Bana: Harsacarita, Ucchvasa 7 Input by members of the Sansknet project (formerly: www.sansknet.org) This GRETIL version has been converted from a custom Devanagari encoding. Therefore, word boundaries are usually not marked by blanks. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ saptama ucchvÃsa÷ aÇganavedÅ vasudhà kulyà jaladhi÷ sthalÅ ca pÃtÃlam / valmÅkaÓca sumeru÷ k­tapratij¤asya vÅrasya // 7.1 // dh­tadhanu«i bÃhuÓÃlini Óailà na namanti yattadÃÓcaryam / ripusaæj¤ake«u gaïanà kaiva varÃke«u kÃke«u // 7.2 // atha vyÅte«u ca ke«uciddivase«u mauhÆrtikamaï¬alena ÓataÓa÷ sugaïite supraÓaste 'hani datte catas­ïÃmapi diÓÃæ vijayayogye daï¬ayÃtrÃlagne salilamok«aviÓÃradai÷ ÓÃradairivÃmbhodharai÷ kÃladhautai÷ ÓÃtakaumbhaiÓca kumbhai÷ snÃtvà viracayya paramayà bhaktyà bhagavato nÅlalohitasyÃrcÃmudarci«aæ hutvà pradak«iïÃvartaÓikhÃkalÃpamÃÓuÓuk«aïiæ, dattvà dvijebyo ratnavanti rÃjatÃni jÃtarÆpamayÃni ca sahasraÓastilapÃtrÃïi kanakapatralatÃlaÇk­taÓaphaÓ­ÇgaÓikharà gÃÓcÃrbudaÓa÷, samupaviÓya vitatavyÃghracarmaïi bhadrÃsane vilipya prathamaviliptÃyudho nijayaÓodhavalenÃcaraïataÓcandanena ÓarÅraæ, paridhÃya rÃjahaæsamithunalak«maïÅ sad­Óe dukÆle, parameÓvaracihnabhÆtÃæ ÓaÓikalÃmiva kalpayitvà sitakusumamuï¬amÃlikÃæ Óirasi, nÅtvà karïÃbharaïamarakatamayÆkhamiva karïagocaratÃæ gorocanÃcchuritamabhinavaæ dÆrvÃpallavaæ, vinyasya saha ÓÃsanavalayena gamanamahgalapratisaraæ prako«Âhe, paripÆjitaprah­«ÂapurohitakaraprakÅryamÃïaÓÃntisalilasÅkaranikarÃbhyuk«itaÓirÃ÷ saæpre«ya mahÃrhÃïi vÃhanÃni bahalaratnÃlokaliptakakubhi ca bhÆ«aïÃni bhÆbhujÃæ savibhajya, kli«ÂakÃrpaÂikakulaputralokamocitai÷ prasÃdadÃnaiÓca vimucya bandhanÃni sakalÃni, niyujya tatkÃlasmaraïasphuraïena kathitÃtmÃnamiva cëÂÃdaÓadvÅpajetavyÃdhikÃre dak«iïaæ bhujastambhamahamahamikayà sevakairiva sanimittairapi samagrairagrato bhavadbhi÷ pramuditaprajÃjanyamÃnajayaÓabdakolÃhalo hiraïyagarbha iva brahnÃï¬Ãtk­tayugakaraïÃya bhavanÃnnirjagÃma / nÃtidÆre ca nagarÃdupasarasvati nirmite mahati t­ïamaye, samuttambhitatuÇgatoraïe, vedÅvinihitapallavalalÃmahemakalaÓe, baddhavanamÃlÃdÃmni, dhavaladhvajasÃlini, bhramacchuklavÃsasi, paÂhaddvijanmani mandire prasthÃnamakarot / tatrasthasya cÃsya grÃmÃk«apaÂalika÷ sakalakaraïiparikara÷ "karotu devo divasagrahaïamadyaivÃvandhyaÓÃsana÷ ÓÃsanÃnÃm' ityabhidhÃya v­«ÃÇkÃmabhinavaghaÂitÃæ hÃÂakamayÅæ mudrÃæ samupaninye / jagrÃha ca tÃæ rÃjà / samupasthÃpite ca prathamata eva m­tpiï¬e paribhraÓya karakamalÃdadhomukhÅ mahÅtale papÃta mudrà / mandÃÓyÃnapaÇkapaÂale m­dum­di sarasvatÅtÅre parisphuÂaæ vyarÃjanta rÃjayo varïÃnÃm / amaÇgalÃÓaÇkini ca vi«Ådati parijane narapatirakaronmanasyetat--"atattvadarÓinyo hi bhavantyavidagdhÃnÃæ dhiya÷ / tathà hi--ekaÓÃsanamudrÃÇkà bhÆrbhavato bhavi«yatÅti niveditamapi nimittenÃnyathà g­hïanti grÃmyÃ÷' / ityabhinandya manasà mahÃnimittaæ tatsÅrasahasrasaæmitasÅmnÃæ grÃmÃïÃæ ÓatamadÃd dvijebhya÷ / ninÃya ca tatra taæ divasam / pratipannÃyÃæ sarvaryÃæ saæmÃnitasarvarÃjaloka÷ su«vÃpa / atha galati t­tÅye yÃme suptasamastasanattvani÷Óabde dikku¤jaraj­mbhamÃïagambhÅradhvaniratìhyata prayÃïapaÂaha÷ / agrata÷ sthitvà ca muhÆrtamiva puna÷ prayÃïakroÓasaækhyÃpakÃ÷ spa«Âama«ÂÃvadÅyanta prahÃrÃ÷ paÂahe paÂÅyÃæsa÷ / atha galati t­tÅye yÃme suptasamastasattvani÷Óabde dikku¤jaraj­mbhamÃïagambhÅradhvaniratìyata prayÃïapaÂaha÷ agrata÷ sthitvà ca muhÆrtamiva puna÷ prayÃïakrÅÓasaækhyÃpakÃ÷ spa«Âama«ÂÃvadÅyanta prahÃrÃ÷ paÂahe paÂÅyÃæsa÷ / tato raÂatpaÂahe, nandannÃndÅke, gu¤jadgu¤je, kÆjatkÃhale, ÓabdÃyamÃnaÓaÇkhe, kramopacÅyamÃnakaÂakakalakale, parijanotthÃpanavyÃp­tavyavahÃriïi, drutadrughaïaghÃtaghaÂyamÃnakoïikÃkÅlakolÃhalakalitakakubhi, balÃdhik­tabadhyamÃnapÃÂÅpatipeÂake, janajvalitolkÃsahasrÃlokalupyamÃnatriyÃmÃtamasi, yÃmaceÂÅcaraïacalanotthÃpyamÃnakÃmimithune, kaÂukakaÂukanirdeÓanaÓyannidronmi«anni«Ãdini, prabuddhahÃstikaÓÆnyÅkriyamÃïaÓayyÃg­he, suptotthitÃÓvÅyavidhÆyamÃnasaÂe«a raÂatkaÂakamukharakhanitrakhanyamÃnak«oïÅpÃÓe, samutkÅlyamÃnakÅlaÓi¤jÃnÃhi¤jÅre, upanÅyamÃnaniga¬atÃlakalaravottÃlaturaÇgataraÇgyamÃïakhurapuÂe, leÓikamucyamÃnamadasyandidantisaædÃnaÓ­ÇkhalÃkhanakhananinÃdanirbharabharitadaÓadiÓi, bhÃsapÆlakaprahÃrapram­«ÂapÃæsulakarip­«ÂhatrasÃryamÃïaprasphoÂitapram­«Âacarmaïi, g­hacintakaceÂakasaæve«ÂyamÃnapaÂapuÂÅkÃï¬apaÂamaï¬apaparivastrÃvitÃnake, kÅlakalÃpÃpÆryamÃïacipiÂacarmapuÂe, saæbhÃï¬ÃyamÃnabhÃï¬ÃgÃriïi, bhÃï¬ÃgÃravahanasaævÃhyamÃnabahunÃlÅvÃhike, ni«ÃdiniÓcalÃnekÃnekapÃropyamÃïakoÓakalaÓapŬÃpŬasaækaÂÃyamÃnasÃmantaukasi, dÆragatadak«adÃserakak«ipraprak«ipyamÃïopakaraïasaæbhÃrabhriyamÃïadu«Âadantini, tiryagÃnamajjÃghanikarak­cchrÃk­«ÂalambamÃnaparatantratundilacundÅjanajanitajanahÃse, pŬyamÃnaÓÃraÓÃrivaratrÃguïagrÃhitagÃtravihÃrab­æhadbahub­hadunmadakariïi, karighaÂÃghaÂamÃnaghaïÂÃÂÃÇkÃrakriyamÃïakarïajvare, p­«Âhaprati«ÂhÃpyamÃnakaïÂhÃlakakadarthitakÆjatkarabhe, abhijÃtarÃjaputrapre«yamÃïa kupyayuktÃkulakulÅnakulaputrakalatravÃhane, gamanavelÃvipralabdhavÃraïÃdhoraïÃnvi«yamÃïanavasevake, prasÃdavittapattinÅyamÃnanarapativallabhavÃravÃjini, cÃrucÃrabhaÂasanyanyasyamÃnanÃsÅramaï¬alìambarasthÆlasthÃsake, sthÃnapÃlaparyamÃïalambamÃnalavaïakalÃyÅkiÇkiïÅnÃlÅsanÃthasaækalitatalasÃrake, kuï¬alÅk­tÃvarak«aïÅjÃlajaÂilavallabhapÃlÃÓvadhaÂÃniveÓyamÃnasÃkhÃm­ge, parivardhakÃk­«yamÃïÃrdhajandhaprÃbhÃtikayogyÃÓanaprÃrohake, vyakroÓÅvij­mbhamÃïaghÃsikagho«e, gamanasaæbhramabhra«Âabhramaduttuï¬ataruïaturaÇgamatanyamÃnÃnekamandurÃvimarde, sajjÅk­takareïukÃrohÃhvÃnasatvarasundarÅdÅyamÃnamukhÃlepane, calitamÃtaÇgaturaÇgapradhÃvitaprÃk­taprÃtiveÓikalokaluïÂhyamÃnanirghÃsasasyasaæcaye, saæcaraccelacakrÃkÃntacakrÅvati, cakracÅtkÃrigantrÅgaïag­hyamÃïaprahatavartmani, akÃï¬ako¬¬ÅyamÃnabhÃï¬abharitÃna¬uhi, nikaÂaghÃsalÃbhalubhyallambamÃnaprathamaprasÃryamÃïasÃrasaurabheye, pramukhapravartyamÃnamahÃsamÃmantamahÃnase, pura÷pradhÃvaddhvajavÃhini, priyaÓatopalabhyamÃnasaækaÂakuÂÅrakÃntarÃlani÷saraïe, karicaraïadalitamaÂhikotthitalokalo«ÂahanyamÃnameïÂhakriyamÃïÃsannasÃk«iæïi, saæghaÂÂavighaÂÂamÃnavyÃghrapallÅpalÃyamÃnak«udrakuÂumbake, kalakalopadravadravaddraviïabalÅvardavidrÃïavaïiji, pura÷saradÅpikÃlokaviralÃyamÃnalokotpŬÃprasthitÃnta÷purakariïÅkadambake, hayÃrohÃhÆyamÃnalambitaÓuni, sarabhasacaraïanipatananiÓcalagamanasukhÃyamÃnakhakkhaÂastÆyamÃnatuÇgataÇgaïaguïe, srastavesaravisaævÃdisÅdaddÃk«iïÃtyasÃdini, rojajagdhajagati prayÃïasamaye, pratidiÓamÃgacchadbhirgajavadhÆsamÃrƬhairÃdhoraïairÆrdhvadhriyamÃïahemapatrabhaÇgaÓÃraÓÃrÇgai÷, antarÃsanÃsÅnÃntaraÇgag­hÅtÃsibhi÷, tÃmbÆlikavidhÆyamÃnacÃmarapallavai÷, paÓcimÃsanikÃrpitabhastrÃbharaïabhindipÃlapÆliÇkai÷, patralatÃkuÂilakaladhautanalakapallavitaparyÃïai÷, paryÃïapak«akaparik«epapaÂÂikÃbandhaniÓcalapaÂÂopadhÃnasthirÃvadhÃnai÷, pracalapÃdaphalikÃsphÃlanasphÃyamÃnapadabandhamaïiÓilÃÓabdai÷, uccitranetrasukumÃrasvasthÃnasthagitajaÇghÃkÃï¬aiÓca kÃrdamikapaÂakalmëitapiÓaÇgapiÇgai÷, alinÅlamas­ïasatulÃsamutpÃditasitÃsamÃyogaparabhÃgaiÓcÃvadÃtadehavaïarvirÃjamÃnarÃjÃvartamecakai÷, ka¤cukaiÓcÃpacitacÅnacolakaiÓca tÃramuktÃstabakitastavarakavÃrabÃïaiÓca nÃnÃka«ÃyakarburakÆpasikaiÓya ÓukapicchacchÃyÃcchÃdanakaiÓca vyÃyÃmolluptapÃrÓvapravi«ÂacÃruÓastraÓca gativaÓavellitahÃralatÃgalallolakuï¬alonmocanapradhÃvitaparijanai÷, cÃmÅkarapatrÃÇkurakarïapÆrakavighaÂÂamÃnavÃcÃlavÃlapÃÓaiÓco«ïÅ«apaÂÂÃva«ÂabdhakarïotpalanÃlaiÓca kuÇkumarÃgakomalottarÅyÃntaritottamÃhgaiÓca cƬÃmaïikhaï¬akhacitak«aumacolaiÓya mÃyÆrÃtapatrÃyamÃïaÓekhara«aÂpadapaÂalaiÓca mÃrgÃgataÓÃrikaÓÃrivÃhavegadaï¬ai÷, punaÓca¤caccÃmarakirmÅrakÃrdaraÇgacarmamaï¬alamaï¬ano¬¬ÅyamÃnacaÂula¬ÃmaracÃrabhaÂabharitabhuvanÃntarai÷, ÃskandatkÃmbojavÃjiÓataÓi¤jÃnajÃtarÆpÃyÃnaravamukharitadiÇmukhaiÓca nirdayaprahatalambÃpaÂahaÓatapaÂuravabadhirÅk­taÓravaïavivarai÷, udgho«yamÃïanÃmabhi÷, unmukhapÃdÃtapratipÃlyamÃnÃj¤ÃpÃtai rÃjabhirÃpupÆre rÃjadvÃram / udite ca bhagavati dinak­ti rÃj¤a÷ samÃyogagrahaïasamayaÓaæsÅ sasvÃna saæj¤ÃÓaÇkho muhurmuhu÷ / atha na cirÃdiva prathamaprayÃïa eva digvijayÃya diggajasamÃgamamiva gamanavilolakarïatÃladolÃvilÃsai÷ kurvÃïayà kareïukayà siddhayÃtrayohyamÃna÷, vaidÆryadaï¬avikaÂenopari pratyuptapajharÃgakhaï¬amayÆkhakhacitatayà sÆryodayadarÓanakopÃdiva lohitÃyatayà dhriyamÃïena maÇgalÃtapatreïa kadalÅgarbhÃbhyadhikamradimnà navanetranirmitena dvitÅya iva bhoginÃmadhipatiraÇgalagnena ka¤cukenÃm­tamathanadivasa iva k«ÅrodaphenapaÂaladhavalÃmbaravÃhÅ, bÃla eva pÃrijÃtapÃdapa ivÃkhaï¬alabhÆmimÃrƬha÷, vidhÆyamÃnacÃmaramarudvidhÆtakarïapÆrakusumama¤jarÅrajasà sakalabhuvanavaÓÅkaraïacÆrïenevadiÓaÓchurayannabhimukhacƬÃmaïighaÂamÃnapÃÂalapratibimbamudayamÃnaæ savitÃramapi pibanniva tejasà bahalatÃmbÆlasindÆracchuritayà vilabhamÃna iva dvÅpÃntarÃïyo«ÂhamudrayÃnurÃgasya sphuranmahÃhÃramarÅcicakravÃlÃni cÃmarÃïÅva diÓo 'pi grÃhayan, rÃjakek«aïotk«iptatribhÃgayà trÅnapi lokÃn karadÃnÃyÃj¤Ãpayanniva savibhramaæ bhrÆlatayà drÃghÅyasà bÃhuprÃkÃreïa parik«ipanniva rirak«ayà saptÃpi sÃgaramahÃkhÃtÃnakhilamiva k«orodamÃdhuryamÃdÃyodgatayà lak«myà samupagƬha÷, gìhamam­tamaya iva pÅyamÃna÷ kutÆhalottÃnakaÂakalokalocanasahasraai÷ snehÃrdre«u rÃj¤Ãæ h­daye«u guïagauraveïa majjanniva, limpannivasaubhÃgyadraveïa dra«ÂÌïÃmamarapatirivÃgrajavadhakalahkaprak«ÃlanÃkula÷, p­thuriva p­thivÅpariÓodhanÃvadhÃnasaækalitasakalamahÅbh­tsamutsÃraïa÷, pura÷sarairÃlokakÃrakai÷ sahasrasaækhyairarka iva kiraïairadhikÃracÃturyaca¤calacaraïairvyavasthÃsthÃpanani«Âhurai÷ bhayapalÃyamÃnalokotpŬÃntarità dasÃpi diÓo grÃhayadbhiriva, calitakadalikÃsaæpÃtapÅtapracÃraæ pavanamapi vinaye sthÃpayadbhiriva, drutacaraïoddhÆtadhÆlipaÂalÃvadhÆtÃn dinakarakilaïÃnapyutsÃrayadbhiriva, kanakavetralatÃlokavik«ipyamÃïaæ dinamapi dÆrÅkurvadbhiriva, daï¬ibhiritastata÷ samutsÃryamÃïajanasamÆho nirjagÃma narapati÷ / avanamati ca vinayanamitavapu«i, bhayacakitamanasi, calanaÓithilamaïikanakamukuÂakiraïanikaraparikararuciraÓirasi, vilulitakusumaÓekhararajasi rÃjacakre, prabhÃmucÃæ cƬÃmaïÅnÃmaväcastirya¤ca uda¤caÓca ca¤canto marÅcayaÓcÃparÃÓaya iva suÓakunasaæpÃdanÃya celu÷ / meghÃyamÃnareïumeduraæ mandiraÓikhaï¬ina iva khamu¬¬ÅyamÃnÃ÷ komalakalpapÃdapapallavavandanamÃlÃ÷ kalÃpà ivÃbadhyanta digdvÃre«u dikpÃlai÷ / praïamyamÃnaÓca netravibhÃgaiÓcakaÂÃk«aiÓca samagrek«itairbhrÆva¤citaiÓcÃrdhasmitaiÓca parihÃsaiÓca chekÃlÃpaiÓca kuÓalapraÓnaiÓca pratipraïÃmaiÓconmattabhrÆvÅk«itaiÓcÃj¤ÃdÃnaiÓcÃkrÅïanniva mÃnamayÃn prÃïÃn praïayadÃnai÷ pravÅrÃïÃæ vÅro yathÃnurÆpaæ vibabhÃja rÃjakam / atha prasthite rÃjani bahalakalakalatrastadiÇnÃgaÓÆtkÃrarava ivetastatastastÃra tÃratarastÆryÃïÃæ pratidhvanirÃÓÃtaÂe«u / diggajebhya÷ prakupitÃnÃæ triprasrutÃnÃæ kariïÃæ madaprasravaïavÅthÅbhiralikulakÃlÅbhi÷ kÃlindÅveïikÃsahasrÃïÅva sasyandire / sindÆrareïurÃÓibhiraruïÃyamÃnabimbe ravÃvastamayasamayaæ ÓaÓaÇkire Óakunaya÷ / kariïÃæ «aÂpadakolÃhalamÃæsalai÷ karïatÃlani÷svanaistirodadhire dundubhidhvanaya÷ / dodhÆyamÃnaÓca sacarÃcaramÃcacÃma cÃmarasaæghÃto viÓvam / aÓvÅyaÓvÃsanik«iptai÷ ÓiÓvinde sitasindhuvÃradÃmaÓucibhirnirantaramantarik«aæ phenipaï¬ai÷ / piï¬ÅbhÆtatagarastabakapÃï¬urÃïi papuriva parasparasaæghaÂÂana«ÂëÂadiÓaæ divasamuccacÃmÅkaradaï¬ÃnyÃtapatravanÃni / rajorajanÅnimÅlito mukuÂamaïiÓilÃvalÅbÃlÃtapena vicakÃsa vÃsara÷ / rÃjatairhiraïyaiÓca maï¬anakabhÃï¬amaï¬alairhradamÃnairhiratÅk­tÃ÷ parihrÃdà harito badhiratÃæ dadhu÷ / aripratÃpÃnalanirmÆlanÃyeva mado«maÓÅkarai÷ ÓiÓekire kariïa÷ kakubhÃæ cakram / cak«u«Ãmunme«aæ mumu«usta¬icca¤calÃni cƬÃmaïÅnÃmarcÅ«i / svayamapi visi«miye balÃnÃæ bhÆpÃla÷ sarvatovik«iptacak«uÓcÃdrÃk«ÅdÃvÃsasthÃnasakÃÓÃt prati«ÂhamÃnaæ svandhÃvÃram, adhok«ajakuk«eriva yugÃdau ni«patantaæ jÅvalokam, ambhonidhimiva kumbhabhuvo vadanÃt plÃvitabhuvanamudbhavantam, arjunabÃhudaï¬asahasrasaæpiï¬itonmuktamiva sahasradhà pravartamÃnaæ pravÃhaæ narmadÃyÃ÷ / "prasara tÃta / bhÃva, kiæ vilambase? laÇghati turaÇgama÷ / bhadra, bhagnacaraïa iva saæcarasiyÃvadamÅ pura÷sarÃ÷ sarabhasamupari patanti / vÃhayasi kimu«Âram? na paÓyasi nirdaya, ni÷ÓÆkaÓiÓukaæ ÓayÃnam? vatsa rÃmila, rajasi yathà na nasyasi tathà samÅpe bhava, kiæ na paÓyasi galati Óaktuprasevaka÷? kimevamitvara, tvarase / saurabheya, saraïimapahÃya hayamadhyaæ dhÃvasi? dhÅvari, viÓasi, gantukÃmà mÃtahgi, mÃtaÇgamÃrgam / aÇga, galati tiraÓcÅnà caïakagoïÅ / gaïayasi na mÃmÃraÂantam? avaÂamataÂenÃvatarasi / sukhamÃssva svairiïi / sauvÅraka, kumbho bhagna÷ / mantharaka khÃdi«yasi gata÷ sannik«um / uk«Ãïaæ prasÃdaya / kiyacciramuccino«i ceÂa, badarÃïi? dÆraæ gantavyam / kimadyaiva vidrÃsi droïaka, drÃghÅyasÅ daï¬ayÃtrÃ, vinaikena ni«Âhurakeïa ni«kreyamasmÃkam / agrata÷ panthÃ÷ sthapuÂaka, sthÃvara, yathà na bhanak«i phaïitasthÃlÅæ, garÅyÃn gaï¬akataï¬ulabhÃrako na nirvahati damya÷ / dÃsaka, mëÅïÃmamuto drÃgdÃtreïa mukhaghÃsapÆlakaæ lunÅhi / ko jÃnÃti yavasagataæ gatÃnÃm / dhava, vÃraya balÅvardÃn, vÃhÅkarak«itaæ k«etramidam / lambità ÓakaÂÅ / ÓÃkkaraæ dhurandharaæ dhuri dhavalaæ niyuÇk«va / yak«apÃlita, pramadÃ÷ pinak«i / ak«iïÅ kiæ te sphuÂite / hata hastipaka, nedÅyasi karikaradaï¬e samada÷saæmardakardame skhalasi / bhrÃtarbhÃvavidhurabandho, uddhara paÇkÃdana¬vÃham / ita ehi mÃïavaka, ghanebhaghaÂÃsaæghaÂÂasaækaÂe nÃsti nistaraïasaraïi÷' / ityevamÃdipravartamÃnÃnekasaælÃpaæ vkacit svecchÃm­ditoddÃmasasyaghÃsavighasasukhasaæpannÃnnapu«Âai÷ kelikalai÷ kilakilÃyamÃnairmeïÂhavaïÂhavaÂharalambanaleÓikaluïÂhakaceÂaÓÃÂacaï¬Ãlamaï¬alairÃï¬Årai÷ stÆyamÃnam, vkavidasahÃyai÷ kleÓÃrjitakugrÃmakuÂumbisaæpÃditasÅdatsaurabheyaÓambalasaævÃhanÃyÃsÃvegÃgatasaæyogai÷ svayaæ g­hÅtag­hopaskaraïai÷ "iyamekà katha¤ciddaï¬ayÃtrà yÃtu / yÃtu pÃtÃlatalaæ t­«ïa bhÆterabhavani÷ / bhavatu Óivam / sevÃæ karotu / svasti sarvadu÷khakÆÂÃya kaÂakÃya' iti durvidhav­ddhakulaputrakairnindyamÃnam, vkacidatitÅk«ïasalilasrota÷pÃtinaugatairiva grathitairiva paÇktibhÆtairjanairatidrutam, dravadbhi÷ k­«ïakaÂhinaskandhagurulagu¬airg­hÅtasauvarïapÃdapÅÂhÅkarahkakalaÓapatadgrahÃvagrÃhai÷ pratyÃsannapÃrthivopakaraïagrahaïagarvadurvÃrai÷ savaæmeva bahi÷ kÃrayadbhirbhÆpatibh­takabhÃrikairmahÃnasopakaraïavÃhibhiÓca baddhavarÃhavardhravÃrdhÅïasairlambamÃnahariïacaÂukacaÂakajÆÂajaÂi lai÷ ÓiÓuÓaÓakaÓÃkapatravetrÃgrasaægrahasaægrÃhibhi÷ ÓuklakarpaÂaprÃv­tamukhaikadeÓadatÃrdramudrÃguptagorasabhaï¬aistalakatÃpakatÃpikÃhastakatÃmracarukakaÂÃhasaækaÂapiÂakabhÃrikai÷ samutsÃryamÃïapurovartijanam, vkacit "kloÓo 'smÃkam / phalakÃle 'nya eva viÂÃ÷ samupasthÃsyante' iti mukharai÷ pade pade patatÃæ durbalabalÅvardÃnÃæ niyuktai÷ skhalane khalaceÂake÷ khedyamÃnÃæsaævibhaktakulaputralokam, kvacinnarapatidarÓanakutÆhalÃdubhayata÷ prajavitapradhÃvitagrÃmeyakajanapadam, mÃrgagrÃmanirgatairÃgrahÃrikajÃlmaiÓca pura÷sarajaranmahattarottambhitÃmbha÷kumbhairupÃyanÅk­tadadhigu¬akhaï¬akusumakaraï¬akairghaÂitapeÂakai÷ sarabhasaæ samutsarpadbhi÷ prakupitapracaïjadaïjivitrÃsanavidrutairdÆragatairapi skhaladbhirapi patadbhirapi narendranihitad­«Âibhirasato 'pi pÆrvabhogapatido«ÃnudbhÃvayadbhiradhikrÃntÃyuktakaÓatÃni ca ÓaæsadbhiÓcirantanacÃÂÃparÃdhÃÓcÃbhidadhÃnairuddhÆyamÃnadhÆlipaÂalam, kvacidekÃntaprav­ttÃÓvavÃracakracarvyamÃïÃgÃmigau¬avim­gyamÃïasasyasaærak«aïam, aparairÃdi«ÂaparipÃlakapuru«aparitu«Âai÷ "dharma÷pratyak«o deva÷' iti stutÅrÃtanghadbi÷, aparairlÆyamÃnani«pannasasyaprakaÂitavi«Ãdai÷ k«etraÓucà sakuÂumbakaireva nirgatai÷ prarƬhaprÃïacchedai÷ paritÃpatyÃjitabhayai÷ "vka rÃjÃ, kuto rÃjÃ? ko d­Óo và rÃjÃ?' iti prÃrabdhanaranÃthanindam, ÓaÓakaiÓca kaiÓcitpade pade prajavipracam¬adaï¬apÃïipeÂakÃnubaddhairgirigu¬akairiva hanyamÃnairitastata÷ saæcaradbhi÷, aparairyugapatparÃpatitamahÃjanagrastaistilaÓo vilupyamÃnairanekajantujahghÃntarÃlani÷saraïakuÓalibhi÷ kuÂilikÃvyaæsitasÃdibahuÓvabhi÷ patallo«Âalagu¬akoïakuÂhÃrakÅla kuddÃlkhanitradÃtraya«Âiv­«Âibhirapi ni÷saradbhirÃyu«o balÃtk­takalakalam, anyatra saæghaÓo ghÃsikairbusadhÆlidhÆsaritaghÃsajÃlajÃlakitajaghanaiÓca purÃïaparyÃïaikadeÓadolÃyamÃnadÃtraiÓca sÅrïorïÃÓakalaÓithilamalinamalakuthaiÓca prabhuprasÃdÅk­tapÃÂitapaÂaccaracalaccolakadhÃribhiÓca dÃvamÃnairuddhÆyamÃnadhÆlipaÂalam, vkacidekÃntaprav­ttÃsvavÃracakracarcyamÃnÃgÃmigau¬avigraham, vkacitpaÇkitapradeÓapÆraïÃdeÓÃkulasakalalokalÆyamÃnat­ïapÆlakam, vkacittalavartivetrivetravitrÃsyamÃnaÓÃkhiÓikharagatavikroÓÃdvivÃdibrÃhnaïam, vkacitkuluïÂhakapÃÓavive«ÂyamÃnagrÃmÅïagrÃmÃk­«Âakauleyakam, vkacidanyonyavibhavasparthoddhurarÃjaputravÃhyamÃnavÃjisaæghaÂÂamaï¬itam, anekav­ttÃntatayà kautukajananam, pralayajaladhimiva jagadgrÃsagrahaïÃya prav­ttam, pÃtÃlamiva mahrÃbhoginÃæ guptaye samutpÃditam, kailÃsamiva parameÓvaravasataye s­«Âam, d­syamÃnasakalaprÃïiparyÃyaæ caturyugasargakoÓamiva prajÃpatÅnÃæ kleÓabahulamapi tapa÷karaïamitra kramakÃriïaæ kalyÃïÃnÃm, evaæ ca vÅk«yamÃïa÷ kaÂakaæ jagÃæma / ÃsannavartinÃæ ca "tatrabhavatà mÃndhÃtrà pravartitÃ÷ panthÃno digvijayÃya / apratihataratharaæhasà raghuïà laghunaiva kÃlenÃkÃri kakubhÃæ prasÃdanam / ÓarÃsanadvitÅya÷ karadÅcakÃra cakraæ kramÃgatabhujabalÃbhijanadhanamadÃvaliptÃnÃæ bhÆbhujÃæ pÃï¬u÷ / pÃï¬ava÷ savyasÃcÅ jÅnavi«ayamatikramyarÃjasÆyasaæpade krudhyadgandharvadhanu«koÂiÂÃÇkÃrakÆjitaku¤jaæ hemakÆÂaparvataæ parÃjai«Âa / saækalpÃntarito vijayastarasvinÃm / sahimahimavadvyavahito 'pyuvÃha bÃhubalavyatikarakÃtara÷ karaæ kauraveÓvarasya kiÇkara ivÃk­tÅ druma÷ / nÃtijigÅ«ava÷ khalu pÆrve yenÃlpa eva bhÆbhÃge bhÆyÃæso bhagadattadantavakrakrÃthakarïakau ravaÓiÓupÃlasÃlvajarÃsaædhasindhurÃjaprabh­tayo 'bhavan bhÆpataya÷ / saætu«Âo rÃjà yudhi«Âhiro yo hyasahata samÅpa eva dhana¤jayajayajanitajagatkampa÷ kiæpuru«ÃïÃæ rÃjyam / alasaÓcaï¬akoÓo yo na prÃvik«at k«mÃæ jitvà strÅrÃjyam / hrasÅya evÃntaraæ tu«ÃragirigandhamÃdanayo÷ utsÃhina÷ / ki«ku÷ turu«kavi«aya÷ / prÃdeÓa÷ pÃrasÅkadeÓa÷ / ÓaÓapadaæ ÓakaÓthÃnam / ad­ÓyamÃnapratihÃre pÃriyÃtre yÃtraiva Óithilà / ÓauryaÓulka÷ sulabho dak«iïÃpatha÷ / dak«iïÃrïavakallolÃnilacalitacandanalatÃsaurabhasundarÅk­tadarÅmand irÃddardurÃdadrernedÅyasi malayo malayalagna eva ca mahendra÷' / ityevaæprÃyÃnudyogadyotakÃnÃmÃlÃpÃn pÃrthivakumÃrÃïÃæ bÃhuÓÃlinÃæ Ó­ïvannevÃsasÃdÃvÃsam / mandiradvÃri cobhayata÷ sabahumÃnaæ brÆlatÃbhyÃæ visarjitarÃjaloka÷ praviÓya cÃvatatÃra bÃhyÃsthÃnamaï¬apasthÃpitamÃsanamÃcakrÃma / apÃstasamÃyogaÓca k«aïamÃsi«Âa / atha tatra pratÅhÃra÷ p­thivÅp­«Âhaprati«ÂhÃpitapÃïipallavo vij¤ÃpitavÃn--"deva! prÃgjyoti«eÓvareïa kumÃreïa prahito haæsaveganÃmà dÆto 'ntaraÇgastoraïamadhyÃste' iti / rÃjà tu "tamÃÓu praveÓaya' iti sÃdaramÃdideÓa / atha dak«atayà k«itipÃlÃdarÃcca pratÅhÃra÷ svayameva niragÃt / anantaraæ ca haæsavega÷ savinayamÃk­tyaiva nayanÃnandasaæpÃdanasubhagÃbhogabhadratayà samullaÇghyamÃnaguïagarimà prabhÆtaprÃbh­tabh­tÃæ puru«ÃïÃæ samÆhena mahatÃnugamyamÃna÷ praviveÓa rÃjamandiram / ÃrÃdeva pa¤cÃhgÃliÇgitÃÇgana÷ praïÃmamakarot / "ehyehi' iti sabahumÃnamÃhÆtaÓca pradÃvito 'pas­ta÷ pÃdapÅÂhaluÂhitalalÃÂalekho nyastahasta÷ p­«Âhe pÃrthivenopas­tya bhÆyo namaÓcakre / snigdhanarendarad­«Âyà nirdi«Âamaviprak­«Âaæ sa pradeÓamadhyÃste / tato rÃjà tiraÓcÅæ tanumÅ«adiva dadhÃnaÓcÃmaragrÃhiïÅmantarÃlavartinÅæ samutsÃrya saæmukhÅnastaæ sapraÓrayaæ papraccha--"haæsavega! ÓrÅmÃnkaccitkuÓalÅ kumÃra÷?' iti / sa tamanvavÃdÅt--"adya kuÓalÅ yenaivaæ snehasnapitayà sauhÃrdadravÃrdrayà sagauravaæ girà p­cchati deva÷' iti / sthitvà ca muhÆrttamiva puna÷ sa caturamuvÃca--"caturambhodhibhogabhÆtibhÃjanabhÆtasya devasya sadbhÃvagarbhamapahÃya h­dayamekamanyadanurÆpaæ prÃbh­tameva durlabhaæ loke tathÃpyasmatsvÃminà saædeÓamaÓÆnyatÃæ nayatà pÆrvajopÃrjitaæ vÃruïÃtapatramÃbhogÃkhyamanurÆpasthÃnanyÃsena k­tÃrthÅk­tametat / asya ca kutÆhalak­nti bahÆnyÃÓcaryÃïi d­syante / tathà hi--pratidivasaæ praviÓati ÓaityahetoÓchÃyÃyÃ÷ kiraïasahasrÃdekaika÷ somasya raÓmirasmin / yasminpravi«Âe pradhyÃnÃnantaraæ svÃdavo dantavÅïopadeÓÃcÃryÃÓcyotanticandrabhÃsÃmambhasÃæ maïiÓalÃkÃbhyo yÃvadicchamacchà dhÃrÃ÷ / pracetà iva yaÓcaturïÃmarïavÃnÃmadhipatirbhÆto bhÃvÅ và tamidamanug­hïÃti cchÃyayà netaram / idaæ ca na saptÃrcirdahati, na p­«adaÓvo harati, nodakamÃrdrayati, na rajÃæsi malinayanti, na jarà jarjarayatÅti / etattÃvadanug­hïÃtu d­Óà deva÷ saædeÓamapi visrabdhaæ Óro«yati' / ityevamabhidhÃya viv­tyÃtmÅyaæ puru«amabhyadhÃt--"utti«Âha! darÓaya devasya' iti / sa ca vacanÃnantaramutthÃya pumÃnÆrdhvÅcakÃra taddhautadukÆlakalpitÃcca nicolakÃdako«Åt / Ãk­«yamÃïa eva ca yasminnatisitamahasi sarabhasamahÃsÅva hareïa, rasÃtalÃdudalÃsÅva Óe«aphaïiphaïÃphalakamaï¬alena, asthÃyÅva cakrÅbhÆyÃntarik«e k«Årodena, aghaÂÅva gaganÃÇgane gÅ«ÂhÅbandha÷ ÓÃradena balÃhakavyahaina, viÓrÃntamiva vitatapak«atinà viyati pÃtÃmahavimÃnahaæsayÆthena, atrinetranirgatasya dhavaladhÃmamaï¬alamanoharo d­«Âa iva janena janmadivasa÷ kumudabandho÷ pratyak«Åk­ta ivodgamanak«aïo nÃrÃyaïanÃbipuï¬arÅkasya, Ãhiteva kÅmudÅprado«adarÓanÃnandat­ptirak«ïÃm, udamÃÇk«Ådiva mandÃkinÅpulinamaï¬alaæ mahadambarodare, parivartita iva divasa÷ paurïamÃsÅniÓayÃ, mandaæmandamindÆdayasaædehadÆyamÃnamÃnasairvighaÂitaæ ghaÂamÃnaca¤cucyutam­ïÃlakoÂibhirÃsannakamalinÅcakravÃkamithunai÷, ÓarajjaladharapaÂalÃÓaÇkÃsaækocitakekÃravamÆkamukhapuÂai÷ parÃÇmukhÅbhÆtaæ bhavanaÓikhaï¬imaï¬alai÷, prabuddhamÃbaddhacandrÃnandoddÃmoddaladdalapuÂÃÂÂahÃsaviÓadaæ kumuda«aï¬ai÷ / citrÅyamÃïacetÃÓca sarÃjako rÃjà daï¬ÃnusÃrÃdhirohiïyà d­«Âyà sÃdaramaik«i«Âa tattiælakamiva tribhuvanasya, ÓaiÓavamiva ÓvetadvÅpasya, aæÓÃvatÃramiva Óaradindo÷, h­dayamiva dharmasya, niveÓamiva ÓaÓilokasya, dantama¬alakadyutidhavalaæ mukhamiva cakravartitvasya, mauktikajÃlaparikarasitaæ sÅmantacakramiva diva÷, bahalajyotsnÃÓuklodaramaindavamiva parive«avalayaæ ÓauklyÃpahasitaÓaÇkhaÓrÅkaæ Óravaïamaï¬alamiva niÓcalatÃæ gatamairÃvatasya, ÓvetagaÇgÃvartapÃï¬uraæ padamiva tribhuvanavandanÅyaæ trivikramasya, pracetasaÓcƬÃmaïimarÅciÓikhÃbhiriva Óli«ÂhÃbhirmÃnasabisatantumayÅbhiÓcÃmarikÃvalÅbhirviracitaparive«am, upari cakravartilak«mÅnÆpurasvanaÓravaïadohadaniÓcaleneva lak«maïà vitatapatreïa haæsena sanÃthÅk­taÓikharam, sparÓavatà ca prabhÃvastambhitena mandÃkinÅm­ïÃlena mukulitaphaïena vÃsukineva nÅtena daï¬atÃæ dyotamÃnam, dhavalimnà k«Ãlayadiva nak«atrapatham, prabÃpravÃhaprathimnà prÃv­ïvadiva divasam, samucchrÃyeïÃdha÷kurvadiva divam, uparisthitamiva sarvamaÇgalÃnÃm, Óvetamaï¬apamiva Óriya÷«a stabakamiva brahnastambasya, nÃbhimaï¬alamiva jyotsnÃyÃ÷, viÓadahÃsamiva kÅrte÷, phenarÃÓimiæva kha¬gadhÃrÃjalÃnÃm, yaÓa÷ paÂalamiva ÓauryaÓÃlitÃyÃ÷, trailaukyÃdbhutaæ mahacchatram / d­«Âe tasmin rÃj¤Ã prathame Óe«amapi prÃbh­taæ prakÃÓayäcakru÷ krameïa kÃrmÃ÷ / tadyathà parÃrdhyaratnÃæÓuÓoïÅk­tadigbhÃgÃn, bhagadattaprabh­tikhyÃtapÃrthivaparÃgatÃnÃhatalak«aïÃnalaÇkÃrÃn, prabÃlepinÃæ ca cƬÃmaïÅnÃæ samutkar«Ãn, k«ÅrodadherdhavalatÃhetÆniva hÃrÃn, anekarÃgaruciravetrakaraï¬akuï¬alÅk­tÃni ÓaraccandramarÅciru¤ci Óaucak«amÃïi k«aumÃïi, kuÓalaÓilpilokollikhitÃnÃæ ca ÓuktiÓaÇkhagalvarkapramukhÃnÃæ pÃnabÃjanÃnÃæ nicayÃn, nicolakarak«itarucÃæ ca rucirakäcanapatrabhaÇgabhaÇgurÃïÃmatibandhurapariveÓÃnÃæ kÃrdaraÇgacarmaïÃæ saæbhÃrÃn, bhÆrjatvakkomalÃ÷ sparÓavatÅrjÃtÅpaÂÂikÃ÷, citrapaÂÃnÃæ ca mradÅyasÃæ samÆrukopadhÃnÃdÅn vikÃrÃn, priyaÇguprasavapiÇgalatva¤ci cÃsanÃni vetramayÃnyaguruvalkalakalpitasa¤cayÃni ca subhëitabhäji pustakÃni, pariïatapÃÂalapaÂolatviæ«i ca taruïahÃrÅtaharinti k«Årak«ÃrÅïi ca pÆgÃnÃæ pallavavalambÅni sarasÃni phalÃni, sahakÃralatÃrakÃnÃæ ca k­«ïÃgurutailasya ca kupitakapikapolakapilakÃpotikÃpalÃÓakoÓÅkavacitÃÇgÅ÷ sthavÅyasÅrvaiïavÅrnìoÓca paÂÂasÆtraprasevakÃrpitÃæÓca bhinnäjanavarïasya k­«ïÃguruïo guruparitÃpamu«aÓca goÓÅr«acandanasya, tu«ÃraÓilÃÓakalaÓiÓirasvacchasitasya ca karpÆrasya, kastÆrikÃkoÓakÃnÃæ ca pakkaphalajÆÂajaÂilÃnÃæ ca kakkolapallavÃnÃm, lavaÇgapu«pama¤jarÅïÃæ jÃtÅphalastabakÃnÃæ ca rÃÓÅn, atimadhuramadhurasÃmodanirhÃriïÅÓvollakakalaÓÅ÷ sitÃsitasya ca cÃmarajÃtasya nicayÃn, avalambamÃnatÆlikÃlÃbukÃæsca likhitÃnekalekhyaphalakasaæpuÂÃn, kutÆhalak­nti ca kanakaÓ­ÇkhalÃniyamitagrÅvÃïÃæ kiænnarÃïÃæ ca vanamÃnu«ÃïÃæ ca jÅva¤jÅvakÃnÃæ ca jalamÃnu«ÃïÃæ ca mithunÃni, parimalÃmoditakakubhaÓca kastÆrikÃkuraÇgÃn, gehaparisaraïaparicitÃÓca camarÅ÷ cÃmÅkararasacitravetrapa¤jarÃntargatÃæÓca bahusubhëitajalpÃkajihvÃæÓca sukaÓÃrikÃprabh­tÅnpak«iïa÷ pravÃlapa¤jaragatÃæÓca cakorÃn jalahastinÃmudagrakumbhamuktÃphaladÃmadanturÃïi ca dantakÃï¬akuï¬alÃni / rÃjà tu chatradarÓanÃtprah­«Âah­daya÷ prathamaprayÃïe Óobhananimitamiti manasà jagrÃha / haæsavegaæ ca prÅyamÃïo babhëe--"bhadra! sakalaratnadhÃmna÷ paramesvaraÓirodhÃraïÃrhasyÃsya mahÃtapatrasya mahÃrïavÃdiva kumudabÃndhavasya kumÃrÃllÃbho na vismÃya / bÃlavidyÃ÷ khalu mahatÃmupak­taya÷' iti / apanÅte ca tasmÃtpradeÓÃtprÃbh­tasaæbhÃre k«aïamiva sthitvà "haæsavega! viÓramyatÃm' iti pratÅhÃrabhavanaæ visarjayÃæbabhÆva / svayamapyutthÃya snÃtvà ma¬galÃkÃÇk«Å prÃÇmukha÷ prÃviÓadÃbhogasya chÃyÃm / atha viÓata evÃsya chÃyÃjanmanà ja¬imnà cƬhÃmaïitÃmanÅyateva ÓaÓibimbamambubindumucaÓcucumburiva candrakÃntamaïayo lalÃÂataÂaæ karpÆrareïava iva vyalÅyanta locanayÆgale gale galattuhinakaïanikarak­tanÅhÃrà hÃrà ivÃvabadhyanta haricandanarasÃsÃreïevÃpÃti saætatamurasi kumudamayamiva h­dayamabhavadatiÓiÓiramantarhitahimaÓileva vilÅyamÃnà vyalimpadaÇgÃni / jÃtavismayaÓcÃkaronmanasi "ekamajaryaæ saægatamapahÃya kÃstyÃnyà pratikauÓalike'ti / ÃhÃrakÃle ca hasavegÃya dhavalakarpaÂaprÃv­tadhautanÃlikeraparig­hÅtaæ viliptaÓe«aæ candanamahgasp­«Âe ca vÃsasÅ ÓarattÃrakÃkÃratÃramuktÃstabakitapadaæ pariveÓaæ nÃma kaÂisÆtrakam atimahÃrhapajharÃgÃlokalohitÅk­tadivasaæ ca taraÇgakaæ nÃma karïÃbharaïaæ prabÆtaæ ca bhojyajÃtaæ prÃhiïot / evaæprÃyeïa ca krameïa jagÃma divasa÷ / tata÷ kaÂakasthalabalabahaladhÆlidhÆsaritavapuraæÓumÃlÅ malÅmasamaÇgamivak«ÃlayitumaparajalanidhimavÃtarat / ÃbhogÃtapatrapradÃnavÃrtÃmiva nivedayituæ varuïÃya vÃruïÅæ diÓamayÃsÅt / mukulÃyamÃnasakalakamalavanà pramukha eva baddhaseväjalipuÂeva sadvÅpà bhÆrabhÆd bhÆpate÷ / bhÆpÃlÃnurÃgamya iva nikhilajÅvalokalokäjalibaddhabandurjagajjagrÃha saædhyÃrÃga÷ / gau¬ÃparÃdhaÓaÇkinÅva ÓyÃmatÃæ prapede dikprÃcÅ / pracitatimiranivahà nirvÃïÃnyan­papratÃpÃnalakalÃpeva kÃlimÃnamatÃnÅnmedinÅ / medinÅÓapradho«ÃsthÃnapu«panikaramiva vikacatagararuciramavacakaruru¬unikaramaviralaæ kakubha÷ / skandhÃvÃragandhagajamadÃmodadhÃvitasyeva mÃrgo viyati virarÃja raja÷pÃï¬urairÃvatasya / kupitan­pavyÃghrÃghrÃtÃmupas­«ÂÃmiva pauru«ÂutÅæ vihÃya vihÃyastalamÃruroha rohiïÅramaïa÷ / prayÃïavÃrtà iva mÃninÅnÃæ h­dayabhedinyo yayurindudÅdhitayo daÓa diÓa÷ / navan­padaï¬ayÃtrÃtrÃsÃturà iva taralitasattvav­ttayaÓcuk«ubhu÷ patayo vÃhinÅnÃm / cinteva bhÆbh­tÃæ h­dayÃni viveÓa guhÃvivarÃïi vimuktasarvÃÓÃtimirasaætati÷ / pratisÃmantacak«u«Ãmiva nanÃÓa nidrà kumudavanÃnÃm / asyÃæ ca velÃyÃæ vitatavitÃnatalavartÅ narendro "yÃta tÃvat' iti visarjyÃnujÅvino haæsavegamÃdi«ÂavÃn--"kathaya saædeÓam' iti / praïamya sa kathayituæ prÃstÃvÅt--"deva! purà mahÃvarÃhasaæparkasaæbhÆtagarbhayà bhagavatyà bhuvà narako nÃma sÆnurasÃvi rasÃtale / vÅrasya sayasyÃbhavanbhÃlya eva pÃdapraïÃmapraïayinaÓcƬÃmaïayo lokapÃlÃnÃm / yasya ca tribhuvanabhujo bhujaÓauï¬asya bhavanakamalinÅcakravÃkÅkopakuÂilakaÂÃk«ek«ito 'pi bhayacakitÃruïaparivartitaratho nÃj¤ayà vinà ravirastamavrÃjÅt / yaÓca varuïasya bahirv­tti h­dayamidamÃtapatramahÃr«Åt / mahÃtmanastasyÃnvaye bhagadattapu«padattavajradattaprabh­ti«u vyatÅte«u bahu«u merÆpame«u mahatsu mahÅpÃle«u pramautro mahÃrÃjabhÆtivarmaïa÷ pautraÓcandramukhavarmaïa÷ putro devasya kailÃsasthirasthite÷ sthitivarmaïa÷ susthiravarmà nÃma mahÃrÃjÃdhirÃjo jaj¤e tejasÃæ rÃÓirm­gÃÇka iti yaæ janà jagu÷ / yo 'yamagrajenevÃjÃyata sahaivÃhaÇkÃreïa / yaÓca bÃla eva prÅtyà dvijÃtÅnaprÅtyà cÃrÃtÅnsamagrÃnpratigrahÃnagrÃhayat / yatra cÃtidurlabhaæ lavaïÃlayasaæbhÆtÃyÃ÷ paraæ mÃdhuryamabhÆllak«myÃ÷ / tathà ca yo vÃhinÅnÃthÃnÃæ ÓaÇkhäjahÃra na ratnÃni, p­thivyÃ÷ sthairyaæ jagrÃha na karam, avanibh­tÃæ gauravamÃdatta na nai«Âhuryam / tasya ca sug­hÅtanÃmno devasya devyÃæ ÓyÃmÃdevyÃæ bhÃskaradyutirbhÃskaravarmÃparanÃmà tanaya÷ saætanorbÃgÅrathyÃæ bhÅ«ma iva kumÃra÷ samabhavat / ayamasya ca ÓaiÓavÃdÃrabya saækalpa÷ stheyÃnsthÃïupÃdÃravindadvayÃd­te nÃhamanyaæ namaskuryÃmitir id­ÓaÓcÃyaæ manorathastribhuvanadurlabhastrayÃïÃmanyatamena saæpadyate sakalabuvanavijayena và m­tyunà và yadi và prajaï¬apratÃpajvalanajanitadigdÃhena jagatyekavÅreïa devopamena mitreïa / maitrÅ ca prÃya÷ kÃryavyapek«iïÅ k«eïÅbh­tÃm / kÃryaæ ca kÅd­Óaæ nÃma tadbhavedyadupanyasyamÃnamupanayenmitratÃæ devam / devasya hi yaÓÃæsi sa¤cicÅ«ato bahiraÇgabhÆtÃni dhanÃni / bÃhÃveva ca kevale ni«aïïasya Óe«ÃvayavÃnÃmapi sÃhÃyakasaæpÃdanamanoratho niravakÃÓa÷ kimuta bÃhyajanasya / catu÷sÃgaragrÃmagrahaïaghasmarasya p­thivyekadeÓadÃnopanyÃsenÃpi kà tu«Âi÷ / abhirÆpakanyÃviÓrÃïanavilobhanamapi lak«mÅmukhÃravindadarÓanadurlalitad­«Âeraki¤citkaram / evamaghaÂamÃnasakalopÃyasaæpÃditapadÃrthe 'sminprÃrthanÃmÃtrakameva kevalamanurudhyamÃna÷ Ó­ïotu deva÷ / prÃgjyoti«esvaro hi devena sahaikapiÇga ivÃnahgadvi«Ã, daÓaratha iva gotrabhidÃ, dhana¤jaya iva pu«karÃk«eïa, vakartana iva duryodhanena, malayÃnila iva mÃdhavena, ajaryaæ saægatamicchati / yadi ca devasyÃpi maitrÅyati h­dayamavagacchati ca paryÃyÃntaritaæ dÃsyamanuti«Âhanti suh­da iti tata÷ kimÃsyate samÃj¤ÃpyatÃmanubhavatu vi«ïormandaragiririva vikaÂakeyÆrakoÂimaïivighaÂÂanavkaïitakaÂakamaïiÓilÃÓakalÃni gìhopagƬhÃni devasya kÃmarÆpÃdhipati÷ / asminnÃt­pteranavaratavimalalÃvaïyasaubhÃgyasudhÃnirjhariïi mukhaÓaÓini cirÃccak«u«Å lÃlayatu prÃgjyoti«eÓvaraÓrÅ÷ / nÃbhinandati ceddeva÷ praïayamÃj¤Ãpayatu kiæ kathanÅyaæ mayà svÃmina' iti / viratavacasi tasminbhÆpÃla÷ pÆrvopalabdhaireva gurubhirguïairÃropitabahumÃna÷ kumÃre sudÆramÃbhogÃtapatravyatikareïa tu parÃæ koÂimÃropite premïi lajjamÃna iva sÃdaraæ jagÃda--"haæsavega! kathamiva tÃd­Ói mahÃtmani mahÃbhijane puïyarÃÓau guïÅnÃæ prÃgrahare parok«asuh­di snihyati madvidhasyÃnyathà svapne 'pi pravarteta mana÷ / sakalajagaduttÃpanapaÂavo 'pi ÓiÓirÃyante tribuvananayanÃnandakare kamalÃkare karÃstigmatejasa÷. subahuguïakrÅtÃsca ke vayaæ sakhyasya / sajjanamÃdhuryÃïÃmabh­tadÃsyo daÓa diÓa÷ / ekÃntÃvadÃtottÃnasvabhÃvasaæbh­tasÃd­Óyasya kumudasya k­te kenÃbhihita÷ ÓiÓiraraÓmi÷ / ÓreyÃæÓca saækalpa÷ kumÃrasya svayaæ bÃhuÓÃlÅ mayi ca samÃlambitaÓarÃsane suh­di harÃd­te kamanyaæ namasyati / saævardhità me prÅtiramunà saækalpena / avalepini paÓÃvapi kesariïi bahumÃno h­dayasya kiæ puna÷ suh­di / tattathà yate«Ã÷ yathà na ciramiyamasmÃnkleÓayati kumÃradarÓanotkaïÂhÃ' iti / haæsavegastu vij¤ÃpayÃæbabhÆva--"deva! kimaparamidÃnÅæ kleÓayatyabhijÃtamabhihitaæ deveva / sevÃbhÅravo hi santa÷, tatrÃpi viÓe«eïÃyamahaÇkÃradhano vai«ïavo vaæÓa÷ / ÃstÃæ tÃvadasmatsvÃmivaæÓa÷ / paÓyatu deva÷ puru«asya hi sevÃæ prati durjananyevÃtiv­ddhayà durgatyà vÃbhimukhÅkriyamÃïasya, kuÂumbinyevÃsaætu«Âayà t­«ïayà và preryamÃïasya, durapatyairiva yauvanajanitairnÃnÃbhilëibhirasatsaækalpairvÃkulÅkriyamÃïasya, jaratkumÃrÅmiva paramÃrgaïayogyÃmatimahatÅæ và avasthÃæ paÓyata÷, stag­he durbandhubhiriva du÷sthitai÷ samagrairgrahairvà grÃhyamÃïasyÃbhiyogaæ, purÃtanairatidustyajairbh­tyairiva malinai÷ karmabhirvÃnuvartyamÃnasya, sakalaÓarÅrasaætÃpakaraæ karÅ«Ãgnimiva du«k­tina÷ k­tacittsya saæprave«Âuæ rÃjakulamupahatasakalendriyaÓakteriva mithyaiva h­dayagatavi«ayagrÃmagrahaïÃbhilëasya, prathamameva toraïatale vantanamÃlÃkisalayasyeva Óu«yato dvÃrarak«ibhirniruddhasya, pŬitasya praviÓato dvÃre hariïasyevÃparairhanyamÃnasya, karikarmacarmapuÂasyeva muhurmuhu÷ pratihÃramaï¬alakaraprahÃrairnirasyamÃnasya, nidhipÃdapaprarohasyeva draviïÃbilëÃdadhomukhÅbhavata÷, dÆramamÃrgaïasyÃpyativiprak­«Âaviv­tavisarjitasyodvegaæ vrajata÷, akaïÂakasyÃpi caraïatalalagnasyÃk­«ya k«epÅya÷ k«ipyamÃïasya, amakaraketorapyakÃlopasarpaïÃprakupiteÓvarad­«Âidagdhasya, pralayamupagacchata÷ kaperiva kopanirbhartsitasyÃpyabhinnamukharÃgasya, brahnagna iva pratidivasavandanodgh­«ÂaÓira÷kapÃlasya, sparÓarahitasyÃÓubhakarmÃïi nirvahata÷, triÓaÇkorivobhayalokabhra«Âasya naktandinamavÃkÓirasasti«Âhata÷, vÃjina iva kavalavaÓena sukhavÃhyamÃtmÃnaæ vidadhÃnasya, anaÓanaÓÃyina iva h­dayasthÃpitajÅvanÃÓasya, ÓarÅraæ k«apayata÷ Óuna iva nijadÃraparÃhmukhasya, jaghanyakarmalagnamà mÃnaæ tìayata÷, pretasyevÃnucitabhÆmidÅyamÃnÃnnapiï¬asya, balibhuja iva jihvÃlaulyopayuktapuru«avarcaso v­thà vihitÃyu«o jÅvita÷, ÓmaÓÃnapÃdapÃniva piÓÃcaraya dagdhabhÆtyà paru«Åk­tÃnrÃjavallabhÃnupasarpata÷ viparÅtajihvÃjanitamÃdhuryairo«ÂhamÃtraprakaÂitarÃgai rÃjaÓukÃlÃpai÷ ÓiÓoriva mugdhavilobhyamÃnasya, vetÃlasyeva narendraprabhÃvÃvi«Âasya na ki¤cinnÃcarata÷, citradhanu«a ivÃlÅkaguïÃdhyÃropaïaikakriyÃnityanamrasya nirvÃïatejasa÷, saæmÃrjanÅsamupÃrjitarajaso 'vakarakÆÂasyeva nirmÃlyavÃhina÷, kaphavikÃriïa iva dine dine kaÂukairudvejyamÃnasya, saugatasyevÃrthaÓÆnyavij¤aptijanitavairÃgyasya këÃyÃïyabhila«ata÷, niÓÃsvapi mÃt­balipiï¬asyeva dik«u vik«ipyamÃïasya, aÓaucagatasyeva kuÓayanacanitasamadhikataradu÷khav­tte÷, tulÃyantrasyeva paÓcÃtk­tagauravasya toyÃrthamapi namata÷, atik­païasya Óirasà kevalenÃsaætu«Âasya vacasÃpi pÃdau sp­Óata÷, nirdayavetrivetratìanatrastayeva trapayÃtyaktasya, dainyasaækocitah­dayah­tÃvakÃÓayevÃhopuru«ikayà parivarjitasya, kutsitakarmà ÇgÅkaraïakupitayevonnatyà viyuktasya, dhanaÓraddhayà kleÓÃnupÃrjayata÷. svav­ddhibuddhyÃvamÃnaæ saævardhayato mƬhasya, satyapi vividhakusumÃdhivÃsasurabhiïi vane t­«ïÃyäjalimuparacayata÷, kulaputrasyÃpi k­tÃgasa iva bhÅtabhÅtasya samÅpamupasarpata÷, darÓanÅyasyÃpyÃlekhyakusumasyeva ni«phalajanmana÷, vidu«o 'pi vedheyasyevÃpaÓabdamukhasya, Óaktimato 'pi Óvitriïa iva saækocitakarayugalasya, samasamutkar«e«u niragnipacyamÃnasya, nÅcasamÅkaraïe«u nirucchvÃsaæmriyamÃïasya, paribhavaist­ïÅk­tasya, du÷khÃnilenÃnirv­terjvalata÷, bhaktasyÃpyabhaktasya, nirÆ«maïa÷ sa«antÃpayato bandhÆn, vimÃnasyÃpyagatikasya, cyutagauravasyÃpyadhastÃd gacchata÷, ni÷sattvasyÃpi mahÃmÃæsavikrayaæ kurvata÷, nirmadasyÃpyasvatantrav­tte÷, ayogino 'pi dhyÃnavaÓok­tÃtmana÷, ÓayyotthÃyaæ praïamato dagdhamuï¬asya, gotravidÆ«akasya naktandinaæ n­tyato manasvijanaæ hÃsayata÷, kulÃhgÃrasya vaæÓaæ dahata÷, n­paÓost­ïe 'pi labde kandharÃmavanamayata÷, jaÂharaparipÆraïamÃtraprayojanajanmano mÃæsapiï¬asya garbharogasyamÃtu÷, apuïyÃnÃæ kamaïÃmÃcaraïÃd bh­takasya kiæ prÃyaÓcittam, kà pratipattikriyÃ, vka gatasya ÓÃnti÷, kÅd­Óaæ jÅvitam, ka÷ puru«ÃbhimÃna÷, kiænÃmÃno vilÃsÃ÷, kÅd­Óo bhogaÓraddhÃ, prabalapaÇka iva sarvamadhastÃnnayati dÃruïo dÃsaÓabda÷ dhiktaducchvasitamupayÃtu nidhanaæ dhanam, abhavanirbhÆterastu tasyà namo bhagavadbhyastebhya÷ sukhebhyastasyÃyama¤jaliraiÓvaryasya ti«Âhatu dÆra eva sà ÓrÅ÷ Óivaæ sa paricchada÷ karotu yadarthamuttamÃÇgaæ gà gami«yatyaÓÃpÃnugrahak«amastapasvÅ mukhapriyarata÷ klÅbo pÆtimÃæsamaya÷ k­miragaïyamÃno naraka÷, pÃdarajodhÆsarottamÃhgo jaÇgama÷ pÃdapÅÂha÷ puæskokila÷ kÃkuvkaïite«u, ÓikhÅ mukhakarakekÃsu, sthÆlakÆrma kro¬aka«aïe«u, Óvà nÅcacÃÂukaraïe«u, k­kalÃsa÷ Óirovi¬ambanÃsu, jÃhaka Ãtmasaækocane«u, veïurmÆrcchanÃsu, veÓyÃkÃya÷ karaïabandhakleÓe«u, palÃlaæ sattvaÓÃli«u, pratipÃdaka÷ pÃdasaævÃhanÃsu, kanduka÷ karatalatìane«u, vÅïÃdaï¬a÷ koïÃbighÃte«u, varÃka÷ sevako 'pi martyamadhye rÃjilo 'pi và bhogÅ, pulÃko 'pi và kalamo, varaæ k«aïamapi k­tà mÃnavatà mÃnavatà na mato namatastrailokyÃdhirÃjyopabhogo 'pi manasvina÷ / tadevamabhinanditÃsmadÅyapraïayo devo 'pi divasai÷ katipayaireva parÃgata÷ prÃgjyoti«eÓvara iti karotu cetasi' ityuktvà tÆ«ïÅmabhÆt / cirÃcca namask­tya nirjagÃma / rÃjÃpi rajanÅæ tÃæ kumÃradarÓanautsukyasvÅk­tah­daya÷ samanai«Åt / ÃtmÃrpaïaæ hi mahatÃmamÆlamantramayaæ vaÓÅkaraïam / prabÃte ca prabhÆtaæ pratiprÃbh­taæ pradhÃnapratidÆtÃdhi«Âhitaæ dattvà haæsavegaæ prÃhiïot / ÃtmanÃpi tata÷ prabh­ti prayÃïakairanavaratairabhyamitraæ prÃvartata / kadÃcittu rÃjyavardhanabhujabalopÃrjitamaÓe«aæ mÃlavarÃjasÃdhanamÃdÃyÃgataæ samÅpa evÃvÃsitaæ lekhahÃrakÃdbhaï¬imaÓ­ïot / Órutvà cÃbhinavÅbhÆtabhrÃt­ÓokahutÃÓanastaddarÓanakÃtarah­dayo babhÆva mÆrcchÃndhakÃramiva viveÓÃti«Âhacca samuts­«ÂasakalavyÃpÃra÷ pratÅhÃranivÃraïanibh­tani÷Óabdaparijane nijamandire sarÃjakaparivÃrastadÃgamanamudÅk«amÃïo muhÆrtam / atha bhaï¬irekenaiva vÃjinà katipayakulaputrapariv­to malinavÃsà ripuÓaraÓalyapÆritena nikhÃtabahulohakÅlakaparikararak«itasphuÂaneneva h­dayena, h­dayalagnai÷ svÃmisatk­tairiva ÓmaÓrubhi÷, Óucaæ samupadarÓayandÆrÅk­tavyÃyÃmaÓithilabhujadaï¬adolÃyamÃnamaÇgalavalayaikaÓe«Ãlahk­tiranÃdaropayuktatÃmbÆlaviralarÃgeïa ÓokadahanadahyamÃnasya h­dayasyÃÇgÃreïeva, dÅrghani÷ÓvÃsaveganirgatenÃdhareïa Óu«yatà svÃmivirahavidh­tajÅvitÃparÃdhavailak«yÃdiva, bëpavÃripaÂalena paÂeneva prÃv­tavadana÷, viÓanniva durbalÅbhÆtai÷ svÃhgamapatrapayÃhgairvamanniva ca v«athÅbhÆtabhujo«mÃïamÃyatairni÷Óvasitai÷, pÃtakÅva, aparÃdhÅva, drohÅva, mu«ita iva, chalita iva, yÆthapatipatanavi«aïïa iva vegadaï¬avÃraïa÷, sÆryÃstamayani÷ÓrÅka iva kamalÃkara÷, duryodhananidhanadurmanà iva drauïi÷, apah­taratna iva sÃgaro rÃjadvÃramÃjagÃma / avatÅrya ca turahgamÃdavanatamukho viveÓa rÃjamandiram / dÆrÃdeva ca vimuktÃkranda÷ papÃta pÃdayo÷ / avanipatirapi d­«Âvà tamutthÃya praviralai÷ padai÷ pratyudgamyotthÃpya ca gìhamupagÆhya kaïÂhe karuïamaticiraæ ruroda / ÓithilÅbhÆtamanyuveghaÓca pureva punarÃgatya nijÃsane ni«asÃda / prathamaprak«Ãlitamukhe ca bhaï¬au mukhamak«Ãlayat / samatikrÃnte ca kiyatyapi kÃlakalÃkalÃpe bhrÃt­maraïav­ttÃntamaprÃk«Åt / athÃkathayacca yathÃv­ttamakhilaæ bhaï¬i÷ / atha narapatistamuvÃca--"rÃjyaÓrÅvyatikara÷ ka÷?' iti / sa punaravÃdÅt--"deva! deva bhÆyaæ gate deve rÃjyavardhane guptanÃmnà ca g­hÅte kuÓasthale devÅ rÃjyaÓrÅ÷ paribhraÓya bandhanÃdvindhyÃÂavÅæ saparivÃrà pravi«Âeti lokato vÃrtÃmaÓ­ïavam / anve«ÂÃrastu tÃæ prati prabhÆtÃ÷ prahità janà nÃdyÃpi nivartante' iti / taccÃkarïya bhÆpatirabravÅt--"kimanyairanupadibi÷ yatra sà tatra parityaktÃnyak­tya÷ svayamevÃhaæ yÃsyÃmi / bhavÃnapi kaÂakamÃdÃya pravartatÃæ gau¬Ãbhimukham' / ityuktvà cotthÃya snÃnabhuvamagÃt / kÃritaÓokaÓmaÓruvapanakarmaïà ca mahÃpratÅhÃrabhavanasnÃtena, ÓÃrÅrikavasanakusumÃÇgarÃgÃlaÇkÃrapre«aïaprakaÂitaprasÃdeva bhaï¬inà sÃrdhamabhukta, ninÃya ca tenaiva saha vÃsaram / athÃparedyuru«asyeva bhaï¬irbhÆpÃlamupas­tya vyaj¤Ãpayat--"paÓyatu deva÷ ÓrÅrÃjyavardhanabhujabalÃrjitaæ sÃdhanaæ saparibarhaæ mÃlavarÃjasya' iti / narapatinà sa "evaæ kriyatÃm' ityabhyanuj¤Ãto darÓayÃbabhÆva / tadyÃthÃ--anavaratagalitamadamadirÃmodamukharamadhukarajÆÂajaÂilakaraÂapaÂÂapaÇkilagaï¬Ãn, gaï¬aÓailÃniva jahgamÃn, gambhÅragarjitaraväjaladharÃniva mahÅmavatÅrïÃnutphullasaptacchadavanÃmodamuca÷, ÓaraddivasÃniva pu¤jabhÆtÃn, anekasahasrasaækhyÃnkariïa÷, cÃrucÃmÅkaracitracÃmaramaï¬alamanoharÃæÓca hariïaraæhaso harÅn, bÃlÃtapavisaravar«iïÃæ ca kriraïairanekendrÃyudhÅk­tadaÓadiÓÃmalaÇkÃrÃïÃæ viÓe«Ãn, vismayak­ta÷ smaronmÃditamÃlavÅkucaparimaladurlalitÃæÓca nijajyotsnÃpÆraplÃvitadigantÃnapi tÃrÃnhÃrÃn, u¬upatipÃdasaæcayaÓÆcÅni nijayaÓÃæsÅva bÃlavyajanÃni, jÃtarÆpamayanÃlaæ ca nivÃsapuï¬arÅkamiva Óriya÷ ÓvetamÃtapatram, apsarasa iva bahusamararasasÃhasÃnurÃgÃvatÅrïà vÃravilÃsinÅ÷, siæhÃsanaÓayanÃsandÅprabh­tÅni rÃjyopakaraïÃni, kÃlÃyasaniÓyalÅk­tacaraïayugalaæ ca sakalaæ mÃlavarÃjalokam, aÓe«ÃæÓca sasaækhyÃlekhyapatrÃn, sÃlaÇkÃrÃpŬapŬÃn koÓakalaÓÃn / athÃlocya tatsarvamavanipÃla÷ svÅkartuæ yathÃdhikÃramÃdiÓadadhyak«Ãn anyasmiæÓcÃhani hayaireva svasÃramanve«ÂumuccacÃla vindhyÃÂavÅmavÃpa ca parimitaireva prayÃïakaistÃm / atha praviÓandÆrÃdeva dahyamÃna«a«ÂikabusavisaravisÃrivibhÃvasÆnÃæ vanyadhÃnyabÅjadhÃnÅnÃæ dhÆmena dhÆsarimÃïamÃdadhÃnai÷ Óu«kaÓÃkhÃsaæcayaracitagovÃÂave«ÂitavikaÂavaÂai÷, vyÃpÃditavatsarÆpakaro«Ãvi«ÂagopÃlakalpitavyÃgramantrai÷, ayantritavanapÃlahaÂhahriyamÃïaparagrÃmÅïakëÂhikakuÂhÃrai÷, gahanatarukhaï¬anirmitacÃmuï¬Ãmaï¬apairvanapradeÓai÷, prakÃsyamÃnamaÂavÅprÃyaprÃntatayà kuÂumbabharaïÃkulai÷ kuddÃlaprÃyak­«ibhi÷ k­«ÅvalairabalavadbhiruccabhÃgabëitena bhajyamÃnabhÆriÓÃlikhalak«etrakhaï¬alakamalpÃvakÃÓaiÓca kÃpitai÷, kÃlÃyasairiva k­«ïam­ttikÃkaÂhinai÷, sthÃnasthÃnaskathÃpitasthÃïÆtthitasthÆlapallavai÷ durupagamaÓyÃmÃkaprarƬhibhiralambusabahulai÷, avirahitakokilÃk«ak«upairviralaviralai÷ kedÃrai÷, k­cchrÃtk­«yamÃïairnÃtiprabhÆtaprav­ttagatÃgatÃprahatabhuvamupak«etramuparacitairuccairma¤caiÓca sÆcyamÃnaÓvÃpadopadravaæ, diÓi diÓi ca pratimÃrgadrumak­tÃnÃæ pathikapÃdaprasphoÂanadhÆlidhÆsarairnavapallavairläjhitacchÃyÃnÃm, aÂavÅsulabhasÃlakusumastabakäcitanavakhÃtakÆpikopakaïÂhaprati«ÂhitanÃÓasphuÂÃnÃmacchidrakaÂakalpitakuÂÅrakÃïÃm, kuÂilakÅÂaveïÅve«ÂyamÃnasaktuÓÃraÓarÃvaÓreïÅÓritÃnÃm, adhvagajanajagdhajambÆphalÃsthiÓabalasamÅpabhuvÃm, uddhÆlitadhÆlÅkadambastabakaprakarapulakinÅnÃm, kaïÂakitakarkarÅcakrÃkrÃntakëÂhama¤cikÃmu«itat­«Ãm, timyattalaÓÅtalasikatilakalaÓÅÓamitaÓramÃïÃm, ÃÓyÃnaÓaivalaÓyÃmalitÃli¤jarajÃyamÃnajalaja¬imnÃm, udakumbhÃk­«ÂapÃÂalaÓarkarÃÓakalaÓiÓirÅk­tadiÓÃm, ghaÂamukhaghaÂitakaÂahÃrapÃÂalapu«papuÂÃnÃm, ÓÅkarapulakitapallavapÆlÅpÃlyamÃnaÓo«yasarasaÓiÓusahakÃraphalajÆÂÅjaÂilasthÃïÆnÃm, viÓrÃmyatkÃrpaÂikapeÂakaparipÃÂÅpÅyamÃnapayasÃmaÂavÅpraveÓaprapÃïÃæ Óaityena tyÃjayantamiva grai«mamÆ«maïÃæ vkacidanyatra grÃhayantamivÃÇgÃrÅyadÃrusaægrahadÃhibhi÷ vyokÃrai÷, sarvataÓca prÃtiveÓyavi«ayavÃsinà samÃsannagrÃmag­hasthag­hasthÃpitasthaviraparipÃlyamÃnapÃtheyasthagitena k­tadÃruïadÃruvyÃyÃmayogyÃÇgÃbyaÇgena skandhÃdyÃsitakaÂhorakuÂhÃrakaïÂhalambamÃnaprÃtarÃÓapuÂena pÃÂaccarapratyavÃyapratipannapaÂaccareïa kÃlavetrakatriguïavratativalayapÃÓagrathitagrÅvÃgrathitai÷ patravÅÂÃv­tamukhai÷, boÂakÆÂairƬhavÃriïà pura÷sarabaladbalÅvardayugasareïa naikaÂikakuÂumbikalokena këÂhasaægrahÃrthamaÂavÅæ praviÓatà svÃpadavyadhanavyavadhÃnabahalÅsamÃropitakuÂÅk­takÆÂapÃÓaiÓca g­hÅtam­gatantutantrÅjÃlavalayavÃgurai÷, bahirvyÃdairvicaradbhiraæsÃvasaktavÅtaæsavyÃlambamÃnabÃlapÃÓikaiÓca saæg­hÅtagrÃhakakrakarakapi¤jalÃdipa¤jarakai÷ ÓÃkunikai÷, saæcaradbhiÓcyutalÃsakaleÓalipralatÃvadhÆlaÂvÃlampaÂÃnÃæ capeÂakai÷, pÃÓakaÓiÓÆnÃmaÂadbhi÷ t­ïastambÃntaritatittiritaralÃyamÃnakauleyakakulacÃÂukÃraiÓcaladviæhagam­gayÃæ m­gayuyuvabhi÷ krŬadbhi÷, puriïatacakravÃkakaïÂhaka«ÃyarucÃæ ÓÅdhavyÃnÃæ valkalÃnÃæ kalÃpÃn, nÃticiroddh­tÃnÃæ ca dhÃtutvi«Ãæ dhÃtakÅkusumÃnÃæ goïÅragaïitÃ÷ picavyÃnÃæ cÃtasÅgaïapaÂÂamÆlakÃnÃæ pu«kalÃnsaæbÃrÃn, bhÃrÃæÓca madhuno mÃk«ikasya mayÆrÃÇgajasyÃkli«ÂamadhÆcchi«ÂacakramÃlÃnÃæ lambamÃnalÃmajjakamu¤jajÆÂajaÂÃnÃmapatvacÃæ khadirakëÂhÃnÃæ ku«Âhasya kaÂhorakesarisaÂÃbhÃrababhruïaÓca rodhrasya bhÆyaso bhÃrakÃn, lokenÃdÃya vrajatà pravicitavividhavanaphalapÆritapiÂakamastakÃbhiÓcÃbhyarïagrÃmagatvarÅbhistvaramÃïÃbhirvikrayacintÃvyagrÃbhirgrÃmeyakÃbhirvyÃptadigantaramitastataÓca yuktaÓÆraÓakuraÓÃvkarÃïÃæ purÃïapÃæsÆtkirakarÅ«akÆÂavÃhinÅnÃæ dhÆrgatadhÆlidhÆsarasairibhasaro«asvarasÃryamÃïÃnÃæ saækrŬaccaÂulacakracÅtkÃriïÅnÃæ ÓakaÂaÓreïÅnÃæ saæpÃtai÷, saæpÃdyamÃnadurbalorvÅvirÆk«ak«etrasaæskÃramÃrak«ak«iptadÃntavÃhakadaï¬o¬¬ÅyamÃnahariïahelÃlaÇghitatuÇgavaiïavav­tibhiÓca nikÃtagaurakaraÇkaÓaÇkhuÓaÇkitaÓaÓakaÓakalitatuÇgaÓuÇgai÷, prayatnaprabh­taviÓaÇkaÂavicapairvÃcairaik«avai÷, kÃrmukakarmaïyavaæÓaviÂapasaækaÂai÷, kaïÂakitakara¤jarÃjidu«praveÓyai÷, urubÆkavacÃvaÇgakasurasasÆraïaÓigrugranthiparïagavedhukÃgarmudgulmagahanag­havÃÂikai÷, nikhÃtoccakëÂhÃropitakëÂhÃlukalatÃpratÃnavihitacchÃyai÷, parimaï¬alabadarÅmaï¬apakatalanikhÃtakhÃdirakÅlabaddhavatsarÆpai÷, kathamapi kukkuÂaraÂitÃnumÅyamÃnasaæniveÓairahganÃgastistambhatalaviracitapak«i pÆpikÃvÃpikairvikÅrïabadarapÃÂalapaÂalai÷, veïupoÂadalanalakalitaÓaramayav­tivihitabhittibhi÷, kiæÓukagorocanÃracitamaï¬alamaï¬apabalvajabaddhÃÇgÃrarÃÓibhi÷, ÓÃlmalÅphalatÆlasaæcayabahulai÷, saænihitanalaÓÃliÓÃlÆkakhaï¬akumudabÅjaveïutaï¬ulai÷, saæg­hÅtatamÃlabÅjai÷, bhasmamalinamlÃnakÃÓmaryakÆÂvayÃdh­takaÂairÃÓyÃnarÃjÃdanamadanaphalasphÅtairmadhÆkÃsavamadyaprÃyai÷, kusumbhakumbhagaï¬akusÆlairavirahitarÃjamëatrapu«akarkaÂikÃkÆ«mÃæï¬ÃlÃbubÅjai÷, po«yamÃïavanabi¬ÃlamÃludhÃnanakulaÓÃlijÃtajÃtakÃdibhiraÂavÅkuÂumbinÃæ g­hairupetaæ vanagrÃmakaæ dadarÓa / tatraiva ca taæ divasamatyavÃhayaditi / iti ÓrÅmahÃkavibÃïabhaÂÂak­tau har«acarite chatralabdhirnÃma saptama ucchvÃsa