Bana: Harsacarita, Ucchvasa 8


Input by members of the Sansknet project
(formerly: www.sansknet.org)



This GRETIL version has been converted from a custom Devanagari encoding.
Therefore, word boundaries are usually not marked by blanks.




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








aṣṭama ucchvāsaḥ


sahasā saṃpādayatā manorathaprārthitāni vastūni /
daivenāpi kriyate bhavyānāṃ pūrvaseveva // 8.1 //
vidvajjanasaṃparko naṣṭeṣṭajñātidarśanābhyudayaḥ /
kasya na sukhāya bhavane bhavati mahāratnalābhaśca // 8.2 //

athāparedyurutthāya pārthivastasmād grāmakānnirgatya viveśa vindhyāṭavīm /
āṭa ca tasyāmitaścetaśca subahūndivasān /
ekadā tu bhūpaterbhramata evāṭavikasāmantasya śarabhaketoḥ sūnurvyāghraketurnāma kuto 'pi kajjalaśyāmalaśyāmalatāvalayenādhilalāṭamuccaiḥ kṛtamaulibandham, andhakāriṇīmakāraṇabhuvā bhrakuṭibhaṅgena triśākhena triśākhena triyāmāmiva sāhasasahacāriṇīṃ lalāṭasthalīṃ sadā samudvahantam, avataṃsitaikaśukapakṣakaprabhāharitāyamānena pinaddhakācarakācamaṇikarṇikena śravaṇena śobhamānam, kiñciccullasya praviralapakṣmaṇaścakṣuṣaḥ sahajena rāgarociṣā rasāyanarasopayuktaṃ tārakṣavaṃ kṣatajamiva kṣarantam, avanāṭanāsikam cipiṭādharam, cikinacibukam, apīnahanūtkaṭakapolakūṭāsthiparyantamīṣadavāgragrīvābandham, skhannaskandhārdhabhāgam, anavaratakaṭhinakodaṇḍakuṇḍalīkaraṇakarkaśavyāyāmavistāritenāṃsalenorasā hasantamiva taṭaśilāprathimānaṃ vindhyagireḥ, ajagaragarīyasā ca bhujayugalena laghayantaṃ tuhinaśailaśāladrumāṇāṃ drāghimāṇam, varāhabālavalitabandhanābhirnāgadamanajūṭikāvāṭikābhirjaṭilīkṛtapṛṣṭhe prakoṣṭhe pratiṣṭhāṃ gataṃ godantamaṇicitraṃ trāpuṣaṃ valayaṃ bibhrāṇam, atundilamapi tuṇḍibham, ahīramaṇicarmanirmitapaṭṭikayościtracitrakatvaktārakitaparivārayā saṃkubjājinajālakitayā śṛṅgamayamasṛṇamuṣṭibhāgabhāsvarayā pāradarasaleśaliptasamastamastikayā kṛpāṇyā karalitaviśaṅkaṭakaṭipradeśam, prathamayauvanollikhyamānamadyabhāgabhraṣṭamāṃsabharitāviva sthavīyasāvūrudamḍau dadhatam, acchabhallacarmamayena bhallīprāyaprabhūtaśarabhṛtā śabalaśārdūlacarmapaṭapīḍite nālikulakālakambalalolalomnā pṛṣṭhabhāgabhājā bhasrābharaṇena pallavitamiva kārśyamupadarśayantam uttaratribhāgottaṃsitacāṣapicchacāruśikhare khadirajaṭānirmāṇe kharaprāṇe pracuramayūrapittapatralatācitritatvaci tvacisāraguṇe guruṇi vāmaskandhādhyāsitadhanuṣi doṣi lambamānenāvākśirasā śitaśarakṛttaikanalakavivarapraveśitetarajaṅgajanitasvastikabandhena bandhūkalohitarudhirarājirañjitaghrāṇavartmanā vapurvitativyaktavibhāvyamānakomalakroḍaromaśuklimnā śaśena śitāṭanīśikhāgragrathitagrīveṇa cāpāvṛtacañcūttānatāmratālunā tittiriṇā varṇakamuṣṭimiva mṛgayāyāḥ, darśayantam, viṣamaviṣadūṣitavadanena ca vikarṇena kṛṣṇāhineva mūlagṛhītena vyagradakṣiṇakarāgram, jaṅgamamiva giritaṭatamālapādapam, yantrollikhitamaśmasārastambhamiva bhramantama, añjanaśilācchedamiva calantam, ayaḥsāramiva girervindhyasya galantam, pākalaṃ karikulānām, kālapāśaṃ kuraṅgayūthānām, dhūmaketuṃ mṛgarājacakrāṇām, mahānavamīmahaṃ mahīṣamaṇḍalānām, hṛdayamiva hiṃsāyāḥ, phalamiṃva pāpasya, kāraṇamiva kalikālasya, kāmukamiva kālarātreḥ śabarayuvānamādāyājagāma /
dūre ca sthāpayitvā vijñāpayāṃbabhūva--deva! sarvasyāsya vindhyasya svāmī sarvapallīpatīnāṃ prāgraharaḥ śabarasenāpatirbhūkampo nāma /
tasyāyaṃ nirghātanāmā svasrīyaḥ sakalasyāsya vindhyakāntārāraṇyasya parṇānāmapyabhijñaḥ kimuta pradeśānām /
enaṃ pṛcchatu devo yogyo 'yamājñāṃ kartum' /
iti kathite ca nirgātastu kṣititalanihitamauliḥ praṇāmamakarot /
upaninye ca tittiriṇā saha śaśopāyanam /
avanipatistu saṃmānayansvayameva tamaprākṣīt--"aṅga! abhijñā yūyamasya sarvasyoddeśasya? vihāraśīlāśca divasaṣveteṣu bhavantaḥ? senāpatervānyasya vā tadanujīvinaḥ kasyacidudārarūpa nārī na gatā bhaveddarśanagocaram?' iti /
nirghātastu bhūpālālāpanaprasādenātmānaṃ bahumanyamānaḥ praṇanāma, darśitādaraṃ ca vyajñāpayat--"deva! prāyeṇātra hiraṇyo 'pi nāparigatāḥ saṃcaranti senāpateḥ, kuta eva nāryaḥ? nāpyevaṃrūpā kācidabalā /
tathāpi devādeśādidānīmanveṣaṇaṃ prati pratidinamananyakṛtyaiḥ kriyate yatnaḥ /
itaścārdhagavyūtimātra eva munimahite mahati mahīdharamālāmūlaruhi mahīruhāṃ ṣaṇḍe 'pi piṇḍapātī prabhūtāntevāsiparivṛtaḥ pārāśarī divākaramitranāmā girinadīmāśritya prativasati, sa yadi vindedvārtām' iti /
tacchru tvā narapatiracintayat--śrūyate hi tatrabhavataḥ sugṛhītanāmnaḥ svargatasya grahavarmaṇo bālamitraṃ maitrāyaṇīyastrayīṃ vihāya brāhnaṇāyano vidvānutpannasamādhiḥ saugate mate yuvaiva kāṣāyāṇi gṛhītavān' iti /
prāyaśaśca janasya janayati suhṛdapi dṛṣṭo bhṛśamāśvāsam /
abhigamanīyāśca guṇāḥ sarvasya /
kasya na pratīkṣyo munibhāvaḥ /
bhagavatī ca vaidheye 'pi dharmagṛhiṇī garimāṇamāpādayati pravrajyā, kiṃ punaḥ sakalajanamanomuṣi viduṣi jane /
yato naḥ kutūhali hṛdayamabhūtsatatamasya darśanaṃ prati prāsaṅgikamevedamāpatitamatikalyāṇaṃ paśyāmaḥ prayatnaprārthitadarśanaṃ janamiti /
prakāśaṃ cābravīt--"aṅka! samupadiśa tamuddeśaṃ yatrāste sa piṇḍapātī' iti /
evamuktvā ca tenevopadiśyamānavartmā prāvartata gantum /
atha krameṇa gacchata eva tasya anavakeśinaḥ kuḍmalitakarṇikārāḥ, pracūracampakāḥ sphītaphalegrahayaḥ, phalabharabharitanameravaḥ nīladalana ladanārikelanikarāḥ, harikesarasaralaparikarāḥ korakanikurambaromāñcitakurabakarājayaḥ, raktāśokapallavalāvaṇyalipyamānadaśadiśaḥ, pravikasitakesararajovisarabadhyamānacārudhūsarimāṇaḥ svarajaḥ sikatilatilakatālāḥ, pravicalitahiṅgavaḥ, pracurapūgaphalāḥ, prasavapūgapiṅgalapriyaṅgavaḥ, parāgapiñjaritamañjarīpuñjāyamānamadhupamañjuśiñjājanitajanamudaḥ, madamalamecakitamucukundaskandhakāṇḍakathyamānaniḥśaṅkakarikaraṭakaṇḍūtayaḥ, uḍḍīyamānaniḥśaṅkacaṭulakṛṣṇaśāraśāvasakalaśādvalasubhagabhūmayaḥ, tamaḥ kālatamatamālamālāmīlitātapāḥ, stabakadanturitadevadāravaḥ, taralatāmbūlīstambajālakitajambūjambhīravīthayaḥ, kusumarajodhavaladhūlīkadambacakracumbitavyomānaḥ, bahalamadhumokṣokṣitakṣitayaḥ, parimalaghaṭitaghanaghrāṇatṛptayaḥ, katipayadivasasūtakukkuṭīkuṭīkṛtakuṭajakoṭarāḥ, caṭakāsaṃcāryamāṇavācāṭacāṭakairakriyamāṇacāṭavaḥ, sahacarocāraṇacañcuracakoracañcavaḥ, nirbhayabhūribhuruṇḍabhujyamānapākakapilapīlavaḥ, sadāphalakaṭphalaviśasananiḥśūkaśukaśakuntaśātitaśalāṭavaḥ, śaileyasukumāraśilātalasukhaśayitaśaśaśiśavaḥ, śephālikāśiphāvivaravisrabdhavivartamānagaudherarāśayaḥ, nirātaṅkarahgavaḥ, nirākulanakulakulakelayaḥ, kalakokilakulakavalitakalikodramāḥ, sahakārārāmaromanthāyamānacamarayūthāḥ, yathāsukhaniṣaṇṇanīlāṇḍajamaṇḍalāḥ, nirvikāravṛkavilokyamānapotapītagavayadhenavaḥ, śravaṇahārisanīḍagirinitambanirjharaninādanidrānandamandāyamānakar ikulakarṇatāladundubhyaḥ samāsannakinnarīgītaravarasamānaruravaḥ, pramuditataratarakṣavaḥ, kṣataharitaharidrādravarajyamānanavavarāhapotapotravalayaḥ, guñjākuñjaguñjajjāhakāḥ, jātīphalakasuptaśālijātakavalayaḥ, daśanakupitakapipotapeṭakapāṭitapāṭalamukhakīṭapuṭakāḥ, lakucalampaṭagolāṅgūlalaṅghyamānalavalayaḥ, baddhavālukālavālavalayāḥ, kuṭilakuṭāvalivalitavegagirinadikāsrotasaḥ nibiḍaśākhākāṇḍalambamānakamaṇḍalavaḥ, sūtraśikyāsaktariktabhikṣākapālapallavitalatāmaṇḍapāḥ, nikaṭakuṭīkṛtapāṭalamudrācaityakamūrtayaḥ, covarāmbararāgakaṣāyodakadūṣitoddeśāḥ, meghamayā iva kṛtaśikhaṇḍikulakolāhalāḥ, vedamayā ivāparimitaśākhābhedagahanāḥ, māṇikyamayā iva mahānīlatanavaḥ, timiramayā iva sakalajananayanamuṣaḥ, yāmunā ivordhvīkṛtamahāhradāḥ, marakatamaṇiśyāmalāḥ krīḍāparvatakā iva vasantasya, añjanācalā iva pallavitāḥ, tanayā ivāṭavījātā vindhyasyādreḥ, pātālāndhakārarāśaya iva bhittvā bhuvamutthitāḥ, pratipraveśikā iva varṣāvāsarāṇaām, aṃśāvatārā iva kṛṣṇārdharātrīṇām, indranīlamayāḥ prāsādā iva vanadevatānām, purastāddarśanapathamavaterustaravaḥ /
tato narapaterabhavanmanasyadūravartinā khalu bhavitavyaṃ bhadanteneti /
avatīrya ca girisariti samupaspṛśya yugapadviśrāmasamayasamunmuktaheṣāghoṣabadhirīkṛtāṭavīgahanāmasminneva pradeśe sthāpayitvā vājisenāmavalambya ca tapasvijanadarśanocitaṃ vinayaṃ hṛdayena dakṣiṇena ca hastena mādhavaguptamaṃse viralaireva rājabhiranugamyamānascaraṇābyāmeva prāvartata gantum /
atha teṣāṃ tarūṇāṃ madye nānādeśīyaiḥ sthānasthāneṣu sthāṇūnāśritaiḥ śilātaleṣūpaviṣṭairlatābhavanānyadhyāvasadbhiraraṇyānīnikuñjeṣu nilīnairviṭapacchāyāsu niṣaṇṇaistarumūlāni niṣevamāṇairvītarāgairārhatairmaskaribhiḥ śvetapaṭaiḥ pāṇḍurabikṣubhirbhāgavatairvarṇibiḥ keśaluñcanaiḥ kāpilairjainairlokāyatikaiḥ kāṇādairopaniṣadairaiśvarakāraṇikaiḥ kārandhamibhirdharmaśāstribhiḥ paurāṇikaiḥ sāptatantavaiḥ śābdikaiḥ pāñcarātrikairanyaiśca svānsvānsiddhāntāñśṛṇvadbhirabhiyuktaiścintayadbhisca pratyuccaradbhiśca saṃśayānaiśca niścinvadbhiśca vyutpādayadbhiśca vivadamānaiścābhyasadbhiśca vyācakṣāṇaiśca śiṣyatāṃ pratipannairdūrādevāvedyamānam, ativinītaiḥ kapibhirapi caityakarma kurvāṇaistrisaraṇaparaiḥ paramopāsakaiḥ śukairapi śākyaśāsanakuśalaiḥ kośaṃ samupadiśadbhiḥ śikṣāpadopadeśadoṣopaśamaśālinībhiḥ śārikābhirapi dharmadeśānāṃ darśayantībhiranavarataśravaṇagṛhītālokaiḥ kauśikairapi bodhisattvajātakāni japadbhirjātasaugataśīlaśītalasvabhāvaiḥ śārdūlairapyamāṃsāśibhirupāsyamānam, āsanopāntopaviṣṭavisrabdhānekakesariśāvakatayā muniparameśvaram, akṛtrima iva siṃhāsane niṣaṇṇam, upasamamiva pibadbirvanahariṇairjihvālatābhirupalihyamānapādapallavam, vāmakaratalaniviṣṭena nīvāramaśnatā pārāvatapotakena karṇotpaleneva priyāṃ maitrīṃ prasādayantam, itarakarakisalayanakhamayūkhalekhābhirjanitajanavyāmoham, udgrīvaṃ mayūraṃ marakatamaṇikarakamiva vāridhārābhiḥ pūrayantam, itastataḥ pipīlakaśreṇīnāṃ śyāmākataṇḍulakaṇānsvayameva kirantam, aruṇena cīvarapaṭalena mradrīyasā saṃvītam, bahalabālātapānuliptamiva paurandaraṃ digbhāgam, ullikhitapajharāgaprabhāpratimayā raktāvadātayā dehaprabhayā pāṭalīkṛtānāṃ kāṣāyagrahaṇamiva diśāmapyupadiśantam, anauddhatyādadhomukhena mandamukulitakumudākareṇa snigdhadhavalaprasannena cakṣuṣā janakṣuṇṇakṣudrajantujīvanārthamamṛtamiva varṣantam, sarvaśāstrākṣaraparamāṇubhiriva nirmitam, paramasaugatamapyavalokiteśvaram, askhalitamapi tapasi lagnam, ālokamiva yathāvasthitasakalapadārthaprakāśakaṃ darśanārthinām, sugatasyāpyabhigamanīyam, avadharmasyāpyārādhanīyamiva, prasādasyāpi prasādanīyamiva, mānasyāpi mānanīyamiva, vandyatvasyāpi vandanīyamiva, ātmano 'pi spṛhaṇīyamiva, dhyānasyāpi dhyeyamiva, jñānasyāpi jñeyamiva, janma japasya, nemiṃ niyamasya, tattvaṃ tapasaḥ, śarīraṃ śaucasya, kośaṃ kuśalasya, veśma viśvāsasya, sadvṛttaṃ sadvṛttatāyāḥ, sarvasvaṃ sarvajñatāyāḥ, dākṣyaṃ dākṣiṇyasya, pāraṃ parānukampāyāḥ, nirvṛti sukhasya, madhyame vayasi vartamānaṃ divākaramitramadrākṣīt /
atipraśāntagambhīrākārāropitabahumānaśva sādaraṃ dūrādeva śirasā vacasā manasā ca vavande /
divākaramitrastu maitrīmayaḥ prakṛtyā viśeṣatastenāpareṇādṛṣṭapūrveṇāmānuṣalokocitena sarvābhibhāvinā mahānubhāvābhogabhājā mrājiṣṇunā bhūpateraprākṛtenākāraviśeṣeṇa tena cābijātyaprakāśakena garīyasā praśrayeṇa cāhlāditaścakṣuṣi ca cetasi ca yugapadagrahīta /
dhīrasvabhāvo 'pi ca saṃpāditasasaṃbhramābhyutthānaḥ saṃkalayya kiñcidudgamanakena vilolaṃ vilambamānaṃ vāmāṃsāccīvarapaṭāntamutkṣipya cānekābhayadānadīkṣādakṣiṇo dakṣiṇaṃ mahāpuruṣalakṣaṇalekhāpraśastaṃ snigdhamadhurayā vācā sgauravamārogyadānena rājānamanvagrahīt /
abyanandacca svāgatagirā gurumivābyāgataṃ bahu manyamānaḥ svenāsanenāsaddvamatreti nimantrayāñcakāra /
pārśvasthitaṃ ca śiṣyamabravīt--"āyuṣn! upānaya kamaṇḍalunā pādodakam' iti /
rājā tvacintayat--"alohaḥ khalu saṃyamanapāśaḥ śaujanyamabhijātānām /
sthāne khalu tatrabhavānguṇānurāgī grahavarmā bahuśo varṇitavānasya guṇān' iti /
prakāśaṃ cābabhāṣe--"bhagavan! bhavaddarśanapuṇyānugṛhītasya mama punarukta ivāyamāryaprayuktaḥ pratibhātyanugrahaḥ /
cakṣuḥpramāṇaprasādasvīkṛtasya ca parakaraṇamivāsanādidānopacāraceṣṭitam /
atibhūmirbhūmirevāsanaṃ bhavādṛśāṃ puraḥ saṃbāṣaṇā mṛtābhiṣekaprakṣālitasakalavapuṣaśca me pradeśavṛttiḥ /
pādyamapyapārthakam /
āsatāṃ bhavanto yathāsukham /
āsīno 'ham' ityabhidhāya kṣitāvevopāviśat /
"alaṅkāro hi paramārthataḥ prabhavatāṃ praśrayātiśayaḥ, ratnādikastu śilābhāraḥ' ityākalayya punaḥ punarabyarthyamāno 'pi yadā na pratyapadyata pārthivo vacanaṃ tadā svamevāsanaṃ punarapi bheje bhadantaḥ /
bhūpatimukhanalinanihitanibhṛtanayanayugalanigaḍaniścalīkṛtahṛdayasca sthitvā kāñcitkālakalāṃ kalikālakalmaṣakāluṣyamiva kṣālayannamalābhirdantamayūkhamālābhirmūlaphalābyavahārasaṃbhavamudvamanniva ca parimalasubagaṃ vikacakusumapaṭalapāṇḍuraṃ latāvanamavādīt--"adyaprabhṛti na kevalamayamanindyo vandyo 'pi prakāśitasatsāraḥ saṃsāraḥ /
ki nāma nālokyate jīvadbhiradbhutaṃ yena rūpamacintatopanatamidaṃ dṛkpathamupagatam /
evaṃvidhairanumīyante janmāntarāvasthitasukṛtāni hṛdayotsavaiḥ /
ihāpi janmani dattamevāsmākamamunā tapaḥkleśena phalamasulabhadarśanaṃ darśayatā devānāṃpriyam /
ā tṛpterāpītamamṛtamīkṣaṇābhyām /
jātaṃ nirutkaṇṭhaṃ mānasaṃ nivṛttisukhasya /
mahadbhiḥ puṇyairvinā na viśrāmyanti sajjane tvādṛsi dṛśaḥ /
sudivasaḥ sa tvaṃ yasmiñjāto 'si /
sā sujātā jananī yā sakalajīvalokajīvitajanakamajanayadāyuṣmantam /
puṇyavanti puṇyānyapi tāni yeṣāmasi pariṇāmaḥ /
sukṛtatapasaste paramāṇavo ye tava parigṛhītasarvāvayavāḥ /
tatsubhagaṃ saubhāgyamāśrito 'si yena /
bhavyaḥ sa puruṣabhāvo bhavatyavasthito yaḥ /
yatsatyaṃ mumukṣorapi me puṇyabhājamālokya punaḥ śraddhā jātā manujajanmani /
necchadbhirapyasmābhirdṛṣṭaḥ kusumāyudhaḥ /
kṛtārthamadya cakṣurvanadevatānām /
adya saphalaṃ janma pādapānāṃ yeṣāmasi gato gocaram /
amṛtamayasya bhavato vacasāṃ mādhuryaṃ kāryameva /
asyatvīdṛśe śaiśave vinayasyopādhyāyaṃ dhyāyannapi na saṃbhāvayāmi bhuvi /
sarvathā śūnya asīdajāte dīrghāyuṣi guṇagrāmaḥ /
dhanyaḥ sa bhūbhṛdyasya vaṃśe maṇiriva muktāmayaḥ saṃbhūto 'si /
evaṃvidhsva ca puṇyavataḥ kathañcitprāptasya kena priyaṃ samācarāma iti pāriplavaṃ ceto naḥ /
sakalavanacarasārthadhāraṇasya kandamūlaphalasya girisaridambhaso vā ke vayam /
aparopakaraṇīkṛtastu kāyakalirayamasmākam /
sarvasvamavaśiṣṭamiṣṭātithyāya /
svāyattasca vidyante vidyābindavaḥ katicit /
upayogaṃ tu na prītirvicārayati /
yadi ca noparuṇaddhi kañcatkāryalavamarakṣaṇīyākṣaraṃ vā kathanīyaṃ tatkathayatu bhavān sa śrotumabhilaṣati hṛdayaṃ sarvamidaṃ naḥ /
kena kṛtyātibhāreṇa bhavyo bhūṣitavānbhūmimetāmabramaṇayogyām? kiyadavadhirvāyaṃ śūnyāṭavīparyaṭanavaleśaḥ kalyāṇarāśeḥ? kasmācca saṃtaptarūpeva te tanuriyamasaṃtāpārhā vibhāvyate?' iti /
rājā tu sādarataramabravīt--"ārya! darśitasaṃbhrameṇānena madhurasavisaramamṛtamiva hṛdayadhṛtikaramanavarataṃ varṣatā vacasaiva te sarvamanuṣṭhitam /
dhanyo 'smi yadevamabhyarhitamanupacaraṇīyamapi mānyo manyate mām /
asya ca mahāvanabhramaṇaparikleśasya kāraṇamavadhārayatu matimān /
mama hi vinaṣṭanikhileṣṭabandhorjīvitānubandhasya nibandhanamekaiva yavīyasī svasāvaśeṣā /
sāpi bharturviyogādvairiparibhavabhayād bramantī kathamapi vindhyavanamidam, aśubhaśabarabalabahulam, agaṇitagajakulakalilam, aparimitamṛgapatiśarabhabhayam, urumahiṣamuṣitapathikagamanam, atiniśitaśarakuśaparaṣam, avaṭaśataviṣamamaviśat /
atastāmanveṣṭuṃ vayamaniśaṃ niśi niśi ca satatamimāmaṭavīmaṭāmaḥ /
na caināmāsādayāmaḥ kathayatu ca gururapi yadi kadācitkutaścidvane carataḥ śrutipathamupagatā tadvārtā' iti /
atha tacchutvā jātodvega iva bhadantaḥ punarabhyadhāt--"dhīman! na khalu kaścidevaṃrūpo vṛttānto 'smānupāgatavān /
abhājanaṃ hi vayamīdṛśānāṃ priyākhyānopāyanānāṃ bhavatām' /
ityevaṃ bhā,māṇa iva tasminnakasmādāgtayāparaḥ śamini vayasi vartamānaḥ saṃbhrāntarūpa iva purastāduparacitāñjalirjātakaruṇaḥ prakṣaritacakṣurbikṣurabhāṣata--"bhagavanbhadanta! mahatkaruṇaṃ vartate /
bālaiva ca balavadvyasanābibhūtā bhūtapūrvāpi kalyāṇarūpā strośokāveśavivaśā vaiśvānaraṃ viśati /
saṃbhāvayatu tāmaproṣitaprāṇāṃ bhagavān /
abhyupapadyatāṃ samucitaiḥ samāśvāsanaḥ /
anuparatapūrvaṃ kṛmikīṭaprāyamapi duḥkhitaṃ dayārāśerāryasya gocaragatam' iti /
rājā tu jātānujāśahkaḥ sodaryasnehāccāntardruta iva duḥkhena dodūyamānahṛdayaḥ kathamapi gadgadikāgṛhītakaṇṭho vikalavāgbāṣpāyamāṇadṛṣṭiḥ papraccha--"pārāśarin! kiyaddūre sā yoṣidevañjātīyā dīvedvā kālametāvantamiti /
pṛṣṭā vā tvayā bhadre! kāsi, kasyāsi, kuto 'si, kimarthaṃ vanamidamabhyupagatāsi, viśasi ca kiṃnimittamanalam? ityāditaśca prabhṛti kārtsnyena kathyamānamicchāmi śrotuṃ kathamāryasya gatā darśanagocaramākārato vā kīdṛśo' iti /
tathābhihitastu bhūbhujā bhikṣurājajakṣe--"mahābhāga! śrūyatām--ahaṃ hi pratyuṣasyevādya vanditvā bhagavantamanenaiva nadīrodhasā saikatasukumāreṇayaducchayā vihṛtavānatidūram /
ekasmiṃñca vanalatāgahane girinadīsamīpabhāji bhramarīṇāmiva himahatakamalākarakātarāṇāṃ rasitaṃ sāryamāṇānāmatitāratānavartinīnāṃ vīṇātantrīṇāmiva jhāṅkāramekatānaṃ nārīṇāṃ ruditamadhṛtikaramatikaruṇamākarṇitavānasmi /
samupajātakṛpaśca gato 'smi taṃ pradeśam /
dṛṣṭavānasmi ca dṛṣtkhaṇḍakhaṇḍitāṅguligalallohitena ca pārṣṇipraviṣṭaśaraśalākāśalyaśūlasaṃkocitacakṣuṣā cādhvanīnaśramaśvayathuniścalacaraṇena ca sthāṇavavraṇavyathitagurphabaddhabhūrjatvacā ca vātakhuḍakhedakhañjajaṅghājātajvareṇa ca pāṃsupāṇḍurapicchakena ca kharjūrajūṭajaṭājarjaritajānunā ca śatāvarīvidāritoruṇā ca vidārīdāritatanudukūlapallavena cotkaṭavaṃśaviṭapakaṇṭakakoṭipāṭitakañcukakarpaṭena sa phalalobhāvalambitānamrabadarīlatājālakairutkaṇṭakairullikhitasukumārakarodareṇa ca kuraṅgaśṛṅgotkhātaiḥ kandamūlaphalaiḥ kadarthitabāhunā tāmbūlavirahavirasamukhakhaṇḍitakomalāmalakīphalena kuśakusumāhatilohitānā śvayathumatāmakṣṇāṃ lepīkṛtamanaḥśilena ca kaṇṭakilatālūnālakalatena ca kenacitkisalayopapāditātapatrakṛtyena kenacitkadalīdalavyajanavāhinā kenacitkamalinīpalāśapuṭagṛhītāmbhasā kenacitpātheyīkṛtamṛṇālapūlikena kenaciccīnāṃśukadaśāśikyānihitanālikerakośakalaśīkalitasaralatailena, katipayāvaśeṣaśokavikalamūkakubjavāmanabadhirabarbarāviralenābalānāṃ cakravālena parivṛtām, āpatkāle 'pi kulodgatenevāmucyamānāṃ prabhālepinā lāvaṇyena, pratibimbitairāsannavanalatākisalayaiḥ sarasairduḥkhakṣatairivāntaḥpaṭalīkriyamāṇakāyām, kaṭhoradarbhāhkurakṣatakṣāriṇā kṣatajenānusaraṇālaktakeneva raktacaraṇām, unnālenānyataranārīdhṛtenāravindinīdalena kṛtacchāyamapi vicchāyaṃ mukhamudvahantīm, ākāśamapi śūnaytayātiśayānām, mṛnmayīmiva niścetanatayā marunmayīmiva niḥśvāsasaṃpadā pāvakamayīmiva saṃtāpasaṃtānena salilamayīmivāśruprasravaṇena viyanmayīmiva niravalambanatayā taḍinmayīmiva pāriplavatayā śabdamayīmiva paridevitavāṇībāhulyena muktamuktāṃśukaratnakusumakanakapatrābharaṇāṃ kalpalatāmiva mahāvane patitām, paramesvarottamāṅgapātadurlalitāṅgāṃ gaṅgāmiva gāṃ gātam, vanakusumadhūlidhūsaritapādapallavām, prabhātacandramūrtimiva lokāntaramabilaṣantīm, nijajalamokṣakadarthitadarśitadhavalāyatanetraśomāṃ mandākinīmṛṇālinīmiva parimlāyamānām, duḥsaharavikiraṇasaṃsparśakhedanimīlitāṃ kumudinīmiva duḥkhena divasaṃ nayantīm, dagdhadaśāvisaṃvāditāṃ pratyūṣapdīpaśikhāmiva kṣāmakṣāmāṃ pāṇḍuvapuṣam, pārśvavartivāraṇābhiyogarakṣyamāṇāṃ vanakariṇīmiva mahāhrade nimagnām, praviṣṭāṃ vanagahanaṃ dhyānaṃ ca, sthitā tarutale maraṇe ca patitāṃ dhātryutsa ṅge mahānarthe ca, dūrīkṛtāṃ bhartrā sukhena ca, virecitāṃ bhramaṇenāyuṣā ca, ākulāṃ keśakalāpena maraṇopāyena ca, vivarṇitāmadhvadhūlibhiraṅgavedanābhiśca, dagdhāṃ caṇḍātapena vaidhavyena ca, dhṛtamukhīṃ pāṇinā maunena ca, gṛhītāṃ priyasakhījanena manyunā ca, tathā ca bhraṣṭairbandhubhirvilāsaiśca, muktena śravaṇayugalenātmanā ca, parityaktai rbhūṣaṇaiḥ sarvārambhaiśca, bhagnairvalayairmanorathaiśca, caraṇalagnābhiḥ, paricārikābhirdarbhāṅku rasūcībhiśca, hṛdayavinihitena cakṣuṣā priyeṇa ca, dīrghaiḥ śokasvasitaiḥ keśeśca, kṣīṇena vapuṣā puṇyena ca pādayoḥ patantobirvṛddhābhiraśruvārābhiśca, svalpāvaśeṣeṇa parijanena jovitena ca, alasāmutmeṣe, dakṣāmaśrumokṣe, saṃtatāṃ cintāsu, vicchinnāmāśāsu, kṛsāṃ kāye, sthūlāṃ śvasite, pūritāṃ duḥkhena, riktā sattvena, adhyāsitāmāyāsena, śūnyāṃ hṛdayena, niscalāṃ niscayena, calitāṃ dhairyāt, api ca vasatiṃ vyasanānām, ādhānamādhīnām, avasthānamanavasthānām, ādhāramadhṛtīnām, āvāsamavasādānām, āspadamāpadām, abhiyogamabhāgyānām, udvegamudvegānām, kāraṇaṃ karuṇāyāḥ, pāraṃ parāyattatāyā yoṣitam /
cintitavānasmi ca citramīdṛśīmapyākṛtimupatāpāḥ spṛśantīti /
sā tu samīpagate mayi tadavasthāpi sabahumānamānatamauliḥ praṇatavatī /
ahaṃ tu prabalakaruṇāpreryamāṇastāmālapitukāmaḥ punaḥ kṛtavānmanasi--kathamiva mahānubhāvāmenāmāmantraye /
"vatse' ityatipraṇayaḥ, "mātaḥ' iti cāṭu, "bhagini' ityātmasaṃbhāvanā, "devi' iti parijanālāpaḥ, "rājaputri' ityasphuṭam, "upāsike' iti manorathaḥ, "svāmini' iti bhṛtyabhāvābhyupagamaḥ, "bhadre' itītarastrīsamucitam, "āyuṣmati' ityavasthāyāmapriyam, "kalyāṇini' iti daśāyāṃ viruddham, "candramukhi' ityamunimatam, "bāle' ityagauravopetam, "ārye' iti jarāropaṇam "puṇyavati' iti phalaviparītam, "bhavati' iti sarvasādhāraṇam /
api ca "kāsi' ityanabhijātam, kimarthaṃ rodiṣi' iti duḥkhakāraṇasmaraṇakāri, "mā rodīḥ' iti śokahetumanapanīya na śobhate, "samāsvasihi' iti kimāśritya, "svāgatam' iti yātayāmam, "sukhamāsyate' iti mityā /
ityevaṃ cintayatyeva mayi tasmātstraiṇādutthāyānyatarā yoṣidāryarūpeva śokaviklavā samupasṛtya katipayapalitaśāraṃ śiro nītvā mahītalamatulahṛdayasaṃtāpasūcakairaśrubindubhiscaraṇayugalaṃ dahantī mamātikṛpaṇairakṣaraiśca hṛdayamabhihitavatī--"bhagavan! sarvasattvānukampinī prāyaḥ pravrajyā /
pratipannaduḥkhakṣapaṇadīkṣādakṣāśca bhavanti saugatāḥ /
karuṇākulagṛhaṃ ca bhagavataḥ śākyamuneḥ śāsanam /
sakalajanopakārasajjā sajjanatā jainī /
paralokasādhanaṃ ca dharmo munīnām /
prāṇarakṣaṇācca na paraṃ puṇyajātaṃ jagati gīyate janena /
anukampābhūmayaḥ prakṛtyaiva yuvatayaḥ kiṃ punarvipadabhibhūtāḥ? sādhujanaśca siddhakṣetramārtavacasām /
yata iyaṃ naḥ svāminī maraṇena piturabhāvena bhartṛḥ pravāsena ca bhrātuḥ bhraṃśena ca śeṣasya bāndhavavargasyātimṛduhṛdayatayānapatyatayā ca niravalambanā, paribhavena ca nīcārātikṛtena, prakṛtimanasvinī amunā ca mahāṭavīparyaṭanavaleśena kadarthitasaukumāryā, dagdhadaivadattairevaṃvidhairbahubhiruparyupari vyasanaivivalavīkṛtahṛdayā, dāruṇaṃ duḥkhamapārayantī soḍhuṃ nivārayantamānākrāntapūrvaṃ svapne 'pyavagaṇayya gurujanamanunayantīrakhaṇḍitapraṇayā narmasvapi samavadhīrya priyasakhīrvijñāpayantamaśaraṇamanāthamaśruvyākulanayanamaparibhūtapūrvaṃ manasāpi paribhūya bhṛtyavargamagniṃ praviśati /
paritrāyatām /
āryo 'pi tāvadasaṅyaśokāpanayanopāyopaderśānapuṇāṃ vyāpārayatu vāṇīmasyām' iti cātikṛpaṇaṃ vyāharantīmahamutthāpyodvignataraḥ śanairabhihitavān--"ārye! yathā kathayasi tathā /
asmadgirāmagocaro 'yamasyāḥ puṇyāśayāyāḥ śokaḥ /
śakyate cenmuhūrtamātramapi trātumupariṣṭānna vyartheyamabhyarthanā bhaviṣyatīti /
mama hi gururapara iva bhagavānsugataḥ samīpagata eva /
kathite mayāsmannudante niyatamāgamiṣyati paramadayāluḥ /
duḥkhāndhakārapaṭalabhiduraiśca saugataiḥ subhāṣitaiḥ svakīyaiśca darśitanidarśanairnānāgamagurubhirgirāṃ kauśalaiḥ kuśalaśīlāmenāṃ prabodhapadavīmāropayiṣṭati' iti /
tacca śrutvā "tvaratāmāryaḥ' ityabhidadhānā sā punarapi pādayoḥ patitavatī /
so 'hamupagatya tvaramāṇo vyatikaramimamadhṛtikaramaśaraṇakṛpaṇabahuyuvatimaraṇamatikaruṇamatrabhavate gurave niveditavān' iti /
atha bhūbhṛdbhaikṣavaṃ samavadhārya tadbhāṣitamaśrumiśritamaśrute 'pi svasurnāmni niṃmnīkṛtamanā manyunā sarvākārasaṃvādinyā daśayaiva dūrīkṛtasaṃdeho dagdha iva sodaryāvasthāśravaṇena śravaṇayoḥ śramaṇācāryamuvāca--"ārya! niyataṃ saiveyamanāryasyāsya janasyātikaṭhinahṛdayasyātinṛśaṃsasya mandabhāgyasyabhaginī bhāgadheyairetāmavasthāṃ nītā niṣkāraṇavairibhirvarākī vidīryamāṇaṃ me hṛdayamevaṃ nivedayati' ityuktvā tamapi śramaṇamabyadhāt--"ārya! uttiṣṭa /
darśaya vkāsau /
yatasva prabhūtaprāṇaparitrāṇapuṇyopārjanāya yāmaḥ, yadi kathañcijjīvantīṃ saṃbhāvayāmaḥ' iti bhāṣamāṇa evottasthau /
atha samagraśiṣyavarghānugatenācāryeṇa turagebhyaścāvatīrya samastena sāmantalokena paścādākṛṣyamāṇāśvīyenānugamyamānaḥ purastācca tena śākyaputrīyeṇa pradiśyamānavartmā padbhyāmeva taṃ pradeśamaviralaiḥ padaiḥ pibannivaprāvartata /
krameṇa ca samīpamupagataḥ śuśrāva latāvanāntaritasya mumūrṣormahataḥ straiṇasya tatkālocitānanekaprakārānālāpān--"bhagavandharma! dhāva śīghram /
bkāsi kuladevate /
devi dharaṇi, dhīrayasi na dukhitāṃ duhitaram /
vka nu khalu proṣitā puṣpabhūtikuṭumbinī lakṣmīḥ /
anāthāṃ nātha mukharavaśyavividhādhividhurāṃ vadhūṃ vidhavāṃ vibodhayasi kimiti nemām /
bhagavan, bhaktajane saṃjvariṇi sugata supto 'si /
rājadharmapuṣpabhūtibhavanapakṣapātin, udāsīnībhūto 'si katham /
tvayyapi vipadbāndhava vindhya, vandhyo 'yamañjalibandhaḥ /
mātarmahāṭavi, raṭantīṃ, naśṛṇoṣīmāmāpatpatitām /
pataṅga, prasīda pāhi pativratāmaśaraṇam /
prayatnarakṣita kṛtaghna cāritracaṇḍāla, na rakṣasi rājaputrīm /
kimavadhṛtaṃ lakṣaṇaiḥ /
hā devi duhitṛsnehamayi yaśomati, maṣitāsi dagdhadhavadasyunā /
deva, duhitari dahyamānāyāṃ nāpatasi /
pratāpaśīla, śithilībhūtamapatyapreṇa /
mahārāja rājyavardhana, na dhāvasi mandībhūtā bhaginīprītiḥ /
aho niṣṭhuraḥ pretabāvaḥ /
vyapehi pāpa pāvaka strīghātanirghṛṇa, jvalanna lajjase /
brātarvāta, dāsī tavāsmi /
saṃvādaya drutaṃ devīdāhaṃ devāya duḥkhitajanātiharāya harṣāya /
nitāntaniḥśūka śokaśvapāka, sakāmo 'si /
duḥkhadāyinviyogarākṣasa, saṃtuṣṭī'si /
vijane vane kamākrandāmi kasmai kathayāmi, kamupayāmi śaraṇam, kāṃ diśaṃ pratipadye, karomi kimabhāgadheyā /
gāndhārike, gṛhīto 'yaṃ latāpāśaḥ /
piśāci mocanike, muñca śākhāgrahaṇakalaham /
kalahaṃsi haṃsi, kimataḥparamuttamāṅgam /
maṅgalike muktagalaṃ kimadyāpi rudyate /
sundari, dūrībhavati sakhīsārthaḥ /
sthāsyasi kathamivāśive śavaśibire śabarike sutanu tanūnapāti patiṣyasi tvamapi /
mṛṇālakomale mālāvati, malānāsi /
mātarmātaṅgike, aṅgīkṛtastvayāpi mṛtyuḥ /
vatse vatsike, vatsyasi kathamanabhiprete pretanagare /
nāgarike, garimāṇamāgatāsyanayā svāmibhaktyā /
virājike, virājitāsi rājaputrīvipadi jīvitavyayavyavasāyena /
bhṛgupatanābhyudyamabāgābhijñe bhṛṅgāradhāriṇi, dhanyāsi /
ketaki, kutaḥ punarīdṛśī svapne 'pi susvāminī /
menake, janmani janmani devīdāsyameva dadātu devo devaṃ dahandahanaḥ /
vijaye, vījaya kṛśānum /
sānumati, namatīndīvarikā divaṃ gantukāmā /
kāmadāsi, dehi dahanapradakṣiṇāvakāśam /
vicārike, viracaya vahnim /
vikira kirātike, kusumaprakaram /
kurarike, kuru kurubakakorakācitāṃ citām /
cāmaraṃ cāmaragrāhiṇi, gṛhāṇa /
punarapi kaṇṭhe marṣayitavyāninarmade narmanirmitāni nirmaryādahasitāni /
bhadre subhadre, bhadramastu te paralokagamanam /
agrāmīṇaguṇānurāgiṇi grāmeyike, gaccha sugatim /
vasantike, antaraṃ prayaccha /
āpṛcchate chatradhārī devi, dehi dṛṣṭim /
iṣṭā tava jahāti jīvitaṃ vijayasenā /
seyaṃ muktikā muktakaṇṭhamāraṭati nikaṭe nāṭakasūtradhārī /
pādayoḥ patati te tāmbūlavāhinī bahumatā rājaputri, patralatā /
kaliṅgasene, ayaṃ paścimaḥ pariṣvaṅgaḥ /
pīḍaya nirbharamurasā mām /
asavaḥ pravasanti vasantasene /
mañjulike, mārjayasi katikṛtvaḥ suduḥsahaduḥkhasahasrāsradigdhaṃ cakṣuridaṃ, rodiṣi kiyadāśliṣya ca mām /
nirmāṇamīdṛśaṃ prāyaśo yaśodhane /
dhīrayasyadyāpi kiṃ māṃ mādhavike /
kveyamavasthā saṃsthāpanānām /
gataḥ kālaḥ kālindi, sakhījanānunayāñjalīnām /
unmattike mattapālike, kṛtāḥ pṛṣṭataḥ praṇayinīpraṇipātānurodhāḥ /
śithilayacakoravati, caraṇagrahaṇaṃ grahiṇi /
kamalini, kimanena punaḥ punardaivopālambhena /
na prāptaṃ ciraṃ sakhījanasaṃgamasukham /
ārye mahattarike taraḍgasene, namaskāraḥ /
sakhi saudāmini, dṛṣṭāsi /
samupanaya havyavāhanācanakusumāni kamudike /
dehi citārohaṇāya rohiṇi, hastāvalambanam /
amva, dhātri, dhīrā bhava /
bhavantyevaṃvidhā eva karmaṇāṃ vipākāḥ pāpakāriṇīnām /
āryacaraṇānāmayamañjaliḥ /
paraḥ paralokaprayāṇapraṇāmo 'yaṃ mātaḥ /
maraṇasamaye kasmāllavalike, halahalako balīyānānandamayo hṛdayasya me /
hṛṣyantyuccaromāñcamuñci kimaṅgīkṛtyāṅgāni /
vāmanike, vāmena me sphuritamakṣṇā /
vṛthā virasasi vayasya vāyasa, vṛkṣe kṣīriṇi kṣaṇe kṣaṇe kṣīṇapuṇyāyāḥ puraḥ /
hariṇi, heṣitamiva hayānāmuttarataḥ /
kasyedamātapatramuccamatra pādapāntareṇa prabhāvati, vibhāvyate /
kuraṅgike, kena sugṛhītanāmno nāma gṛhītamamṛtamayamāryasya /
devi, diṣṭyā vardhase devasya harṣasyāgamanamahotsavena' /
ityetacca śrutvā satvaramupasasarpa /
dadarśa ca muhyantīmagnipraveśāyodyatāṃ rājā rājyaśriyam /
ālalambe ca mūrcchāmīlitalocanāyā lalāṭaṃ hastena tasyāḥ sasaṃbhramam /
atha tena bhrātuḥ preyasaḥ prakoṣṭhabaddhānāmoṣadhīnāṃ rasavirasamiva pratyujjīvanakṣamaṃ kṣaratā vamateva pārihāryamaṇīnāmacintyaṃ prabāvamamṛtamiva nakhacandraraśmibhirudgiratā badhnateva candrodayacyutaśiśiraśīkaraṃ candrakāntacūḍāmaṇiṃ mūrdhani mṛṇālamayāṅgulinevātiśītalena nirvāpayatā dahyamāma hṛdayapratyānayateva kuto 'pi jīvitamāhlādakena hastasaṃsparśena sahasaiva samunmimīla rājyaśrīḥ /
tathā cāsaṃbhāvitāgamanasyācintitadarśanasya sahasā prāptasya bhrātuḥ svapnadṛṣṭadarśanasyeva kaṇṭhe samāśliṣya tatkālāvirbhāvanirbhareṇābhibhūtasarvātmanā duḥkhasaṃbhāreṇa nirdayaṃ nadīmukhapraṇālābyāmivamuktābhyāṃ sthūlapravāhamutsṛjantī bāṣpavāri vilocanābhyām "hā tāta, hā amba hā sakhyaḥ' iti vyāharantī, muhurmuhuruccaistarāṃ ca samudbhūtabhaginīsnehasadbhāvabhārabhāvitamanyunā muktakaṇṭhamaticiraṃ vikruśya "vatse, sthirā bhava tvam' iti bhrātrā karasthagitamukhī samāśvāsyamānāpi, "kalyāṇini, kuru vacanamagrajasya guroḥ' ityācāryeṇa yācyamānāpi, devi, na paśyasi devasyāvasthām /
alamatiruditena' iti rājalokenābyarthyamānāpi, "svāmini, bhrātaramavekṣasva' iti parijanena vijñāpyamānāpi, "duhitaḥ, viśramya punarāraṭitavyam' iti nivāryamāṇāpi bāndhavavṛddhābhiḥ, "priyasakhi, kiyadrodiṣi, tūṣṇīmāssva /
dṛḍhaṃ dūyate deva' iti sakhībhiranunīyamānāpi, cira saṃbhāvitānekaduḥsahaduḥkhanivahanirbavaṇabāṣpotpīḍapīḍyamānakaṇṭhabhāgā, prabhūtamanyubhārabharitāntaḥkaraṇā karuṇaṃ kāhalena svareṇa katicitkālamatidīrghaṃ ruroda /
vigate ca manyuvege vahneḥ samīpādākṣipya bhrātā nītā nikaṭavartini tarutale niṣasāda /
śanairācāryastu tathā harṣa iti vijñāya vivardhitādaraḥ sutarāṃ muhūrtamivātivāhya nibhṛtasaṃjñājñāpitena śiṣyeṇopanītaṃ nalinīdalaiḥ svayamevādāya namro mukhaprakṣālanāyodakamupaninye /
narendro 'pi sādaraṃ gṛhītvā prathamamanavaratarodanātāmraṃ cirapravṛttāśrujalajālaṃ raktapaṅgajamiva svasuścakṣurakṣālayatpaścādātmanaḥ /
prakṣālitamukhaśaśini ca mahīpāle sarvato niḥśabdaḥ saṃbabhūvasakalo likhita iva lokaḥ /
tato narendro mandamandamabravītsvasāram--"vatse! vandasvātrabhavantaṃ bhadantam /
eṣa te bharturhṛdayaṃ dvitīyamasmākaṃ ca guruḥ' iti /
rājavacanāttu rājaduhitari patiparicayaśravaṇodghātena punarānītanetrāmbhasi namantyāmācāryaḥ prayatnarakṣitāgamāgatabāṣpāmbhaḥsaṃbhārabhajyamānadhairyārdralocanaḥ kiñcitparāvṛttanayano dīrghaṃ niḥśaśvāsa /
smitvā ca kṣaṇamekaṃ pradarśitapraśrayo mṛduvādī madhurayā vācā vyājahāra--"kalyāṇarāśe! alaṃ ruditvāticiram /
rājaloko nādyāpi rodanānnivartate /
kriyatāmavaśyakaraṇīyaḥ snānavidhiḥ /
snātvā ca gamyatā tāmeva bhūyo bhuvam' iti /
atha bhūpatiranuvartamāno laukikamācāramācāryavacanaṃ cotthāya snātvā girisariti saha svasrā tāmeva bhūmiptayāsīt /
tasyāṃ ca saparijanāṃ prathamamāhitāvadhānaḥ pārśvavartī paravatīṃ śucā patipiṇḍapradarśitaprayatnapratipannābhyavahārakāraṇāṃ bhaginīmabhojayat /
anantaraṃ ca svayamāhārasthitimakarot /
bhuktavāṃśca bandhanātprabhṛti vistarataḥ svasuḥ kānyakubjād gauḍasaṃbhramaṃ guptito guptanāmnā kulaputreṇa niṣkāsanaṃ nirgatāyāśca rājyavardhanamaraṇaśravaṇaṃ śrutvā cāhāranirākaraṇamanāhāraparāhatāyāśca vindhyāṭavīparyaṭanakhedaṃ jātanirvedāyāḥ pātrakapraveśopakramaṇaṃ yāvatsarvamaśṛṇodvyatikaraṃ parijanataḥ /
tataḥ sukhāsīnamekatra tarutale viviktabhuvi bhaginīdvitīyaṃ dūrasthitānujīvijanaṃ rājānamācāryaḥ samupasṛtya śanairāsāṃcakre /
sthitvā ca kañcitkālāṃśaṃ leśato vaktumupacakrame--"śrīman! ākarṇyatām /
ākhyeyamasti naḥ kiñcit-- ayaṃ hi yauvanaunmādātparibhūya bhūyasīrbhāryā yauvanāvatārataralatarāstārārājo rajanīkarṇapūraḥ purā puruhūtapurodhaso dhiṣaṇasya purandhrīṃ dharmapatnīṃ patnīyannatitaralastārāṃ nāmāpajahāra /
nākataśca palāyāñcakre /
cakitacakoralocanayā ca tayā sahātikāmayā sarvākārābhirāmayā ramamāṇo ramaṇīyeṣu deśeṣu cacāra /
cirācca kathañcitsarvagīrvāṇavāṇīgauravād girāṃ patyuḥ punaripa pratyarpayāmāsa tām /
hṛdaye tvanindhanamadahyata virahādvarārohāyāstasyāḥ satatam /
ekadā tu śailādudayādadayamāno vimale vāriṇi varuṇālayasya saṃkrāntamātmanaḥ pratibimbaṃ vilokitavān /
dṛṣṭvā ca tattadā sasmaraḥ sasmāra smeragaṇḍasthalasya tārāyā mukhasya /
mumoca sa manmathonmādamathyamānamānasaḥ svaḥstho 'pyasvasthaḥ sthavīyasaḥ pītasakalakumutavanaprabhāpravāhadhavalatārābhyāmiva locanābhyāṃ bāṣpavāribindūn /
atha patatastānudanvati samastānevācemurmuktāśuktayaḥ /
tāsāṃ ca kukṣikoṣeṣu muktāphalībhūtānavāpa tānkathamapi rasātalanivāsī vāsukirnāma viṣamucāmīśaḥ /
sa ca tairmuktāphalaiḥ pātālatale 'pi tārāgaṇamiva darśayadbhirekāvalīmakalpayat /
cakāra ca mandākinīti nāma tasyāḥ /
sā ca bhagavataḥ somasya sarvāsāmoṣadhīnāmadhipateḥ prabhāvādatyantaviṣaghnī himāmṛtasaṃbhavatvācca sparśena sarvasattvasaṃtāpahāriṇī babhūva /
yataḥ sa tāṃ sarvadā viṣoṣmaśāntaye vāsukiḥ paryadhatta /
samatikrāmati ca kiyatyapi kāle kadācinnāmaikāvalīṃ tasmānnāgarājānnāgārjuno nāma nāgairevānītaḥ pātālatalaṃ bhikṣurabhikṣata lebhe ca /
nirgatya ca rasātalāttrisamudrādhipataye sātavāhananāmne narendrāya suhṛde sa dadau tām /
sā cāsmākaṃ kālena śiṣyaparamparayā kathamapi hastamupagatā /
yadyapi ca paribhava iva bhavati bhavādṛśāṃ dattrima upacārastathāpyoṣadhibuddhyā buddhimatā sarvasattvarāśirakṣāpravṛttena rakṣaṇīyaśarīreṇāyuṣmatā viṣarakṣāpekṣayā gṛhyatām' ityabhidhāya bhikṣorabhyāśavartinaścīvarapaṭāntasaṃyatāṃ mumoca tāmekāvalīṃ mandākinīm /
unmucyamānāyā eva yasyāḥ prabhālepini labdhāvakāśe viśadamahasi mahīyasi visarpati raśmimaṇḍale yugapaddhavalāyamāneṣu diṅmukeṣu mukulitalatāvadhūtkaṇṭhitairāmūlādvikasitamiva tarubhiḥ, abhinavamṛṇālalubdhairdhāvitamiva dhutapakṣapuṭapaṭaladhavalitagaganaṃ vanasarasīhaṃsayūthaiḥ, sphuṭitamiva bharavaśaviśīryamāṇadhūlidhavalairgarbhabhedasūcitasūcīsaṃcayaśucibhiḥ ketakīvāṭeḥ, uddalitadanturābiḥ prabuddhamiva kumudinībhiḥ, vidyutasitasaṭābhārabharitadikcakraiścalitamiva kesarikulaiḥ, prahasitamiva sitadaśanāṃśumālālokalipyamānavanaṃ vanadevatābhiḥ, vikasitamiva śithilitakusumakośakesarāṭṭahasāniraṅkuśaṃ kāśakānanaiḥ, bhrāntamiva saṃbramabhramitabālapallavapariveṣaśvetāyamānaiścamarīkadambakaiḥ, prasṛtamiva sphāyamānaphenilataralataratarahgodgāriṇā girinadīpūreṇa, aparatārāgaṇalobhamuditenoditamiva vikacamarīcicakrāntakakubhā pūrṇacandreṇa, prakṣālita iva dāvānaladhūlidhūsaritadiganto divasaḥ, punariva dhautānyaśrujalakliṣṭāni nārīṇāṃ mukhāni /
rājā tu māṃsalaistasyāḥ saṃmukhairmayūkhairākulīkriyamāṇaṃ muhurmuhurunmīlayannimīlayaṃśca cakṣuḥ kathamapi prayatnena dadarśa sarvāśāpūraṇīṃ paṅktīkṛtāmiva diṅnāgakaraśīkarasaṃhatim, ghanamuktāṃ śāradīmiva lekhīkṛtāṃ jyotsnām, prakaṭapadakacihnāṃ saṃcāravīthīmiva bālendorniścalībhūtāṃ saptarṣimālāmiva hastamuktām, abhibhūtasakalabhuvanabhūṣaṇabhūtiprabhāvāmivaiśānīṃ śaśikalām, dhavalatāguṇaparigṛhītāṃ kāntimiva nirgatāṃ kṣīrarāśeḥ anekamahāmahībhṛtparamparāgatāṃ gaṅgāmiva durgatiharām, anavaratasphuritataralāśukāṃ puraḥsarapatākāmiva maheśvarabhāvāgamasya, anasāraśuklāṃ dantapaṅktimivābhimukhasyeśvarasya, varamanorathapūraṇasamarthāṃ svayaṃvarasrajamiva bhuvanaśriyaḥ, nijakarapallavāvaraṇādurlakṣyāṃ cakṣūrāgavihasatikāmiva vasudhāyāḥ, mantrakośasādhanapravṛttasyākṣamālāmiva rājadharmasya, samudrālaṅgārabhūtāṃ saṃkhyālekhyapaṭṭikāmiva kuberakośasya /
paśyaṃścaitāṃ vismayamājagāma manasā suciram /
ācāryastu tāmuddhṛtya babandha bandhure skandhabhāge bhūpateḥ /
atha narapatirapi pratiprītimupadarśayanpratyavādīt--"ārya! ratnānāmīdṛśānāmanarhāḥ prāyeṇa puruṣāḥ /
tapaḥsiddhiriyamāryasya devatāprasādo vā /
ke ca vayamidānīmātmano 'pi kimuta grahaṇasya pratyākhyānasya vā /
darśanātprabhṛti prabhūtaguruguṇagaṇahṛtena hṛdayena paravanto vayam /
saṃkalpitamidamāmaraṇādāryopayogāya śarīram /
atra kāmacāro vaḥ kartavyānām' iti /
samatikrānte ca kiyatyapi kāle gate caikāvalīvarṇanālāpe lokasyānantaraṃ labdhaviśrambhā rājyaśrīstāmbūlavāhinīṃ patralatāmāhūyopāṃśukimapi sarṇamūle śanairādideśa /
darśitavinayā ca patralatā pārthivaṃ vyajñāpayat--"deva! devī vijñāpayati na smarāmyāryasya puraḥ kadāciduccairvacanamapi /
kuto vijñāpanam /
iyaṃ hi śucāmasahyatāṃ vyāpārayantī hatadaivadattā ca daśā śithilayati vinayam /
abalānāṃ hi prāyaśaḥ patirapatyaṃ vāvalambanam /
ubhayavikalānāṃ tu duḥkhānalendhanāyamānaṃ prāṇitamaśālīnatvameva kevalam /
āryāgamanena ca kṛto 'pi pratihato maraṇaprayatnaḥ /
yataḥ kāṣāyagrahaṇābhyanujñayānugṛhyatāmayamapuṇyabhājanaṃ janaḥ' iti /
janādhipastu tadākarṇya tūṣṇīmevāvatiṣṭhat /
athācāryaḥ sudhīramabhyadhāt--"āyuṣmati! śoko hi nāma paryāyaḥ piśācasya, rūpāntaramākṣepasya, tāruṇyaṃ tamasaḥ, viśeṣaṇaṃ viṣasya, anantakaḥ pretanagaranāyakaḥ, ayamanirvṛtidharmā dahanaḥ, ayamakṣayo rājayakṣmā, ayamalakṣmīnivāso janārdanaḥ, ayamapuṇyapravṛttaḥ kṣapaṇakaḥ, ayamapratibodho nidrāprakāraḥ, ayamanalasadharmā saṃnipātaḥ, ayamaśivasahacaro vināyakaḥ, ayamabudhasevito grahavargaḥ, ayamayogasamuttho jyotiḥprakāraḥ, ayaṃ snehādvāyuprakopaḥ, mānasādagnisaṃbhavaḥ, ārdrabhāvādrajaḥkṣobhaḥ, rasādabhiśoṣaḥ, rāgāt kālapariṇāmaḥ /
tadasyājasrāsrasrāviṇo hṛdayamahāvraṇasya bahaladoṣāndhakāralabdhapraveśaprasarasya prāṇataskarasya śūnyatāhetormahābhūtagrāmaghātakasya sakalavigrahakṣapaṇadakṣasya doṣacakravartinaḥ kārśyaśvāsapralāpopadravabahalasya dorgharogasyāsadgrahasya sakalalokakṣayadhūmaketorjīvitāpahāradakṣasyākṣaṇaruceranabhravajragātasya sphuradanavadyavidyāvidyudvidyotamānāni gahanagrandhagūḍhagarbhagrahaṇagambhīrāṇi bhūrikāvyakathākaṭhorāṇi bahuśākhodvahanabṛhanti viduṣāmapi hṛdayāni nālaṃ soḍhumāpātaṃ kimuta navamālikākusumakomalānāṃ sarasabisatantudurbalakamabalānāṃ hṛdayam /
evaṃ sati satyavrate! vada kimatra kriyate, katama upālabhyate, kasya pura uccairākradyante, hṛdayadāhi duḥkhaṃ vā khyāpyate? sarvamakṣiṇo nimolya soḍhavyamamūḍhena martyadharmaṇā /
puṇyavati! purātanyaḥ sthitaya etāḥkena śakyante 'nyathākartum /
saṃsarantyo naktandivaṃ drāghīyasyo janmajarāmaraṇaghaṭanaghaṭīyantrarājirajjavaḥ sarvapañcajanānām /
pañcamahābhūtapañcakulādhiṣṭhitāntaḥkaraṇavyavahāradarśananipuṇāḥ sarvaṅkaṣā viṣamā dharmarājasthitayaḥ /
kṣaṇamapi kṣamamāṇā galantyāyuṣkalākalanakuśalā nilaye nilaye kālanālikāḥ /
jagati sarvajantujīvitopahārapātinī saṃcarati jhaṭiti caṇḍikā yamājñā /
raṭantyanavaratamakhilaprāṇiprayāṇaprakaṭanapaṭavaḥ pretapatipaṭahāḥ /
pratidiśaṃ paryaṭanti peṭakaiḥ prataptalohalohitākṣāḥ kālakūṭakāntikālakāyāḥ kālapāśapāṇayaḥ kālapuruṣāḥ /
pratibhavanaṃ bhramanti bhīṣaṇakiṅkarakaraghaṭṭitayamaghaṇṭāpuṭapaṭuṭāṅkārabhayaṅkarāḥ sarvasattvasaṃghasaṃharaṇāya ghorāghātaghoṣaṇāḥ /
diśi diśi vahanti bahucitādhūmadhūsaritapretapatipatākāpaṭupatitagṛdhradṛṣṭayaḥ śokakṛtakolāhalakulakuṭumbinīvikīrṇakeśakalāpaśabalaśavaśibikāsahasrasaṃṅkulāḥ kilakilāyamānaśmaśānaśiviraśivāśāvakāḥ paralokāvasathapathikasārthaprasthānaviśikhā vīthayaḥ /
sakalalokakavalāvalehalampaṭā bahalā vahaṃlihā leḍhi lohitācitā citāṅgārakālī kālarātrijihvā jīvitāni jīvinām /
tṛptamaśikṣitā ca bhagavataḥ sarvabhūtabhujo bubhukṣā mṛtyoḥ /
atidrutavāhinī cānityatānadī /
kṣaṇikāśca mahābhūtagrāmagoṣṭhayaḥ /
rātriṣu bhahgurāṇi pātrayantrapañjaradārūṇi dehinām /
aśūbhaśubhāveśavivaśā viśaravaḥ śarīranirmāṇaparamāṇavaḥ /
chidurā jīvabandhanapāśatantrītantavaḥ /
sarvamātmano 'nīśvaraṃ viśvaṃ naśvaram /
evamavadhṛtya nātyarthamevārhasi medhāvini mṛduni manasi tamasaḥ prasaraṃ dātum /
eko 'pi pratisaṃkhyānakṣaṇa ādhārībhavati dhṛteḥ /
api ca dūragate 'pi hi śoke nanvidānīmapekṣaṇīya evāyaṃ jyeṣṭhaḥ pitṛkalpo bhrātā bhavatyā guruḥ /
itarathā ko na bahu manyeta kalyāṇarūpamīdṛsaṃ saṃkalpamatrabhavatyāḥ kāṣāyagrahaṇakṛtam /
akhilamanojvarapraśamanakāraṇaṃ hi bhagavatī pravrajyā /
jyāyaḥ khalvidaṃ paramātmavatām /
mahābhāgastu bhinatti manorathamadhunā /
yadayamādiśati tadevānuṣṭheyam /
yadi bhrāteti yadi jyeṣṭha iti yadi vatsa iti yadi guṇavāniti yadi rājeti sarvathā sthātavyamasya niyoge' ityuktvā vyaraṃsīt /
uparatavacasi ca tasminnijagāda narapatiḥ--"āryamapahāya ko 'nya evamabhidadhyāt /
anabhyarthitadaivanirmitā hi viṣamavipadavalambanastambhā bhavanto lokasya /
snehārdramūrtayo mohāndhakāradhvaṃsinaśca dharmapradīpāḥ /
kintu praṇayapradānadurlalitā durlabhamapi manorathamatiprītirabhilaṣati /
dhīrasyāpi dhārṣṭyamāropayati hṛdayaṃ laṅghitalaghimātivallabhatvam /
yuktāyuktavicāraśūnyatvācca śālīnamapi śikṣayanti svārthatṛṣṇāḥ prāgalbhyam /
abhyarthanāyā rakṣanti ca jalanidhaya iva maryādāmāryāḥ /
dattameva ca śarīramidamanabhyarthitena prathamamevātithyāya mānanīyena bhavatā mhayam /
ataḥ kiñcidarthaye bhadantamiyaṃ naḥ svasā bālā ca bahuduḥkhakheditā ca sarvakāryāvadhīraṇoparodhenāpi yāvallālanīyā nityam /
asmābhiśca bhrātṛvadhāpakāriripukulapralayakaraṇodyatasya bāhorvidheyairbhūtvā sakalalokapratyakṣaṃ pratijñā kṛtā /
pūrvāvamānanābhibhavamasahamānairarpita ātmā kopasya /
ato niyuṅktāṃ kiyantamapi kālamātmānamāryo 'pi kārye madīye /
dīyatāmatithaye śarīramidam /
adyaprabhṛti yāvadayaṃ jano laghayati pratijñābhāram, āśvāsayati ca tātavināśaduḥkhaviklavāḥ prajāḥ, tāvadimāmatrabhavataḥ kathābhiśca dharmyābhiḥ, kuśalapratibodhavidhāyibhirupadeśaiśca dūrāpasāritarajobhiḥ, śīlopaśamadāyinībhiśca deśanābhiḥ, kleśaprahāṇahetubhūtaiśca tathāgatairdarśanaiḥ, asmātpārśvopayāyinīmeva pratibodhyamānāmicchāmi /
iyaṃ tu grahīṣyati mayaiva samaṃ samāptakṛtyena kāṣāyāṇi /
arthijane ca kimivanātisṛjanti mahāntaḥ /
suranāthamātmāsthibhirapi yāvatkṛtārthamakaroddhairyodadhirdadhīcaḥ /
muninātho 'pyanapekṣitātmasthitiranukampeti kṛtvā kṛpāvānātmānaṃ vaṭharasattvebhyaḥ katikṛtvo na dattavān /
ataḥ paraṃ bhavanta eva bahutaraṃ jānanti--ityuktvā tūṣṇīṃ babhūva bhūpatiḥ /
bhūyastu babhāṣe bhadantaḥ--"bhavyā na dviruccārayanti vācam /
cetasā prathamameva pratigrāhitā guṇāstāvakāḥ kāyabalimimām /
amunā janena upayogastu nirupayogasyāsya laghuni guruṇi vā kṛtye guṇavadāyattaḥ' iti /
atha tathā tasminnabhinanditapraṇaye prīyamāṇaḥ pārthivastatra tāmuṣitvā vibhāvarīmuṣasi ca vasanālaṅkārādipradānaparitoṣitaṃ visarjya nirghātamācāryeṇa saha svasāramādāya prayāṇakaiḥ /
katipayaireva kaṭakamanujāhnavi niviṣṭa pratyājagāma /
tatra ca rājyaśrīprāptivyatikarakathāṃ kathayata eva praṇayibhyo ravirapi tatāra gaganatalam /
bahalamadhupaṅkapiṅgalaḥ paṅgajākara iva saṃcukoca cakravākavallabho vāsaraḥ prakīrṇaāni navarudhirarasāruṇavarṇāni lokālokajūṃṣi yajūṃṣīva kupitayājñavalkyavaktravāntāni nijavapuṣi pūṣā pāpamūṣi punarapi saṃjahāra jālakāni rociṣām /
krameṇa ca samupohyamānamāṃsalarāgarociṣṇuruṣṇāśuruṣṇīṣabandhasahajacūḍāmaṇiriva vṛkodarakarapuṭotpāṭitaḥ, pratyagraśoṇitaśoṇāṅgarāgaraudro drauṇāyanasya, rudrabhikṣādānaśauṇḍapuramathanamuktamuṇḍaśirānāḍirudhirapūraṇaśoṇitakapilaḥ kapālakarpara iva ca paitāmahaḥ, pitṛvadharuṣitarāmarāgaracitaḥ pṛthuvikaṭakārtavīryāṃsakūṭakuṭṭākakuṭhāratuṇḍataṣṭaduṣṭakṣatriyakaṇṭhakuhararudhirakulyāpraṇālasahasrapūrito hrada iva dūrarodhī raudhiro bhayanigūḍhakaracaraṇamuṇḍamaṇḍalākṛtirgurugaruḍanakhapañjarākṣepakṣapaṇakṣiptakṣatajokṣito vyasurvibhāvasuḥ kaṇṭha iva ca loṭhyamānaḥ, nabhasyaruṇagarbhamāṃsapiṇḍa iva ca khaṇjimānamānītaḥ, niyatakālātipātadūyamānadākṣāyaṇīkṣiptaḥ dhātutaṭa iva ca sumerorasuravadhābhicāracarupacanapiśunaḥ śoṇitavkāthakaṣāyitakukṣirativisaṃkaṭaḥ kaṭāha iva ca bārhaspatyaḥ, sadyogalitagajadānavadehalohitopalepabhīṣaṇaḥ mukhamaṇḍalābhoga iva mahābhairavasya muhūrtamadṛśyata /
jalanidhijalapratibimbitaravibimbārājibhāsvarābhrāvalambinī gṛhītārdramāṃsabhāreva cābabhāse vāsarāvasānavelā vetālanibhā /
jvalatsaṃdhyārāgarajyamānajalapravāhaḥ punariva purāṇapuruṣapīvarorusaṃpuṭapiṣṭamadhukaiṭabharudhirapaṭalapāṭalavapurabhavadadhipatirarṇasām /
samavasite ca saṃdhyāṃsamaye samanantaramaparimitayaśaḥpānatṛṣitāya muktāśailaśilācaṣaka iva nijakulakīrtyā, kṛtayugakaraṇodyatāyādirājarājataśāsanamudrāniveśa iva rājyaśriyā, sakaladvīpajigīṣācalitāya śvetadvīpadūta iva cāyatyā, śvetabhānurupānīyata niśayā narendrāyeti bhadramom //


iti śrīmahākavibāṇabhaṭṭakṛtau harṣacarite 'ṣṭama ucchvāsaḥ