Bana: Harsacarita, Ucchvasa V Based on Parab: The Harùacharita of Bàõabhañña. 7. ed. Bombay : Nirnaya-Sagar Press 1946 Input by Jens Thomas, Willem Boll‚e [GRETIL-Version: 2017-10-05] PLAIN TEXT VERSION In order to facilitate word search, all brackets and all special characters have been removed or reduced to conform to GRETIL's character list below. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ बाण: हर्षचरित, उच्छ्वास V नियतिर् विधाय पुंसां प्रथमं सुखम् उपरि दारुणं दुःखम् । कृत्वा लोकं तरला तडिद् इव वज्रं निपातयति ॥ BaHcar_5.1 ॥ पातयति महापुरुषान् समम् एव बहून् अनादरेणैव । परिवर्तमान एकः कालः शैलान् इवानन्तः ॥ BaHcar_5.2 ॥ अथ कदाचिद् राजा राज्यवर्धनं कवचहरम् आहूय हूणान् हन्तुं हरिणान् इव हरिर् हरिणेशकिशोरम् अपरिमितबलानुयातं चिरंतनैर् अमात्यैर् अनुरक्तैश् च महासामन्तैः कृत्वा साभिसरम् उत्तरापथं प्राहिणोत्. प्रयान्तं च तं देवो हर्षः कतिचित् प्रयाणकानि तुरङ्गमैर् अनुवव्राज. प्रविष्टे च कैलासप्रभाभासिनीं ककुभं भ्रातरि वर्तमानो नवे वयसि विक्रमरसानुरोधिनि केसरिशरभशार्दूलवराहबहुलेषु तुषारशैलोपकण्ठेषूत्कण्ठमानवनदेवताकटाक्षांशुशारितशरीरकान्तिः क्रीडन् मृगयां मृगलोचनः कतिपयान्य् अहानि बहिर् एव व्यलम्बत. चकार चाकर्णान्ताकृष्टकार्मुकनिर्गतभासुरभल्लवर्षी स्वल्पीयोभिर् एव दिवसैर् निःश्वापदान्य् अरण्यानि. एकदा तु वासतेय्यास् तुरीये यामे प्रत्युषस्येव स्वप्ने चटुलज्वालापुञ्जपिञ्जरीकृतसकलकुकुभा दुर्निवारेण दवहुतभुजा दह्यमानं केसरिणम् अद्राक्षीत्. तस्मिन्न् एव च दावदहने समुत्सृज्य शावकान् उत्प्लुत्य चात्मानं पातयन्तीं सिंहीम् अपश्यत्. आसीच् चास्य चेतसि लोके हि लोहेभ्यः कठिनतराः खलु स्नेहमया बन्धनपाशा यद् आकृष्टास् तिर्यञ्चो ऽप्य् एवम् आचारन्ति इति. प्रबुद्धस्य चास्य मुहुर्मुहुर् दक्षिणेतरम् अक्षि पस्पन्दे. गात्रेषु चाकस्माद् एव वेपथुर् विपप्रथे. निर्निमित्तम् एवान्तर्बन्धनस्थानाच् चचालेव हृदयम्. अकारणाद् एव चाजायत गरीयसी दुःखासिका. किम् इदम् इति च समुत्पन्नविविधविकल्पविमथितमतिर् अपगतधृतिश् चिन्तावनमितवदनः स्तिमिततारकेण चक्षुषा समुद्भिद्यमानस्थलकमलिनीवनाम् इव चकार चकोरेक्षणः क्षनं क्षोणीम्. अह्नि च तस्मिञ् शून्येनैव च चेतसा चिक्रीड मृगयाम्. आरोहति च हरितहये मध्यम् अह्नो भवनम् आगत्योभयतो मन्दमन्दं संवाह्यमानतनुतालवृन्तः क्षितितलवितताम् अतिशिशिरमलयजरसलवलुलितवपुषम् इन्दुधवलोपधानधारिणीं वेत्रपट्टिकाम् अधिशयानः साशङ्क एव तस्थौ. अथ दूराद् एव लेखगर्भया नीलीरागमेचकरुचा चीरचीरिकया रचितमुण्डमालकं श्रमातपाभ्याम् आरोप्यमाणकायकालिमानम् अन्तर्गतेन शोकशिखिनाङ्गारताम् इव नीयमानम् अतित्वरागमनद्रुततरपदोद्धूयमानधूलिराजिव्याजेन राजवार्ताश्रवणकुतूहलिन्या मेदिन्येवानुगम्यमानम् अभिमुखपवनप्रेङ्खत्प्रविततोत्तरीयपटप्रान्तवीज्यमानोभयपार्श्वम् अतित्वरया कृतपक्षम् इवाशु परापतन्तं प्रेर्यमाणम् इव पृष्ठतः स्वाम्यादेशेनाकृष्यमाणम् इव पुरस्ताद् आयतैः श्रमश्वासमोक्षैः स्विद्यल्ललाटतटघटमानप्रतिबिम्बकेन कार्यकौतुकाद् अपह्रियमाणलेखम् इव भास्वता संभ्रमभ्रष्टैर् इवेन्द्रियैः शून्यीकृतशरीरं लेखार्पितप्रयोजनगौरवाद् इव समे ऽपि वर्त्मनि शून्यहृदयतया स्खलन्तं कालमेघशकलम् इव पतिष्यतो दुर्वार्तावज्रस्य धूमपल्लवम् इव ज्वलिष्यतः शोकज्वलनस्य बीजम् इव फलिष्यतो दुष्कृतशालेर् अनिमित्तभूतदीर्घाध्वगं कुरङ्गकनामानम् आयन्तम् अद्राक्षीत्. दृष्ट्वा च पूर्वनिमित्तपरम्पराविर्भावितभीतिर् अभिद्यत हृदयेन. कुरङ्गकस् तु कृतप्रणामः समुपसृत्य प्रथमम् आननलग्नं विषादम् उपनिन्ये पश्चाल् लेखम्. तं च देवो हर्षः स्वयम् एवादायावाचयत्. लेखार्थेनैव च समं गृहीत्वा हृदयेन संतापम् अवग्रहरूपो ऽभ्यधात्. कुरङ्गक किं मान्द्यं तातस्य इति. स चक्षुषा बाष्पजलबिन्दुभिर् मुखेन च खञ्जाक्षरैः क्षरद्भिर् युगपद् आचचक्षे देव दाहज्वरो महान् इति. तच् चाकर्ण्य सहसा सहस्रधेवास्य हृदयं पफाल. कृताचमनश् च जनयितुर् आयुष्कामो ऽपरिमितमणिकनकरजतजातम् आत्मपरिबर्हम् अशेषं ब्राह्मणसाद् अकरोत्. अभुक्त एवोच्चचाल. दापय वाजिनः पर्याणम् इति च पुरःस्थितं शिरःकृपाणं बिभ्राणं बभाण युवानम्. वेपमानहृदयश् च ससंभ्रमप्रधावितपरिवर्धकोपनीतम् आरुह्य तुरङ्गम् एकाक्य् एव प्रावर्तत. अकाण्डप्रयाणसंज्ञाशङ्खक्षुभितं तु संभ्रमात् सज्जीभूतम् उद्भूतमुखरखुररवभरितसकलभुवनविवरम् आगत्यागत्य सर्वाभ्यो दिग्भ्यो धावमानम् अश्वो ऽयम् अढौकत. प्रस्थितस्य चास्य प्रदक्षिणेतरं प्रयान्तो विनाशम् उपस्थितं राजसिंहस्य हरिणाः प्रकटयांबभूवुः. अशिशिररश्मिमण्डलाभिमुखश् च हृदयम् अवदारयन्न् इव दावशुष्के दारुणि दारुणं रराण वायसः. कज्जलमय इव बहुदिवसम् उपचितबहलमलपटलमलिनिततनुर् अभिमुखम् आजगाम शिखिपिच्छालाञ्छनो नग्नाटकः. दुर्निमित्तैर् अनभिनन्द्यमानगमनश् च नितराम् अशङ्कत. हृदयेन पितृस्नेहाहितम्रदिम्ना च तत् तद् उपेक्षमाणस् तुरङ्गमस्कन्धबद्धलक्ष्यं चक्षुर् अविचलं दधानो दुःखम् अवसितहसितसंकथस् तूष्णींभूतेन भूपाललोकेनानुगम्यमानो बहुयोजनसंपिण्डितम् अध्वानम् एकेनैवाह्ना समलङ्घयत्. उपलब्धनरेन्द्रमान्द्यवार्ताविषण्ण इव नष्टतेजस्य् अधोमुखीभवति भगवति भानुमति भण्डिप्रमुखेन प्रणयिना राजपुत्रलोकेन बहुशो विज्ञाप्यमानो ऽपि नाहारम् अकरोत्. पुरःप्रवृत्तप्रतीहारगृह्यमाणग्रामीणपरम्पराप्रकटितप्रगुणवर्त्मा च वहन्न् एव निन्ये निशाम्. अन्यस्मिन्न् अहनि मध्यंदिने विगतजयशब्दम् अस्तमिततूर्यनादम् उपसंहृतगीतम् उत्सारितोत्सवम् अप्रगीतचारणम् अप्रसारितापणपण्यं स्थानस्थानेषु पवनबलकुटिलाभिः कोटिहोमधूमलेखाभिर् उल्लसन्तीभिर् यममहिषविषाणकोटिभिर् इवोल्लिख्यमानं कृतान्तपाशवागुराभिर् इव वेष्ट्यमानम् उपरि कालमहिषालंकारकालायसकिङ्किणीभिर् इव कटु क्वणन्तीभिर् दिवसं वायसमण्डलीभिर् भ्रमन्तीभिर् आवेद्यमानप्रत्यासन्नाशुभं क्वचित् प्रतिशायितस्निग्धबान्धवाराध्यमानाहिर्बुध्नं क्वचिद् दीपिकादह्यमानकुलपुत्रकप्रसाद्यमानमातृमण्डलं क्वचिन् मुण्डोपहारहरणोद्यतद्रविडप्रार्थ्यमानामर्दकं क्वचिद् आन्ध्रोद्ध्रियमानबाहुवप्रोपयाच्यमानचण्डिकम् अन्यत्र शिरोविधृतविलीयमानगलद्गुग्गुलुविकलनवसेवकानुनीयमानमहाकालम् अपरत्र निशितशस्त्रीनिकृत्तात्ममांसहोमप्रसक्ताप्तवर्गम् अपरत्र प्रकाशनरपतिकुमारकक्रियमाणमहामांसविक्रयप्रक्रमम् उपहतम् इव श्मशानपांशुभिर् अमङ्गलैर् इव परिगृहीतं यातुधानैर् इव विध्वस्तं कलिकालेनेव कवलितं पापपटलैर् इव संछादितम् अधर्मविक्षेपैर् इव लुण्ठितम् अनित्यताधिकारैर् इवाक्रान्तं नियतिविलासैर् इवात्मीकृतं शून्यम् इव सुप्तम् इव मुषितम् इव विलक्षितम् इव छलितम् इव मूर्च्छितम् इव स्कन्धावारं समाससाद. प्रविशन्न् एव च विपणिवर्त्मनि कुतूहलाकुलबहलबालकपरिवृतम् ऊर्ध्वयष्टिविष्कम्भवितते वामहस्तवर्तिनि भीषणमहिषाधिरूढप्रेतनाथसनाथे चित्रवति पटे परलोकव्यतिकरम् इतरकरकलितेन शरकाण्डेन कथयन्तं यमपट्टिकं ददर्श. तेनैव च गीयमानं श्लोकम् अशृणोत्. मातापितृसहस्राणि पुत्रदारशतानि च । युगे युगे व्यतीतानि कस्य ते कस्य वा भवान् ॥ BaHcar_5.3 ॥ इति. तेन चाधिकतरम् अवदीर्यमाणहृदयः क्रमेण राजद्वारं प्रतिषिद्धसकललोकप्रवेशं ययौ. तुरगाद् अवतीर्णश् चाभ्यन्तरान् निष्क्रामन्तम् अप्रसन्नमुखरागम् उन्मुक्तम् इवेन्द्रियैः सुषेणनामानं वैद्यकुमारकम् अद्राक्षीत्. कृतनमस्कारं च तम् अप्राक्षीत्. सुषेण अस्ति तातस्य विशेषो न वा इति. सो ऽब्रवीत्: नास्तीदानीं यदि भवेत् कुमारं दृष्ट्वा इति. मन्दं मन्दं द्वारपालैः प्रणम्यमानश् च दीयमानसर्वस्वं पूज्यमानकुलदेवतं प्रारब्धामृतचरुपचनक्रियं क्रियमाणषडाहुतिहोमं हूयमानपृषदाज्यलवलिप्तप्रचलदूर्वापल्लवं पठ्यमानमहामायूरीप्रवर्त्यमानगृहशान्तिनिर्वर्त्यमानभूतरक्षाबलिविधानं प्रयतविप्रप्रस्तुतसंहिताजपं जप्यमानरुद्रैकादशीशब्दायमानशिवगृहम् अतिशुचिशैवसंपाद्यमानविरूपाक्षक्षीरकलशसहस्रस्नपनम् अजिरोपविष्टैश् चानासादितस्वामिदर्शनदूयमानमानसैर् अभ्यन्तरनिष्पतितनिकटवर्तिपरिजननिवेद्यमानवार्तैर् वार्तीभूतस्नानभोजनशयनैर् उज्झितात्मसंस्कारमलिनवेशैर् लिखितैर् इव निश्चलैर् नरपतिभिर् नीयमाननक्तंदिवं दुःखदीनवदनेन च प्रघणेषु बद्धमण्डलेनोपांशुव्याहृतैः केनचिच् चिकित्सकदोषान् उद्भावयता केनचिद् असाध्यव्याधिलक्षणपदानि पठता केनचिद् दुःस्वप्नान् आवेदयता केनचित् पशाचवार्तां विवृण्वता केनचित् कार्तान्तिकादेशान् प्रकाशयता केनचिद् उपलिङ्गानि गायता अन्येनानित्यतां भावयता संसारं चापवदता कलिकालविलसितानि च निन्दता दैवं चोपालभमानेनापरेण धर्माय कुप्यता राजकुलदेवताश् चाधिक्षिपता अपरेण क्लिष्टकुलपुत्रकभाग्यानि गर्हयता बाह्यपरिजनेन कथ्यमानकष्टपार्थिवावस्थं राजकुलं विवेश. अविरलबाष्पपयःपरिप्लुतलोचनेन पितृपरिजनेन वीक्ष्यमाणो विविधौषधिद्रव्यद्रवगन्धगर्भम् उत्क्वथतां क्वाथानां सर्पिषां तैलानां च प्रपच्यमानानां गन्धम् आजिघ्रन्न् अवाप तृतीयं कक्ष्यान्तरम्. तत्र चातिनिःशब्दे गृहावग्रहणीग्राहिबहुवेत्रिणि त्रिगुणतिरस्करिणीतिरोहितसुवीथीपथे पिहितपक्षद्वारके परिहृतकवाटरटिते घटितगवाक्षरक्षितमरुति दूयमानपरिचारके चरणताडनस्वनत्सोपानप्रकुपितप्रतीहारे निभृतसंज्ञानिर्दिश्यमानसकलकर्मणि नातिनिकटोपविष्टकङ्कटिनि कोणस्थिताह्वानचकिताचमनकवाहिनि चंद्रशालिकालीनमूकमौललोके महाधिविधुरबान्धवाङ्गनावर्गगृहीतप्रच्छन्नप्रग्रीवके संजवनपुञ्जितोद्विग्नपरिजने प्रविष्टकतिपयप्रणयिनि गम्भीरज्वरारम्भभीतभिषजि दुर्मनायमानमन्त्त्रिणि मन्दायमानपुरोधसि सीदत्सुहृदि विद्राणविपश्चिति संतप्ताप्तसामन्ते विचित्तचामरग्राहिणि दुःखक्षामशिरोरक्षिणि क्षीयमाणप्रसादवित्तकमनोरथसंपदि स्वामिभक्तिपरित्यक्ताहारहीयमानबलविकलवल्लभभूभृति क्षितितलपतितसकलरजनीजागरूकराजपुत्रकुमारके कुलक्रमागतकुलपुत्रनिवहोह्यमानशुचि शोकसंकुचितकञ्चुकिनि निरानन्दनन्दिनि निःश्वसन्निराशासन्नसेवके निःसृतताम्बूलधूसराधरवारयोषिति विलक्षवैद्योपदिश्यमानपथ्याहरणावहितपौरोगवे ऽनुजीविपीयमानोच्चचषकधारावारिविनोद्यमानास्यशोषरुजि राजाभिलाषभोज्यमानबहुभुजि भेषजसामग्रीसंपादनव्यग्रसमग्रव्यवहारिणि मुहुर्मुहुराहूयमानतोयकर्मान्तिकानुमितघोरातुरतृषि तुषारपरिकरितकरकशिशिरीक्रियमाणोदश्विति श्वेतार्द्रकर्पटार्पितकर्पूरपरागशीतलीकृतशलाके नाश्यानपङ्किलिप्यमाननवभाण्डगतगण्डूषग्रहणमस्तुनि तिम्यत्कोमलकमलिनीपलाशप्रावृतमृदुमृणालके सनालनीलोत्पलपूलीसनाथसलिलपानभाजनभुवि धारानिपातनिर्वार्प्यमाणक्वथिताम्भसि पटुपाटलशर्करामोदमुचि मञ्चकाश्रितसिकतिलकर्करीविश्रान्तान्तरचक्षुषि सरलशेवालवलयितगलद्गोलयन्त्रके गल्वर्कशालाजिरोल्लासितलाजसक्तुनिपीतमसारपारीपरिगृहीतकर्कशर्करे शिशिरौषधरसचूर्णावकीर्णस्फटिकशुक्तिशङ्खसंचये संचितप्रचुरप्राचीनामलकमातुलुङ्गद्राक्षादाडिमादिफले प्रतिग्राहितविप्रविप्रकीर्यमाणशान्त्युदकविप्रुषि प्रेष्याप्रेष्यमाणललाटलेपोपदिग्धदृषदि धवलगृहे स्थितं परलोकविजयाय नीराज्यमाणम् इव ज्वरज्वलनेनानवरतपरिवर्तनैस्तरङ्गिणि शयनीये शेषम् इव विषोष्मणा क्षीरोदन्वति विचेष्टमानं मुक्ताफलवालुकाधूलिधवलितं जलधिम् इव क्षयकाले शुष्यन्तं कालेन कैलासम् इव दशाननेनोद्ध्रियमाणम् अविरतचन्दनचर्चापराणां परिचारिकाणाम् अत्युष्णावयवस्पर्शभस्मीभूतोदरैर् इव धवलैः करैः स्पृश्यमानं लोकान्तरप्रस्थितं स्थास्नुना स्वयशसेव चन्दनानुलेपनच्छलेनापृच्छ्यमानम् अविच्छिन्नदीयमानकमलकुमुदेन्दीवरदलं कालकटाक्षपतनशबलम् इव शरीरम् उद्वहन्तं निबिडदुकूलपट्टनिपीडितकेशान्तकथ्यमानकष्टवेदनानुबन्धं मूर्धानं धारयन्तं दुर्धरवेदनोन्नमन्नीलशिराजालककरालेन च कालाङ्गुलिलिख्यमानलेखाख्यातमरणावधिदिवससंख्यानेनेव ललाटफलकेन भयम् उपजनयन्तम् आसन्नयमदर्शनोद्वेगाद् इव च किंचिदन्तःप्रविष्टतारकं चक्षुर् दधानं शुष्यद्दशनपङ्क्तिप्रसृतधूसरदीधितितरङ्गिणीं मृगतृष्णिकाम् इवोष्णां निःश्वासपरम्पराम् उद्वहन्तम् अत्युष्णनिःश्वासदग्धयेव श्यामायमानया रसनया निवेद्यमानदारुणसंनिपातारम्भम् उरःस्थलस्थापितमणिमौक्तिकहारचन्दनचन्द्रकान्तं कृतान्तदूतदर्शनयोग्यम् इवात्मानं कुर्वाणम् अङ्गभङ्गवलनोत्क्षिप्तभुजयुगलं पर्यस्तहस्तनखमयूखैर् धारागृहम् इव तापशान्तये रचयन्तं नेदिष्ठसलिलमणिकुट्टिमादर्शोदरेषु निपतद्भिः प्रतिबिम्बैर् अपि संतापातिशयम् इव कथयन्तं स्पृषन्तीं प्रणयिनीम् इव विश्वासभूमिं मूर्च्छाम् अपि बहु मन्यमानम् अन्तकाह्वानाक्षरैर् इव सभयभिषग्दृष्टैर् अरिष्टैर् आविष्टं महाप्रस्थानकाले स्वसंतापसंतानम् आप्तहृदयेषु संचारयन्तम् अरतिपरिगृहीतम् ईर्ष्ययेव छायया विमुच्यमानम् उद्योगम् इवोपद्रवाणं सर्वास्त्रमोक्षम् इव क्षामताया हस्तीकृतं विहस्ततया विषयीकृतं वैषम्येण क्षेत्रीकृतं क्षयेण गोचरीकृतं ग्लान्या दष्टं दुःखासिकया आत्मीकृतम् अस्वास्थ्येन विधेयीकृतं व्याधिना क्रोडीकृतं कालेन लक्ष्यीकृतं दक्षिणाशया पीतम् इव पीडाभिर् जग्धम् इव जागरेण निगीर्णम् इव वैवर्ण्येन ग्रासीकृतम् इव गात्रभङ्गेन ह्रियमाणम् इव विपद्भिर् वण्ट्यमानम् इव वेदनाभिर् लुण्ठ्यमानम् इव दुःखैर् आदित्सितं दैवेन निरूपितं नियत्या समाघ्रातम् अनित्यत्वेन अभिभूयमानम् अभावेन परिकलितं परासुतया दत्तावकाशं क्लेशस्य निवासं वैमनस्यस्य समीपे कालस्य अन्तिके ऽन्त्योच्छ्वासस्य मुखे महाप्रवासस्य द्वारि दीर्घनिद्रायाः जिह्वाग्रे जीवितेशस्य वर्तमानं विरलं वाचि चलितं चेतसि विह्वलं वपुषि क्षीणम् आयुषि प्रचुरं प्रलापे संततं श्वसिते जितं जृम्भिकाभिः पराधीनम् आधिभिर् अनुबद्धम् अनुबन्धिकाभिः पार्श्वापविष्टया चानवरतरोदनोच्छूननयनया गृहीतचामरिकयापि निःश्वसितैर् एव वीजयन्त्या विविधौषधिधूलिधूसरितशरीरया मुहुर् मुहुर् आर्यपुत्र स्वपिषि इति व्याहरन्त्या देव्या यशोमत्या शिरसि वक्षसि च स्पृश्यमानं पितरम् अद्राक्षीत्. दृष्ट्वा च प्रथमदुःखसंपातमथ्यमानमतिर् आशङ्कित इव भागधेयेभ्यः समभवत्. अन्तकपुरवर्तिनम् एव च पितरम् अमन्यत. निराकृत इव चान्तःकरणेन क्षणम् आसीत्. अवधूतश् च धैर्येण क्षेत्रीकृतः क्षोभेण रिक्तीकृतो रत्या विषयीकृतो विषादेन पावकमयम् इव हृदयम् उद्वहन् विषमविदूषितानीव मुह्यन्तीन्द्रियाणि बिभ्राणस् तमसा रसातलम् अपि विशेषयन् शून्यत्वेनाकाशम् अप्य् अतिशयानो नाविन्दत कर्तव्यम्. पस्पर्श च हृदयेन भियम् उत्तमाङ्गेन च गाम्. अवनिपतिस् तु दूराद् एव दृष्ट्वातिदयितं तनयं तदवस्थो ऽपि निर्भरस्नेहावर्जितः प्रधावमानो मनसा प्रसार्य भुजौ एह्य् एहि इत्य् आह्वयन् शरीरार्धेन शयनाद् उदगात्. ससंभ्रमम् उपसृतं चैनं विनयावनम्रम् उन्नमय्य बलाद् उरसि निवेश्य विशन्न् इव प्रेम्णा निशाकरमण्डलमध्यं मज्जन्न् इवामृतमये महासरसि स्नापयन्न् इव महति हरिचन्दनरसप्रस्रवणे ऽभिषिच्यमान इव तुषाराद्रिद्रवेण पीडयन्न् अङ्गैर् अङ्गानि कपोलेन कपोलम् अवघट्टयन् निमीलयन् पक्ष्माग्रग्रथिताजस्रास्रविस्राविणी विलोचने विस्मृतज्वरसंज्वरः सुचिरम् आलिलिङ्ग. कथं कथमपि चिराद् विमुक्तम् अपसृत्य कृतनमस्कारं प्रणतजननीकम् उपागतम् आसीनं च शयनान्तिके पिबन्न् इव विगतनिमेषनिश्चलेन चक्षुषा व्यलोकयत्. पस्पर्श च पुनः पुनर् वेपथुमता पाणितलेन क्षयक्षामकण्ठश् च कृच्छ्राद् इवावदीत्: वत्स कृशो ऽसि इति. भण्डिस् त्व् अकथयत्: देव तृतीयम् अहः कृताहारस्यास्याद्य इति. तच् छ्रुत्वा बाष्पवेगगृह्यमाणाक्षरं कथं कथम् अप्य् आयतं निःश्वस्योवाच वत्स जानामि त्वां पितृप्रियम् अतिमृदुहृदयम्. ईदृशेषु विधुरयति धीमतो ऽपि धियम्. अतिदुर्धरो बान्धवस्नेहः सर्वप्रमाथी. यतो नार्हस्य् आत्मानं शुचे दातुम्. उद्दाममहादाहज्वरदग्धो ऽपि दह्ये खल्व् अहम् अधिकतरम् अनेनायुष्मदाधिना. निशितम् इव शस्त्रं तक्ष्णोति मां त्वदीयस् तनिमा. सुखं च राज्यं च वंशश् च प्राणाश् च परलोकश् च त्वयि मे स्थिताः. यथा मम तथा सर्वासां प्रजानाम्. त्वद्विधानां पीडाः पीडयन्ति सकलम् एव भुवनतलम्. न न्य् अल्पपुण्यभाजां वंशम् अलंकुर्वन्ति भवादृशाः फलम् अस्यानेकजन्मान्तरोपार्जितस्याकलुषस्य कर्मणः. करतलगतम् इव कथयन्ति चतुर्णाम् अप्य् अर्णवानाम् आधिपत्यं ते लक्षणानि. त्वज्जन्मनैव कृतार्थो ऽस्मि. निरभिलाषो ऽस्मि जीवितव्ये. भिषगनुरोधः पाययति माम् औषधम्. अपि च वत्स सर्वप्रजापुण्यैः सकलभुवनतलपरिपालनार्थम् उत्पत्स्यमानानां भवादृशां जन्मग्रहणोपायः पितरौ. प्रजाभिस् तु बन्धुमन्तो राजानो न ज्ञातिभिः. तद् उत्तिष्ठ. कुरु पुनर् एव सर्वाः क्रियाः. कृताहारे च त्वय्य् अहम् अपि स्वयम् उपयोक्ष्ये पथ्यम् इत्य् एवम् अभिहितस्य चास्य धक्ष्यन्न् इव हृदयम् अतितरां शोकानलः संदुधुक्षे. क्षणमात्रं च स्थित्वा पित्रा पुनर् आहारार्थम् आदिश्यमानो धवलगृहाद् अवततार. चकार च चेतसि अकाण्डे खल्व् अयं समुपस्थितो महाप्रलयो व्यभ्र इव वज्रपातः. सामान्यो ऽपि तावच् छोकः सोच्छ्वासं मरणम् अनुपदिष्टौषधो महाव्याधिर् अभस्मीकरणो ऽग्निप्रवेशो ऽनुपरतस्यैव नरकवासो निर्ज्योतिरङ्गारवर्षम् अशकलीकरणं क्रकचदारणम् अव्रणो वज्रसूचीपातः. किम् उत विशेषश्रितः. किम् अत्र करवाणि इति. राजपुरुषेणाधिष्ठितश् च गत्वा स्वधाम धूममयान् इव कृताश्रुपातान् अग्निमयान् इव जनितहृदयदाहान् विषमयान् इव दत्तमूर्च्छावेगान्. महापातकमयान् इवोत्पादितघृणान् क्षारमयान् इवानीतवेदनान् कतिचित् कवलान् अगृह्णात्. आचामंश् च चामरग्राहिणम् आदिदेश. विज्ञायागच्छ कथम् आस्ते तात इति. गत्वा च प्रतिनिवृत्त्य च देव तथैव इति विज्ञापितस् तेनागृहीतताम्बूल एवोत्ताम्यता मनसास्ताभिलाषिणि सवितरि सर्वान् आहूयोपह्वरे वैद्यान् किम् अस्मिन्न् एवंविधे विधेयम् अधुना इति विषण्णहृदयः पप्रच्छ. ते तु व्यज्ञापयन् देव धैर्यम् अवलम्बस्व. कतिपयैर् एव वासरैः पुनः स्वां प्रकृतिम् आपन्नं स्वस्थं श्रोष्यसि पितरम् इति. तेषां तु भिषजां मध्ये पौनर्वसवो युवाष्टादशवर्षदेशीयस् तस्मिन्न् एव राजकुले कुलक्रमागतो गतः परम्पराम् अष्टाङ्गस्यायुर्वेदस्य भूभुजा सुतनिर्विशेषं लालितः प्रकृत्यैवातिपटीयस्या प्रज्ञया यथावद्विज्ञाता व्याधिस्वरूपाणां रसायनो नाम वैद्यकुमारकः सास्रस् तुष्णीम् अधोमुखो ऽभूत्. पृष्टश् च राजसूनुना सखे रसायन कथय तथ्यं यद् असाध्व् इव पश्यसि इति. सो ऽब्रवीत्: देव श्वः प्रभाते यथावस्थितम् आवेदयितास्मि इति. अत्रैव चान्तरे भवनकमलिनीपालः कोकम् आश्वासयन्न् अपरवक्त्रम् उच्चैर् अपठत्. विहग कुरु दृढं मनः स्वयं त्यज शुचम् आस्स्व विवेकवर्त्मनि । सह कमलसरोजिनीश्रिया श्रयति सुमेरुशिरो विरोचनः ॥ BaHcar_5.4 ॥ तच् चाकर्ण्य वाण्निमित्तज्ञः पितरि सुतरां जीविताशां शिथिलीचकार. गतेषु च भिषक्षु क्षतधृतिः क्षपामुखे क्षितिपालसमीपम् एव पुनर् आरुरोह. तत्र च दाहो महान्. आहर हारान् हरिणि. मणिदर्पणान् मे देहे देहि वैदेहि. हिमलवैर् लिम्प ललाटं लीलावति. घनसारक्षोदधूलीर् निधेहि धवलाक्षि. निक्षिप चक्षुषि चन्द्रकान्तं कान्तिमति. कपोले कलय कुवलयं कलावति. चन्दनचर्चां रचय चारुमति. पाटय पटमारुतं पाटलिके. मन्दय दाहम् इन्दुमति अरविन्दैर् जनय जलार्द्रया मुदं मदिरावति समुपनय मृणालानि मालति तरलय तालवृन्तम् आवन्तिके मूर्धानं धावमानं बधान बन्धुमति कन्धरां धारय धारणिके उरसि सशीकरं करं कुरु कुरङ्गवति संवाहय बाहू बलाहिके पीडय पादौ पद्मावति गृहाण गाढम् अङ्गम् अनङ्गसेने का वेला वर्तते विलासवति नैति निद्रा कथा कथय कुमुद्वति इत्य् एवं प्रायान् पितुर् आलापान् अनवरतम् आकर्णयन् दूयमानहृदयो दुःखदीर्घां जाग्रद् एव निशाम् अनैषीत्. उषसि चावतीर्य राजद्वारदेशोपसर्पिणा परिवर्धकेनोपस्थापिते ऽपि तुरङ्गे चरणाभ्याम् एवाजगाम स्वमन्दिरम्. तत्र च त्वरमाणो भ्रातुर् आगमनार्थम् उपर्य् उपरि क्षिप्रपातिनो दीर्घाध्वगान् अतिजविनश् चोष्ट्रपालान् प्राहिणोत्. प्रक्षालितवदनश् च परिजनेनोपनितम् अपि प्रतिकर्म नाग्रहीत्. अग्रतः स्थितानां राजपुत्रयूनां विमनसां रसायनो रसायन इति जल्पितम् अव्यक्तम् अश्रौषीत्. पर्यपृच्छच् च तान् भद्राः किं रसायन इति. पृष्टाश् च ते सर्वे समम् एव तूष्णींबभूवुः. भूयो भूयश् चानुबध्यमाना दुःखेन कथं कथम् अप्य् आचचक्षिरे देव पावकं प्रविष्ट इति. तच् च श्रुत्वा प्लुष्ट इवान्तस्तापेन सद्यो विवर्णताम् अगात्. उत्पाट्यमानम् इव च न शशाक शोकान्धं धारयितुं हृदयम्. आसीच् चास्य चेतसि कामं स्वयं न भवति न तु श्रावयत्य् अप्रियं वचनम् अरतिकरम् इतर इवाभिजातो जनः. कृच्छ्रे च यथानेनानुष्ठितम् उज्ज्वलीकृतम् अधिकतरं ज्वलनप्रवेशेन कल्याणप्रकृति कार्तस्वरम् इव कौलपुत्रम् अस्येति. पुनश् चाचिन्तयत् समुचितम् एवाथवा स्नेहस्येदम्. किम् अस्य तातो न तातः किं वाम्बा न जननी वयं न भ्रातरः. अन्यस्मिन्न् अपि तावत् स्वामिनि दुर्लभीभवति भवन्त्य् असवो ध्रियमाणा ह्रीहेतवो लोके किम् उतामृतमये ऽनुजीविनां निर्व्याजबान्धवे ऽवन्ध्यप्रसादे सुगृहीतनाम्नि ताते. संप्रति सांप्रतम् आचरितम् अनेनात्मानं दहता. किं वास्याकल्पम् अवस्थितस्य स्थेयसो यशोमयस्य दह्यते. पतितः स केवलं दहने. दग्धास् तु वयम्. धन्यः खल्व् असाव् अग्रणीः पुण्यभाजाम्. अपुण्यभाक् त्व् इदम् एव राजकुलं कुलपुत्रेण यत् तादृशा वियुक्तम्. अपि च ममापि कः खल्व् एतेषां प्राणानां कार्यातिभारः कृत्यशेषो वा का वा व्यापृतता येन नाद्यापि निष्ठुराः प्राणाः प्रतिष्ठन्ते. को वान्तरायो हृदयस्य येन सहस्रधा न दलतीति. दुःखार्तश् च न जगाम राजसद्म. समुत्ससर्ज च सर्वकार्याणि. शयनीये निपत्योत्तरीयवाससा सोत्तमाङ्गम् आत्मान् अवगुण्ठ्यातिष्ठत्. इत्थंभूते च देवे हर्षे राजनि च तदवस्थे सर्वस्यैव लोकस्य कपोलेषु कीलिता इव करा लोचनेषु लेप्यमय्य इवाश्रुस्रुतयो नासाग्रेषु ग्रथिता इव दृष्टयः कर्णेषूत्कीर्णा इव रुदितध्वनयो जिह्वासु सहजानीव हा कष्टानि लपनेषु पल्लवितानीव श्वसितानि अधरेषु लिखितानीव परिदेवितपदानि हृदयेषु निधानीकृतानीव दुःखान्य् अभवन्. उष्णाश्रुदाहभीतेव नाभजत नेत्रोदराणि निद्रा. निःश्वासवातविधूता इव व्यलीयन्त हासाः. निरवशेषदग्धेव च संतापेन न प्रवर्तत वाणी. कथास्व् अपि नाश्रूयन्त परिहासाः. क्वाप्य् अगमन्न् इति नाज्ञायन्त गीतगोष्ठ्यः. जन्मान्तरातीतानीव नास्मर्यन्त लास्यानि. स्वप्ने ऽपि नागृह्यन्त प्रसाधनानि. वार्तापि नालभ्यतोपभोगानाम्. नामापि नाकीर्त्यताहारस्य. खपुष्पप्रतिमान्य् आसन्न् आपानमण्डलानि. लोकान्तरम् इवानीयन्त बन्दिवाचः. युगान्तर इवावर्तन्त निवृत्तयः. पुनर् इवादह्यत शोकाग्निना मकरकेतुः. दिवापि नामुच्यन्त शयनानि. शनैः शनैश् च महापुरुषविनिपातपिशुनाः समं समन्तात् समुदभवन् भुवने भूयांसो भूपतेर् अभावाय भयम् उत्पादयन्तो भूतानां महोत्पाताः. तथा हि दोलायमानसकलकुलाचलचक्रवाला पत्या सार्धं गन्तुकामेव प्रथमम् अचलद् धरित्री. धान्वन्तरेर् इवान्तरे तस्मिन् स्मरन्तः परस्परास्फालनवाचालवीचयो विजुघूर्णिरे ऽर्णवाः. भूभृदभावभीतानां विततशिखिकलापविकटकुटिलाः केशपाशा इवोर्ध्वीबभूवुर् धूमकेतवः ककुभाम्. धूमकेतुकरालितदिङ्मुखं दिक्पालारब्धायुष्कामहोमधूमधूम्रम् इवाभवद् भुवनम्. भ्रष्टभासि तप्तकालायसकुम्भबभ्रुणि भानुमण्डले भयंकरकबन्धकायव्याजेन को ऽपि पार्थिवप्राणितार्थी पुरुषोपहारम् इवोपजहार. ज्वलितपरिवेषमण्डलाभोगभास्वरो जिघृक्षाजृम्भमाणस्वर्भानुभयाद् उपरचिताग्निप्राकार इव प्रत्यदृश्यत श्वेतभानुः. अवनिपतिप्रतापप्रसाधिताः प्रथमतरकृतपावकप्रवेशा इवादह्यन्तानुरक्ता दिशः. स्रुतशोणितशीकरासारारुणिततनुर् अनुमरणाय प्रावृतपाटलांशुकपटेवादृश्यत वसुधावधूः. नराधिपविनाशसंभ्रमभीतैर् लोकपालैर् इव कालायसकवाटपुटैर् अकालकालमेघपटलैर् अरुध्यन्त दिग्द्वाराणि. प्रेतपतिप्रयाणप्रहताः पटवः पटहा इवारटन्तो हृदयस्फोटनाः पस्फायिरे निपततां निर्घातानां घोरा घननिर्घोषाः. निकटीभवद्यममहिषखुरपुटोद्भूता इव द्युमणिधाम धूसरीचक्रुः क्रमेलककचकपिलाः पांशुवृष्टयः. विरसविराविणीनाम् उन्मुखीनां शिखिनो ज्वालाः प्रतीच्छन्त्य इव पतन्तीर् उल्का नभसो ववाशिरे शिवानां राजयः. राजधामनि धूमायमानकबरीविभागविभावितविकाराः प्रकीर्णकेशपाशप्रकाशितशोका इव प्राकाशन्त प्रतिमाः कुलदेवतानाम्. उपसिंहासनम् आकुलं कालरात्रिविधूयमानवृजिनवेणीबन्धविभ्रमं बिभ्राणं बभ्राम भ्रामरं पटलम्. अटताम् अन्तःपुरस्योपरि क्षणम् अपि न शशाम व्याक्रोशी वायसानाम्. श्वेतातपत्रमण्डलमध्याज् जीवितम् इव राज्यस्य सरसपिशितपिण्डलोहितं चञ्चच्चञ्चुर् उच्चैर् उच्चखान खण्डं माणिक्यस्य कूजज्जरद्गृध्रो महोत्पातदूयमानश् च कथम् अपि निनाय निशाम्. अन्यस्मिन्न् अहनि समीपम् अस्य राजकुलाद् द्रुतगतिविशविशीर्यमाणालंकारझांकारिणी विजयघोषेणेव विषादस्याकुलचरणचलत्तुलाकोटिक्वणितवाचालिताभिर् उद्ग्रीवाभिः किं किम् एतद् इति पृच्छ्यमानेव दूराद् एव भवनहंसीभिः स्खलितविशालश्रोणिशिञ्जानरशनानुराविणीभिश् च बाष्पान्धा समुपदिश्यमानमार्गेव गृहसारसीभिर् अदृष्टकवाटपट्टसंघट्टस्फुटितललाटपट्टरुधिरपटलेन पटान्तेनेव रक्तांशुकस्य मुखम् आच्छाद्य प्ररुदती संतापबलविलीनकनकवलयरसधाराम् इव वेत्रलताम् उत्सृजन्ती मुखमरुत्तरङ्गिताम् उत्तरीयांशुकपटीं स्फुरन्ती फणिनीव निर्मोकमञ्जरीम् आकर्षन्ती नम्रांसस्रंसिनानिलविलोलेन नीलतमेन तमालपल्लवचीरचीवरेणेव शोकोचितेन धम्मिल्लरचनारहितेन शिरोरुहसंचयेन चञ्चता प्रावृतकुचा कुचताडनपीडया समुच्छूनाताम्रश्यामतलं मुहुर् मुहुर् अत्युष्णाश्रुप्रमार्जनप्रदग्धम् इव करकिसलयं धुनाना चक्षुर्निर्झरे शीर्यति स्नपयन्तीव शोकाग्निप्रवेशाय स्वकपोलतलप्रतिबिम्बितम् आसन्नलोकं लोललोचनप्रवृत्तैस् तरलैस् तारकांशुभिः श्यामायमानम् आत्मदुःखेन दिवसम् अपि दहन्तीव क्व कुमारः क्व कुमार इति प्रतिपुरुषं पृच्छन्ती वेलेति नाम्ना यशोमत्याः प्रतीहार्याजगाम. विषण्णलोकलोचनप्रत्युद्गता चोपसृत्य कुट्टिमन्यस्तहस्तयुगला गलन्तीभिः सिञ्चन्तीव शुष्यन्तं दशनदीधितिधाराभिर् आधूसरम् अधरम् अधोमुखी विज्ञापितवती देव परित्रायस्व परित्रायस्व. जीवत्य् एव भर्तरि किम् अप्य् अध्यवसितं देव्या इति. ततस् तद् अपरम् आकर्ण्य च्युत इव सत्त्वेन द्रुत इव दुःखेन आचान्त इव चिन्तया तुलित इव तापेन अङ्गीकृत इवाङ्गेनाप्रतिपत्तिर् आसीत्. आसीच् चास्य चेतसि प्रतिपन्नसंज्ञस्य बहुशो ऽपि हृदये दुःखाभिषङ्गो निपतन्न् अश्मनीव लोहप्रहारः कठिने हुतभुजम् उत्थापयति न तु भस्मसात्करोति मे निरनुक्रोशस्य कायम् इति. उत्थाय च त्वरमाणो ऽन्तःपुरम् अगात्. तत्र च मर्तुम् उद्यतानां राजमहिषीणाम् अशृणोद् दुराद् एव तात चूत चिन्तयात्मानं प्रवसति ते जननी. वत्स जातीगुच्छ गच्छाम्य् आपृच्छस्व माम्. मया विनाद्यानाथा भवसि भगिनि भवनदाडिमलते. रक्ताशोक मर्षणीयाः पादप्रहाराः कर्णपूरपल्लवभङ्गापराधाश् च. पुत्रक अन्तःपुरबालबकुलक वारुणीगण्डूषग्रहणदुर्ललित दृष्टो ऽसि. वत्से प्रियङ्गुलतिके गाढम् आलिङ्ग मां दुर्लभा भवामि ते. भद्र भवनद्वारसहकारक दातव्यो निवापतोयाञ्जलिर् अपत्यम् असि. भ्रातः पञ्जरशुक यथा न विस्मरसि मां किं व्याहरसि दूरीभूतास्मि ते शारिके स्वप्ने नः समागमः पुनर् भूयात्. मातर् मार्गलग्नं कस्य समर्पयामि गृहमयूरकम् अम्ब सुतवल् लालनीयम् इदं हंसमिथुनं मन्दपुण्यया मया न संभावितो ऽस्य चक्रवाकयुगलस्य विबाहोत्सवः. मातृवत्सले निवर्तस्व. गृहहरिणिके समुपनय सौविदल्लवल्लभवल्लकीं परिष्वजे तावद् एनाम्. चन्द्रसेने सुदृष्टः क्रियताम् अयं जनः. बिन्दुमति इयं ते ऽन्त्या वन्दना. चेटि मुञ्च चरणौ. आर्ये कात्यायनिके किं रोदिषि नीतास्मि दैवेन. तात कञ्चुकिन् किं माम् अलक्षणां प्रदक्षिणीकरोषि. धात्रेयि धारयात्मानं किं पादयोः पतसि. भगिनि गृहाण माम् अपश्चिमां कण्ठे कष्टं न दृष्टा प्रियसखी मलयवती. कुरङ्गवति अयम् आमन्त्रणाञ्जलिः. सानुमति अयम् अन्त्यः प्रणामः. कुवलयवति एष ते ऽवसानपरिष्वङ्गः. सख्यः क्षन्तव्याः प्रणयकलहा इत्य् एवंप्रायान् आलापान्. दह्यमानश्रवणश् च तैः प्रविशन्न् एव निर्यान्तीं दत्तसर्वस्वापतेयां गृहीतमरणप्रसाधनां जानकीम् इव जातवेदसं पत्युः पुरः प्रवेक्ष्यन्तीं प्रत्यग्रस्नानार्द्रदेहतया श्रियम् इव भगवतीं सद्यः समुद्राद् उत्थितां कुसुम्भबभ्रुणी वाससी दिवम् इव तेजसी सांध्ये दधानां ताम्बूलदिग्धरागान्धकाराधरप्रभापटपाटलं पट्टांशुकम् इव विधवामरणचिह्नम् अङ्गलग्नम् उद्वहन्तीं रक्तकण्ठसूत्रेण कुचान्तरावलम्बिना स्फुटितहृदयविगलितरुधिरधाराशङ्कां कुर्वन्तीं तिर्यक्कुटिलकुण्डलकोटिकण्टकाकृष्टतन्तुना हारेण वलितेन सितांशुकपाशेनेव कण्ठम् उत्पीडयन्तीं सरसकुङ्कुमाङ्गरागतया कवलिताम् इव दिधक्षता चितार्चिष्मता चितानलार्चनकुसुमैर् इव धवलधवलैर् अश्रुबिन्दुभिर् अंशुकोत्सङ्गम् आपूरयन्तीं गृहदेवतामन्त्रणबलिम् इव वलयैर् विगलद्भिः पदे पदे विकिरन्तीम् आप्रपदीनां कण्ठे गुणकुसुममालां यमदोलाम् इवारूढाम् अन्तर्गुञ्जन्मधुकरमुखरेणामन्त्र्यमाणलोचनोत्पलाम् इव कर्णोत्पलेन प्रदक्षिणीक्रियमाणम् इव मणिनूपुरबन्धुभिर् बद्धमण्डलं भ्रमद्भिर् भवनहंसैः संनिहितप्राणसमं मरणाय चित्तम् इव चित्रफलकम् अविचलं धारयन्तीम् अर्चाबद्धोद्धूयमानधवलपुष्पदामकां पतिव्रतापताकाम् इव पतिप्रासयष्टिम् इष्टाम् उपगूहमानां बन्धोर् इव निजचारित्रस्य धवलस्य नृपातपत्रस्य पुरो नेत्रोदकम् उत्सृजन्तीं पत्युः पादपतनसमुद्वमदभ्यधिकबाष्पाम्भःप्रवाहप्रतिरुद्धदृशः कथम् अपि प्रतिपन्नादेशान् सचिवान् संदिशन्तीम् अनुनयनिवर्तितविधुरवृद्धबन्धुवर्गवर्धमानध्वनिभिर् गृहाक्रन्दैर् आकृष्यमाणश्रवणां भर्तृभाषितनिभैः पञ्जरसिंहबृंहितैर् ह्रियमाणहृदयां धात्र्या भर्तृभक्त्या च निजया प्रसाधितां मूर्च्छया जरत्या च संस्तुतया धार्यमाणां सख्या पीडया च व्यसनसंगतया समालिङ्गितां परिजनेन संतापेन च गृहीतसर्वावयवेन परीतां कुलपुत्रोच्छ्वसितैश् च महत्तरैर् अधिष्ठितां कञ्चुकिभिर् दुःखैश् चातिवृद्धैर् अनुगतां भूपालवल्लभान् कौलेयकान् अपि सास्रम् आलोकयन्तीं सपत्नीनाम् अपि पादयोः पतन्तीं चित्रपुत्रिकाम् अप्य् आमन्त्रयमाणां गृहपतत्रिणाम् अप्य् अञ्जलिं पुरस्ताद् उपरचयन्तीं पशून् अप्य् आपृच्छ्यमानां भवनपादपान् अपि परिष्वज्यमानां मातरं ददर्श. दूराद् एव च बाष्पायमाणदृष्टिर् अभ्यधात्: अम्ब त्वम् अपि मां मन्दपुण्यं त्यजसि प्रसीद निवर्तस्व इत्य् अभिदधान एव च सस्नेहम् इव नूपुरमणिमरीचिभिश् चुम्ब्यमानचूडश् चरणयोर् न्यपतत्. देवी तु यशोमती तथा तिष्ठति पापनिहितशिरसि विमनसि कनीयसि प्रेयसि तनये गुरुणा गिरिणेवोद्वेगावेगेनावष्टभ्यमाना मूर्च्छान्धतमसं रसातलम् इव प्रविशन्ती बाष्पप्रवाहेणेव चिरनिरोधसंपिण्डितेन स्नेहसंभारेण निर्भराविर्भूतेनाभिभूयमाना कृतप्रयत्नापि निवारयितुं न शशाक बाष्पोत्पतनम्. उत्कटकुचोत्कम्पप्रकटितासह्यशोकाकूता च गद्गदिकागृह्यमाणगलविकला निःसामान्यमन्युतरलीक्रियमाणाधरोद्देशा पुनरुक्तस्फुरणनिबिडितनासापुटा निमील्य नयने नयनाम्भःसेकप्लवेन प्लावयन्ती विमलौ कपोलौ संच्छाद्य करनखमयूखमालाखचिततनुना तन्वन्तरनिर्गच्छदच्छास्रस्रोतसेवांशुकपटान्तेन किंचिद् उत्तानितं वदनेन्दुं दूयमानमानसा स्मरन्ती प्रस्नुतस्तनी प्रसवदिवसाद् आरभ्य सकलम् अङ्कशायिनः शैशवम् अस्य ज्ञातिगृहगतहृदया अम्ब तात न पश्यतं पापां परलोकप्रस्थितां माम् एवम् अतिदुःखिताम् इति मुहुर् मुहुर् आक्रन्दती पितरौ हा वत्स विश्रान्तभागधेयया न दृष्टो ऽसि इति प्रेष्ठं ज्येष्ठं तनयम् असंनिहितं क्रोशन्ती अनाथा जाता इति श्वशुरकुलवर्तिनीं दुहितरम् अनुशोचन्ती निष्करुण किम् अपराद्धं तवामुना जनेन इति दैवम् उपालभमाना नास्ति मत्समा सीमन्तिनी दुःखभागिनी इति निन्दन्ती बहुविधम् आत्मानं मुषितास्मि कृतान्त नृशंस त्वया इत्य् अकाण्डे कृतान्तं गर्हमाणा मुक्तकण्ठम् अतिचिरं प्राकृतप्रमदेव प्रारोदीत्. प्रशान्ते च मन्युवेगे सस्नेहम् उत्थापयाम् आस सुतम्. हस्तेन चास्य प्ररुदितस्य पक्ष्मपालीपुञ्ज्यमानाश्रुकणनिवहां द्रुताम् इवाधिकतरं क्षरन्तीं दृष्टिम् उन्ममार्ज. स्वयम् अपि कठोररागपरिपीयमानेन धवलिम्ना मुच्यमानोदरे क्वथदश्रुस्रवत्पर्यन्ते शुक्लशीकरतारतारकितपक्ष्मणी सूक्ष्मतराश्रुबिन्दुपरिपाटीपतनानुबन्धविधुरे लोचने पुनः पुनर् आपूर्यमाणे प्रमृज्य बाष्पार्द्रगण्डगृहीतां च श्रवणशिखरम् आरोप्य शोकलम्बाम् अलकलताम् अधःस्रस्तविलोलबालिकाव्याकुलितां च समुत्सार्य तिरश्चीं चिकुरसटाम् अश्रुप्रवाहपूरितम् आर्द्रं च किंचिच् च्युतम् उत्क्षिप्य हस्तेन स्तनोत्तरीयं तरङ्गितम् इव नखांशुपटलेन मग्नांशुकपटान्ततनुताम्रलेखालाञ्छितलावण्यकुञ्जिकावर्जितराजतराजहंसास्यसमुद्गीर्णेन पयसा प्रक्षाल्य मुखकमलं कलमूकलोकविधृते वासःशकले शुचिनि समुन्मृज्ज्य पाणी सुतवदनविनिहितनिभृतनयनयुगला चिरं स्थित्वा पुनः पुनर् आयतं निःश्वस्यावादीत्: वत्स नास्ति न प्रियो निर्गुणो वा परित्यागार्हो वा. स्तन्येनैव सह त्वया पीतं मे हृदयम्. अस्मिंश् च समये प्रभूतप्रभुप्रसादान्तरिता त्वां न पश्यति दृष्टिः. अपि च पुत्रक पुरुषान्तरविलोकनव्यसनिनी राज्योपकरणम् अकरुणा वा नास्मि लक्ष्मीः क्षमा वा. कुलकलत्रम् अस्मि चारित्रमात्रधना धर्मधवले कुले जाता. किं विस्मृतो ऽसि मां समरशतशौण्डस्य पुरुषप्रकाण्डस्य केसरिण इव केसरिणीं गृहिणीम्. वीरजा वीरजाया वीरजननी च मादृशी पराक्रमक्रयक्रीता कथम् अन्यथा कुर्यात्. एवंविधेन पित्रा ते भरतभगीरथनाभागनिभेन नरेन्द्रवृन्दारकेण गृहीतः पाणिः. आसेवितः सेवासंभ्रान्तानन्तसामन्तसीमन्तिनीसमावर्जितजाम्बूनदघटाभिषेकः शिरसा. लब्धो मनोरथदुर्लभो महादेवीपट्टबन्धसत्कारलाभो ललाटेन. आपीतौ युष्मद्विधैः पुत्रैर् अमित्रकलत्रबन्दिवृन्दविधूयमानचामरमरुच्चलचीनांशुकधरौ पयोधरौ. सपत्नीनां शिरःसु निहितं नमन्निखिलकटककुटुम्बिनीकिरीटमाणिक्यमालार्चितं चरणयुगलकम्. एवं कृतार्थसर्वावयवा किम् अपरम् अपेक्षे क्षीणपुण्या मर्तुम् अविधवैव वाञ्छामि. न च शक्नोमि दग्धस्य स्वभर्तुर् आर्यपुत्रविरहिता रतिर् इव निरर्थकान् प्रलापान् कर्तुम्. पितुश् च ते पादधूलिर् इव प्रथमं गगनगमनम् आवेदयन्ती बहुमता भविष्यामि शूरानुरागिणीनां सुराङ्गनानाम्. प्रत्यग्रदृष्टदारुणदुःखदग्धायाश् च मे किं धक्ष्यति धूमध्वजः. मरणाच् च मे जीवितम् एवास्मिन् समये साहसम्. अतिशीलः पतिशोकानलाद् अक्षयस्नेहेन्धनाद् अस्माद् अनलः. कैलासकल्पे प्रवसति जीवेश्वरे जरत्तृणकणिकालघीयसि जीविते लोभ इति क्व घटते ऽपि च जीवन्तीम् अपि मां नरपतिमरणावधीरणमहापातकिनीं न स्प्रक्ष्यन्ति पुत्र पुत्रराज्यसुखानि. दुःखदग्धानां च भूतिर् अमङ्गला चाप्रशस्ता च निरुपयोगा च भवति. वत्स विश्वस्तानां यशसा स्थातुम् इच्छामि लोके न वपुषा. तद् अहम् एव त्वां तावत् तात प्रसादयामि न पुनर् मनोरथप्रातिकूल्येन कदर्थनीयास्मि. इत्य् उक्त्वा पादयोर् अपतत्. स तु ससंभ्रमम् अपनीय चरणयुगलम् अवनमिततनुर् उभयकरविधृतवपुषम् अवनितलगतशिरसम् उदनमयन् मातरम्. दुर्निवारतां च शुचः समवधार्य कुलयोषिदुचितां च ताम् एव श्रेयसीं मन्यमानः क्रियां कृतनिश्चयां च तां ज्ञात्वा तूष्णीम् अधोमुखो ऽभवत्. अभिनन्दन्ति हि स्नेहकातरापि कुलीनता देशकालानुरूपम्. देव्य् अपि यशोमती परिष्वज्य समाघ्राय च शिरसि निर्गत्य चरणाभ्याम् एव चान्तःपुरात् पौराक्रन्दप्रतिशब्दनिर्भराभिर् उपरुध्यमानेव दिग्भिः सरस्वतीतीरं ययौ. तत्र च स्त्रीस्वभावकातरैर् दृष्टिपातैः प्रविकसितरक्तपङ्कजपुञ्जैर् इवार्चयित्वा भगवन्तं भानुमन्तम् इव मूर्तिर् ऐन्दवी चित्रभानुं प्राविशत्. इतरो ऽपि मातृमरणविह्वलो बन्धुवर्गपरिवृतः पितुः पार्श्वं प्रायात्. अपश्यच् च स्वल्पावशेषप्राणवृत्तिं परिवर्त्यमानतारकं तारकराजम् इवास्तम् अभिलषन्तं जनयितारम्. असह्यशोकोद्रेकाभिद्रुतश् च त्याजितः स्नेहेन धैर्यम्. आश्लिष्यास्य सकलदुर्मदमहीपालमौलिमालालालितौ पादपद्माव् अन्तस्तापान् मुखचन्द्रम् इव द्रवीभवन्तं दशनज्योत्स्नाजालम् इव जलताम् आपद्यमानं लोचनलावण्यम् इव विलीयमानं मुखसुधारसम् इव स्यन्दमानम् अच्छाच्छम् अश्रुस्रोतसां संतानं महामेघमयविलोचन इव वर्षन् नितरवद्विमुक्तारावश् चिरं रुरोद. राजा तु तम् उपरुध्यमानदृष्टिर् अविरतरुदितशब्दाश्रितश्रवणः प्रत्यभिज्ञाय शनैः शनैर् अवादीत्. पुत्र नार्हस्य् एवं भवितुम्. भवद्विधा न ह्य् अमहासत्त्वाः. महासत्त्वता हि प्रथमम् अवलम्बनं लोकस्य पश्चाद् राजवीजिता. सत्त्ववतां चाग्रणीः सर्वातिशयाश्रितः क्व भवान् क्व वैक्लव्यं कुलप्रदीपो ऽसि इति दिवसकरसदृशतेजसस् ते लघूकरणम् इव. पुरुषसिंहो ऽसि इति शौर्यपटुप्रज्ञोपबृंहितपराक्रमस्य निन्देव. क्षितिर् इयं तव इति लक्षणाख्यातचक्रवर्तिपदस्य पुनरुक्तम् इव. गृह्यतां श्रीर् इति स्वयम् एव श्रिया परिगृहीतस्य विपरीतम् इव. अध्यास्यताम् अयं लोक इत्य् उभयलोकविजिगीषोर् अपुष्कलम् इव. स्वीक्रियतां कोश इति शशिकरनिकरनिर्मलयशःसंचयैकाभिनिवेशिनो निरुपयोगम् इव. आत्मीक्रियतां राजकम् इति गुणगणात्मीकृतजगतो गतार्थम् इव. उह्यतां राज्यभार इति भुवनत्रयभारवहनोचितस्यानुचितवियोग इव. प्रजाः परिरक्ष्यन्ताम् इति दीर्घदोर्दण्डार्गलितदिङ्मुखस्यानुवाद इव. परिजनः परिपाल्यताम् इति लोकपालोपमस्यानुषङ्गिकम् इव. सातत्येन शस्त्राभ्यासः कार्य इति धनुर्गुणकिणकलङ्ककालीकृतप्रकोष्ठस्य किम् आदिश्यते. निग्राह्यतां चापलजातम् इति नूतनतरवयसि निगृहीतेन्द्रियस्य निरवकाशेव मे वाणी. निरवशेषतां शत्रवो नेया इति सहजस्य तेजस एवेयं चिन्ता. इत्य् एवं वदन्न् एवापुनरुन्मीलनाय निमिमील राजसिंहो लोचने प्रत्यपद्यत च पूषात्मजः. अस्मिन्न् एवान्तरे पूषाप्य् आयुषेव तेजसा व्ययुज्यत ततश् च लज्जमान इव नरपतिजीवितापहरणजनिताद् आत्मजापराधाद् अधोमुखः समभवत्. भूपालाभावशोकशिखिनेवान्तस्ताप्यमानस् ताम्रतां प्रपेदे. मन्दं मन्दम् अप्रियप्रश्नार्थम् इव लौकिकीं स्थितिम् अनुवर्तमानो ऽवातरद् दिवः. दित्सुर् इव जनेशाय जलाञ्जलिम् अपरजलनिधिसमीपम् उपससर्प. सद्योदत्तजलाञ्जलिर् दुःखदहनदग्धम् इव करसहस्रम् आलोहितम् आधत्त. एवं च महानराधिपनिधननिधीयमानविपुलवैरग्य इव शान्तवपुषि विशति गिरिगुहागह्वरं गभस्तिमालिनि समुपोह्यमानमहाजनाश्रुदुर्दिनार्द्रीकृत इव निर्वार्त्यातपे रोदनताम्रसकललोकलोचनरुचेव लोहितायति जगति उष्णायमानानेकनरनिःश्वाससंतापप्लुष्ट इव च नीलायमाने दिवसे नृपानुगमनप्रचलितयेव लक्ष्म्या मुच्यमानासु कमलिनीषु पतिशुचेव परिवृतच्छायायां श्यामायमानायां भुवि कुलपत्रेष्व् इव परित्यक्तकलत्रेषु कृतकरुणप्रलापेषु वनान्तान् आश्रयत्सु दुःखितेषु चक्रवाकेषु छत्रभङ्गभीतेष्व् इव निगूढकोशेषु कुशेशयेषु स्फुटितदिग्वधूहृदयरुधिरपटलप्लव इव गलिते रक्तातपे क्रमेण च लोकान्तरम् उपगतवत्य् अनुरागशेषे जाते तेजसाम् अधीशे. गगनतलवितन्यमानबहलरागपाटलायां प्रेतपताकायाम् इव प्रवृत्तायां संध्यायां शवशिबिकालंकारकृष्णचामरमालास्व् इव स्फुरन्तीषु दर्शनप्रतिकूलासु तिमिरलेखासु असितागुरुकालकाष्ठायां केनापि चितायाम् इव रचितायां रजन्यां दन्तामलपत्रप्रसाधितकर्णिकासु केसरमालाकल्पितमुण्डमालिकासु अनुमर्तुम् इवोद्यतासु प्रहसितमुखीषु कुमुदलक्ष्मीषु अवतरत्त्रिदशविमानकिङ्किणीक्वणित इव श्रूयमाणे शाखिशिखरकुलायलीयमानशकुनिकुलकूजिते नाकपथप्रस्थितपार्थिवप्रत्युद्गतपुरुहूतातपत्र इव पूर्वस्यां दिशि दृश्यमाने चन्द्रमसि नरेन्द्रः स्वयं समर्पितस्कन्धैर् गृहीत्वा शवशिबिकां शिबिसमः सामन्तैः पौरैश् च पुरोहितपुरःसरैः सरितं सरस्वतीं नीत्वा नरपतिसमुचितायां चितायां हुताशसत्क्रियया यशःशेषताम् अनीयत. देवो ऽपि हर्षः पुञ्जीभूतेन सकलेनेव जीवलोकेन लोकेन राजकुलसंबद्धेनाशेषेण शोकमूकेन परिवृतो ऽन्तर्वर्तिनापि शोकानलतप्तेन स्नेहद्रवेण बहिर् इव सिच्यमानो निर्व्यवधानायां धरण्याम् उपविष्ट एव तां निशीथिनीं भीमरथीभीमाम् अखिलां सराजको जजागार. अजनि चास्य चेतसि ताते दूरीभूते संप्रत्य् एतावान् खलु जीवलोको लोकस्य भग्नाः पन्थानो मनोरथानां खिलीभूतानि भूतिस्थानानि स्थगितान्य् आनन्दस्य द्वाराणि सुप्ता सत्यवादिता लुप्ता लोकयात्रा विलीना बाहुशालिता प्रलीना प्रियालापिता प्रोषिताः पुरुषकारविहारविकाराः समाप्ता समरशौण्डता ध्वस्ता परगुणप्रीतिर् विश्रान्ता विश्वासभूमयो ऽपदान्य् अपदानानि निरुपयोगानि शास्त्राणि निरवलम्बना विक्रमैकरसता कथावशेषा विशेषज्ञता ददातु जनो जलाञ्जलिम् और्जित्याय प्रतिपद्यतां प्रव्रज्यां प्रजापालता बध्नातु वैधव्यवेणीं वरमनुष्यता समाश्रयतु राजश्रीर् आश्रमपदं परिधत्तां धवले वाससी वसुमती वहतु वल्कले विलासिता तपस्यतु तपोवनेषु तेजस्विता प्रावृणोतु चीवरे वीरता क्व गम्यतां पुनस् तस्य कृते कृतज्ञतया क्व पुनः प्राप्स्यति तादृशान् महापुरुषनिर्माणपरमाणून् परमेष्ठी शून्याः संवृत्ता दश दिशो गुणानां जगज् जातम् अन्धकारं धर्मस्य निष्फलम् अधुना जन्म शस्त्रोपजीविनाम्. तातेन विना कुतस् त्यास् तादृश्यो दिवसम् असमसमररससमारब्धकलहकथाकण्टकितसुभटकपोलभित्तयो वीरगोष्ठ्यः. अपि नाम स्वप्ने ऽपि दृश्येत दीर्घरक्तनयनं पुनस् तन्मुखसरोजं जन्मान्तरे ऽपि पुनः परिष्वज्येत तल्लोहस्तम्भाभ्यधिकगरिमगर्भं भुजयुगलम्. लोकान्तरे ऽपि पुत्रेत्य् आलपतः पुनः पुनः श्रूयेत सा सुधारसम् उद्गिरन्ती मथ्यमानक्षीरसागरोद्गारगम्भीरा भारतीति. एतानि चान्यानि च चिन्तयत एवास्य कथम् अपि सा क्षयम् इयाय यामिनी. ततः शुचेव मुक्तकण्ठम् आरटत्सु कृकवाककुलेषु गृहगिरितरुशिखरेभ्यः पातयत्स्व् आत्मानं मन्दिरमयूरेषु परित्यक्तनिजनिवासेषु च वनाय प्रस्थितेषु पत्ररथेषु सद्यस्तनूभूते ताम्यति तमसि मन्दीभूतात्मस्नेहेष्व् अभावम् अभिलषत्सु प्रदीपेषु स्फुरदरुणकिरणवल्कलप्रावृतवपुषि प्रव्रज्याम् इव प्रतिपन्ने नभसि प्रभातसमयेन समुत्तीर्यमाणासु पार्थिवास्थिशकलकलास्व् इव कलविङ्ककंधराधूसरासु तारकासु भूभृद्धातुगर्भकुम्भधारिषु विविधसरःसरित्तीर्थाभिमुखेषु प्रस्थितेषु वनकरिकुलेषु शावशुचिसिक्थपटलपाण्डुरे पिण्ड इवापरपयोनिधिपुलिनपरिसरे पात्यमाने शशिनि क्रमेण च नृपचितानलधूमविसरधूसरीकृततेजसीव नरपतिशोकपावकदाहकिरणकलङ्ककालीकृतचेतसीव प्रोषितसमस्तान्तःपुरपुरंध्रिमुखचन्द्रवृन्दोद्वेगविद्राणवपुषीव प्रथमास्तमितरोहिणीरणरणकविमनसीव चास्तमुपगते राजनिकरे राजतीव देवे दिवम् आरूढे सवितरि परिवृत्ते राज्य इव रजनीप्रबन्धे प्रबुद्धराजहंसमण्डलप्रबोध्यमानः पङ्कजाकर इव चचाल स्नानाय देवो हर्षः. ततश् च नूपुररवविराममूकमन्दमन्दिरहंसेषु शोकाकुलकतिपयकञ्चुकिमात्रावशेषेषु शुद्धान्तेषु पतितयूथप इव वनगजयूथे कक्ष्यान्तरवर्तिनि पितृपरिजने विषादिन्य् उपरिरुदन्निषादिनि च स्तम्भनिषण्णे निष्पन्दमन्दे राजकुञ्जरे मन्दुरापालकाक्रन्दकथिते चाजिरभाजि राजवाजिनि विश्रान्तजयशब्दकलकले च शून्ये च महास्थानमण्डपे दह्यमानदृष्टिर् निर्जगाम राजकुलात्. अगाच् च सरस्वतीतीरम्. तस्यां स्नात्वा पित्रे ददाव् उदकम्. अपस्नातश् चानिष्पीडितमौलिर् एव परिधायोद्गमनीयदुकूलवाससी निःश्वासपरो निरातपत्रो निरुत्सारणः समुपनीते ऽपि सप्तौ चरणाभ्याम् एव नासाग्रासक्तेन रक्ततामरसताम्रेण चक्षुषा हृदयावशेषस्यापि पितुर् दाहशङ्कया शोकाग्निम् इव उद्गिरन्न् अताम्बूलस्यापि सुचिरप्रक्षालितस्य कल्पतरुकिसलयकोमलस्येव स्वभावपाटलस्याधरस्याधरपल्लवस्य प्रभया मांसरुधिरकवलान् इव हृदयाभिघाताद् उद्वमन्न् उष्णनिःश्वासमोक्षैर् भवनम् आजगाम. राजवल्लभास् तु भृत्याः सुहृदः सचिवाश् च तस्मिन्न् एवाहनि निर्गत्य प्रियं पुत्रदारम् उत्सृज्योद्बाष्पैर् बन्धुभिर् वार्यमाणा अपि बहुनृपगुणगणहृतहृदयाः केचिद् आत्मानं भृगुषु बबन्धुः केचित् तत्रैव तीर्थेषु तस्थुः केचिद् अनशनैर् आस्तीर्णतृणकुशा व्यथमानमानसाः शुचम् असमाम् अशमयन् केचिच् छलभा इव वैश्वानरं शोकावेगविवशा विविशुः केचिद् दारुणदुःखदहनदह्यमानहृदया गृहीतवाचस् तुषारशिखरिणं शरणम् उपाययुः केचिद् विन्ध्योपत्यकासु वनकरिकुलकरशीकरासारसिच्यमानतनवः पल्लवशयनशायिनः संतापम् अशमयन् केचित् संनिहितान् अपि विषयान् उत्सृज्य सेवाविमुखाः परिच्छिन्नैः पिण्डकैर् अटवीभुवः शून्या जगृहुः केचित् पवनाशना धर्मधना धमद्धमनयो मुनयो बभूवुः केचिद् गृहीतकाषायाः कापिलं मतम् अधिजगिरे गिरिषु केचिद् आचोटितचूडामणिषु शिरःसु शरणीकृतधूर्जटयो जटा जघटिरे. अपरे परिपाटलप्रलम्बचीवराम्बरसंवीताः स्वाम्यनुरागम् उज्ज्वलं चक्रुः. अन्ये तपोवनहरिणजिह्वाञ्चलोल्लिह्यमानमूर्तयो जरां ययुः. अपरे पुनः पाणिपल्लवप्रमृष्टैर् आताम्ररागैर् नयनपुटैः कमण्डलुभिश् च वारि वहन्तो गृहीतव्रता मुण्डा विचेरुः. देवम् अपि हर्षं तदवस्थं पितृशोकविह्वलीकृतं श्रियं शाप इति महीं महापातकम् इति राज्यं रोग इति भोगान् भुजङ्गा इति निलयं निरय इति बन्धुं बन्धनम् इति जीवितम् अयश इति देहं द्रोह इति कल्यतां कलङ्क इति आयुर् अपुण्यफलम् इति आहारं विषम् इति विषम् अमृतम् इति चन्दनं दहन इति कामं क्रकच इति हृदयस्फोटनम् अभ्युदय इति च मन्यमानं सर्वासु क्रियासु विमुखं पितृपितामहपरिग्रहागताश् चिरंतनाः कुलपुत्राः वंशक्रमाहितगौरवाश् च ग्राह्यगिरो गुरवः श्रुतिस्मृतीतिहासविशारदाश् च जरद्द्विजातयः श्रुताभिजनशीलशालिनो मूर्धाभिषिक्ताश् चामात्या राजानो यथावदधिगतात्मतत्त्वाश् च संस्तुता मस्करिणः समदुःखसुखाश् च मुनयः संसारासारत्वकथनकुशला ब्रह्मवादिनः शोकापनयननिपुणाश् च पौराणिकाः पर्यवारयन्. अस्वतन्त्रीकृतश् च तैर् मनसापि नालभत शोकानुप्रवणम् आचरितुम्. प्रचुरमित्रानुनीयमानश् च सनाभिभिः कथं कथम् अप्य् आहारादिकासु क्रियास्व् आभिमुख्यम् अभजत. भ्रातृगतहृदयश् चाचिन्तयत्: अपि नाम तातस्य मरणं महाप्रलयसदृशम् इदम् उपश्रुत्य आर्यो बाष्पजलस्नातो न गृह्णीयाद् वल्कले. नाश्रयेद् वा राजर्षिर् आश्रमपदम्. न विशेद् वा पुरुषसिंहो गिरिगुहाम्. अश्रुसलिलनिर्भरभरितनयननलिनयुगलो वा पश्येद् अनाथां पृथिवीम्. प्रथमव्यसनविषमविह्वलः स्मरेद् आत्मानं वा पुरुषोत्तमः. अनित्यतया जनितवैराग्यो वा न निराकुर्याद् उपसर्पन्तीं राज्यलक्ष्मीम्. दारुणदुःखदहनप्रज्वलितदेहो वा प्रतिपद्येताभिषेकम्. इहागतो वा राजभिर् अभिधीयमानो न पराचीनताम् आचरेद् इति. अतिपितृपक्षपाती खल्व् आर्यः. सर्वदा तातश्लाघया माम् अभिधत्ते तात हर्ष कस्यचिद् अभूद् भविष्यति वा पुनः काञ्चनतालतरुप्रांशु कायप्रमाणम् इदम् ईदृक् च दिवसकरप्रीत्या दिवसमुन्मुखविकसितं मुखमहाकमलम्. एतौ च वज्रस्तम्भभास्वरौ भुजकाण्डौ. एते च हसितमदालसहलधरविभ्रमा विलासाः को ऽन्यो मानी विक्रान्तो वदान्यो वा इति. एतानि चान्यानि च चिन्तयन् दर्शनोत्सुकहृदयो भ्रातुर् आगमनम् उदीक्षमाणः कथं कथम् अप्य् अतिष्ठद् इति. इति महाकविश्रीबाणभट्टकृतौ हर्षचरिते महाराजमरणवर्णनं नाम पञ्चम उच्छ्वासः.