Bana: Harsacarita, Parisista


Input by members of the Sansknet project
(formerly: www.sansknet.org)



This GRETIL version has been converted from a custom Devanagari encoding.
Therefore, word boundaries are usually not marked by blanks.




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







pariśiṣṭam

bāṇa-praśastayaḥ


śleṣe kecana śabdagumphaviṣaye kecid rase cāpare
'laṅkāre katicitsadarthaviṣaye cānye kathāvarṇane /
āḥ sarvatra gabhīradhīrakavitāvindyāṭavīcāturī-
sañcārī kavikumbhikumbhabhiduro bāṇastu pañcānanaḥ // 1 //
(śrīcandradevasya)


hemno bhāraśatāni vā madamucāṃ vṛndāni vā dantināṃ
śrīharṣeṇa samarpitāni kavaye bāṇāya kutrādya tat /
yā bāṇena tu tasya sūktinikarairuṭṭaṅkitāḥ kīrtayas
tāḥ kalpapralaye 'pi yānti na manāṅ manye parimlānatām // 2 //
(ruyyakakṛtavyaktivivekavyākhyāne)


artheśvaraṃ hanta bhaje 'bhinandaṃ vāgīśvaraṃ vākpatirājamīḍe /
raseśvaraṃ naumi ca kālidāsaṃ bāṇaṃ tu sarvaśvaramānato 'smi // 3 //
(udayasundaryāṃ soḍhvalasya)


pariśīlitaiva sarasaṃ kavirājairbahubhiratra vāgdevī /
bāṇena tu vaijātyāt kathayati nāmaiva vāṇīti // 4 //
(viśveśvarasya)


kādambarīsahodaryā sudhaye vai budhe hṛdi /
harṣākhyāyikayā khyātiṃ bāṇo 'bdhiriva labdavān // 5 //


śaśvadbāṇadvitīyena namadākāradhāriṇā /
dhanuṣeva guṇāḍhyena niḥśeṣo rañjito janaḥ // 6 //
(trivikramasya)



jātā śikhaṇḍinī prāgyathā śikhaṇḍī tathāvagacchāmi /
prāgalbhyamadhikamāptuṃ vāṇī bāṇo babhūveti // 7 //
(govardhanasya)


hṛdi lagnena bāṇena yanmando 'pi padakramaḥ /
bhavet kavikuraṅgāṇāṃ cāpalaṃ tatra kāraṇam // 8 //


subandhurbāṇabhaṭṭaśca kavirāja iti trayaḥ /
vakroktimārganipuṇāścaturtho vidyate na vā // 9 //

sacitravarṇavicchittihāriṇoravanīpatiḥ /
śrīharṣa iva saṃghaṭṭaṃ cakre bāṇamayūrayoḥ // 10 //
(navasāhasāṅke)

pratikavibhedanabāṇaḥ kavitātarugahanaviharaṇamayūraḥ /
sahṛdayalokasubandhurjayati śrībhaṭṭabāṇakavirājaḥ // 11 //
(vīranārāyaṇacarite)


yuktaṃ kādambarīṃ śrutvā kavayo maunamāśritāḥ /
bāṇadhvanāvanadhyāyo bhavatīti smṛtiryataḥ // 12 //

rucirasvaravarṇapadā rasabhāvavatī jaganmano harati /
tatkiṃ taruṇī nahi nahi, vāṇī bāṇasya madhuraśīlasya // 13 //

saharṣacaritā śaśvatkṛtakādambarīkathā /
bāṇasya vāṇyanārteva svacchandaṃ bhramati kṣitau // 14 //

bāṇaṃ satkavigīrvāṇamanubadhnāti kaḥ kaviḥ /
sindhumandhuḥ kimanveti dyumaṇiḥ katamo maṇiḥ // 15 //
(raghunāthacarite)


śabdārthayoḥ samo gumphaḥ pāñcālī rītiriṣyate /
śilābhaṭṭārikāvāci bāṇoktiṣu ca sā yadi // 16 //


kevalo 'pi sphuran bāṇaḥ karoti vimadān kavīn /
ki punaḥ kḷptasandhānapulindakṛtasannidhiḥ // 17 //
(dhanapālasya)

daṇḍītyupasthite sadyaḥ kavīnāṃ kampatāṃ manaḥ /
praviṣṭhe tvantaraṃ bāṇe kaṇṭhe vāgeva rudhyate // 18 //