Bana: Harsacarita, Ucchvasa 4


Input by members of the Sansknet project
(formerly: www.sansknet.org)



This GRETIL version has been converted from a custom Devanagari encoding.
Therefore, word boundaries are usually not marked by blanks.




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







caturtha ucchvāsaḥ

yogaṃsvapne 'pi necchanti kurvate nakaragraham /
mahānto nāmamātreṇa bhavanti patayo bhuvaḥ // 4.1 //
sakalamahībhṛtkampakṛdutpadyata eva eva nṛpavaṃśe /
vipule 'pi pṛthupratimo danta iva gaṇādhipasya mukhe // 4.2 //

atha tasmātpuṣpabhūterdvijavarasvecchāgṛhītakoṣo nābipajha iva puṇḍarīkekṣaṇāt, lakṣmīpuraḥsaro ratnasaṃcaya iva ratnākarāt, gurubudhakavikalābhṛttejasvibhūnandanaprāyo grahagaṇa ivodayasthānāt, mahābhāravāhanayogyaḥ sāgara iva sagaraprabhāvāt, durjayabalasanātho harivaṃśa iva sūrānnirjagāma rājavaṃśaḥ /
yasmādavinaṣṭadharmadhavalāḥ prajāsargā iva kṛtamukhāt, pratāpākrāntabhuvanāḥ kiraṇā iva tejonidheḥ, vigrahavyāptadiṅmukhā giraya iva bhūbhṛtpravarāt, dharaṇidhāraṇakṣamā diggajā iva brahnakarāt, udadhīn pātumudyatā jaladharā iva ghanāgamāt, icchāphaladāyinaḥ kalpatarava iva nandanāt, sarvabhūtāśrayā viśvarūpaprakārā iva śrīdharādajāyanta rājānaḥ /
teṣu caivamutpadyamāneṣu krameṇodapādi hūṇahariṇakesarī sindhurājajvaro gūrjaraprajāgaro gāndhārādipagandhadvipakūṭapākalo lāṭapāṭavapāṭaccaro mālavalakṣmīlatāparaśuḥ pratāpaśīla iti prathitāparanāmā prabhākaravardhano nāma rājādhirājaḥ /
yo rājyāṅgasaṅgīnyabhiṣicyamāna eva malānīva mumoca dhanāni /
yaḥ parakīyenāpi kātaravallabhena raṇamukhe tṛṇeneva dhṛtenālajjata jīvitena /
yaḥ karadhṛtadhautāsipratibimbitenātmanāpyadūyata samitiṣu sahāyena ripūṇāṃ puraḥ pradhaneṣu dhanuṣāpi namatā yo mānī mānasenākhidyata /
yaścāntargatāparimitaripuśastraśalyaśaṅkukīlatāmiva niścalāmuvāha rājalakṣmīm /
yaśca sarvāsu dikṣu samīkṛtataṭāvaṭaviṭapāṭavītarutṛṇagulmavalmīkagirigahanairdaṇḍayātrāpathaiḥ pṛthubhirbhṛtyopayogāya vyabhajateva vasudhāṃ bahudhā /
yaṃ cālabdhayuddhadohadamātmoyo 'pi sakalaripusamutsārakaḥ parakīya iva tatāpa pratāpaḥ /
yasya ca vahnimayo hṛdayeṣu, jalamayo locanapuṭeṣu, mārutamayo niḥśvasiteṣu, kṣamāmayo 'ṅgeṣu, ākāśamayaḥ śūnyatāyāṃ, pañcamahābhūtamayo mūrta ivādṛśyata nihatapratisāmantāntaḥpureṣu pratāpaḥ /
yasya cāsanneṣu bhṛtyaratneṣu pratibimbateva tulyarūpā sa ptalakṣyata lakṣmīḥ /
tathā ca yasya pratāpāgninā bhūtiḥ, śauryoṣmaṇā siddhiḥ, asidhārājalena vaṃśavṛddhiḥ, sastravraṇamukhaiḥ puruṣakāroktiḥ, dhanurguṇakiṇena karagṛhītirabhavat /
yaśca vairamupāyanaṃ vigrahamanugrahaṃ samarāgamaṃ mahotsavaṃ śatruṃ nidhidarśanamaribāhulyamabhyudayamāhavāhvānaṃ varapradānabhavaskandapātaṃ diṣṭavṛddhiṃ śastraprahārapatanaṃ vasudhārārasamamanyata /
yasmiṃśca rājani nirantarairyūpanikarairaṅkuritamiva kṛtayugena, diṅmukhavisarpibhiradhvaradhūmaiḥ palāyitamiva kalinā, sasudheḥ surālayairavatīrṇāmiva svargeṇa, surālayaśikharoddhūyamānairdhavaladhvajaiḥ pallavitamiva dharmeṇa, bahiruparacitavikaṭasabhāsatraprapāprāgvaṃśamaṇḍapaiḥ prasūtamiva grāmaiḥ, kāñcanamayasarvopakaraṇairvibhavaiviśīrṇamiva meruṇā, dvijadīyamānairārthakalaśaiḥ phalitamiva bhāgyasaṃpadā /
tasya ca janmāntare 'pi satī pārvatīva śaṅkarasya, gṛhītaparahṛdayā lakṣmīriva lokaguroḥ, sphurattaralatārakā rohiṇīva kalāvataḥ, sarvajanajananī buddhiriva prajāpateḥ, mahābhūbhṛtkulodgatā gaṅgeva vāhinīnāyakasya, mānasānuvartanacaturā haṃsīva rājahaṃsasya, sakalalokācitacaraṇā trayīva dharmasya, divāniśamamuktapārśvasthitirarundhatīva mahāmune haṃsamayīva gatiṣu, parapuṣṭamayīvālāpaṣu, cakravākamayīva patipremṇi, prāvṛṇmayīva payodharonnatau, madirāmayīva vilāseṣu, nidhimayīvārthasaṃcayeṣu, vasudhārāmayīva prasādeṣu, kamalamayīva kośasaṃgraheṣu, kusumamayīva phaladāneṣu, saṃdhyāmayīva vandyatve, candramayīva nirūṣmatve, darpaṇamayīva pratiprāṇigrahaṇeṣu, sāmudramayīva paracittajñāneṣu, paramātmamayīva vyāptiṣu, smṛtimayīva puṇyavṛttiṣu, madhumayīva saṃbhāṣaṇeṣu, amṛtamayīva tṛṣyatsu, vṛṣṭimayīva bhṛtyeṣu, nirvṛtimayīva sakhīṣu, vetasamayīva guruṣu, gotravṛddhiriva vilāsānām, prāyaścittaśuddhiriva strītvasya, ājñāsiddhiriva makaradhvajasya, vyutthānabuddhiriva rūpasya, diṣṭavṛddhiriva rateḥ, manorathasiddhiriva rāmaṇīyakasya, daivasaṃpattiriva lāvaṇyasya, vaṃśotpattirivānurāgasya, varaprāptiriva saubhāgyasya, utpattibhūmiriva kānteḥ, sargasamāptiriva saundaryasya, āyatiriva yauvanasya, anabhravṛṣṭiriva vaidagdhyasya, ayaśa-pramṛṣṭiriva lakṣmyāḥ, yaśaḥpuṣṭiriva caritrasya, hṛdayatuṣṭiriva dharmasya, saubhāgyaparamāṇusṛṣṭiriva prajāpateḥ, śamasyāpi śāntiriva, vinayasyāpi vinītiriva, ābhijātyasyāpyabhijātiriva, saṃyamasyāpi saṃyatiriva, dhairyasyāpi dhṛtiriva, vibhramasyāpi vibrāntiriha, yaśomatī nāma mahādevī prāṇānāṃ praṇayasya visrambhasya dhramasya sukhasya ca bhūmirabhūt /
yāsya vakṣasi narakajito lakṣmīriva lalāsa /
nisargata eva ca sa nṛpatirādityabhakto babhūva /
pratidinamudaye dinakṛtaḥ snātaḥ sitadukūladhārī dhavalakarpaṭaprāvṛtaśirāḥ prāṅmukhaḥ kṣitau jānubyāṃ sthitvā kuṅkumapaṅkānulipte maṇḍalake pavitrapajharāgapātrīnihitena svahṛdayeneva sūryānuraktena raktakamalaṣaṇḍenārghaṃ dadau /
ajapacca japyaṃ sucaritaḥ pratyuṣasi madhyandine dinānte cāpatyahetoḥ prādhvaṃ prayatena manasā jañjapūko mantramādityahṛdayam /
bhaktajanānurodhavidheyāni tu bhavanti devatānāṃ manāṃsi /
yataḥ sarājā kadācid grīṣmasamaye yadṛcchayā sitakarakarasitasudhādhavalasya harmyasya pṛṣṭe suṣvāpa /
vāmapārśve cāsya dvitīyaśayane devī yaśomatī śiśye /
piraṇataprāyāyāṃ tu śyāmāyām, āsannaprabhātavelāvilupyamānalāvaṇye lilambiṣamāṇe sīdattejasi tārakeśvare, karāgraspṛṣṭakumudinīpramodajanmani śaśadharasveda iva galatyatiśītale 'vaśyāyapayasi, madhumadamattaprasuptasīmantinīniḥśvāsāhateṣu saṃkrāntamadeṣviva ghūrṇamāneṣvantaḥpurapradīpeṣu, rājani ca vimalanavapratibimbitābhiḥ saṃvāhyamānacaraṇa iva tārakābhiḥ visrabdhaprasāritairdigaṅganānāmivārpitairaṅgairmadhusugandhibhiḥ svahastakamalatālavṛntavātairiva śvasitairmukhaśriyā vījyamāne vimalakapolasthalasthitena sitakusumaśekhareṇeva ratikelikacagrahalambitena pratimāśaśibimbena virājite svapati devī yaśomatī sahasaiva "āryaputra! paritrāyasva paritrāyasva' iti bhāṣamāṇā bhūṣaṇaraveṇa vyāharantīva parijanamutkampamānāṅgayaṣṭirudatiṣṭhat /
atha tena sarvasyāmapi pṛthivyāmaśrutapūrveṇa kimuta devīmukhe paritrāyasveti dhvaninā dagdha iva śravaṇayorekapada eva nidrāṃ tatyāja rājā /
śirobhāgācca kopakampamānadakṣiṇakarākṛṣṭena karṇotpaleneva nirgacchatācchadhāreṇa dhautāsinā sīmantayanniva niśām, antarālavyavadhāyakamākāśamivottarīyāṃśukaṃ vikṣipan vāmakarapallavena, karavikṣepavegagalitena hṛdayeneva bhayanimittānveṣiṇā bhramatā dikṣu kanakavalayena virājamānaḥ, satvarāvatāritavāmacaraṇākrāntikampitaprāsādaḥ, puraḥ patitenāsidhārāgocaragatena śaśimayūkhakhaṇḍeneva khaṇḍitena hāreṇa rājamānaḥ, lakṣmīcumbanalagnatāmbūlarasarañjitābhyāmiva nidrayā kopena cātilohitābhyāṃ locanābhyāṃ pāṭalayanparyantānāśānām, baddhāndhakārayā tripatākayā bhrukuṭyā punariva triyāmāṃ parivartayan "devi! na bhetavyaṃ na bhetavyam' ityabhidadhāno vegenotpapāta /
sarvāsu ca dikṣu vikṣiptacakṣuryadā nādrākṣītkiñcidapi tadā papraccha tāṃ bhayakāraṇam /
atha gṛhadevatāsviva pradhāvitāsu yāmikinīṣu, prabuddhe ca samīpaśāyini parijane, śānte ca hṛdayotkampakāriṇi sādhvase sā samabhāṣata--"āryaputra! jānāmi svapne bhagavataḥ saviturmaṇḍalānnirgatya dvau kumārakau, tejomayau, bālātapenevāpūrayantau digbhāgān, vaidyutamiva jīvalokaṃ kurvāṇau, mukuṭinau, kuṇḍalinau, aṅgadinau, kavacinau, gṛhotaśastrau, indragopakarucā rudhireṇa snātau, unmukhenottamāṅgaghaṭamānāñjalinā jagatā nikhilena praṇamyamānau, kanyayaikayā ca candramūrtyeva suṣumṇāraśminirgatayānugamyamānau, kṣititalamavatīrṇau /
tau ca me vilapantyāḥ śastreṇodaraṃ vidārya praveṣṭumārabdhau /
pratibuddhāsmi cārṃyaputra /
vikośayantī vepamānahṛdayā' iti /
etasminneva ca kālakrame rājalakṣmyāḥ prathamālāpaḥ prathayanniva svapnaphalamupatoraṇaṃ rarāṇa prabhātaśaṅkhaḥ /
bhāvananīṃ bhūtimivābhidadhānā dadhvanuramandaṃ dundubhayaḥ /
cakāṇa koṇāhatānandādiva pratyūṣanāndī /
jayajayeti prabodhamaṅgalaparipāṭhakānāmuccairvoco 'śrūyanta /
puruṣaśca vallabhaturaṅgamandurāmandire mandamandaṃ suptotthitaḥ saptīnāṃ kṛtamadhuraheṣāravāṇāṃ puraścyotattuṣārasalilaśīkaraṃ kiranmarakataharitaṃ yavasaṃ vaktrāparavaktre papāṭha--

"nidhistaruvikāreṇa sanmaṇiḥ sphuratā dhāmnā /
śubhāgamo nimittena spaṣṭamākhyāyate loke // 4.3 //
aruṇa iva puraḥsaroraviṃpavana ivātijavo jalāgamam /
śubhamaśubhamathāpi vā nṛṇāṃ kathayati pūrvanidarśanodayaḥ' // 4.4 //

narapatistu tacchrutvā prīyamāṇenāntaḥkaraṇena tāmavādīt--"devi /
mudo 'vasare viṣīdasi /
samṛddhāste gurujanāśiṣaḥ /
pūrṇā no manorathāḥ /
parigṛhītāsi kuladevatābhiḥ /
prasannaste bhagavānaṃśumālī /
na cireṇaivātiguṇavadapatyatrayalābhenānandayiṣyati bhavatīm' iti /
avatīrya ca yathākriyamāṇāḥ kriyāścakāra /
yaśomatyapi tutoṣa tena patyurbhāṣitena /
tataḥ samatikrānte kasmiṃścitkālāṃśe devyāṃ ca yaśomatyāṃ devo rājyavardhanaḥ prathamameva saṃbabhūva garbhe /
garbhasthitasyaiva ca yasya yaśaseva pāṇḍutāmādata jananī /
guṇagauravaklānteva gātramudvoḍhuṃ na śaśāka /
kāntivisarāmṛtarasatṛptevāhāraṃ prati parāṅmukhī babhūva /
śanaiḥ śanairupacīyamānagarbhamarālasā ca gurubhirvāritāpi vandanāya kayamapi sakhībhirhastāvalambenānīyata /
viśrāmyantī sālabhañjikeva samīpagatastambhabhittiṣvalakṣyata /
kamalalobhanilīnairalibhiriva vṛtāvuddhartuṃ nāśakaccaraṇau /
mṛṇālalobhena ca caraṇanakhamayūkhalagnairbhavanahaṃsairiva saṃcāyemāṇā mandamanda babhrāma /
maṇibhittipātinīṣu nijapratimāsvapi hastāvalambanalobhena prasārayāmāsa karakamalam, kimuta sakhīṣu /
māṇikyastambhadīdhitīrapyālambitumācakāṅkṣa, ki punarbhavanalatāḥ /
samādeṣṭumapyasamarthāsod gṛhakāryāṇi, kaiva kathā kartum /
āstāṃ nūpurabhārakheditaṃ caraṇayugalaṃ manasāpi nodasahata saudhamāroḍhum /
aṅgānyapi nāśaknoddhārayituṃ dūre bhūṣaṇāni /
cintayitvāpi krīḍāparvatādhirohaṇamutkampitastanī tastāna /
pratyutthāneṣūbhayajānuśikharavinihatakarakisalayāpi garvādiva garbheṇādhāryata /
divasaṃ cādhomukhī stanapṛṣṭhasaṃkrāntenāpatyadarśanautsukyādantaḥ praviṣṭeneva mukhakamalenaivaṃ prīyamāṇā dadarśa garbham /
udare tanayena hṛdaye ca bharvā tiṣṭhatā dviguṇitāmiva lakṣmīmuvāha /
sakhyutsaṅgamuktaśarīrā ca śarīraparicārikāṇāmaṅkeṣu sapatnīnāṃ tu śiraḥsu pādau cakāra /
avatīrṇe ca daśame māsi sarvorvībhṛtpakṣapātāya vajraparamāṇubiriva nirmitam, tribhuvanabhāradhāraṇasamarthaṃ śeṣaphaṇāmaṇḍalopakaraṇairiva kalpitam, sakalabhūbhṛtkampakāriṇaṃ diggajāvayavairiva vihitamasūta devaṃ rajiyavardhanam /
yasmiṃśca jāte jātapramodā nṛtyamayya ivājāyanta prajāḥ /
pūritāsaṃkhyaśaṅkhaśabdamukharaṃ prahatapaṭahaśatapaṭuravaṃ gambhīraberīninādanirbharabharitabhuvanaṃ pramodonmattamartyalokamanoharaṃ māsamekaṃ divasamiva mahotsavamakaronnarapatiḥ /
athānyasminnatikrānte kasmiṃścitkāle kandalini kuḍmalitakadambatarau rūḍhatokmatṛṇastambe stambitatāmarase vikasitacātakacetasi mūkamānasaukasi nabhasi māsi devyā devakyā iva cakrapāṇiryaśomatyā hṛdaye garbhe ca samameva saṃbabhūva harṣaḥ /
śanaiḥ śanaiścāsyāḥ sarvaprajāpuṇyairiva parigṛhītā bhūyo 'pyāpāṇḍutāmaṅgayaṣṭirjagāma /
garbhārambheṇa śyāmāyamānacārucūcukacūliko cakravartinaḥ pātuṃ mudritāviva payodharakalaśau babhāroraḥsthaleva /
stanyārthamānananihitā dugdhanadīva dīrghasnigdhadhavalā mādhuryamadhatta dṛṣṭiḥ /
sakalamaṅgalagaṇādhiṣṭhitagātragarimṇaiva gatiramandāyata /
marndaṃ-mandaṃ saṃcarantyā nirmalamaṇikuṭṭimanimagnapratibimbanibhena gṛhīta pādapallavā pūrvasevāmivārebhe pṛtivyasyāḥ /
divasamadhiśayānāyāḥ śayanīyamapāśrayapatrabhaṅgaputrikāpratimā vimalakapolodaragatā prasavasamayaṃ pratipālyantī lakṣmīrivālakṣyata /
kṣapāsu saudhaśikharāgragatāyā garbhonmāthamaktāṃśuke stanamaṇḍale saṃkrāntamuḍupatimaṇḍalamupari garbhasya śvetātapatramiva kenāpi dhāryamāṇamadṛśyata /
suptāyā vāsabhavane citrabhitticāmaragrāhiṇyo 'pi cāmarāṇi cālayāñcakruḥ /
svapneṣu karavidhṛtakamalinīpalāśapuṭasalilaiścaturbhirapi dikkaribhirakriyatābhiṣekaḥ pratibudhyamānāyāśca candraśālikāsālabhañjikāparijano 'pi jayaśabdamasakṛdajanayat /
parijanāhvāneṣvādiśetyaśarīrā vāco niśceruḥ /
krīḍāyāmapi nāsahatājñābhaṅgam /
api ca caturṇāmapi mahārṇavānāmekīkṛtenāmbhasā snātuṃ vāñchā babhūva /
velāvanalatāgṛhodarapulinaparisareṣu paryaṭituṃ hṛdayamabhilalāṣa /
ātyayikeṣvapi kāryeṣu savibramaṃ bhrūlatā cacāla /
saṃnihiteṣvapi maṇidarpaṇeṣu mukhamutkhāte khaḍāgapaṭṭe vīkṣituṃ vyasanamāsīt /
utsāritavīṇāḥ strījanaviruddhā dhanurdhvanayaḥ śrutāvasukhāyanta /
pañjakesariṣu cakṣuraramata /
gurupraṇāmeṣvapi stambitamiva śiraḥ kathamapi nanāma /
sakhyaścāsyāḥ pramodavisphāritairlocanapuṭairāsannaprasavamahotsavadhiyeva dhavalayantyo bhavanaṃ vikacakumudakamalakuvalayapalāśavṛṣṭimayaṃ rakṣābalinidhimivānavarataṃ vidadhānā dikṣu kṣaṇamapi na mumucuḥ pārśvam /
ātmocitasthānaniṣaṇṇāśca mahānto vividhauṣadhidharā bhiṣajo bhūdharā iva bhuvo dhṛtiṃ cakruḥ /
payonidhīnāṃ hṛdayānīva lakṣmyā sahāgatāni grīvāsūtragranthiṣu praśastaratnānyabadhyatta /
tataśca prāpte jyeṣṭhāmūlīye māsi bahulāsu bahulapakṣadvādasyāṃ vyatīte pradoṣasamaye samārurukṣati kṣapāyauvane sahasaivāntaḥpure samudapādi kolāhalaḥ strījanasya /
nirgatya ca saṃbhramaṃ yaśovatyāḥ svayameva hṛdayanirviśeṣā dhātryāḥ sutā supātreti nāmnā rājñaḥ pādayornipatya "deva /
diṣṭyā vardhase dvitīyasutajanmanā' iti vyāharantī pūrṇapātraṃ jahāra /
asminneva ca kāle rājñaḥ paramasaṃmataḥ śataśaḥ saṃvāditātīndriyādeśaḥ, darśitaprabhāvaḥ saṃkalitī, jyotiṣi sarvāsāṃ grahasaṃhitānāṃ pāradṛśvā, sakalagaṇakamadhye mahito hitaśca trikālajñānabhāgbhojakastārako nāma gaṇakaḥ samupasṛtya vijñāpitavān--"deva! śrūyate māndhātā kilaivaṃvidhe vyatīpātādisarvadoṣābhiṣaṅgharahite 'hani sarveṣūccasthānasthiteṣvevaṃ graheṣvīdṛśi lagne bheje janma /
arvāktato 'sminnantarāle punarevaṃvidhe yoge cakravarttijanane nājani jagati kaścidaparaḥ /
saptānāṃ cakravartināmagraṇariścakravarticihnānāṃ mahāratnānāṃ ca bhājanaṃ saptānāṃ sāgarāṇāṃ pālayitā saptatantūnāṃ sarveṣāṃ pravartayitā saptasaptisamaḥ suto 'yaṃ devasya jātaḥ' iti /
atrāntare svayamevānādmātā api tāramadhuraṃ śahkhā viresuḥ /
atāḍito 'pi kṣubhitajalanidhijaladhvanidhīraṃ juguñjābhiṣekadundubhiḥ /
anāhatānyapi mahgalatūryāṇi reṇuḥ /
sarvabhuvanābhayaghoṣaṇāpaṭaha iva digantareṣu babhrāma tūryapratiśabdaḥ /
vidhutakesarasaṭāśca sāṭopagṛhītaharitadūrvāpallavakavalapraśastairmukhapuṭaiḥ samaheṣanta hṛṣṭā vājinaḥ /
salīlamutkṣiptairhastapallavairnṛtyanta iva śravaṇasubhagaṃ jagarjurgajāḥ /
vavau cācirāccakrāyudhamutsṛjantyā lakṣmyā niśvāsa iva surāmodasurabhirdivyānilaḥ /
yajvanāṃ mandireṣu pradakṣiṇaśikhākalāpakathitakalyāṇāgamāḥ /
prajajvaluranindhanā vaitānavahnayaḥ /
bhuvastalāttapanīyaśṛhkhalābandhabandhurakalaśīkośāḥ samudagurmahānidhayaḥ /
prahatamaṅgalatūryapratiśabdanibhena dikṣu dikpālairapi pramoda dakriyatena diṣṭavṛddhikalakalaḥ /
tatkṣaṇa eva ca śuklavāsaso brahnamukhāḥ kṛtayugaprajāpatayaiva prajāvṛddheye samupatasthire dvijātayaḥ /
sākṣāddharma iva śāntyudakaphalahastastasthau puraḥ purodhāḥ /
purātanyaḥ sthitaya ivādṛśyantāgatā bāndhavavṛddhāḥ /
pralambaśmaśrujālajaṭilānanāni bahalamalapaṅkakalaṅkakālakāyāni naśyataḥ kalikālasya bāndhavakulānīvākulānyadhāvanta muktāni bandhanavṛndāni /
tatkālāpakrāntasyādharmasya śibiraśreṇaya ivālakṣyanta lokaviluṇṭhitā vipaṇivīthyaḥ /
vilasadunmukhavāmanakabadhiravṛndaveṣṭitāḥ sākṣājjātamātṛdevatā iva bahubālakavyākulā nanṛturvṛddhadhātryaḥ /
prāvatata ca vigatarājakulasthitiradhaḥkṛtapratīhārākṛtirapanītavetrivetro nirdeṣāntaḥpurapraveśaḥ samasvāmiparijano nirviśeṣabālavṛddhaḥ samānaśiṣṭāśiṣṭajano durjñeyamattāmattapravibhāgastulyakulayuvativeśyālāpavilāsaḥ pranṛttasakalakaṭakalokaḥ putrajanmotsavo mahān /
aparedyurārabhya sarvābhyo digbhyaḥ strīrājyānīvāvarjitāni, asuravivarāṇovāpāvṛtāni, nārāyaṇāvarodhānīva praskhalitāni, apsarasāmiva mahīmavatīrṇāni kulāni, parijanena pṛthukaraṇḍaparigṛhītāḥ snānīyacūrṇāvakīrṇakusumāḥ sumanaḥsrajaḥ, sphaṭikaśilāśakalaśulkakarpūrakhaṇḍapūritāḥ pātrīḥ, kuṅkumādhivāsabhāñji bhājanāni ca maṇimayāni, sahakāratailatimyattanukhadirakesarajālajaṭilāni candanadhavalapūgaphalaphālīdanturadantaśapharukāṇi, guñjanmadhukarakulapīyamānaparijātapārimalāni pāṭalāni pāṭalakāni ca, sindūrapātrāṇi ca piṣṭātakapātrāṇi ca bālalatālambamānaviṭakavīṭakāṃśca tāmbūlavṛkṣakān bibhrāṇenānugamyamānāni caraṇanikuṭṭanaraṇitamaṇinūpuramukharitadiṅmukhāni nṛtyanti rājakulamāgacchanti samantāt sāmantāntaḥpurasahasrāṇyadṛsyanta /
śanaiḥ śanairvyajṛmbhata ca vkacinnṛttānucitacirantanaśālīnakulaputrakalokalāsyaprathitapārthivānurāgaḥ, vkacidantaḥsmitakṣitipālāpekṣitakṣībakṣudradāsīsamākṛṣyamāṇarājavallabhaḥ, vkacinmatakaṭakakuṭṭanīkaṇṭhalagnavṛddhāryasāmantanṛttanirbharahas itanarapatiḥ, vkacitkṣitipākṣisaṃjñādiṣṭaduṣṭadāserakagītasūcyamānasacivacauryarataprapañcaḥ, vkacinmadotkaṭakuṭahārikāpariṣvajyamānajaratpravrajitajanitajanahāsaḥ, vkacidanyonyanirbharaspardhoddhuravikaṭaceṭakārabdhāvācyavacanayuddhaḥ, vkacinnṛpābalābalātkārakṛṣṭanartyamānanṛttānabijñāntaḥpurapālabhāvitabhujiṣyaḥ, saparvata iva kusumarāśibhiḥ, sādhāragṛha iva sīdhuprapābhiḥ, sanandanavana iva pārijātakāmodaiḥ sanīhāra iva karpūrareṇubhiḥ, sāṭṭahāsa iva paṭaharavaiḥ, sāmṛtamathana iva mahākalakalaiḥ, sāṃvarta iva rāsakamaṇḍaleḥ, saromāñca iva bhūṣaṇamaṇikiraṇaiḥ, sapaṭṭabandha iva candanalalāṭikābhiḥ, saprasava iva pratiśabdakaiḥ, sapraroha iva prasādadānairutsavāmodaḥ /
skandhāvalambamānakesaramālāḥ kāmbojavājina ivāskandantaḥ, taralatārakā hariṇā ivoḍḍīyamānāḥ, sagarasutā iva khanitrairnirdayaiścaraṇābhighātairdārayanto bhuvam, anekasahasrasaṃkhyāścikrīḍuryuvānaḥ /
kathamapi tālāvacaracāraṇacaraṇakṣobhaṃ cakṣame kṣamā /
kṣitipālakumārakāṇāṃ ca khelatāmanyonyāsphālairābharaṇeṣu muktāphalāni pheluḥ /
sindūrareṇunā punarutpannahiraṇyagarbhagarbhaśoṇitaśoṇāśamiva brahnāṇḍakapālamabhavat /
paṭavāsapāṃsupaṭalena prakaṭitamandākinīsaikatasahasramiva śuśubhe nabhastalam /
viprakīryamāṇapiṣṭātakaparāgapiñjaritātapā bhuvanakṣobhaviśīrṇapitāmahakaḥmalakiñjalkarajorājirañjita iva rejurdivasāḥ /
saṃghaṭṭavighaṭitahārapatitamuktāphalapaṭaleṣu caskhāla lokaḥ /
sthānasthāneṣu ca mandamandamāsphālyamānāliṅgyakena śiñjānamañjuveṇunā jhaṇajhaṇāyamānajhallarīkeṇa tāḍyamānatantrīpaṭahikena vādyamānānuttālālābuvīṇena kalakāṃsyakośīvkaṇitakāhalena samakāladīyamānānuttālatālikenātodyavādyenānugamyamānāḥ, pade pade jhaṇajhaṇitabhūṣaṇaravairapi sahṛdayairivānuvartamānatālalayāḥ, kokilā iva madakalakākalīkomalālāpinyaḥ, viṭānāṃ karṇāmṛtānyaślīlarāsakapadāni gāyantyaḥ, samuṇḍamālikāḥ, sakarṇapallavāḥ, sacandanatilakāḥ, samucchritābhirvalayāvalīvācālābhirbāhulatikābhiḥ savitāramivāliṅgayantyaḥ, kuhkumapramṛṣṭirucirakāyāḥ kāśmīrakiśorya iva valgantayaḥ, nitambabimbalambivikaṭakuraṇaṭakaśekharāḥ pradīptā iva rāgāgninā, sindūracchaṭācchuritamukhamudrāḥ, śāsanapaṭṭapaṅktaya ivāpratihataśāsanasya kandarpasya, muṣṭiprakīryamāṇakarpūrapaṭavāsapāṃsulā manorathasaṃcaraṇarathyā iva yauvanasya, uddāmakusumadāmatāḍitataruṇajanāḥ pratīhārya iva taruṇamahotsavasya, prajalatpatrakuṇḍalā lasantyo latā iva madanacandanadrumasya, lalitapadahaṃsakaravamukharāḥ samullasantyo vīcaya iva śṛṅgārarasasāgarasya, vācyāvācyavivekaśūnyā bālakrīḍā iva saubhāgyasya, ghanapaṭaharavotkaṇṭakitagātrayaṣṭayaḥ ketakya iva kusumadhūlimudgirantyaḥ, āviṣṭā iva narendravṛndaparivṛtāḥ, prītaya iva hṛdayamapaharantyaḥ, gītaya iva rāgamuddīpayantyaḥ, puṣṭaya ivānandamutpādayantyaḥ, madamapi madayantya iva, rāgamapi rañjayantya iva, ānandamapi ānandayantya iva, nṛtyamapi nartayamānā iva, utsavamapyutsavayantya iva, kaṭākṣekṣiteṣu pibantya ivāpāṅgaśuktibhiḥ, tarjaneṣu saṃyamayantya iva nakhamayūkhapāśaiḥ, kopābhinayeṣu tāḍayantaya iva bhrūlatāvibhāgaiḥ, praṇayasaṃbhāṣaṇeṣu varṣantya iva sarvarasān, caturacaṅkramaṇeṣu vikirantya iva vikārān, paṇyavilāsinyaḥ prānṛtyan /
anyatra vetrivetravitrāsitajanadattāntarālāḥ dhriyamāṇadhavalātapatravanā vanadevatā iva kalpatarutalavicāriṇyaḥ kāścitskandhobhayapālīlambamānalambottarīyalagnahastā līlādolādhirūḍhā iva preṅkhantyaḥ, kāścitkanakakeyūrakoṭivipāṭyamānapaṭṭāṃśukottaraṅgāstaraṅgiṇya iva taraccakravākasīmantyamānasrotasaḥ, kāściduddhūyamānadhavalacāmarasaṭālagnatrikaṇṭakavalitavikaṭakaṭākṣāḥ sarasya iva haṃsākṛṣyamāṇanīlotpalavanāḥ, kāściccalaccaraṇacyutālaktakāruṇasvedaśīkarasicyamānabhavanahaṃsāḥ, saṃdhyārāgarajyamānendubimbā iva kaumudīrajanyaḥ, kāścitkaṇṭhanihitakāñcanakāñcīguṇāñcitakañcukivikārākuñcitabruvaḥ kāmavāgurā iva prasāritabāhupāśā rājamahiṣyaḥ prārabdhanṛttā vilesuḥ /
sarvataśca nṛtyataḥ streṇasya galadabhiḥ pādālaktakairaruṇitā rāgamayīva śuśoṇa kṣoṇī /
samullasadbhiḥ stanamaṇḍalairmaṅgalakalaśamaya iva babhūva mahotsavaḥ /
bhujalatāvikṣepairma-ṇālavalayamaya iva rarāja jīvalokaḥ /
samullasadbhirvilāsasmitaistaḍinmaya ivākriyata kālaḥ /
cañcalānāṃ cakṣuṣāmaṃ śubhiḥ kṛṣṇasāramayā ivāsan vāsarāḥ /
samullasadbhiḥ śirīṣakusumastabakakarṇapūraiḥ śukapicchamaya iva haritacchāyo 'bhūdātapaḥ /
visraṃsamānairdhammillatamālapalvaiḥ kajjalamayamivālakṣyatāntarikṣam /
utkṣiptairhastakisalayaiḥ kamalinīmayya iva babhāsire sṛṣṭayaḥ māṇikyendrāyudhānāmarciṣā cārṣipatramayā iva cakāśire ravimarīcayaḥ /
raṇatāmābharaṇagaṇānāṃ pratiśabdakaiḥ kiṅkiṇīmayya iva śiśiñjire diśaḥ /
jaratyo 'pyunmādinya iva ramaṇyo reṇuḥ /
varṣīyāṃso 'pi grahagṛhītā iva nāpatrepire /
vidvāṃso 'pimattā ivātmānaṃ visasmaruḥ /
ninatiṣayā munīnāmapi manāṃsi vipuspuluḥ /
sarvasvaṃ ca dadau narapatiḥ /
diśi diśi kuberakoṣā ivālupyanta lokena draviṇarāśayaḥ /
evaṃ ca vṛtte tasminmahotsave, śanaiḥ śanaiḥ punarapyatikrāmati kāle, deve cottamāṅganihitarakṣāsarṣape, samunmiṣatpratāpāgniphuliṅga iva goro canāpiñjaritavapuṣi, samabhivyajyamānasahajakṣātratejasīva hāṭakabaddhavikaṭavyāghranakhapaṅktimaṇḍitagrīvake; hṛdayodbhidyamānadarpāṅkura iva, prathamāvyaktajalpitena satyasya śanaiḥśanaikaroṅkāramivakurvāṇe, mugdhasmitaiḥ kusumairiva madhukarakulāni bandhuhṛdayānyākarṣati, jananīpayodharakalaśapayaḥsīkalarasekādiva jāyamānairvilāsahasitāṅkurairdarśanakairarlakriyamāṇamukhakamalake, cāritraivāntaḥ purastrīkadambakena pālyamāne, mantra iva sacivamaṇḍalena rakṣyamāṇe, vṛtta iva kulaputrakalokenāmucyamāne, yaśasīvātmavaśena saṃvardhyamāne, mṛgapatipota iva rakṣipuruṣaśastrapañjaramadhyagate, dhātrīkarāṅgulilagne pañcaṣāṇi padāni prayacchati harṣe, ṣaṣṭhaṃ varṣamavatarati ca rājyavardhane devī yaśomatī garbheṇādhatta nārāyaṇamūrtiriva vasudhāṃ devīṃ rājyaśriyam /
pūrṇeṣu ca prasavadivaseṣu dīrgharaktanālanetrāmutpalinīmiva sarasī, haṃsamadhurasvarāṃ śaradamiva prāvṛṭ, kusumasukumārāvayavāṃ vanarājimiva madhuśrīḥ, mahākanakāvadāta vasudhārāmiva dyauḥ, prabhāvarṣiṇīṃ ratnajātimiva velā, sakalajananayanānandakāriṇīṃ candralekhāmiva pratipat, sahasranetradarśanayogyāṃ jayantīmiva śacī, sarvabhūbhudabhyarthitāṃ gaurīmiva menā prasūtavatī duhitaram /
yayā dvayoḥ sutayorapi stanayorivaikāvalīlatayā nitarāmarājata jananī /
arimanneva tu kāle devyā yaśomatyā bhrātā sutamaṣṭavarṣadeśīyamudbhūyamānakuṭilakākapakṣakaśikhaṇḍaṃ khaṇḍaparaśuhuṅkārāgnidhūmalekhānubaddhamūrdhānaṃ makaradhvajamiva punarjātam, ekenendranīlakuṇḍalāśuśyāmalitena śarīrārdhenetareṇa ca trikaṇṭakamuktāphalālokadhavalitena saṃpṛttāvatāramiva hariharayordarśayantam, pīnaprakoṣṭhapratiṣṭhitapuṣpalohavalayaṃ paraśurāmamiva kṣatrakṣapaṇakṣīṇaparasupāśacihnitaṃ bālatāḍgatam, kaṇṭhasūtragrathitabhaṅgurapravālāṅkuraṃ hiraṇyakaśipumivoraḥ kāṭhinyakhaṇḍitanarasiṃhanakharakhaṇjaṃ gṛhītajanmāntaram, śaiśave 'pi savāṣṭambhaṃ bījamiva voryadramasya bhaṇḍināmānamanucaraṃ kumārayorarpitavān /
avanipatestu tasyopari putrayostṛtīyasya netrayoriveśvarasya tulyaṃ darśanamāsīt /
rājaputrāvapi sakalajīvalokahṛdayānādadāyinī tena prakṛtidakṣiṇena madhumādhavāviva malayamārutenopetau nitarāṃ rejatuḥ /
krameṇacāpareṇeva bhrātrā prajānandena saha vardhamānau yauvanamavateratuḥ /
sthirorustambhau ca pṛthuprakoṣṭhau dīrghabhujārgalau vikaṭoraḥkavāṭau prāṃśuśālābhirāmau mahānagarasaṃniveśāviva sarvalokāśrayakṣamau babhūvatuḥ /
atha candrasūryāviva sphurajjyotsnā śaḥpratāpākrāntabhavānāvabhirāmadurnirīkṣyau, agnimārutāviva samabhivyaktatejobalāvekībhūtau, śilākaṭhinakāyabandhau himavadvindhyāvivācalau, mahāvṛṣāviva kṛtayugayogyau, aruṇagaruḍāviva harivāhanavibhaktaśarīrau, indropendrāviva nāgendaragatau, karṇārjunāviva kuṇḍalakirīṭadharau, pūrvāparadigbhāgāviva sarvatejasvināmudayāstamayasaṃpādanatamarthau, amāntāvivātimānenāsannavelārgalanirodhasaṃkaṭe kukuṭīrake, tejaḥparāṅmukhī chāyāmapi jugupsamānau, svātmapratibimbenāpi pādanakhalagnena lajjamānau, śiroruhāṇāmapi bhaṅgena duḥkhamavatiṣṭamānau, cūḍāmaṇisaṃkrāntenāpi dvitīyenātapatreṇāpatrapamāṇau, bhagavati ṣaṇmukhe 'pi svāmiśabdenāsukhāyamānaśravaṇau, darpaṇadṛṣṭenāpi pratipuruṣeṇa dūyamānanayanau, saṃdhyāñjalighaṭaneṣvapi śūlāyamānottamāhgau, jaladharadhṛtenāpi dhanuṣā dodhūyamānahṛdayau, ālekhyakṣitipatibhirapyapraṇamadbhiḥ saṃtapyamānacaraṇau, parimitamaṇḍalasaṃtuṣṭaṃ tejaḥ saviturapyabahumanyamānau, bhūbhṛdapahṛtalakṣmīkaṃ sāgaramapyupahasantau, balavantamakṛtavigrahaṃ mārutamapi nindantau, himavato 'pi camarībālavyajanavījitena dahyamānau, jaladhīnāmapi śaṅkhaiḥ khidyamānau, catuḥsamudrādhipatimaparaṃ pracetasamapyasahamānau, anapahṛtacchatrānapi vicchāyānavanipālān kurvāṇau, sādhuṣvapyasevitaprasannau, mukhena madhukṣarantau, duṣṭarājavaṃśānūṣmaṇā dūrasthitānapi mlānimānayantau, anudivasaṃ śastrāmyāsaśyāmikākalaṅkitamaśeṣarājakapratāpāgninirvapaṇamalinami va karatalamudvahantau, yogyākāleṣu dhīrairdhanurdhvanibhirabhyarṇopabhogādigvadhūbhirivālapantau rājyavardhana iti harṣa iti sarvasyāmeva pṛthivyāmāvirbhūtaśabdaprādurbhāvau svalpīyasaiva kālena dvīpāntareṣvapi prakāśatāṃ jagmatuḥ /
ekadā ca tāvāhūya bhuktavānabhyantaragataḥ pitā sasnehamavādīt--"vatsau! prathamaṃ rājyāṅgaṃ, durlabhāḥ sadbhṛtyāḥ /
prāyeṇa paramāṇava iva samavāyeṣvanuguṇībhūya dravyaṃ kurvanti pārthivaṃ kṣudrāḥ krīḍārasena nartayantatau mayūratāṃ nayanti bāliśāḥ /
darpaṇamivānupraviśyātmīyāṃ prakṛtiṃ saṃkrāmayanti pallavikāḥ /
svapnā iva mithyādarśanairasadbuddhiṃ janayanti vipralambhakāḥ /
gītanṛtyahasitairunmattatāmāvahantyapekṣitā vikārā iva vātikāḥ, cātakā iva tṛṣṇāvanto na śakyante grahītumakulīnāḥ mānase mīnamiva sphurantamevābhiprāyaṃ gṛhṇanti jālikāḥ /
yamapaṭṭikā ivāmbare citramālikhantyudgītakāḥ /
śalyaṃ hṛdaye nikṣipantyatimārgaṇāḥ /
yataḥ sarvairebhirdeṣābhiṣaṅgairasaṃgatau babhudhaipadhābhiḥ parīkṣitau śucī vinītau vikrāntāvabhirūpau mālavarājaputrau bhrātarau bujāviva me śarīrādavyatiriktau kumāraguptamādhavaguptanāmānāvasmābhirbhavatoranucaratvārthamimau nirdiṣṭau /
anayorupari bhavadbhyāmapi nānyaparijanasamavṛttibhyāṃ bhavitavyam', ityuktvā tayorāhvānāya pratīhāramādideśa /
na cirād dvāradeśanihitalocanau rājyavardhanaharṣau pratīhāreṇa saha praviśantam, agrato jyeṣṭhamaṣṭādaśavarṣavayasaṃ nātyuccaṃ nātikharvamatigurubhiḥ padanyāsairanekanarapatisaṃcaraṇacalāṃ niścalīkurvāṇamivorvīm, anavaratābhyastalaṅghanaghanopacayakaṭhinamāṃsamedurādūrudvayānniṣpatatevānulvaṇajānugranthiprasūtena tanutarajaṅghākāṇḍayugalena bhāsamānam, ullikhitapārśvaprakāśitakraśimnā mandaramiva surāsurarabhasabhramitavāsukikaṣaṇakṣīṇena madhyena lakṣyamāṇam ativistīrṇenorasā svāmisaṃbhāvanānāmaparimitānāmavakāśamiva prayacchantam, pralambamānasya bhujayugalasya nibhṛtalalitairvikṣepairatidustaraṃ tarantamiva yauvanodadhim, vāmakarakaṭakamāṇikyamarīcigañjarījālinyā samudbhidyamānapratāpānalaśikhāpallavayeva cāpaguṇakiṇalekhayāṅkitapīvaraprakoṣṭham, ālohinīmuccāṃsataṭāvalambinīmastragrahaṇavratavidhṛtāṃ rauravīmiva tvacaṃ karṇābharaṇamaṇeḥ prabhāṃ bibhrāṇam, utkoṭikeyūrapatrabhaṅgaputrikāpratibimbagarbhakapolaṃ mukhaṃ candramasamiva hṛdayasthitarohiṇīkamudvahantam, acapalāstamitatārakeṇādhomukhena cakṣuṣā śikṣayantamiva lakṣmīlābhottānitamukhāni paṅkajavanāni vinayam, svāmyanurāgamivāmlātakamuttaṃsīkṛtaṃ śirasā dhārayantam, nirdayayā kaṅkaṇabhaṅgabhītasakalakārmukārpitāmiva namratāṃ prakāśayantatam, śaiśava eva nirjitairindriyairaribhiriva saṃyataiḥ śobhamānam, praṇayinīmiva viśvāsabhūmiṃ kulaputratāmanuvratamānam, tejasvinamapi śīlenāhlādakena savitāramiva śaśinātargatena virājamānam, acalānāmapi kāyakārkhasyena gandhanamivācarantam, darśanakrītamānandaste vikrīṇānamiva jana saubhāgyena kumāraguptam, pṛṣṭhatastasya kanīyāṃsamatiprāṃśutayā gauratayā ca manaḥ śilāśelamiva saṃcarantam, anulbaṇamālatīkusumaśekharanibhena nirjigamiṣatā guruṇa śirasi cumbitamiva yaśasā, parasparaviruddhayorvinayayauvanayościrāt prathamasaṃgamacihnamiva bhrūsaṃgatakena kathayantam, atidhīratayā hṛdayanihitā svāmibhaktimiva niścalāṃ dṛṣṭiṃ dhārayantam, acchācchacandanarasānulepanaśītalaṃ saṃnihitahāropadhānaṃ vakṣaḥsthalamanantasāmantasaṃkrānti śrāntāyāḥ śriyo viśālaṃ śaśimaṇiśilāpaṭṭaśayanamiva bibrāṇam, cakṣuḥ kuraṅgakairghoṇāvaṃśaṃ varāhauḥ skandhapīṭhaṃ mahiṣaiḥ prakoṣṭhabandhaṃ vyāghraiḥ parākramaṃ kesaribhirgamanaṃ mataṅgajairmṛgayākṣapitaśeṣairbhītairutkocamiva dattaṃ darśayanta mādhavaguptaṃ dadṛśatuḥ /
praviśya ca tau dūrādeva caturbhirahgairuttamāṅgena ca gāṃ spṛśantau namaścakratuḥ /
snigdhanarendradṛṣṭinirdiṣṭāmucitāṃ bhūmiṃ bhejāte /
muhūrtaṃ ca sthitvā bhūpatirādideśa tau--"adyaprabhṛti bhavadbhyāṃ kumārāvanuvartanīyau' iti /
"yathājñāpayati devaḥ' iti medinīdo lāyamānamaulibhyāmutthāya rājyavradhanaharṣau praṇematuḥ /
tau ca pitaram /
tataścārabhya kṣaṇamapi nimeṣonmeṣāviva cakṣurgocarādanapayāntāvucchvāsaniḥśvāsāviva naktandivamabhimukhasthitau bhujāviva satatapārśvavartinau kumārayostau babhūvatuḥ /
atha rājyaśrīrapi nṛttagītādiṣu vidagdhāsu sakhīṣu sakalāsu kalāsu ca pratidivasamupacīyamānaparicayā śanaiḥ śanairavardhata /
parimitaireva divasairyaunavanamāruroha /
nipeturekasyāṃ tasyāṃ śarā iva lakṣyabhuvi bhūbhujāṃ sarveṣāṃ dṛṣaśṭayaḥ /
nūtasaṃpreṣamādibhiśca tāṃ yayācire rājānaḥ /
kadācittu rājāntaḥpuraprasādasthito bāhyakakṣyāvasthitena puruṣeṇa svaprastāvāgatāṃ gīyamānāmāryāmaśṛṇot--

"udvegamahāvarte pātayati payodharonnamanakāle /
saridiva taṭamanuvarṣaṃ vivardhamānā sutā pitaram' // 4.5 //

tāṃ ca śrutvā pārśvasthitāṃ mahādevīmutsāritaparijano jagāda--"devi! taruṇībhūtā vatsā rājyaśrīḥ /
etadīyā guṇavatteva kṣaṇamapi hṛdayānnāpayāti me cintā /
yauvanārambha eva ca kanyakānābhindhanībhavanti pitaraḥ saṃtāpānalasya /
hṛdayamandhakārayati medivasamiva payodharonnatirasyāḥ /
kenāpi kṛtā dharmyā nābhimatā me sthitireyaṃ yadaṅgasaṃbhūtānyaṅkalālitānyaparityājyānyapatyakānyakāṇḍa evāgatyāsaṃstutairnīyante /
etāni tāni khalvaṅkanasthānāni saṃsārasya /
seyaṃ sarvābhibhāvinī śokāgnedahiśaktiryadapatyatve samāne 'pi jātāyāṃ duhitari dūyante santaḥ /
etadrathaṃ janmakāla eva kanyakābhyaḥ prayacchanti salilamaśrubiḥ sādhavaḥ /
eta dbhayādakṛtadāraparigrahāḥ parihṛtagṛhavasatayaḥ śūnyānyaraṇyānyadhiśerate munayaḥ /
ko hi nāma saheta sacetano virahamapatyānām /
yathā yathā samāpatanti dūtā varāṇāṃ varākī lajjamāneva cintā tathā tathā nitarāṃ praviśati mehṛdayam /
kiṃ kriyate /
tathāpi gṛhagatairanugantavyā eva lokavṛttayaḥ /
prāyeṇa ca satsvapyanyeṣu varaguṇeṣvabhijanamevānurudhyante dhīmantaḥ /
dharaṇīdharāṇāṃ ca mūrdhni sthito māheśvarā pādanyāsa iva sakalabhuvananamaskṛto maukharo vaṃśaḥ /
tatrāpi tilakabhūtasyāvantivarmaṇaḥ sūnuragrajo grahavarmā nāma grahapatiriva gāṃ gataḥ pituranyūno guṇairenāṃ prārthayate /
yadi bhavatyā api matiranumanyate tatastasmai dātumicchāmi' ityuktavati bhartari duhitṛsnehakātaratarahadayā sāśrulocanā mahādevī pratyuvāca--āryaputra! saṃvardhanamātropayoginyo dhātrīnirviśeṣā bhavanti khalu mātaraḥ kanyakānām /
dāne tu pramāṇamāsāṃ pitaraḥ /
kevalaṃ kṛpākaṭataviśeṣaḥ sudūreṇa tanayasnehādatiricyate duhitṛsneha /
yathā neyaṃ yāvajjavīvamāvayorārgitāṃ prati padyate tathāryaputra eva jānāti' iti /
rājā tu jātaniścayo duhitṛdānaṃ prati samāhūya sutāvapi viditārthāvakārṣīt /
śobhate ca divase grahavarmaṇā kanyāṃ prārthayituṃ preṣitasya pūrvāgatasyaiva pradhānadūtapuruṣasya kare sarvarājakulasamakṣaṃ duhitṛdānalalamapātayat /
jātamudi kṛtārthe gate ca tasminnāsanneṣu ca vivāhadivaseṣūddāmadīyamānatāmbūlapaṭavāsakusumaprasādhitasarvalokam, sakaladeśādiśyamānaśilpisārthāgamanam, avanipālapuruṣagṛhītasamagragrāmīṇānīyamānopakaraṇasaṃbhāram, rājadauvārikopanīyamānānekanṛpopāyanam, upanimantritāgatabandhuvargasaṃvargaṇvayagrarājavallabham, labdhamadhumadapracaṇḍacarmakārakarapuṭollālitakoṇapaṭuvighaṭṭanaraṇanmaṅgalapaṭaham, piṣṭapañcāṅgulamaṇḍyamānolūkhalamukalaśilādyupakaraṇam, aśeṣāśāmukhāvirbhūtacāraṇaparamparāpūryamāṇaprakoṣṭhapratiṣṭhāpyamānendrāṇīdaivatam, sitakusumavilepanavasanasatkṛtaiḥ sūtradhārairādīyamānavivāhavedīsūtrapātam, utkūrcakakaraiśca sudhākarpūraskandhairadhirohiṇīsamārūḍhairdhavairdhavalīkriyamāṇaprāsādapratolīprākāraśikharam, kṣuṇṇakṣālyamānakusumbhasaṃbhārāmbhaḥplavapūrarajyamānajanapādapallavam, nirūpyamāṇayautakayogyamātaṅgaturahgataraṅgitāṅganam, gaṇanābhiyuktagaṇakagaṇagṛhyamāṇalagnaguṇam, gandhodakavāhimakaramukhapraṇālīpūryamāṇakrīḍāvāpīsamūham, hemakāracakraprakrāntahāṭakaghaṭanaṭāṅkāravācālitālindakam, uttāpitābhinavabhittipātyamānabahalavālukākaṇṭhakālepākulālepakalokam, caturacitrakaracakravālalikhyamānamāṅgalyālekhyam, lepyakārakadambakakriyamāṇamṛnmayamīnakūrmamakaranārikelakadalīpūgavṛkṣakam, kṣitipālaiśca svayamāvaddhakakṣyaiḥ svāmyarpitakarmaśobhāsaṃpādanākulaiḥ sindūrakuṭṭimabhūmīśca masṛṇayadbhirvinihitasarasātarpaṇahastānvinyastālaktakapāṭalāṃśca cūtāśokapallavalāñchitaśikharānudvāhavitardikāstambhānuttambhayadbhiḥ prārabdhavividhavyāpāram, āsūryodayācca praviṣṭābhiḥ satībhiḥ subhagābhiḥ surūpābhiḥ suveśābhiravidha vābhiḥ sindūrarajorājirājitalalāṭābhirvadhūvarago tragrahaṇagarbhāṇi śrutisubhagāni maṅgalāni gāyantībhirbahuvidhavarṇakādigdhāṅgulībhirgrīvāsūtrāṇi ca citrayantībhiscitralatālekhyakuśalābhiḥ kalaśāṃśca dhavalitāñśītalaśārājiraśreṇīśca maṇḍayantībhirabhinnapuṭakarpāsatūlapallavāṃśca vaivāhikakaṅkaṇorṇāsūtrasaṃnāhāṃśca rañjayantībhirbalāśanāghṛtaghanīkṛtakuṅkumakalkamiśritāṃścāṅgarāgāṃllāvaṇyaviśeṣakṛnti ca mukhālepanāni kalpayantībhiḥ kakkolamiśrāḥ sjātīphalāḥ sphuratsphītasphāṭikakarpūraśakalakhacitāntarālā lavaṅgamālā racayantībhiḥ samantātsāmantasīmantinībhirvyāptam, bahuvidhabhaktinirmāṇanipuṇapurāṇapaurapurandhribadhyamānairbaddhaiścācāracaturāntaḥ purajaratījanitapūjārājamānarajakarajyamānai raktaiścobhayapaṭāntalagnaparijanapreṅkholitaiśchāyāsu śoṣyamāṇaiḥ śuṣkaiśca kuṭilakramarūpakriyamāṇapallavaparabhāgairaparairārabdhakuṅkumapaṅkasthāsakacchuraṇeraparairudbhujabhujiṣyabhajyamānabhaṅgurottarīyaiḥ kṣaumaiśca bādaraiśca dukūlaiśca lālātantujaiścāṃśukaiśca netraisca nirmokanibhairakaṭhorarambhāgarbhakomalairniḥśvāsahāryaiḥ sparśānumeyairvāsobhiḥ sarvataḥ sphuradbhirindrāyudhasahasrairiva saṃchāditam, ujjvalanicolakāvaguṇṭhyamānahaṃsakulaiśca śayanīyaistārāmuktāphalopacīyamānaiśca kañcukairanekopāyogapāṭyamānaiścāparimitaiḥ paṭṭapaṭīsahasrairabhinavarāgakaumaladukūlarājamānaiśca paṭavitānaiḥ stavarakanivahanirantaracchādyamānasamastapaṭalaiśca maṇḍapairuccitranetrapaṭaveṣṭyamānaiśca stambhairujjvalaṃ ramaṇīyaṃ cautsukyadaṃ ca maṅgalyaṃ cāsīdrājakulam /
devī tu yaśomatī vivāhotsavaparyākulahṛdayā hṛdayena bhartari, kutūhalena jāmātari, snehena duhitari, upacāreṇa nimantritastrīṣu, ādeśena parijane, śarīreṇa saṃcaraṇe, cakṣuṣā kṛtākṛtapratyavekṣaṇeṣu, ānandena mahotsave, ekāpi bahudhā vibhaktevābhavat /
bhūpatirapyuparyupari visarjitoṣṭravāmījanitajāmātṛjoṣaḥ satyapyājñāsaṃpādanadakṣe mukhekṣaṇapare parijane samaṃ putrābhyāṃ duhitṛsnehavivalavaḥ sarvaṃ svayamakarot /
evaṃ ca tasminnavidhavāmaya iva bhavati rājakule, maṅgalamaya iva jāyamāne jīvaloke, cāraṇamayeṣviva lakṣyamāṇeṣu diṅmukheṣu, paṭaharavamaya iva kṛte 'ntarikṣe, bhūṣaṇamaya iva bhramati parijane, bāndhavamaya iva dṛśyamāne sarge, nirvṛtimaya ivopalakṣyamāṇe kāle, lakṣmīmaya iva vijṛmbhamāṇe mahotsave nidhāna iva sukhasya, phala iva janmanaḥ pariṇāma iva puṇyasya, yauvana iva vibhūteḥ, yauvarājya iva prīteḥ, siddhikāla iva manorathasya vartamāne, gaṇyamāna iva janāṅgulobhiḥ, ālokyamāna iva mārgadhvajaiḥ, pratyudgamyamāna iva maḍgalyavādyapratiśbadakaiḥ, āhūyamāna iva mauhūrtikaiḥ, ākṛṣyamāṇa iva manorathaiḥ, pariṣvajyamāna iva vadhūsakhīhṛdayairājagāma vivāhadivasaḥ /
prātareva pratīhāraiḥ samutsāritanikhilānibaddhalokaṃ viviktamakriyata rājakulam /
atha mahāpratīhāraḥ praviśya nṛpasamīpam "deva! jāmāturantikāttāmbūladāyakaḥ pārijātakanāmā saṃptāptaḥ' ityabhidhāya svākāraṃ yuvānamadarśayat /
rājā tu taṃ dūrādeva jāmātṛbahumānāddarśitādaraḥ "bālaka! kaccitkuśalī grahavarmā?' iti papraccha /
asau tu samākarmitanarādhipadhvanirdhāvamānaḥ katicitpadānyupasṛtya prasārya ca bāhū sevācaturaściraṃ vasuṃdharāyāṃ nirdhāya mūrdhānamutthāya "deva! kuśalau yathājñāpayasyarcayati ca devaṃ namaskāreṇa' iti vyajñāpayat /
āgatajāmātṛnivedanāgataṃ ca taṃ jñātvā kṛtasatkāraṃ rājā "yāminyāḥ prathame yāme vivāhakālātyayakṛto yathā na bhavati doṣaḥ' iti saṃdiśya pratīpaṃ prāhiṇot /
atha sakalakamalavanalakṣmīṃ vadhūmukha iva saṃcārya samavasite vāsare, vivāhadivasaśriyaḥ pādapallava iva rajyamāne savitari, vadhūvarānurāgalaghūkṛtapremalajjiteṣviva vighaṭamāneṣu cakravākamithuneṣu, saubhāgyadhvaja iva raktāṃ śukasukumāravapuṣi nabhasi sphurati saṃdhyārāge, kapotakaṇṭhakarvure varayātrāgamanarajasīva kaluṣayati diṅmukhāni timire, lagnasaṃpādanasajja ivojjihāne jyotirgaṇe vivāhamahgalakalaśa ivodayaśikhariṇā samutkṣipyamāṇe vardhamānadhavalacchāye tārādhipamaṇḍale, vadhūvadanalāvaṇyajyotsnāparipītatamasi pradoṣe, vṛthoditamupahasatsviva rajanikaramuttānitamukhesu kumudavaneṣvājagāma muhurmuhurullāsitasphārasphuritāruṇacāmaraimanorathairivotthitarāgāgrapallavaiḥ puraudhāvamānaiḥ pādātairutkarṇakaṭakahayapratiheṣitadīyamānasvāgatairiva vājināṃ vṛndairāpūritadigvibhāgaḥ, calakarṇacāmarāṇāṃ cāmīkaramaya sarvopakaraṇānāṃ varṇakalambināṃ balināṃ ghaṇṭāṭāṅkāriṇāṃ kariṇāṃ ghaṭābhiḥ, ghaṭayanniva punarindūdayavilīnamandhakāram, nakṣatramālāmaṇḍitamukhīṃ kariṇariṃ niśākara iva paurandarīṃ diśamārūḍhaḥ, prakaṭitavividhavihagavirutaistālāvacaracāraṇaiḥ puraḥsarairbālo vasanta ivopavanaiḥ kriyamāgakolāhalaḥ, gandhatailāvasekasugandhinā tīpikācakravālālokena kuṅkumapaṭavāsadhūlipaṭaleneva piñjarīkurvansakalaṃ lokam, utphullamallikāmuṇḍamālāmadhyādhyāsitakusumaśekhareṇa śirasā hasanniva sapariveṣakṣapākara kaumudīpradoṣam, ātmarūpanirjitamakaraketukarāpahṛtena nārmukeṇeva kausumena dāmnā viracitavaikakṣakavilāsaḥ, kusumasaurabhagarvabhrāntabhramarakulakalakalapralāpasubhagaḥ pārijāta iva jātaḥ śriyā saha punaravatārito medinīm, navavadhūvadanāvalokanakutūhaleneva kṛṣyamāṇahṛdayaḥ patanniva mukhena pratyāsannalagno grahavarmā /
rājā tu tamupadvāramāgataṃ caraṇābhyāmeva rājacakrānugamyamānaḥ sasutaḥ pratyujjagāma /
avatīrṇaṃ ca taṃ kṛtanamaskāraṃ manmathamiva mādhavaḥ prasāritabhujo gāḍhamāliliṅga /
yathākramaṃ pariṣvaktarājyavardhanaharṣaṃ ca haste gṛhītvābhyantaraṃ ninye /
svanirviśeṣāsanadānādinā cainamupacāreṇopacacāra /
na cirācca gambhīranāmā nṛpateḥ praṇayī vidvāndvijanamā grahavarmāṇamuvāca--"tāta! tvāṃ prāpya cirātkhalu rājyaśriyā ghaṭitau tejomayau sakalajagadgoyamānabudhakarṇānandakāriguṇagaṇau somasūryavaṃśāviva puṣyabhūtimukaravaṃśau /
prathamameva kaustubhamaṇiriva guṇaiḥ sthito 'si hṛdaye devasya /
idānīṃ tu śaśīva sirasā parameśvareṇāsi voḍhavyo jātaḥ' iti /
evaṃ vadatyeva tasminnṛpamupasṛtya mauhūrtikāḥ "deva! samāsīdati lagnavelā /
vrajatu jāmātā kautukagṛham' ityūcuḥ /
atha narendreṇa "uttiṣṭha, gaccha' iti gadito grahavarmā praviśyānta puraṃ jāmātṛdarśanakutūhalinīnāṃ strīṇāṃ patitāni locanasahasrāṇi vikacanīlakuvalayavanānīva laṅghayannāsasāda kautukagṛhadvāram /
nivāritaparijanaśca praviveśa /
atha tatra katipayāptapriyasakhīsvajanapramadāprāyaparivārām, aruṇāṃśukāvaguṇṭhitamukhīṃ prabātasaṃdhyāmiva svaprabhayā niṣprabhānpradīpakānkurvāṇām atisaukumāryaśaṅkiteneva yauvanena nātinirbharamupagūḍhām, sādhvasanirudhya mānahṛdayadeśaduḥkhamuktairnibhṛtāyataiḥ svasitairapayāntaṃ kumārabhāvamivānuśocantīm, atyutkampinīṃ patanabhiyeva trapayā niṣpandaṃ dhāryamāṇām, hastatāmarasapratipakṣamāsannagrahaṇaṃ śaśinamiva rohiṇīṃ bhayavepamānamānasāmavalokayantīm, candanadhavalatanulatām, jyotsnādānasaṃcitalāvaṇyātkumudinīgarbhādiva prasūtām, kumumāmodanirhāriṇīṃ vasantahṛdyādiva nirgatām, niḥśvāsaparimalākṛṣṭamadhurakulā malayamārutādivotpannam, kṛtakandarpānusaraṇāṃ ratimiva punarjātām, prabhālāvaṇyamadasaurabhamādhuryaiḥ kaustubhaśaśimadirāpārijātāmṛtaprabhavaiḥ sarvaratnaguṇairaparāṇiva surāsurasṣā ratnākareṇa kalpitāṃ śriyam, snigdhena bālikālokena sitasiraṇamarakataprabhāharitaśādvalena kapolasthalītalena vinodayantīmiva hāriṇīṃ locanacchāyām, adhomukhaṃ varakautukālokanākulaṃ muhurmuhuḥ kutamukhannamanaprayatnaṃ sakhījanaṃ hṛdayaṃ ca nirbhartsayantī vadhūmapaśyat /
praviśantameva taṃ hṛdayacauraṃ vadhvā samarpitaṃ jagrāha kandarpaḥ /
parihāsasmeramkhībiśca nārībhiḥ kautukagṛhe yadyatkāryate jāmatātā tattatsarvamatipeśalaṃ cakāra /
kṛtapariṇayānurūpaveśaparigrahāṃ gṛhītvā kare vadhūṃ nirjagāma jagāma ca navasudhādhavalā nimantritāgataistuṣāraśailopatyakāmiva tryambakāmbikāvivāhāhūtairbhūbhṛdbhiḥ parivṛtām, sekasukumārayavāṅkuradanturaiḥ pañcāsyaiḥ kalaśaiḥ komalavarṇikāvicitrairamitramukhaiśca maṅgalyaphalahastābhirañjalikārikābhirūdbhāsitaparyantām, upādhyāyopadhīyamānendhanadhūmāyamānāgnisaṃdhukṣamākṣaṇikopadraṣṭṛdvijām, upakṛśānunihitānupahataharitakuśām saṃnihitadṛṣadajinājyasruvasamitpūlīnivahām, nūtanaśūrpārpitaśyāmalaśamīpalāśamiśralājahāsinīṃ vedīm /
āruroha ca tāṃ divamiva sajyotsnaḥ śaśī /
samutsasarpa ca vellitāruṇaśikhāpallavasya śikhinaḥ kusumāyudha iva ratidvitīyo raktāśokasya samīpam /
hute ca hutabhuji pradakṣiṇāvartapravṛttābhirvadhūvadanavilokanakutūhalinībhiriva jvālābhireva saha pradakṣiṇaṃ babhrāma /
pātyamāne ca lājāñjalau nakhamayūkhadhavalitatanuradṛṣṭapūrvavadhūvararūpavismayasmera ivādṛsyata vibhāvasuḥ /
atrāntare svacchakapolodarasaṃkrāntamanalapratibimbamiva nirvāpayantī sthūlamuktāphalavikalabāṣpabindusaṃdohadaśitadurdinā nirvadanavikāraṃ ruroda vadhūḥ /
udaśruvilocanānāṃ ca bāndhavavadhūnāmudapādi mahānākrandaḥ /
parisamāpitavaivāhikakriyākalāpastu jāmātā vadhvā smaṃ praṇanāma śvaśurau /
praviveśa ca dvārapakṣalikhitaratipratidaivataṃ, praṇayibhiriva prathamapraviṣṭairalikulaiḥ kṛtakolāhalam, alikulapakṣapavanapreṅkholitaiḥ karṇotpalaprahārabhayaprakampitairiva maṅgalapradīpaiḥ prakāśitam, ekadeśalikhitastabakitaraktāśokatarutalabhājādhijyacāpena tiryakkūṇitanetratribhāgeṇa śaramṛjūkurvatā kāmadevenādhiṣṭhitam, ekapārśvanyastena kāñcanācāmarukeṇetarapārsvavatinyā ca dāntaśapharukadhāriṇyā kanakaputrikayā sākṣāllakṣmyevoddaṇḍapuṇḍarīkahastayā sanāthena sopadhānena svāstīrṇena śayanena śobhamānam, śayanasirobhāgasthitena ca kṛtakumudaśobhena kusumāyudhasāhāyakāyāgatena śaśineva nidrākalaśena rājatena virājamānaṃ vāsagṛham /
tatra ca hrītāyā navavadhūkāyāḥ parāṅmukhaprasuptāyā maṇibhittidarpaṇeṣu mukhapratibimbāni prathamālāpākarṇanakautukāgatagṛhadevatānanānīva maṇigavākṣakeṣu vīkṣamāṇaḥ kṣaṇadāṃ ninye /
sthitvā ca śvaśurakule śīlenāmṛtamiva śvaśrūhṛdaye varṣannabhinavābhinavopacārairapunaruktānyānandamayāni daśa dināni, dattvā ca rājadauvārikamiva rājakule raṇaraṇakaṃ yautakaniveditānīva śambalānyādāya hṛdayāni sarvalarokasya kathaṅkathamapi visarjito nṛpeṇa vadhvā saha svadeśamagamaditi /


iti śrīmahākavibāṇamaṭṭakṛtau harṣacarite cakravartijanmavarṇanaṃ nāma caturtha ucchvāsaḥ/