Bana: Harsacarita, Ucchvasa 3


Input by members of the Sansknet project
(formerly: www.sansknet.org)



This GRETIL version has been converted from a custom Devanagari encoding.
Therefore, word boundaries are usually not marked by blanks.




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








tṛtīya ucchvāsaḥ
nijavarṣāhitasnehā bahubhaktajanānvitāḥ /
sukālā iva jāyante prajāpuṇyena bhūbhujaḥ // 3.1 //
sādhūnāmupakartu lakṣmīṃ draṣṭuṃ vihāyasā gantum/
na kutūhalikasyamanaścaritaṃ ca mahātmanāṃ śrotum // 3.2 //

atha kadācidviralitabalāhake, cātakātaṅkakāriṇi kvaṇatkādambe, darduradveṣa mayūramadamuṣi, haṃsapathikasārthasarvātithau, dhautāsinibhanabhasi, bhāsvarabhāsvati, śuciśaśini, taruṇatārāgaṇe, galatsunāsīraśarāsane, sīdatsaudāmanīdāmni, dāmodaranidrādruhi, drutavaidūryavarṇārṇasi ghūrṇamānamihikālaghumeghamoghamaghavati, nimīlannīpe, niṣkusumakuṭaje, nirmukulakandale, komalakamale, madhusyandīndīvare, kahlārāhlādini, śephālikāśītalīkṛtaniśe, yūthikāmodini, modamānakumudāvadātadaśadiśi, saptacchadadhūlidhūsaritasamīre, svabakilabandhurabandhūkāvadhyamānākāṇḍasadhye, nīrājitavājini, uddāmadantini darpakṣībaukṣake, kṣīyamāṇapaṅkacakravāle, bālapulinapallavitasindhurodhasi, pariṇāmāśyānaśyāmāke, janitapriyaṅgamañjarīrajasi, kaṭhoritatrapusatvaci, kusumasmeraśare, śaratsamayārambhe rājñaḥ samīpādvāṇo bandhūndraṣṭuṃ punarāpi taṃ brāhnaṇādhivāsamagāt /
samupalabdhabhūpālasaṃmānātiśayaparituṣṭāstvasya jñātayaḥ ślāghamānā niryayuḥ /
krameṇa ca kāṃścidabhivādayamānaḥ, kaścidabhivādyamānaḥ, kaiścicchirasi cumbyamānaḥ, kāṃścinmūrdhni samājighran, kaiścidāliṅgyamānaḥ, kāṃścidāliṅgan, anyairāśiṣānugṛhyamāṇaḥ, parānanugṛhṇan, bahubandhumadhyavartī paraṃ mumude /
saṃbhrāntaparijanopanītaṃ cāsanamāsīnaṣu guruṣu bheje /
bhajamānaścārcādisatkāraṃ nitarāṃ nananda /
prīyamāṇena ca manasā sarvāṃstānparyapṛcchart--"kāccadetāvato divasānsu kano yūyam? apratyūhā vā samyakkaraṇaparitoṣitadvijacakrā krātavī kriyā kriyate? yayāvadavikalamantrabhāñji bhuñjate vā havīṃṣi hutabhujaḥ? yathākālamadhoyate vā baṭavaḥ? pratidinamavicchinno vā vedābhyāsaḥ? kaccitsa eva cirantano yajñavidyākarnaṇyabhiyogaḥ? tānyeva vyākaraṇe parasparaspardhānubandhābandhyadivasadarśitādarāṇi vyākhyānamaṇḍalāni, saiva vā purātīnī parityaktānyakartavyā pramāṇagoṣṭhī, sa eva vā mandīkṛtetaraśāstraraso mīmāṃsāyāmatirasaḥ? kaccitta evābhinavasubhāṣitasudhāvarṣiṇaḥ kāvyālāpāḥ?' iti /
atha te tamūcu-"tāta! saṃtoṣajuṣāṃ satatasaṃnihitavidyāvinodānāṃ vaitānavahnimātrasahāyānāṃ kiyanmātraṃ na kṛtyaṃ sukhitayā sakalabhuvanabhujibhṛjaṅgarājadehadīrghe rakṣati kṣitiṃ kṣitibhuje /
sarvathā sukhina eva vayam, viśeṣeṇa tu tvayi vimuktakausīdye parameśvarapārśvavartini vetrāsanamadhitiṣṭhati /
sarve ca yathāśakti yathāvibhavaṃ yathākāla ca saṃpādyante viprajanocitāḥ kriyākalāpāḥ' ityevamādibhirālāpaiḥ skandāvāravārtābhiśca śaiśavātikrāntakrīḍānusmaraṇaiḥ pūrvajakathābhiśca vinoditamanāstaiḥ saha suciramatiṣṭhat /
utthāya ca madhyandine yathākriyamāṇāḥ sthitīrakarot /
bhuktavantaṃ ca ta sarve jñātayaḥ paryavārayan /
atrāntare dukūlapaṭṭaprabhave śikhaṇḍyapāṅgapāṇḍunī pauṇḍre vāsasī vasānaḥ snānāvasānasamaye vanditayā torthamṛdā gorocanayā ca racitatilakaḥ, tailāmalakamasṛṇitamauliḥ, anuccacūḍācumbinā nibijena kusumāpoḍakena samudbhāsamānaḥ, asakṛdupayuktatāmbūlavimalādhararāgakāntiḥ, ekaśalākāñjanajanitalocanaruciḥ, acirabhuktaḥ, vinītamāryaṃ ca veṣaṃ dadhānaḥ, pustakavācakaḥ sudṛṣṭirājagāma /
nātidūravartinyāṃ cāsandyāṃniṣasāda /
sthitvā ca mudūrtamiva tatkālāpanītasūtraveṣṭanamapi nakhakiraṇairmṛdumṛṇālasūtrauravāveṣṭitaṃ pustakaṃ puronihitaśaraśalākāyantrake nidhāya, pṛṣṭhataḥ sanīḍasaṃniviṣṭābhyāṃ madhukarapārāvatābhyāṃ vaṃśikābhyāṃ datte sthānake prābhātikaprapāṭhakacchedacihnīkṛtamantaraṃ patramutkṣipya, gṛhītvā ca katipayapatralaghvīṃ kapāṭikām kṣālayanniva maṣīmalinānyakṣarāṇi dantakāntibhiḥ, arcayanniva sitakusumamuktibhirgrantham, mukhasaṃnihitasarasvatīnūpuraravairiva gamakairmadhurairākṣipanmanāṃsi śrotṝṇāṃ gītyā pavamānaproktaṃ purāṇaṃ papāṭha /
tasmiṃśca tathā śrutisubhagagītigarbhaṃ paṭhati sudṛṣṭau nātidūravartī vandī sūcībāṇastāramadhureṇa gītidhvanimanuvartamānaḥ svareṇedamāryāyugalamagāyat--

tadapi munigītamatipṛthu tadapi jagadvyāpi pāvanaṃ tadapi/
harṣacaritādabhinnaṃ pratibhāti hi me pūrāṇamidam // 3.3 //
vaṃśānugamavivādi sphuṭakaraṇaṃ bharatamārgabhajanaguru/
śrīkaṇṭhaviniryāta gītamidaṃ harṣarājyamiva // 3.4 //

tacchrutvā bāṇasya catvāraḥ pitāmahamukhapajhā iva vedābhyāsapāvatritamūrtayaḥ, upāyā iva sāmaprayogalalitamukhāḥ, gaṇapatiḥ, adhipatiḥ, tārāpatiḥ, śyāmala iti pitṛvyaputrā bhrātaraḥ, prasannavṛttayaḥ, gṛhītavākyāḥ, kṛtagurupadanyāsāḥ, nyāyavādinaḥ, sukṛtasaṃgrahābhyāsaguravo labdhasādhuśabdā loka iva vyākaraṇe 'pi sakalapurāṇarājarṣicaritābhijñāḥ, mahābhāratabhāvitātmānaḥ, viditasakaletihāsāḥ, mahāvidvāṃsaḥ, mahākavayaḥ, mahāpuruṣavṛttāntakutūhalinaḥ, subhāṣitaśravaṇarasarasāyanāḥ, vitṛṣṇāḥ, vayasi vacasi yaśasi tapasi sadasi mahasi vapuṣi yajuṣi ca prathamāḥ, pūrvameva kṛtasaṃgarāḥ, vivakṣavaḥ, smitasudhādhavalitakapolodarāḥ, parasparasya mukhānivyalokayan /
atha teṣāṃ kanīyānkamaladaladīrghalocanaḥ śyāmalo nāma bāṇasya preyānprāṇānāmapi vaśayitā dattasaṃjñastaiḥ sapraṇayaṃ daśanajyotsnāsnapitakakubhā mukhendunā babhāṣe--"tāta bāṇa! dvijānāṃ rājā gurudāragrahaṇamakārṣīt purūravā brāhnaṇadhanatṛṣṇayā dayitenāyuṣā vyayujyata /
nahuṣaḥ parakalatrābhilāṣā mahābhujaṅga āsīt /
yayātirāhitabrāhnaṇīpāñigrahaṇaḥ papāta /
sudyumnaḥ strīmaya evābhavat /
somakasya prakhyātā jagati jantuvadhanirghṛṇatā /
māndhātā mārgaṇavyasanena saputrapautro rasātalamagāt /
purukutsaḥ kutsitaṃ karma tapasyannapi mekalakandhakāyāmakarot /
kuvalayāśvo bhujaṅgalokaparigrahādaśvatarakanyāmapi na parijahāra /
pṛthuḥ prathamapuruṣakaḥ paribhūtavānpṛthivīm /
nṛgasya kṛkalāsabhāve 'pi varṇasaṃkaraḥ samadṛśyata /
saudāsena narakṣitā payākulīkṛtā kṣiti /
nalamavaśākṣahṛdayaṃ kalirabhibhūtavān /
savaraṇo mitraduhitari viklavatāmagāt /
daśaratha iṣṭarāmonmādena mṛtyumavāpa /
kārtavīryo gobrāhnaṇātipīḍanena nidhanamayāsīt /
marutta iṣṭavahusuvarṇako 'pi debadvijabahumato na babhava /
śantanurativyasanādekākī viyukto vāhinyā vipine vilalāpa /
pāṇḍurvanamadhyagato matsya iva madanarasāviṣṭaḥ prāṇānmumāca /
yudhiṣṭhiro gurubhayaviṣaṇṇahṛdayaḥ samaraśirasi satyamutsṛṣṭavān /
itthaṃ nāsti rājatvamapakalaṅgamṛte devadevādamataḥ sarvadvīpabhūjo harṣāt /
asya hi bahūnyāścaryāṇi śrūyante /
tathā hi-atra balajitā niścalīkṛtāścalantaḥ kṛtapakṣāḥ kṣitibhṛtaḥ /
atra prajāpatinā śeṣabhogimaṇḍalasyopari kṣaṇā kṛtā /
atra puruṣottamena sindhurājaṃ pramathya lakṣmīrātmīkṛtā /
atra balinā mocitabhūbhṛdveṣṭano mukto mahānāgaḥ /
atra devenābhiṣiktaḥ kumāraḥ /
atra svāminaikaprahārapātitārātinā prakhyāpitā śaktiḥ /
atra narasiṃhena svahastaviśasitārātinā prakaṭīkṛto vikramaḥ /
atra parameśvareṇa tuṣāraśailabhuvo durgāyā gṛhītaḥ karaḥ /
atra lokanāthena diśāṃ mukheṣu parikalpitā lokapālāḥ, sakalabhuvanakośaścāgrajanmanāṃ vibhaktaḥ, ityevamādayaḥ prathamakṛtayugasyeva dṛśyante mahāsamārambhāḥ /
ato 'sya sugṛhītanāmnaḥ purāyarāśeḥ pūrvapuruṣavaṃśānukrameṇāditaḥ prabhṛti caritamicchāmaḥ śrotum /
sumahānkālo naḥ śuśrūṣamāṇānām /
ayaskāntamaṇaya iva lohāni nīrasaniṣṭhurāṇi kṣullakānāmapyākarṣanti manāṃsi mahatāṃ guṇāḥ, kimuta svabhāvasarasamṛdūnītareṣām /
kasya na dvitīyamahābhārate bhavedasya carite kutūhalam? ācaṣṭā bhabān /
bhavatu bhārgavo 'yaṃ vaṃśaḥ śucinānena puṇyarājarṣicaritaśravaṇena sutarāṃ śucitaraḥ, ityevamabhidhāya tūṣṇīmabhūt /
bāṇastu vihasyābravīt--ārya! na yuktyanurūpamabhihitam /
aghaṭamānamanorathamiva bhavatāṃ kutūhalamavakalpayāmi /
śakyāśakyaparisaṃkhyānaśūnyāḥ prāyeṇa svārthatṛṣaḥ /
paraguṇānurāgiṇī priyajanakathāśravaṇarasarabhasamohitā ca manye mahatāmapi matirapaharati pravivekam /
paśyatvāryaḥ kva paramāṇuparimāṇaṃ baṭuhṛdayam, kva samastabrahnastambhavyāpi devasya caritam? kva pāramitavarṇarvṛttayaḥ katipaye śabdāḥ, kva saṃkhyātigāstadguṇāḥ? sarvajñasyāpyayamaviṣayaḥ, vācaspaterapyagocaraḥ, sarasvatyā apyatibhāraḥ, kimutāsmadvidhasya? kaḥ khalu puruṣāyuṣaśatenāpi śaknuyādavikalamasya caritaṃ varṇayitum? ekadeśe tu yadi kutūhalaṃ vaḥ, sajjā vayam /
iyamadhigatakatipayākṣaralavaladhīyasī jihvā kvopayogaṃ gamiṣyati? bhavantaḥ śrotāraḥ /
vaṇyate harṣacaritam /
kimanyat /
divasaḥ paścāllambanamānakapilakiraṇajaṭābhārabhāsvaro bhagavānbhārgavarāma iva samantapañcakaru dheramahāhrade nimajjati sadhyārāgapaṭale pūṣā /
śvo nivedayitāsmi iti /
sarve ca te "tathā' iti pratyapadyanta /
nāticirādutthāya saṃdhyāmupāsituṃ śoṇamayāsīt /
atha madhumadapallavitamālavīkapolakomalātape mukulite 'hni, kamalinīmīlanādiva lohitatame tamolihi ravau lambamāne, ravirathaturagamārgānusāreṇa yamamahiṣa iva dhāvati nabhasi tamasi, krameṇa ca gṛhatāpasakuṭorakapaṭalāvalambiṣu raktātapacchedaiḥ saha sahṛteṣu valkaleṣu, kalikalmaṣamuṣi muṣṇati gaganamagnihotradhāmadhūme, saniyame yajamānajane manauvratini, vihāravelāvilole paryaṭati patnījane, vikīryamāṇaharitaśyāmākaśālipūlikāsu dugdhāsu homakapilāsu, hūyamāne vaitānatanūnapāti, pūtaviṣṭaropaviṣṭe kṛṣṇājinajaṭile jaṭini japati baṭujane, brahnāsanādhyāsini dhyāyati yogigaṇe, tāladhvanidhāvamānānantāntevāsini alasavṛddhaśrotriyānumatena galadgranthadaṇḍakodgāriṇi sadyāṃ samavadhārayati vaṭharaviṭabaṭusamāje, samunjjati ca jyotiṣi tārakākhye khe, prāpte pradoṣārambhe bhavanamāgatyopaviṣṭaḥ snigdhairbandhubhiśca sārdha tayaiva goṣṭhayā tasthau /
nītaprathamayāmaśca gaṇapaterbhavane parikalpitaṃ śayanīyamasevata /
itareṣāṃ tu sarvaṣāṃ nimīlitadṛśāmapyanupajātanidrāṇāṃ kamalavanānāmiva sūryodayaṃ pratipālayatāṃ kutūhalena kathamapi sā kṣapā kṣayamagacchat /
atha yāminyāsturye yāma pratibuddhaḥ sa eva bandī ślokadvayamagāyat--

"paścādaṅghriṃ prasārya trikanativitata drāghayitvāṅgamuccair
āsajyābhugnakaṇṭho mukhamurasi saṭā dhṛlidhūmrā vidhūya /
ghāsagrāsābhilāṣādanavaratacalatprothatuṇḍasturaṅgo
mandaṃ śabdāyamāno vilikhati śayanādutthitaḥ kṣmāṃ khureṇa' // 3.5 //
kurvannābhugnapṛṣṭho mukhanikaṭakaṭi kandharāmātiraścīṃ
lolenāhanyamānaṃ tuhitakaṇamucā cañcatā kesareṇa /
nidrākaṇḍūkaṣāyaṃ kaṣati nibiḍitaśrotraśuktisturaṅgas
tvaṅgatpakṣmāpralagnagantanuvusakaṇaṃ koṇamakṣṇaḥ khureṇa // 3.6 //

bāṇastu tacchratbā samutsṛjya nidrāmutthāya pkṣālya vadanamupāsya ca bhagavatīṃ saṃdhyāmudite ca bhagavati savitari gṛhītatāmbūlastatraivātiṣṭhat /
atrāntare sarve 'sya jñātayaḥ samājagmuḥ, parivāye cāsāṃcakrire /
asāvapi pūrvoddhātena viditābhiprāyasteṣāṃ puro harṣacaritaṃ kathayitumārebhe-- śrūyatām--asti puṇyakṛtāmadhivāso vāsavāvāsa iva vasudhāmavatīrṇaḥ satatamasakīrṇavarṇavyavahārasthitiḥ kṛtayugavyavasthaḥ, sthalakamalabahalatayā potronmūlyamānamṛṇālairudgītamedinīsāraguṇairiva kṛtamadhukarakā lāhalairharullikhyamānakṣetraḥ, jñīrodapayaḥ pāyipayodasiktābhiriva puṇḍrekṣuvāṭasaṃtatibhirnirantaraḥ, pratidiśamapūrvaparvatakairiva khaladhānadhāmabhirvibhajyamānaiḥ sasyakūṭaiḥ saṃkaṭasakalasīmāntaḥ, samantāduddhātaghaṭīsicyamānairjīrakajūṭairjaṭilitabhūmiḥ, urvarāvarīyobhiḥ śāleyairalaṅkṛtaḥ, pākaviśarārurājamāṣanikarakirmīritaiścasphuṭitamudgaphalakośīkapiśitairgodhūmadhāmabhiḥ sthalīpṛṣṭhairadhiṣṭhitaḥ, mahiṣapṛṣṭhapratiṣṭhitagāyadgopālapālitaiśca kīṭapaṭalalampaṭa caṭakānusṛtairavaṭughaṭitaghaṇṭāghaṭīraṭitaramaṇīyairaṭadbhiraṭavīṃ haravṛṣabhapītamāmayāśaṅkayābahudhā vibhaktaṃ kṣīrodamiva kṣīraṃ kṣaradbhirbāṣpacchedyatṛṇatṛptairgodhanairdhavalitavipinaḥ, vividhamakhahomadhūmāndhaśatamanyumuktairlocanaurava sahasrasaṃkhyaiḥ kṛṣṇaśāraiḥ śārīkṛtoddeśaḥ, dhavaladhūmimucā ketakīvanānāṃ rajobhiḥ pāṇḍurīkṛtaiḥ prathamoddhūlanabhasmadhūsaraiḥ śivapurasyeva praveśaiḥ pradeśairupaśobhitaḥ, śākakandalaśyāmalitagrāmopakaṇṭhakāśyapīpṛṣṭhaḥ, pade pade karabhapālībhiḥ pīlupallavaprasphoṭitaiḥ karapuṭapīḍitakomalamātuluṅgādalarasopaliptaiḥ svecchāvicitakuṅkumakesarakṛtapuṣpaprakaraiḥ pratyagraphalarasapānasukhasuptapathikairvanadevatādīyamānāmṛtarasaprapāgṛhairiva drākṣālatāmaṇḍapaiḥ sphuratphalānāṃ ca bījalagnaśukacañcu rāgāṇāmiva samārūḍhakapikulakapolasaṃdihyamānakusumānāṃ dāḍamīnā vanairvilobhanīyopanirgamaḥ, vanapālapīyamānanārikelarasāsavaiśca pathikalokalupyamānapiṇḍakharjūrairgolāṅgalalihyamānamadhurāmodapiṇḍīrasaiścakoracañcujarjaritārukairupavanairabhirāmaḥ, tuṅgārjunapāloparivṛtaiśca gokulāvatārakaluṣitakūlakīlālairadhvagaśataśaraṇyairaraṇyavaruṇadharābandhairavadhyavanarandhraḥ, karabhīyakumārakapālyamānairauṣṭrakairaurabhrakaiśca kṛtasaṃbādhaḥ, diśi diśi ravirathaturagavilobhanāyaiva viloṭhanamṛditakuṅku masthalīrasasamālabdhānāmutprothapuṭairunmukhairudaraśāyikiśorakajavajananāya prabhañjanamiva cāpibantīnāṃ vātahariṇīnāmiva svacchandacāriṇīnāṃ vaḍavānāṃ vṛndairvicaradbhirācitaḥ, anavaratakratudhūmāndhakārapravṛttairhaṃsayūthairiva guṇairdhavalitabhuvanaḥ, saṃgītagatamurajaravamattairmayūrairiva vibhavairmukharitajīvalokaḥ, śaśikarāvadātavṛttairmuktāphalairiva guṇibhiḥ prasādhitaḥ, pathikaśatavilupyamānasphītaphalairmahātarubhiriva sarvātithibhirabhigamanīyaḥ, mṛgamadaparimalavāhimṛgaromācchāditairhimavatpādairiva mahattaraiḥ sthi rīkṛtaḥ, proddaṇḍasahasrapatropaviṣṭadvijottamairnārāyaṇanābhimaṇḍalairiva toyāśayairmaṇḍitaḥ, mathitapayaḥpravāhaprakṣālitakṣitibhiḥ kṣīrodamathanārambhairiva mahāghoṣaiḥ pūritāśaḥ śrīkaṇṭho nāma janapadaḥ /
yatra tretāgnidhūmāśrupātajalajñālitā ivākṣīyanta kudṛṣṭayaḥ /
pacyamānacayaneṣṭakādahanadagdhānīva nādṛśyanta duritāni /
chidyamānayūpadāruparaśupāṭita iva vyadīryatādharmaḥ /
makhaśikhidhūmajaladharādhārādhauta iva nanāśa varṇasaṃkaraḥ /
dīyamānanekagosahasraśṛṅgakhaṇḍyamāna ivāpalāyata kaliḥ /
surālayaśilāghaṭṭanaṭaṅkanikaranikṛtā iva vyadīryanta vipadaḥ /
mahādānavidhānakalakalābhidrutā iva prādravannupadravāḥ /
dopyamānasatramahānasasahasrānalasatāpitā iva vyalīyanta vyādhayaḥ, vṛṣavivāhaprahatapuṇyapaṭahapaṭurava trāsitā iva nopāsarpannapamṛtyavaḥ saṃtatabrahnaghoṣabadhirīkṛtā ivāpajagmurītayaḥ /
dharmādhikāraparibhūtamiva na prābhavaddurvaivam /
tatra caivaṃvidhe nānārāmābhirāmakusumagandhaparimalasubhago yauvanārambha iva bhuvanasya, kuṅkumamalanapiñjiritabahumahiṣīsahasraśobhito 'ntaḥpuraniveśa iva dharmasya, marududdhūyamānacamarībālavyajanaśatadhavalitaprānta ekadeśa iva surarājyasya, jvalanmakhaśikhisahasradīpyamānadaśadigantaḥ śivirasaṃniveśa iva kṛtayugasya; pajhāsanasthitabrahnarṣidhyānādhīyamānasakalākuśalapraśamaḥ prathamo 'vatāra iva brahnalokasya, kalakalamukharamahāvāhinīśatasaṃkulo vipakṣa ivottarakurūpaṇām, riśvaramārgaṇasaṃtāpānabhijñasakalajano vijigīṣuriva tripurasya, sudhārasasiktadhavalagṛhapaṅktipāṇḍuraḥ pratinighiriva candralokasya, madhumadamattakāśinībhūṣaṇaravabharitabhuvano nāmābhihāra iva kubera nagarasya, sthāṇvīśvarākhyo janapadaviśeṣaḥ /
yastapovanamiti munibhiḥ, kāmāyatanamiti veśyābhiḥ, saṃgītaśāleti lāsakaiḥ, yamanagaramiti śatrubhiḥ, cintāmaṇibhūmirityarthibhiḥ vīrakṣetramiti śastropajīvibhiḥ, gurukulamiti vidyārthibhiḥ, gandharvanagaramiti gāyanaiḥ, viśvakarmamandiramiti vijñānibhiḥ, lābhabhūmiriti vandehakaiḥ, dyūtasthānamiti bandhibhiḥ, sādhusamāgama iti sadbhiḥ, vajrapañjaramiti śaraṇāgataiḥ, viṭagoṣṭhīti vidagdhaiḥ, sukṛtapariṇāma iti pathikaiḥ, asuravivaramiti vātikaiḥ śākyāśrama iti śamibhiḥ, apsaraḥpuramiti kāmibhiḥ, mahotsavasamāja iti cāraṇaiḥ, vasudhāreti ca viprairagṛhyata /
yatra ca mātaṅgāminyaḥ śīlavatyaśca, gauryo vibhavaratāśca, śmāmāḥ pajharāgiṇyaśca, dhavaladvijaśucivadanā madirāmodiśvasanāśca, candrakāntavapuṣaḥ śirīṣakomalāṅgayaśca, abhujaṅgagamyāḥ kañcukinyaśca, pṛthukalatraśriyo daridramadhyakalitāśca, lāvaṇyavatyo madhurabhāṣiṇyaśca, apramattāḥ prasannojjvalamukharāgāśca akautukāḥ prauḍhāśca pramadāḥ /
yatra ca pramadānāṃ cakṣureva sahajamuṇḍamālāmaṇḍanaṃ bhāraḥ kuvalayadaladāmāni, alakapratibimbānyeva kapīlatalagatānyakliṣṭāḥ śravaṇāvataṃsāḥ panaruktāni tamālakisalayāni, priyakathā eva subhagāḥ karṇālakārā āḍambaraḥ kumḍalādiḥ, kapolā eva satatamālokakārakā vibhavo niśāsu maṇipradopāḥ surabhiniḥsvāsākṛṣṭaṃ madhukarakulameva ramaṇīyaṃ mukhāvaraṇaṃ kulastrījanācāro jālikā, vāṇyeva madhuratarā vīṇā bāhyavijñānaṃ tantrītāḍanam, hāsā evātiśayasurabhayaḥ paṭavāsā nirarthakāḥ karpūrapāṃsavaḥ, adharakāntivisara evojjvalataro 'ṅgarāgo nirguṇo lāvaṇyakalaṅkaḥ kuṅkumapaṅkaḥ, bāhava eva komalatamāḥ, parihāsaprahāravetralatā niṣprayojanāni mṛṇālāni, yauvanoṣmasvedabindava eva vidagdhāḥ kucākakṛtayo hārāstu bhārāḥ, śroṇya eva viśālasphaṭikaśilātalacaturasrā rāgiṇāṃ viśramakāraṇamanimittaṃ bhavanamaṇivedikāḥ /
kamalalaubhanilānānyalikulānyeva mukharāṇi padābharaṇakāni niṣphalānīndranīlamaṇinūpurāṇi /
nūpuraravāhṛtā bhavanakalahaṃsā eva samucitāḥ saṃcaraṇasahāyā aiśvaryaprapañcāḥ parijanāḥ /
tatra ca sākṣātsahasrākṣa iva sarvavarṇadharaṃ dhanurdadhānaḥ, meramaya iva kalyāṇaprakṛtitve, mandaramaya iva lakṣmīsamākarṣaṇe, jalanidhimaya iva maryādāyām, ākāśamaya iva śabdaprādurbhāve, śaśimaya iva kalāsaṃgrahe, vedamaya ivākṛtrimālāpatve, dharaṇimaya iva lokadhṛtikaraṇe, pavanamaya iva sarvapārthivarajovikāraharaṇe, gururvacasi, pṛthururasi, viśālo manasi, janakastapasi, suyātrastejasi, sumantro rahasi, budhaḥ sadasi, arjuno yaśasi, bhīṣmo dhanuṣi, niṣadho vapuṣi, śatrughnaḥ samare, śūraḥ śūrasenākramaṇedaśaḥ prajākarmaṇi, sarvādirājatejaḥpuñjanirmita iva rājā puṣyabhūtiriti nāmnā babhūva /
pṛṣunā gauriveyaṃ kṛteti yaḥ spardhamāna iva mahīṃ mahiṣīṃ cakāra /
nisargasvairiṇī svarucyanurodhinī ca bhavati hi mahatāṃ matiḥ /
yatastasya kenacidanupadiṣṭā sahajaiva śaiśavādārabhyānanyadevatā bhagavati, bhaktisurabhe, bhuvanabhṛti, bhūtabhāvane, bhavacchidi, bhave bhūyasī bhaktirabhūt /
akṛtavṛṣabhadhvajapūjāvidhirna svapne 'pyāhāramakarot /
ajam, ajaram, amaragurum, asurapuraripum, aparitagaṇapatim, avaladuhitṛpatim, akhilabhuvanakṛtacaraṇanatim, paśūpatiṃ prapanno 'nyadevatāśūnyamanyata tralokyam /
bhartṛcittānuvartinyaścānujīvināṃ prakṛtayaḥ /
tathā hi-gṛhe gṛhe bhagavānapūjyata khaṇḍaparaśuḥ /
vavurasya homālavālānalavilīyamānabahalaguggulu gandhagarbhāḥ snapanakṣīraśīkarakṣodakṣāriṇo vilvapallavadāmadalodvāhinaḥ puṇya viṣayeṣu vāyavaḥ /
śivasaparyāsamucitairupāyanaiḥ prābhṛtaiśca paurāḥ pādopajīvinaḥ sacivāḥ svabhujabalanirjitāśca karadīkṛtā mahāsāmantāstaṃ siṣevire /
tathā hi-kailāsakūṭadhavalaiḥ kanakapatralālaṅkṛtaviṣāṇakoṭibhirmahā paṭṭaiścayamaṇiyaṣṭipradīpaiścabrahnasūtraiśca mahārhamāṇikyakhaṇḍakhacitaiśca mukhakoṣaiḥ paritoṣamasya manasi cakruḥ /
antaḥpurāṇyapi svayamārabvabāleyataṇḍulakaṇḍanāni devagṛhopalepanalohitatarakarakisalayāni kusumagrathanavyagrasamastaparijanāni tasyābhilaṣitamanvavartanta /
tathā ca paramamāheśvaraḥ sa bhūpālo lokataḥ śuśrāva bhuvi bhagavantamaparamiva sākṣāddakṣamakhamathanaṃ dākṣiṇātya bahuvidhavidyāprabhāvaprakhyātairguṇaiḥ śiṣyairivānekasahasrasaṃkhyairvyāptamartyalokaṃ bhairavācāryanāmānaṃ mahāśaivam /
upanayanti hi hṛdayamadṛṣṭamapi janaṃ śīlasaṃvādāḥ /
yataḥ sa rājā śravaṇasamakālameva tasminbheravācārye bhagavati dvitīya iva kapardini dūragate 'pi garīyasīṃ babandha bhaktim /
ācakāṅkṣa ca manoratharapyasya sarvathā darśanam /
atha kadācitparyaste 'stācalacumbini vāsare 'ntaḥpuravartinaṃ rājānamapasṛtya pratīhārī vijñāpitavatī--"deva! dvāri parivrāḍāste, kathayati ca bhairavācāryavacanāddevamanuprāpto 'smi' iti /
rājā tu tacchratvā sādaram--"kvāsau? ānayātraiva, praveśayainam' iti cābravīt /
tathā cākarot pratīhārī /
na cirācca prāṃvaśantaṃ prāṃśum, ājānubhujam, bhaikṣakṣāmamapi sthūlāsthibhiravayavaiḥ pīvaramivopalakṣyamāṇam, pṛthūttamāṅgam, uttuṅgavalibhaṅgasthapuṭalalāṭam, nirmāṃsagaṇḍakūpakam, madhubindupiṅgalaparimaṇḍalākṣarm, iṣadāvakradhoṇam, ati pralambaikakarṇapāśam, alābubījavikaṭonnatadantapaṅktim, turagānūkaślathādharalekham, lambacibukāyatataralapanam, aṃsāvalambinā kāṣāyeṇa yogapaṭṭakena viracitavaikakṣakam, hṛdayamadhyanibaddhagranthinā ca rāgeṇeva khaṇḍaśaḥ kṛtena dhāturasāruṇena karpaṭena kṛtottarāsaṅgam, punaruktabālapragrahaveṣṭananiścalamūlena baddhamṛtpariśodhanavaṃśatvaktitaunā kaupīnasanāthaśikhareṇa kharjūrapuṭasamudgakagarbhīkṛtabhikṣākapālakena dāravaphalakatrayatrikoṇatriyaṣṭiniviṣṭakamaṇḍalunā bahurupapāditapādukāvasthānena sthūladaśāsūtraniyantritapustikāpūlakena vāmakaradhṛtena yogabhārakeṇādhyāsitaskandham, itarakaragṛhītavetrāsanaṃ maskariṇamadrākṣīt /
kṣitipatirapyugapatamucitena cainamādareṇānvagrahīt /
āsīnaṃ ca papraccha--"kva bhairavācāryaḥ?' iti /
sādaranarapativacanamuditamatistu parivrāṭ tamupanagaraṃ sarasvatītaṭavanāvalambini śūnyāyatane sthitamācacakṣe /
bhūyaścābabhāṣe--"arcayati hi mahābhāgaṃ bhagavānāśīrvatacasā' ityuktvā copaninye yogabhārakādākṛṣya bhairavācāryaprahitāni ratnavanti bahalālokaliptāntaḥ purāṇi pañca rājatāni puṇḍarīkāṇi /
narapatistu priyajanapraṇayabhaṅgakātaro dākṣiṇyamanurudhyamāno grahaṇalāghavaṃ ca laṅghayitumasamartho dolāyamānena manasā sthitvā ciraṃ kathakathamapyatisaujanyanighnastāni jagrāha /
jagāda ca--"sarvaphalaprasavahetuḥ śivabhaktiriyaṃ no manorathadurlabhāni phalati phalāni /
yenaivamasmāsu prīyate tatrabhagavānbhuvanagururbhairavācāryaḥ /
śvo draṣṭāsmi bhagavantam' ityuktvā ca maskariṇaṃ vyasarjayat /
anayā ca vārtayā parāṃ mudamavāpa /
aparedyuśca prātarevotthāya vājinamadhiruhya samucchritaśvetātapatraḥ samuddhūyamānadhavalacāmarayugalaḥ katipayaireva rājaputraiḥ parivṛto bhairavācāryaṃ savitāramiva śaśī draṣṭuṃ pratasthe /
gatvā ca kiñcidantaraṃ tadīyamevābhimukhamāpatantamanyatamaṃ śiṣyamadrāśrīt /
aprākṣīcca--"kva bhagavānāste?' iti /
so 'kathayat--"asya jīrṇamātṛguhasyotareṇa bilvavāṭikāmadhyāste' iti /
gatvā ca taṃ pradeśamavatatāra turagāt /
praviveśa ca bilvavāṭikām /
atha mahataḥ kārpaṭhikavṛndasya madhye prātareva snātam, taddāṣṭapuṣpikam, anuṣṭhitāgnikāryam, kṛtabhasmarekhāparihāraparikare haritagomayopaliptakṣititalavitate vyāghracarmaṇyupaviṣṭam, kṛṣṇakambalaprāvaraṇanibhenāsuravivarapraveśāśaṅkayā pātālāndhakārāvāsamivābhyasyantam, unmiṣitā vidyutkapilenātmatejasā mahāmāṃsavikrayakrītena manaḥ śilāpaṅkeneva śiṣyalokaṃ limpantam, jayākṛtaikadeśalambamānarudrākṣaśaṅkhaguṭikenordhvabaddhena śikhāpāśena badhnantamiva, vidyāvalepadurvidagdhānuparisaṃcarataḥ siddhān, dhavalakatipayaśiroruheṇa vayasā vañcapañcāśataṃ varṣāṇyatikrāmantam, khālityakṣīyamāṇaśaṅkalomaleśam, lomaśakarṇaśaṣṭalīpraheśam, pṛthulalāṭataṭam, tiraśyāmabhasmalaṭikā bahuśaḥ śirorghatadandhaguggulusaṃtāpasphuṭitakapālāsthipāṇḍurarāja ṅkāmiva janayantam, sahajalalāṭabalibhaṅgasakocitakūrcabhāgāṃ bamrubhāsaṃ bhrūsaṃgatyā nirantarāmāyāminīmekāmiva bhrūlekhāṃ bibhrāṇam, riṣatkācarakanīnikena raktāpāhganigantaṃśupratānena madhyadhvalabhāsendrāyudhenevātidīrgheṇa locanayugalena parito mahāmaṇḍalamivānekavarṇarāgamālikhantam, sitapītalohita paṭākāvaliśbalam, śivanalīmiva dikṣu vikṣipantam, tārkṣyatuṇḍakoṭikubjāgraghoṇam, dūravidīrṇasṛkkasaṃkṣiptakapolam, kiñciddanturatayāsadāhṛdayasaṃnihitaharaṇaulicandrātapeneva nirgacchatā dantālokena dhavala yantaṃ diśaṃ jālam, jihvāsrasthitasarvaśaivasaṃhitātibhāraṇeva manākpralambitauṣṭham, pralambaśravamapālīpreṅkhitābhyāṃ sphāṭikakaṇḍalābhyā śukrabṛhaspatibhyāmiva surāsuravijayavidyāsiddhiśradvayānubadhyamānam, baddhavivi ghauṣadhimantrasūtrapaṅktinā sarohavalayene prakaṣṭh śaṅkhaṇḍaṃ pūṣṇao dantatamiva bhagavatā bhavena bhagne bhaktyā bhṛṣaṇīkṛtaṃ kalayantam, akhilarasakūpodañcanaghaṭīyantramālāmiva rudrākṣamālāṃ dakṣiṇena pāṇinā bhramayantam, urasi dolāyamānenāpiṅgalāgreṇa kūṭakacakalāpena saṃmārjayantamivāntargataṃ nijarajonikaram, atinibiḍanīlalomamaṇḍalavicitaṃ ca dhyānalabdhena jyotiṣā dagdhamiva hṛdayadeśaṃ dadhānarm, iṣatpraśithilavalibalayabadhyamānatundam, upayamānasphiṅmāṃsapiṇḍakam, pāṇḍurapavitrakṣaumāvṛkaupīnam, sāvaṣṭhambhaparyaṅkabandhamaṇḍalitenāmṛtaphenaśvetarucā yogapaṭṭakena vāsukinevāpratihatā nekamantraprabhāvāvirbhūtena pradakṣiṇīkriyamṇam, aruṇatābharasasukumārataratalasya pādayugalasya nirmalainaikhamayūkhajālakairjarjarayantamiva mahānighānoddharaṇarasena rasātalam, toyakṣālitaśucinā śautapādukāyugale haṃsamithuneneva bhāghīrathītīrthayātrāparicayāgatenāmucchamānacaraṇāntikam, śikhara nikhātakubjakālāyasakaṇṭakena vaiṇavena viśākhikādaṇḍena sarvavidyayayāsiddhivighnavināyakāpanayanāṅkuśeneva satatapārśvavartinā virājamānam, abahubhāṣiṇaṃ mandahāsinaṃ sarvopakāriṇaṃ kumārabrahnacāriṇam, atitapasvinam, mahāmanasvinaṃ sṛtakrodhan, akṛśānurodham, mahānagaramivādīnaprakṛtiśobhitam, merumiva kalpatarupaccavarāśisukumāracchāyam, kailāsamiva paśupaticaraṇarajaḥpavitritaśirasam, śivalokamiva māheśvaragaṇānuyātam, jalanidhimivānekanadanadīsahasraprakṣālitaśarīram, jāṅnavīpravāhamiva bahu puṇyatīrthasthānaśūcim, dhāma dharmasya, tīrthaṃ tathyasya, kośaṃ kuśalasya, pattanaṃ pūtatāyāḥ śālā śolasya, kṣetraṃ kṣamāyāḥ śāleyaṃ śalīnatāyāḥ, pattanaṃ pūtatāyāḥ, śālā śolasya, kṣetraṃ kṣamāyāḥ śāleyaṃ śālīnatāyāḥ, sthānaṃ sthiteḥ, ādhāraṃ dhṛteḥ ākaraṃ karuṇāyāḥ, niketana kautukasya, ārāmaṃ rāmaṇeyakamya, pāsādaṃ prasādasya, āgāraṃ gauravasya, samāja saujanyasya, saṃbhavaṃ sadbhāvasya, kālaṃ kaleḥ, bhagavantaṃ sakṣādiva virūpākṣaṃ bhairavācāryaṃ dadarśa /
bhairavācāryastu dūrādeva rājānaṃ dṛṣṭvā śaśinamiva jalanidhiścacāla /
prathamatarotthitaśiṣyalokaścotthāya pratyujjagāma /
samarpitaśrīphalopāyanaścajahnukarṇasamudgīryamāṇagaṅgāpravāhahradagambhīrayā girā svastiśabdamakarot /
narapatirapi prītivistāryamāṇadhavalimnā cakṣuṣā pratyarpayanniva bahutarāṇi puṇḍarīkavanāni lalāṭapaṭṭaparyastena codaṃsunā śikhāmaṇinā maheśvaraprasādamiva tṛtīyanayanodgamenaprakāśayannāvarjitakaṇpallavapalāyamānamadhukaraḥ śivasevāsamunmūlitāśeṣapāpalavamucyamāna iva dūrādavanataḥ praṇāmamabhinavaṃ cakāra /
ācāryo 'pi--"āgaccha atropaviśa' iti śārdūlacarmātmīyamadarśayat /
upadarśitapraśrayastu rājā mattahasakalagadgadasvarasubhagāṃ madhurasamayīṃ mahānadīmiva pravartayanvācaṃ vyājahāra--"bhagavan! nārhasi māmanyanṛpaskhalitaiḥ khalīkartum /
aśeṣarājakopekṣitāyā hatalakṣmyāḥ khalvayaṃ śīlāparādho draviṇadaurātmyaṃ vā yadevamācarati mayi guruḥ /
abhūmirayamupacārāṇām /
alamatiyantraṇayā /
dūrasthito 'pi manorathaśiṣyo 'yaṃ jano bhavatām /
mānanīyaṃ ca guruvannollaṅghanamarhati gurorāsanam /
āsatāṃ ca bhavanta evātra' iti vyāhṛtyā parijanopanīte vāsasi niṣasāda /
bhairavācāryo 'pi prītyānatikramaṇīyaṃ nṛpavacanamanuvartamānaḥ pūrvavattadeva vyāghrājinamabhajata /
āsīne ca sarājake parijane śiṣyajane ca samucitamardhyādikaṃ cakre /
krameṇa ca nṛpamādhuryahṛtāntaḥkaraṇaḥ śaśikaranikaravimalā daśanadīdhitīḥ sphurantīḥ śivabhaktīriva sākṣād draśayannuvāca-"tāta! atinamrataiva te kathayati guṇānāṃ gauravam /
sakalasaṃpatpātramasi /
vibhavānurūpāstu pratipattayaḥ /
janmanaḥ prabhatyadattadṛṣṭirevāsmi svāpateyeṣu /
yataḥ sakaladoṣakalāpānalendhanairdhanairavikrītaṃ kvaciñccharīrakamasti /
bhaikṣarakṣitāḥ santi prāṇāḥ /
durgṛhītāni katicidvidyante vidyākṣarāṇi /
bhagavacchivabhaṭṭārakapādasevayā samupārjitāḥ kiyatyo 'pi saṃnihitāḥ puṇyakaṇikāḥ /
svīkriyatāṃ yadatropayogārham /
pratanuguṇagrāhyāṇi kusumānīva hi bhavanti satāṃ manāṃsi /
api ca, vidbatsaṃmatāḥ śrūyamāṇā api sādhavaḥ śabdā iva sudhore 'pi hi manasi yaśāṃsi kuvaṃnti /
vivaraṃ viśataḥ kutūhalasya phenadhavarlaḥ srotobhirivāpahriyamāṇo guṇagaṇairānoto 'smi kalyāṇinā' iti /
rājā tu taṃ pratyavādīt--"bhagavan! anurakteṣvapi śarīrādiṣa sādhūnāṃ svāmina eva praṇayinaḥ /
yuṣmaddarśanādupārjitameva cāparimitaṃ kuśalajātam /
anenaivāgamanena spṛhaṇīyaṃ padamāropito 'smi guruṇā' iti vividhābhiśca kathābhiściraṃ sthitvā gṛhamagāt /
anyasmindivase bhairavācāryo 'pi rājānaṃ draṣṭuṃ yayau /
tasmai ca rājā sāntaḥpuraṃ saparijanaṃ sakoṣamātmānaṃ niveditavān /
sa ca vihasyāvāca--"tāta! kva vibhavāḥ, kva ca vayaṃ vanavardhitāḥ? dhanoṣmaṇā mlāyatyalaṃ lateva manasvitā /
khadyotānāmivāsmākamiyamaparopatāpinī rājate tejasvitā /
bhavādṛśā eva bhājanaṃ bhūteḥ' iti sthitvā ca kañcitkālaṃ jagāma /
parivrāṭ tenaiva krameṇa pañca pañca rājatāni puṇḍarīkāṇyupāyanīcakāra /
ekadā tu śvetakarpaṭāvṛtaṃ kimapyādāya prāviśat /
upaviśya ca pūrvavatsthitvā muhūrtamabravīt--"mahābhāga! bhavantamāha bhagavānyathāsmacchiṣyaḥ pātālasvāmināmā brāhnaṇaḥ /
tena brahnarākṣasahastādapahṛto mahāsiraṭṭahāsanāmā /
so 'yaṃ bhavadbhujayogyo gṛhyatām' ityabhidhāyāpahṛtakarpaṭāvacchādanāt parivārādācakarṣa śaradgaganatalamiva piṇḍatāṃ nītam, kālindīpravāhamiva stambhitajalam, nandakajigīṣayā kṛṣṇakopitaṃ kāliyamiva kṛpāmatāṃ gatam, lokavināśāya prakāśitadhārāsāraṃ pralayakālameghakhaṇḍamiva nabhastalāt patitam, dṛśyamānavikaṭadantamaṇḍalaṃ hāsamiva hiṃsāyāḥ, haribāhudaṇḍamiva kṛtadṛḍhamuṣṭigraham, sakalabhuvanajīvitāpaharaṇakṣameṇa kālakūṭeneva nirmitam, kṛtāntakopānalataptenevāyasā ghaṭitam, atitīkṣṇatayā pavanasparśenāpi ruṣeva kvaṇantam maṇisabhākuṭṭimapatatpratibimbaccajhanātmānamapi dvidheva pāṭayantam, ariśiraśchedalagnaiḥ kacairiva kiraṇaiḥ karālitadhāram, muhurmuhustaḍidunmeṣataralaiḥ prabhācakracchuritairjarjaritātapam, khaṇḍaśaśchindantamiva divasam, kaṭākṣamiva kālarātreḥ, karṇotpalamiva kālasya, oṅkāramiva krauyasya alakāramahaṅkārasya, kulamitraṃ kopasya, dehaṃ darpasya, susahāyaṃ sāhasasya, apatyaṃ mṛtyoḥ, āgamanamārgaṃ lakṣmyāḥ, nirgamanamārgaṃ kīrteḥ, kṛpāṇam /
avanipatistu taṃ gṛhītvā kareṇāyudhaprītyā pratimānibhenālihganniva suciraṃ dadarśa /
saṃdideśa ca-"vaktavyo bhagavān paradravyagrahaṇāvajñādurvidagdhamapi hi me mano yuṣmadviṣaye na śaknoti vacanavyatikramavyabhicāramācaritum' iti /
paribrāṭ tu gṛhīte tasmin parituṣṭaḥ "svasti bhavate /
sādhayāmaḥ' ityuktvā nirayāsīt /
nṛpaśca prakṛtyā vīrarasānurāgī tena kṛpāṇenāmanyata karatalavartinī medinīm /
atha bajatsu divaseṣvakadā bhairavācāryo rājānamupaṅvare sopagrahamavādīt--"tāta! svārthālasāḥ paropakāradakṣāśca prakṛtayo bhavanti bhavyānām /
bhavādṛśāṃ cārthidarśanaṃ mahotsavaḥ praṇayanamārādhanamarthagrahaṇamupakāraḥ /
bhūmirasi sarvalokamanorathānām /
yenābhidhīyase /
śrūyatām /
bhagavato mahākālahṛdayanāmno mahāmantrasya kṛṣṇasragambarānulepanenākalpena kalpakathitena mahāśmaśāne japakoṭyā kṛtapūrvasevo 'smi /
tasya ca vetālasādhanāvasānā siddhiḥ /
asahāyaiśca sā duravāpā /
tvaṃ cālamasmai karmaṇe /
tvayi ca gṛhītabhare bhaviṣyantyapare sahāyāstrayaḥ /
ekaḥ sa evāsmākaṃ ṭāṭibhanāmā bālamitraṃ maskarī yo bhavantamupatiṣṭhate /
dvitīyaḥ sa pātālasvāmī /
aparo macchiṣya eva kaṇatālanāmā drāviḍaḥ /
yadi sādhu manyase tato nīyatāmayaṃ diṅnāgahastadīrgho gṛhītāṭṭahāso niśāmekāmekadiṅmukhārgalatāṃ bāhuḥ /
' iti kṛtavacasi ca tasminnandhakārapraviṣṭa iva dṛṣṭaprakāśaḥ prāptopakārādakāśaḥ pramuditenāntarātmanā narendraḥ samabhāṣata--"bhagavan! paramanugṛhīto 'smyanena śiṣyajanasāmānyena nideśena kṛtaparigrahamivātmānamavaimi' iti /
nananda ca tena narendravyāhṛtena bhairavācāryaḥ /
cakāra ca saṃketam--"asyāmevāgāminyāmasitapakṣacaturdaśīkṣaṇayāmiyatyāṃ belāyāmamuṣmin mahāśmaśānasamīpabhāji śūnyāyatane śastradvitīyenāyuṣmatā draṣṭavyā vayam' iti /
athātikrānteṣvahaḥsu prāptāyāṃ ca tasyāmeva kṛṣṇacaturdaśyāṃ śaivena vidhinā dīkṣitaḥ kṣitipo niyamānabhūta /
kṛtādhivāsaṃ ca saṃpāditagandhadhūpamālyādipūjaṃ khaḍgamaṭṭahāsamakarot /
tataḥ pariṇate divase kenāpi karmasādhanāya kṛtarudhirabalividhānāsviva lohitāyamānāsu dikṣu rudhirabalilampaṭāsu ca belālajihvāsviva lambamānāsu ca ravidīdhitiṣu, narendrānurāgeṇa gṛhītāparadiśi svayamiva dikpālatāṃ cikīrṣati savitari, yātudhānīṣviva vardhamānāsu tarucchāyā, pātālatalavāsiṣu vighnāya dānaveṣvivottiṣṭhatsu tamomaṇḍaleṣu, nabhasi puñjībhavati raudraṃ karma didṛkṣamāṇā iva nakṣatragaṇe vigāḍhāyāṃ śarvaryām, suptajane niḥśabdastimite niśīthe, rājā sāntaḥpuraṃ parijanaṃ vañcayitvā vāmakarasphuratsarurdakṣiṇakareṇotkhāta khaḍgamaṭṭahāsamādāya visarpatā ca khaḍgaprabhāpaṭalena nīlāṃśukapaṭeneva darśanabhayādavaguṇṭhitanikhilagātrayapṭiranādiṣṭayāpyanugamyamāno rājalakṣmyā pṛṣṭhataḥ parimalalagnamadhukaraveṇivyājena keśeṣviva karmasiddhimākarṣannekākī nagarānniragāt /
agācca tamuddeśam /
atha pratyupajagmuste trayo 'pi drauṇikṛpakṛtavarmāṇa iva sauptike saṃnaddhāḥ snātāḥ sragviṇo gṛhītavikaṭaveṣāḥ, kusumaśekharasaṃcāribhiḥ kriyamāṇamantraśikhābandhā iva guñjadbhiḥ ṣaṭacaraṇeruṣṇīṣapaṭṭakāṃllalāṭamadhyaghaṭitavikaṭasvastikāgranthīnmahāmudrābandhāniva dhārayanto mūrdhabiḥ ekaśravaṇavivaravitatavimaladantapatraprabhālokalepadhavalitatakapolairmukhairāpibanta iva niśācarāpacayacikīrṣayā śārvaramandhakāram, itarakarṇāvalambināṃ ratnakuṇḍalānāmacchayā rucā gorocanayeva mantraparijaptayā samālabdhāṅgāḥ, svapratibimbagarbhān karmasiddhaye dattapuruṣopahārānivollāsayanto niśitānnistriṃśān, nistriṃśāṃśusaṃtānasīmāntatatibhirāmātmīyātmīyadigvibhāgasaṃrakṣaṇāya tridheva triyāmāṃ pāṭayantaḥ sārdhacandraiḥ kaladhautabudbudāvalitaralatārāgaṇairniśāyā iva puraṣāsidārānikṛttaiḥ khaṇḍairgṛhītaiścamaphalakairakāṇḍaśarvarīmaparāṃ ghaṭayantaḥ, kāñcanaśṛṃṅkhalākalāpaniyamitanibiḍaniṣparavāṇayaḥ, baddhāsidhenavaḥ, ṭīṭibhakarṇatālapātālasvāmino niveditavantaścātmānam /
avanipatistu--"ko 'tra kaḥ?' iti trīnapṛcchat /
āccakṣire ca svaṃ sva nāma trayo 'pi te /
taireva cānugamyamāno jagāma tāṃ balidīpā lokajarjaritagugguludhūpadhūmagṛhyamāṇadigvibhāgatayā vikṣipyamāṇarakṣāsarṣapārdhadagdhāndhakārapalāyamānaniśāmiva samupakalpitasarvopakaraṇāṃ niḥśabdāṃ ca gambhīrāṃ ca bhīṣaṇāṃ ca sādhanabhūmim /
tasyāṃ ca kumudadhūlidhavalena bhasmanā likhitasya mahato maṇḍalasya madhye sthitaṃ dīptataratejaḥprasaram, pṛthupariveśaparikṣiptamiva śaratsavitāram, mathyamānakṣīrodāvarttavartinamiva mandaram, raktacandanānulepino raktasragambarābharaṇasyottānaśayasya śavasyorasyupaviśya jātajātavedasi mukhakuhare prārabdhāgnikāryam, kṛṣṇoṣṇīṣam, kṛṣṇāṅgarāgam, kṛṣṇapratisaram, kṛṣṇavāsasam, kṛṣṇatilāhutinibhena vidyādharatvatṛṣṇayā mānuṣanimaṇikāraṇakāluṣyaparamāṇūniva kṣayamupanayantam, āhutidānaparyastābhiḥ pretamukhasparśadūṣitaṃ prakṣālayantamivāśuśukṣaṇiṃ karanakhadīdhitibhiḥ, dhūmālohitena cakṣuṣā kṣatajāhutimiva hutabhuji pātayantarm, iṣadvivṛtādharapuṭaprakaṭitasitadasanaśikhareṇa dṛśyamānamūtaṃmantrākṣarapaṅktineva mukhena kimapi japantam, homaśramasvedasalilapratibimbitābhirāsannadīpikābhirdahantamiva karmasiddhaye sarvāvayavān, aṃsāvalambinā bahuguṇena vidyārājeneva brahnasūtraṇa parigṛhītaṃ bhairavācāryamapaśyat /
upasṛtya cākaronnamaskāram /
abhinanditaśca tena svavyāpāramanvatiṣṭhat /
atrāntare pātālasvāmī śātakratavīmāśāmahgīcakāra, karṇatālaḥ koberīmparivrāṭ prācetasīm /
rājā tu traiśaṅkavena jyotiṣāṅkitāṃ kakubhamalaṅkṛtavān /
evaṃ cāvasthiteṣu dikpāleṣu dikpālabhujapañjarapraviṣṭe visrabdhaṃ karma sādhayati bhairavaṃ bhairavācārye 'ticiraṃ ca kṛtakolāhaleṣu niṣphalaprayatnaṣu pratyūhakāriṣu śānteṣu kauṇapeṣu galatyardharātrasamaye maṇḍalasya nātidavīyasyuttareṇākasmādeva pralayamahāvarāhadaṃṣṭrāvivaramiva darśayantī kṣitiradīryata /
sahasaiva ca yasmādvivarādāśāvāraṇotkṣipta ivālānalohastambhaḥ, mahāvarāhapīvaraskandhapīṭho narakāsura iva bhuvo garbhādudbhūto balidānava iva bhitvotthitaḥ pātālam, indranīlaprāsāda ivoparijvalitaratnapradīpaḥ, snigdhanīlaghananibiḍakuṭilakuntalakāntamaulirunmīlanmālatīmuṇḍamālaḥ, gadgadatayā svarasya svabhāvapāṭalatayā ca cakṣuṣaḥ kṣība iva yauvanamadena valgadgaladāmakaḥ, karasaṃpuṭamṛditayā mṛdā diṅnāgakumbhābhāvaṃsakūṭaupunaḥpunaḥ paripaṅkayan sāndracandanakardamadattairavyavasthāsthāsakairatisitajaladharaśakalaśārita iva śāradākāśaikadeśaḥ, ketakīgarbhapatrapāṇḍurasya caṇḍātakasyopari kṣāmatarīkṛtakukṣiḥ, kajñyābandhaṃ vidhāya vilāsavikṣiptena dhavalavyāyāmaphālīpaṭāntena dharaṇitalagatena dhāryamāṇa iva pṛṣṭhataḥ śepeṇa, sthirasthūlorudaṇḍaḥ, bhūmibhaṅgabhayeneva mantharāṇi sthāpayanpadāni nirbharagarvaguru kathamapi śailamiva gātramudvahan darpeṇa muhurmuhururasi dviguṇite doṣṇi vāme tiryagutkṣipte ca dakṣiṇe jaṅghākāṇḍe kuṇḍalite ca caṇḍāsphoṭanaṭāṅkāraiḥ karṇavighnanirghātāniva pātayannekendriyavikalamiva jīvalokaṃ kurvan kuvalayaśyāmalaḥ puruṣa ujjagāma jagāda ca vihasya narasiṃhanādanirghoṣaghorayā bhāratyā--"bho vidyādharośraddhākāmuka! kimayaṃ "vadyāvalepaḥ sahāyamado vā yadasmai janāyāvidhāya baliṃ bāliśa iva siddhimabhilaṣasi? kā te durbuddhiriyam? etāvatā kālena kṣetrādhipatirasya mannāmnaiva labdhavyapadeśasya deśasya nāgataste śrotropakaṇṭhaṃ śrīkaṇṭhanāmā nāgo 'ham? anicchati mayi kā śaktirgrahaṇasyāpi gantuṃ gagane /
bhūnātho 'pyayamanāthastapasvī yastvādṛśaiḥ śaivāpasadairupakaraṇīkriyate /
sahasvedānīṃ sahāmunā durnarendreṇa durnayasya phalam' ityabhidhāya ca niṣṭhuraiḥ prakoṣṭhaprahāraistrīnapi ṭīṭibhaprabhṛtīnabhimukhaṃ pradhāvitān saśarīrāvaraṇakṛpāṇānapātayat /
athāpūrvādhikṣepaśravaṇādaśastravraṇairapyamarṣasvedacchalenānekasamarapītamasidhārājalamiva vamadbhiravayavairapi romāñcanibena muktaśaraśataśalyanikarabharalaghumivātmānaṃ raṇāya kurvadbhiraṭṭahāsenāpi pratibimbitatārāgarṇana spaṣṭadṛṣṭadhavaladantamālāmavajñayā hasatava kathyamānasatvāvaṣṭambhaḥ parikarabandhavibramabhramitakaranakhakiraṇacakravālena vyapagamanāśaṅkyā nāgadamanamantramaṇḍalabandheneva rundhan daśadiśo naranāthaḥ sāvajñamavādīt--"are kākodara kāka! mayi sthite rājahaṃse na jihreṣi baliṃ yācitum? amībhiḥ kiṃ vā paruṣabhāṣitaiḥ? bhuje vīryaṃ nivasati, na vāci /
pratipadyasva śastram /
ayaṃ na bhavasi /
agṛhītahetiṣvaśikṣito me bhujaḥ prahartum' iti /
nāgastvanādṛtataram--"ehi, kiṃ śastreṇa? bhujābhyāmevabhanajajmi bhavato darpam' ityabhidhāyāsphoṭayāmāsa /
narapatirapi nirāyudhamāyudhena yudhi lajjamāno jetumutsṛjya sacarmaphalakamaṭṭahāsamasimardhoruksayopari babandha bāhuyuddhāya kakṣyām /
yuyudhāte ca nirdayāsphoṭanasphuṭitabhujarudhiraśīkarasicyamānau śilāstambhairiva patadbhirbāhudaṇḍaiḥ śabdamayamiva kurvāṇau bhuvanaṃ tau /
na cirācca pātayāmāya bhūtale bhujaṅgamaṃ bhūpatiḥ /
jagrāha ca keśeṣu /
uccakhāna ca śiraśchettumaṭṭahāsam /
apaśyacca vaikakṣakamālāntareṇāsya yajñopavītam /
upasaṃhṛtaśastravyāpāraścāvādīt--durvinīta! asti te durnayanirvāhabījamidam /
yato viśrabdhamevācarasi cāpalāni' ityuktvotsasarja ca tam /
anantaraṃ ca sahasaivātibahalāṃ jyotsnāṃ dadarśa /
śaradi vikasatāṃ kamalavanānāmiva ca ghrāṇāvalepinamāmodamajighrat /
jhaṭiti ca nūpuraśabdamaśṛṇot /
vyāpārayāmāsa ca śabdānusāreṇa dṛṣṭim /
atha karatalasthitasyāṭṭahāsasya madhye taḍitamiva nīlajaladharodare sphurantīṃ prabhayā pibantīmiva triyāmām, tāmarasahastām, komalāṅgulirāgarājijālakāni ca caraṇalagnāni velābālavidrumalatāvanānīvākarṣantīm, karapaṅkajasaṃkocāśaṅkayā śaśāṅkamaṇḍalamiva khaṇḍaśaḥ kṛtaṃ nirmalacaraṇanakhanivahanibhena bibhratīm, gulphāvalambinūpurapuṭatayā sthitanibiḍakaṭakāvalibandhanādiva paribhraśyāgatām, bahuvidhakusumaśakuniśataśobhitātpavanacalitatanutaraṅgādatisvacchādaṃśukādudadhisalilādivottarantīm, udadhijanmapremṇā trivalicchalena tripathagayeva pariṣvaktamadhyām, atyunnatastanamaṇḍalām, dṛśyamānadiṅnāgakumbhāmiva kakubham, madalagnairāvatakaraśīkaranikaramiva śarattārāgaṇatāraṃ hāramurasā dadhānām, dhavalacāmarairiva ca mandamandaniḥśvāsadolāyitairhārakiraṇairupavījyamānām, svabhāvalohitena madāndhagandhebhakumbhāsphālanasaṃkrāntasindūreṇena karadvayena dyotamānām, haraśikhaṇḍendudvitīyakhaṇḍeneva kuṇḍalīkṛtena jyotsnāmucā dantapatreṇa vibhrājamānām, kaustubhagabhastistabakeneva ca śravaṇalagnenāśokakisalayenālaṅkṛtām, mahatā mattamātaṅgamadamayena tilakenādṛśyacchatracchāyāmaṇḍalasenevāvirahitalalāṭām, āpādatalādāsīmantācca candrātapadhavalena candanenādirājayaśaseva dhavalīkṛtām, dharaṇitalacumbinībiḥ kaṇṭhakusumamālābhiḥ saridbhiriva sāgarādhiṣṭhātrībhiradhiṣṭhitām, mṛṇālakomalairavayavaiḥ kamalasaṃbhavatvamanakṣaramācakṣāṇā striyamapaśyat /
asaṃbhrāntaśca papraccha--"bhadre! kāsi, kimarthaṃ vā darśanapathamāgatāsi?' iti /
sā tu strījanaviruddhenāvaṣṭembhenābhivantīvābhāṣata tam--"vīra! viddhi māṃ nārāyaṇoraḥsthalīlīlāvihārahariṇīm, pṛthubharatabhagīrathādirājavaṃśapatākām, subhaṭabhujajayastambhavilāsaśālabhañjikām, raṇarudhirataraṅgiṇotaraṅgakrīḍādohadadurlalitarājahaṃsīm, sitanṛpacchatraṣaṇḍaśikhaṇḍinīm, atiniśitaśastradhārāvanabhramaṇavibhramasiṃhīm, asidhārājalakamalinīṃ śriyam /
apahṛtāsmi tavāmunā śauryarasena /
yācasva /
dadāmi te varamabhiraṣitam' iti /
vīrāṇāṃ tvapunaruktāḥ paropakārāḥ yato rājā tāṃ praṇamya svārthavimukho bhairavācāryasya siddhiṃ yayāce /
lakṣmīstu devī prītatarahṛdayā vistīryamāṇena cakṣuṣā kṣīrodenevopari paryastenābhiṣiñcantī bhūpālam "evamastu' ityabravīt /
avādīcca punaḥ--"anena sattvotkarṣeṇa bhagavacchivabhaṭṭārakabhaktyā cāsādhāraṇayā bhavānbhuvi sūryācandramasostṛtīya ivāvicchinnasya pratidinamupacīyamānavṛddheḥ śucisubhagamānyasatyatyāgaśauryaśauṇḍapuruṣaprakāṇḍaprāyasya mahato rājavaṃśasya kartā bhaviṣyati /
yasminnutpatsyate sarvadvīpānāṃ bhoktā hariścandra iva harṣanāmā cakravartī tribhuvanavijigīṣurdvitīyo māndhāteva yasyāyaṃ karaḥ svayameva kamalamapahāya grīhaṣyati cāmaram' iti vacaso 'nte tirobabhūva /
bhūmipālastu tadākarṇya hṛdayenātimātramaprīyata /
bhairavācāryo 'pi tasyā devyāstena vacasā karmaṇā ca samyagupapāditena sadya eva kuntalo kirīṭī kuṇḍalī hārī keyūrī mekhalī mudgarī khaḍhgī ca bhūtvāvāpa vidyādharatvam /
provāca ca--"rājan! adūrvayāpinaḥ phalgucetasāmalasānāṃ manorathāḥ /
satāṃ tu bhuvi vistāravatyaḥ svabhāvenaivopakṛtayaḥ /
svapne 'pyasaṃbāvitāṃ dātumimāṃ dakṣiṇāṃ kṣamaḥ ko 'nyo bhavantamapahāya /
saṃpatkaṇikāmapi prāpya tuleva laghuprakṛtirunnatimāyāti /
tvadoyairguṇairupakaraṇīkṛtasya tvatta eva ca labdhātmalābhasya nirlajjate yamasya mūḍhahṛdayasya /
tadicchāmi yena kenacitkāryalavopapādanopayogena smarayitumātmānam' iti /
pratyupakāraduṣpraveśāstu bhavanti dhīrāṇāṃ hṛdayāvaṣṭambhāḥ /
yatastaṃ rājā "bhavatsiddhayaiva parisamāptakṛtyo 'smi /
sādhayatu mānyo yathāsamīhitaṃ sthānam' iti pratyācacakṣe /
tathoktaśca bhūbhujā jigamiṣuḥ sudṛḍhaṃ samāliṅgya ṭīṭibhādīn kuvalayavanenevāśyāyaśīkarasrāviṇā sāsreṇa cakṣuṣā vokṣamāṇaḥ kṣitipatiṃ punaruvāca--"tāta! bravīmi yāmīti na snehasadṛśam /
tvadīyāḥ prāṇā iti punaruktam /
gṛhyatāmidaṃ śarīrakamiti vyatirekeṇārthakaraṇam /
tilaśaḥ krītā vayamiti nopakārānurūpam /
bāndhavo 'sīti dūrīkaraṇamiva /
tvayi sthitaṃ hṛdayamityapratyakṣam /
tvadvirahānukāriṇī kāraṇeyaṃ na sidvirityaśraddheyam /
niṣkāraṇastavopakāra ityanuvādaḥ /
smartavyā vayamityājñā /
sarvathā kṛtaghnālāpeṣvasajjanakathāsu ca cetasi kartavyo 'yaṃ svārthaniṣṭhuro janaḥ' ityabhidhāya vegacchinnahārocchalitamuktāphalanikaratāḍitatārāgaṇaṃ gaganatalamutpapāta /
yayau ca sīmantitagrahagrāmaḥ siddhyucitaṃ dhāma /
śrīkaṇṭho 'pi--"rājan! parākramakrītaḥ kartavyeṣu niyogenānugrāhyo grāhitavinayo 'yaṃ janaḥ' ityabhidhāya rājānumoditastadeva bhūyo bhūvivaraṃ viveśa /
narapatistu kṣīṇabhūyiṣṭhāyāṃ kṣapāyāṃ, pravātumārabdhe prabudhyamānakamalinīniḥśvāsasurabhau, vanadevatākucāṃśukāpaharaṇaparihāsasvedinīva sāvaśyāyaśīkare parimalākṛṣṭamadhukṛti kumudanidrāvāhini niśāpariṇatijaḍe tuṣāraleśini vanānile, virahavidhuracakravākacakraniḥśvasitasaṃtāpitāyāmivāparajalanidhimavatarantyāṃ triyāmāyāṃ, sākṣādāgatalakṣmīvilokanakutūhalinīṣviva samunmīlantīṣu nalinīṣu, unnidrapakṣiṇi kṣarati kusumavisaramiva tuhinakaṇanikaraṃ mṛdupavanalāsitalate kānane, kamalalakṣmīprabodhamaṅgalaśaṅkheṣviva rasatsvantarbaddhadhvananmadhukareṣu makulāyamāneṣu kumudeṣu, ujjihānaravirathavājivisṛṣṭaiḥ prothapaṭupavanaiḥ protsāyamāṇāsviva vāruṇyāṃ kakubhi puñjībhavantīṣu śyāmālatākalikāsu tārakāsu, mandaraśikharāśrayiṇi mandānilalulitakalpalatāvanakusumadhūlivicchurita iva dhūsarībhavati saptarṣimaṇḍale, suravāraṇāṅkuśa iva cyute galati tārāmaye mṛge trīnapi ṭīṭibhādīn gṛhītvā nāgayuddhavyatikaramalīmasāni śucini vanavāpīpayasi prakṣālyāṅgāni nagaraṃ viveśa /
anyasminnahani teṣāmātmaśarīrānantaraṃ snānabhojanācchādanādinā prītikamarot /
katipayadivasāpagame ca piravrāḍ bhūbhujā vāryamāṇo 'pi vanaṃ yayau /
pātālasvāmikarṇatālau tu śauryānuraktau tameva siṣevāte /
saṃpāditamanorathātiriktavibhavau ca subhaṭamaṇḍalamadhye niṣkṛṣṭamaṇḍalāgrau samaramukheṣu prathamamupayujyamānau kathāntareṣu cāntarāntarā samādiṣṭo vicitrāṇi bhairavācāryacaritāni śaiśavavṛttāntāṃśca kathayantau tenaiva sārdhaṃ jarāmājagmaturiti /


iti mahākaviśrībāṇabhaṭṭakṛte harṣacarite rājadarśanaṃ nāma dṛtīya ucchvāsaḥ