Bana: Harsacarita, Ucchvasa 7


Input by members of the Sansknet project
(formerly: www.sansknet.org)



This GRETIL version has been converted from a custom Devanagari encoding.
Therefore, word boundaries are usually not marked by blanks.



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






saptama ucchvāsaḥ

aṅganavedī vasudhā kulyā jaladhiḥ sthalī ca pātālam /
valmīkaśca sumeruḥ kṛtapratijñasya vīrasya // 7.1 //
dhṛtadhanuṣi bāhuśālini śailā na namanti yattadāścaryam /
ripusaṃjñakeṣu gaṇanā kaiva varākeṣu kākeṣu // 7.2 //

atha vyīteṣu ca keṣuciddivaseṣu mauhūrtikamaṇḍalena śataśaḥ sugaṇite supraśaste 'hani datte catasṛṇāmapi diśāṃ vijayayogye daṇḍayātrālagne salilamokṣaviśāradaiḥ śāradairivāmbhodharaiḥ kāladhautaiḥ śātakaumbhaiśca kumbhaiḥ snātvā viracayya paramayā bhaktyā bhagavato nīlalohitasyārcāmudarciṣaṃ hutvā pradakṣiṇāvartaśikhākalāpamāśuśukṣaṇiṃ, dattvā dvijebyo ratnavanti rājatāni jātarūpamayāni ca sahasraśastilapātrāṇi kanakapatralatālaṅkṛtaśaphaśṛṅgaśikharā gāścārbudaśaḥ, samupaviśya vitatavyāghracarmaṇi bhadrāsane vilipya prathamaviliptāyudho nijayaśodhavalenācaraṇataścandanena śarīraṃ, paridhāya rājahaṃsamithunalakṣmaṇī sadṛśe dukūle, parameśvaracihnabhūtāṃ śaśikalāmiva kalpayitvā sitakusumamuṇḍamālikāṃ śirasi, nītvā karṇābharaṇamarakatamayūkhamiva karṇagocaratāṃ gorocanācchuritamabhinavaṃ dūrvāpallavaṃ, vinyasya saha śāsanavalayena gamanamahgalapratisaraṃ prakoṣṭhe, paripūjitaprahṛṣṭapurohitakaraprakīryamāṇaśāntisalilasīkaranikarābhyukṣitaśirāḥ saṃpreṣya mahārhāṇi vāhanāni bahalaratnālokaliptakakubhi ca bhūṣaṇāni bhūbhujāṃ savibhajya, kliṣṭakārpaṭikakulaputralokamocitaiḥ prasādadānaiśca vimucya bandhanāni sakalāni, niyujya tatkālasmaraṇasphuraṇena kathitātmānamiva cāṣṭādaśadvīpajetavyādhikāre dakṣiṇaṃ bhujastambhamahamahamikayā sevakairiva sanimittairapi samagrairagrato bhavadbhiḥ pramuditaprajājanyamānajayaśabdakolāhalo hiraṇyagarbha iva brahnāṇḍātkṛtayugakaraṇāya bhavanānnirjagāma /
nātidūre ca nagarādupasarasvati nirmite mahati tṛṇamaye, samuttambhitatuṅgatoraṇe, vedīvinihitapallavalalāmahemakalaśe, baddhavanamālādāmni, dhavaladhvajasālini, bhramacchuklavāsasi, paṭhaddvijanmani mandire prasthānamakarot /
tatrasthasya cāsya grāmākṣapaṭalikaḥ sakalakaraṇiparikaraḥ "karotu devo divasagrahaṇamadyaivāvandhyaśāsanaḥ śāsanānām' ityabhidhāya vṛṣāṅkāmabhinavaghaṭitāṃ hāṭakamayīṃ mudrāṃ samupaninye /
jagrāha ca tāṃ rājā /
samupasthāpite ca prathamata eva mṛtpiṇḍe paribhraśya karakamalādadhomukhī mahītale papāta mudrā /
mandāśyānapaṅkapaṭale mṛdumṛdi sarasvatītīre parisphuṭaṃ vyarājanta rājayo varṇānām /
amaṅgalāśaṅkini ca viṣīdati parijane narapatirakaronmanasyetat--"atattvadarśinyo hi bhavantyavidagdhānāṃ dhiyaḥ /
tathā hi--ekaśāsanamudrāṅkā bhūrbhavato bhaviṣyatīti niveditamapi nimittenānyathā gṛhṇanti grāmyāḥ' /
ityabhinandya manasā mahānimittaṃ tatsīrasahasrasaṃmitasīmnāṃ grāmāṇāṃ śatamadād dvijebhyaḥ /
nināya ca tatra taṃ divasam /
pratipannāyāṃ sarvaryāṃ saṃmānitasarvarājalokaḥ suṣvāpa /
atha galati tṛtīye yāme suptasamastasanattvaniḥśabde dikkuñjarajṛmbhamāṇagambhīradhvaniratāḍhyata prayāṇapaṭahaḥ /
agrataḥ sthitvā ca muhūrtamiva punaḥ prayāṇakrośasaṃkhyāpakāḥ spaṣṭamaṣṭāvadīyanta prahārāḥ paṭahe paṭīyāṃsaḥ /
atha galati tṛtīye yāme suptasamastasattvaniḥśabde dikkuñjarajṛmbhamāṇagambhīradhvaniratāḍyata prayāṇapaṭahaḥ agrataḥ sthitvā ca muhūrtamiva punaḥ prayāṇakrīśasaṃkhyāpakāḥ spaṣṭamaṣṭāvadīyanta prahārāḥ paṭahe paṭīyāṃsaḥ /
tato raṭatpaṭahe, nandannāndīke, guñjadguñje, kūjatkāhale, śabdāyamānaśaṅkhe, kramopacīyamānakaṭakakalakale, parijanotthāpanavyāpṛtavyavahāriṇi, drutadrughaṇaghātaghaṭyamānakoṇikākīlakolāhalakalitakakubhi, balādhikṛtabadhyamānapāṭīpatipeṭake, janajvalitolkāsahasrālokalupyamānatriyāmātamasi, yāmaceṭīcaraṇacalanotthāpyamānakāmimithune, kaṭukakaṭukanirdeśanaśyannidronmiṣanniṣādini, prabuddhahāstikaśūnyīkriyamāṇaśayyāgṛhe, suptotthitāśvīyavidhūyamānasaṭeṣa raṭatkaṭakamukharakhanitrakhanyamānakṣoṇīpāśe, samutkīlyamānakīlaśiñjānāhiñjīre, upanīyamānanigaḍatālakalaravottālaturaṅgataraṅgyamāṇakhurapuṭe, leśikamucyamānamadasyandidantisaṃdānaśṛṅkhalākhanakhananinādanirbharabharitadaśadiśi, bhāsapūlakaprahārapramṛṣṭapāṃsulakaripṛṣṭhatrasāryamāṇaprasphoṭitapramṛṣṭacarmaṇi, gṛhacintakaceṭakasaṃveṣṭyamānapaṭapuṭīkāṇḍapaṭamaṇḍapaparivastrāvitānake, kīlakalāpāpūryamāṇacipiṭacarmapuṭe, saṃbhāṇḍāyamānabhāṇḍāgāriṇi, bhāṇḍāgāravahanasaṃvāhyamānabahunālīvāhike, niṣādiniścalānekānekapāropyamāṇakośakalaśapīḍāpīḍasaṃkaṭāyamānasāmantaukasi, dūragatadakṣadāserakakṣipraprakṣipyamāṇopakaraṇasaṃbhārabhriyamāṇaduṣṭadantini, tiryagānamajjāghanikarakṛcchrākṛṣṭalambamānaparatantratundilacundījanajanitajanahāse, pīḍyamānaśāraśārivaratrāguṇagrāhitagātravihārabṛṃhadbahubṛhadunmadakariṇi, karighaṭāghaṭamānaghaṇṭāṭāṅkārakriyamāṇakarṇajvare, pṛṣṭhapratiṣṭhāpyamānakaṇṭhālakakadarthitakūjatkarabhe, abhijātarājaputrapreṣyamāṇa kupyayuktākulakulīnakulaputrakalatravāhane, gamanavelāvipralabdhavāraṇādhoraṇānviṣyamāṇanavasevake, prasādavittapattinīyamānanarapativallabhavāravājini, cārucārabhaṭasanyanyasyamānanāsīramaṇḍalāḍambarasthūlasthāsake, sthānapālaparyamāṇalambamānalavaṇakalāyīkiṅkiṇīnālīsanāthasaṃkalitatalasārake, kuṇḍalīkṛtāvarakṣaṇījālajaṭilavallabhapālāśvadhaṭāniveśyamānasākhāmṛge, parivardhakākṛṣyamāṇārdhajandhaprābhātikayogyāśanaprārohake, vyakrośīvijṛmbhamāṇaghāsikaghoṣe, gamanasaṃbhramabhraṣṭabhramaduttuṇḍataruṇaturaṅgamatanyamānānekamandurāvimarde, sajjīkṛtakareṇukārohāhvānasatvarasundarīdīyamānamukhālepane, calitamātaṅgaturaṅgapradhāvitaprākṛtaprātiveśikalokaluṇṭhyamānanirghāsasasyasaṃcaye, saṃcaraccelacakrākāntacakrīvati, cakracītkārigantrīgaṇagṛhyamāṇaprahatavartmani, akāṇḍakoḍḍīyamānabhāṇḍabharitānaḍuhi, nikaṭaghāsalābhalubhyallambamānaprathamaprasāryamāṇasārasaurabheye, pramukhapravartyamānamahāsamāmantamahānase, puraḥpradhāvaddhvajavāhini, priyaśatopalabhyamānasaṃkaṭakuṭīrakāntarālaniḥsaraṇe, karicaraṇadalitamaṭhikotthitalokaloṣṭahanyamānameṇṭhakriyamāṇāsannasākṣiṃṇi, saṃghaṭṭavighaṭṭamānavyāghrapallīpalāyamānakṣudrakuṭumbake, kalakalopadravadravaddraviṇabalīvardavidrāṇavaṇiji, puraḥsaradīpikālokaviralāyamānalokotpīḍāprasthitāntaḥpurakariṇīkadambake, hayārohāhūyamānalambitaśuni, sarabhasacaraṇanipatananiścalagamanasukhāyamānakhakkhaṭastūyamānatuṅgataṅgaṇaguṇe, srastavesaravisaṃvādisīdaddākṣiṇātyasādini, rojajagdhajagati prayāṇasamaye, pratidiśamāgacchadbhirgajavadhūsamārūḍhairādhoraṇairūrdhvadhriyamāṇahemapatrabhaṅgaśāraśārṅgaiḥ, antarāsanāsīnāntaraṅgagṛhītāsibhiḥ, tāmbūlikavidhūyamānacāmarapallavaiḥ, paścimāsanikārpitabhastrābharaṇabhindipālapūliṅkaiḥ, patralatākuṭilakaladhautanalakapallavitaparyāṇaiḥ, paryāṇapakṣakaparikṣepapaṭṭikābandhaniścalapaṭṭopadhānasthirāvadhānaiḥ, pracalapādaphalikāsphālanasphāyamānapadabandhamaṇiśilāśabdaiḥ, uccitranetrasukumārasvasthānasthagitajaṅghākāṇḍaiśca kārdamikapaṭakalmāṣitapiśaṅgapiṅgaiḥ, alinīlamasṛṇasatulāsamutpāditasitāsamāyogaparabhāgaiścāvadātadehavaṇarvirājamānarājāvartamecakaiḥ, kañcukaiścāpacitacīnacolakaiśca tāramuktāstabakitastavarakavārabāṇaiśca nānākaṣāyakarburakūpasikaiśya śukapicchacchāyācchādanakaiśca vyāyāmolluptapārśvapraviṣṭacāruśastraśca gativaśavellitahāralatāgalallolakuṇḍalonmocanapradhāvitaparijanaiḥ, cāmīkarapatrāṅkurakarṇapūrakavighaṭṭamānavācālavālapāśaiścoṣṇīṣapaṭṭāvaṣṭabdhakarṇotpalanālaiśca kuṅkumarāgakomalottarīyāntaritottamāhgaiśca cūḍāmaṇikhaṇḍakhacitakṣaumacolaiśya māyūrātapatrāyamāṇaśekharaṣaṭpadapaṭalaiśca mārgāgataśārikaśārivāhavegadaṇḍaiḥ, punaścañcaccāmarakirmīrakārdaraṅgacarmamaṇḍalamaṇḍanoḍḍīyamānacaṭulaḍāmaracārabhaṭabharitabhuvanāntaraiḥ, āskandatkāmbojavājiśataśiñjānajātarūpāyānaravamukharitadiṅmukhaiśca nirdayaprahatalambāpaṭahaśatapaṭuravabadhirīkṛtaśravaṇavivaraiḥ, udghoṣyamāṇanāmabhiḥ, unmukhapādātapratipālyamānājñāpātai rājabhirāpupūre rājadvāram /
udite ca bhagavati dinakṛti rājñaḥ samāyogagrahaṇasamayaśaṃsī sasvāna saṃjñāśaṅkho muhurmuhuḥ /
atha na cirādiva prathamaprayāṇa eva digvijayāya diggajasamāgamamiva gamanavilolakarṇatāladolāvilāsaiḥ kurvāṇayā kareṇukayā siddhayātrayohyamānaḥ, vaidūryadaṇḍavikaṭenopari pratyuptapajharāgakhaṇḍamayūkhakhacitatayā sūryodayadarśanakopādiva lohitāyatayā dhriyamāṇena maṅgalātapatreṇa kadalīgarbhābhyadhikamradimnā navanetranirmitena dvitīya iva bhogināmadhipatiraṅgalagnena kañcukenāmṛtamathanadivasa iva kṣīrodaphenapaṭaladhavalāmbaravāhī, bāla eva pārijātapādapa ivākhaṇḍalabhūmimārūḍhaḥ, vidhūyamānacāmaramarudvidhūtakarṇapūrakusumamañjarīrajasā sakalabhuvanavaśīkaraṇacūrṇenevadiśaśchurayannabhimukhacūḍāmaṇighaṭamānapāṭalapratibimbamudayamānaṃ savitāramapi pibanniva tejasā bahalatāmbūlasindūracchuritayā vilabhamāna iva dvīpāntarāṇyoṣṭhamudrayānurāgasya sphuranmahāhāramarīcicakravālāni cāmarāṇīva diśo 'pi grāhayan, rājakekṣaṇotkṣiptatribhāgayā trīnapi lokān karadānāyājñāpayanniva savibhramaṃ bhrūlatayā drāghīyasā bāhuprākāreṇa parikṣipanniva rirakṣayā saptāpi sāgaramahākhātānakhilamiva kṣorodamādhuryamādāyodgatayā lakṣmyā samupagūḍhaḥ, gāḍhamamṛtamaya iva pīyamānaḥ kutūhalottānakaṭakalokalocanasahasraaiḥ snehārdreṣu rājñāṃ hṛdayeṣu guṇagauraveṇa majjanniva, limpannivasaubhāgyadraveṇa draṣṭṝṇāmamarapatirivāgrajavadhakalahkaprakṣālanākulaḥ, pṛthuriva pṛthivīpariśodhanāvadhānasaṃkalitasakalamahībhṛtsamutsāraṇaḥ, puraḥsarairālokakārakaiḥ sahasrasaṃkhyairarka iva kiraṇairadhikāracāturyacañcalacaraṇairvyavasthāsthāpananiṣṭhuraiḥ bhayapalāyamānalokotpīḍāntaritā dasāpi diśo grāhayadbhiriva, calitakadalikāsaṃpātapītapracāraṃ pavanamapi vinaye sthāpayadbhiriva, drutacaraṇoddhūtadhūlipaṭalāvadhūtān dinakarakilaṇānapyutsārayadbhiriva, kanakavetralatālokavikṣipyamāṇaṃ dinamapi dūrīkurvadbhiriva, daṇḍibhiritastataḥ samutsāryamāṇajanasamūho nirjagāma narapatiḥ /
avanamati ca vinayanamitavapuṣi, bhayacakitamanasi, calanaśithilamaṇikanakamukuṭakiraṇanikaraparikararuciraśirasi, vilulitakusumaśekhararajasi rājacakre, prabhāmucāṃ cūḍāmaṇīnāmavāñcastiryañca udañcaśca cañcanto marīcayaścāparāśaya iva suśakunasaṃpādanāya celuḥ /
meghāyamānareṇumeduraṃ mandiraśikhaṇḍina iva khamuḍḍīyamānāḥ komalakalpapādapapallavavandanamālāḥ kalāpā ivābadhyanta digdvāreṣu dikpālaiḥ /
praṇamyamānaśca netravibhāgaiścakaṭākṣaiśca samagrekṣitairbhrūvañcitaiścārdhasmitaiśca parihāsaiśca chekālāpaiśca kuśalapraśnaiśca pratipraṇāmaiśconmattabhrūvīkṣitaiścājñādānaiścākrīṇanniva mānamayān prāṇān praṇayadānaiḥ pravīrāṇāṃ vīro yathānurūpaṃ vibabhāja rājakam /
atha prasthite rājani bahalakalakalatrastadiṅnāgaśūtkārarava ivetastatastastāra tāratarastūryāṇāṃ pratidhvanirāśātaṭeṣu /
diggajebhyaḥ prakupitānāṃ triprasrutānāṃ kariṇāṃ madaprasravaṇavīthībhiralikulakālībhiḥ kālindīveṇikāsahasrāṇīva sasyandire /
sindūrareṇurāśibhiraruṇāyamānabimbe ravāvastamayasamayaṃ śaśaṅkire śakunayaḥ /
kariṇāṃ ṣaṭpadakolāhalamāṃsalaiḥ karṇatālaniḥsvanaistirodadhire dundubhidhvanayaḥ /
dodhūyamānaśca sacarācaramācacāma cāmarasaṃghāto viśvam /
aśvīyaśvāsanikṣiptaiḥ śiśvinde sitasindhuvāradāmaśucibhirnirantaramantarikṣaṃ phenipaṇḍaiḥ /
piṇḍībhūtatagarastabakapāṇḍurāṇi papuriva parasparasaṃghaṭṭanaṣṭāṣṭadiśaṃ divasamuccacāmīkaradaṇḍānyātapatravanāni /
rajorajanīnimīlito mukuṭamaṇiśilāvalībālātapena vicakāsa vāsaraḥ /
rājatairhiraṇyaiśca maṇḍanakabhāṇḍamaṇḍalairhradamānairhiratīkṛtāḥ parihrādā harito badhiratāṃ dadhuḥ /
aripratāpānalanirmūlanāyeva madoṣmaśīkaraiḥ śiśekire kariṇaḥ kakubhāṃ cakram /
cakṣuṣāmunmeṣaṃ mumuṣustaḍiccañcalāni cūḍāmaṇīnāmarcīṣi /
svayamapi visiṣmiye balānāṃ bhūpālaḥ sarvatovikṣiptacakṣuścādrākṣīdāvāsasthānasakāśāt pratiṣṭhamānaṃ svandhāvāram, adhokṣajakukṣeriva yugādau niṣpatantaṃ jīvalokam, ambhonidhimiva kumbhabhuvo vadanāt plāvitabhuvanamudbhavantam, arjunabāhudaṇḍasahasrasaṃpiṇḍitonmuktamiva sahasradhā pravartamānaṃ pravāhaṃ narmadāyāḥ /
"prasara tāta /
bhāva, kiṃ vilambase? laṅghati turaṅgamaḥ /
bhadra, bhagnacaraṇa iva saṃcarasiyāvadamī puraḥsarāḥ sarabhasamupari patanti /
vāhayasi kimuṣṭram? na paśyasi nirdaya, niḥśūkaśiśukaṃ śayānam? vatsa rāmila, rajasi yathā na nasyasi tathā samīpe bhava, kiṃ na paśyasi galati śaktuprasevakaḥ? kimevamitvara, tvarase /
saurabheya, saraṇimapahāya hayamadhyaṃ dhāvasi? dhīvari, viśasi, gantukāmā mātahgi, mātaṅgamārgam /
aṅga, galati tiraścīnā caṇakagoṇī /
gaṇayasi na māmāraṭantam? avaṭamataṭenāvatarasi /
sukhamāssva svairiṇi /
sauvīraka, kumbho bhagnaḥ /
mantharaka khādiṣyasi gataḥ sannikṣum /
ukṣāṇaṃ prasādaya /
kiyacciramuccinoṣi ceṭa, badarāṇi? dūraṃ gantavyam /
kimadyaiva vidrāsi droṇaka, drāghīyasī daṇḍayātrā, vinaikena niṣṭhurakeṇa niṣkreyamasmākam /
agrataḥ panthāḥ sthapuṭaka, sthāvara, yathā na bhanakṣi phaṇitasthālīṃ, garīyān gaṇḍakataṇḍulabhārako na nirvahati damyaḥ /
dāsaka, māṣīṇāmamuto drāgdātreṇa mukhaghāsapūlakaṃ lunīhi /
ko jānāti yavasagataṃ gatānām /
dhava, vāraya balīvardān, vāhīkarakṣitaṃ kṣetramidam /
lambitā śakaṭī /
śākkaraṃ dhurandharaṃ dhuri dhavalaṃ niyuṅkṣva /
yakṣapālita, pramadāḥ pinakṣi /
akṣiṇī kiṃ te sphuṭite /
hata hastipaka, nedīyasi karikaradaṇḍe samadaḥsaṃmardakardame skhalasi /
bhrātarbhāvavidhurabandho, uddhara paṅkādanaḍvāham /
ita ehi māṇavaka, ghanebhaghaṭāsaṃghaṭṭasaṃkaṭe nāsti nistaraṇasaraṇiḥ' /
ityevamādipravartamānānekasaṃlāpaṃ vkacit svecchāmṛditoddāmasasyaghāsavighasasukhasaṃpannānnapuṣṭaiḥ kelikalaiḥ kilakilāyamānairmeṇṭhavaṇṭhavaṭharalambanaleśikaluṇṭhakaceṭaśāṭacaṇḍālamaṇḍalairāṇḍīraiḥ stūyamānam, vkavidasahāyaiḥ kleśārjitakugrāmakuṭumbisaṃpāditasīdatsaurabheyaśambalasaṃvāhanāyāsāvegāgatasaṃyogaiḥ svayaṃ gṛhītagṛhopaskaraṇaiḥ "iyamekā kathañciddaṇḍayātrā yātu /
yātu pātālatalaṃ tṛṣṇa bhūterabhavaniḥ /
bhavatu śivam /
sevāṃ karotu /
svasti sarvaduḥkhakūṭāya kaṭakāya' iti durvidhavṛddhakulaputrakairnindyamānam, vkacidatitīkṣṇasalilasrotaḥpātinaugatairiva grathitairiva paṅktibhūtairjanairatidrutam, dravadbhiḥ kṛṣṇakaṭhinaskandhagurulaguḍairgṛhītasauvarṇapādapīṭhīkarahkakalaśapatadgrahāvagrāhaiḥ pratyāsannapārthivopakaraṇagrahaṇagarvadurvāraiḥ savaṃmeva bahiḥ kārayadbhirbhūpatibhṛtakabhārikairmahānasopakaraṇavāhibhiśca baddhavarāhavardhravārdhīṇasairlambamānahariṇacaṭukacaṭakajūṭajaṭi laiḥ śiśuśaśakaśākapatravetrāgrasaṃgrahasaṃgrāhibhiḥ śuklakarpaṭaprāvṛtamukhaikadeśadatārdramudrāguptagorasabhaṇḍaistalakatāpakatāpikāhastakatāmracarukakaṭāhasaṃkaṭapiṭakabhārikaiḥ samutsāryamāṇapurovartijanam, vkacit "klośo 'smākam /
phalakāle 'nya eva viṭāḥ samupasthāsyante' iti mukharaiḥ pade pade patatāṃ durbalabalīvardānāṃ niyuktaiḥ skhalane khalaceṭakeḥ khedyamānāṃsaṃvibhaktakulaputralokam, kvacinnarapatidarśanakutūhalādubhayataḥ prajavitapradhāvitagrāmeyakajanapadam, mārgagrāmanirgatairāgrahārikajālmaiśca puraḥsarajaranmahattarottambhitāmbhaḥkumbhairupāyanīkṛtadadhiguḍakhaṇḍakusumakaraṇḍakairghaṭitapeṭakaiḥ sarabhasaṃ samutsarpadbhiḥ prakupitapracaṇjadaṇjivitrāsanavidrutairdūragatairapi skhaladbhirapi patadbhirapi narendranihitadṛṣṭibhirasato 'pi pūrvabhogapatidoṣānudbhāvayadbhiradhikrāntāyuktakaśatāni ca śaṃsadbhiścirantanacāṭāparādhāścābhidadhānairuddhūyamānadhūlipaṭalam, kvacidekāntapravṛttāśvavāracakracarvyamāṇāgāmigauḍavimṛgyamāṇasasyasaṃrakṣaṇam, aparairādiṣṭaparipālakapuruṣaparituṣṭaiḥ "dharmaḥpratyakṣo devaḥ' iti stutīrātanghadbiḥ, aparairlūyamānaniṣpannasasyaprakaṭitaviṣādaiḥ kṣetraśucā sakuṭumbakaireva nirgataiḥ prarūḍhaprāṇacchedaiḥ paritāpatyājitabhayaiḥ "vka rājā, kuto rājā? ko dṛśo vā rājā?' iti prārabdhanaranāthanindam, śaśakaiśca kaiścitpade pade prajavipracamḍadaṇḍapāṇipeṭakānubaddhairgiriguḍakairiva hanyamānairitastataḥ saṃcaradbhiḥ, aparairyugapatparāpatitamahājanagrastaistilaśo vilupyamānairanekajantujahghāntarālaniḥsaraṇakuśalibhiḥ kuṭilikāvyaṃsitasādibahuśvabhiḥ patalloṣṭalaguḍakoṇakuṭhārakīla kuddālkhanitradātrayaṣṭivṛṣṭibhirapi niḥsaradbhirāyuṣo balātkṛtakalakalam, anyatra saṃghaśo ghāsikairbusadhūlidhūsaritaghāsajālajālakitajaghanaiśca purāṇaparyāṇaikadeśadolāyamānadātraiśca sīrṇorṇāśakalaśithilamalinamalakuthaiśca prabhuprasādīkṛtapāṭitapaṭaccaracalaccolakadhāribhiśca dāvamānairuddhūyamānadhūlipaṭalam, vkacidekāntapravṛttāsvavāracakracarcyamānāgāmigauḍavigraham, vkacitpaṅkitapradeśapūraṇādeśākulasakalalokalūyamānatṛṇapūlakam, vkacittalavartivetrivetravitrāsyamānaśākhiśikharagatavikrośādvivādibrāhnaṇam, vkacitkuluṇṭhakapāśaviveṣṭyamānagrāmīṇagrāmākṛṣṭakauleyakam, vkacidanyonyavibhavasparthoddhurarājaputravāhyamānavājisaṃghaṭṭamaṇḍitam, anekavṛttāntatayā kautukajananam, pralayajaladhimiva jagadgrāsagrahaṇāya pravṛttam, pātālamiva mahrābhogināṃ guptaye samutpāditam, kailāsamiva parameśvaravasataye sṛṣṭam, dṛsyamānasakalaprāṇiparyāyaṃ caturyugasargakośamiva prajāpatīnāṃ kleśabahulamapi tapaḥkaraṇamitra kramakāriṇaṃ kalyāṇānām, evaṃ ca vīkṣyamāṇaḥ kaṭakaṃ jagāṃma /
āsannavartināṃ ca "tatrabhavatā māndhātrā pravartitāḥ panthāno digvijayāya /
apratihataratharaṃhasā raghuṇā laghunaiva kālenākāri kakubhāṃ prasādanam /
śarāsanadvitīyaḥ karadīcakāra cakraṃ kramāgatabhujabalābhijanadhanamadāvaliptānāṃ bhūbhujāṃ pāṇḍuḥ /
pāṇḍavaḥ savyasācī jīnaviṣayamatikramyarājasūyasaṃpade krudhyadgandharvadhanuṣkoṭiṭāṅkārakūjitakuñjaṃ hemakūṭaparvataṃ parājaiṣṭa /
saṃkalpāntarito vijayastarasvinām /
sahimahimavadvyavahito 'pyuvāha bāhubalavyatikarakātaraḥ karaṃ kauraveśvarasya kiṅkara ivākṛtī drumaḥ /
nātijigīṣavaḥ khalu pūrve yenālpa eva bhūbhāge bhūyāṃso bhagadattadantavakrakrāthakarṇakau ravaśiśupālasālvajarāsaṃdhasindhurājaprabhṛtayo 'bhavan bhūpatayaḥ /
saṃtuṣṭo rājā yudhiṣṭhiro yo hyasahata samīpa eva dhanañjayajayajanitajagatkampaḥ kiṃpuruṣāṇāṃ rājyam /
alasaścaṇḍakośo yo na prāvikṣat kṣmāṃ jitvā strīrājyam /
hrasīya evāntaraṃ tuṣāragirigandhamādanayoḥ utsāhinaḥ /
kiṣkuḥ turuṣkaviṣayaḥ /
prādeśaḥ pārasīkadeśaḥ /
śaśapadaṃ śakaśthānam /
adṛśyamānapratihāre pāriyātre yātraiva śithilā /
śauryaśulkaḥ sulabho dakṣiṇāpathaḥ /
dakṣiṇārṇavakallolānilacalitacandanalatāsaurabhasundarīkṛtadarīmand irāddardurādadrernedīyasi malayo malayalagna eva ca mahendraḥ' /
ityevaṃprāyānudyogadyotakānāmālāpān pārthivakumārāṇāṃ bāhuśālināṃ śṛṇvannevāsasādāvāsam /
mandiradvāri cobhayataḥ sabahumānaṃ brūlatābhyāṃ visarjitarājalokaḥ praviśya cāvatatāra bāhyāsthānamaṇḍapasthāpitamāsanamācakrāma /
apāstasamāyogaśca kṣaṇamāsiṣṭa /
atha tatra pratīhāraḥ pṛthivīpṛṣṭhapratiṣṭhāpitapāṇipallavo vijñāpitavān--"deva! prāgjyotiṣeśvareṇa kumāreṇa prahito haṃsaveganāmā dūto 'ntaraṅgastoraṇamadhyāste' iti /
rājā tu "tamāśu praveśaya' iti sādaramādideśa /
atha dakṣatayā kṣitipālādarācca pratīhāraḥ svayameva niragāt /
anantaraṃ ca haṃsavegaḥ savinayamākṛtyaiva nayanānandasaṃpādanasubhagābhogabhadratayā samullaṅghyamānaguṇagarimā prabhūtaprābhṛtabhṛtāṃ puruṣāṇāṃ samūhena mahatānugamyamānaḥ praviveśa rājamandiram /
ārādeva pañcāhgāliṅgitāṅganaḥ praṇāmamakarot /
"ehyehi' iti sabahumānamāhūtaśca pradāvito 'pasṛtaḥ pādapīṭhaluṭhitalalāṭalekho nyastahastaḥ pṛṣṭhe pārthivenopasṛtya bhūyo namaścakre /
snigdhanarendaradṛṣṭyā nirdiṣṭamaviprakṛṣṭaṃ sa pradeśamadhyāste /
tato rājā tiraścīṃ tanumīṣadiva dadhānaścāmaragrāhiṇīmantarālavartinīṃ samutsārya saṃmukhīnastaṃ sapraśrayaṃ papraccha--"haṃsavega! śrīmānkaccitkuśalī kumāraḥ?' iti /
sa tamanvavādīt--"adya kuśalī yenaivaṃ snehasnapitayā sauhārdadravārdrayā sagauravaṃ girā pṛcchati devaḥ' iti /
sthitvā ca muhūrttamiva punaḥ sa caturamuvāca--"caturambhodhibhogabhūtibhājanabhūtasya devasya sadbhāvagarbhamapahāya hṛdayamekamanyadanurūpaṃ prābhṛtameva durlabhaṃ loke tathāpyasmatsvāminā saṃdeśamaśūnyatāṃ nayatā pūrvajopārjitaṃ vāruṇātapatramābhogākhyamanurūpasthānanyāsena kṛtārthīkṛtametat /
asya ca kutūhalakṛnti bahūnyāścaryāṇi dṛsyante /
tathā hi--pratidivasaṃ praviśati śaityahetośchāyāyāḥ kiraṇasahasrādekaikaḥ somasya raśmirasmin /
yasminpraviṣṭe pradhyānānantaraṃ svādavo dantavīṇopadeśācāryāścyotanticandrabhāsāmambhasāṃ maṇiśalākābhyo yāvadicchamacchā dhārāḥ /
pracetā iva yaścaturṇāmarṇavānāmadhipatirbhūto bhāvī vā tamidamanugṛhṇāti cchāyayā netaram /
idaṃ ca na saptārcirdahati, na pṛṣadaśvo harati, nodakamārdrayati, na rajāṃsi malinayanti, na jarā jarjarayatīti /
etattāvadanugṛhṇātu dṛśā devaḥ saṃdeśamapi visrabdhaṃ śroṣyati' /
ityevamabhidhāya vivṛtyātmīyaṃ puruṣamabhyadhāt--"uttiṣṭha! darśaya devasya' iti /
sa ca vacanānantaramutthāya pumānūrdhvīcakāra taddhautadukūlakalpitācca nicolakādakoṣīt /
ākṛṣyamāṇa eva ca yasminnatisitamahasi sarabhasamahāsīva hareṇa, rasātalādudalāsīva śeṣaphaṇiphaṇāphalakamaṇḍalena, asthāyīva cakrībhūyāntarikṣe kṣīrodena, aghaṭīva gaganāṅgane gīṣṭhībandhaḥ śāradena balāhakavyahaina, viśrāntamiva vitatapakṣatinā viyati pātāmahavimānahaṃsayūthena, atrinetranirgatasya dhavaladhāmamaṇḍalamanoharo dṛṣṭa iva janena janmadivasaḥ kumudabandhoḥ pratyakṣīkṛta ivodgamanakṣaṇo nārāyaṇanābipuṇḍarīkasya, āhiteva kīmudīpradoṣadarśanānandatṛptirakṣṇām, udamāṅkṣīdiva mandākinīpulinamaṇḍalaṃ mahadambarodare, parivartita iva divasaḥ paurṇamāsīniśayā, mandaṃmandamindūdayasaṃdehadūyamānamānasairvighaṭitaṃ ghaṭamānacañcucyutamṛṇālakoṭibhirāsannakamalinīcakravākamithunaiḥ, śarajjaladharapaṭalāśaṅkāsaṃkocitakekāravamūkamukhapuṭaiḥ parāṅmukhībhūtaṃ bhavanaśikhaṇḍimaṇḍalaiḥ, prabuddhamābaddhacandrānandoddāmoddaladdalapuṭāṭṭahāsaviśadaṃ kumudaṣaṇḍaiḥ /
citrīyamāṇacetāśca sarājako rājā daṇḍānusārādhirohiṇyā dṛṣṭyā sādaramaikṣiṣṭa tattiṃlakamiva tribhuvanasya, śaiśavamiva śvetadvīpasya, aṃśāvatāramiva śaradindoḥ, hṛdayamiva dharmasya, niveśamiva śaśilokasya, dantamaḍalakadyutidhavalaṃ mukhamiva cakravartitvasya, mauktikajālaparikarasitaṃ sīmantacakramiva divaḥ, bahalajyotsnāśuklodaramaindavamiva pariveṣavalayaṃ śauklyāpahasitaśaṅkhaśrīkaṃ śravaṇamaṇḍalamiva niścalatāṃ gatamairāvatasya, śvetagaṅgāvartapāṇḍuraṃ padamiva tribhuvanavandanīyaṃ trivikramasya, pracetasaścūḍāmaṇimarīciśikhābhiriva śliṣṭhābhirmānasabisatantumayībhiścāmarikāvalībhirviracitapariveṣam, upari cakravartilakṣmīnūpurasvanaśravaṇadohadaniścaleneva lakṣmaṇā vitatapatreṇa haṃsena sanāthīkṛtaśikharam, sparśavatā ca prabhāvastambhitena mandākinīmṛṇālena mukulitaphaṇena vāsukineva nītena daṇḍatāṃ dyotamānam, dhavalimnā kṣālayadiva nakṣatrapatham, prabāpravāhaprathimnā prāvṛṇvadiva divasam, samucchrāyeṇādhaḥkurvadiva divam, uparisthitamiva sarvamaṅgalānām, śvetamaṇḍapamiva śriyaḥṣa stabakamiva brahnastambasya, nābhimaṇḍalamiva jyotsnāyāḥ, viśadahāsamiva kīrteḥ, phenarāśimiṃva khaḍgadhārājalānām, yaśaḥ paṭalamiva śauryaśālitāyāḥ, trailaukyādbhutaṃ mahacchatram /
dṛṣṭe tasmin rājñā prathame śeṣamapi prābhṛtaṃ prakāśayāñcakruḥ krameṇa kārmāḥ /
tadyathā parārdhyaratnāṃśuśoṇīkṛtadigbhāgān, bhagadattaprabhṛtikhyātapārthivaparāgatānāhatalakṣaṇānalaṅkārān, prabālepināṃ ca cūḍāmaṇīnāṃ samutkarṣān, kṣīrodadherdhavalatāhetūniva hārān, anekarāgaruciravetrakaraṇḍakuṇḍalīkṛtāni śaraccandramarīciruñci śaucakṣamāṇi kṣaumāṇi, kuśalaśilpilokollikhitānāṃ ca śuktiśaṅkhagalvarkapramukhānāṃ pānabājanānāṃ nicayān, nicolakarakṣitarucāṃ ca rucirakāñcanapatrabhaṅgabhaṅgurāṇāmatibandhurapariveśānāṃ kārdaraṅgacarmaṇāṃ saṃbhārān, bhūrjatvakkomalāḥ sparśavatīrjātīpaṭṭikāḥ, citrapaṭānāṃ ca mradīyasāṃ samūrukopadhānādīn vikārān, priyaṅguprasavapiṅgalatvañci cāsanāni vetramayānyaguruvalkalakalpitasañcayāni ca subhāṣitabhāñji pustakāni, pariṇatapāṭalapaṭolatviṃṣi ca taruṇahārītaharinti kṣīrakṣārīṇi ca pūgānāṃ pallavavalambīni sarasāni phalāni, sahakāralatārakānāṃ ca kṛṣṇāgurutailasya ca kupitakapikapolakapilakāpotikāpalāśakośīkavacitāṅgīḥ sthavīyasīrvaiṇavīrnāḍośca paṭṭasūtraprasevakārpitāṃśca bhinnāñjanavarṇasya kṛṣṇāguruṇo guruparitāpamuṣaśca gośīrṣacandanasya, tuṣāraśilāśakalaśiśirasvacchasitasya ca karpūrasya, kastūrikākośakānāṃ ca pakkaphalajūṭajaṭilānāṃ ca kakkolapallavānām, lavaṅgapuṣpamañjarīṇāṃ jātīphalastabakānāṃ ca rāśīn, atimadhuramadhurasāmodanirhāriṇīśvollakakalaśīḥ sitāsitasya ca cāmarajātasya nicayān, avalambamānatūlikālābukāṃsca likhitānekalekhyaphalakasaṃpuṭān, kutūhalakṛnti ca kanakaśṛṅkhalāniyamitagrīvāṇāṃ kiṃnnarāṇāṃ ca vanamānuṣāṇāṃ ca jīvañjīvakānāṃ ca jalamānuṣāṇāṃ ca mithunāni, parimalāmoditakakubhaśca kastūrikākuraṅgān, gehaparisaraṇaparicitāśca camarīḥ cāmīkararasacitravetrapañjarāntargatāṃśca bahusubhāṣitajalpākajihvāṃśca sukaśārikāprabhṛtīnpakṣiṇaḥ pravālapañjaragatāṃśca cakorān jalahastināmudagrakumbhamuktāphaladāmadanturāṇi ca dantakāṇḍakuṇḍalāni /
rājā tu chatradarśanātprahṛṣṭahṛdayaḥ prathamaprayāṇe śobhananimitamiti manasā jagrāha /
haṃsavegaṃ ca prīyamāṇo babhāṣe--"bhadra! sakalaratnadhāmnaḥ paramesvaraśirodhāraṇārhasyāsya mahātapatrasya mahārṇavādiva kumudabāndhavasya kumārāllābho na vismāya /
bālavidyāḥ khalu mahatāmupakṛtayaḥ' iti /
apanīte ca tasmātpradeśātprābhṛtasaṃbhāre kṣaṇamiva sthitvā "haṃsavega! viśramyatām' iti pratīhārabhavanaṃ visarjayāṃbabhūva /
svayamapyutthāya snātvā maḍgalākāṅkṣī prāṅmukhaḥ prāviśadābhogasya chāyām /
atha viśata evāsya chāyājanmanā jaḍimnā cūḍhāmaṇitāmanīyateva śaśibimbamambubindumucaścucumburiva candrakāntamaṇayo lalāṭataṭaṃ karpūrareṇava iva vyalīyanta locanayūgale gale galattuhinakaṇanikarakṛtanīhārā hārā ivāvabadhyanta haricandanarasāsāreṇevāpāti saṃtatamurasi kumudamayamiva hṛdayamabhavadatiśiśiramantarhitahimaśileva vilīyamānā vyalimpadaṅgāni /
jātavismayaścākaronmanasi "ekamajaryaṃ saṃgatamapahāya kāstyānyā pratikauśalike'ti /
āhārakāle ca hasavegāya dhavalakarpaṭaprāvṛtadhautanālikeraparigṛhītaṃ viliptaśeṣaṃ candanamahgaspṛṣṭe ca vāsasī śarattārakākāratāramuktāstabakitapadaṃ pariveśaṃ nāma kaṭisūtrakam atimahārhapajharāgālokalohitīkṛtadivasaṃ ca taraṅgakaṃ nāma karṇābharaṇaṃ prabūtaṃ ca bhojyajātaṃ prāhiṇot /
evaṃprāyeṇa ca krameṇa jagāma divasaḥ /
tataḥ kaṭakasthalabalabahaladhūlidhūsaritavapuraṃśumālī malīmasamaṅgamivakṣālayitumaparajalanidhimavātarat /
ābhogātapatrapradānavārtāmiva nivedayituṃ varuṇāya vāruṇīṃ diśamayāsīt /
mukulāyamānasakalakamalavanā pramukha eva baddhasevāñjalipuṭeva sadvīpā bhūrabhūd bhūpateḥ /
bhūpālānurāgamya iva nikhilajīvalokalokāñjalibaddhabandurjagajjagrāha saṃdhyārāgaḥ /
gauḍāparādhaśaṅkinīva śyāmatāṃ prapede dikprācī /
pracitatimiranivahā nirvāṇānyanṛpapratāpānalakalāpeva kālimānamatānīnmedinī /
medinīśapradhoṣāsthānapuṣpanikaramiva vikacatagararuciramavacakaruruḍunikaramaviralaṃ kakubhaḥ /
skandhāvāragandhagajamadāmodadhāvitasyeva mārgo viyati virarāja rajaḥpāṇḍurairāvatasya /
kupitanṛpavyāghrāghrātāmupasṛṣṭāmiva pauruṣṭutīṃ vihāya vihāyastalamāruroha rohiṇīramaṇaḥ /
prayāṇavārtā iva māninīnāṃ hṛdayabhedinyo yayurindudīdhitayo daśa diśaḥ /
navanṛpadaṇḍayātrātrāsāturā iva taralitasattvavṛttayaścukṣubhuḥ patayo vāhinīnām /
cinteva bhūbhṛtāṃ hṛdayāni viveśa guhāvivarāṇi vimuktasarvāśātimirasaṃtatiḥ /
pratisāmantacakṣuṣāmiva nanāśa nidrā kumudavanānām /
asyāṃ ca velāyāṃ vitatavitānatalavartī narendro "yāta tāvat' iti visarjyānujīvino haṃsavegamādiṣṭavān--"kathaya saṃdeśam' iti /
praṇamya sa kathayituṃ prāstāvīt--"deva! purā mahāvarāhasaṃparkasaṃbhūtagarbhayā bhagavatyā bhuvā narako nāma sūnurasāvi rasātale /
vīrasya sayasyābhavanbhālya eva pādapraṇāmapraṇayinaścūḍāmaṇayo lokapālānām /
yasya ca tribhuvanabhujo bhujaśauṇḍasya bhavanakamalinīcakravākīkopakuṭilakaṭākṣekṣito 'pi bhayacakitāruṇaparivartitaratho nājñayā vinā ravirastamavrājīt /
yaśca varuṇasya bahirvṛtti hṛdayamidamātapatramahārṣīt /
mahātmanastasyānvaye bhagadattapuṣpadattavajradattaprabhṛtiṣu vyatīteṣu bahuṣu merūpameṣu mahatsu mahīpāleṣu pramautro mahārājabhūtivarmaṇaḥ pautraścandramukhavarmaṇaḥ putro devasya kailāsasthirasthiteḥ sthitivarmaṇaḥ susthiravarmā nāma mahārājādhirājo jajñe tejasāṃ rāśirmṛgāṅka iti yaṃ janā jaguḥ /
yo 'yamagrajenevājāyata sahaivāhaṅkāreṇa /
yaśca bāla eva prītyā dvijātīnaprītyā cārātīnsamagrānpratigrahānagrāhayat /
yatra cātidurlabhaṃ lavaṇālayasaṃbhūtāyāḥ paraṃ mādhuryamabhūllakṣmyāḥ /
tathā ca yo vāhinīnāthānāṃ śaṅkhāñjahāra na ratnāni, pṛthivyāḥ sthairyaṃ jagrāha na karam, avanibhṛtāṃ gauravamādatta na naiṣṭhuryam /
tasya ca sugṛhītanāmno devasya devyāṃ śyāmādevyāṃ bhāskaradyutirbhāskaravarmāparanāmā tanayaḥ saṃtanorbāgīrathyāṃ bhīṣma iva kumāraḥ samabhavat /
ayamasya ca śaiśavādārabya saṃkalpaḥ stheyānsthāṇupādāravindadvayādṛte nāhamanyaṃ namaskuryāmitir idṛśaścāyaṃ manorathastribhuvanadurlabhastrayāṇāmanyatamena saṃpadyate sakalabuvanavijayena vā mṛtyunā vā yadi vā prajaṇḍapratāpajvalanajanitadigdāhena jagatyekavīreṇa devopamena mitreṇa /
maitrī ca prāyaḥ kāryavyapekṣiṇī kṣeṇībhṛtām /
kāryaṃ ca kīdṛśaṃ nāma tadbhavedyadupanyasyamānamupanayenmitratāṃ devam /
devasya hi yaśāṃsi sañcicīṣato bahiraṅgabhūtāni dhanāni /
bāhāveva ca kevale niṣaṇṇasya śeṣāvayavānāmapi sāhāyakasaṃpādanamanoratho niravakāśaḥ kimuta bāhyajanasya /
catuḥsāgaragrāmagrahaṇaghasmarasya pṛthivyekadeśadānopanyāsenāpi kā tuṣṭiḥ /
abhirūpakanyāviśrāṇanavilobhanamapi lakṣmīmukhāravindadarśanadurlalitadṛṣṭerakiñcitkaram /
evamaghaṭamānasakalopāyasaṃpāditapadārthe 'sminprārthanāmātrakameva kevalamanurudhyamānaḥ śṛṇotu devaḥ /
prāgjyotiṣesvaro hi devena sahaikapiṅga ivānahgadviṣā, daśaratha iva gotrabhidā, dhanañjaya iva puṣkarākṣeṇa, vakartana iva duryodhanena, malayānila iva mādhavena, ajaryaṃ saṃgatamicchati /
yadi ca devasyāpi maitrīyati hṛdayamavagacchati ca paryāyāntaritaṃ dāsyamanutiṣṭhanti suhṛda iti tataḥ kimāsyate samājñāpyatāmanubhavatu viṣṇormandaragiririva vikaṭakeyūrakoṭimaṇivighaṭṭanavkaṇitakaṭakamaṇiśilāśakalāni gāḍhopagūḍhāni devasya kāmarūpādhipatiḥ /
asminnātṛpteranavaratavimalalāvaṇyasaubhāgyasudhānirjhariṇi mukhaśaśini cirāccakṣuṣī lālayatu prāgjyotiṣeśvaraśrīḥ /
nābhinandati ceddevaḥ praṇayamājñāpayatu kiṃ kathanīyaṃ mayā svāmina' iti /
viratavacasi tasminbhūpālaḥ pūrvopalabdhaireva gurubhirguṇairāropitabahumānaḥ kumāre sudūramābhogātapatravyatikareṇa tu parāṃ koṭimāropite premṇi lajjamāna iva sādaraṃ jagāda--"haṃsavega! kathamiva tādṛśi mahātmani mahābhijane puṇyarāśau guṇīnāṃ prāgrahare parokṣasuhṛdi snihyati madvidhasyānyathā svapne 'pi pravarteta manaḥ /
sakalajagaduttāpanapaṭavo 'pi śiśirāyante tribuvananayanānandakare kamalākare karāstigmatejasaḥ. subahuguṇakrītāsca ke vayaṃ sakhyasya /
sajjanamādhuryāṇāmabhṛtadāsyo daśa diśaḥ /
ekāntāvadātottānasvabhāvasaṃbhṛtasādṛśyasya kumudasya kṛte kenābhihitaḥ śiśiraraśmiḥ /
śreyāṃśca saṃkalpaḥ kumārasya svayaṃ bāhuśālī mayi ca samālambitaśarāsane suhṛdi harādṛte kamanyaṃ namasyati /
saṃvardhitā me prītiramunā saṃkalpena /
avalepini paśāvapi kesariṇi bahumāno hṛdayasya kiṃ punaḥ suhṛdi /
tattathā yateṣāḥ yathā na ciramiyamasmānkleśayati kumāradarśanotkaṇṭhā' iti /
haṃsavegastu vijñāpayāṃbabhūva--"deva! kimaparamidānīṃ kleśayatyabhijātamabhihitaṃ deveva /
sevābhīravo hi santaḥ, tatrāpi viśeṣeṇāyamahaṅkāradhano vaiṣṇavo vaṃśaḥ /
āstāṃ tāvadasmatsvāmivaṃśaḥ /
paśyatu devaḥ puruṣasya hi sevāṃ prati durjananyevātivṛddhayā durgatyā vābhimukhīkriyamāṇasya, kuṭumbinyevāsaṃtuṣṭayā tṛṣṇayā vā preryamāṇasya, durapatyairiva yauvanajanitairnānābhilāṣibhirasatsaṃkalpairvākulīkriyamāṇasya, jaratkumārīmiva paramārgaṇayogyāmatimahatīṃ vā avasthāṃ paśyataḥ, stagṛhe durbandhubhiriva duḥsthitaiḥ samagrairgrahairvā grāhyamāṇasyābhiyogaṃ, purātanairatidustyajairbhṛtyairiva malinaiḥ karmabhirvānuvartyamānasya, sakalaśarīrasaṃtāpakaraṃ karīṣāgnimiva duṣkṛtinaḥ kṛtacittsya saṃpraveṣṭuṃ rājakulamupahatasakalendriyaśakteriva mithyaiva hṛdayagataviṣayagrāmagrahaṇābhilāṣasya, prathamameva toraṇatale vantanamālākisalayasyeva śuṣyato dvārarakṣibhirniruddhasya, pīḍitasya praviśato dvāre hariṇasyevāparairhanyamānasya, karikarmacarmapuṭasyeva muhurmuhuḥ pratihāramaṇḍalakaraprahārairnirasyamānasya, nidhipādapaprarohasyeva draviṇābilāṣādadhomukhībhavataḥ, dūramamārgaṇasyāpyativiprakṛṣṭavivṛtavisarjitasyodvegaṃ vrajataḥ, akaṇṭakasyāpi caraṇatalalagnasyākṛṣya kṣepīyaḥ kṣipyamāṇasya, amakaraketorapyakālopasarpaṇāprakupiteśvaradṛṣṭidagdhasya, pralayamupagacchataḥ kaperiva kopanirbhartsitasyāpyabhinnamukharāgasya, brahnagna iva pratidivasavandanodghṛṣṭaśiraḥkapālasya, sparśarahitasyāśubhakarmāṇi nirvahataḥ, triśaṅkorivobhayalokabhraṣṭasya naktandinamavākśirasastiṣṭhataḥ, vājina iva kavalavaśena sukhavāhyamātmānaṃ vidadhānasya, anaśanaśāyina iva hṛdayasthāpitajīvanāśasya, śarīraṃ kṣapayataḥ śuna iva nijadāraparāhmukhasya, jaghanyakarmalagnamā mānaṃ tāḍayataḥ, pretasyevānucitabhūmidīyamānānnapiṇḍasya, balibhuja iva jihvālaulyopayuktapuruṣavarcaso vṛthā vihitāyuṣo jīvitaḥ, śmaśānapādapāniva piśācaraya dagdhabhūtyā paruṣīkṛtānrājavallabhānupasarpataḥ viparītajihvājanitamādhuryairoṣṭhamātraprakaṭitarāgai rājaśukālāpaiḥ śiśoriva mugdhavilobhyamānasya, vetālasyeva narendraprabhāvāviṣṭasya na kiñcinnācarataḥ, citradhanuṣa ivālīkaguṇādhyāropaṇaikakriyānityanamrasya nirvāṇatejasaḥ, saṃmārjanīsamupārjitarajaso 'vakarakūṭasyeva nirmālyavāhinaḥ, kaphavikāriṇa iva dine dine kaṭukairudvejyamānasya, saugatasyevārthaśūnyavijñaptijanitavairāgyasya kāṣāyāṇyabhilaṣataḥ, niśāsvapi mātṛbalipiṇḍasyeva dikṣu vikṣipyamāṇasya, aśaucagatasyeva kuśayanacanitasamadhikataraduḥkhavṛtteḥ, tulāyantrasyeva paścātkṛtagauravasya toyārthamapi namataḥ, atikṛpaṇasya śirasā kevalenāsaṃtuṣṭasya vacasāpi pādau spṛśataḥ, nirdayavetrivetratāḍanatrastayeva trapayātyaktasya, dainyasaṃkocitahṛdayahṛtāvakāśayevāhopuruṣikayā parivarjitasya, kutsitakarmā ṅgīkaraṇakupitayevonnatyā viyuktasya, dhanaśraddhayā kleśānupārjayataḥ. svavṛddhibuddhyāvamānaṃ saṃvardhayato mūḍhasya, satyapi vividhakusumādhivāsasurabhiṇi vane tṛṣṇāyāñjalimuparacayataḥ, kulaputrasyāpi kṛtāgasa iva bhītabhītasya samīpamupasarpataḥ, darśanīyasyāpyālekhyakusumasyeva niṣphalajanmanaḥ, viduṣo 'pi vedheyasyevāpaśabdamukhasya, śaktimato 'pi śvitriṇa iva saṃkocitakarayugalasya, samasamutkarṣeṣu niragnipacyamānasya, nīcasamīkaraṇeṣu nirucchvāsaṃmriyamāṇasya, paribhavaistṛṇīkṛtasya, duḥkhānilenānirvṛterjvalataḥ, bhaktasyāpyabhaktasya, nirūṣmaṇaḥ saṣantāpayato bandhūn, vimānasyāpyagatikasya, cyutagauravasyāpyadhastād gacchataḥ, niḥsattvasyāpi mahāmāṃsavikrayaṃ kurvataḥ, nirmadasyāpyasvatantravṛtteḥ, ayogino 'pi dhyānavaśokṛtātmanaḥ, śayyotthāyaṃ praṇamato dagdhamuṇḍasya, gotravidūṣakasya naktandinaṃ nṛtyato manasvijanaṃ hāsayataḥ, kulāhgārasya vaṃśaṃ dahataḥ, nṛpaśostṛṇe 'pi labde kandharāmavanamayataḥ, jaṭharaparipūraṇamātraprayojanajanmano māṃsapiṇḍasya garbharogasyamātuḥ, apuṇyānāṃ kamaṇāmācaraṇād bhṛtakasya kiṃ prāyaścittam, kā pratipattikriyā, vka gatasya śāntiḥ, kīdṛśaṃ jīvitam, kaḥ puruṣābhimānaḥ, kiṃnāmāno vilāsāḥ, kīdṛśo bhogaśraddhā, prabalapaṅka iva sarvamadhastānnayati dāruṇo dāsaśabdaḥ dhiktaducchvasitamupayātu nidhanaṃ dhanam, abhavanirbhūterastu tasyā namo bhagavadbhyastebhyaḥ sukhebhyastasyāyamañjaliraiśvaryasya tiṣṭhatu dūra eva sā śrīḥ śivaṃ sa paricchadaḥ karotu yadarthamuttamāṅgaṃ gā gamiṣyatyaśāpānugrahakṣamastapasvī mukhapriyarataḥ klībo pūtimāṃsamayaḥ kṛmiragaṇyamāno narakaḥ, pādarajodhūsarottamāhgo jaṅgamaḥ pādapīṭhaḥ puṃskokilaḥ kākuvkaṇiteṣu, śikhī mukhakarakekāsu, sthūlakūrma kroḍakaṣaṇeṣu, śvā nīcacāṭukaraṇeṣu, kṛkalāsaḥ śiroviḍambanāsu, jāhaka ātmasaṃkocaneṣu, veṇurmūrcchanāsu, veśyākāyaḥ karaṇabandhakleśeṣu, palālaṃ sattvaśāliṣu, pratipādakaḥ pādasaṃvāhanāsu, kandukaḥ karatalatāḍaneṣu, vīṇādaṇḍaḥ koṇābighāteṣu, varākaḥ sevako 'pi martyamadhye rājilo 'pi vā bhogī, pulāko 'pi vā kalamo, varaṃ kṣaṇamapi kṛtā mānavatā mānavatā na mato namatastrailokyādhirājyopabhogo 'pi manasvinaḥ /
tadevamabhinanditāsmadīyapraṇayo devo 'pi divasaiḥ katipayaireva parāgataḥ prāgjyotiṣeśvara iti karotu cetasi' ityuktvā tūṣṇīmabhūt /
cirācca namaskṛtya nirjagāma /
rājāpi rajanīṃ tāṃ kumāradarśanautsukyasvīkṛtahṛdayaḥ samanaiṣīt /
ātmārpaṇaṃ hi mahatāmamūlamantramayaṃ vaśīkaraṇam /
prabāte ca prabhūtaṃ pratiprābhṛtaṃ pradhānapratidūtādhiṣṭhitaṃ dattvā haṃsavegaṃ prāhiṇot /
ātmanāpi tataḥ prabhṛti prayāṇakairanavaratairabhyamitraṃ prāvartata /
kadācittu rājyavardhanabhujabalopārjitamaśeṣaṃ mālavarājasādhanamādāyāgataṃ samīpa evāvāsitaṃ lekhahārakādbhaṇḍimaśṛṇot /
śrutvā cābhinavībhūtabhrātṛśokahutāśanastaddarśanakātarahṛdayo babhūva mūrcchāndhakāramiva viveśātiṣṭhacca samutsṛṣṭasakalavyāpāraḥ pratīhāranivāraṇanibhṛtaniḥśabdaparijane nijamandire sarājakaparivārastadāgamanamudīkṣamāṇo muhūrtam /
atha bhaṇḍirekenaiva vājinā katipayakulaputraparivṛto malinavāsā ripuśaraśalyapūritena nikhātabahulohakīlakaparikararakṣitasphuṭaneneva hṛdayena, hṛdayalagnaiḥ svāmisatkṛtairiva śmaśrubhiḥ, śucaṃ samupadarśayandūrīkṛtavyāyāmaśithilabhujadaṇḍadolāyamānamaṅgalavalayaikaśeṣālahkṛtiranādaropayuktatāmbūlaviralarāgeṇa śokadahanadahyamānasya hṛdayasyāṅgāreṇeva, dīrghaniḥśvāsaveganirgatenādhareṇa śuṣyatā svāmivirahavidhṛtajīvitāparādhavailakṣyādiva, bāṣpavāripaṭalena paṭeneva prāvṛtavadanaḥ, viśanniva durbalībhūtaiḥ svāhgamapatrapayāhgairvamanniva ca vṣathībhūtabhujoṣmāṇamāyatairniḥśvasitaiḥ, pātakīva, aparādhīva, drohīva, muṣita iva, chalita iva, yūthapatipatanaviṣaṇṇa iva vegadaṇḍavāraṇaḥ, sūryāstamayaniḥśrīka iva kamalākaraḥ, duryodhananidhanadurmanā iva drauṇiḥ, apahṛtaratna iva sāgaro rājadvāramājagāma /
avatīrya ca turahgamādavanatamukho viveśa rājamandiram /
dūrādeva ca vimuktākrandaḥ papāta pādayoḥ /
avanipatirapi dṛṣṭvā tamutthāya praviralaiḥ padaiḥ pratyudgamyotthāpya ca gāḍhamupagūhya kaṇṭhe karuṇamaticiraṃ ruroda /
śithilībhūtamanyuveghaśca pureva punarāgatya nijāsane niṣasāda /
prathamaprakṣālitamukhe ca bhaṇḍau mukhamakṣālayat /
samatikrānte ca kiyatyapi kālakalākalāpe bhrātṛmaraṇavṛttāntamaprākṣīt /
athākathayacca yathāvṛttamakhilaṃ bhaṇḍiḥ /
atha narapatistamuvāca--"rājyaśrīvyatikaraḥ kaḥ?' iti /
sa punaravādīt--"deva! deva bhūyaṃ gate deve rājyavardhane guptanāmnā ca gṛhīte kuśasthale devī rājyaśrīḥ paribhraśya bandhanādvindhyāṭavīṃ saparivārā praviṣṭeti lokato vārtāmaśṛṇavam /
anveṣṭārastu tāṃ prati prabhūtāḥ prahitā janā nādyāpi nivartante' iti /
taccākarṇya bhūpatirabravīt--"kimanyairanupadibiḥ yatra sā tatra parityaktānyakṛtyaḥ svayamevāhaṃ yāsyāmi /
bhavānapi kaṭakamādāya pravartatāṃ gauḍābhimukham' /
ityuktvā cotthāya snānabhuvamagāt /
kāritaśokaśmaśruvapanakarmaṇā ca mahāpratīhārabhavanasnātena, śārīrikavasanakusumāṅgarāgālaṅkārapreṣaṇaprakaṭitaprasādeva bhaṇḍinā sārdhamabhukta, nināya ca tenaiva saha vāsaram /
athāparedyuruṣasyeva bhaṇḍirbhūpālamupasṛtya vyajñāpayat--"paśyatu devaḥ śrīrājyavardhanabhujabalārjitaṃ sādhanaṃ saparibarhaṃ mālavarājasya' iti /
narapatinā sa "evaṃ kriyatām' ityabhyanujñāto darśayābabhūva /
tadyāthā--anavaratagalitamadamadirāmodamukharamadhukarajūṭajaṭilakaraṭapaṭṭapaṅkilagaṇḍān, gaṇḍaśailāniva jahgamān, gambhīragarjitaravāñjaladharāniva mahīmavatīrṇānutphullasaptacchadavanāmodamucaḥ, śaraddivasāniva puñjabhūtān, anekasahasrasaṃkhyānkariṇaḥ, cārucāmīkaracitracāmaramaṇḍalamanoharāṃśca hariṇaraṃhaso harīn, bālātapavisaravarṣiṇāṃ ca kriraṇairanekendrāyudhīkṛtadaśadiśāmalaṅkārāṇāṃ viśeṣān, vismayakṛtaḥ smaronmāditamālavīkucaparimaladurlalitāṃśca nijajyotsnāpūraplāvitadigantānapi tārānhārān, uḍupatipādasaṃcayaśūcīni nijayaśāṃsīva bālavyajanāni, jātarūpamayanālaṃ ca nivāsapuṇḍarīkamiva śriyaḥ śvetamātapatram, apsarasa iva bahusamararasasāhasānurāgāvatīrṇā vāravilāsinīḥ, siṃhāsanaśayanāsandīprabhṛtīni rājyopakaraṇāni, kālāyasaniśyalīkṛtacaraṇayugalaṃ ca sakalaṃ mālavarājalokam, aśeṣāṃśca sasaṃkhyālekhyapatrān, sālaṅkārāpīḍapīḍān kośakalaśān /
athālocya tatsarvamavanipālaḥ svīkartuṃ yathādhikāramādiśadadhyakṣān anyasmiṃścāhani hayaireva svasāramanveṣṭumuccacāla vindhyāṭavīmavāpa ca parimitaireva prayāṇakaistām /
atha praviśandūrādeva dahyamānaṣaṣṭikabusavisaravisārivibhāvasūnāṃ vanyadhānyabījadhānīnāṃ dhūmena dhūsarimāṇamādadhānaiḥ śuṣkaśākhāsaṃcayaracitagovāṭaveṣṭitavikaṭavaṭaiḥ, vyāpāditavatsarūpakaroṣāviṣṭagopālakalpitavyāgramantraiḥ, ayantritavanapālahaṭhahriyamāṇaparagrāmīṇakāṣṭhikakuṭhāraiḥ, gahanatarukhaṇḍanirmitacāmuṇḍāmaṇḍapairvanapradeśaiḥ, prakāsyamānamaṭavīprāyaprāntatayā kuṭumbabharaṇākulaiḥ kuddālaprāyakṛṣibhiḥ kṛṣīvalairabalavadbhiruccabhāgabāṣitena bhajyamānabhūriśālikhalakṣetrakhaṇḍalakamalpāvakāśaiśca kāpitaiḥ, kālāyasairiva kṛṣṇamṛttikākaṭhinaiḥ, sthānasthānaskathāpitasthāṇūtthitasthūlapallavaiḥ durupagamaśyāmākaprarūḍhibhiralambusabahulaiḥ, avirahitakokilākṣakṣupairviralaviralaiḥ kedāraiḥ, kṛcchrātkṛṣyamāṇairnātiprabhūtapravṛttagatāgatāprahatabhuvamupakṣetramuparacitairuccairmañcaiśca sūcyamānaśvāpadopadravaṃ, diśi diśi ca pratimārgadrumakṛtānāṃ pathikapādaprasphoṭanadhūlidhūsarairnavapallavairlāñjhitacchāyānām, aṭavīsulabhasālakusumastabakāñcitanavakhātakūpikopakaṇṭhapratiṣṭhitanāśasphuṭānāmacchidrakaṭakalpitakuṭīrakāṇām, kuṭilakīṭaveṇīveṣṭyamānasaktuśāraśarāvaśreṇīśritānām, adhvagajanajagdhajambūphalāsthiśabalasamīpabhuvām, uddhūlitadhūlīkadambastabakaprakarapulakinīnām, kaṇṭakitakarkarīcakrākrāntakāṣṭhamañcikāmuṣitatṛṣām, timyattalaśītalasikatilakalaśīśamitaśramāṇām, āśyānaśaivalaśyāmalitāliñjarajāyamānajalajaḍimnām, udakumbhākṛṣṭapāṭalaśarkarāśakalaśiśirīkṛtadiśām, ghaṭamukhaghaṭitakaṭahārapāṭalapuṣpapuṭānām, śīkarapulakitapallavapūlīpālyamānaśoṣyasarasaśiśusahakāraphalajūṭījaṭilasthāṇūnām, viśrāmyatkārpaṭikapeṭakaparipāṭīpīyamānapayasāmaṭavīpraveśaprapāṇāṃ śaityena tyājayantamiva graiṣmamūṣmaṇāṃ vkacidanyatra grāhayantamivāṅgārīyadārusaṃgrahadāhibhiḥ vyokāraiḥ, sarvataśca prātiveśyaviṣayavāsinā samāsannagrāmagṛhasthagṛhasthāpitasthaviraparipālyamānapātheyasthagitena kṛtadāruṇadāruvyāyāmayogyāṅgābyaṅgena skandhādyāsitakaṭhorakuṭhārakaṇṭhalambamānaprātarāśapuṭena pāṭaccarapratyavāyapratipannapaṭaccareṇa kālavetrakatriguṇavratativalayapāśagrathitagrīvāgrathitaiḥ patravīṭāvṛtamukhaiḥ, boṭakūṭairūḍhavāriṇā puraḥsarabaladbalīvardayugasareṇa naikaṭikakuṭumbikalokena kāṣṭhasaṃgrahārthamaṭavīṃ praviśatā svāpadavyadhanavyavadhānabahalīsamāropitakuṭīkṛtakūṭapāśaiśca gṛhītamṛgatantutantrījālavalayavāguraiḥ, bahirvyādairvicaradbhiraṃsāvasaktavītaṃsavyālambamānabālapāśikaiśca saṃgṛhītagrāhakakrakarakapiñjalādipañjarakaiḥ śākunikaiḥ, saṃcaradbhiścyutalāsakaleśalipralatāvadhūlaṭvālampaṭānāṃ capeṭakaiḥ, pāśakaśiśūnāmaṭadbhiḥ tṛṇastambāntaritatittiritaralāyamānakauleyakakulacāṭukāraiścaladviṃhagamṛgayāṃ mṛgayuyuvabhiḥ krīḍadbhiḥ, puriṇatacakravākakaṇṭhakaṣāyarucāṃ śīdhavyānāṃ valkalānāṃ kalāpān, nāticiroddhṛtānāṃ ca dhātutviṣāṃ dhātakīkusumānāṃ goṇīragaṇitāḥ picavyānāṃ cātasīgaṇapaṭṭamūlakānāṃ puṣkalānsaṃbārān, bhārāṃśca madhuno mākṣikasya mayūrāṅgajasyākliṣṭamadhūcchiṣṭacakramālānāṃ lambamānalāmajjakamuñjajūṭajaṭānāmapatvacāṃ khadirakāṣṭhānāṃ kuṣṭhasya kaṭhorakesarisaṭābhārababhruṇaśca rodhrasya bhūyaso bhārakān, lokenādāya vrajatā pravicitavividhavanaphalapūritapiṭakamastakābhiścābhyarṇagrāmagatvarībhistvaramāṇābhirvikrayacintāvyagrābhirgrāmeyakābhirvyāptadigantaramitastataśca yuktaśūraśakuraśāvkarāṇāṃ purāṇapāṃsūtkirakarīṣakūṭavāhinīnāṃ dhūrgatadhūlidhūsarasairibhasaroṣasvarasāryamāṇānāṃ saṃkrīḍaccaṭulacakracītkāriṇīnāṃ śakaṭaśreṇīnāṃ saṃpātaiḥ, saṃpādyamānadurbalorvīvirūkṣakṣetrasaṃskāramārakṣakṣiptadāntavāhakadaṇḍoḍḍīyamānahariṇahelālaṅghitatuṅgavaiṇavavṛtibhiśca nikātagaurakaraṅkaśaṅkhuśaṅkitaśaśakaśakalitatuṅgaśuṅgaiḥ, prayatnaprabhṛtaviśaṅkaṭavicapairvācairaikṣavaiḥ, kārmukakarmaṇyavaṃśaviṭapasaṃkaṭaiḥ, kaṇṭakitakarañjarājiduṣpraveśyaiḥ, urubūkavacāvaṅgakasurasasūraṇaśigrugranthiparṇagavedhukāgarmudgulmagahanagṛhavāṭikaiḥ, nikhātoccakāṣṭhāropitakāṣṭhālukalatāpratānavihitacchāyaiḥ, parimaṇḍalabadarīmaṇḍapakatalanikhātakhādirakīlabaddhavatsarūpaiḥ, kathamapi kukkuṭaraṭitānumīyamānasaṃniveśairahganāgastistambhatalaviracitapakṣi pūpikāvāpikairvikīrṇabadarapāṭalapaṭalaiḥ, veṇupoṭadalanalakalitaśaramayavṛtivihitabhittibhiḥ, kiṃśukagorocanāracitamaṇḍalamaṇḍapabalvajabaddhāṅgārarāśibhiḥ, śālmalīphalatūlasaṃcayabahulaiḥ, saṃnihitanalaśāliśālūkakhaṇḍakumudabījaveṇutaṇḍulaiḥ, saṃgṛhītatamālabījaiḥ, bhasmamalinamlānakāśmaryakūṭvayādhṛtakaṭairāśyānarājādanamadanaphalasphītairmadhūkāsavamadyaprāyaiḥ, kusumbhakumbhagaṇḍakusūlairavirahitarājamāṣatrapuṣakarkaṭikākūṣmāṃṇḍālābubījaiḥ, poṣyamāṇavanabiḍālamāludhānanakulaśālijātajātakādibhiraṭavīkuṭumbināṃ gṛhairupetaṃ vanagrāmakaṃ dadarśa /
tatraiva ca taṃ divasamatyavāhayaditi /

iti śrīmahākavibāṇabhaṭṭakṛtau harṣacarite chatralabdhirnāma saptama ucchvāsa