Bana: Harsacarita, Ucchvasa 6 Input by members of the Sansknet project (formerly: www.sansknet.org) This GRETIL version has been converted from a custom Devanagari encoding. Therefore, word boundaries are usually not marked by blanks. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ «a«Âha ucchvÃsa÷ uccityoccitya bhuvi prahitanigƬhÃtmadÆtanÅtÃnÃm / vijigÅ«uriva k­tÃnta÷ ÓÆrÃïÃæ saægrahaæ kurute // 6.1 // visrabdhaghÃtado«a- svavadhÃya khalasya vÅralopakara÷ / navatarubhaÇgadhvaniriva harinidrÃtaskara÷ kariïa÷ // 6.2 // atha prathamapretapiï¬abhuji bhukte dvijanmani, gate«ÆdvejanÅye«vaÓaucadivase«u, cak«urdÃhadÃyini dÅyamÃne dvijebhya÷ ÓayanÃsanacÃmarÃtapattrÃmatrapattraÓastrÃdike n­panikaÂopakaraïakalÃpe, nÅte«u tÅrthasthÃnÃni saha janah­dayai÷ kÅkase«u, kalpitaÓokaÓalye sudhÃnicayacite citÃcaityacihne, vanÃya visarjite mahÃvijiti rÃjagajendre, krameïa ca manda«vÃkrande«u, viralÅbhavatsu ca vilÃpe«u, viÓrÃmyatyaÓruïi, ÓithilÅbhavatsu upadeÓaÓravaïak«ame«u Órotre«u; anurodhÃvadhÃnayogye«u h­daye«u, gaïanÅye«u n­paguïe«u, pradeÓav­ttitÃmÃÓrayati Óoke, k­te«u kaviruditake«u, jÃte ca svapnÃvaÓe«adarÓane h­dayÃvaÓe«ÃvasthÃne citrÃvaÓe«Ãk­tau kÃvyÃvaÓe«anÃmni naranÃthe, devo har«a÷ kadÃciduts­«ÂavyÃpÃra÷ pu¤jÅbhÆtav­ddhabandhuvargÃgresareïÃvanatamÆkamukhena mahÃjanena maulenÃkÃla ÃtmÃnaæ ve«ÂyamÃnamadrÃk«Åt / d­«Âvà cÃkaronmanasikimanyadÃryamÃgatamÃvedayatyayaæ ÓokaparÃbhÆto lokÃkara÷' iti / vepamÃnah­dayaÓca papraccha praviÓantamadhikatarapracÃramanyatamaæ puru«am "aÇga! kathaya / kimÃrya÷ prÃpta÷' iti / sa mandamabravÅt--"deva! yathÃdiÓasi dvÃri' iti Órutvà ca sodaryasnehanihitaniratiÓayamanyum­dÆk­tamanÃ÷ kathamapi na vavÃma bëpavÃripravÃhotpŬena saha jÅvitam / anantaraæ ca dvÃrapÃlapramuktena prathamapravi«Âena parijanenevÃkrandena kathyamÃnam, dÆradrutÃgamanamu«itabÃhulyena vicchinnacchatradhÃreïa lambitÃmbaravÃhinà bhra«Âabh­ÇgÃragrÃhiïà cyutÃcamanadhÃriïà tÃmyattÃmbÆlikena kha¤jatkhaÇgagrÃhiïà katipayaprakÃÓadÃserakaprÃyeïa bahuvÃsarÃntaritasnÃnabhojanaÓayanaÓyÃmak«Ãmavapu«Ã parijanena pariv­tam, aviratamÃrgadhÆlidhÆsaritaÓarÅratayà ÓaraïÅk­tamivÃÓaraïayà kramÃgatayà vasuædharayÃ, hÆïanirjayasamaraÓaravraïabaddhapaÂÂakairdÅrghadhavalai÷ samÃsannarÃjyalak«mÅkaÂÃk«apÃtairiva ÓabalÅk­takÃyam, avanipatiprÃïaparitrÃïÃrthamiva ca Óokahutabhuji hutamÃæsairatik­ÓairavayavairÃvedyamÃnadu÷khabhÃram, avagatacƬÃmaïini malinÃkulakuntale ÓekharaÓÆnye Óirasi ÓÆcamÃrƬhÃæ mÆrtimatÅmiva dadhÃnam, ÃtapagalitasvedarÃjinà rudateva pit­pÃdapatanotkaïÂhitena lalÃÂapaÂÂena lak«yamÃïam, prathÅyasà bëpapaya÷pravÃheïÃbhimatapatimaraïamÆrcchitÃmiva mahÅmanavarataæ si¤cantam, anantasaætatÃÓrupravÃhanipatananimnÅk­tÃviva du÷khak«Ãïau kapolÃvudvahantam, atyu«ïamukhamÃrutamÃrgagatena dravateva galitatÃmbÆlarÃgeïÃdharabimbenopalak«itam, pavitrikÃmÃtrÃvaÓe«endaranÅlikÃæÓuÓyÃmÃyamÃnamaciraÓrutapit­maraïajanyamahÃÓokÃgnidagdhamiva ÓravaïapradeÓamudvahantam, asphuÂÃbhivyaktavya¤janenÃpyadhomukhastimitanayananÅlatÃrakamayÆkhamÃlÃkhacitena ÓokaprarƬhaÓmaÓruÓyÃmaleneva mukhaÓaÓinà lak«yamÃïam, kesariïamiva mahÃbhÆbh­dvinipÃtavihvalaniravalaæbanam, divasamiva teja÷patipatanaparimlÃnaÓriyaæ ÓyÃmÅbhÆtam, nandanamiva bhagnakalpapÃdapaæ vicchÃyam, digbhÃgamiva pro«itadikku¤jaraÓÆnyam, girimiva guruvajrapÃtadÃritaæ prakampamÃnam, krÅtamiva kraÓimnÃ, kiÇkarÅk­tamiva kÃruïyena, dÃsÅk­tamiva daurmanasyena, Ói«yÅk­tamiva Óocitavyena, andhÅk­tamivÃdhinÃ, mÆkÅk­tamiva maunena, pi«Âamiva pi¬ayÃ, svinnamiva saætÃpena, uccitamiva cintayÃ, viluptamiva vilÃpena, dh­tamiva vairÃgyeïa, pratyÃkhyÃtamiva pratisaækhyÃnena, avaj¤Ãtamiva praj¤ayÃ, dÆrÅk­tamiva durabhibhavatvena, abodhyena v­ddhabuddhÅnÃm, asÃdhyena sÃdhubhëitÃnÃm, agamyena gurugirÃm, aÓakyena ÓÃstraÓaktÅnÃm, apathena praj¤ÃprayatnÃnÃm, agocareïa suh­danurodhÃnÃm, avi«ayeïa vi«ayopabhogÃnÃm, abhÆmibhÆtena kÃlakramopacayÃnÃæ Óokena kavalÅk­taæ jye«Âhaæ bhrÃtaramapaÓyat / Ãvegodgatak­tsnasnehotkalikÃkalÃpotk«ipya mÃïakÃya iva ca paravaÓa÷ samudagÃt / atha taæ dÆrÃdeva d­«Âvà devo rÃjyavardhanaÓcirakÃlakalitaæ bëpÃvegaæ mumuk«u÷ sudÆraprasÃritena saækalpayanniva sarvadu÷khÃni dÅrgheïa dardaï¬advayena g­hÅtvà kaïÂhe muktakaïÂhaæ puna÷ patitak«aume k«Ãme vak«asi puna÷, kaïÂhe puna÷ skandhabhÃge puna÷ kapolodare nidhÃya tathà tathà ruroda yathà saæbandhanÃnÅvodapÃÂyanta h­dayÃni / aÓrusrota÷Óirà ivÃmucyata locane«u lokenÃsm­tan­patinà rÃjavallabhenÃpi pratiÓabdakanibhena nirbharamivÃrudyata / sucirÃcca kathaæ kathamapi nirv­«Âanayanajala÷ parjanya iva Óaradi svayamevopaÓaÓÃma / upavi«ÂaÓca parijanopanÅtena toyena taratkaranakhamayÆkhapu¤jatayà mahÃjalaplavajÃyamÃnaphenalekhamiva puna÷ puna÷ pram­«Âamapi pak«mÃgrasaægaladbëpabinduv­ndamandonme«amu«itadarÓanaæ kathaæ kathamapi cak«urak«Ãlayat / tÃmbÆlikopasthÃpitena ca vÃsasà candrÃtapaÓakalenevo«ïo«ïabëpadagdhaæ vadanamunmamÃrja / tÆ«ïÅmeva ca ciraæ sthitvotthÃya snÃnabhÆmimagÃt / tasyÃæ ca sthitvà vibhÆ«aæ vitrastavyastakuntalaæ maulimanÃdarÃnni«pŬya sÃvaÓe«amanyusphuritena jijÅvi«ateva jaladhautasubhagamÃtmÃnamapi cucumbi«atevÃdhareïa k«Ãlitasya cak«u«a÷ Óvetimnà ca ÓÃradaÓaÓikaravikasitaviÓadakumudavanadalÃvalibalivik«epairiva digdevatÃrcanakarma kurvÃïaÓcatu÷ÓÃlavitardikÃviniveÓitÃyÃmapratipÃdikÃyÃæ cÃpÃÓrayavinihitaikopabarhaïÃyÃæ paryaÇkikÃyÃæ nipatya jo«amasthÃt / devo 'pi har«astathaiva snÃtvà dharaïitalanihitakuthÃprasÃritamÆrtiradÆra evÃsya tÆ«ïÅmeva samavÃti«Âhata / d­«Âvà d­«Âvà dÆyamÃnasamagrajanmÃnaæ samasphuÂadivÃsya sahasradhà h­dayam / aurasadarÓanaæ hi yauvanaæ Óokasya / lokasya tu narapatimaraïadivasÃdapi dÃruïatara÷ sa babhÆva divasa÷ / sarvasminneva ca nagare na kenacidapÃci na kenacidasnÃyi nÃbhoji / sarvatra sarveïÃrodi / kevalamanena ca krameïÃticakrÃma divasa÷ / sa ca pratyagratva«ÂuÂaÇkata«Âatanuriva vamadvahalarudhirarasamÃæsacchedalohitacchaviraparapÃrÃvÃrapayasi mamajja ma¤ji«ÂhÃruïo 'ruïasÃrathi÷ / mukulÃyamÃnakamalinÅkoÓavikalaæ cakÃïa ca¤carÅkakulaæ kamalasarasi / savidhavirahavyÃdhividhuradhÆbÃdhyamÃnaæ babandha bandhÃviva vibuddhabandhÆkabhÃsi bhÃsvati sÃsrÃæ d­Óaæ cakravÃkacakravÃlam / saæcarantyÃ÷ samadhukararavaæ kairavÃkaraæ kalahaæsaramaïÅramaïÅyaæ mÃïikyakäjÅkiÇkiïÅjÃlamivÃcakÃïa Óriya÷ / prakaÂakalaÇkamudayamÃnaæ viÓaÇkaÂavi«ÃïotkÅrïapaÇkasaækaraÓaÇkarabarkuraÓavkarakakudakÆÂasaækÃÓamakÃÓatÃkÃÓe ÓaÓÃÇkamaï¬alam / asyÃæ ca velÃyÃmanatikramaïÅyavacanairupas­tya pradhÃnasÃmantairvi j¤ÃpyamÃna÷ kathaæ kathamapyabhukta / prabhÃtÃyÃæ ca ÓarvaryÃæ sarve«u pravi«Âe«u rÃjasu samÅpasthitaæ hra«adevamuvÃca--"tÃta! bhÆmirasi guruniyogÃnÃm / ÓaiÓava evÃgrÃhi guïavatpatÃkeva bhavatà tÃtasya cittav­tti÷ / yato bhavantamevaæ vidhaæ vidheyaæ vidhighidhÃnopanatanairgh­ïyamidaæ kimapi bibhaïi«ati me h­dayam / nÃvalambanÅyà bÃlabhÃvasulabhà premavilomà vÃmatà / vaidheya iva mà k­thÃ÷ pratyÆhamÅhite 'smin / Ó­ïu, na khalu na jÃnÃsi lokav­ttam / lokatrayatrÃtari mÃndhÃtari m­te kiæ na k­taæ purukutsena? bhrÆlatÃdi«ÂëÂÃdaÓadvÅpe dilÅpe và raghuïà / mahÃsurasamaramadhyÃdhyÃsitatridaÓarathe daÓarathe và rÃmeïa? go«padÅk­tacaturudanvadante du«yante và bharatena? ti«Âhantu tÃvatte tÃtenaiva ÓatasamadhikÃdhigatÃdhvaradhÆmavisaradhÆsaritavÃsavavayasi sug­hÅtanÃmni tatrabhavati parÃsutÃæ gate pitari kiæ nÃkÃri rÃjyam? yaæ ca kila Óoka÷ smabhibhavati taæ kÃpuru«amÃcak«ate ÓÃstravida÷ / striyo hi vi«aya÷ ÓucÃm / tathÃpi kiæ karomi / svabhÃvasya seyaæ kÃpuru«atà và straiïaæ và yadevamÃspadaæ pit­Óokahutabhujo jÃto 'smi / mama hi bhÆbh­ti paryaste niravaÓe«ata÷ prasravaïÃnÅva srutÃnyaÓrÆïyastamite mahati tejasyandhakÃrÅbhÆtadaÓÃÓasya prana«Âa÷ praj¤Ãloka÷, prajvalitaæ h­dayam, ÃtmadÃhabhÅta iva svapne 'pi nopasarpati viveka÷, balÅyasà saætÃpena jÃtu«amiva vilÅnamakhilaæ dhairyam, pade pade digdharopÃhateva hariïÅ muhyati mati÷, puru«adve«iïÅva dÆrata eva bhramati pariharantÅ sp­ti÷, ambeva tÃtenaiva saha gatà dh­ti÷, vÃrdhu«ikaprayuktÃnÅva dhanÃnÅva pratidivasaæ vardhante, du÷khÃni, ÓokÃnaladhÆmasaæbhÃrasaæbhÆtÃmbhodharabaritamiva var«ati nayanavÃridhÃrÃvisaraæ ÓarÅram / sarva÷ pa¤cajana÷ pa¤catvamupagata÷ prayÃti / vitathametadvadati bÃlo loka÷ / tÃto hutÃÓanatÃmeva kevalÃmÃpanno 'pi naivaæ dahati mÃm / antastadevamidamasÃæparÃyikamiva h­dayamava«Âabhya vyutthita÷ Óokau durnivÃro vìava iva vÃrirÃÓim, paviriva parvatam, k«aya iva k«apÃkaram, rÃhuriva ravim, dahati dÃrayati tanÆkaroti kavalayati ca mÃm / kÃmaæ na Óaknoti me h­dayaæ tÃd­Óasya samerukalpasya kalpamahÃpuru«asya vinipÃtamaÓrubindubhireva kevalairativÃhayitum / rÃjye vi«a iva cakorasya me viraktaæ cak«u÷ / bahum­tapaÂÃvaguïÂhanÃæ ra¤jitaraÇgÃæ janaÇgamÃnÃmiva vaæÓavÃhyÃmanÃryÃæ Óriyaæ tyaktumabhila«ati me mana÷ / k«aïamapi dagdhag­he Óakuniriva na pÃrayÃmi thÃtum / so 'hamicchÃmi manasi vÃsasÅva sulagnaæ snehamalamidamamalai÷ ÓikhariÓikharaprasravaïai÷ svacchasro tombubhi÷ prak«ÃlayitumÃÓramapade / yatastvamantaritayauvanasukhÃmanabhimatÃmapi jarÃmiva pururÃj¤ayà gurorg­hÃïa me rÃjyacintÃm / tyaktasakalabÃlakrŬena hariïeva dÅyatÃmuro lak«myai / parityaktaæ mayà Óastram' / ityabhidhÃya ca kha¬gagrÃhiïo hastÃdÃdÃya nijaæ nistriæÓamutsasarja dharaïyÃm / atha tacchru tvà niÓitaÓikhena ÓÆlenevÃhata÷ pravidÅrïah­dayo devo har«a÷ samacintayat--"kiæ nu khalu mÃmantareïÃrya÷ kenacidasahi«ïunà ki¤cidgrÃhita÷ kupita÷ syÃt / utÃnayà diÓà parÅk«itukÃmo mÃm / uta tÃtaÓokajanmà cetasa÷ samÃk«epo 'yamasya / ÃhosvidÃrya evÃyaæ na bhavati, kiæ vÃryeïÃnyadevÃbhihitamanyaÂevÃÓrÃvi mayà ÓokaÓÆnyena Óravaïendriyeïa / Ãryasya cÃnyadvivak«itamanyadevÃpatitaæ mukhena / athavà sakalavaæÓavinÃÓÃya nipÃtanopÃyo 'yaæ vidhe÷ / mama và nikhilapuïyaparik«ayopak«epa÷ / karmaïÃmananukÆlasamagragrahacakravÃlavilasitaæ và / athavà tÃtavinÃÓani÷ÓaÇkakalikÃlakrŬitaæ yenÃyaæ ya÷ kaÓcidiva yatki¤canakÃriïaæ mÃmapu«yabhÆtivaæÓasaæbhÆtamiva, atÃtatanayamiva, anÃtmÃnujamiva, abhaktamiva, ad­«Âado«amapi Órotriyamiva surÃpÃne, sadbh­tyamiva svÃmidrohe sajjanamiva nÅcopasarpaïe, sukalatramiva vyabhicÃre, atidu«kare karmaïi samÃdi«ÂavÃn / tadetattÃvadanurÆpaæ yacchauryonmÃdamadironmattasamastasÃmantamaï¬alasamudramathanamandare tÃd­Ói pitari m­te tapovanaæ và gamyate valkalÃni và g­hyante tapÃæsi và sevyante / yà tu mayi rÃjÃj¤Ã sà dagdho 'pi dÃhakÃriïÅ mayyavagrahaglapite dhanvanÅvÃÇgÃrav­«Âi÷ / tadasad­ÓamidamÃryasya / yadyapi ca vibhuranabhimÃna÷ / dvijÃtirane«aïa÷, muniraro«aïa÷, kapiracapala÷ / kaviramatsara÷, vaïigataskara÷ priyajÃnirakuhana÷, sÃdhuradaridra÷, draviïavÃnakhala÷, kÅnÃÓo 'nak«igata÷, m­gayurahiæsra÷, pÃrÃÓarÅ brÃhnaïya÷, sevaka÷ sukhÅ, kitava÷ k­taj¤a÷, parivrìabubhuk«u÷, n­Óaæsa÷ priyavÃk, amÃtya÷ satyavÃdÅ÷, rÃjasÆnuradurvinÅtaÓca jagati durlabha÷, tathÃpi mamÃrya evÃcÃrya÷ / ko hi nÃma tadvidhe nipatite rÃjagandhaku¤jare janayitari ced­Óe viphalÅk­taviÓÃlaÓilÃstambhorubhuje bhÆbhuji bhrÃtari tyaktarÃjye jyÃyasi navavayasi tapovanaæ gacchati sakalalokalocanajalapÃtÃpavitraæ m­dgolakaæ vasudhÃbhidhÃnaæ dhanamadakhelanikhilakhalamukhavikÃralak«aïÃkhyÃyamÃnanÅcÃcaraïÃæ Órosaæj¤ikÃæ subhaÂakuÂumbakarmakumbhadÃsÅæ caï¬Ãlo 'pi kÃmayeta / kathamiva saæbhÃvitamatyantamanucitamidamÃryeïa / kimupalak«itamanavadÃtamidaæ mayi / kiæ vÃsya cetasaÓcyuta÷ saumitrirvism­tà và v­kodaraprabh­taya÷ / anapek«itabhaktajanà svÃrthaikani«pÃdanani«Âhurà nÃsÅdiyamÃryasyed­ÓÅ prabhavi«ïutà / api cÃrye tapovanaæ gate jijÅva«u÷ ko manasÃpi mahÅæ dhyÃyet / kuliÓaÓikharakharanakharapracayapracaï¬acapeÂÃpÃÂitamattamÃtaÇgottamìgamadacchaÂÃcchuritacÃrukesarabhÃrabhÃsvaramukhe kesariïi vanavihÃrÃya vinirgate nivÃsa giriguhÃæ ka÷ pÃti p­«Âhata÷ / pratÃpasahÃyà hi sattvavanta÷ / kaÓcapalÃæ rÃjalak«mÅæ pratyanurodho 'yamÃryasya yadiyamapi na cÅvarÃntaritakucà kuÓakusumasamitpalÃÓapÆlikÃæ vahantÅ tatraiva tapovane vanam­gÅva nÅyate jarÃjÃlinÅ / kiævà mamÃnena v­thà bahudhà bikalpitena tÆ«ïÅmevÃryamanugami«yÃmi / guruvacanÃtikramak­taæ ca kilvi«ametattapovane tapa evÃpÃsyati' / ityavadhÃrya manasà prathamataraæ gatastapovanamadhomukhastÆ«ïÅmavÃti«Âhata / atrÃntare pÆrvÃdi«Âenaiva rudatà vastrakarmÃntikena samupasthÃpite«u valkale«u, nirdayakaratalatìanabhiyeva vkÃpi gate h­daye, raÂati rÃjastraiïe, tÃramabrahnaïyamÆrdhvado«ïi virudati viprajane, pÃdapraïatipare phÆtkurvati paurav­nde, vidrÃti vidrutacetasi cirantane parijane, parijanÃvalambite gate var«Åyasi, vepamÃnavapu«i, paryÃkulavÃsasi, Óokagadgadavacasi, vigalitanayanapayasi, nivÃraïodyatamanasi, viÓati bandhuvarge, nirÃÓe«u nakhalikhitamaïikuÂÂime«vavÃÇmukhena ni÷Óvasatsu sÃmante«u, sabÃlav­ddhÃsu tapovanÃya prasthitÃsu sarvÃsu prajÃsu sahasaiva praviÓya Óokaviklava÷ prak«aritanayanasalilo rÃjyaÓriya÷ paricÃraka÷ saævÃdako nÃma praj¤Ãtatamo vimuktÃkranda÷ sadasyÃtmÃnamapÃtayat / atha saæbhrÃnto bhrÃtrà saha svayaæ devo rÃjyavardhanastaæ paryap­cchat-"bhadra! bhaïa bhaïa kimasmadvyasanavyavasÃyavardhanabaddhadh­ti÷, avanipatimaraïamuditamati÷, adh­tikaramaparamadhikataramito du÷khÃtiÓayaæ samupanayati vidhi÷' iti / sa kathaæ kathamapyakathayat--"deva! piÓÃcÃnÃmiva nÅcÃtmanÃæ caritÃni chidraprahÃrÅïi prÃyaÓo bhavanti / yato yasminnahanyavaniæpatiruparata ityabhÆdvÃrtà tasminneva devo grahavarmà durÃtmanà mÃlavarÃjena jÅvalokamÃtmÃna÷ suk­tena saha tyÃjita÷ / bhart­dÃrikÃpi rÃjyaÓrÅ÷ kÃlÃyasaniga¬ayugalacumbitacaraïà caurÃÇganeva saæyatà kÃnyakubje kÃrÃyÃæ nik«iptà / kiævadantÅ ca yathà kilÃnÃyakaæ sÃdhanaæ matvà jigh­k«u÷ sudurmatiretÃmapi bhuvamÃjigami«ati / iti vi¤j¤Ãpite prabhu÷ prabhavatÅti / tataÓca tÃd­Óamanupek«aïÅyamasaæbhÃvitamÃkasmikamupariæ vyatikaramÃkarïyÃÓrutapÆrvatvÃtparibhavasya, parapariæbhavÃsahi«ïutayà ca svabhÃvasya, darpabahulatayà ca navayauvanasya, vÅrak«etrasaæbhavatvÃcca janmana÷, k­pÃbhÆmibhÆtÃyÃÓca svasu÷ snehÃtsa tÃd­Óo 'pi baddhamÆlo 'pyatyantagururekapada evÃsya nanÃsya nanÃÓa ÓokÃvega÷ / viveÓa ca sahasà kesarÅva giriguhÃg­haæ gabhÅrah­dayaæ bhayaÇkara÷ kopÃvega÷ / keÓini«ÆdanaÓaÇkÃkulakÃliyabhaÇgurabhrÆbhaÇgataraÇgiïÅ ÓyÃmÃyamÃnà yamasvaseva prathÅyasÅ lalÃÂapaÂÂe bhÅ«aïà bhrukuÂirudabhidyata / darpÃtparÃm­Óannakhakiraïasalilanirjharai÷ samarabhÃrasaæbhÃvanÃbhi«ekamiva cakÃra diÇnÃgakumbhakÆÂavikaÂasya bÃhuÓikharakoÓasya vÃma÷ pÃïipallava÷ / saægalatsvedasalilapÆritodaro nirmÆlaæ mÃlavonmÆlanÃya g­hÅtakeÓa iva durmadaÓrÅkacagrahotkaïÂhayeva ca kampamÃna÷ punarapi samutsasarpa bhÅ«aïaæ k­pÃïaæ pÃïirapara÷ / ÓastragrahaïamuditarÃjalak«mÅkriyamÃïadi«Âav­ddhividhutasindÆradhÆliri va kapila÷ kapolayorad­syata ro«arÃga÷ / samÃsannasakalamahÅpÃlacƬÃmaïicakrÃkramaïajÃtÃhaÇkÃra iva ca samÃruroha vÃmamÆrudaï¬amuttÃnitaÓcaraïo dak«iïa÷ / ni«ÂhurÃÇgu«Âaka«aïani«ÂhyÆtadhÆtadhÆmalekho nirvÅrorvÅkaraïÃya vimuktaÓikha iva lilekha maïikuÂÂimamitara÷ pÃdapajha÷ / darpasphuÂitasarasavraïocchalitarudhiracchaÂÃvasekai÷ Óokavi«aprasuptaæ prabodhayanniva parÃkramamanujamavÃdÅt--"Ãyu«man! idaæ rÃjakulam, amÅ bÃndhavÃ÷, parijano 'yam, iyaæ bhÆmi÷, bhÆpatibhujaparighapÃlitÃÓcaitÃ÷ prajÃ÷, gato 'hamadyaiva mÃlavarÃjakulapralayÃya / idameva tÃvadvalkalagrahaïamidameva tapa÷ ÓokÃpagamopÃyaÓcÃyameva yadatyantÃvinÅtÃrinigraha÷ / so 'yaæ kuraÇgakai÷ kacagraha÷ kesariïa÷, bhekai÷ karapÃta÷ kÃla sarpasya, vatsakairbandigraho vyÃghrasya, alagardairgalagraho garu¬asya, dÃrubhirdÃhÃdeÓo dahanasya, timiraistiraskÃro rave÷, yo mÃlavai÷ paribhava÷ pu«yabhÆtivaæÓasya / antaritastÃpo me mahÅyasà manyunà / ti«Âhantu sarva eva rÃjÃna÷ kariïaÓca tvayaiva sÃrdham / ayameko bhaï¬irayutamÃtreïa turaÇgamÃïÃmanuyÃtumÃm' / ityabhidhÃya cÃnantarameva prayÃïapaÂahamÃdideÓa / taæ ca tathà samÃdiÓantamÃkarïya jÃmijÃmÃt­v­ttÃntavij¤ÃnaprakopÃdhÃnadÆyamÃne manasi nirvartanÃdeÓena dÆraprarƬhapraïayapŬa iva provÃca devo har«a÷--"kimiva hi do«aæ paÓyatyÃryo mamÃnugamanena? yadi bÃla iti nitarÃæ tarhi na parityÃjyo 'smi / rak«aïÅya iti bhavadbhujapa¤jaro rak«ÃsthÃnam, aÓakta iti vka parÅk«ito 'smi, saævardhanÅya iti viyogastanÆkaroti, akleÓasaha iti strÅpak«e nik«ipto 'smi, sukhamanubhavatviti tvayaiva saha tatprayÃti, mahÃnadhvana÷ kleÓa iti virahÃgnivi«ahyatara÷, kalatraæ rak«atviti ÓrÅste nistriæÓe 'dhivasati, p­«Âhata÷ ÓÆnyamiti ti«Âhatyeva pratÃpa÷, rÃjakamanadhi«Âhitamiti tatsubaddhamÃryaguïai÷, na bÃhya÷ sahÃyo mahata iti vyatiriktameva mÃæ gaïayati, pralaghuparikara÷ prayÃmÅti pÃdarajasi ko 'tibhÃra÷, dvayorgamanamasÃæpratamiti mÃmanug­hÃïa gamanÃj¤ayÃ, kÃtaro bhrÃt­sneha iti sad­Óo do«a÷ / kà ceyamÃtmaæbharità bhujasya te yadekÃkÅ k«ÅrodaphenapaÂalapÃï¬uramam­tamiva yaÓa÷ pipÃsati / ava¤citapÆrvo 'smi prasÃde«u / tatprasÅdatvÃryo nayatu mÃmapi' -- ityabhidhÃya k«ititalavinihitamauli÷ pÃdayorapatat / tamutthÃpya punaragrajo jagÃda-- "tÃta! kimevamatimahÃrambhaparigrahaïena garimÃïamÃropyate balÃdatilaghÅyÃnapyahita÷ / hariïÃrthamatihrepaïa÷ siæhasaæbhÃra÷ / t­ïÃnÃmupari kati kavacayantyÃÓuÓuk«aïaya÷ / api ca tavëÂÃdaÓadvÅpëÂamaÇgalakamÃlinÅ medinyastyeva vikramasya vi«aya÷ / nahi kulaÓailanivahavÃhino vÃyava÷ saænahyantyatitarale tÆlarÃÓau / na sumeruvaprapraïayapragalbhà và divkariïa÷ pariïamantyaïÅyasi valmÅke / grahÅ«yasi sakalap­thvÅpatipralayotpÃtamahÃdhÆmaketuæ mÃndhÃteva cÃrucÃmÅkarapahkapatralatÃlaÇkÃrÃÇkakÃyaæ kÃrmukaæ kakubhÃæ vijaye / mama tu durnivÃrÃyÃmasyÃæ vipak«ak«apaïak«udhi k«ubhitÃyÃæ k«amyatÃmayamekÃkina÷ kopakavala eka÷ / ti«Âhatu bhavÃn' / ityabhidhÃya ca tasminneva vÃsare nirjagÃmÃbhyamitram / atha tathÃgate bhrÃtari, uparate ca pitari, pro«itajÅvite ca jÃmÃtari, m­tÃyÃæ ca mÃtari, saæyatÃyÃæ ca svasari, svayÆthabhra«Âa iva vanya÷ karÅ devo har«a÷ kathaæ kathamapyekÃkÅ kÃlaæ tamanai«Åt / atikrÃnte«u bahu«u vÃsare«u kadÃcittayaiva bhrÃt­gamanadu÷khÃsikayà dattaprajÃgarasibhÃgaÓe«ÃyÃæ triyÃmÃyÃæ yÃmikena sÅyamÃnÃmimÃmÃryÃæ ÓuÓrÃva-- dvÅpopagÅtaguïamapi samupÃrjitaratnarÃÓisÃramapi / potaæ pavana iva vidhi÷ puru«amakÃï¬e nipÃtayati // 6.3 // tÃæ ca Órutvà sutarÃmanityatÃbhÃvanayà dÆyamÃnah­daya÷ prak«ÅïabhÆyi«ÂhÃyÃæ k«apÃyÃæ k«aïamiva nidrÃmalabhata / svapne cÃbraælihaæ lohastambhaæ bhajyamÃnamapaÓyat / utkampamÃnah­dayaÓca puna÷ pratyabudhyata / acintayacca-- "kiæ nu khalu mÃmevamamÅ satatamanubadhnanti du÷svapnÃ÷ / sphurati ca divÃniÓamakalyÃïÃkhyÃnavicak«aïamadak«iïamak«i / sudÃruïÃscÃk«udrak«itipak«ayamÃcak«ÃïÃ÷ k«aïamapi na ÓÃmyanti punarutpÃtÃ÷ / pratyahaæ rÃhuravikalakÃyabandha iva kabandhavati bradhnabimbe ghaÂamÃno vibhÃvyate / tapa÷karaïakÃlakavalitÃniva dhÆsaritasamagragrahÃnudgiranti dhÆmodgÃrÃn saptar«aya÷ / dine dine dÃruïà diÓÃæ dÃhà d­Óyante / digdÃhabhasmakaïanikara iva nipatati nabhastalÃttÃrÃgaïa÷ / tÃrÃpÃtaÓuceva ni«prabha÷ ÓasÅ / niÓi niÓi itastata÷ prajvalitÃbhirulkÃbhirugraæ grahayuddhamiva viyati vilokayanti vilolatÃrakÃ÷ kakubha÷ / rÃjyasaæcÃrasÆcaka÷ saæcÃrayatÅva k«mÃæ vkÃpi vahadbahalaraja÷paÂalakalilaÓarkarÃÓakalasÆtkÃrÅ mÃruta÷ / na kuÓalamiva paÓyÃmi lagnasya / asminnasmadvaæÓe kariïa iva karÅraæ komalamapi kalayata÷ k­tÃntasya ka÷ paripanthÅ? sarvathà svasti bhavatvÃryÃya' / iti cintayitvà ca antarbhinnaæ bhrÃt­snehakÃtaraæ dravadiva h­dayaæ kathaæ kathamapi saæstabhyotthÃya yathÃkriyamÃïaæ kriyÃkalÃpamakarot / ÃsthÃnagataÓca sahasaiva praviÓantam, anupraviÓatà vi«aïïavadanena lokenÃnugamyamÃnam, asahyadu÷kho«ïani÷ÓvÃsadhÆmaraktatantuneva malinena paÂena prÃv­tavapu«am, jÅvitadhÃraïalajjayevÃvanatamukham, nÃsÃvaæÓasyÃgre grathitad­«Âim, du÷khadÆraprarƬharomïà mÆkenÃpi mukhena svÃmivyasanamavicchinnairaÓrubindubhirvij¤Ãpayantaæ kuntalaæ nÃma b­hadaÓvavÃram, rÃjyavardhanasya prasÃdabhÆmimabhij¤Ãtatamaæ dadarÓa / d­«Âvà ca jÃtÃÓaÇkaÓcak«u«i salilena, mukhaÓaÓini Óvasitena, h­daye hutÃÓanena utsaÇge bhuvÃ, dÃruïÃpriyaÓravaïasamaye samamiva sarve«vaÇga«vag­hyata lokapÃlai÷ / tasmÃcca helÃnirjitamÃlavÃnÅkamapi gau¬Ãdhipena mithyopacÃropacitaviÓvÃsaæ muktaÓastramekÃkinaæ viÓrabdhaæ svabhavana eva bhrÃtaraæ vyÃpÃditamaÓrau«Åt / Órutvà ca mahÃtejasvÅ pracaï¬akopapÃvakaprasaraparicÅyamÃnaÓokÃvega÷ sahasaiva prajajvÃla / tataÓcÃmar«avidhutaÓira÷ÓÅryamÃïaÓikhÃmaïiÓakalÃÇgÃkitÃÇgamiva ro«Ãgnimudvamannanavaratasphuritena pibanniva sarvatejasvinÃmÃyÆæ«i ro«anirbhugnena daÓanacchadeva, lohitÃyamÃnalocanÃlokavik«epairdigdÃhÃniva darÓayan, ro«ÃnalenÃpyasahyasahajaÓauryyo«madahanadahyamÃneneva vitanyamÃnasvedasalilaÓÅkarÃsÃradurdina÷, svÃvayavairapyad­«ÂapÆrvaprakopabhÅtairiva kampamÃnairupeta÷, hara iva k­tabhairavÃkÃra÷, haririva prakaÂitanarasiæharÆpa÷, sÆryakÃntaÓaila ivÃparateja÷prasaradarÓanaprajvalita÷, k«ayadivasa ivoditadvÃdaÓadinakaradurnirÅk«yamÆrti÷, mahotpÃtamÃruta iva sakalabhÆbh­tprakampakÃrÅ, vindhya iva vardhamÃnavigrahotsedha÷, mahÃÓÅvi«a iva durnarendrÃbhibhavaropita÷, parÅk«ita iva sarvabhogidahanodyata÷ v­kodara iva ripurudhirat­«ita÷, suragaja iva pratipak«avÃraïapradhÃvita÷, pÆrvÃgama iva pauru«asya, unmÃda iva madasya, Ãvega ivÃvalepasya, tÃruïyÃvatÃra iva tejasa÷, sarvodyoga iva darpasya, yugÃgama iva yauvano«maïa÷, rÃjyÃbhi«eka iva raïarasasya, nÅrÃjanadivasa ivÃsahi«ïutÃyÃ÷ parÃæ bhÅ«aïatÃmayÃsÅt / avÃdÅcca gau¬ÃdhipÃdhamamapahÃya kastÃd­Óaæ mahÃpuru«a tatk«aïa ve nirvyÃjabhÆjavÅryanirjitasamastarÃjakaæ muktaÓastraæ kalaÓayonimiva k­«ïavartmaprasÆtirÅd­Óena sarvavÅralokavimarditena m­tyunà ÓamayedevamÃryam / anÃryaæ ca taæ muktvà bhÃgÅrathÅphenapaÂalapÃï¬urÃ÷ ke«Ãæ mana÷su sara÷su rÃjahaæsà iva paraÓurÃmaparÃkramasm­tik­to na kuryurÃryaÓauryag­ïÃ÷ pak«apÃtam / kathamivÃtyugrasyÃsyÃryajÅvitaharaïe nidÃgharaveriva kamalÃkarasalilaÓo«aïe 'napek«itaprÅtaya÷ pras­tÃ÷ karÃ÷ / kÃæ nu gatiæ gami«yati, kÃæ và yoniæ pravek«yati, kasminvà narake nipati«yati / ÓvapÃko 'pi ka idamÃcaret / nÃmÃpi ca g­hïato 'sya pÃpakÃriïa÷ pÃpamalena lipyata iva me jihvà / kiæ vÃÇgÅk­tya kÃryamÃryastena k«udreïÃnupraviÓya vigatagh­ïena ghuïeneva sakalabhuvanÃhlÃdanacaturaÓcandanastambha÷ k«ayamupanÅta÷ / nÆnaæ nÃnena mƬhena madhurasÃsvÃdalubdhena madhvivÃryajÅvitamÃkar«atà bhÃvÅ d­«Âa÷ ÓilÅmukhasaæpÃtopadrava÷ / nijag­hadÆ«aïaæ jÃlamÃrgapradÅpakena kajjalamivÃtimalinaæ kevalamayaÓa÷ saæcitaæ gau¬Ãdhamena / ntavÃÓvevÃstamupagatavatyapi tribhuvanacƬÃmaïau savitari vedhasÃdi«Âa÷ satpathaÓatrorandhakÃrasya nigrahÃya graha«aï¬avihÃraikahariïÃdhipa÷ ÓaÓÅ / vinayavidhÃyini bhagne 'pi cÃÇkuÓe vidyata eva vyÃlavÃraïasya vinayÃya sakalamattamÃtaÇgakumbhasthalasthiraÓirobhÃgabhidura÷ khalatara÷ kesarinakhara÷ / tÃd­ÓÃ÷ kuvaikaÂikà iva tejasviratnavinÃÓakÃ÷ kasya na vadhyÃ÷ / kvedÃnÅæ yÃsyati dubundbhi÷?' ityevamabhidadhata evÃsya piturapi mitraæ senÃpati÷ samagravigrahaprÃgraharo haritÃlaÓailÃvadÃtadeha÷ pariïatapraguïasÃlaprakÃï¬aprakÃÓa÷ prÃæÓu÷, atiÓauryo«maïeva paripÃkamÃgato gatabhÆyi«Âhe vayasi vartamÃna÷, bahuÓaraÓayanasuptotthito 'pi hasanniva ÓÃntanavamatidÅrghaïÃyu«Ã, durabhibhavaÓarÅratayà jarayÃpi bhÅtabhÅtayeva prakaÂitaprakampayà parÃm­«Âa÷, kathamapi sÃramaye«u Óiroruhe«u ÓaÓikaranikarasitasaralaÓiroruhasaÂÃlÃæ saiæhÅmiva ni«kapaÂaparÃkramarasaracitÃæ saækrÃnto jÅvannevajÃtim, parasvÃmimukhadarÓanamahÃpÃtakaparijihÅr«ayeva bhrÆyugalena valitaÓithilapralambacarmaïà sthagitad­«Âi÷, dhavalasthÆlagu¤jÃpicchapracchÃditakapolabhÃgabhÃsvareïa vamanniva vikramakÃlamakÃle 'pi vikÃÓikÃÓakÃnanaviÓadaæ ÓaradÃrambhaæ bhÅmena mukhena, m­tamapi h­dayasthitaæ svÃminamiva sitacÃmareïa vÅjayannÃbhilambena kÆrcakalÃpena, pariïÃme 'pi dhautÃsidhÃrÃjalapÃnat­«itairiva viv­tavadanairb­hadbhirvraïavidÃrairvi«amitaviÓÃlavak«Ã÷, niÓitaÓastraÂaÇkakoÂikuÂÂitabahub­hadvaïak«irapaÇktinirantaratayà ca sakalasamaravijayaparvagaïanÃmiva kurvanpÆrvaparvata iva pÃdacÃrÅ, vividhavÅrarasav­ttÃntarÃmaïÅyakena mahÃbhÃratamapi laghayanniva, pratipak«ak«apapaïÃtinirbandhena paraÓÆrÃmamapi Óik«ayanniva, abbhrÃmaïenÃnÃdaraÓrÅsamÃkar«aïavibhrameïa mandaramapi mandayanniva, vÃhinÅnÃyakamaryÃdÃnuvartanenÃmbhodhimapyabhibhavanniva, sthairyakÃrkasyonnatibhiracalÃnapi hrepayanniva, sahajapracaï¬ateja÷prasaraparisphuraïena savitÃramapi t­ïÅkurvannivar, iÓvarabhÃrodvahanagh­«Âap­«Âhatayà harav­«abhamapi hasanniva, araïiramar«Ãgne÷, aiÓvaryaæ Óauryasya, visarpo darpasya, h­dayaæ haÂhasya, jÅvitaæ jigÅ«utÃyÃ÷, samucchvasitamutsÃhasya, aÇkuÓo durmadÃnÃm, nÃgadamano du«ÂabhoginÃm, virÃmo varamanu«yatÃyÃ÷, kulagururvÅrago«ÂhÅnÃm, tulà ÓauyaÓÃlinÃm, sÅmÃntad­Óvà ÓastragrÃmasya, nirvo¬hà prau¬havÃdÃnÃm, saæstambhayità bhagnÃnÃm, pÃraga÷ pratij¤ÃyÃ÷, marmaj¤o mahÃvigrahÃïÃm, Ãgho«aïÃpaÂaha÷ samarÃrthinÃm, saænidhÃvevasamupavi«Âa÷ siæhanÃdanÃmà svareïaiva dundubhigho«agambhÅreïa subhaÂÃnÃæ samararasamÃnayanvij¤ÃpitavÃn-- "deva! na vkacitk­tÃÓrayayà malinayà malinatarÃ÷ kokilayà kÃkà iva kÃpuru«Ã hatalak«myà vipralabhyamÃnamÃtmÃnaæ na cetayante / Óriyo hi do«Ã andhatÃdaya÷ kÃmalà vikÃrÃ÷ / chatracchÃyÃntaritaravayo vismarantyanyaæ tejasvinaæ ja¬adhiya / kiæ và karotu varÃka÷ yanÃtibhÅrutayà nityaparÃÇmukhena natu d­«ÂÃnyeva sarvÃtiÓÃyiÓauryÃtiÓayaÓvayathukapilakapolapulakapallavitakopÃnalÃni kupitÃnÃæ tejasvinÃæ mukhÃni / nÃsau tapasvÅ jÃnÃtyevaæ yathÃbhicÃrà iva viprak­tÃ÷ sadya÷ sakalakulapralayamupÃharanti manasvina iti / jale 'pi jvalanti tìitÃstejasvina÷ / sakalavÅrago«ÂhÅbÃhyasya tasyaivedamucitamanuttÃranirayanipÃtanipuïaæ karma / manasvinÃæ hi pradhanapradhÃnadhane dhanu«i dhriyamÃïe sati ca kamalÃkalahaæsÅkelikuvalayakÃnane k­pÃïe k­païopÃyÃ÷ payodhimathanaprabh­tayo 'pi ÓrÅmamatthÃnasya kiæ punarÅd­ÓÃ÷ / ye«Ãæ ca dhÃtrà dharitrÅæ trÃtuæ niyuktÃ÷ svayamasamarthà iva kulaÓakarkaÓabhujaparighapraharaïahetorudgiranti girayo 'pi lohÃni te kathamiva bÃhuÓÃlino manasÃpi vimalayaÓobhÃndhavà dhyÃyeyurakÃryam / sarvagrahÃbhibhavabhÃsvarÃïÃæ hi subhaÂakarÃïÃmagrato diggrahaïe paÇgava÷ pataÇgakarÃ÷ / mahÃmahi«aÓ­ÇgataraÇgabhaÇgabhahgurabhÅ«aïÃntarÃlà lokapravÃdamÃtreïa ca dak«iïÃÓà paramÃrthato bhaÂamrukuÂiradhivÃso yamasya / citraæ ca yadunmuktasiæhanÃdÃnÃæ sahasà sÃhasarabhasarasaromäcakaïÂakanikareïa saha na niryÃnti saÂÃ÷ ÓÆrÃïÃæ raïe«u / dvayameva ca catu÷sÃgarasaæbh­tasya bhÆtisaæbhÃrasya bÃjanaæ pratipak«adÃhi dÃruïaæ va¬avÃmukhaæ và mahÃpuru«ah­dayaæ và / tejasvina÷ sakalÃnanavÃpya payorÃÓisahajasya kuto niv­ttirÆ«maïa÷ / v­thÃvitatavipulaphaïÃbhÃro bhujahgÃnÃæ bhartà bibharti yo bhogena m­tpiï¬ameva kevalam / apratihataÓÃsanÃkrÃntyupabhogasukharasaæ tu rasÃyÃæ dikku¤jarabhÃrabhÃsvaraprako«Âhà vÅrabÃhava eva jÃnanti / ravirivonmukhapajhÃkarag­hÅtapÃdapallava÷ sukhenÃkhaï¬itatejà divasÃnnayati ÓÆra÷ / kÃtarasya tu ÓaÓina iva hariïah­dayasya pÃï¬urap­«Âhasya suto dvirÃtramapi niÓcalà lak«mÅ÷ / aparimitayaÓa÷prakaravar«Å vikÃsÅ vorarasa÷ / pura÷prav­ttapratÃpaprahatÃ÷ panthÃna÷ pauru«asya / Óabdavidrutavidvi«anti bhavanti dvÃrÃïi darpasya / ÓastrÃlokaprakÃÓitÃ÷ ÓÆnyà diÓa÷ Óauryasya / ripurudhiraÓÅkarÃsÃreïa bhÆriva ÓrÅrapyanurajyate / bahunarapatimukuÂamaïiÓilÃÓÃïakoïaka«aïena caraïanakharÃjiriva rÃjatÃpyujjvalÅbhavati / anavarataÓastrÃbhyÃsena karatalÃnÅva ripumukhÃnyapi ÓyÃmÅbhavanti / vividhavraïabaddhapaÂÂakaÓatai÷ ÓarÅramiva yaÓo 'pi dhavalÅbhavati / kavaci«u ripÆra÷kavÃÂe«u pÃtyamÃnÃ÷, pÃvakaÓikhÃmiva Óriyamapi vamanti ni«Âhurà nistriæÓaprahÃrÃ÷ / yaschÃhitahatasvajano manasvijano dvi«adyo«idurastìanena kathayati h­dayadu÷kham paru«ÃsilatÃnipÃtapavanenocchvasiti nirucchvasitaÓatrudhÃrÃpÃtena roditi vipak«avanitÃcak«u«Ã dadÃti jalaæ sa ÓreyÃnnetara÷ / na ca svapnad­«Âana«Âe«viva k«aïike«u ÓarÅre«u nibadhnanti bandhubuddhiæ prabuddhÃ÷ / sthÃyini yaÓasÅva ÓarÅradhÅrvÅrÃïÃm / anavarataprajvalitateja÷prasarabhÃsvarasvabhÃvaæ ca maïipradopamiva kalu«a÷ kajjalamalo na sp­ÓatyevÃtitejasvinaæ Óoka÷ / satvaæ sattvavatÃmagraïÅ÷ prÃgrahara÷ prÃj¤ÃnÃæ prathama÷ samarthÃnÃæ pra«Âho 'bhijÃtÃnÃmagresarastejasvinÃmÃdirasahi«ïÆnÃm / etÃÓca satatasaænihitadhÆmÃyamÃnakopÃgnaya÷ sulabhÃsidhÃrÃtoyat­ptayo vikaÂabÃhuvanacchÃyopagƬhà dhÅratÃyà nivÃsaÓiÓirabhÆmaya÷ svÃyattÃ÷ subhaÂÃnÃmura÷kavÃÂabhittaya÷ / yata÷ kiæ gau¬ÃdhipÃdhamaikena / tathà kuru yathà nÃnyo 'pi kaÓcidÃcaratyevaæ bhÆya÷ / sarvorvÅÓraddhÃkÃmukÃnÃmalÅkavijigÅ«ÆïÃæ saæcÃraya cÃmarÃïyanta÷purapurandhrini÷Óvasitai÷ / ucchindhi rudhiragandhÃndhag­dhramaï¬alacchÃdanaiÓcattracchÃyÃvyasanÃni / apÃkuru kadu«ïaÓoïitodakasvaidai÷ kulak«mÅkulaÂÃkaÂÃk«acak«ÆrÃgarogÃn / upaÓamaya niÓitaÓaraÓirÃvedhairakÃryaÓauryaÓvayathÆn / unmÆlaya lohaniga¬ÃpŬamÃlÃmalamahau«adhai÷ pÃdapÅÂhadohadadurlalitapÃdapaÂumÃndyÃni / k«apaya tÅk«ïÃj¤Ãk«arak«ÃrapÃtairjayaÓabdaÓravaïakarïakaï¬Æ÷ / apanaya caraïanakhamarÅcicandanacarcÃlalÃÂalepairanamitastimitamastakastambhavikÃrÃn / uddhara karadÃnasaædeÓasaædaæÓairdraviïadarpo«mÃyamÃïadu÷ÓÅlalÅlÃÓalyÃni / bhindhi maïipÃdapÅÂhadÅdhitidÅprapradÅpikÃbhi÷ Óu«kasubhaÂÃÂopabhrukuÂibandhÃndhakÃrÃn / jaya caraïalaÇghanalÃghavagalitaÓirogauravÃraugyairmithyÃbhimÃnamahÃsaævipÃtÃn / mradaya satataseväjalimukulitakarasaæpuÂo«mabiri«vasanaguïakiïakÃrkaÓyÃni / yenaiva ca te gata÷ pità pitÃmaha÷ prapitÃmaho và tameva mà hÃsÅstribhuvanasp­haïÅyaæ panthÃnam / avahÃya kupuru«ocitÃæ Óucaæ pratipadyasva kulakramÃgatÃæ kesarÅva kuraÇgÅæ rÃjalak«mÅm / deva! devabhÆyaæ gate narendre du«Âagau¬abhujaÇgajagdhajÅvite ca rÃjyavardhane v­tte 'sminmahÃpralaye dharaïÅdhÃraïÃyÃdhunà tvaæ Óe«a÷ / samÃÓvÃsaya aÓaraïÃ÷ prajÃ÷ / k«mÃpatÅnÃæ Óira÷su Óaratsaviteva lalÃÂantapÃn prayaccha pÃdanyÃsÃn / ahitÃnÃmabhinavasevÃdÅk«Ãdu÷khasaætaptaÓvÃsadhÆmamaï¬alairnakhaæpacai÷ pracalitacƬÃmaïicakravÃlabÃlÃtapaiÓcÃyÃhi kalmëapÃdatÃm / api ca hate pitaryekÃkÅ tapasvÅ m­gai÷ saha saævardhita÷ sahajabrÃhnaïyamÃrdavasukumÃramanÃ÷ k­taniÓcayacaï¬acÃpavanÃÂaniÂÃÇkÃranÃdanirmadÅk­tadiggajaæ gu¤jajjyÃjÃlajanitajagajjvaraæ samagramudyatamekaviæÓatik­tva÷ k­tavaæÓamutkhÃtavÃn rÃjanyakaæ paraÓurÃma÷, kiæ punarnaisargikakÃyakÃrkaÓyakuliÓÃyamÃnamÃnaso mÃninÃæ mÆrdhanyo deva÷ / tadadyaiva k­tapratij¤o g­hÃïa gau¬ÃdhipÃdhamajÅvitadhvastaye jÅvitasaækalanÃkulakÃlÃkÃï¬adayÃtrÃcihnadhvajaæ dhanu÷ / na hyayamarÃtiraktacandanacarcÃÓiÓiropacÃramantareïa sÃmyati paribhavÃnalapacyamÃnadehasya devasya du÷khadÃhajvara sudÃruïa÷ / nikÃrasaætÃpaÓÃntayupÃyaparik«aye hi hi¬imbÃcumbanÃsvÃditamiva ripurudhirÃm­tamamandaropÃyamapÃyi pavanÃtmajena / jÃmadagnyena ca ÓÃmyanmanyuÓikhiÓikhÃsaæjvarasukhÃyamÃnasparÓaÓÅtale«u k«atriyak«atajahrade«vasnÃyi' / ityuktvà vyaraæsÅt / devastu har«astaæ pratyavÃdÅt-- "karaïÅyamevedamabhihitaæ mÃnyena / itarathà hi me g­hÅtabhuvi bhoginÃthe 'pi dÃyÃdad­«ÂirÅr«yÃlorbhujasya / upari gacchatÅcchati nigrahÃya grahagaïe 'pi dÃyÃdad­«ÂirÅr«yÃlorbhujasya / upari gacchatÅcchati nigrahÃya grahagaïe 'pi bhrÆlatà calitum / anamatsu Óaile«vapi kacagrahamabhila«ati dÃtuæ kara÷ / tejodurvidagdhÃnarkakarÃnapi cÃmarÃïi grÃhayitumÅhate h­dayam / rÃjaÓabdarÆpà m­garÃjÃnÃmapi ÓirÃæÓivächati pÃda÷ pÃdapÅÂhÅkartum / svacchandalokapÃlasvecchÃg­hÅtÃnÃmÃk«epÃdeÓÃya diÓÃmapi sphuratyadhara÷ / kiæ punarÅd­Óe durjÃte jÃte jÃtÃmar«anirbhare ca manasi nÃstyevÃvakÃÓa÷ sokakriyÃkaraïasya? api ca h­dayavi«amaÓalye musalye jÅvati jÃlme jagadvigahite gau¬ÃdhipÃdhamacaï¬Ãle jihremi Óu«kÃdharapuÂa÷ pÅjeva pratikÃraÓÆnyaæ Óucà ÓÆtkartum / ak­taripubalÃbalÃvilolalocanodakadurdinasya me kuta÷ karayugalasya jaläjalidÃnam, ad­«Âagau¬ÃdhamacitÃdhÆmamaï¬alasya và cak«u«a÷ svalpamapyaÓrusalilam / ÓrÆyatÃæ me pratij¤Ã-- "ÓapÃmyÃryasyaiva pÃdapÃæsusparÓena, yadi parigaïitaireva vÃsare÷ sakalacÃpacÃpaladurlalitanarapaticaraïaraïaraïÃyamÃnaniga¬Ãæ nirgau¬aæ gÃæ na karomi tatastanÆnapÃti pÅtasarpi«i pataÇga iva pÃtakÅ pÃtayÃmyÃtmÃnam' ityuktvà ca mahÃsandhivigrahÃdhik­tamavantikamantikasthamÃdideÓa-- "likhyatÃm / à ravirathacakracÅtkÃrajakitacÃraïamithunamuktasÃno rudayÃcalÃt, à trikÆÂakaÂakakuÂÂÃkaÂaÇkalikhitakÃkutsthalaÇkÃluïÂhanavyatikarÃtsuvelÃt, à vÃruïÅmadaskhalitavaruïavaranÃrÅnÆpuraravamukharakuharakuk«erastag ire÷, à guhyakagehinÅparimalasugandhigandhapëÃïavÃsitaguhÃg­hÃcca gandhamÃdanÃt sarve«Ãæ rÃj¤Ãæ sajjÅkriyantÃæ karÃ÷ karadÃnÃya ÓastragrahaïÃya vÃ, g­hyantÃæ diÓaÓcÃmarÃïi vÃ, namantu ÓirÃæsi dhanÆæ«i vÃ, karïapÆrÅkriyantÃmÃj¤Ã maurvyo vÃ, ÓekharÅbhavantu pÃdarajÃæsi ÓirastrÃïi vÃ, ghaÂantÃma¤jalaya÷ karighaÂÃbandhà vÃ, mucyantÃæ bhÆmaya i«avo vÃ, samÃlambyantÃæ vetraya«Âaya÷ kuntaya«Âayo vÃ, sud­«Âa÷ kriyatÃmÃtmà maccaraïanakhe«u k­pÃïadarpaæïe«u và / parÃgato 'ham / paÇgoriva mekuto niv­ttistÃvadyÃvanna k­ta÷ sarvadvÅpÃntarasaæcÃrÅ sakalanarapatimukuÂamaïiÓilÃlokamaya÷ pÃdalepa÷' / iti k­taniÓcayaÓca muktÃsthÃno visarjitarÃjaloka÷ snÃnÃrambhÃkÃÇk«Å sabhÃmatyÃk«Åt / utthÃya ca svasthavanni÷Óe«amÃhnikamakÃr«Åt / agalacca darpaprasara iva Órutapratij¤asya ÓÃmyadÆ«mà divasastribhuvanasya / tataÓca nijÃdhikÃrÃpahÃrabhÅta iva bhagavatyapi vkÃpi gate gatatejasyahimabhÃsi, tÃmarasavane«vapi nigƬhaÓilÅmukhÃlÃpe«u trÃsÃdiva saækucatsu, vihagagaïe«vapi samupasaæh­tanijapak«avik«epaniÓcale«u bhiyevÃprakaÂÅbhavatsu, bhuvanavyÃpinÅæ sandhyÃæ pratij¤Ãmiva mÃnayati nataÓirasi ghaÂitäjalivane jane sakale, svapadacyuticakitadikpÃladÅyamÃnÃbhralihalohaprÃkÃravalayakalitÃsvi va bahalatimiramÃlÃtiraudhÅyamÃnÃsu dik«u prado«ÃsthÃne nÃticiraæ tasthau / namann­palokalolÃæÓukapavanakampitaÓikhairdÅpikÃcakravÃlairapi praïamyamÃna iva prÃhiïollokaæ prati«iddhaparijanapraveÓaÓca Óayanag­haæ prÃviÓat / uttÃnaÓca mumocÃÇgÃni Óayanatale / dÅpadvitÅyaæ ca tamabhisara iva labdhÃvasarastarasà bhrÃt­Óoko jagrÃha / jÅvantamiva h­daye nimÅlitalocanÅ dadarÓÃgrajam / uparyupari bhrÃt­jÅvitÃnve«iïa iva prasasru÷ ÓvÃsÃ÷ / dhavalÃæÓukapaÂÃnteneva cÃÓrujalaplavena mukhamÃcchÃdya ni÷Óabdamaticiraæ ruroda / cakÃra cetasi-- "kathaæ nÃmÃk­testÃd­syà yukta÷ pariïÃmo 'yamÅd­Óa÷ / p­thuÓilÃsaæghÃtakarkaÓakÃyabandhÃttÃtÃdacalÃdiva lohadhÃtu÷ kaÂhinatara ÃsÅdÃrya÷ / kathaæ cÃsya me hatah­dayasyÃryavirahe sak­dapi yuktaæ samacchvasitum / iyaæ sà prÅtirbhaktiranuv­ttirvà / bÃliÓo 'pi ka÷ saæbhÃvayedÃryamaraïe majjÅvitam / tattÃd­Óamaikyamekapada eva vkÃpi gatam / ayatnenaiva hatavidhinà p­thakk­to 'smi / dagdharo«ÃntaritaÓucà suciraæ ruditamapi na muktakaïÂhaæ gatagh­ïena mayà / sarvathà lÆtÃtantucchaÂÃcchidurÃstucchÃ÷ prÅtaya÷ prÃïinÃm / lokayÃtrÃmÃtranibandhanà bÃndhavatà yatrÃhamapi nÃma para ivÃrye svargasthe svastha ivÃse / daivahatakena phalamÃsÃditamÅd­Ói parasparaprÅtibandhanirv­tah­daye sukhabhÃji bhrÃt­mithune vighaÂite / tathà ca candramayà iva jagadÃhlÃdino lokÃntarÅbhÆtasya lagnacitÃgnaya ivÃryasya ta eva dahanti guïÃ÷ ityetÃni cÃnyÃni ca h­dayena paryadevata / prabhÃtÃyÃæ ca ÓarvaryÃæ pratÅhÃramÃdideÓÃÓe«agajasÃdhanÃdhik­taæ skandaguptaæ dra«ÂumicchÃmÅti / atha yugapatpradhÃvitabahupuru«aparamparÃhÆyamÃna÷, svamandirÃdapratipÃlitakareïuÓcaraïÃbhyÃmeva saæbhrÃnta÷, sasaæbhramairdaï¬ibhirutsÃryamÃïajanapada÷, pade pade praïamata÷ pratidiÓamibhabhi«agvarÃnvaravÃraïÃnÃæ vibhÃvarÅvÃrtÃ÷ p­cchannucchritaÓikhipicchalächitavaæÓalatÃvanagahanag­hÅtadigÃyÃmairvindhyavanairiva vÃraïabandhavimardedyogÃgatai÷, pura÷pradhÃvadbhiranÃyattamaï¬alairÃdhoraïagaïaiÓca marakataharitaghÃsamu«ÂÅÓca darÓayadbhirnavagrahagajapatÅæÓca prÃrthayamÃnaiÓca labdhÃbhimatamattamÃtaÇgamuditamÃnasaiÓca sudÆramupas­tya namasyadbhirÃtmÅyamÃtaÇgamadÃgamÃæÓca nivedayadbhi÷, ¬iï¬imÃdhirohaïÃya ca vij¤Ãpayadbhi÷, pramÃdapatitÃparÃdhÃpah­tadviradadu÷khadh­tadÅrÓaÓmaÓrubiragrato gacchadbhi÷, abhinavopas­taiÓca karpaÂibhirvÃraïÃptisukhapratyÃÓayà dhÃvamÃnai÷, gaïikÃdhikÃrigaïaiÓciralabdhÃntarairucchritakarai÷, karmaïyakareïukÃsaækathanÃkulairullÃsitapallavacihnÃbhiraraïyapÃlapaÇktibhiÓca, ni«pÃditanavagrahanÃganivahanivedanodyatÃbhiruttambhitatuhgatotravanÃbhirmahÃmÃtrapeÂakaiÓca prakaÂitakarikarmacarmapuÂai÷, abhinavagajasÃdhanasaæcaraïavÃrtÃnivedanavisarjitaiÓca nÃgavanavÅthÅpÃladÆtav­ndai÷, pratik«aïapratyavek«itakarikavalakÆÂaiÓca, kaÂabhaÇgasaægraæha grÃmanagaranigame«u nivedayamÃnai÷, kaÂakakadambakai÷ kriyamÃïakolÃhala÷, svÃmiprasÃdasaæbh­tena mahÃdhikÃrÃvi«kÃreïa svÃbhÃvikena cÃva«ÂambÃbhogenodÃsÅno 'pyÃdiÓanniva, asaækhyakarikarïaÓaÇkhasampatsampÃdanÃya samudrÃnÃj¤Ãpayanniva, Ó­ÇgÃragairikapahkÃÇgarÃgarsagrahÃya girÅn mu«ïanniva, diggajÃdhikÃraæ kakubhÃmairÃvatamivÃpaharan harerharapadabharanamitakailÃsagirigurubi÷ pÃdanyÃsairgurubhÃragrahaïagarvamurvyÃ÷ saæharanniva, gativaÓavilolasya cÃjÃnulambasya bÃhudaï¬advayasya vik«epairÃlÃnaÓilÃstambhamÃlÃmivobhayato nikhanannÅ«aduttaÇgalambenÃdharabimbenÃm­tarasasvÃdunà navapallavakomalena kavaleneva ÓrÅkareïukÃæ vilobhayannijan­pavaæÓadÅrghaæ nÃsÃvaæÓaæ dadhÃna÷, atisnigdhamadhuradhavalaviÓÃlatayà pÅtak«Årodeneva pibannÅk«aïayugmÃyÃmena diÓÃmÃyÃmaæ merutaÂÃdapi vikaÂavipulÃlika÷, satatavicchinnacchatracchÃyÃprarƬhivaÓÃdiva nitÃntÃyatanÅlakomalacchavisubhagena svabhÃvabhaÇgureïa kuntalabÃlavallarÅvellitavilÃsinà lunanniva luptÃlokÃnarkakarÃn barbarakeïÃripak«ayaparityaktakÃrmukakarmÃpi sakaladigantaÓrÆyamÃïaguruguïadhvani÷, ÃtmasthasamastamattamÃtaÇgasÃdhano 'pyasp­«Âo madena bhÆtimÃnapi snehamaya÷ pÃrthivo 'pi guïamaya÷ kariïÃmiva dÃnavatÃmupari sthita÷, svÃmitÃmiva sp­haïÅyÃæ bh­tyatÃmapyaparibhÆtÃmudvahannekabhart­bhaktiniÓcalÃæ kulÃÇganÃmivÃnanyagamyÃæ prabuprasÃdabhÆmimÃrƬha÷, ni«kÃraïabÃndavo vidagdhÃnÃm, abh­tabh­tyo bhajatÃm, akrÅtadÃso vidu«Ãm, skandagupto viveÓa rÃjakulam / dÆrÃdeva cobhayakarakamalÃvalambitaæ sp­Óanmaulinà mahÅtalaæ namaskÃramakarot / upavi«Âaæ ca nÃtinikaÂe taæ tadà jagÃda devo har«a÷-- "Óruto vistara evÃsyÃryavyatikarasyÃsmaccikÅr«itasya ca / ata÷ ÓÅghraæ praveÓyantÃæ pracÃranirgatÃni gajasÃdhanÃni / na k«ÃmyatyatisvalpamapyÃryaparibhavapŬÃpÃvaka÷ prayÃïavilambam' / ityevamabhihitaÓca pramamya vyaj¤Ãpayat--"k­tamavadhÃrayatu svÃmÅ samÃdi«Âaæ kitu svalpaæ vij¤apyamasti bhart­bhakte÷ / tadÃkarïayatu deva÷ / devena hi pu«yabhÆtivaæÓasaæbhÆtasyÃbhijanasyÃbijÃtyasya sahajasya tejasodikkarikarapralambasya bÃhuyugalasyÃsÃdhÃraïasya ca sodarasnehasya sarvaæ sad­ÓamupakrÃntam / kÃkodarÃbidhÃnÃ÷ k­païÃ÷ k­mayo 'pi na m­«yanti nikÃraæ kimuta bhavÃd­ÓÃstejasÃæ rÃÓaya÷ / kevalaæ devarÃjyavardhanodantena kiyadapi d­«Âameva devena durjanadaurÃtmyam / rid­ÓÃ÷ khalu lokasvabhÃvÃ÷ pratigrÃmaæ pratinagaraæ pratideÓaæ pratidvÅpaæ pratidiÓaæ ca bhinnà veÓÃÓcÃkÃrÃÓcÃhÃrÃÓca vyÃhÃrÃÓca vyavahÃrÃÓca janapadÃnÃm / tadiyamÃtmadeÓÃcÃrocità svabhÃvasaralah­dayajà tyajyatÃæ sarvaviÓvÃsità / pramÃdado«Ãbi«aÇge«u ÓrutabahuvÃrta eva pratidinaæ deva÷ / yathà nÃgakulajanmana÷ sÃrikÃÓrÃvitamantrasyÃsÅnnÃÓo nÃgasenasya pajhÃvatyÃm / ÓukaÓrutarahasyasya ca ÓrÅraÓÅryata Órutatavarmaïa÷ ÓrÃvastyÃm / svapnÃyamÃnasya ca mantrabhedo 'bhÆnm­tyave m­ttikÃvatyÃæ suvarïacƬasya / cƬÃmaïilagnalekhapratibimbavÃcitÃk«arà ca cÃrucÃmokaracÃmaragrÃhiïÅ yamatÃæ yayau yavaneÓvarasya / lobhabahulaæ ca bahulaniÓi nidhÃnamutkhanantamutkhÃtakha¬gapramÃthinÅ mamantha mÃthuraæ b­hadrathaæ vidÆrathavarÆthinÅ / nÃgavanavihÃraÓÅlaæ ca mÃyÃmÃtaÇgÃÇgÃnnirgatà mahÃsenasainikà vatsapatiæ nyayaæsi«u÷ / atidayitalÃsyasya ca ÓailÆ«amadyamadhyÃsya mÆrdhÃnamasilatayà m­ïÃlamivÃlunÃdagnimitrÃtmajasya sumitrasya mitradeva÷ / priyatantrÅvÃdyasyÃlÃbuvÅïÃbhyantaraÓu«iranihitaniÓitataravÃrayo gÃndharvacchÃtracchajhÃna÷ cicchiduraÓmakesvarasya Óarabhasya Óiro ripupuru«Ã÷ / praj¤Ãdurbalaæ ca baladarÓanavyapadeÓadarÓitÃÓe«asainya÷, senÃnÅranÃryo mauryaæ b­hadrathaæ pipe«a pu«yamitra÷ svÃminam / ÃÓcaryakutÆhalÅ ca daï¬opanatayavananirmitena nabhastalayÃyinà yantrayÃnenÃnÅyata vkÃpi kÃkavarïa÷ ÓaiÓunÃgiÓca nagaropakaïÂhe kaïÂhe nicak­te nistriæÓena / atistrÅsaÇgaratamanaÇgaparavasaæ ÓuÇgamamÃtyo vasudevo devabhÆtidÃsÅduhitrà devÅvya¤janayà vÅtajÅvitamakÃrayat / asuravivaravyasaninaæ, cÃpajahraraparimitaramaïÅmaïinÆpurajhaïajhaïÃhlÃdaramyayà mÃgadha govardhanagirisuruÇgayà svavi«ayaæ mekalÃdhipamantriïa / mahÃkÃlamahe ca manÃmÃæsavikrayavÃdavÃtÆlaæ vetÃlastÃlajaÇgho jaghÃna jaghanyajaæ pradyotasya pauïakiæ kumÃraæ kumÃrasenam / rasÃyanarasÃbiniveÓinaÓca vaidyavya¤janÃ÷ subahupuru«ÃnataraprakÃÓitau«adhiguïà gaïapatervideharÃjasutasya rÃjayak«mÃïamajanayan / strÅviÓvÃsinasca mahÃdevÅg­hagƬhabhittibhÃgbhÆtvà bhrÃtà bhadrasenasyÃbhavanm­tyave kÃliÇgasya vÅrasena÷ / mÃt­ÓayanÅyatÆlikÃtalani«aïïaÓca tanayo 'nyaæ tanayamabhi«ektukÃmasya dadhrasya karÆ«Ãdhipaterabhavanm­tyave / utsÃrakaruciæ carahasi sasacivameva dÆrÅcakÃra cakoranÃthaæ ÓÆdrakadÆtaÓcandraketuæ jÅvitÃt / m­gayÃsaktasya ca mathnato gaï¬akÃnuddaï¬ana¬valanalavananilÅnÃsca campÃdhipacamÆcarabhaÂÃscÃmuï¬ÅpaterÃcemu÷ prÃïÃn pu«karasya / bandirÃgaparaæ ca paraprayuktà jayaÓabdamukharamukhà maÇkhà maukhariæ mÆrkhaæ k«atravarmÃïamudakhanan / aripure ca parakalatrakÃmukaæ kÃminÅveÓaguptaÓca candragupta÷ ÓakapatimaÓÃtayaditi / pramattÃnÃæ ca pramadÃk­tà api pramÃdÃ÷ Órutivi«ayamÃgatà eva devasya / yathà madhumoditaæ madhurakasaæliptairlÃjai÷ suprabhà putrarÃjyÃrthaæ mahÃsena kÃÓirÃjaæ jaghÃna / vyÃjajanitakandarpadarpà ca darpaïena k«uradhÃrÃparyantenÃyodhyÃdhipatiæ parantapaæ ratnavatÅ jÃrÆthyam, vi«acÆrïacumbitamakarandena ca karïendÅvareïa devakÅ devarÃnuruktà devasenaæ sauhnyam, yogaparÃgavirasavar«iïà ca maïinÆpureïa vallabhà sapatnÅru«Ã vairantyaæ rantidevam, veïÅvinigƬhena ca Óastreïa bindumatÅæ v­«ïiæ vindÆratham, rasadigdhamadyena ca mekhalÃmaïinà hasavatÅ sauvÅraæ vorasenam, ad­ÓyÃgadaviliptavadanà ca vi«avÃruïÅgaï¬Æ«apÃyanena pauravÅ pauraveÓvaraæ somakam' / ityuktvà virarÃma svÃmyÃdeÓasaæpÃdanÃya ca nirjagÃma / devo 'pi ha«a÷ sakalarÃjyasthitÅÓcakÃra / tataÓca tathà k­tapratij¤e prayÃïaæ vijayÃya diÓÃæ samÃdiÓati deve har«e gatÃyu«Ãæ pratisÃmantÃnÃmudavasite«u bahurÆpÃïyupaliÇgÃni vitenire / tathà hyaviprak­«ÂÃ÷ kÃladÆtad­«Âaya ivetastataÓcaÂulÃ÷ k­«ïaÓÃraÓreïaya÷ / pracalitalak«mÅnÆpurapraïÃdapratimà madhusaraghÃsaæghÃtajhaÇkÃrà jahrÃdire / ciraæ viv­tavik­tavadanaviva ravini÷s­tavahnivisarà vÃsare 'pi virasaæ viresuÓciramaÓivÃrthamaÓivÃ÷ ÓivÃ÷ / ÓavapiÓitaprarƬhaprasarà iva kapipotakapolakapilapak«ataya÷ kÃnanakapotÃ÷ petu÷ / ÃmantrayamÃïà iva dadhurakÃlakusumÃni samamupavanatarava÷ / taralakaratalaprahÃraprahatapayodharà rurudu÷ prasabhaæ sabhÃÓÃlabha¤jikÃ÷ / dad­ÓurÃsannakacagrahabhayodbhrÃntottamÃÇgamivÃtmÃnaæ kabandhamÃdarÓodare«u yodhÃ÷ / cƬÃmaïi«u cakraÓahkhakamalalak«mÃïa÷ prÃdurabhavanpÃdanyÃsà rÃjamahi«ÅïÃm / ceÂÅcÃmarÃïyakasmÃdadhÃvanta pÃïipallavÃt / praïayakalahe 'pi dattap­«ÂhÃÓciramabhavanbhaÂÃ÷ parÃÇmukhà mÃninÅnÃm / karikapole«u vyaghaÂanta madhulihÃæ madhumadirÃpÃnago«Âhya÷ / samÃghrÃtayamamahi«agandhà iva tÃmyanta÷ stambakarimapi harayo haritaæ navayavasaæ na ceru÷ / calavalayÃvalÅvÃcÃlabÃlikÃtÃlikÃtodyalÃlità api na n­turmandà mandiramayÆrÃ÷ / niÓi niÓi rajanikarahariïanihitanayana ivonmukhastÃramupatoraïamakÃraïamakÃïÅtkauleyakagaïa÷ / gaïayantÅvagatÃyu«astarjanataralayà tarjanyà divasamÃÂa vÃÂake«u koÂavÅ / kuÂÂime«u kuÂilahariïakhuraveïÅtaraÇgiïyaÓca Óa«parÃjayo 'jÃyanta / janitaveïÅbandhÃni nira¤janarocanÃrocÅæ«i ca«akamadhuni mukhakalapratibimbÃnyad­Óyanta bhaÂÅnÃm / samÃsannÃtmÃpahÃracakità iva cakampire bhÆmaya÷ / vadhyÃlaÇkÃraraktacandanarasacchaÂà ivÃlak«yanta ÓÆrÃïÃæ patitÃ÷ ÓarÅre«u vikasitabandhÆkakusumaÓoïitaÓoci«a÷ Óoïitav­«Âaya÷ / paryagnÅkurvÃïà iva vinaÓvarÅæ ÓriyamaviralasphuratsphuliÇgÃhgÃrodgÃradagdhatÃrÃgaïà gaïaÓa÷ patanta÷ prajvalanto na vyaraæsi«urulkÃdaï¬Ã÷ / prathamameva pratihÃrÅvÃpaharantÅ pratibhavanaæ cÃmarÃtapatravyajanÃni paru«Ã babhrÃma vÃtyeti / iti ÓrÅbÃïamaÂÂak­tau har«acarite rÃjapratij¤Ãvarïanaæ nÃma «a«Âha ucchvÃsa÷/