & ज्वलिता9न्यगुणैर् गुर्वी % स्थिता तेजसि मान्यता ॥ BhKir_15.21 // निशितासिरतो ऽभीको $ न्येजते ऽमरणा रुचा & सारतो न विरोधी नः % स्वाभासो भरवान् उत ॥ BhKir_15.22 // तनुवारभसो भास्वान् $ अधीरो ऽविनतोरसा & चारुणा रमते जन्ये % को ऽभीतो रसिताशिनि ॥ BhKir_15.23 // निर्भिन्नपातिताश्वीय- $ निरुद्धरथवर्त्मनि & हतद्विपनगष्ठ्यूत- % रुधिराम्बुनदाकुले ॥ BhKir_15.24 // देवाकानिनि कावादे $ वाहिकास्वस्वकाहि वा & काकारेभभरे काका % निस्वभव्यव्यभस्वनि ॥ BhKir_15.25 // प्रनृत्तशववित्रस्त- $ तुरगाक्षिप्तसारथौ & मारुतापूर्णतूणीर- % विक्रुष्टहतसादिनि ॥ BhKir_15.26 // ससत्त्वरतिदे नित्यं $ सदरामर्षनाशिनि & त्वराधिककसन्नादे % रमकत्वम् अकर्षति ॥ BhKir_15.27 // आसुरे लोकवित्रास- $ विधायिनि महाहवे & युष्माभिर् उन्नतिं नीतं % निरस्तम् इह पौरुषम् ॥ BhKir_15.28 // इति शासति सेनान्यां $ गच्छतस् तान् अनेकधा & निषिध्य हसता किंचित् % तत्र तस्थे ऽन्धकारिणा ॥ BhKir_15.29 // मुनीषुदहनातप्तांल् $ लज्जया निविवृत्सतः & शिवः प्रह्लादयामास % तान् निषेधहिमाम्बुना ॥ BhKir_15.30 // दूनास् ते ऽरिबलाद् ऊना $ निरेभा बहु मेनिरे & भीताः शितशराभीताः % शंकरं तत्र शंकरम् ॥ BhKir_15.31 // महेषुजलधौ शत्रोर् $ वर्तमाना दुरुत्तरे & प्राप्य पारम् ive8शानम् % आशश्वास पताकिनी ॥ BhKir_15.32 // स बभार रणापेतां $ चमूं पश्चाद् अवस्थिताम् & पुरः सूर्याद् उपावृत्तां % छायाम् इव महातरुः ॥ BhKir_15.33 // मुञ्चती8शे शर्ठजिष्णौ $ पिनाकस्वनपूरितः & दध्वान ध्वनयन्न् आशाः % स्फुटन्न् इव धराधरः ॥ BhKir_15.34 // तद्गणा ददृशुर् भीमं $ चित्रसंस्था ivà7चलाः & विस्मयेन तयोर् युद्धं % चित्रसंस्था ivà7चलाः ॥ BhKir_15.35 // परिमोहयमाणेन $ शिक्षालाघवलीलया & जैष्णवी विशिखश्रेणी % परिजह्रे पिनाकिना ॥ BhKir_15.36 // अवद्यन् पत्रिणः शम्भोः $ सायकैर् अवसायकैः & पाण्डवः परिचक्राम % शिक्षया रणशिक्षया ॥ BhKir_15.37 // चारचुञ्चुश् चिरारेची $ चञ्चच्चीररुचा रुचः & चचार रुचिरश् चारु % चारैर् आचारचञ्चुरः ॥ BhKir_15.38 // स्फुरत्पिशङ्गमौर्वीकं $ धुनानः स बृहद्धनुः & धृतोल्कानलयोगेन % तुल्यम् अंशुमता बभौ ॥ BhKir_15.39 // पार्थबाणाः पशुपतेर् $ आवव्रुर् विशिखावलिम् & पयोमुच ivà7रन्ध्राः % सावित्रीम् अंशुसंहतिम् ॥ BhKir_15.40 // शरवृष्टिं विधूयो8र्वीम् $ उदस्तां सव्यसाचिना & रुरोध मार्गणैर् मार्गं % तपनस्य त्रिलोचनः ॥ BhKir_15.41 // तेन व्यातेनिरे भीमा $ भीमार्जनफलाननाः & न nà7नुकम्प्य विशिखाः % शिखाधरजवाससः ॥ BhKir_15.42 // द्युवियद्गामिनी तार- $ संरावविहतश्रुतिः & हैमी9षुमाला शुशुभे % विद्युताम् इव संहतिः ॥ BhKir_15.43 // विलङ्घ्य पत्रिणां पङ्क्तिं $ भिन्नः शिवशिलीमुखैः & ज्यायो वीर्यं समाश्रित्य % न चकम्पे कपिध्वजः ॥ BhKir_15.44 // जगतीशरणे युक्तो $ हरिकान्तः सुधासितः & दानवर्षीकृताशंसो % नागराज ivà8बभौ ॥ BhKir_15.45 // विफलीकृतयत्नस्य $ क्षतबाणस्य शम्भुना & गाण्डीवधन्वनः खेभ्यो % निश्चचार हुताशनः ॥ BhKir_15.46 // स पिशङ्गजटावलिः किरन्न् $ उरुतेजः परमेण मन्युना & ज्वलितौषधिजातवेदसा % हिमशैलेन समं विदिद्युते ॥ BhKir_15.47 // शतशो विशिखान् अवद्यते $ भृशम् अस्मै रणवेगशालिने & प्रथयन्न् अनिवार्यवीर्यतां % प्रजिगाये7षुम् अघातुकं शिवः ॥ BhKir_15.48 // शम्भो धनुर्मण्डलतः प्रवृत्तं $ तं मण्डलाद् अंशुम् ivà7ंशुभर्तुः & निवारयिष्यन् विदधे सिताश्वः % शिलीमुखच्छायवृतां धरित्रीम् ॥ BhKir_15.49 // घनं विदार्या7र्जुनबाणपूगं $ ससारबाणो ऽयुग् अलोचनस्य & घनं विदार्या7र्जुनबाणपूगं % ससार बाणो ऽयुगलोचनस्य ॥ BhKir_15.50 // रुजन् परेषून् बहुधा0शुपातिनो $ मुहुः शरौघैर् अपवारयन् दिशः & चलाचलो ऽनेक इव क्रियावशान् % महर्षिसंघैर् बुबुधे धनंजयः ॥ BhKir_15.51 // विकाशम् ईयुर् जगतीशमार्गणा $ विकाशम् ईयुर् जगतीशमार्गणाः & विकाशम् ईयुर् जगतीशमार्गणा % विकाशम् ईयुर् जगतीशमार्गणाः ॥ BhKir_15.52 // सम्पश्यताम् इति शिवेन वितायमानं $ लक्ष्मीवतः क्षितिपतेस् तनयस्य वीर्यम् & अङ्गान्य् अभिन्नम् अपि तत्त्वविदां मुनीनां % रोमाञ्चम् अञ्चिततरं बिभराम्बभूवुः ॥ BhKir_15.53 // ततः किराताधिपतेर् अलघ्वीम् $ आजिक्रियां वीक्ष्य विवृद्धमन्युः & स तर्कयामास विविक्ततर्कश् % चिरं विचिन्वन्न् इति कारणानि ॥ BhKir_16.1 ॥ मदस्रुतिश्यामितगण्डलेखाः $ क्रामन्ति विक्रान्तनराधिरूढाः & सहिष्णवो ne7ह युधाम् अभिज्ञा % नागा नगोच्छ्रायम् ivà8क्षिपन्तः ॥ BhKir_16.2 ॥ विचित्रया चित्रयते9व भिन्नां $ रुचं रवेः केतनरत्नभासा & महारथौघेन न संनिरुद्धाः % पयोदमन्द्रध्वनिना धरित्री ॥ BhKir_16.3 ॥ समुल्लसत्प्रासमहोर्मिमालं $ परिस्फुरच्चामरफेनपङ्क्ति & विभिन्नमर्यादम् ihà8तनोति % nà7श्वीयम् आशा जलधेर् ivà7म्भः ॥ BhKir_16.4 ॥ हता8हते7त्य् उद्धतभीष्मघोषैः $ समुज्झिता योद्धृभिर् अभ्यमित्रम् & न हेतयः प्राप्ततडित्त्विषः खे % विवस्वदंशुज्वलिताः पतन्ति ॥ BhKir_16.5 ॥ अभ्यायतः संततधूमधूम्रं $ व्यापि प्रभाजालम् ivà7न्तकस्य & रजः प्रतूर्णाश्वरथाङ्गनुन्नं % तनोति न व्योमनि मातरिश्वा ॥ BhKir_16.6 ॥ भूरेणुना रासभधूसरेण $ तिरोहिते वर्त्मनि लोचनानाम् & nà7स्त्य् अत्र तेजस्विभिर् उत्सुकानाम् % अह्नि प्रदोषः सुरसुन्दरीणाम् ॥ BhKir_16.7 ॥ रथाङ्गसंक्रीडितम् अश्वहेषा $ बृहन्ति मत्तद्विपबृंहितानि & संघर्षयोगाद् इव मूर्छितानि % ह्रादं निगृह्णन्ति न दुन्दुभीनाम् ॥ BhKir_16.8 ॥ अस्मिन् यशःपौरुषलोलुपानाम् $ अरातिभिः प्रत्युरसं क्षतानाम् & मूर्छान्तरायं मुहुर् उच्छिनत्ति % nà8सारशीतं करिशीकराम्भः ॥ BhKir_16.9 ॥ असृङ्नदीनाम् उपचीयमानैर् $ विदारयद्भिः पदवीं ध्वजिन्याः & उच्छ्रायम् आयान्ति न शोणितौघैः % पङ्कैर् ivà8श्यानघनैस् तटानि ॥ BhKir_16.10 // परिक्षते वक्षसि दन्तिदन्तैः $ प्रियाङ्कशीता नभसः पतन्ती & ne7ह प्रमोहं प्रियसाहसानां % मन्दारमाला विरलीकरोति ॥ BhKir_16.11 // निषादिसंनाहमणिप्रभौघे $ परीयमाणे करिशीकरेण & अर्कत्विषोन्मीलितम् अभ्युदेति % न खण्डम् आखण्डलकार्मुकस्य ॥ BhKir_16.12 // महीभृता पक्षवते9व भिन्ना $ विगाह्य मध्यं परवारणेन & nà8वर्तमाना निनदन्ति भीमम् % अपां निधेर् आप इव ध्वजिन्यः ॥ BhKir_16.13 // महारथानां प्रतिदन्त्यनीकम् $ अधिस्यदस्यन्दनम् उत्थितानाम् & आमूललूनैर् अतिमन्युने9व % मातङ्गहस्तैर् व्रियते न पन्थाः ॥ BhKir_16.14 // धृतोत्पलापीड इव प्रियायाः $ शिरोरुहाणां शिथिलः कलापः & न बर्हभारः पतितस्य शङ्कोर् % निषादिवक्षःस्थलम् आतनोति ॥ BhKir_16.15 // उज्झत्सु संहार ivà7स्तसंख्यम् $ अह्नाय तेजस्विषु जीवितानि & लोकत्रयास्वादनलोलजिह्वं % न व्याददात्य् आननम् अत्र मृत्युः ॥ BhKir_16.16 // इयं च दुर्वारमहारथानाम् $ आक्षिप्य वीर्यं महतां बलानाम् & शक्तिर् ममा7वस्यति हीनयुद्धे % सौरी9व ताराधिपधाम्नि दीप्तिः ॥ BhKir_16.17 // माया स्विद् एषा मतिविभ्रमो वा $ ध्वस्तं नु मे वीर्यम् utà7हम् अन्यः & गाण्डीवमुक्ता हि यथा पुरा मे % पराक्रमन्ते न शराः किराते ॥ BhKir_16.18 // पुंसः पदं मध्यमम् उत्तमस्य $ द्विधे9व कुर्वन् धनुषः प्रणादैः & नूनं तथा nai7षा यथा9स्य वेषः % प्रच्छन्नम् अप्य् ऊहयते हि चेष्टा ॥ BhKir_16.19 // धनुः प्रबन्धध्वनितं रुषे9व $ सकृद् विकृष्टा वितते9व मौर्वी & संधानम् उत्कर्षम् इव व्युदस्य % मुष्टेर् असम्भेद ivà7पवर्गे ॥ BhKir_16.20 // अंसाव् अवष्टब्धनतौ समाधिः $ शिरोधराया रहितप्रयासः & धृता विकारांस् त्यजता मुखेन % प्रसादलक्ष्मीः शशलाञ्छनस्य ॥ BhKir_16.21 // प्रहीयते कार्यवशागतेषु $ स्थानेषु विष्टब्धतया न देहः & स्थितप्रयातेषु ससौष्ठवश् च % लक्ष्येषु पातः सदृशः शराणाम् ॥ BhKir_16.22 // परस्य भूयान् विवरे ऽभियोगः $ प्रसह्य संरक्षणम् आत्मरन्ध्रे & भीष्मे ऽप्य् असम्भाव्यम् इदं गुरौ वा % न सम्भवत्य् एव वनेचरेषु ॥ BhKir_16.23 // अप्राकृतस्या8हवदुर्मदस्य $ निवार्यम् अस्या7स्त्रबलेन वीर्यम् & अल्पीयसो ऽप्य् आमयतुल्यवृत्तेर् % महापकाराय रिपोर् विवृद्धिः ॥ BhKir_16.24 // स सम्प्रधार्यै7वम् अहार्यसारः $ सारं विनेष्यन् सगणस्य शत्रोः & प्रस्वापनास्त्रं द्रुतम् आजहार % ध्वान्तं घनानद्ध ivà7र्धरात्रः ॥ BhKir_16.25 // प्रसक्तदावानलधूमधूम्रा $ निरुन्धती धाम सहस्ररश्मेः & महावनानी7व महातमिस्रा % छाया तताने8शबलानि काली ॥ BhKir_16.26 // आसादिता तत्प्रथमं प्रसह्य $ प्रगल्भतायाः पदवीं हरन्ती & सभे9व भीमा विदधे गणानां % निद्रा निरासं प्रतिभागुणस्य ॥ BhKir_16.27 // गुरुस्थिराण्य् उत्तमवंशजत्वाद् $ विज्ञातसाराण्य् अनुशीलनेन & केचित् समाश्रित्य गुणान् वितानि % सुहृत्कुलानी7व धनूंषि तस्थुः ॥ BhKir_16.28 // कृतान्तदुर्वृत्त ivà7परेषां $ पुरः प्रतिद्वन्द्विनि पाण्डवास्त्रे & अतर्कितं पाणितलान् निपेतुः % क्रियाफलानी7व तदायुधानि ॥ BhKir_16.29 // अंसस्थलैः केचिद् अभिन्नधैर्याः $ स्कन्धेषु संश्लेषवतां तरूणाम् & मदेन मीलन्नयनाः सलीलं % नागा इव स्रस्तकरा निषेदुः ॥ BhKir_16.30 // तिरोहितेन्दोर् अथ शम्भुमूर्ध्नः $ प्रणम्यमानं तपसां निवासैः & सुमेरुशृङ्गाद् इव बिम्बम् आर्कं % पिशङ्गम् उच्चैर् उदियाय तेजः ॥ BhKir_16.31 // छायां विनिर्धूय तमोमयीं तां $ तत्त्वस्य संवित्तिर् ivà7पविद्याम् & ययौ विकासं द्युतिर् इन्दुमौलेर् % आलोकम् अभ्यादिशती गणेभ्यः ॥ BhKir_16.32 // त्विषां ततिः पाटलिताम्बुवाहा $ सा सर्वतः पूर्वसरी9व संध्या & निनाय तेषां द्रुतम् उल्लसन्ती % विनिद्रतां लोचनपङ्कजानि ॥ BhKir_16.33 // पृथग्विधान्य् अस्त्रविरामबुद्धाः $ शस्त्राणि भूयः प्रतिपेदिरे ते & मुक्ता वितानेन बलाहकानां % ज्योतींषि रम्या इव दिग्विभागाः ॥ BhKir_16.34 // द्यौर् उन्ननामे7व दिशः प्रसेदुः $ स्फुटं विसस्रे सवितुर् मयूखैः & क्षयं गतायाम् इव यामवत्यां % पुनः समीयाय दिनं दिनश्रीः ॥ BhKir_16.35 // महास्त्रदुर्गे शिथिलप्रयत्नं $ दिग्वारणेने7व परेण रुग्णे & भुजङ्गपाशान् भुजवीर्यशाली % प्रबन्धनाय प्रजिघाय जिष्णुः ॥ BhKir_16.36 // जिह्वाशतान्य् उल्लसयन्त्य् अजस्रं $ लसत्तडिल्लोलविषानलानि & त्रासान् निरस्तां भुजगेन्द्रसेना % नभश्चरैस् तत्पदवीं विवव्रे ॥ BhKir_16.37 // दिङ्नागहस्ताकृतिम् उद्वहद्भिर् $ भोगैः प्रशस्तासितरत्ननीलैः & रराज सर्पावलिर् उल्लसन्ती % तरङ्गमाले9व नभोर्णवस्य ॥ BhKir_16.38 // निःश्वासधूमैः स्थगितांशुजालं $ फणावताम् उत्फणमण्डलानाम् & गच्छन्न् ivà7स्तं वपुर् अभ्युवाह % विलोचनानां सुखम् उष्णरश्मिः ॥ BhKir_16.39 // प्रतप्तचामीकरभासुरेण $ दिशः प्रकाशेन पिशङ्गयन्त्यः & निश्चक्रमुः प्राणहरेक्षणानां % ज्वाला महोल्का इव लोचनेभ्यः ॥ BhKir_16.40 // आक्षिप्तसम्पातम् अपेतशोभम् $ उद्वह्नि धूमाक्कुलदिग्विभागम् & वृतं नभो भोगिकुलैर् अवस्थां % परोपरुद्धस्य पुरस्य भेजे ॥ BhKir_16.41 // तम् आशु चक्षुःश्रवसां समूहं $ मन्त्रेण तार्क्ष्योदयकारणेन & नेता नयेने7व परोपजापं % निवारयामास पतिः पशूनाम् ॥ BhKir_16.42 // प्रतिघ्नतीभिः कृतमीलितानि $ द्युलोकभाजाम् अपि लोचनानि & गरुत्मता संहतिभिर् विहायः % क्षणप्रकाशाभिर् ivà7वतेने ॥ BhKir_16.43 // ततः सुपर्णव्रजपक्षजन्मा $ नानागतिर् मण्डलयञ् जवेन & जरत्तृणानी7व वियन् निनाय % वनस्पतीनां गहनानि वायुः ॥ BhKir_16.44 // मनःशिलाभङ्गनिभेन पश्चान् $ निरुध्यमानं निकरेण भासाम् & व्यूढैर् उरोभिश् च विनुद्यमानं % नभः ससर्पे7व पुरः खगानाम् ॥ BhKir_16.45 // दरीमुखैर् आसवरागताम्रं $ विकासि रुक्मच्छदधाम पीत्वा & जवानिलाघूर्णितसानुजालो % हिमाचलः क्षीब ivà8चकम्पे ॥ BhKir_16.46 // प्रवृत्तनक्तंदिवसंधिदीप्तैर् $ नभस्तलं गां च पिशङ्गयष्टिः & अन्तर्हितार्कैः परितः पतद्भिश् % छायाः समाचिक्षिपिरे वनानाम् ॥ BhKir_16.47 // स भोगसंघः शमम् उग्रधाम्नां $ सैन्येन निन्ये विनतासुतानाम् & महाध्वरे विध्यपचारदोषः % कर्मान्तरेणे7व महोदयेन ॥ BhKir_16.48 // साफल्यम् अस्त्रे रिपुपौरुषस्य $ कृत्वा गते भाग्य इअवा7पवर्गम् & अनिन्धनस्य प्रसभं समन्युः % समाददे ऽस्त्रं ज्वलनस्य जिष्णुः ॥ BhKir_16.49 // ऊर्ध्वं तिरश्चीनम् अधश् च कीर्णैर् $ ज्वालासटैर् लङ्घितमेघपङ्क्तिः & आयस्तसिंहाकृतिर् उत्पपात % प्राण्यन्तम् इच्छन्न् इव जातवेदाः ॥ BhKir_16.50 // भित्त्वे9व भाभिः सवितुर् मयूख्ठ$ जज्वाल विष्वग् विसृतस्फुलिङ्गः & विदीर्यमाणाश्मनिनादधीरं % ध्वनिं वितन्वन्न् अकृशः कृशानुः ॥ BhKir_16.51 // चयान् ivà7द्रीन् इव तुङ्गशृङ्गान् $ क्वचित् पुराणी7व हिरण्मयानि & महावनानी7व च किंशुकानाम् % अत्तान वह्निः पवनानुवृत्त्या ॥ BhKir_16.52 // मुहुश् चलत्पल्लवलोहिनीभिर् $ उच्चैः शिखाभिः शिखिनो ऽवलीढाः & तलेषु मुक्ताविशदा बभूवुः % सान्द्राञ्ज्जनश्यामरुचः पयोदाः ॥ BhKir_16.53 // लिलिक्षती9व क्षयकालरौद्रे $ लोकं विलोलार्चिषि रोहिताश्वे & पिनाकिना हूतमहाम्बुवाहम् % अस्त्रं पुनः पाशभृतः प्रणिन्ये ॥ BhKir_16.54 // ततो धरित्रीधरतुल्यरोधसस् $ तडिल्लतालिङ्गितनीलमूर्तयः & अधोमुखाकाशसरिन्निपातिनीर् % अपः प्रसक्तं मुमुचुः पयोमुचः ॥ BhKir_16.55 // पराहतध्वस्तशिखे शिखावतो $ वपुष्य् अधिक्षिप्तसमिद्धतेजसि & कृतास्पदास् तप्त ivà7यसि ध्वनिं % पयोनिपाताः प्रथमे वितेनिरे ॥ BhKir_16.56 // महानले भिन्नसिताभ्रपातिभिः $ समेत्य सद्यः कथनेन फेनताम् & व्रजद्भिर् आर्द्रेन्धनवत् परिक्षयं % जलैर् वितेने दिवि धूमसंततिः ॥ BhKir_16.57 // स्वकेतुभिः पाण्डुरनीलपाटलैः $ समागताः शक्रधनुःप्रभाभिदः & असंस्थिताम् आदधिरे विभावसोर् % विचित्रचीनांशुकचारुतां त्विषः ॥ BhKir_16.58 // जलौघसंमूर्छनमूर्छितस्वनः $ प्रसक्तविद्युल्लसितैधितद्युतिः & प्रशान्तिम् एष्यन् धृतधूममण्डलो % बभूव भूयान् इव तत्र पावकः ॥ BhKir_16.59 // प्रवृद्धसिन्धूर्मिचयस्थवीयसां $ चयैर् विभिन्नाः पयसां प्रपेदिरे & उपात्तसंध्यारुचिभिः सरूपतां % पयोदविच्छेदलवैः कृशानवः ॥ BhKir_16.60 // उपैत्य् अनन्तद्युतिर् अप्य् असंशयं $ विभिन्नमूलो ऽनुदयाय संक्षयम् & तथा हि तोयौघविभिन्नसंहतिः % स हव्यवाहः प्रययौ पराभवम् ॥ BhKir_16.61 // अथ विहितविधेयैर् आशु मुक्ता वितानैर् $ असितनगनितम्बश्यामभासां घनानाम् & विकसदमलधाम्नां प्राप नीलोत्पलानां % श्रियम् अधिकविशुद्धां वह्निदाहाद् इव द्यौः ॥ BhKir_16.62 // इति विविधम् उदासे सव्यसाची यद् अस्त्रं $ बहुसमरनयज्ञः सादयिष्यन्न् अरातिम् & विधिर् इव विपरीतः पौरुषं न्यायवृत्तेः % सपदि तद् उपनिन्ये रिक्ततां नीलकण्ठः ॥ BhKir_16.63 // वीतप्रभावतनुर् अप्य् अतनुप्रभावः $ प्रत्याचकाङ्क्ष जयिनीं भुजवीर्यलक्ष्मीम् & अस्त्रेषु भूतपतिना9पहृतेषु जिष्णुर् % वर्षिष्यता दिनकृते9व जलेषु लोकः ॥ BhKir_16.64 // अथा8पदाम् उद्धरणक्षमेषु $ मित्रेष्व् ivà7स्त्रेषु तिरोहितेषु & धृतिं गुरुश्रीर् गुरुणा9भिपुष्यन् % स्वपौरुषेणे7व शरासनेन ॥ BhKir_17.1 ॥ भूरिप्रभावेण रणाभियोगात् $ प्रीतो विजिह्मश् च तदीयवृद्ध्या & स्पष्टो ऽप्य् अविस्पष्टवपुःप्रकाशः % सर्पन्महाधूम ivà7द्रिवह्निः ॥ BhKir_17.2 ॥ तेजः समाश्रित्य परैर् अहार्यं $ निजं महन्मित्रम् ivo7रुधैर्यम् & आसादयन्न् अस्खलितस्वभावं % भीमे भुजालम्बम् ivà7रिदुर्गे ॥ BhKir_17.3 ॥ वंशोचितत्वाद् अभिमानवत्या $ सम्प्राप्तया सम्प्रियताम् असुभ्यः & समक्षम् आदित्सितया परेण % वध्वे9व कीर्त्या परितप्यमानः ॥ BhKir_17.4 ॥ पतिं नगानाम् इव बद्धमूलम् $ उन्मूलयिष्यंस् तरसा विपक्षम् & लघुप्रयत्नं निगृहीतवीर्यस् % त्रिमार्गगावेग ive8श्वरेण ॥ BhKir_17.5 ॥ संस्कारवत्त्वाद् रमयत्सु चेतः $ प्रयोगशिक्षागुणभूषणेषु & जयं यथार्थेषु शरेषु पार्थः % शब्देषु भावार्थम् ivà8शशंसे ॥ BhKir_17.6 ॥ भूयः समाधानविवृद्धतेजा $ nai7वं पुरा युद्धम् इति व्यथावान् & स निर्ववामा7स्रम् अमर्षनुन्नं % विषं महानाग ive8क्षणाभ्याम् ॥ BhKir_17.7 ॥ तस्या8हवायासविलोलमौलेः $ संरम्भताम्रायतलोचनस्य & निर्वापयिष्यन्न् इव रोषतप्तं % प्रस्नापयामास मुखं निदाघः ॥ BhKir_17.8 ॥ क्रोधान्धकारान्तरितो रणाय $ भ्रूभेदरेखाः स बभार तिस्रः & घनोपरुद्धः प्रभवाय वृष्टेर् % ऊर्ध्वांशुराजीर् इव तिग्मरश्मिः ॥ BhKir_17.9 ॥ स प्रध्वनय्या9म्बुदनादि चापं $ हस्तेन दिङ्नाग ivà7द्रिशृङ्गम् & बलानि शम्भोर् इषुभिस् तताप % चेतांसि चिन्ताभिर् ivà7शरीरः ॥ BhKir_17.10 // सद्वादिते9và7भिनिविष्टबुद्धौ $ गुणाभ्यसूये9व विपक्षपाते & अगोचरे वाग् इव co7परेमे % शक्तिः शराणां शितिकण्ठकाये ॥ BhKir_17.11 // उमापतिं पाण्डुसुतप्रणुन्नाः $ शिलीमुखा न व्यथयांबभूवुः & अभ्युत्थितस्या7द्रिपतेर् नितम्बम् % अर्कस्य पादा इव हैमनस्य ॥ BhKir_17.12 // सम्प्रीयमाणो ऽनुबभूव तीव्रं $ पराक्रमं तस्य पतिर् गणानाम् & विषाणभेदं हिमवान् असह्यं % वप्रानतस्ये7व सुरद्विपस्य ॥ BhKir_17.13 // तस्मै हि भारोद्धरणे समर्थं $ प्रदास्यता बाहुम् इव प्रतापम् & चिरं विषेहे ऽभिभवस् तदानीं % स कारणानाम् अपि कारणेन ॥ BhKir_17.14 // प्रत्याहतौजाः कृतसत्त्ववेगः $ पराक्रमं ज्यायसि यस् तनोति & तेजांसि भानोर् इव निष्पतन्ति % यशांसि वीर्यज्वलितानि तस्य ॥ BhKir_17.15 // दृष्टावदानाद् व्यथते ऽरिलोकः $ प्रध्वंसम् एति व्यथिताच् च तेजः & तेजोविहीनं विजहाति दर्पः % शान्तार्चिषं दीपम् इव प्रकाशः ॥ BhKir_17.16 // ततः प्रयात्यस्तमदावलेपः $ स जय्यतायाः पदवीं जिगीषोः & गन्धेन जेतुः प्रमुखागतस्य % प्रतिद्विपस्ये7व मतङ्गजौघः ॥ BhKir_17.17 // एवं प्रतिद्वन्द्विषु तस्य कीर्तिं $ मौलीन्दुलेखाविशदां विधास्यन् & इयेष पर्यायजयावसादां % रणक्रियां शम्भुर् अनुक्रमेण ॥ BhKir_17.18 // मुनेर् विचित्रैर् इषुभिः स भूयान् $ निन्ये वशं भूतपतेर् बलौघः & सहा8त्मलाभेन समुत्पतद्भिर् % जातिस्वभावैर् इव जीवलोकः ॥ BhKir_17.19 // वितन्वतस् तस्य शरान्धकारं $ त्रस्तानि सैन्यानि रवं निशेमुः & प्रवर्षतः संततवेपथूनि % क्षपाघनस्ये7व गवां कुलानि ॥ BhKir_17.20 // स सायकान् साध्वसविप्लुतानां $ क्षिपन् परेषाम् अतिसौष्ठवेन & शशी9व दोषावृतलोचनानां % विभिद्यमानः पृथग् आबभासे ॥ BhKir_17.21 // क्षोभेण तेना7थ गणाधिपानां $ भेदं ययव् आकृतिर् ईश्वरस्य & तरङ्गकम्पेन महाह्रदानां % छायामयस्ये7व दिनस्य कर्तुः ॥ BhKir_17.22 // प्रसेदिवांसं न तम् आप कोपः $ कुतः परस्मिन् पुरुषे विकारः & आकारवैषम्यम् इदं च भेजे % दुर्लक्ष्यचिह्ना महतां हि वृत्तिः ॥ BhKir_17.23 // विस्फार्यमाणस्य ततो भुजाभ्यां $ भूतानि भर्त्रा धनुर् अन्तकस्य & भिन्नाकृतिं ज्यां ददृशुः स्फुरन्तीं % क्रुद्धस्य जिह्वाम् इव तक्षकस्य ॥ BhKir_17.24 // स्व्यापसव्यध्वनितोग्रचापं $ पार्थः किराताधिपम् आशशङ्के & पर्यायसम्पादितकर्णतालं % यन्ता गजं व्यालम् ivà7पराद्धः ॥ BhKir_17.25 // निजघ्निरे तस्य हरेषुजालैः $ पतन्ति वृन्दानि शिलीमुखानाम् & ऊर्जस्विभिः सिन्धुमुखागतानि % यादांसि यादोभिर् ivà7म्बुराशेः ॥ BhKir_17.26 // विभेदम् अन्तः पदवीनिरोधं $ विध्वंसनं cà7विदितप्रयोगः & नेतारिलोकेषु करोति यद् यत् % तत् तच् चकारा7स्य शरेषु शम्भुः ॥ BhKir_17.27 // सोढावगीतप्रथमायुधस्य $ क्रोधोज्झितैर् वेगितया पतद्भिः & छिन्नैर् अपि त्रासितवाहिनीकैः % पेते कृतार्थैर् इव तस्य बाणैः ॥ BhKir_17.28 // अलंकृतानाम् ऋजुतागुणेन $ गुरूपदिष्टां गतिम् आस्थितानाम् & सताम् ivà7पर्वणि मार्गणानां % भङ्गः स जिष्णोर् धृतिम् उन्ममाथ ॥ BhKir_17.29 // बाणच्छिदस् ते विशिखाः स्मरारेर् $ अवाङ्मुखीभूतफलाः पतन्तः & अखण्डितं पाण्डवसायकेभ्यः % कृतस्य सद्यः प्रतिकारम् आपुः ॥ BhKir_17.30 // चित्रीयमाणान् अतिलाघवेन $ प्रमाथिनस् तान् भवमार्गणानाम् & समाकुलाया निचखान दूरं % बाणान् ध्वजिन्या हृदयेष्व् अरातिः ॥ BhKir_17.31 // तस्या7तियत्नाद् अतिरिच्यमाने $ पराक्रमे ऽन्योन्यविशेषणेन & हन्ता पुरां भूरि पृषत्कवर्षं % निरास नैदाघ ivà7म्बु मेघः ॥ BhKir_17.32 // अनामृशन्तः क्वचिद् एव मर्म $ प्रियैषिणा9नुप्रहिताः शिवेन & सुहृत्प्रयुक्ता इव नर्मवादाः % शरा मुनेः प्रीतिकरा बभूवुः ॥ BhKir_17.33 // अस्त्रैः समानाम् अतिरेकिणीं वा $ पश्यनी7षूणाम् अपि तस्य शक्तिम् & विषादवक्तव्यबलः प्रमाथी % स्वम् आललम्बे बलम् इन्दुमौलिः ॥ BhKir_17.34 // तपस् तपोवीर्यसमुद्धतस्य $ पारं यियासोः समरार्णवस्य & महेषुजालान्य् अखिलानि जिष्णोर् % अर्कः पयांसी7व समाचचाम ॥ BhKir_17.35 // रिक्ते सविस्रम्भम् अथ्+अर्जुनस्य $ निषङ्गवक्त्रे निपतात पाणिः & अन्यद्विपापीतजले सतर्षं % मतङ्गजस्ये7व नगाश्मरन्ध्रे ॥ BhKir_17.36 // च्युते स तस्मिन्न् इषुधौ शरार्थाद् $ ध्वस्तार्थसारे सहसे9व बन्धौ & तत्कालमोघप्रणयः प्रपेदे % निर्वाच्यताकाम ivà8भिमुख्यम् ॥ BhKir_17.37 // आघट्टयामास गतागताभ्यां $ सावेगम् अग्राङ्गुलिर् अस्य तूणौ & विधेयमार्गे मतिर् उत्सुकस्य % नयप्रयोगाव् इव गां जिगीषोः ॥ BhKir_17.38 // बभार शून्याकृतिर् अर्जुनस् तौ $ महेषुधी वीतमहेषुजालौ & युगान्तसंशुष्कजलौ विजिह्मः % पूर्वापरौ लोक ivà7म्बुराशी ॥ BhKir_17.39 // तेना7तिमित्तेन तथा न पार्थस् $ तयोर् यथा रिक्ततया9नुतेपे & स्वाम् आपदं प्रोज्झ्य विपत्तिमग्नं % शोचन्ति सन्तो ह्य् उपकारिपक्षम् ॥ BhKir_17.40 // प्रतिक्रियायै विधुरः स तस्मात् $ कृच्छ्रेण विश्लेषम् इयाय हस्तः & पराङ्मुखत्वे ऽपि कृतोपकारात् % तूणीमुखान् मित्रकुलाद् ivà8र्यः ॥ BhKir_17.41 // पश्चात्क्रिया तूणयुगस्य भर्तुर् $ जज्ञे तदानीम् उपकारिणी9व & सम्भावनायाम् अधरीकृतायां % पत्युः पुरः साहसम् आसितव्यम् ॥ BhKir_17.42 // तं शम्भुर् आक्षिप्तमहेषुजालं $ लोहैः शरैर् मर्मसु निस्तुतोद & हृत्तोत्तरं तत्त्वविचारमध्ये % वक्ते9व दोषैर् गुरुभिर् विपक्षम् ॥ BhKir_17.43 // जहार cà7स्माद् अचिरेण वर्म $ ज्वलन्मणिद्योतितहैमलेखम् & चण्डः पतङ्गान् मरुदेकनीलं % तडित्वतः खण्डम् ivà7म्बुदस्य ॥ BhKir_17.44 // विकोशनिर्धौततनोर् महासेः $ फणावतश् च त्वचि विच्युतायाम् & प्रतिद्विपाबद्धरुषः समक्षं % नागस्य cà8क्षिप्तमुखच्छदस्य ॥ BhKir_17.45 // विबोधितस्य ध्वनिना घनानां $ हरेर् अपेतस्य च शैलरन्ध्रात् & निरस्तधूमस्य च रात्रिवह्नेर् % विना तनुत्रेण रुचिं स भेजे ॥ BhKir_17.46 // अचित्ततायाम् अपि नाम युक्ताम् $ अनूर्ध्वतां प्राप्य तदीयकृच्छ्रे & महीं गतौ ताव् इषुधी तदानीं % विवव्रतुश् चेतनये9व योगम् ॥ BhKir_17.47 // स्थितं विशुद्धे नभसी7व सत्त्वे $ धाम्ना तपोवीर्यमयेन युक्तम् & शस्त्राभिघातैस् तम् अजस्रम् ईशस् % त्वष्टा विवस्वन्तम् ivo7ल्लिलेख ॥ BhKir_17.48 // संरम्भवेगोज्झितवेदनेषु $ गात्रेषु बाहिर्यम् उपागतेषु & मुनेर् बभूवा7गणितेषुराशेर् % लौहस् तिरस्कार ivà8त्ममन्युः ॥ BhKir_17.49 // ततो ऽनुपूर्वायतवृत्तबाहुः $ श्रीमान् क्षरल्लोहितदिग्धदेहः & आस्कन्द्य वेगेन विमुक्तनादः % क्षितिं विधुन्वन्न् इव पार्ष्णिघातैः ॥ BhKir_17.50 // साम्यं गतेना7शनिना मघोनः $ शशाङ्कखण्डाकृतिपाण्डुरेण & शम्भुं बिभित्सुर् धनुषा जघान % स्तम्बं विषाणेन महान् ive7भः ॥ BhKir_17.51 // रयेण सा संनिदधे पतन्ती $ भवोद्भवेना8त्मनि चापयष्टिः & समुद्धता सिन्धुर् अनेकमार्गा % परे स्थितेनौ7जसि जह्नुने9व ॥ BhKir_17.52 // विकार्मुकः कर्मसु शोचनीयः $ परिच्युतौदार्य ivo7पचारः & विचिक्षिपे शूलभृता सलीलं % स पत्रिभिर् दूरम् अदूरपातैः ॥ BhKir_17.53 // उपोढकल्याणफलो ऽभिरक्षन् $ वीरव्रतं पुण्यरणाश्रमस्थः & जपोपवासैर् इव संयतात्मा % तेपे मुनिस् तैर् इषुभिः शिवस्य ॥ BhKir_17.54 // ततो ऽग्रभूमिं व्यवसायसिद्धेः $ सीमानम् अन्यैर् अतिदुस्तरं सः & तेजःश्रियाम् आश्रयम् उत्तमासिं % साक्षाद् अहंकारम् ivà8ललम्बे ॥ BhKir_17.55 // शरान् अवद्यन्न् अनवद्यकर्मा $ चचार चित्रं प्रविचारमार्गैः & हस्तेन निस्त्रिंशभृता स दीप्तः % सार्कांशुना वारिधिर् ऊर्मिणे9व ॥ BhKir_17.56 // यथा निजे वर्त्मनि भाति भाभिश् $ च्यायामयश् cà7प्सु सहस्ररश्मिः & तथा नभस्य् आशु रणस्थलीषु % स्पष्टद्विमूर्तिर् ददृशे स भूतैः ॥ BhKir_17.57 // शिवप्रणुन्नेन शिलीमुखेन $ त्सरुप्रदेशाद् अपवर्जिताङ्गः & ज्वलन्न् असिस् तस्य पपात पाणेर् % घनस्य वप्राद् इव वैद्युतो ऽग्निः ॥ BhKir_17.58 // आक्षिप्तचापावरणेषुजालश् $ छिन्नोत्तमासिः स मृधे ऽवधूतः & रिक्तः प्रकाशश् च बभूव भूमेर् % उत्सादितोद्यान इव प्रदेशः ॥ BhKir_17.59 // स खण्डनं प्राप्य पराद् अमर्षवान् $ भुजद्वितीयो ऽपि विजेतुम् इच्छया & ससर्ज वृष्टिं परिरुग्णपादपां % द्रवेतरेषां पयसाम् ivà7श्मनाम् ॥ BhKir_17.60 // नीरन्ध्रं परिगमिते क्षयं पृषत्कैर् $ भूतानाम् अधिपतिना शिलाविताने & उच्छ्रायस्थगितनभोदिगन्तरालं % चिक्षेप क्षितिरुहजालम् इन्द्रसूनुः ॥ BhKir_17.61 // निःशेषं शकलितवल्कलाङ्गसारैः $ कुर्वद्भिर् भुवम् अभितः कषायचित्राम् & ईशानः सकुसुमपल्लवैर् नगैस् तैर् % आतेने बलिम् इव रङ्गदेवताभ्यः ॥ BhKir_17.62 // उन्मज्जन् मकर ivà7मारापगाया $ वेगेन प्रतिमुखम् एत्य बाणनद्याः & गाण्डीवी कनकशिलानिभं भुजाभ्याम् % आजघ्ने विषम् अविलोचनस्य वक्षः ॥ BhKir_17.63 // अभिलषत उपायं विक्रमं कीर्तिलक्ष्म्योर् $ असुगमम् अरिसैन्यैर् अङ्कम् अभ्यागतस्य & जनक इव शिशुत्वे सुप्रियस्यै7कसूनोर् % अविनयम् अपि सेहे पाण्डवस्य स्मरारिः ॥ BhKir_17.64 // तत उदग्र इव द्विरदे मुनौ $ रणम् उपेयुषि भीमभुजायुधे & धनुर् अपास्य सबाणधि शंकरः % प्रतिजघान घनैर् इव मुष्टिभिः ॥ BhKir_18.1 ॥ हरपृथासुतयोर् ध्वनिर् उत्पतन्न् $ अमृदुसंवलिताङ्गुलिपाणिजः & स्फुटदनल्पशिलारवदारुणः % प्रतिननाद दरीषु दरीभृतः ॥ BhKir_18.2 ॥ शिवभुजाहतिभिन्नपृथुक्षतीः $ सुखम् ivà7नुबभूव कपिध्वजः & क इव नाम बृहन्मनसां भवेद् % अनुकृतेर् अपि सत्त्ववतां क्षमः ॥ BhKir_18.3 ॥ व्रणमुखच्युतशोणितशीकर- $ स्थगितशैलतटाभभुजान्तरः & अभिनवौषसरागभृता बभौ % जलधरेण समानम् उमापतिः ॥ BhKir_18.4 ॥ उरसि शूलभृतः प्रहिता मुहुः $ प्रतिहतिं ययुर् अर्जुनमुष्टयः & भृशरया इव सह्यमहीभृतः % पृथुनि रोधसि सिन्धुमहोर्मयः ॥ BhKir_18.5 ॥ निपतिते ऽधिशिरोधरम् आयते $ समम् अरत्नियुगे ऽयुगचक्षुषः & त्रिचतुरेषु पदेषु किरीटिना % लुलितदृष्टि मदाद् इव चस्खले ॥ BhKir_18.6 ॥ अभिभवोदितमन्युविदीपितः $ समभिसृत्य भृशं जवम् ओजसा & भुजयुगेन विभज्य समाददे % शशिकलाभरणस्य भुजद्वयम् ॥ BhKir_18.7 ॥ प्रववृते ऽथ महाहवमल्लयोर् $ अचलसंचलनाहरणो रणः & करणशृङ्खलसंकलनागुरुर् % गुरुभुजायुधगर्वितयोस् तयोः ॥ BhKir_18.8 ॥ अयम् असौ भगवान् उत पाण्डवः $ स्थितम् अवाङ् मुनिना शशिमौलिना & समधिरूढम् अजेन नु जिष्णुना % स्विद् इति वेगवशान् मुमुहे गणैः ॥ BhKir_18.9 ॥ प्रचलिते चलितं स्थितम् आस्थिते $ विनमिते नतम् उन्नतम् उन्नतौ & वृषकपिध्वजयोर् असहिष्णुना % मुहुर् अभावभयाद् इव भूभृता ॥ BhKir_18.10 // करणशृङ्खलनिःसृतयोस् तयोः $ कृतभुजध्वनि वल्गु विवल्गतोः & चरणपातनिपातितरोधरसः % प्रससृपुः सरितः परितः स्थलीः ॥ BhKir_18.11 // वियति वेगपरिप्लुतम् अन्तरा $ समभिसृत्य रयेण कपिध्वजः & चरणयोश् चरणानमितक्षितिर् % निजगृहे तिसृणां जयिनं पुराम् ॥ BhKir_18.12 // विस्मितः सपदि तेन कर्मणा $ कर्मणां क्षयकरः परः पुमान् & क्षेप्तुकामम् अवनौ तम् अक्लमं % निष्पिपेष परिरभ्य वक्षसा ॥ BhKir_18.13 // तपसा तथा न मुदम् अस्य ययौ $ भगवान् यथा विपुलसत्त्वतया & गुणसंहतेः समतिरिक्तम् अहो % निजम् एव सत्त्वम् उपकारि सताम् ॥ BhKir_18.14 // अथ हिमशुचिभस्मभूषितं $ शिरसि विराजितम् इन्दुलेखया & स्ववपुर् अतिमनोहरं हरं % दधतम् उदीक्ष्य ननाम पाण्डवः ॥ BhKir_18.15 // सहशरधि निजं तथा कार्मुकं $ वपुर् अतनु तथै9व संवर्मितम् & निहितम् अपि तथै9व पश्यन्न् असिं % वृषभगतिर् उपाययौ विस्मयम् ॥ BhKir_18.16 // सिषिचुर् अवनिम् अम्बुवाहाः शनैः $ सुरकुसुमम् इयाय चित्रं दिवः & विमलरुचि भृशं नभो दुन्दुभेर् % ध्वनिर् अखिलम् अनाहतस्या8नशे ॥ BhKir_18.17 // आसेदुषां गोत्रभिदो ऽनुवृत्त्या $ गोपायकानां भुवनत्रयस्य & रोचिष्णुरत्नावलिभिर् विमानैर् % द्यौर् आचिता तारकिते9व रेजे ॥ BhKir_18.18 // हंसा बृहन्तः सुरसद्मवाहाः $ संह्रादिकण्ठाभरणाः पतन्तः & चक्रुः प्रयत्नेन विकीर्यमाणैर् % व्योम्नः परिष्वङ्गम् ivà7ग्रपक्षैः ॥ BhKir_18.19 // मुदितमधुलिहो वितानीकृताः $ स्रज उपरि वितत्य सातानिकीः & जलद इव निषेदिवांसं वृषे % मरुदुपसुखयांबभूवे8श्वरम् ॥ BhKir_18.20 // कृतधृति परिवन्दितेनो7च्चकैर् $ गणपतिभिर् अभिन्नरोमोद्गमैः & तपसि कृतफले फलज्यायसी % स्तुतिर् इति जगदे हरेः सूनुना ॥ BhKir_18.21 // शरणं भवन्तम् अतिकारुणिकं $ भव भक्तिगम्यम् अधिगम्य जनाः & जितमृत्यवो ऽजित भवन्ति भये % ससुरासुरस्य जगतः शरणम् ॥ BhKir_18.22 // विपद् एति तावद् अवसादकरी $ न च कामसम्पद् अभिकामयते & न नमन्ति cai7कपुरुषं पुरुषास् % तव यावद् ईश न नतिः क्रियते ॥ BhKir_18.23 // संसेवन्ते दानशीला विमुक्त्य $ सम्पश्यन्तो जन्मदुःखं पुमांसः & यन्निःसङ्गस् त्वं फलस्या8नतेभ्यस् % तत् कारुण्यं केवलं न स्वकार्यम् ॥ BhKir_18.24 // प्राप्यते यद् इह दूरम् अगत्वा $ यत् फलत्य् अपरलोकगताय & तीर्थम् अस्ति न भवार्णवबाह्यं % सार्वकामिकम् ऋते भवतस् तत् ॥ BhKir_18.25 // व्रजति शुचि पदं त्व् अति प्रीतिमान् $ प्रतिहतम् अतिर् एति घोरां गतिम् & इयम् अनघ निमित्तशक्तिः परा % तव वरद न चित्तभेदः क्वचित् ॥ BhKir_18.26 // दक्षिणां प्रणतदक्षिण मूर्तिं $ तत्त्वतः शिवकरीम् अविदित्वा & रागिणा9पि विहिता तव भक्त्या % संस्मृतिर् भव भवत्य् अभवाय ॥ BhKir_18.27 // दृष्ट्वा दृश्यान्य् आचरणीयानि विधाय $ प्रेक्षाकारी याति पदं मुक्तम् अपायैः & सम्यग्दृष्टिस् तस्य परं पश्यति यस् त्वां % यश् co7पास्ति साधु विधेयं स विधत्ते ॥ BhKir_18.28 // युक्ताः स्वशक्त्या मुनयः प्रजानां $ हितोपदेशैर् उपकारवन्तः & समुच्छिनत्सि त्वम् अचिन्त्यधामा % कर्माण्य् उपेतस्य दुरुत्तराणि ॥ BhKir_18.29 // संनिबद्धम् अपहर्तुम् अहार्यं $ भूरि दुर्गतिभयं भुवनानाम् & अद्भुताकृतिम् इमाम् अतिमायस् % त्वं बिभर्षि करुणामय मायाम् ॥ BhKir_18.30 // न रागि चेतः परमा विलासिता $ वधूः शरीरे ऽस्ति न cà7स्ति मन्मथः & नमस्क्रिया co7षसि दातुर् इत्य् अहो % निसर्गदुर्बोधम् इदं तवे8हितम् ॥ BhKir_18.31 // तवो7त्तरीयं करिचर्म साङ्गजं $ ज्वलन्मणिः सारशनं महानहिः & स्रग् आस्यपङ्क्तिः शवभस्म चन्दनं % कला हिमांशोश् च समं चकासति ॥ BhKir_18.32 // अविग्रहस्या7प्य् अतुलेन हेतुना $ समेतभिन्नद्वयमूर्ति तिष्ठतः & तवै7व nà7न्यस्य जगत्सु दृश्यते % विरुद्धवेषाभरणस्य कान्तता ॥ BhKir_18.33 // आत्मलाभपरिणामनिरोधैर् $ भूतसंघ इव न त्वम् उपेतः & तेन सर्वभुवनातिग लोके % no7पमानम् असि nà7प्य् उपेमयः ॥ BhKir_18.34 // त्वम् अन्तकः स्थावरजङ्गमानां $ त्वया जगत् प्राणिति देव विश्वम् & त्वं योगिनां हेतुफले रुणत्सि % त्वं कारणं कारणकारणानाम् ॥ BhKir_18.35 // रक्षोभिः सुरमनुजैर् दितेः सुतैर् वा $ यल् लोकेष्व् अविकलम् आप्तम् आधिपत्यम् & पाविन्याः शरणगतार्तिहारिणे तन् % माहात्म्यं भव भवते नमस्क्रियायाः ॥ BhKir_18.36 // तरसा भुवनानि यो बिभर्ति $ ध्वनति ब्रह्म यतः परं पवित्रम् & परितो दुरितानि यः पुनीते % शिव तस्मै पवनातने नमस् ते ॥ BhKir_18.37 // भवतः स्मरतां सदासने $ जयिनि ब्रह्ममये निषेदुषाम् & दहते भवबीजसंततिं % शिखिने ऽनेकशिखाय ते नमः ॥ BhKir_18.38 // आबाधामरणभयार्चिषा चिराय $ प्लुष्टेभ्यो भव महता भवानलेन & निर्वाणं समुपगमेन यच्छते ते % बीजानां प्रभव नमो ऽस्तु जीवनाय ॥ BhKir_18.39 // यः सर्वेषाम् आवरीता वरीयान् $ सर्वैर् भावैर् nà8वृतो ऽनादिनिष्ठः & मार्गातीताये7न्द्रियाणां नमस् ते % 'विज्ञेयाय व्योमरूपाय तस्मै ॥ BhKir_18.40 // अणीयसे विश्वविधारिणे नमो $ नमो ऽन्तिकस्थाय नमो दवीयसे & अतीत्य वाचां मनसां च गोचरं % स्थिताय ते तत्पतये नमो नमः ॥ BhKir_18.41 // असंविदानस्य ममे8श संविदां $ तितिक्षितुं दुश्चरितं त्वम् अर्हसि & विरोध्य मोहात् पुनर् अभ्युपेयुषां % गतिर् भवान् एव दुरात्मना9पि ॥ BhKir_18.42 // आस्तिक्यशुद्धम् अवतः प्रियधर्म धर्मं $ धर्मात्मजस्य विहितागसि शत्रुवर्गे & सम्प्राप्नुयां विजयम् ईश यया समृद्ध्या % तां भूतनाथ विभुतां वितरा8हवेषु ॥ BhKir_18.43 // इति निगदितवन्तं सूनुम् उच्चैर् मघोनः $ प्रणतशिरसम् ईशः सादरं सान्त्वयित्वा & ज्वलदनलपरीतं रौद्रम् अस्त्रं दधानं % धनुरुपपदम् अस्मै वेदम् अभ्यादिदेश ॥ BhKir_18.44 // स पिङ्गाक्षः श्रीमान् भुवनमहनीयेन महसा $ तनुं भीमां बिभ्रत् त्रिगुणपरिवारप्रहरणः & परीत्ये8शानं त्रिः स्तुतिभिर् उपगीतः सुरगणैः % सुतं पाण्डोर् वीरं जलदम् इव भास्वान् अभिययौ ॥ BhKir_18.45 // अथ शशधरमौलेर् अभ्यनुज्ञाम् अवाप्य $ त्रिदशपतिपुरोगाः पूर्णकामाय तस्मै & अवितथफलम् आशिर्वादम् आरोपयन्तो % विजयि विविधम् अस्त्रं लोकपाला वितेरुः ॥ BhKir_18.46 // असंहार्योत्साहं जयिनम् उदयं प्राप्य तरसा $ धुरं गुर्वीं वोढुं स्थितम् अनवसादाय जगतः & स्वधाम्ना लोकानां तम् उपरि कृतस्थानम् अमरास् % तपोलक्ष्म्या दीप्तं दिनकृतम् ivo7च्चैर् उपजगुः ॥ BhKir_18.47 // व्रज जय रिपुलोकं पादपद्मानतः सन् $ गदित इति शिवेन श्लाघितो देवसंघैः & निजगृहम् अथ गत्वा सादरं पाण्डुपुत्रो % धृतगुरुजयलक्ष्मीर् धर्मसूनुं ननाम ॥ BhKir_18.48 //