Bana: Harsacarita, Ucchvasa V


Based on Parab: The Harṣacharita of Bāṇabhaṭṭa. 7. ed.
Bombay : Nirnaya-Sagar Press 1946


Input by Jens Thomas, Willem Bollée
[GRETIL-Version: 2017-10-05]


PLAIN TEXT VERSION
In order to facilitate word search, all brackets and all special characters
have been removed or reduced to conform to GRETIL's character list below.






THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









Bāṇa: Harṣacarita, Ucchvāsa V


     niyatir vidhāya puṃsāṃ prathamaṃ sukham upari dāruṇaṃ duḥkham /
     kṛtvā lokaṃ taralā taḍid iva vajraṃ nipātayati // BaHcar_5.1 //

     pātayati mahāpuruṣān samam eva bahūn anādareṇaiva /
     parivartamāna ekaḥ kālaḥ śailān ivānantaḥ // BaHcar_5.2 //

atha kadācid rājā rājyavardhanaṃ kavacaharam āhūya hūṇān hantuṃ hariṇān iva harir hariṇeśakiśoram aparimitabalānuyātaṃ ciraṃtanair amātyair anuraktaiś ca mahāsāmantaiḥ kṛtvā sābhisaram uttarāpathaṃ prāhiṇot.

prayāntaṃ ca taṃ devo harṣaḥ katicit prayāṇakāni turaṅgamair anuvavrāja.
praviṣṭe ca kailāsaprabhābhāsinīṃ kakubhaṃ bhrātari vartamāno nave vayasi vikramarasānurodhini kesariśarabhaśārdūlavarāhabahuleṣu tuṣāraśailopakaṇṭheṣūtkaṇṭhamānavanadevatākaṭākṣāṃśuśāritaśarīrakāntiḥ krīḍan mṛgayāṃ mṛgalocanaḥ katipayāny ahāni bahir eva vyalambata.
cakāra cākarṇāntākṛṣṭakārmukanirgatabhāsurabhallavarṣī svalpīyobhir eva divasair niḥśvāpadāny araṇyāni.

ekadā tu vāsateyyās turīye yāme pratyuṣasyeva svapne caṭulajvālāpuñjapiñjarīkṛtasakalakukubhā durnivāreṇa davahutabhujā dahyamānaṃ kesariṇam adrākṣīt.
tasminn eva ca dāvadahane samutsṛjya śāvakān utplutya cātmānaṃ pātayantīṃ siṃhīm apaśyat.
āsīc cāsya cetasi loke hi lohebhyaḥ kaṭhinatarāḥ khalu snehamayā bandhanapāśā yad ākṛṣṭās tiryañco 'py evam ācāranti iti.
prabuddhasya cāsya muhurmuhur dakṣiṇetaram akṣi paspande.
gātreṣu cākasmād eva vepathur vipaprathe.
nirnimittam evāntarbandhanasthānāc cacāleva hṛdayam.
akāraṇād eva cājāyata garīyasī duḥkhāsikā.
kim idam iti ca samutpannavividhavikalpavimathitamatir apagatadhṛtiś cintāvanamitavadanaḥ stimitatārakeṇa cakṣuṣā samudbhidyamānasthalakamalinīvanām iva cakāra cakorekṣaṇaḥ kṣanaṃ kṣoṇīm.
ahni ca tasmiñ śūnyenaiva ca cetasā cikrīḍa mṛgayām.
ārohati ca haritahaye madhyam ahno bhavanam āgatyobhayato mandamandaṃ saṃvāhyamānatanutālavṛntaḥ kṣititalavitatām atiśiśiramalayajarasalavalulitavapuṣam indudhavalopadhānadhāriṇīṃ vetrapaṭṭikām adhiśayānaḥ sāśaṅka eva tasthau.

atha dūrād eva lekhagarbhayā nīlīrāgamecakarucā cīracīrikayā racitamuṇḍamālakaṃ śramātapābhyām āropyamāṇakāyakālimānam antargatena śokaśikhināṅgāratām iva nīyamānam atitvarāgamanadrutatarapadoddhūyamānadhūlirājivyājena rājavārtāśravaṇakutūhalinyā medinyevānugamyamānam abhimukhapavanapreṅkhatpravitatottarīyapaṭaprāntavījyamānobhayapārśvam atitvarayā kṛtapakṣam ivāśu parāpatantaṃ preryamāṇam iva pṛṣṭhataḥ svāmyādeśenākṛṣyamāṇam iva purastād āyataiḥ śramaśvāsamokṣaiḥ svidyallalāṭataṭaghaṭamānapratibimbakena kāryakautukād apahriyamāṇalekham iva bhāsvatā saṃbhramabhraṣṭair ivendriyaiḥ śūnyīkṛtaśarīraṃ lekhārpitaprayojanagauravād iva same 'pi vartmani śūnyahṛdayatayā skhalantaṃ kālameghaśakalam iva patiṣyato durvārtāvajrasya dhūmapallavam iva jvaliṣyataḥ śokajvalanasya bījam iva phaliṣyato duṣkṛtaśāler animittabhūtadīrghādhvagaṃ kuraṅgakanāmānam āyantam adrākṣīt.

dṛṣṭvā ca pūrvanimittaparamparāvirbhāvitabhītir abhidyata hṛdayena.
kuraṅgakas tu kṛtapraṇāmaḥ samupasṛtya prathamam ānanalagnaṃ viṣādam upaninye paścāl lekham.
taṃ ca devo harṣaḥ svayam evādāyāvācayat.
lekhārthenaiva ca samaṃ gṛhītvā hṛdayena saṃtāpam avagraharūpo 'bhyadhāt.
kuraṅgaka kiṃ māndyaṃ tātasya iti.
sa cakṣuṣā bāṣpajalabindubhir mukhena ca khañjākṣaraiḥ kṣaradbhir yugapad ācacakṣe deva dāhajvaro mahān iti.
tac cākarṇya sahasā sahasradhevāsya hṛdayaṃ paphāla.
kṛtācamanaś ca janayitur āyuṣkāmo 'parimitamaṇikanakarajatajātam ātmaparibarham aśeṣaṃ brāhmaṇasād akarot.
abhukta evoccacāla.
dāpaya vājinaḥ paryāṇam iti ca puraḥsthitaṃ śiraḥkṛpāṇaṃ bibhrāṇaṃ babhāṇa yuvānam.
vepamānahṛdayaś ca sasaṃbhramapradhāvitaparivardhakopanītam āruhya turaṅgam ekāky eva prāvartata.

akāṇḍaprayāṇasaṃjñāśaṅkhakṣubhitaṃ tu saṃbhramāt sajjībhūtam udbhūtamukharakhuraravabharitasakalabhuvanavivaram āgatyāgatya sarvābhyo digbhyo dhāvamānam aśvo 'yam aḍhaukata.
prasthitasya cāsya pradakṣiṇetaraṃ prayānto vināśam upasthitaṃ rājasiṃhasya hariṇāḥ prakaṭayāṃbabhūvuḥ.
aśiśiraraśmimaṇḍalābhimukhaś ca hṛdayam avadārayann iva dāvaśuṣke dāruṇi dāruṇaṃ rarāṇa vāyasaḥ.
kajjalamaya iva bahudivasam upacitabahalamalapaṭalamalinitatanur abhimukham ājagāma śikhipicchālāñchano nagnāṭakaḥ.
durnimittair anabhinandyamānagamanaś ca nitarām aśaṅkata.
hṛdayena pitṛsnehāhitamradimnā ca tat tad upekṣamāṇas turaṅgamaskandhabaddhalakṣyaṃ cakṣur avicalaṃ dadhāno duḥkham avasitahasitasaṃkathas tūṣṇīṃbhūtena bhūpālalokenānugamyamāno bahuyojanasaṃpiṇḍitam adhvānam ekenaivāhnā samalaṅghayat.
upalabdhanarendramāndyavārtāviṣaṇṇa iva naṣṭatejasy adhomukhībhavati bhagavati bhānumati bhaṇḍipramukhena praṇayinā rājaputralokena bahuśo vijñāpyamāno 'pi nāhāram akarot.
puraḥpravṛttapratīhāragṛhyamāṇagrāmīṇaparamparāprakaṭitapraguṇavartmā ca vahann eva ninye niśām.

anyasminn ahani madhyaṃdine vigatajayaśabdam astamitatūryanādam upasaṃhṛtagītam utsāritotsavam apragītacāraṇam aprasāritāpaṇapaṇyaṃ sthānasthāneṣu pavanabalakuṭilābhiḥ koṭihomadhūmalekhābhir ullasantībhir yamamahiṣaviṣāṇakoṭibhir ivollikhyamānaṃ kṛtāntapāśavāgurābhir iva veṣṭyamānam upari kālamahiṣālaṃkārakālāyasakiṅkiṇībhir iva kaṭu kvaṇantībhir divasaṃ vāyasamaṇḍalībhir bhramantībhir āvedyamānapratyāsannāśubhaṃ kvacit pratiśāyitasnigdhabāndhavārādhyamānāhirbudhnaṃ kvacid dīpikādahyamānakulaputrakaprasādyamānamātṛmaṇḍalaṃ kvacin muṇḍopahāraharaṇodyatadraviḍaprārthyamānāmardakaṃ kvacid āndhroddhriyamānabāhuvapropayācyamānacaṇḍikam anyatra śirovidhṛtavilīyamānagaladgugguluvikalanavasevakānunīyamānamahākālam aparatra niśitaśastrīnikṛttātmamāṃsahomaprasaktāptavargam aparatra prakāśanarapatikumārakakriyamāṇamahāmāṃsavikrayaprakramam upahatam iva śmaśānapāṃśubhir amaṅgalair iva parigṛhītaṃ yātudhānair iva vidhvastaṃ kalikāleneva kavalitaṃ pāpapaṭalair iva saṃchāditam adharmavikṣepair iva luṇṭhitam anityatādhikārair ivākrāntaṃ niyativilāsair ivātmīkṛtaṃ śūnyam iva suptam iva muṣitam iva vilakṣitam iva chalitam iva mūrcchitam iva skandhāvāraṃ samāsasāda.

praviśann eva ca vipaṇivartmani kutūhalākulabahalabālakaparivṛtam ūrdhvayaṣṭiviṣkambhavitate vāmahastavartini bhīṣaṇamahiṣādhirūḍhapretanāthasanāthe citravati paṭe paralokavyatikaram itarakarakalitena śarakāṇḍena kathayantaṃ yamapaṭṭikaṃ dadarśa.
tenaiva ca gīyamānaṃ ślokam aśṛṇot.

     mātāpitṛsahasrāṇi putradāraśatāni ca /
     yuge yuge vyatītāni kasya te kasya vā bhavān // BaHcar_5.3 //

iti.

tena cādhikataram avadīryamāṇahṛdayaḥ krameṇa rājadvāraṃ pratiṣiddhasakalalokapraveśaṃ yayau.
turagād avatīrṇaś cābhyantarān niṣkrāmantam aprasannamukharāgam unmuktam ivendriyaiḥ suṣeṇanāmānaṃ vaidyakumārakam adrākṣīt.
kṛtanamaskāraṃ ca tam aprākṣīt.
suṣeṇa asti tātasya viśeṣo na vā iti.
so 'bravīt: nāstīdānīṃ yadi bhavet kumāraṃ dṛṣṭvā iti.
mandaṃ mandaṃ dvārapālaiḥ praṇamyamānaś ca dīyamānasarvasvaṃ pūjyamānakuladevataṃ prārabdhāmṛtacarupacanakriyaṃ kriyamāṇaṣaḍāhutihomaṃ hūyamānapṛṣadājyalavaliptapracaladūrvāpallavaṃ paṭhyamānamahāmāyūrīpravartyamānagṛhaśāntinirvartyamānabhūtarakṣābalividhānaṃ prayatavipraprastutasaṃhitājapaṃ japyamānarudraikādaśīśabdāyamānaśivagṛham atiśuciśaivasaṃpādyamānavirūpākṣakṣīrakalaśasahasrasnapanam ajiropaviṣṭaiś cānāsāditasvāmidarśanadūyamānamānasair abhyantaraniṣpatitanikaṭavartiparijananivedyamānavārtair vārtībhūtasnānabhojanaśayanair ujjhitātmasaṃskāramalinaveśair likhitair iva niścalair narapatibhir nīyamānanaktaṃdivaṃ duḥkhadīnavadanena ca praghaṇeṣu baddhamaṇḍalenopāṃśuvyāhṛtaiḥ kenacic cikitsakadoṣān udbhāvayatā kenacid asādhyavyādhilakṣaṇapadāni paṭhatā kenacid duḥsvapnān āvedayatā kenacit paśācavārtāṃ vivṛṇvatā kenacit kārtāntikādeśān prakāśayatā kenacid upaliṅgāni gāyatā anyenānityatāṃ bhāvayatā saṃsāraṃ cāpavadatā kalikālavilasitāni ca nindatā daivaṃ copālabhamānenāpareṇa dharmāya kupyatā rājakuladevatāś cādhikṣipatā apareṇa kliṣṭakulaputrakabhāgyāni garhayatā bāhyaparijanena kathyamānakaṣṭapārthivāvasthaṃ rājakulaṃ viveśa.

aviralabāṣpapayaḥpariplutalocanena pitṛparijanena vīkṣyamāṇo vividhauṣadhidravyadravagandhagarbham utkvathatāṃ kvāthānāṃ sarpiṣāṃ tailānāṃ ca prapacyamānānāṃ gandham ājighrann avāpa tṛtīyaṃ kakṣyāntaram.

tatra cātiniḥśabde gṛhāvagrahaṇīgrāhibahuvetriṇi triguṇatiraskariṇītirohitasuvīthīpathe pihitapakṣadvārake parihṛtakavāṭaraṭite ghaṭitagavākṣarakṣitamaruti dūyamānaparicārake caraṇatāḍanasvanatsopānaprakupitapratīhāre nibhṛtasaṃjñānirdiśyamānasakalakarmaṇi nātinikaṭopaviṣṭakaṅkaṭini koṇasthitāhvānacakitācamanakavāhini caṃdraśālikālīnamūkamaulaloke mahādhividhurabāndhavāṅganāvargagṛhītapracchannapragrīvake saṃjavanapuñjitodvignaparijane praviṣṭakatipayapraṇayini gambhīrajvarārambhabhītabhiṣaji durmanāyamānamanttriṇi mandāyamānapurodhasi sīdatsuhṛdi vidrāṇavipaściti saṃtaptāptasāmante vicittacāmaragrāhiṇi duḥkhakṣāmaśirorakṣiṇi kṣīyamāṇaprasādavittakamanorathasaṃpadi svāmibhaktiparityaktāhārahīyamānabalavikalavallabhabhūbhṛti kṣititalapatitasakalarajanījāgarūkarājaputrakumārake kulakramāgatakulaputranivahohyamānaśuci śokasaṃkucitakañcukini nirānandanandini niḥśvasannirāśāsannasevake niḥsṛtatāmbūladhūsarādharavārayoṣiti vilakṣavaidyopadiśyamānapathyāharaṇāvahitapaurogave 'nujīvipīyamānoccacaṣakadhārāvārivinodyamānāsyaśoṣaruji rājābhilāṣabhojyamānabahubhuji bheṣajasāmagrīsaṃpādanavyagrasamagravyavahāriṇi muhurmuhurāhūyamānatoyakarmāntikānumitaghorāturatṛṣi tuṣāraparikaritakarakaśiśirīkriyamāṇodaśviti śvetārdrakarpaṭārpitakarpūraparāgaśītalīkṛtaśalāke nāśyānapaṅkilipyamānanavabhāṇḍagatagaṇḍūṣagrahaṇamastuni timyatkomalakamalinīpalāśaprāvṛtamṛdumṛṇālake sanālanīlotpalapūlīsanāthasalilapānabhājanabhuvi dhārānipātanirvārpyamāṇakvathitāmbhasi paṭupāṭalaśarkarāmodamuci mañcakāśritasikatilakarkarīviśrāntāntaracakṣuṣi saralaśevālavalayitagaladgolayantrake galvarkaśālājirollāsitalājasaktunipītamasārapārīparigṛhītakarkaśarkare śiśirauṣadharasacūrṇāvakīrṇasphaṭikaśuktiśaṅkhasaṃcaye saṃcitapracuraprācīnāmalakamātuluṅgadrākṣādāḍimādiphale pratigrāhitavipraviprakīryamāṇaśāntyudakavipruṣi preṣyāpreṣyamāṇalalāṭalepopadigdhadṛṣadi dhavalagṛhe sthitaṃ paralokavijayāya nīrājyamāṇam iva jvarajvalanenānavarataparivartanaistaraṅgiṇi śayanīye śeṣam iva viṣoṣmaṇā kṣīrodanvati viceṣṭamānaṃ muktāphalavālukādhūlidhavalitaṃ jaladhim iva kṣayakāle śuṣyantaṃ kālena kailāsam iva daśānanenoddhriyamāṇam aviratacandanacarcāparāṇāṃ paricārikāṇām atyuṣṇāvayavasparśabhasmībhūtodarair iva dhavalaiḥ karaiḥ spṛśyamānaṃ lokāntaraprasthitaṃ sthāsnunā svayaśaseva candanānulepanacchalenāpṛcchyamānam avicchinnadīyamānakamalakumudendīvaradalaṃ kālakaṭākṣapatanaśabalam iva śarīram udvahantaṃ nibiḍadukūlapaṭṭanipīḍitakeśāntakathyamānakaṣṭavedanānubandhaṃ mūrdhānaṃ dhārayantaṃ durdharavedanonnamannīlaśirājālakakarālena ca kālāṅgulilikhyamānalekhākhyātamaraṇāvadhidivasasaṃkhyāneneva lalāṭaphalakena bhayam upajanayantam āsannayamadarśanodvegād iva ca kiṃcidantaḥpraviṣṭatārakaṃ cakṣur dadhānaṃ śuṣyaddaśanapaṅktiprasṛtadhūsaradīdhititaraṅgiṇīṃ mṛgatṛṣṇikām ivoṣṇāṃ niḥśvāsaparamparām udvahantam atyuṣṇaniḥśvāsadagdhayeva śyāmāyamānayā rasanayā nivedyamānadāruṇasaṃnipātārambham uraḥsthalasthāpitamaṇimauktikahāracandanacandrakāntaṃ kṛtāntadūtadarśanayogyam ivātmānaṃ kurvāṇam aṅgabhaṅgavalanotkṣiptabhujayugalaṃ paryastahastanakhamayūkhair dhārāgṛham iva tāpaśāntaye racayantaṃ nediṣṭhasalilamaṇikuṭṭimādarśodareṣu nipatadbhiḥ pratibimbair api saṃtāpātiśayam iva kathayantaṃ spṛṣantīṃ praṇayinīm iva viśvāsabhūmiṃ mūrcchām api bahu manyamānam antakāhvānākṣarair iva sabhayabhiṣagdṛṣṭair ariṣṭair āviṣṭaṃ mahāprasthānakāle svasaṃtāpasaṃtānam āptahṛdayeṣu saṃcārayantam aratiparigṛhītam īrṣyayeva chāyayā vimucyamānam udyogam ivopadravāṇaṃ sarvāstramokṣam iva kṣāmatāyā hastīkṛtaṃ vihastatayā viṣayīkṛtaṃ vaiṣamyeṇa kṣetrīkṛtaṃ kṣayeṇa gocarīkṛtaṃ glānyā daṣṭaṃ duḥkhāsikayā ātmīkṛtam asvāsthyena vidheyīkṛtaṃ vyādhinā kroḍīkṛtaṃ kālena lakṣyīkṛtaṃ dakṣiṇāśayā pītam iva pīḍābhir jagdham iva jāgareṇa nigīrṇam iva vaivarṇyena grāsīkṛtam iva gātrabhaṅgena hriyamāṇam iva vipadbhir vaṇṭyamānam iva vedanābhir luṇṭhyamānam iva duḥkhair āditsitaṃ daivena nirūpitaṃ niyatyā samāghrātam anityatvena abhibhūyamānam abhāvena parikalitaṃ parāsutayā dattāvakāśaṃ kleśasya nivāsaṃ vaimanasyasya samīpe kālasya antike 'ntyocchvāsasya mukhe mahāpravāsasya dvāri dīrghanidrāyāḥ jihvāgre jīviteśasya vartamānaṃ viralaṃ vāci calitaṃ cetasi vihvalaṃ vapuṣi kṣīṇam āyuṣi pracuraṃ pralāpe saṃtataṃ śvasite jitaṃ jṛmbhikābhiḥ parādhīnam ādhibhir anubaddham anubandhikābhiḥ pārśvāpaviṣṭayā cānavaratarodanocchūnanayanayā gṛhītacāmarikayāpi niḥśvasitair eva vījayantyā vividhauṣadhidhūlidhūsaritaśarīrayā muhur muhur āryaputra svapiṣi iti vyāharantyā devyā yaśomatyā śirasi vakṣasi ca spṛśyamānaṃ pitaram adrākṣīt.

dṛṣṭvā ca prathamaduḥkhasaṃpātamathyamānamatir āśaṅkita iva bhāgadheyebhyaḥ samabhavat.
antakapuravartinam eva ca pitaram amanyata.
nirākṛta iva cāntaḥkaraṇena kṣaṇam āsīt.
avadhūtaś ca dhairyeṇa kṣetrīkṛtaḥ kṣobheṇa riktīkṛto ratyā viṣayīkṛto viṣādena pāvakamayam iva hṛdayam udvahan viṣamavidūṣitānīva muhyantīndriyāṇi bibhrāṇas tamasā rasātalam api viśeṣayan śūnyatvenākāśam apy atiśayāno nāvindata kartavyam.
pasparśa ca hṛdayena bhiyam uttamāṅgena ca gām.

avanipatis tu dūrād eva dṛṣṭvātidayitaṃ tanayaṃ tadavastho 'pi nirbharasnehāvarjitaḥ pradhāvamāno manasā prasārya bhujau ehy ehi ity āhvayan śarīrārdhena śayanād udagāt.
sasaṃbhramam upasṛtaṃ cainaṃ vinayāvanamram unnamayya balād urasi niveśya viśann iva premṇā niśākaramaṇḍalamadhyaṃ majjann ivāmṛtamaye mahāsarasi snāpayann iva mahati haricandanarasaprasravaṇe 'bhiṣicyamāna iva tuṣārādridraveṇa pīḍayann aṅgair aṅgāni kapolena kapolam avaghaṭṭayan nimīlayan pakṣmāgragrathitājasrāsravisrāviṇī vilocane vismṛtajvarasaṃjvaraḥ suciram āliliṅga.
kathaṃ kathamapi cirād vimuktam apasṛtya kṛtanamaskāraṃ praṇatajananīkam upāgatam āsīnaṃ ca śayanāntike pibann iva vigatanimeṣaniścalena cakṣuṣā vyalokayat.
pasparśa ca punaḥ punar vepathumatā pāṇitalena kṣayakṣāmakaṇṭhaś ca kṛcchrād ivāvadīt: vatsa kṛśo 'si iti.
bhaṇḍis tv akathayat: deva tṛtīyam ahaḥ kṛtāhārasyāsyādya iti.

tac chrutvā bāṣpavegagṛhyamāṇākṣaraṃ kathaṃ katham apy āyataṃ niḥśvasyovāca vatsa jānāmi tvāṃ pitṛpriyam atimṛduhṛdayam.
īdṛśeṣu vidhurayati dhīmato 'pi dhiyam.
atidurdharo bāndhavasnehaḥ sarvapramāthī.
yato nārhasy ātmānaṃ śuce dātum.
uddāmamahādāhajvaradagdho 'pi dahye khalv aham adhikataram anenāyuṣmadādhinā.
niśitam iva śastraṃ takṣṇoti māṃ tvadīyas tanimā.
sukhaṃ ca rājyaṃ ca vaṃśaś ca prāṇāś ca paralokaś ca tvayi me sthitāḥ.
yathā mama tathā sarvāsāṃ prajānām.
tvadvidhānāṃ pīḍāḥ pīḍayanti sakalam eva bhuvanatalam.
na ny alpapuṇyabhājāṃ vaṃśam alaṃkurvanti bhavādṛśāḥ phalam asyānekajanmāntaropārjitasyākaluṣasya karmaṇaḥ.
karatalagatam iva kathayanti caturṇām apy arṇavānām ādhipatyaṃ te lakṣaṇāni.
tvajjanmanaiva kṛtārtho 'smi.
nirabhilāṣo 'smi jīvitavye.
bhiṣaganurodhaḥ pāyayati mām auṣadham.
api ca vatsa sarvaprajāpuṇyaiḥ sakalabhuvanatalaparipālanārtham utpatsyamānānāṃ bhavādṛśāṃ janmagrahaṇopāyaḥ pitarau.
prajābhis tu bandhumanto rājāno na jñātibhiḥ.
tad uttiṣṭha.
kuru punar eva sarvāḥ kriyāḥ.
kṛtāhāre ca tvayy aham api svayam upayokṣye pathyam ity evam abhihitasya cāsya dhakṣyann iva hṛdayam atitarāṃ śokānalaḥ saṃdudhukṣe.
kṣaṇamātraṃ ca sthitvā pitrā punar āhārārtham ādiśyamāno dhavalagṛhād avatatāra.
cakāra ca cetasi akāṇḍe khalv ayaṃ samupasthito mahāpralayo vyabhra iva vajrapātaḥ.
sāmānyo 'pi tāvac chokaḥ socchvāsaṃ maraṇam anupadiṣṭauṣadho mahāvyādhir abhasmīkaraṇo 'gnipraveśo 'nuparatasyaiva narakavāso nirjyotiraṅgāravarṣam aśakalīkaraṇaṃ krakacadāraṇam avraṇo vajrasūcīpātaḥ.
kim uta viśeṣaśritaḥ.
kim atra karavāṇi iti.

rājapuruṣeṇādhiṣṭhitaś ca gatvā svadhāma dhūmamayān iva kṛtāśrupātān agnimayān iva janitahṛdayadāhān viṣamayān iva dattamūrcchāvegān.
mahāpātakamayān ivotpāditaghṛṇān kṣāramayān ivānītavedanān katicit kavalān agṛhṇāt.
ācāmaṃś ca cāmaragrāhiṇam ādideśa.
vijñāyāgaccha katham āste tāta iti.
gatvā ca pratinivṛttya ca deva tathaiva iti vijñāpitas tenāgṛhītatāmbūla evottāmyatā manasāstābhilāṣiṇi savitari sarvān āhūyopahvare vaidyān kim asminn evaṃvidhe vidheyam adhunā iti viṣaṇṇahṛdayaḥ papraccha.
te tu vyajñāpayan deva dhairyam avalambasva.
katipayair eva vāsaraiḥ punaḥ svāṃ prakṛtim āpannaṃ svasthaṃ śroṣyasi pitaram iti.

teṣāṃ tu bhiṣajāṃ madhye paunarvasavo yuvāṣṭādaśavarṣadeśīyas tasminn eva rājakule kulakramāgato gataḥ paramparām aṣṭāṅgasyāyurvedasya bhūbhujā sutanirviśeṣaṃ lālitaḥ prakṛtyaivātipaṭīyasyā prajñayā yathāvadvijñātā vyādhisvarūpāṇāṃ rasāyano nāma vaidyakumārakaḥ sāsras tuṣṇīm adhomukho 'bhūt.
pṛṣṭaś ca rājasūnunā sakhe rasāyana kathaya tathyaṃ yad asādhv iva paśyasi iti.
so 'bravīt: deva śvaḥ prabhāte yathāvasthitam āvedayitāsmi iti.

atraiva cāntare bhavanakamalinīpālaḥ kokam āśvāsayann aparavaktram uccair apaṭhat.

     vihaga kuru dṛḍhaṃ manaḥ svayaṃ tyaja śucam āssva vivekavartmani /
     saha kamalasarojinīśriyā śrayati sumeruśiro virocanaḥ // BaHcar_5.4 //

tac cākarṇya vāṇnimittajñaḥ pitari sutarāṃ jīvitāśāṃ śithilīcakāra.
gateṣu ca bhiṣakṣu kṣatadhṛtiḥ kṣapāmukhe kṣitipālasamīpam eva punar āruroha.
tatra ca dāho mahān.
āhara hārān hariṇi.
maṇidarpaṇān me dehe dehi vaidehi.
himalavair limpa lalāṭaṃ līlāvati.
ghanasārakṣodadhūlīr nidhehi dhavalākṣi.
nikṣipa cakṣuṣi candrakāntaṃ kāntimati.
kapole kalaya kuvalayaṃ kalāvati.
candanacarcāṃ racaya cārumati.
pāṭaya paṭamārutaṃ pāṭalike.
mandaya dāham indumati aravindair janaya jalārdrayā mudaṃ madirāvati samupanaya mṛṇālāni mālati taralaya tālavṛntam āvantike mūrdhānaṃ dhāvamānaṃ badhāna bandhumati kandharāṃ dhāraya dhāraṇike urasi saśīkaraṃ karaṃ kuru kuraṅgavati saṃvāhaya bāhū balāhike pīḍaya pādau padmāvati gṛhāṇa gāḍham aṅgam anaṅgasene kā velā vartate vilāsavati naiti nidrā kathā kathaya kumudvati ity evaṃ prāyān pitur ālāpān anavaratam ākarṇayan dūyamānahṛdayo duḥkhadīrghāṃ jāgrad eva niśām anaiṣīt.

uṣasi cāvatīrya rājadvāradeśopasarpiṇā parivardhakenopasthāpite 'pi turaṅge caraṇābhyām evājagāma svamandiram.
tatra ca tvaramāṇo bhrātur āgamanārtham upary upari kṣiprapātino dīrghādhvagān atijavinaś coṣṭrapālān prāhiṇot.
prakṣālitavadanaś ca parijanenopanitam api pratikarma nāgrahīt.
agrataḥ sthitānāṃ rājaputrayūnāṃ vimanasāṃ rasāyano rasāyana iti jalpitam avyaktam aśrauṣīt.
paryapṛcchac ca tān bhadrāḥ kiṃ rasāyana iti.
pṛṣṭāś ca te sarve samam eva tūṣṇīṃbabhūvuḥ.
bhūyo bhūyaś cānubadhyamānā duḥkhena kathaṃ katham apy ācacakṣire deva pāvakaṃ praviṣṭa iti.
tac ca śrutvā pluṣṭa ivāntastāpena sadyo vivarṇatām agāt.
utpāṭyamānam iva ca na śaśāka śokāndhaṃ dhārayituṃ hṛdayam.
āsīc cāsya cetasi kāmaṃ svayaṃ na bhavati na tu śrāvayaty apriyaṃ vacanam aratikaram itara ivābhijāto janaḥ.
kṛcchre ca yathānenānuṣṭhitam ujjvalīkṛtam adhikataraṃ jvalanapraveśena kalyāṇaprakṛti kārtasvaram iva kaulaputram asyeti.
punaś cācintayat samucitam evāthavā snehasyedam.
kim asya tāto na tātaḥ kiṃ vāmbā na jananī vayaṃ na bhrātaraḥ.
anyasminn api tāvat svāmini durlabhībhavati bhavanty asavo dhriyamāṇā hrīhetavo loke kim utāmṛtamaye 'nujīvināṃ nirvyājabāndhave 'vandhyaprasāde sugṛhītanāmni tāte.
saṃprati sāṃpratam ācaritam anenātmānaṃ dahatā.
kiṃ vāsyākalpam avasthitasya stheyaso yaśomayasya dahyate.
patitaḥ sa kevalaṃ dahane.
dagdhās tu vayam.
dhanyaḥ khalv asāv agraṇīḥ puṇyabhājām.
apuṇyabhāk tv idam eva rājakulaṃ kulaputreṇa yat tādṛśā viyuktam.
api ca mamāpi kaḥ khalv eteṣāṃ prāṇānāṃ kāryātibhāraḥ kṛtyaśeṣo vā kā vā vyāpṛtatā yena nādyāpi niṣṭhurāḥ prāṇāḥ pratiṣṭhante.
ko vāntarāyo hṛdayasya yena sahasradhā na dalatīti.
duḥkhārtaś ca na jagāma rājasadma.
samutsasarja ca sarvakāryāṇi.
śayanīye nipatyottarīyavāsasā sottamāṅgam ātmān avaguṇṭhyātiṣṭhat.

itthaṃbhūte ca deve harṣe rājani ca tadavasthe sarvasyaiva lokasya kapoleṣu kīlitā iva karā locaneṣu lepyamayya ivāśrusrutayo nāsāgreṣu grathitā iva dṛṣṭayaḥ karṇeṣūtkīrṇā iva ruditadhvanayo jihvāsu sahajānīva hā kaṣṭāni lapaneṣu pallavitānīva śvasitāni adhareṣu likhitānīva paridevitapadāni hṛdayeṣu nidhānīkṛtānīva duḥkhāny abhavan.
uṣṇāśrudāhabhīteva nābhajata netrodarāṇi nidrā.
niḥśvāsavātavidhūtā iva vyalīyanta hāsāḥ.
niravaśeṣadagdheva ca saṃtāpena na pravartata vāṇī.
kathāsv api nāśrūyanta parihāsāḥ.
kvāpy agamann iti nājñāyanta gītagoṣṭhyaḥ.
janmāntarātītānīva nāsmaryanta lāsyāni.
svapne 'pi nāgṛhyanta prasādhanāni.
vārtāpi nālabhyatopabhogānām.
nāmāpi nākīrtyatāhārasya.
khapuṣpapratimāny āsann āpānamaṇḍalāni.
lokāntaram ivānīyanta bandivācaḥ.
yugāntara ivāvartanta nivṛttayaḥ.
punar ivādahyata śokāgninā makaraketuḥ.
divāpi nāmucyanta śayanāni.
śanaiḥ śanaiś ca mahāpuruṣavinipātapiśunāḥ samaṃ samantāt samudabhavan bhuvane bhūyāṃso bhūpater abhāvāya bhayam utpādayanto bhūtānāṃ mahotpātāḥ.

tathā hi dolāyamānasakalakulācalacakravālā patyā sārdhaṃ gantukāmeva prathamam acalad dharitrī.
dhānvantarer ivāntare tasmin smarantaḥ parasparāsphālanavācālavīcayo vijughūrṇire 'rṇavāḥ.
bhūbhṛdabhāvabhītānāṃ vitataśikhikalāpavikaṭakuṭilāḥ keśapāśā ivordhvībabhūvur dhūmaketavaḥ kakubhām.
dhūmaketukarālitadiṅmukhaṃ dikpālārabdhāyuṣkāmahomadhūmadhūmram ivābhavad bhuvanam.
bhraṣṭabhāsi taptakālāyasakumbhababhruṇi bhānumaṇḍale bhayaṃkarakabandhakāyavyājena ko 'pi pārthivaprāṇitārthī puruṣopahāram ivopajahāra.
jvalitapariveṣamaṇḍalābhogabhāsvaro jighṛkṣājṛmbhamāṇasvarbhānubhayād uparacitāgniprākāra iva pratyadṛśyata śvetabhānuḥ.
avanipatipratāpaprasādhitāḥ prathamatarakṛtapāvakapraveśā ivādahyantānuraktā diśaḥ.
srutaśoṇitaśīkarāsārāruṇitatanur anumaraṇāya prāvṛtapāṭalāṃśukapaṭevādṛśyata vasudhāvadhūḥ.
narādhipavināśasaṃbhramabhītair lokapālair iva kālāyasakavāṭapuṭair akālakālameghapaṭalair arudhyanta digdvārāṇi.
pretapatiprayāṇaprahatāḥ paṭavaḥ paṭahā ivāraṭanto hṛdayasphoṭanāḥ pasphāyire nipatatāṃ nirghātānāṃ ghorā ghananirghoṣāḥ.
nikaṭībhavadyamamahiṣakhurapuṭodbhūtā iva dyumaṇidhāma dhūsarīcakruḥ kramelakakacakapilāḥ pāṃśuvṛṣṭayaḥ.
virasavirāviṇīnām unmukhīnāṃ śikhino jvālāḥ pratīcchantya iva patantīr ulkā nabhaso vavāśire śivānāṃ rājayaḥ.
rājadhāmani dhūmāyamānakabarīvibhāgavibhāvitavikārāḥ prakīrṇakeśapāśaprakāśitaśokā iva prākāśanta pratimāḥ kuladevatānām.
upasiṃhāsanam ākulaṃ kālarātrividhūyamānavṛjinaveṇībandhavibhramaṃ bibhrāṇaṃ babhrāma bhrāmaraṃ paṭalam.
aṭatām antaḥpurasyopari kṣaṇam api na śaśāma vyākrośī vāyasānām.
śvetātapatramaṇḍalamadhyāj jīvitam iva rājyasya sarasapiśitapiṇḍalohitaṃ cañcaccañcur uccair uccakhāna khaṇḍaṃ māṇikyasya kūjajjaradgṛdhro mahotpātadūyamānaś ca katham api nināya niśām.

anyasminn ahani samīpam asya rājakulād drutagativiśaviśīryamāṇālaṃkārajhāṃkāriṇī vijayaghoṣeṇeva viṣādasyākulacaraṇacalattulākoṭikvaṇitavācālitābhir udgrīvābhiḥ kiṃ kim etad iti pṛcchyamāneva dūrād eva bhavanahaṃsībhiḥ skhalitaviśālaśroṇiśiñjānaraśanānurāviṇībhiś ca bāṣpāndhā samupadiśyamānamārgeva gṛhasārasībhir adṛṣṭakavāṭapaṭṭasaṃghaṭṭasphuṭitalalāṭapaṭṭarudhirapaṭalena paṭānteneva raktāṃśukasya mukham ācchādya prarudatī saṃtāpabalavilīnakanakavalayarasadhārām iva vetralatām utsṛjantī mukhamaruttaraṅgitām uttarīyāṃśukapaṭīṃ sphurantī phaṇinīva nirmokamañjarīm ākarṣantī namrāṃsasraṃsinānilavilolena nīlatamena tamālapallavacīracīvareṇeva śokocitena dhammillaracanārahitena śiroruhasaṃcayena cañcatā prāvṛtakucā kucatāḍanapīḍayā samucchūnātāmraśyāmatalaṃ muhur muhur atyuṣṇāśrupramārjanapradagdham iva karakisalayaṃ dhunānā cakṣurnirjhare śīryati snapayantīva śokāgnipraveśāya svakapolatalapratibimbitam āsannalokaṃ lolalocanapravṛttais taralais tārakāṃśubhiḥ śyāmāyamānam ātmaduḥkhena divasam api dahantīva kva kumāraḥ kva kumāra iti pratipuruṣaṃ pṛcchantī veleti nāmnā yaśomatyāḥ pratīhāryājagāma.
viṣaṇṇalokalocanapratyudgatā copasṛtya kuṭṭimanyastahastayugalā galantībhiḥ siñcantīva śuṣyantaṃ daśanadīdhitidhārābhir ādhūsaram adharam adhomukhī vijñāpitavatī deva paritrāyasva paritrāyasva.
jīvaty eva bhartari kim apy adhyavasitaṃ devyā iti.

tatas tad aparam ākarṇya cyuta iva sattvena druta iva duḥkhena ācānta iva cintayā tulita iva tāpena aṅgīkṛta ivāṅgenāpratipattir āsīt.
āsīc cāsya cetasi pratipannasaṃjñasya bahuśo 'pi hṛdaye duḥkhābhiṣaṅgo nipatann aśmanīva lohaprahāraḥ kaṭhine hutabhujam utthāpayati na tu bhasmasātkaroti me niranukrośasya kāyam iti.
utthāya ca tvaramāṇo 'ntaḥpuram agāt.
tatra ca martum udyatānāṃ rājamahiṣīṇām aśṛṇod durād eva tāta cūta cintayātmānaṃ pravasati te jananī.
vatsa jātīguccha gacchāmy āpṛcchasva mām.
mayā vinādyānāthā bhavasi bhagini bhavanadāḍimalate.
raktāśoka marṣaṇīyāḥ pādaprahārāḥ karṇapūrapallavabhaṅgāparādhāś ca.
putraka antaḥpurabālabakulaka vāruṇīgaṇḍūṣagrahaṇadurlalita dṛṣṭo 'si.
vatse priyaṅgulatike gāḍham āliṅga māṃ durlabhā bhavāmi te.
bhadra bhavanadvārasahakāraka dātavyo nivāpatoyāñjalir apatyam asi.
bhrātaḥ pañjaraśuka yathā na vismarasi māṃ kiṃ vyāharasi dūrībhūtāsmi te śārike svapne naḥ samāgamaḥ punar bhūyāt.
mātar mārgalagnaṃ kasya samarpayāmi gṛhamayūrakam amba sutaval lālanīyam idaṃ haṃsamithunaṃ mandapuṇyayā mayā na saṃbhāvito 'sya cakravākayugalasya vibāhotsavaḥ.
mātṛvatsale nivartasva.
gṛhahariṇike samupanaya sauvidallavallabhavallakīṃ pariṣvaje tāvad enām.
candrasene sudṛṣṭaḥ kriyatām ayaṃ janaḥ.
bindumati iyaṃ te 'ntyā vandanā.
ceṭi muñca caraṇau.
ārye kātyāyanike kiṃ rodiṣi nītāsmi daivena.
tāta kañcukin kiṃ mām alakṣaṇāṃ pradakṣiṇīkaroṣi.
dhātreyi dhārayātmānaṃ kiṃ pādayoḥ patasi.
bhagini gṛhāṇa mām apaścimāṃ kaṇṭhe kaṣṭaṃ na dṛṣṭā priyasakhī malayavatī.
kuraṅgavati ayam āmantraṇāñjaliḥ.
sānumati ayam antyaḥ praṇāmaḥ.
kuvalayavati eṣa te 'vasānapariṣvaṅgaḥ.
sakhyaḥ kṣantavyāḥ praṇayakalahā ity evaṃprāyān ālāpān.

dahyamānaśravaṇaś ca taiḥ praviśann eva niryāntīṃ dattasarvasvāpateyāṃ gṛhītamaraṇaprasādhanāṃ jānakīm iva jātavedasaṃ patyuḥ puraḥ pravekṣyantīṃ pratyagrasnānārdradehatayā śriyam iva bhagavatīṃ sadyaḥ samudrād utthitāṃ kusumbhababhruṇī vāsasī divam iva tejasī sāṃdhye dadhānāṃ tāmbūladigdharāgāndhakārādharaprabhāpaṭapāṭalaṃ paṭṭāṃśukam iva vidhavāmaraṇacihnam aṅgalagnam udvahantīṃ raktakaṇṭhasūtreṇa kucāntarāvalambinā sphuṭitahṛdayavigalitarudhiradhārāśaṅkāṃ kurvantīṃ tiryakkuṭilakuṇḍalakoṭikaṇṭakākṛṣṭatantunā hāreṇa valitena sitāṃśukapāśeneva kaṇṭham utpīḍayantīṃ sarasakuṅkumāṅgarāgatayā kavalitām iva didhakṣatā citārciṣmatā citānalārcanakusumair iva dhavaladhavalair aśrubindubhir aṃśukotsaṅgam āpūrayantīṃ gṛhadevatāmantraṇabalim iva valayair vigaladbhiḥ pade pade vikirantīm āprapadīnāṃ kaṇṭhe guṇakusumamālāṃ yamadolām ivārūḍhām antarguñjanmadhukaramukhareṇāmantryamāṇalocanotpalām iva karṇotpalena pradakṣiṇīkriyamāṇam iva maṇinūpurabandhubhir baddhamaṇḍalaṃ bhramadbhir bhavanahaṃsaiḥ saṃnihitaprāṇasamaṃ maraṇāya cittam iva citraphalakam avicalaṃ dhārayantīm arcābaddhoddhūyamānadhavalapuṣpadāmakāṃ pativratāpatākām iva patiprāsayaṣṭim iṣṭām upagūhamānāṃ bandhor iva nijacāritrasya dhavalasya nṛpātapatrasya puro netrodakam utsṛjantīṃ patyuḥ pādapatanasamudvamadabhyadhikabāṣpāmbhaḥpravāhapratiruddhadṛśaḥ katham api pratipannādeśān sacivān saṃdiśantīm anunayanivartitavidhuravṛddhabandhuvargavardhamānadhvanibhir gṛhākrandair ākṛṣyamāṇaśravaṇāṃ bhartṛbhāṣitanibhaiḥ pañjarasiṃhabṛṃhitair hriyamāṇahṛdayāṃ dhātryā bhartṛbhaktyā ca nijayā prasādhitāṃ mūrcchayā jaratyā ca saṃstutayā dhāryamāṇāṃ sakhyā pīḍayā ca vyasanasaṃgatayā samāliṅgitāṃ parijanena saṃtāpena ca gṛhītasarvāvayavena parītāṃ kulaputrocchvasitaiś ca mahattarair adhiṣṭhitāṃ kañcukibhir duḥkhaiś cātivṛddhair anugatāṃ bhūpālavallabhān kauleyakān api sāsram ālokayantīṃ sapatnīnām api pādayoḥ patantīṃ citraputrikām apy āmantrayamāṇāṃ gṛhapatatriṇām apy añjaliṃ purastād uparacayantīṃ paśūn apy āpṛcchyamānāṃ bhavanapādapān api pariṣvajyamānāṃ mātaraṃ dadarśa.

dūrād eva ca bāṣpāyamāṇadṛṣṭir abhyadhāt: amba tvam api māṃ mandapuṇyaṃ tyajasi prasīda nivartasva ity abhidadhāna eva ca sasneham iva nūpuramaṇimarīcibhiś cumbyamānacūḍaś caraṇayor nyapatat.
devī tu yaśomatī tathā tiṣṭhati pāpanihitaśirasi vimanasi kanīyasi preyasi tanaye guruṇā giriṇevodvegāvegenāvaṣṭabhyamānā mūrcchāndhatamasaṃ rasātalam iva praviśantī bāṣpapravāheṇeva ciranirodhasaṃpiṇḍitena snehasaṃbhāreṇa nirbharāvirbhūtenābhibhūyamānā kṛtaprayatnāpi nivārayituṃ na śaśāka bāṣpotpatanam.
utkaṭakucotkampaprakaṭitāsahyaśokākūtā ca gadgadikāgṛhyamāṇagalavikalā niḥsāmānyamanyutaralīkriyamāṇādharoddeśā punaruktasphuraṇanibiḍitanāsāpuṭā nimīlya nayane nayanāmbhaḥsekaplavena plāvayantī vimalau kapolau saṃcchādya karanakhamayūkhamālākhacitatanunā tanvantaranirgacchadacchāsrasrotasevāṃśukapaṭāntena kiṃcid uttānitaṃ vadanenduṃ dūyamānamānasā smarantī prasnutastanī prasavadivasād ārabhya sakalam aṅkaśāyinaḥ śaiśavam asya jñātigṛhagatahṛdayā amba tāta na paśyataṃ pāpāṃ paralokaprasthitāṃ mām evam atiduḥkhitām iti muhur muhur ākrandatī pitarau hā vatsa viśrāntabhāgadheyayā na dṛṣṭo 'si iti preṣṭhaṃ jyeṣṭhaṃ tanayam asaṃnihitaṃ krośantī anāthā jātā iti śvaśurakulavartinīṃ duhitaram anuśocantī niṣkaruṇa kim aparāddhaṃ tavāmunā janena iti daivam upālabhamānā nāsti matsamā sīmantinī duḥkhabhāginī iti nindantī bahuvidham ātmānaṃ muṣitāsmi kṛtānta nṛśaṃsa tvayā ity akāṇḍe kṛtāntaṃ garhamāṇā muktakaṇṭham aticiraṃ prākṛtapramadeva prārodīt.

praśānte ca manyuvege sasneham utthāpayām āsa sutam.
hastena cāsya praruditasya pakṣmapālīpuñjyamānāśrukaṇanivahāṃ drutām ivādhikataraṃ kṣarantīṃ dṛṣṭim unmamārja.
svayam api kaṭhorarāgaparipīyamānena dhavalimnā mucyamānodare kvathadaśrusravatparyante śuklaśīkaratāratārakitapakṣmaṇī sūkṣmatarāśrubinduparipāṭīpatanānubandhavidhure locane punaḥ punar āpūryamāṇe pramṛjya bāṣpārdragaṇḍagṛhītāṃ ca śravaṇaśikharam āropya śokalambām alakalatām adhaḥsrastavilolabālikāvyākulitāṃ ca samutsārya tiraścīṃ cikurasaṭām aśrupravāhapūritam ārdraṃ ca kiṃcic cyutam utkṣipya hastena stanottarīyaṃ taraṅgitam iva nakhāṃśupaṭalena magnāṃśukapaṭāntatanutāmralekhālāñchitalāvaṇyakuñjikāvarjitarājatarājahaṃsāsyasamudgīrṇena payasā prakṣālya mukhakamalaṃ kalamūkalokavidhṛte vāsaḥśakale śucini samunmṛjjya pāṇī sutavadanavinihitanibhṛtanayanayugalā ciraṃ sthitvā punaḥ punar āyataṃ niḥśvasyāvādīt: vatsa nāsti na priyo nirguṇo vā parityāgārho vā.
stanyenaiva saha tvayā pītaṃ me hṛdayam.
asmiṃś ca samaye prabhūtaprabhuprasādāntaritā tvāṃ na paśyati dṛṣṭiḥ.
api ca putraka puruṣāntaravilokanavyasaninī rājyopakaraṇam akaruṇā vā nāsmi lakṣmīḥ kṣamā vā.
kulakalatram asmi cāritramātradhanā dharmadhavale kule jātā.
kiṃ vismṛto 'si māṃ samaraśataśauṇḍasya puruṣaprakāṇḍasya kesariṇa iva kesariṇīṃ gṛhiṇīm.
vīrajā vīrajāyā vīrajananī ca mādṛśī parākramakrayakrītā katham anyathā kuryāt.
evaṃvidhena pitrā te bharatabhagīrathanābhāganibhena narendravṛndārakeṇa gṛhītaḥ pāṇiḥ.
āsevitaḥ sevāsaṃbhrāntānantasāmantasīmantinīsamāvarjitajāmbūnadaghaṭābhiṣekaḥ śirasā.
labdho manorathadurlabho mahādevīpaṭṭabandhasatkāralābho lalāṭena.
āpītau yuṣmadvidhaiḥ putrair amitrakalatrabandivṛndavidhūyamānacāmaramaruccalacīnāṃśukadharau payodharau.
sapatnīnāṃ śiraḥsu nihitaṃ namannikhilakaṭakakuṭumbinīkirīṭamāṇikyamālārcitaṃ caraṇayugalakam.
evaṃ kṛtārthasarvāvayavā kim aparam apekṣe kṣīṇapuṇyā martum avidhavaiva vāñchāmi.
na ca śaknomi dagdhasya svabhartur āryaputravirahitā ratir iva nirarthakān pralāpān kartum.
pituś ca te pādadhūlir iva prathamaṃ gaganagamanam āvedayantī bahumatā bhaviṣyāmi śūrānurāgiṇīnāṃ surāṅganānām.
pratyagradṛṣṭadāruṇaduḥkhadagdhāyāś ca me kiṃ dhakṣyati dhūmadhvajaḥ.
maraṇāc ca me jīvitam evāsmin samaye sāhasam.
atiśīlaḥ patiśokānalād akṣayasnehendhanād asmād analaḥ.
kailāsakalpe pravasati jīveśvare jarattṛṇakaṇikālaghīyasi jīvite lobha iti kva ghaṭate 'pi ca jīvantīm api māṃ narapatimaraṇāvadhīraṇamahāpātakinīṃ na sprakṣyanti putra putrarājyasukhāni.
duḥkhadagdhānāṃ ca bhūtir amaṅgalā cāpraśastā ca nirupayogā ca bhavati.
vatsa viśvastānāṃ yaśasā sthātum icchāmi loke na vapuṣā.
tad aham eva tvāṃ tāvat tāta prasādayāmi na punar manorathaprātikūlyena kadarthanīyāsmi.
ity uktvā pādayor apatat.

sa tu sasaṃbhramam apanīya caraṇayugalam avanamitatanur ubhayakaravidhṛtavapuṣam avanitalagataśirasam udanamayan mātaram.
durnivāratāṃ ca śucaḥ samavadhārya kulayoṣiducitāṃ ca tām eva śreyasīṃ manyamānaḥ kriyāṃ kṛtaniścayāṃ ca tāṃ jñātvā tūṣṇīm adhomukho 'bhavat.

abhinandanti hi snehakātarāpi kulīnatā deśakālānurūpam.
devy api yaśomatī pariṣvajya samāghrāya ca śirasi nirgatya caraṇābhyām eva cāntaḥpurāt paurākrandapratiśabdanirbharābhir uparudhyamāneva digbhiḥ sarasvatītīraṃ yayau.
tatra ca strīsvabhāvakātarair dṛṣṭipātaiḥ pravikasitaraktapaṅkajapuñjair ivārcayitvā bhagavantaṃ bhānumantam iva mūrtir aindavī citrabhānuṃ prāviśat.
itaro 'pi mātṛmaraṇavihvalo bandhuvargaparivṛtaḥ pituḥ pārśvaṃ prāyāt.
apaśyac ca svalpāvaśeṣaprāṇavṛttiṃ parivartyamānatārakaṃ tārakarājam ivāstam abhilaṣantaṃ janayitāram.
asahyaśokodrekābhidrutaś ca tyājitaḥ snehena dhairyam.
āśliṣyāsya sakaladurmadamahīpālamaulimālālālitau pādapadmāv antastāpān mukhacandram iva dravībhavantaṃ daśanajyotsnājālam iva jalatām āpadyamānaṃ locanalāvaṇyam iva vilīyamānaṃ mukhasudhārasam iva syandamānam acchāccham aśrusrotasāṃ saṃtānaṃ mahāmeghamayavilocana iva varṣan nitaravadvimuktārāvaś ciraṃ ruroda.

rājā tu tam uparudhyamānadṛṣṭir avirataruditaśabdāśritaśravaṇaḥ pratyabhijñāya śanaiḥ śanair avādīt.
putra nārhasy evaṃ bhavitum.
bhavadvidhā na hy amahāsattvāḥ.
mahāsattvatā hi prathamam avalambanaṃ lokasya paścād rājavījitā.
sattvavatāṃ cāgraṇīḥ sarvātiśayāśritaḥ kva bhavān kva vaiklavyaṃ kulapradīpo 'si iti divasakarasadṛśatejasas te laghūkaraṇam iva.
puruṣasiṃho 'si iti śauryapaṭuprajñopabṛṃhitaparākramasya nindeva.
kṣitir iyaṃ tava iti lakṣaṇākhyātacakravartipadasya punaruktam iva.
gṛhyatāṃ śrīr iti svayam eva śriyā parigṛhītasya viparītam iva.
adhyāsyatām ayaṃ loka ity ubhayalokavijigīṣor apuṣkalam iva.
svīkriyatāṃ kośa iti śaśikaranikaranirmalayaśaḥsaṃcayaikābhiniveśino nirupayogam iva.
ātmīkriyatāṃ rājakam iti guṇagaṇātmīkṛtajagato gatārtham iva.
uhyatāṃ rājyabhāra iti bhuvanatrayabhāravahanocitasyānucitaviyoga iva.
prajāḥ parirakṣyantām iti dīrghadordaṇḍārgalitadiṅmukhasyānuvāda iva.
parijanaḥ paripālyatām iti lokapālopamasyānuṣaṅgikam iva.
sātatyena śastrābhyāsaḥ kārya iti dhanurguṇakiṇakalaṅkakālīkṛtaprakoṣṭhasya kim ādiśyate.
nigrāhyatāṃ cāpalajātam iti nūtanataravayasi nigṛhītendriyasya niravakāśeva me vāṇī.
niravaśeṣatāṃ śatravo neyā iti sahajasya tejasa eveyaṃ cintā.
ity evaṃ vadann evāpunarunmīlanāya nimimīla rājasiṃho locane pratyapadyata ca pūṣātmajaḥ.

asminn evāntare pūṣāpy āyuṣeva tejasā vyayujyata tataś ca lajjamāna iva narapatijīvitāpaharaṇajanitād ātmajāparādhād adhomukhaḥ samabhavat.
bhūpālābhāvaśokaśikhinevāntastāpyamānas tāmratāṃ prapede.
mandaṃ mandam apriyapraśnārtham iva laukikīṃ sthitim anuvartamāno 'vātarad divaḥ.
ditsur iva janeśāya jalāñjalim aparajalanidhisamīpam upasasarpa.
sadyodattajalāñjalir duḥkhadahanadagdham iva karasahasram ālohitam ādhatta.

evaṃ ca mahānarādhipanidhananidhīyamānavipulavairagya iva śāntavapuṣi viśati giriguhāgahvaraṃ gabhastimālini samupohyamānamahājanāśrudurdinārdrīkṛta iva nirvārtyātape rodanatāmrasakalalokalocanaruceva lohitāyati jagati uṣṇāyamānānekanaraniḥśvāsasaṃtāpapluṣṭa iva ca nīlāyamāne divase nṛpānugamanapracalitayeva lakṣmyā mucyamānāsu kamalinīṣu patiśuceva parivṛtacchāyāyāṃ śyāmāyamānāyāṃ bhuvi kulapatreṣv iva parityaktakalatreṣu kṛtakaruṇapralāpeṣu vanāntān āśrayatsu duḥkhiteṣu cakravākeṣu chatrabhaṅgabhīteṣv iva nigūḍhakośeṣu kuśeśayeṣu sphuṭitadigvadhūhṛdayarudhirapaṭalaplava iva galite raktātape krameṇa ca lokāntaram upagatavaty anurāgaśeṣe jāte tejasām adhīśe.
gaganatalavitanyamānabahalarāgapāṭalāyāṃ pretapatākāyām iva pravṛttāyāṃ saṃdhyāyāṃ śavaśibikālaṃkārakṛṣṇacāmaramālāsv iva sphurantīṣu darśanapratikūlāsu timiralekhāsu asitāgurukālakāṣṭhāyāṃ kenāpi citāyām iva racitāyāṃ rajanyāṃ dantāmalapatraprasādhitakarṇikāsu kesaramālākalpitamuṇḍamālikāsu anumartum ivodyatāsu prahasitamukhīṣu kumudalakṣmīṣu avatarattridaśavimānakiṅkiṇīkvaṇita iva śrūyamāṇe śākhiśikharakulāyalīyamānaśakunikulakūjite nākapathaprasthitapārthivapratyudgatapuruhūtātapatra iva pūrvasyāṃ diśi dṛśyamāne candramasi narendraḥ svayaṃ samarpitaskandhair gṛhītvā śavaśibikāṃ śibisamaḥ sāmantaiḥ pauraiś ca purohitapuraḥsaraiḥ saritaṃ sarasvatīṃ nītvā narapatisamucitāyāṃ citāyāṃ hutāśasatkriyayā yaśaḥśeṣatām anīyata.

devo 'pi harṣaḥ puñjībhūtena sakaleneva jīvalokena lokena rājakulasaṃbaddhenāśeṣeṇa śokamūkena parivṛto 'ntarvartināpi śokānalataptena snehadraveṇa bahir iva sicyamāno nirvyavadhānāyāṃ dharaṇyām upaviṣṭa eva tāṃ niśīthinīṃ bhīmarathībhīmām akhilāṃ sarājako jajāgāra.
ajani cāsya cetasi tāte dūrībhūte saṃpraty etāvān khalu jīvaloko lokasya bhagnāḥ panthāno manorathānāṃ khilībhūtāni bhūtisthānāni sthagitāny ānandasya dvārāṇi suptā satyavāditā luptā lokayātrā vilīnā bāhuśālitā pralīnā priyālāpitā proṣitāḥ puruṣakāravihāravikārāḥ samāptā samaraśauṇḍatā dhvastā paraguṇaprītir viśrāntā viśvāsabhūmayo 'padāny apadānāni nirupayogāni śāstrāṇi niravalambanā vikramaikarasatā kathāvaśeṣā viśeṣajñatā dadātu jano jalāñjalim aurjityāya pratipadyatāṃ pravrajyāṃ prajāpālatā badhnātu vaidhavyaveṇīṃ varamanuṣyatā samāśrayatu rājaśrīr āśramapadaṃ paridhattāṃ dhavale vāsasī vasumatī vahatu valkale vilāsitā tapasyatu tapovaneṣu tejasvitā prāvṛṇotu cīvare vīratā kva gamyatāṃ punas tasya kṛte kṛtajñatayā kva punaḥ prāpsyati tādṛśān mahāpuruṣanirmāṇaparamāṇūn parameṣṭhī śūnyāḥ saṃvṛttā daśa diśo guṇānāṃ jagaj jātam andhakāraṃ dharmasya niṣphalam adhunā janma śastropajīvinām.
tātena vinā kutas tyās tādṛśyo divasam asamasamararasasamārabdhakalahakathākaṇṭakitasubhaṭakapolabhittayo vīragoṣṭhyaḥ.
api nāma svapne 'pi dṛśyeta dīrgharaktanayanaṃ punas tanmukhasarojaṃ janmāntare 'pi punaḥ pariṣvajyeta tallohastambhābhyadhikagarimagarbhaṃ bhujayugalam.
lokāntare 'pi putrety ālapataḥ punaḥ punaḥ śrūyeta sā sudhārasam udgirantī mathyamānakṣīrasāgarodgāragambhīrā bhāratīti.
etāni cānyāni ca cintayata evāsya katham api sā kṣayam iyāya yāminī.

tataḥ śuceva muktakaṇṭham āraṭatsu kṛkavākakuleṣu gṛhagiritaruśikharebhyaḥ pātayatsv ātmānaṃ mandiramayūreṣu parityaktanijanivāseṣu ca vanāya prasthiteṣu patraratheṣu sadyastanūbhūte tāmyati tamasi mandībhūtātmasneheṣv abhāvam abhilaṣatsu pradīpeṣu sphuradaruṇakiraṇavalkalaprāvṛtavapuṣi pravrajyām iva pratipanne nabhasi prabhātasamayena samuttīryamāṇāsu pārthivāsthiśakalakalāsv iva kalaviṅkakaṃdharādhūsarāsu tārakāsu bhūbhṛddhātugarbhakumbhadhāriṣu vividhasaraḥsarittīrthābhimukheṣu prasthiteṣu vanakarikuleṣu śāvaśucisikthapaṭalapāṇḍure piṇḍa ivāparapayonidhipulinaparisare pātyamāne śaśini krameṇa ca nṛpacitānaladhūmavisaradhūsarīkṛtatejasīva narapatiśokapāvakadāhakiraṇakalaṅkakālīkṛtacetasīva proṣitasamastāntaḥpurapuraṃdhrimukhacandravṛndodvegavidrāṇavapuṣīva prathamāstamitarohiṇīraṇaraṇakavimanasīva cāstamupagate rājanikare rājatīva deve divam ārūḍhe savitari parivṛtte rājya iva rajanīprabandhe prabuddharājahaṃsamaṇḍalaprabodhyamānaḥ paṅkajākara iva cacāla snānāya devo harṣaḥ.
tataś ca nūpuraravavirāmamūkamandamandirahaṃseṣu śokākulakatipayakañcukimātrāvaśeṣeṣu śuddhānteṣu patitayūthapa iva vanagajayūthe kakṣyāntaravartini pitṛparijane viṣādiny uparirudanniṣādini ca stambhaniṣaṇṇe niṣpandamande rājakuñjare mandurāpālakākrandakathite cājirabhāji rājavājini viśrāntajayaśabdakalakale ca śūnye ca mahāsthānamaṇḍape dahyamānadṛṣṭir nirjagāma rājakulāt.
agāc ca sarasvatītīram.
tasyāṃ snātvā pitre dadāv udakam.
apasnātaś cāniṣpīḍitamaulir eva paridhāyodgamanīyadukūlavāsasī niḥśvāsaparo nirātapatro nirutsāraṇaḥ samupanīte 'pi saptau caraṇābhyām eva nāsāgrāsaktena raktatāmarasatāmreṇa cakṣuṣā hṛdayāvaśeṣasyāpi pitur dāhaśaṅkayā śokāgnim iva udgirann atāmbūlasyāpi suciraprakṣālitasya kalpatarukisalayakomalasyeva svabhāvapāṭalasyādharasyādharapallavasya prabhayā māṃsarudhirakavalān iva hṛdayābhighātād udvamann uṣṇaniḥśvāsamokṣair bhavanam ājagāma.

rājavallabhās tu bhṛtyāḥ suhṛdaḥ sacivāś ca tasminn evāhani nirgatya priyaṃ putradāram utsṛjyodbāṣpair bandhubhir vāryamāṇā api bahunṛpaguṇagaṇahṛtahṛdayāḥ kecid ātmānaṃ bhṛguṣu babandhuḥ kecit tatraiva tīrtheṣu tasthuḥ kecid anaśanair āstīrṇatṛṇakuśā vyathamānamānasāḥ śucam asamām aśamayan kecic chalabhā iva vaiśvānaraṃ śokāvegavivaśā viviśuḥ kecid dāruṇaduḥkhadahanadahyamānahṛdayā gṛhītavācas tuṣāraśikhariṇaṃ śaraṇam upāyayuḥ kecid vindhyopatyakāsu vanakarikulakaraśīkarāsārasicyamānatanavaḥ pallavaśayanaśāyinaḥ saṃtāpam aśamayan kecit saṃnihitān api viṣayān utsṛjya sevāvimukhāḥ paricchinnaiḥ piṇḍakair aṭavībhuvaḥ śūnyā jagṛhuḥ kecit pavanāśanā dharmadhanā dhamaddhamanayo munayo babhūvuḥ kecid gṛhītakāṣāyāḥ kāpilaṃ matam adhijagire giriṣu kecid ācoṭitacūḍāmaṇiṣu śiraḥsu śaraṇīkṛtadhūrjaṭayo jaṭā jaghaṭire.
apare paripāṭalapralambacīvarāmbarasaṃvītāḥ svāmyanurāgam ujjvalaṃ cakruḥ.
anye tapovanahariṇajihvāñcalollihyamānamūrtayo jarāṃ yayuḥ.
apare punaḥ pāṇipallavapramṛṣṭair ātāmrarāgair nayanapuṭaiḥ kamaṇḍalubhiś ca vāri vahanto gṛhītavratā muṇḍā viceruḥ.
devam api harṣaṃ tadavasthaṃ pitṛśokavihvalīkṛtaṃ śriyaṃ śāpa iti mahīṃ mahāpātakam iti rājyaṃ roga iti bhogān bhujaṅgā iti nilayaṃ niraya iti bandhuṃ bandhanam iti jīvitam ayaśa iti dehaṃ droha iti kalyatāṃ kalaṅka iti āyur apuṇyaphalam iti āhāraṃ viṣam iti viṣam amṛtam iti candanaṃ dahana iti kāmaṃ krakaca iti hṛdayasphoṭanam abhyudaya iti ca manyamānaṃ sarvāsu kriyāsu vimukhaṃ pitṛpitāmahaparigrahāgatāś ciraṃtanāḥ kulaputrāḥ vaṃśakramāhitagauravāś ca grāhyagiro guravaḥ śrutismṛtītihāsaviśāradāś ca jaraddvijātayaḥ śrutābhijanaśīlaśālino mūrdhābhiṣiktāś cāmātyā rājāno yathāvadadhigatātmatattvāś ca saṃstutā maskariṇaḥ samaduḥkhasukhāś ca munayaḥ saṃsārāsāratvakathanakuśalā brahmavādinaḥ śokāpanayananipuṇāś ca paurāṇikāḥ paryavārayan.

asvatantrīkṛtaś ca tair manasāpi nālabhata śokānupravaṇam ācaritum.
pracuramitrānunīyamānaś ca sanābhibhiḥ kathaṃ katham apy āhārādikāsu kriyāsv ābhimukhyam abhajata.
bhrātṛgatahṛdayaś cācintayat: api nāma tātasya maraṇaṃ mahāpralayasadṛśam idam upaśrutya āryo bāṣpajalasnāto na gṛhṇīyād valkale.
nāśrayed vā rājarṣir āśramapadam.
na viśed vā puruṣasiṃho giriguhām.
aśrusalilanirbharabharitanayananalinayugalo vā paśyed anāthāṃ pṛthivīm.
prathamavyasanaviṣamavihvalaḥ smared ātmānaṃ vā puruṣottamaḥ.
anityatayā janitavairāgyo vā na nirākuryād upasarpantīṃ rājyalakṣmīm.
dāruṇaduḥkhadahanaprajvalitadeho vā pratipadyetābhiṣekam.
ihāgato vā rājabhir abhidhīyamāno na parācīnatām ācared iti.
atipitṛpakṣapātī khalv āryaḥ.
sarvadā tātaślāghayā mām abhidhatte tāta harṣa kasyacid abhūd bhaviṣyati vā punaḥ kāñcanatālataruprāṃśu kāyapramāṇam idam īdṛk ca divasakaraprītyā divasamunmukhavikasitaṃ mukhamahākamalam.
etau ca vajrastambhabhāsvarau bhujakāṇḍau.
ete ca hasitamadālasahaladharavibhramā vilāsāḥ ko 'nyo mānī vikrānto vadānyo vā iti.
etāni cānyāni ca cintayan darśanotsukahṛdayo bhrātur āgamanam udīkṣamāṇaḥ kathaṃ katham apy atiṣṭhad iti.

iti mahākaviśrībāṇabhaṭṭakṛtau harṣacarite mahārājamaraṇavarṇanaṃ nāma pañcama ucchvāsaḥ.