Bana: Harsacarita, Ucchvasa 6


Input by members of the Sansknet project
(formerly: www.sansknet.org)



This GRETIL version has been converted from a custom Devanagari encoding.
Therefore, word boundaries are usually not marked by blanks.




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







ṣaṣṭha ucchvāsaḥ

uccityoccitya bhuvi prahitanigūḍhātmadūtanītānām /
vijigīṣuriva kṛtāntaḥ śūrāṇāṃ saṃgrahaṃ kurute // 6.1 //
visrabdhaghātadoṣa- svavadhāya khalasya vīralopakaraḥ /
navatarubhaṅgadhvaniriva harinidrātaskaraḥ kariṇaḥ // 6.2 //

atha prathamapretapiṇḍabhuji bhukte dvijanmani, gateṣūdvejanīyeṣvaśaucadivaseṣu, cakṣurdāhadāyini dīyamāne dvijebhyaḥ śayanāsanacāmarātapattrāmatrapattraśastrādike nṛpanikaṭopakaraṇakalāpe, nīteṣu tīrthasthānāni saha janahṛdayaiḥ kīkaseṣu, kalpitaśokaśalye sudhānicayacite citācaityacihne, vanāya visarjite mahāvijiti rājagajendre, krameṇa ca mandaṣvākrandeṣu, viralībhavatsu ca vilāpeṣu, viśrāmyatyaśruṇi, śithilībhavatsu upadeśaśravaṇakṣameṣu śrotreṣu; anurodhāvadhānayogyeṣu hṛdayeṣu, gaṇanīyeṣu nṛpaguṇeṣu, pradeśavṛttitāmāśrayati śoke, kṛteṣu kaviruditakeṣu, jāte ca svapnāvaśeṣadarśane hṛdayāvaśeṣāvasthāne citrāvaśeṣākṛtau kāvyāvaśeṣanāmni naranāthe, devo harṣaḥ kadācidutsṛṣṭavyāpāraḥ puñjībhūtavṛddhabandhuvargāgresareṇāvanatamūkamukhena mahājanena maulenākāla ātmānaṃ veṣṭyamānamadrākṣīt /
dṛṣṭvā cākaronmanasikimanyadāryamāgatamāvedayatyayaṃ śokaparābhūto lokākaraḥ' iti /
vepamānahṛdayaśca papraccha praviśantamadhikatarapracāramanyatamaṃ puruṣam "aṅga! kathaya /
kimāryaḥ prāptaḥ' iti /
sa mandamabravīt--"deva! yathādiśasi dvāri' iti śrutvā ca sodaryasnehanihitaniratiśayamanyumṛdūkṛtamanāḥ kathamapi na vavāma bāṣpavāripravāhotpīḍena saha jīvitam /
anantaraṃ ca dvārapālapramuktena prathamapraviṣṭena parijanenevākrandena kathyamānam, dūradrutāgamanamuṣitabāhulyena vicchinnacchatradhāreṇa lambitāmbaravāhinā bhraṣṭabhṛṅgāragrāhiṇā cyutācamanadhāriṇā tāmyattāmbūlikena khañjatkhaṅgagrāhiṇā katipayaprakāśadāserakaprāyeṇa bahuvāsarāntaritasnānabhojanaśayanaśyāmakṣāmavapuṣā parijanena parivṛtam, aviratamārgadhūlidhūsaritaśarīratayā śaraṇīkṛtamivāśaraṇayā kramāgatayā vasuṃdharayā, hūṇanirjayasamaraśaravraṇabaddhapaṭṭakairdīrghadhavalaiḥ samāsannarājyalakṣmīkaṭākṣapātairiva śabalīkṛtakāyam, avanipatiprāṇaparitrāṇārthamiva ca śokahutabhuji hutamāṃsairatikṛśairavayavairāvedyamānaduḥkhabhāram, avagatacūḍāmaṇini malinākulakuntale śekharaśūnye śirasi śūcamārūḍhāṃ mūrtimatīmiva dadhānam, ātapagalitasvedarājinā rudateva pitṛpādapatanotkaṇṭhitena lalāṭapaṭṭena lakṣyamāṇam, prathīyasā bāṣpapayaḥpravāheṇābhimatapatimaraṇamūrcchitāmiva mahīmanavarataṃ siñcantam, anantasaṃtatāśrupravāhanipatananimnīkṛtāviva duḥkhakṣāṇau kapolāvudvahantam, atyuṣṇamukhamārutamārgagatena dravateva galitatāmbūlarāgeṇādharabimbenopalakṣitam, pavitrikāmātrāvaśeṣendaranīlikāṃśuśyāmāyamānamaciraśrutapitṛmaraṇajanyamahāśokāgnidagdhamiva śravaṇapradeśamudvahantam, asphuṭābhivyaktavyañjanenāpyadhomukhastimitanayananīlatārakamayūkhamālākhacitena śokaprarūḍhaśmaśruśyāmaleneva mukhaśaśinā lakṣyamāṇam, kesariṇamiva mahābhūbhṛdvinipātavihvalaniravalaṃbanam, divasamiva tejaḥpatipatanaparimlānaśriyaṃ śyāmībhūtam, nandanamiva bhagnakalpapādapaṃ vicchāyam, digbhāgamiva proṣitadikkuñjaraśūnyam, girimiva guruvajrapātadāritaṃ prakampamānam, krītamiva kraśimnā, kiṅkarīkṛtamiva kāruṇyena, dāsīkṛtamiva daurmanasyena, śiṣyīkṛtamiva śocitavyena, andhīkṛtamivādhinā, mūkīkṛtamiva maunena, piṣṭamiva piḍayā, svinnamiva saṃtāpena, uccitamiva cintayā, viluptamiva vilāpena, dhṛtamiva vairāgyeṇa, pratyākhyātamiva pratisaṃkhyānena, avajñātamiva prajñayā, dūrīkṛtamiva durabhibhavatvena, abodhyena vṛddhabuddhīnām, asādhyena sādhubhāṣitānām, agamyena gurugirām, aśakyena śāstraśaktīnām, apathena prajñāprayatnānām, agocareṇa suhṛdanurodhānām, aviṣayeṇa viṣayopabhogānām, abhūmibhūtena kālakramopacayānāṃ śokena kavalīkṛtaṃ jyeṣṭhaṃ bhrātaramapaśyat /
āvegodgatakṛtsnasnehotkalikākalāpotkṣipya māṇakāya iva ca paravaśaḥ samudagāt /
atha taṃ dūrādeva dṛṣṭvā devo rājyavardhanaścirakālakalitaṃ bāṣpāvegaṃ mumukṣuḥ sudūraprasāritena saṃkalpayanniva sarvaduḥkhāni dīrgheṇa dardaṇḍadvayena gṛhītvā kaṇṭhe muktakaṇṭhaṃ punaḥ patitakṣaume kṣāme vakṣasi punaḥ, kaṇṭhe punaḥ skandhabhāge punaḥ kapolodare nidhāya tathā tathā ruroda yathā saṃbandhanānīvodapāṭyanta hṛdayāni /
aśrusrotaḥśirā ivāmucyata locaneṣu lokenāsmṛtanṛpatinā rājavallabhenāpi pratiśabdakanibhena nirbharamivārudyata /
sucirācca kathaṃ kathamapi nirvṛṣṭanayanajalaḥ parjanya iva śaradi svayamevopaśaśāma /
upaviṣṭaśca parijanopanītena toyena taratkaranakhamayūkhapuñjatayā mahājalaplavajāyamānaphenalekhamiva punaḥ punaḥ pramṛṣṭamapi pakṣmāgrasaṃgaladbāṣpabinduvṛndamandonmeṣamuṣitadarśanaṃ kathaṃ kathamapi cakṣurakṣālayat /
tāmbūlikopasthāpitena ca vāsasā candrātapaśakalenevoṣṇoṣṇabāṣpadagdhaṃ vadanamunmamārja /
tūṣṇīmeva ca ciraṃ sthitvotthāya snānabhūmimagāt /
tasyāṃ ca sthitvā vibhūṣaṃ vitrastavyastakuntalaṃ maulimanādarānniṣpīḍya sāvaśeṣamanyusphuritena jijīviṣateva jaladhautasubhagamātmānamapi cucumbiṣatevādhareṇa kṣālitasya cakṣuṣaḥ śvetimnā ca śāradaśaśikaravikasitaviśadakumudavanadalāvalibalivikṣepairiva digdevatārcanakarma kurvāṇaścatuḥśālavitardikāviniveśitāyāmapratipādikāyāṃ cāpāśrayavinihitaikopabarhaṇāyāṃ paryaṅkikāyāṃ nipatya joṣamasthāt /
devo 'pi harṣastathaiva snātvā dharaṇitalanihitakuthāprasāritamūrtiradūra evāsya tūṣṇīmeva samavātiṣṭhata /
dṛṣṭvā dṛṣṭvā dūyamānasamagrajanmānaṃ samasphuṭadivāsya sahasradhā hṛdayam /
aurasadarśanaṃ hi yauvanaṃ śokasya /
lokasya tu narapatimaraṇadivasādapi dāruṇataraḥ sa babhūva divasaḥ /
sarvasminneva ca nagare na kenacidapāci na kenacidasnāyi nābhoji /
sarvatra sarveṇārodi /
kevalamanena ca krameṇāticakrāma divasaḥ /
sa ca pratyagratvaṣṭuṭaṅkataṣṭatanuriva vamadvahalarudhirarasamāṃsacchedalohitacchaviraparapārāvārapayasi mamajja mañjiṣṭhāruṇo 'ruṇasārathiḥ /
mukulāyamānakamalinīkośavikalaṃ cakāṇa cañcarīkakulaṃ kamalasarasi /
savidhavirahavyādhividhuradhūbādhyamānaṃ babandha bandhāviva vibuddhabandhūkabhāsi bhāsvati sāsrāṃ dṛśaṃ cakravākacakravālam /
saṃcarantyāḥ samadhukararavaṃ kairavākaraṃ kalahaṃsaramaṇīramaṇīyaṃ māṇikyakāñjīkiṅkiṇījālamivācakāṇa śriyaḥ /
prakaṭakalaṅkamudayamānaṃ viśaṅkaṭaviṣāṇotkīrṇapaṅkasaṃkaraśaṅkarabarkuraśavkarakakudakūṭasaṃkāśamakāśatākāśe śaśāṅkamaṇḍalam /
asyāṃ ca velāyāmanatikramaṇīyavacanairupasṛtya pradhānasāmantairvi jñāpyamānaḥ kathaṃ kathamapyabhukta /
prabhātāyāṃ ca śarvaryāṃ sarveṣu praviṣṭeṣu rājasu samīpasthitaṃ hraṣadevamuvāca--"tāta! bhūmirasi guruniyogānām /
śaiśava evāgrāhi guṇavatpatākeva bhavatā tātasya cittavṛttiḥ /
yato bhavantamevaṃ vidhaṃ vidheyaṃ vidhighidhānopanatanairghṛṇyamidaṃ kimapi bibhaṇiṣati me hṛdayam /
nāvalambanīyā bālabhāvasulabhā premavilomā vāmatā /
vaidheya iva mā kṛthāḥ pratyūhamīhite 'smin /
śṛṇu, na khalu na jānāsi lokavṛttam /
lokatrayatrātari māndhātari mṛte kiṃ na kṛtaṃ purukutsena? bhrūlatādiṣṭāṣṭādaśadvīpe dilīpe vā raghuṇā /
mahāsurasamaramadhyādhyāsitatridaśarathe daśarathe vā rāmeṇa? goṣpadīkṛtacaturudanvadante duṣyante vā bharatena? tiṣṭhantu tāvatte tātenaiva śatasamadhikādhigatādhvaradhūmavisaradhūsaritavāsavavayasi sugṛhītanāmni tatrabhavati parāsutāṃ gate pitari kiṃ nākāri rājyam? yaṃ ca kila śokaḥ smabhibhavati taṃ kāpuruṣamācakṣate śāstravidaḥ /
striyo hi viṣayaḥ śucām /
tathāpi kiṃ karomi /
svabhāvasya seyaṃ kāpuruṣatā vā straiṇaṃ vā yadevamāspadaṃ pitṛśokahutabhujo jāto 'smi /
mama hi bhūbhṛti paryaste niravaśeṣataḥ prasravaṇānīva srutānyaśrūṇyastamite mahati tejasyandhakārībhūtadaśāśasya pranaṣṭaḥ prajñālokaḥ, prajvalitaṃ hṛdayam, ātmadāhabhīta iva svapne 'pi nopasarpati vivekaḥ, balīyasā saṃtāpena jātuṣamiva vilīnamakhilaṃ dhairyam, pade pade digdharopāhateva hariṇī muhyati matiḥ, puruṣadveṣiṇīva dūrata eva bhramati pariharantī spṛtiḥ, ambeva tātenaiva saha gatā dhṛtiḥ, vārdhuṣikaprayuktānīva dhanānīva pratidivasaṃ vardhante, duḥkhāni, śokānaladhūmasaṃbhārasaṃbhūtāmbhodharabaritamiva varṣati nayanavāridhārāvisaraṃ śarīram /
sarvaḥ pañcajanaḥ pañcatvamupagataḥ prayāti /
vitathametadvadati bālo lokaḥ /
tāto hutāśanatāmeva kevalāmāpanno 'pi naivaṃ dahati mām /
antastadevamidamasāṃparāyikamiva hṛdayamavaṣṭabhya vyutthitaḥ śokau durnivāro vāḍava iva vārirāśim, paviriva parvatam, kṣaya iva kṣapākaram, rāhuriva ravim, dahati dārayati tanūkaroti kavalayati ca mām /
kāmaṃ na śaknoti me hṛdayaṃ tādṛśasya samerukalpasya kalpamahāpuruṣasya vinipātamaśrubindubhireva kevalairativāhayitum /
rājye viṣa iva cakorasya me viraktaṃ cakṣuḥ /
bahumṛtapaṭāvaguṇṭhanāṃ rañjitaraṅgāṃ janaṅgamānāmiva vaṃśavāhyāmanāryāṃ śriyaṃ tyaktumabhilaṣati me manaḥ /
kṣaṇamapi dagdhagṛhe śakuniriva na pārayāmi thātum /
so 'hamicchāmi manasi vāsasīva sulagnaṃ snehamalamidamamalaiḥ śikhariśikharaprasravaṇaiḥ svacchasro tombubhiḥ prakṣālayitumāśramapade /
yatastvamantaritayauvanasukhāmanabhimatāmapi jarāmiva pururājñayā gurorgṛhāṇa me rājyacintām /
tyaktasakalabālakrīḍena hariṇeva dīyatāmuro lakṣmyai /
parityaktaṃ mayā śastram' /
ityabhidhāya ca khaḍgagrāhiṇo hastādādāya nijaṃ nistriṃśamutsasarja dharaṇyām /
atha tacchru tvā niśitaśikhena śūlenevāhataḥ pravidīrṇahṛdayo devo harṣaḥ samacintayat--"kiṃ nu khalu māmantareṇāryaḥ kenacidasahiṣṇunā kiñcidgrāhitaḥ kupitaḥ syāt /
utānayā diśā parīkṣitukāmo mām /
uta tātaśokajanmā cetasaḥ samākṣepo 'yamasya /
āhosvidārya evāyaṃ na bhavati, kiṃ vāryeṇānyadevābhihitamanyaṭevāśrāvi mayā śokaśūnyena śravaṇendriyeṇa /
āryasya cānyadvivakṣitamanyadevāpatitaṃ mukhena /
athavā sakalavaṃśavināśāya nipātanopāyo 'yaṃ vidheḥ /
mama vā nikhilapuṇyaparikṣayopakṣepaḥ /
karmaṇāmananukūlasamagragrahacakravālavilasitaṃ vā /
athavā tātavināśaniḥśaṅkakalikālakrīḍitaṃ yenāyaṃ yaḥ kaścidiva yatkiñcanakāriṇaṃ māmapuṣyabhūtivaṃśasaṃbhūtamiva, atātatanayamiva, anātmānujamiva, abhaktamiva, adṛṣṭadoṣamapi śrotriyamiva surāpāne, sadbhṛtyamiva svāmidrohe sajjanamiva nīcopasarpaṇe, sukalatramiva vyabhicāre, atiduṣkare karmaṇi samādiṣṭavān /
tadetattāvadanurūpaṃ yacchauryonmādamadironmattasamastasāmantamaṇḍalasamudramathanamandare tādṛśi pitari mṛte tapovanaṃ vā gamyate valkalāni vā gṛhyante tapāṃsi vā sevyante /
yā tu mayi rājājñā sā dagdho 'pi dāhakāriṇī mayyavagrahaglapite dhanvanīvāṅgāravṛṣṭiḥ /
tadasadṛśamidamāryasya /
yadyapi ca vibhuranabhimānaḥ /
dvijātiraneṣaṇaḥ, muniraroṣaṇaḥ, kapiracapalaḥ /
kaviramatsaraḥ, vaṇigataskaraḥ priyajānirakuhanaḥ, sādhuradaridraḥ, draviṇavānakhalaḥ, kīnāśo 'nakṣigataḥ, mṛgayurahiṃsraḥ, pārāśarī brāhnaṇyaḥ, sevakaḥ sukhī, kitavaḥ kṛtajñaḥ, parivrāḍabubhukṣuḥ, nṛśaṃsaḥ priyavāk, amātyaḥ satyavādīḥ, rājasūnuradurvinītaśca jagati durlabhaḥ, tathāpi mamārya evācāryaḥ /
ko hi nāma tadvidhe nipatite rājagandhakuñjare janayitari cedṛśe viphalīkṛtaviśālaśilāstambhorubhuje bhūbhuji bhrātari tyaktarājye jyāyasi navavayasi tapovanaṃ gacchati sakalalokalocanajalapātāpavitraṃ mṛdgolakaṃ vasudhābhidhānaṃ dhanamadakhelanikhilakhalamukhavikāralakṣaṇākhyāyamānanīcācaraṇāṃ śrosaṃjñikāṃ subhaṭakuṭumbakarmakumbhadāsīṃ caṇḍālo 'pi kāmayeta /
kathamiva saṃbhāvitamatyantamanucitamidamāryeṇa /
kimupalakṣitamanavadātamidaṃ mayi /
kiṃ vāsya cetasaścyutaḥ saumitrirvismṛtā vā vṛkodaraprabhṛtayaḥ /
anapekṣitabhaktajanā svārthaikaniṣpādananiṣṭhurā nāsīdiyamāryasyedṛśī prabhaviṣṇutā /
api cārye tapovanaṃ gate jijīvaṣuḥ ko manasāpi mahīṃ dhyāyet /
kuliśaśikharakharanakharapracayapracaṇḍacapeṭāpāṭitamattamātaṅgottamāḍgamadacchaṭācchuritacārukesarabhārabhāsvaramukhe kesariṇi vanavihārāya vinirgate nivāsa giriguhāṃ kaḥ pāti pṛṣṭhataḥ /
pratāpasahāyā hi sattvavantaḥ /
kaścapalāṃ rājalakṣmīṃ pratyanurodho 'yamāryasya yadiyamapi na cīvarāntaritakucā kuśakusumasamitpalāśapūlikāṃ vahantī tatraiva tapovane vanamṛgīva nīyate jarājālinī /
kiṃvā mamānena vṛthā bahudhā bikalpitena tūṣṇīmevāryamanugamiṣyāmi /
guruvacanātikramakṛtaṃ ca kilviṣametattapovane tapa evāpāsyati' /
ityavadhārya manasā prathamataraṃ gatastapovanamadhomukhastūṣṇīmavātiṣṭhata /
atrāntare pūrvādiṣṭenaiva rudatā vastrakarmāntikena samupasthāpiteṣu valkaleṣu, nirdayakaratalatāḍanabhiyeva vkāpi gate hṛdaye, raṭati rājastraiṇe, tāramabrahnaṇyamūrdhvadoṣṇi virudati viprajane, pādapraṇatipare phūtkurvati pauravṛnde, vidrāti vidrutacetasi cirantane parijane, parijanāvalambite gate varṣīyasi, vepamānavapuṣi, paryākulavāsasi, śokagadgadavacasi, vigalitanayanapayasi, nivāraṇodyatamanasi, viśati bandhuvarge, nirāśeṣu nakhalikhitamaṇikuṭṭimeṣvavāṅmukhena niḥśvasatsu sāmanteṣu, sabālavṛddhāsu tapovanāya prasthitāsu sarvāsu prajāsu sahasaiva praviśya śokaviklavaḥ prakṣaritanayanasalilo rājyaśriyaḥ paricārakaḥ saṃvādako nāma prajñātatamo vimuktākrandaḥ sadasyātmānamapātayat /
atha saṃbhrānto bhrātrā saha svayaṃ devo rājyavardhanastaṃ paryapṛcchat-"bhadra! bhaṇa bhaṇa kimasmadvyasanavyavasāyavardhanabaddhadhṛtiḥ, avanipatimaraṇamuditamatiḥ, adhṛtikaramaparamadhikataramito duḥkhātiśayaṃ samupanayati vidhiḥ' iti /
sa kathaṃ kathamapyakathayat--"deva! piśācānāmiva nīcātmanāṃ caritāni chidraprahārīṇi prāyaśo bhavanti /
yato yasminnahanyavaniṃpatiruparata ityabhūdvārtā tasminneva devo grahavarmā durātmanā mālavarājena jīvalokamātmānaḥ sukṛtena saha tyājitaḥ /
bhartṛdārikāpi rājyaśrīḥ kālāyasanigaḍayugalacumbitacaraṇā caurāṅganeva saṃyatā kānyakubje kārāyāṃ nikṣiptā /
kiṃvadantī ca yathā kilānāyakaṃ sādhanaṃ matvā jighṛkṣuḥ sudurmatiretāmapi bhuvamājigamiṣati /
iti viñjñāpite prabhuḥ prabhavatīti /
tataśca tādṛśamanupekṣaṇīyamasaṃbhāvitamākasmikamupariṃ vyatikaramākarṇyāśrutapūrvatvātparibhavasya, parapariṃbhavāsahiṣṇutayā ca svabhāvasya, darpabahulatayā ca navayauvanasya, vīrakṣetrasaṃbhavatvācca janmanaḥ, kṛpābhūmibhūtāyāśca svasuḥ snehātsa tādṛśo 'pi baddhamūlo 'pyatyantagururekapada evāsya nanāsya nanāśa śokāvegaḥ /
viveśa ca sahasā kesarīva giriguhāgṛhaṃ gabhīrahṛdayaṃ bhayaṅkaraḥ kopāvegaḥ /
keśiniṣūdanaśaṅkākulakāliyabhaṅgurabhrūbhaṅgataraṅgiṇī śyāmāyamānā yamasvaseva prathīyasī lalāṭapaṭṭe bhīṣaṇā bhrukuṭirudabhidyata /
darpātparāmṛśannakhakiraṇasalilanirjharaiḥ samarabhārasaṃbhāvanābhiṣekamiva cakāra diṅnāgakumbhakūṭavikaṭasya bāhuśikharakośasya vāmaḥ pāṇipallavaḥ /
saṃgalatsvedasalilapūritodaro nirmūlaṃ mālavonmūlanāya gṛhītakeśa iva durmadaśrīkacagrahotkaṇṭhayeva ca kampamānaḥ punarapi samutsasarpa bhīṣaṇaṃ kṛpāṇaṃ pāṇiraparaḥ /
śastragrahaṇamuditarājalakṣmīkriyamāṇadiṣṭavṛddhividhutasindūradhūliri va kapilaḥ kapolayoradṛsyata roṣarāgaḥ /
samāsannasakalamahīpālacūḍāmaṇicakrākramaṇajātāhaṅkāra iva ca samāruroha vāmamūrudaṇḍamuttānitaścaraṇo dakṣiṇaḥ /
niṣṭhurāṅguṣṭakaṣaṇaniṣṭhyūtadhūtadhūmalekho nirvīrorvīkaraṇāya vimuktaśikha iva lilekha maṇikuṭṭimamitaraḥ pādapajhaḥ /
darpasphuṭitasarasavraṇocchalitarudhiracchaṭāvasekaiḥ śokaviṣaprasuptaṃ prabodhayanniva parākramamanujamavādīt--"āyuṣman! idaṃ rājakulam, amī bāndhavāḥ, parijano 'yam, iyaṃ bhūmiḥ, bhūpatibhujaparighapālitāścaitāḥ prajāḥ, gato 'hamadyaiva mālavarājakulapralayāya /
idameva tāvadvalkalagrahaṇamidameva tapaḥ śokāpagamopāyaścāyameva yadatyantāvinītārinigrahaḥ /
so 'yaṃ kuraṅgakaiḥ kacagrahaḥ kesariṇaḥ, bhekaiḥ karapātaḥ kāla sarpasya, vatsakairbandigraho vyāghrasya, alagardairgalagraho garuḍasya, dārubhirdāhādeśo dahanasya, timiraistiraskāro raveḥ, yo mālavaiḥ paribhavaḥ puṣyabhūtivaṃśasya /
antaritastāpo me mahīyasā manyunā /
tiṣṭhantu sarva eva rājānaḥ kariṇaśca tvayaiva sārdham /
ayameko bhaṇḍirayutamātreṇa turaṅgamāṇāmanuyātumām' /
ityabhidhāya cānantarameva prayāṇapaṭahamādideśa /
taṃ ca tathā samādiśantamākarṇya jāmijāmātṛvṛttāntavijñānaprakopādhānadūyamāne manasi nirvartanādeśena dūraprarūḍhapraṇayapīḍa iva provāca devo harṣaḥ--"kimiva hi doṣaṃ paśyatyāryo mamānugamanena? yadi bāla iti nitarāṃ tarhi na parityājyo 'smi /
rakṣaṇīya iti bhavadbhujapañjaro rakṣāsthānam, aśakta iti vka parīkṣito 'smi, saṃvardhanīya iti viyogastanūkaroti, akleśasaha iti strīpakṣe nikṣipto 'smi, sukhamanubhavatviti tvayaiva saha tatprayāti, mahānadhvanaḥ kleśa iti virahāgniviṣahyataraḥ, kalatraṃ rakṣatviti śrīste nistriṃśe 'dhivasati, pṛṣṭhataḥ śūnyamiti tiṣṭhatyeva pratāpaḥ, rājakamanadhiṣṭhitamiti tatsubaddhamāryaguṇaiḥ, na bāhyaḥ sahāyo mahata iti vyatiriktameva māṃ gaṇayati, pralaghuparikaraḥ prayāmīti pādarajasi ko 'tibhāraḥ, dvayorgamanamasāṃpratamiti māmanugṛhāṇa gamanājñayā, kātaro bhrātṛsneha iti sadṛśo doṣaḥ /
kā ceyamātmaṃbharitā bhujasya te yadekākī kṣīrodaphenapaṭalapāṇḍuramamṛtamiva yaśaḥ pipāsati /
avañcitapūrvo 'smi prasādeṣu /
tatprasīdatvāryo nayatu māmapi' --
ityabhidhāya kṣititalavinihitamauliḥ pādayorapatat /
tamutthāpya punaragrajo jagāda--
"tāta! kimevamatimahārambhaparigrahaṇena garimāṇamāropyate balādatilaghīyānapyahitaḥ /
hariṇārthamatihrepaṇaḥ siṃhasaṃbhāraḥ /
tṛṇānāmupari kati kavacayantyāśuśukṣaṇayaḥ /
api ca tavāṣṭādaśadvīpāṣṭamaṅgalakamālinī medinyastyeva vikramasya viṣayaḥ /
nahi kulaśailanivahavāhino vāyavaḥ saṃnahyantyatitarale tūlarāśau /
na sumeruvaprapraṇayapragalbhā vā divkariṇaḥ pariṇamantyaṇīyasi valmīke /
grahīṣyasi sakalapṛthvīpatipralayotpātamahādhūmaketuṃ māndhāteva cārucāmīkarapahkapatralatālaṅkārāṅkakāyaṃ kārmukaṃ kakubhāṃ vijaye /
mama tu durnivārāyāmasyāṃ vipakṣakṣapaṇakṣudhi kṣubhitāyāṃ kṣamyatāmayamekākinaḥ kopakavala ekaḥ /
tiṣṭhatu bhavān' /
ityabhidhāya ca tasminneva vāsare nirjagāmābhyamitram /
atha tathāgate bhrātari, uparate ca pitari, proṣitajīvite ca jāmātari, mṛtāyāṃ ca mātari, saṃyatāyāṃ ca svasari, svayūthabhraṣṭa iva vanyaḥ karī devo harṣaḥ kathaṃ kathamapyekākī kālaṃ tamanaiṣīt /
atikrānteṣu bahuṣu vāsareṣu kadācittayaiva bhrātṛgamanaduḥkhāsikayā dattaprajāgarasibhāgaśeṣāyāṃ triyāmāyāṃ yāmikena sīyamānāmimāmāryāṃ śuśrāva--

dvīpopagītaguṇamapi samupārjitaratnarāśisāramapi /
potaṃ pavana iva vidhiḥ puruṣamakāṇḍe nipātayati // 6.3 //

tāṃ ca śrutvā sutarāmanityatābhāvanayā dūyamānahṛdayaḥ prakṣīṇabhūyiṣṭhāyāṃ kṣapāyāṃ kṣaṇamiva nidrāmalabhata /
svapne cābraṃlihaṃ lohastambhaṃ bhajyamānamapaśyat /
utkampamānahṛdayaśca punaḥ pratyabudhyata /
acintayacca--
"kiṃ nu khalu māmevamamī satatamanubadhnanti duḥsvapnāḥ /
sphurati ca divāniśamakalyāṇākhyānavicakṣaṇamadakṣiṇamakṣi /
sudāruṇāscākṣudrakṣitipakṣayamācakṣāṇāḥ kṣaṇamapi na śāmyanti punarutpātāḥ /
pratyahaṃ rāhuravikalakāyabandha iva kabandhavati bradhnabimbe ghaṭamāno vibhāvyate /
tapaḥkaraṇakālakavalitāniva dhūsaritasamagragrahānudgiranti dhūmodgārān saptarṣayaḥ /
dine dine dāruṇā diśāṃ dāhā dṛśyante /
digdāhabhasmakaṇanikara iva nipatati nabhastalāttārāgaṇaḥ /
tārāpātaśuceva niṣprabhaḥ śasī /
niśi niśi itastataḥ prajvalitābhirulkābhirugraṃ grahayuddhamiva viyati vilokayanti vilolatārakāḥ kakubhaḥ /
rājyasaṃcārasūcakaḥ saṃcārayatīva kṣmāṃ vkāpi vahadbahalarajaḥpaṭalakalilaśarkarāśakalasūtkārī mārutaḥ /
na kuśalamiva paśyāmi lagnasya /
asminnasmadvaṃśe kariṇa iva karīraṃ komalamapi kalayataḥ kṛtāntasya kaḥ paripanthī? sarvathā svasti bhavatvāryāya' /
iti cintayitvā ca antarbhinnaṃ bhrātṛsnehakātaraṃ dravadiva hṛdayaṃ kathaṃ kathamapi saṃstabhyotthāya yathākriyamāṇaṃ kriyākalāpamakarot /
āsthānagataśca sahasaiva praviśantam, anupraviśatā viṣaṇṇavadanena lokenānugamyamānam, asahyaduḥkhoṣṇaniḥśvāsadhūmaraktatantuneva malinena paṭena prāvṛtavapuṣam, jīvitadhāraṇalajjayevāvanatamukham, nāsāvaṃśasyāgre grathitadṛṣṭim, duḥkhadūraprarūḍharomṇā mūkenāpi mukhena svāmivyasanamavicchinnairaśrubindubhirvijñāpayantaṃ kuntalaṃ nāma bṛhadaśvavāram, rājyavardhanasya prasādabhūmimabhijñātatamaṃ dadarśa /
dṛṣṭvā ca jātāśaṅkaścakṣuṣi salilena, mukhaśaśini śvasitena, hṛdaye hutāśanena utsaṅge bhuvā, dāruṇāpriyaśravaṇasamaye samamiva sarveṣvaṅgaṣvagṛhyata lokapālaiḥ /
tasmācca helānirjitamālavānīkamapi gauḍādhipena mithyopacāropacitaviśvāsaṃ muktaśastramekākinaṃ viśrabdhaṃ svabhavana eva bhrātaraṃ vyāpāditamaśrauṣīt /
śrutvā ca mahātejasvī pracaṇḍakopapāvakaprasaraparicīyamānaśokāvegaḥ sahasaiva prajajvāla /
tataścāmarṣavidhutaśiraḥśīryamāṇaśikhāmaṇiśakalāṅgākitāṅgamiva roṣāgnimudvamannanavaratasphuritena pibanniva sarvatejasvināmāyūṃṣi roṣanirbhugnena daśanacchadeva, lohitāyamānalocanālokavikṣepairdigdāhāniva darśayan, roṣānalenāpyasahyasahajaśauryyoṣmadahanadahyamāneneva vitanyamānasvedasalilaśīkarāsāradurdinaḥ, svāvayavairapyadṛṣṭapūrvaprakopabhītairiva kampamānairupetaḥ, hara iva kṛtabhairavākāraḥ, haririva prakaṭitanarasiṃharūpaḥ, sūryakāntaśaila ivāparatejaḥprasaradarśanaprajvalitaḥ, kṣayadivasa ivoditadvādaśadinakaradurnirīkṣyamūrtiḥ, mahotpātamāruta iva sakalabhūbhṛtprakampakārī, vindhya iva vardhamānavigrahotsedhaḥ, mahāśīviṣa iva durnarendrābhibhavaropitaḥ, parīkṣita iva sarvabhogidahanodyataḥ vṛkodara iva ripurudhiratṛṣitaḥ, suragaja iva pratipakṣavāraṇapradhāvitaḥ, pūrvāgama iva pauruṣasya, unmāda iva madasya, āvega ivāvalepasya, tāruṇyāvatāra iva tejasaḥ, sarvodyoga iva darpasya, yugāgama iva yauvanoṣmaṇaḥ, rājyābhiṣeka iva raṇarasasya, nīrājanadivasa ivāsahiṣṇutāyāḥ parāṃ bhīṣaṇatāmayāsīt /
avādīcca gauḍādhipādhamamapahāya kastādṛśaṃ mahāpuruṣa tatkṣaṇa ve nirvyājabhūjavīryanirjitasamastarājakaṃ muktaśastraṃ kalaśayonimiva kṛṣṇavartmaprasūtirīdṛśena sarvavīralokavimarditena mṛtyunā śamayedevamāryam /
anāryaṃ ca taṃ muktvā bhāgīrathīphenapaṭalapāṇḍurāḥ keṣāṃ manaḥsu saraḥsu rājahaṃsā iva paraśurāmaparākramasmṛtikṛto na kuryurāryaśauryagṛṇāḥ pakṣapātam /
kathamivātyugrasyāsyāryajīvitaharaṇe nidāgharaveriva kamalākarasalilaśoṣaṇe 'napekṣitaprītayaḥ prasṛtāḥ karāḥ /
kāṃ nu gatiṃ gamiṣyati, kāṃ vā yoniṃ pravekṣyati, kasminvā narake nipatiṣyati /
śvapāko 'pi ka idamācaret /
nāmāpi ca gṛhṇato 'sya pāpakāriṇaḥ pāpamalena lipyata iva me jihvā /
kiṃ vāṅgīkṛtya kāryamāryastena kṣudreṇānupraviśya vigataghṛṇena ghuṇeneva sakalabhuvanāhlādanacaturaścandanastambhaḥ kṣayamupanītaḥ /
nūnaṃ nānena mūḍhena madhurasāsvādalubdhena madhvivāryajīvitamākarṣatā bhāvī dṛṣṭaḥ śilīmukhasaṃpātopadravaḥ /
nijagṛhadūṣaṇaṃ jālamārgapradīpakena kajjalamivātimalinaṃ kevalamayaśaḥ saṃcitaṃ gauḍādhamena /
ntavāśvevāstamupagatavatyapi tribhuvanacūḍāmaṇau savitari vedhasādiṣṭaḥ satpathaśatrorandhakārasya nigrahāya grahaṣaṇḍavihāraikahariṇādhipaḥ śaśī /
vinayavidhāyini bhagne 'pi cāṅkuśe vidyata eva vyālavāraṇasya vinayāya sakalamattamātaṅgakumbhasthalasthiraśirobhāgabhiduraḥ khalataraḥ kesarinakharaḥ /
tādṛśāḥ kuvaikaṭikā iva tejasviratnavināśakāḥ kasya na vadhyāḥ /
kvedānīṃ yāsyati dubundbhiḥ?' ityevamabhidadhata evāsya piturapi mitraṃ senāpatiḥ samagravigrahaprāgraharo haritālaśailāvadātadehaḥ pariṇatapraguṇasālaprakāṇḍaprakāśaḥ prāṃśuḥ, atiśauryoṣmaṇeva paripākamāgato gatabhūyiṣṭhe vayasi vartamānaḥ, bahuśaraśayanasuptotthito 'pi hasanniva śāntanavamatidīrghaṇāyuṣā, durabhibhavaśarīratayā jarayāpi bhītabhītayeva prakaṭitaprakampayā parāmṛṣṭaḥ, kathamapi sāramayeṣu śiroruheṣu śaśikaranikarasitasaralaśiroruhasaṭālāṃ saiṃhīmiva niṣkapaṭaparākramarasaracitāṃ saṃkrānto jīvannevajātim, parasvāmimukhadarśanamahāpātakaparijihīrṣayeva bhrūyugalena valitaśithilapralambacarmaṇā sthagitadṛṣṭiḥ, dhavalasthūlaguñjāpicchapracchāditakapolabhāgabhāsvareṇa vamanniva vikramakālamakāle 'pi vikāśikāśakānanaviśadaṃ śaradārambhaṃ bhīmena mukhena, mṛtamapi hṛdayasthitaṃ svāminamiva sitacāmareṇa vījayannābhilambena kūrcakalāpena, pariṇāme 'pi dhautāsidhārājalapānatṛṣitairiva vivṛtavadanairbṛhadbhirvraṇavidārairviṣamitaviśālavakṣāḥ, niśitaśastraṭaṅkakoṭikuṭṭitabahubṛhadvaṇakṣirapaṅktinirantaratayā ca sakalasamaravijayaparvagaṇanāmiva kurvanpūrvaparvata iva pādacārī, vividhavīrarasavṛttāntarāmaṇīyakena mahābhāratamapi laghayanniva, pratipakṣakṣapapaṇātinirbandhena paraśūrāmamapi śikṣayanniva, abbhrāmaṇenānādaraśrīsamākarṣaṇavibhrameṇa mandaramapi mandayanniva, vāhinīnāyakamaryādānuvartanenāmbhodhimapyabhibhavanniva, sthairyakārkasyonnatibhiracalānapi hrepayanniva, sahajapracaṇḍatejaḥprasaraparisphuraṇena savitāramapi tṛṇīkurvannivar, iśvarabhārodvahanaghṛṣṭapṛṣṭhatayā haravṛṣabhamapi hasanniva, araṇiramarṣāgneḥ, aiśvaryaṃ śauryasya, visarpo darpasya, hṛdayaṃ haṭhasya, jīvitaṃ jigīṣutāyāḥ, samucchvasitamutsāhasya, aṅkuśo durmadānām, nāgadamano duṣṭabhoginām, virāmo varamanuṣyatāyāḥ, kulagururvīragoṣṭhīnām, tulā śauyaśālinām, sīmāntadṛśvā śastragrāmasya, nirvoḍhā prauḍhavādānām, saṃstambhayitā bhagnānām, pāragaḥ pratijñāyāḥ, marmajño mahāvigrahāṇām, āghoṣaṇāpaṭahaḥ samarārthinām, saṃnidhāvevasamupaviṣṭaḥ siṃhanādanāmā svareṇaiva dundubhighoṣagambhīreṇa subhaṭānāṃ samararasamānayanvijñāpitavān--
"deva! na vkacitkṛtāśrayayā malinayā malinatarāḥ kokilayā kākā iva kāpuruṣā hatalakṣmyā vipralabhyamānamātmānaṃ na cetayante /
śriyo hi doṣā andhatādayaḥ kāmalā vikārāḥ /
chatracchāyāntaritaravayo vismarantyanyaṃ tejasvinaṃ jaḍadhiya /
kiṃ vā karotu varākaḥ yanātibhīrutayā nityaparāṅmukhena natu dṛṣṭānyeva sarvātiśāyiśauryātiśayaśvayathukapilakapolapulakapallavitakopānalāni kupitānāṃ tejasvināṃ mukhāni /
nāsau tapasvī jānātyevaṃ yathābhicārā iva viprakṛtāḥ sadyaḥ sakalakulapralayamupāharanti manasvina iti /
jale 'pi jvalanti tāḍitāstejasvinaḥ /
sakalavīragoṣṭhībāhyasya tasyaivedamucitamanuttāranirayanipātanipuṇaṃ karma /
manasvināṃ hi pradhanapradhānadhane dhanuṣi dhriyamāṇe sati ca kamalākalahaṃsīkelikuvalayakānane kṛpāṇe kṛpaṇopāyāḥ payodhimathanaprabhṛtayo 'pi śrīmamatthānasya kiṃ punarīdṛśāḥ /
yeṣāṃ ca dhātrā dharitrīṃ trātuṃ niyuktāḥ svayamasamarthā iva kulaśakarkaśabhujaparighapraharaṇahetorudgiranti girayo 'pi lohāni te kathamiva bāhuśālino manasāpi vimalayaśobhāndhavā dhyāyeyurakāryam /
sarvagrahābhibhavabhāsvarāṇāṃ hi subhaṭakarāṇāmagrato diggrahaṇe paṅgavaḥ pataṅgakarāḥ /
mahāmahiṣaśṛṅgataraṅgabhaṅgabhahgurabhīṣaṇāntarālā lokapravādamātreṇa ca dakṣiṇāśā paramārthato bhaṭamrukuṭiradhivāso yamasya /
citraṃ ca yadunmuktasiṃhanādānāṃ sahasā sāhasarabhasarasaromāñcakaṇṭakanikareṇa saha na niryānti saṭāḥ śūrāṇāṃ raṇeṣu /
dvayameva ca catuḥsāgarasaṃbhṛtasya bhūtisaṃbhārasya bājanaṃ pratipakṣadāhi dāruṇaṃ vaḍavāmukhaṃ vā mahāpuruṣahṛdayaṃ vā /
tejasvinaḥ sakalānanavāpya payorāśisahajasya kuto nivṛttirūṣmaṇaḥ /
vṛthāvitatavipulaphaṇābhāro bhujahgānāṃ bhartā bibharti yo bhogena mṛtpiṇḍameva kevalam /
apratihataśāsanākrāntyupabhogasukharasaṃ tu rasāyāṃ dikkuñjarabhārabhāsvaraprakoṣṭhā vīrabāhava eva jānanti /
ravirivonmukhapajhākaragṛhītapādapallavaḥ sukhenākhaṇḍitatejā divasānnayati śūraḥ /
kātarasya tu śaśina iva hariṇahṛdayasya pāṇḍurapṛṣṭhasya suto dvirātramapi niścalā lakṣmīḥ /
aparimitayaśaḥprakaravarṣī vikāsī vorarasaḥ /
puraḥpravṛttapratāpaprahatāḥ panthānaḥ pauruṣasya /
śabdavidrutavidviṣanti bhavanti dvārāṇi darpasya /
śastrālokaprakāśitāḥ śūnyā diśaḥ śauryasya /
ripurudhiraśīkarāsāreṇa bhūriva śrīrapyanurajyate /
bahunarapatimukuṭamaṇiśilāśāṇakoṇakaṣaṇena caraṇanakharājiriva rājatāpyujjvalībhavati /
anavarataśastrābhyāsena karatalānīva ripumukhānyapi śyāmībhavanti /
vividhavraṇabaddhapaṭṭakaśataiḥ śarīramiva yaśo 'pi dhavalībhavati /
kavaciṣu ripūraḥkavāṭeṣu pātyamānāḥ, pāvakaśikhāmiva śriyamapi vamanti niṣṭhurā nistriṃśaprahārāḥ /
yaschāhitahatasvajano manasvijano dviṣadyoṣidurastāḍanena kathayati hṛdayaduḥkham paruṣāsilatānipātapavanenocchvasiti nirucchvasitaśatrudhārāpātena roditi vipakṣavanitācakṣuṣā dadāti jalaṃ sa śreyānnetaraḥ /
na ca svapnadṛṣṭanaṣṭeṣviva kṣaṇikeṣu śarīreṣu nibadhnanti bandhubuddhiṃ prabuddhāḥ /
sthāyini yaśasīva śarīradhīrvīrāṇām /
anavarataprajvalitatejaḥprasarabhāsvarasvabhāvaṃ ca maṇipradopamiva kaluṣaḥ kajjalamalo na spṛśatyevātitejasvinaṃ śokaḥ /
satvaṃ sattvavatāmagraṇīḥ prāgraharaḥ prājñānāṃ prathamaḥ samarthānāṃ praṣṭho 'bhijātānāmagresarastejasvināmādirasahiṣṇūnām /
etāśca satatasaṃnihitadhūmāyamānakopāgnayaḥ sulabhāsidhārātoyatṛptayo vikaṭabāhuvanacchāyopagūḍhā dhīratāyā nivāsaśiśirabhūmayaḥ svāyattāḥ subhaṭānāmuraḥkavāṭabhittayaḥ /
yataḥ kiṃ gauḍādhipādhamaikena /
tathā kuru yathā nānyo 'pi kaścidācaratyevaṃ bhūyaḥ /
sarvorvīśraddhākāmukānāmalīkavijigīṣūṇāṃ saṃcāraya cāmarāṇyantaḥpurapurandhriniḥśvasitaiḥ /
ucchindhi rudhiragandhāndhagṛdhramaṇḍalacchādanaiścattracchāyāvyasanāni /
apākuru kaduṣṇaśoṇitodakasvaidaiḥ kulakṣmīkulaṭākaṭākṣacakṣūrāgarogān /
upaśamaya niśitaśaraśirāvedhairakāryaśauryaśvayathūn /
unmūlaya lohanigaḍāpīḍamālāmalamahauṣadhaiḥ pādapīṭhadohadadurlalitapādapaṭumāndyāni /
kṣapaya tīkṣṇājñākṣarakṣārapātairjayaśabdaśravaṇakarṇakaṇḍūḥ /
apanaya caraṇanakhamarīcicandanacarcālalāṭalepairanamitastimitamastakastambhavikārān /
uddhara karadānasaṃdeśasaṃdaṃśairdraviṇadarpoṣmāyamāṇaduḥśīlalīlāśalyāni /
bhindhi maṇipādapīṭhadīdhitidīprapradīpikābhiḥ śuṣkasubhaṭāṭopabhrukuṭibandhāndhakārān /
jaya caraṇalaṅghanalāghavagalitaśirogauravāraugyairmithyābhimānamahāsaṃvipātān /
mradaya satatasevāñjalimukulitakarasaṃpuṭoṣmabiriṣvasanaguṇakiṇakārkaśyāni /
yenaiva ca te gataḥ pitā pitāmahaḥ prapitāmaho vā tameva mā hāsīstribhuvanaspṛhaṇīyaṃ panthānam /
avahāya kupuruṣocitāṃ śucaṃ pratipadyasva kulakramāgatāṃ kesarīva kuraṅgīṃ rājalakṣmīm /
deva! devabhūyaṃ gate narendre duṣṭagauḍabhujaṅgajagdhajīvite ca rājyavardhane vṛtte 'sminmahāpralaye dharaṇīdhāraṇāyādhunā tvaṃ śeṣaḥ /
samāśvāsaya aśaraṇāḥ prajāḥ /
kṣmāpatīnāṃ śiraḥsu śaratsaviteva lalāṭantapān prayaccha pādanyāsān /
ahitānāmabhinavasevādīkṣāduḥkhasaṃtaptaśvāsadhūmamaṇḍalairnakhaṃpacaiḥ pracalitacūḍāmaṇicakravālabālātapaiścāyāhi kalmāṣapādatām /
api ca hate pitaryekākī tapasvī mṛgaiḥ saha saṃvardhitaḥ sahajabrāhnaṇyamārdavasukumāramanāḥ kṛtaniścayacaṇḍacāpavanāṭaniṭāṅkāranādanirmadīkṛtadiggajaṃ guñjajjyājālajanitajagajjvaraṃ samagramudyatamekaviṃśatikṛtvaḥ kṛtavaṃśamutkhātavān rājanyakaṃ paraśurāmaḥ, kiṃ punarnaisargikakāyakārkaśyakuliśāyamānamānaso mānināṃ mūrdhanyo devaḥ /
tadadyaiva kṛtapratijño gṛhāṇa gauḍādhipādhamajīvitadhvastaye jīvitasaṃkalanākulakālākāṇḍadayātrācihnadhvajaṃ dhanuḥ /
na hyayamarātiraktacandanacarcāśiśiropacāramantareṇa sāmyati paribhavānalapacyamānadehasya devasya duḥkhadāhajvara sudāruṇaḥ /
nikārasaṃtāpaśāntayupāyaparikṣaye hi hiḍimbācumbanāsvāditamiva ripurudhirāmṛtamamandaropāyamapāyi pavanātmajena /
jāmadagnyena ca śāmyanmanyuśikhiśikhāsaṃjvarasukhāyamānasparśaśītaleṣu kṣatriyakṣatajahradeṣvasnāyi' /
ityuktvā vyaraṃsīt /
devastu harṣastaṃ pratyavādīt--
"karaṇīyamevedamabhihitaṃ mānyena /
itarathā hi me gṛhītabhuvi bhogināthe 'pi dāyādadṛṣṭirīrṣyālorbhujasya /
upari gacchatīcchati nigrahāya grahagaṇe 'pi dāyādadṛṣṭirīrṣyālorbhujasya /
upari gacchatīcchati nigrahāya grahagaṇe 'pi bhrūlatā calitum /
anamatsu śaileṣvapi kacagrahamabhilaṣati dātuṃ karaḥ /
tejodurvidagdhānarkakarānapi cāmarāṇi grāhayitumīhate hṛdayam /
rājaśabdarūpā mṛgarājānāmapi śirāṃśivāñchati pādaḥ pādapīṭhīkartum /
svacchandalokapālasvecchāgṛhītānāmākṣepādeśāya diśāmapi sphuratyadharaḥ /
kiṃ punarīdṛśe durjāte jāte jātāmarṣanirbhare ca manasi nāstyevāvakāśaḥ sokakriyākaraṇasya? api ca hṛdayaviṣamaśalye musalye jīvati jālme jagadvigahite gauḍādhipādhamacaṇḍāle jihremi śuṣkādharapuṭaḥ pījeva pratikāraśūnyaṃ śucā śūtkartum /
akṛtaripubalābalāvilolalocanodakadurdinasya me kutaḥ karayugalasya jalāñjalidānam, adṛṣṭagauḍādhamacitādhūmamaṇḍalasya vā cakṣuṣaḥ svalpamapyaśrusalilam /
śrūyatāṃ me pratijñā--
"śapāmyāryasyaiva pādapāṃsusparśena, yadi parigaṇitaireva vāsareḥ sakalacāpacāpaladurlalitanarapaticaraṇaraṇaraṇāyamānanigaḍāṃ nirgauḍaṃ gāṃ na karomi tatastanūnapāti pītasarpiṣi pataṅga iva pātakī pātayāmyātmānam' ityuktvā ca mahāsandhivigrahādhikṛtamavantikamantikasthamādideśa--
"likhyatām /
ā ravirathacakracītkārajakitacāraṇamithunamuktasāno rudayācalāt, ā trikūṭakaṭakakuṭṭākaṭaṅkalikhitakākutsthalaṅkāluṇṭhanavyatikarātsuvelāt, ā vāruṇīmadaskhalitavaruṇavaranārīnūpuraravamukharakuharakukṣerastag ireḥ, ā guhyakagehinīparimalasugandhigandhapāṣāṇavāsitaguhāgṛhācca gandhamādanāt sarveṣāṃ rājñāṃ sajjīkriyantāṃ karāḥ karadānāya śastragrahaṇāya vā, gṛhyantāṃ diśaścāmarāṇi vā, namantu śirāṃsi dhanūṃṣi vā, karṇapūrīkriyantāmājñā maurvyo vā, śekharībhavantu pādarajāṃsi śirastrāṇi vā, ghaṭantāmañjalayaḥ karighaṭābandhā vā, mucyantāṃ bhūmaya iṣavo vā, samālambyantāṃ vetrayaṣṭayaḥ kuntayaṣṭayo vā, sudṛṣṭaḥ kriyatāmātmā maccaraṇanakheṣu kṛpāṇadarpaṃṇeṣu vā /
parāgato 'ham /
paṅgoriva mekuto nivṛttistāvadyāvanna kṛtaḥ sarvadvīpāntarasaṃcārī sakalanarapatimukuṭamaṇiśilālokamayaḥ pādalepaḥ' /
iti kṛtaniścayaśca muktāsthāno visarjitarājalokaḥ snānārambhākāṅkṣī sabhāmatyākṣīt /
utthāya ca svasthavanniḥśeṣamāhnikamakārṣīt /
agalacca darpaprasara iva śrutapratijñasya śāmyadūṣmā divasastribhuvanasya /
tataśca nijādhikārāpahārabhīta iva bhagavatyapi vkāpi gate gatatejasyahimabhāsi, tāmarasavaneṣvapi nigūḍhaśilīmukhālāpeṣu trāsādiva saṃkucatsu, vihagagaṇeṣvapi samupasaṃhṛtanijapakṣavikṣepaniścaleṣu bhiyevāprakaṭībhavatsu, bhuvanavyāpinīṃ sandhyāṃ pratijñāmiva mānayati nataśirasi ghaṭitāñjalivane jane sakale, svapadacyuticakitadikpāladīyamānābhralihalohaprākāravalayakalitāsvi va bahalatimiramālātiraudhīyamānāsu dikṣu pradoṣāsthāne nāticiraṃ tasthau /
namannṛpalokalolāṃśukapavanakampitaśikhairdīpikācakravālairapi praṇamyamāna iva prāhiṇollokaṃ pratiṣiddhaparijanapraveśaśca śayanagṛhaṃ prāviśat /
uttānaśca mumocāṅgāni śayanatale /
dīpadvitīyaṃ ca tamabhisara iva labdhāvasarastarasā bhrātṛśoko jagrāha /
jīvantamiva hṛdaye nimīlitalocanī dadarśāgrajam /
uparyupari bhrātṛjīvitānveṣiṇa iva prasasruḥ śvāsāḥ /
dhavalāṃśukapaṭānteneva cāśrujalaplavena mukhamācchādya niḥśabdamaticiraṃ ruroda /
cakāra cetasi--
"kathaṃ nāmākṛtestādṛsyā yuktaḥ pariṇāmo 'yamīdṛśaḥ /
pṛthuśilāsaṃghātakarkaśakāyabandhāttātādacalādiva lohadhātuḥ kaṭhinatara āsīdāryaḥ /
kathaṃ cāsya me hatahṛdayasyāryavirahe sakṛdapi yuktaṃ samacchvasitum /
iyaṃ sā prītirbhaktiranuvṛttirvā /
bāliśo 'pi kaḥ saṃbhāvayedāryamaraṇe majjīvitam /
tattādṛśamaikyamekapada eva vkāpi gatam /
ayatnenaiva hatavidhinā pṛthakkṛto 'smi /
dagdharoṣāntaritaśucā suciraṃ ruditamapi na muktakaṇṭhaṃ gataghṛṇena mayā /
sarvathā lūtātantucchaṭācchidurāstucchāḥ prītayaḥ prāṇinām /
lokayātrāmātranibandhanā bāndhavatā yatrāhamapi nāma para ivārye svargasthe svastha ivāse /
daivahatakena phalamāsāditamīdṛśi parasparaprītibandhanirvṛtahṛdaye sukhabhāji bhrātṛmithune vighaṭite /
tathā ca candramayā iva jagadāhlādino lokāntarībhūtasya lagnacitāgnaya ivāryasya ta eva dahanti guṇāḥ ityetāni cānyāni ca hṛdayena paryadevata /
prabhātāyāṃ ca śarvaryāṃ pratīhāramādideśāśeṣagajasādhanādhikṛtaṃ skandaguptaṃ draṣṭumicchāmīti /
atha yugapatpradhāvitabahupuruṣaparamparāhūyamānaḥ, svamandirādapratipālitakareṇuścaraṇābhyāmeva saṃbhrāntaḥ, sasaṃbhramairdaṇḍibhirutsāryamāṇajanapadaḥ, pade pade praṇamataḥ pratidiśamibhabhiṣagvarānvaravāraṇānāṃ vibhāvarīvārtāḥ pṛcchannucchritaśikhipicchalāñchitavaṃśalatāvanagahanagṛhītadigāyāmairvindhyavanairiva vāraṇabandhavimardedyogāgataiḥ, puraḥpradhāvadbhiranāyattamaṇḍalairādhoraṇagaṇaiśca marakataharitaghāsamuṣṭīśca darśayadbhirnavagrahagajapatīṃśca prārthayamānaiśca labdhābhimatamattamātaṅgamuditamānasaiśca sudūramupasṛtya namasyadbhirātmīyamātaṅgamadāgamāṃśca nivedayadbhiḥ, ḍiṇḍimādhirohaṇāya ca vijñāpayadbhiḥ, pramādapatitāparādhāpahṛtadviradaduḥkhadhṛtadīrśaśmaśrubiragrato gacchadbhiḥ, abhinavopasṛtaiśca karpaṭibhirvāraṇāptisukhapratyāśayā dhāvamānaiḥ, gaṇikādhikārigaṇaiściralabdhāntarairucchritakaraiḥ, karmaṇyakareṇukāsaṃkathanākulairullāsitapallavacihnābhiraraṇyapālapaṅktibhiśca, niṣpāditanavagrahanāganivahanivedanodyatābhiruttambhitatuhgatotravanābhirmahāmātrapeṭakaiśca prakaṭitakarikarmacarmapuṭaiḥ, abhinavagajasādhanasaṃcaraṇavārtānivedanavisarjitaiśca nāgavanavīthīpāladūtavṛndaiḥ, pratikṣaṇapratyavekṣitakarikavalakūṭaiśca, kaṭabhaṅgasaṃgraṃha grāmanagaranigameṣu nivedayamānaiḥ, kaṭakakadambakaiḥ kriyamāṇakolāhalaḥ, svāmiprasādasaṃbhṛtena mahādhikārāviṣkāreṇa svābhāvikena cāvaṣṭambābhogenodāsīno 'pyādiśanniva, asaṃkhyakarikarṇaśaṅkhasampatsampādanāya samudrānājñāpayanniva, śṛṅgāragairikapahkāṅgarāgarsagrahāya girīn muṣṇanniva, diggajādhikāraṃ kakubhāmairāvatamivāpaharan harerharapadabharanamitakailāsagirigurubiḥ pādanyāsairgurubhāragrahaṇagarvamurvyāḥ saṃharanniva, gativaśavilolasya cājānulambasya bāhudaṇḍadvayasya vikṣepairālānaśilāstambhamālāmivobhayato nikhanannīṣaduttaṅgalambenādharabimbenāmṛtarasasvādunā navapallavakomalena kavaleneva śrīkareṇukāṃ vilobhayannijanṛpavaṃśadīrghaṃ nāsāvaṃśaṃ dadhānaḥ, atisnigdhamadhuradhavalaviśālatayā pītakṣīrodeneva pibannīkṣaṇayugmāyāmena diśāmāyāmaṃ merutaṭādapi vikaṭavipulālikaḥ, satatavicchinnacchatracchāyāprarūḍhivaśādiva nitāntāyatanīlakomalacchavisubhagena svabhāvabhaṅgureṇa kuntalabālavallarīvellitavilāsinā lunanniva luptālokānarkakarān barbarakeṇāripakṣayaparityaktakārmukakarmāpi sakaladigantaśrūyamāṇaguruguṇadhvaniḥ, ātmasthasamastamattamātaṅgasādhano 'pyaspṛṣṭo madena bhūtimānapi snehamayaḥ pārthivo 'pi guṇamayaḥ kariṇāmiva dānavatāmupari sthitaḥ, svāmitāmiva spṛhaṇīyāṃ bhṛtyatāmapyaparibhūtāmudvahannekabhartṛbhaktiniścalāṃ kulāṅganāmivānanyagamyāṃ prabuprasādabhūmimārūḍhaḥ, niṣkāraṇabāndavo vidagdhānām, abhṛtabhṛtyo bhajatām, akrītadāso viduṣām, skandagupto viveśa rājakulam /
dūrādeva cobhayakarakamalāvalambitaṃ spṛśanmaulinā mahītalaṃ namaskāramakarot /
upaviṣṭaṃ ca nātinikaṭe taṃ tadā jagāda devo harṣaḥ--
"śruto vistara evāsyāryavyatikarasyāsmaccikīrṣitasya ca /
ataḥ śīghraṃ praveśyantāṃ pracāranirgatāni gajasādhanāni /
na kṣāmyatyatisvalpamapyāryaparibhavapīḍāpāvakaḥ prayāṇavilambam' /
ityevamabhihitaśca pramamya vyajñāpayat--"kṛtamavadhārayatu svāmī samādiṣṭaṃ kitu svalpaṃ vijñapyamasti bhartṛbhakteḥ /
tadākarṇayatu devaḥ /
devena hi puṣyabhūtivaṃśasaṃbhūtasyābhijanasyābijātyasya sahajasya tejasodikkarikarapralambasya bāhuyugalasyāsādhāraṇasya ca sodarasnehasya sarvaṃ sadṛśamupakrāntam /
kākodarābidhānāḥ kṛpaṇāḥ kṛmayo 'pi na mṛṣyanti nikāraṃ kimuta bhavādṛśāstejasāṃ rāśayaḥ /
kevalaṃ devarājyavardhanodantena kiyadapi dṛṣṭameva devena durjanadaurātmyam /
ridṛśāḥ khalu lokasvabhāvāḥ pratigrāmaṃ pratinagaraṃ pratideśaṃ pratidvīpaṃ pratidiśaṃ ca bhinnā veśāścākārāścāhārāśca vyāhārāśca vyavahārāśca janapadānām /
tadiyamātmadeśācārocitā svabhāvasaralahṛdayajā tyajyatāṃ sarvaviśvāsitā /
pramādadoṣābiṣaṅgeṣu śrutabahuvārta eva pratidinaṃ devaḥ /
yathā nāgakulajanmanaḥ sārikāśrāvitamantrasyāsīnnāśo nāgasenasya pajhāvatyām /
śukaśrutarahasyasya ca śrīraśīryata śrutatavarmaṇaḥ śrāvastyām /
svapnāyamānasya ca mantrabhedo 'bhūnmṛtyave mṛttikāvatyāṃ suvarṇacūḍasya /
cūḍāmaṇilagnalekhapratibimbavācitākṣarā ca cārucāmokaracāmaragrāhiṇī yamatāṃ yayau yavaneśvarasya /
lobhabahulaṃ ca bahulaniśi nidhānamutkhanantamutkhātakhaḍgapramāthinī mamantha māthuraṃ bṛhadrathaṃ vidūrathavarūthinī /
nāgavanavihāraśīlaṃ ca māyāmātaṅgāṅgānnirgatā mahāsenasainikā vatsapatiṃ nyayaṃsiṣuḥ /
atidayitalāsyasya ca śailūṣamadyamadhyāsya mūrdhānamasilatayā mṛṇālamivālunādagnimitrātmajasya sumitrasya mitradevaḥ /
priyatantrīvādyasyālābuvīṇābhyantaraśuṣiranihitaniśitataravārayo gāndharvacchātracchajhānaḥ cicchiduraśmakesvarasya śarabhasya śiro ripupuruṣāḥ /
prajñādurbalaṃ ca baladarśanavyapadeśadarśitāśeṣasainyaḥ, senānīranāryo mauryaṃ bṛhadrathaṃ pipeṣa puṣyamitraḥ svāminam /
āścaryakutūhalī ca daṇḍopanatayavananirmitena nabhastalayāyinā yantrayānenānīyata vkāpi kākavarṇaḥ śaiśunāgiśca nagaropakaṇṭhe kaṇṭhe nicakṛte nistriṃśena /
atistrīsaṅgaratamanaṅgaparavasaṃ śuṅgamamātyo vasudevo devabhūtidāsīduhitrā devīvyañjanayā vītajīvitamakārayat /
asuravivaravyasaninaṃ, cāpajahraraparimitaramaṇīmaṇinūpurajhaṇajhaṇāhlādaramyayā māgadha govardhanagirisuruṅgayā svaviṣayaṃ mekalādhipamantriṇa /
mahākālamahe ca manāmāṃsavikrayavādavātūlaṃ vetālastālajaṅgho jaghāna jaghanyajaṃ pradyotasya pauṇakiṃ kumāraṃ kumārasenam /
rasāyanarasābiniveśinaśca vaidyavyañjanāḥ subahupuruṣānataraprakāśitauṣadhiguṇā gaṇapatervideharājasutasya rājayakṣmāṇamajanayan /
strīviśvāsinasca mahādevīgṛhagūḍhabhittibhāgbhūtvā bhrātā bhadrasenasyābhavanmṛtyave kāliṅgasya vīrasenaḥ /
mātṛśayanīyatūlikātalaniṣaṇṇaśca tanayo 'nyaṃ tanayamabhiṣektukāmasya dadhrasya karūṣādhipaterabhavanmṛtyave /
utsārakaruciṃ carahasi sasacivameva dūrīcakāra cakoranāthaṃ śūdrakadūtaścandraketuṃ jīvitāt /
mṛgayāsaktasya ca mathnato gaṇḍakānuddaṇḍanaḍvalanalavananilīnāsca campādhipacamūcarabhaṭāscāmuṇḍīpaterācemuḥ prāṇān puṣkarasya /
bandirāgaparaṃ ca paraprayuktā jayaśabdamukharamukhā maṅkhā maukhariṃ mūrkhaṃ kṣatravarmāṇamudakhanan /
aripure ca parakalatrakāmukaṃ kāminīveśaguptaśca candraguptaḥ śakapatimaśātayaditi /
pramattānāṃ ca pramadākṛtā api pramādāḥ śrutiviṣayamāgatā eva devasya /
yathā madhumoditaṃ madhurakasaṃliptairlājaiḥ suprabhā putrarājyārthaṃ mahāsena kāśirājaṃ jaghāna /
vyājajanitakandarpadarpā ca darpaṇena kṣuradhārāparyantenāyodhyādhipatiṃ parantapaṃ ratnavatī jārūthyam, viṣacūrṇacumbitamakarandena ca karṇendīvareṇa devakī devarānuruktā devasenaṃ sauhnyam, yogaparāgavirasavarṣiṇā ca maṇinūpureṇa vallabhā sapatnīruṣā vairantyaṃ rantidevam, veṇīvinigūḍhena ca śastreṇa bindumatīṃ vṛṣṇiṃ vindūratham, rasadigdhamadyena ca mekhalāmaṇinā hasavatī sauvīraṃ vorasenam, adṛśyāgadaviliptavadanā ca viṣavāruṇīgaṇḍūṣapāyanena pauravī pauraveśvaraṃ somakam' /
ityuktvā virarāma svāmyādeśasaṃpādanāya ca nirjagāma /
devo 'pi haṣaḥ sakalarājyasthitīścakāra /
tataśca tathā kṛtapratijñe prayāṇaṃ vijayāya diśāṃ samādiśati deve harṣe gatāyuṣāṃ pratisāmantānāmudavasiteṣu bahurūpāṇyupaliṅgāni vitenire /
tathā hyaviprakṛṣṭāḥ kāladūtadṛṣṭaya ivetastataścaṭulāḥ kṛṣṇaśāraśreṇayaḥ /
pracalitalakṣmīnūpurapraṇādapratimā madhusaraghāsaṃghātajhaṅkārā jahrādire /
ciraṃ vivṛtavikṛtavadanaviva raviniḥsṛtavahnivisarā vāsare 'pi virasaṃ viresuściramaśivārthamaśivāḥ śivāḥ /
śavapiśitaprarūḍhaprasarā iva kapipotakapolakapilapakṣatayaḥ kānanakapotāḥ petuḥ /
āmantrayamāṇā iva dadhurakālakusumāni samamupavanataravaḥ /
taralakaratalaprahāraprahatapayodharā ruruduḥ prasabhaṃ sabhāśālabhañjikāḥ /
dadṛśurāsannakacagrahabhayodbhrāntottamāṅgamivātmānaṃ kabandhamādarśodareṣu yodhāḥ /
cūḍāmaṇiṣu cakraśahkhakamalalakṣmāṇaḥ prādurabhavanpādanyāsā rājamahiṣīṇām /
ceṭīcāmarāṇyakasmādadhāvanta pāṇipallavāt /
praṇayakalahe 'pi dattapṛṣṭhāściramabhavanbhaṭāḥ parāṅmukhā māninīnām /
karikapoleṣu vyaghaṭanta madhulihāṃ madhumadirāpānagoṣṭhyaḥ /
samāghrātayamamahiṣagandhā iva tāmyantaḥ stambakarimapi harayo haritaṃ navayavasaṃ na ceruḥ /
calavalayāvalīvācālabālikātālikātodyalālitā api na nṛturmandā mandiramayūrāḥ /
niśi niśi rajanikarahariṇanihitanayana ivonmukhastāramupatoraṇamakāraṇamakāṇītkauleyakagaṇaḥ /
gaṇayantīvagatāyuṣastarjanataralayā tarjanyā divasamāṭa vāṭakeṣu koṭavī /
kuṭṭimeṣu kuṭilahariṇakhuraveṇītaraṅgiṇyaśca śaṣparājayo 'jāyanta /
janitaveṇībandhāni nirañjanarocanārocīṃṣi caṣakamadhuni mukhakalapratibimbānyadṛśyanta bhaṭīnām /
samāsannātmāpahāracakitā iva cakampire bhūmayaḥ /
vadhyālaṅkāraraktacandanarasacchaṭā ivālakṣyanta śūrāṇāṃ patitāḥ śarīreṣu vikasitabandhūkakusumaśoṇitaśociṣaḥ śoṇitavṛṣṭayaḥ /
paryagnīkurvāṇā iva vinaśvarīṃ śriyamaviralasphuratsphuliṅgāhgārodgāradagdhatārāgaṇā gaṇaśaḥ patantaḥ prajvalanto na vyaraṃsiṣurulkādaṇḍāḥ /
prathamameva pratihārīvāpaharantī pratibhavanaṃ cāmarātapatravyajanāni paruṣā babhrāma vātyeti /

iti śrībāṇamaṭṭakṛtau harṣacarite rājapratijñāvarṇanaṃ nāma ṣaṣṭha ucchvāsaḥ/