Bana: Harsacarita, Ucchvasa 2


Input by members of the Sansknet project
(formerly: www.sansknet.org)



This GRETIL version has been converted from a custom Devanagari encoding.
Therefore, word boundaries are usually not marked by blanks.




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






dvitīya ucchvāsaḥ
atimbhīre bhūpe kūpa iva janasya niravatārasya /
dadhati samīhitasiddhiṃ guṇavantaḥ pārthivā ghaṭakāḥ // 2.1 //
rāgiṇi naline lakṣmīṃ divaso nidadhāti dinakaraprabhavām /
anapekṣitaguṇadoṣaḥ paropakāraḥ satāṃ vyasanam // 2.2 //

atha tatrānavaratādhyayanadhvanimukharāṇi, bhasmapuṇḍrakapāṇḍuralalāṭaiḥ kapilaśikhājālajaṭilaiḥ kṛśānubhiriva kratulobhāgatairbaṭubhiradhyāsyamānāni, sekasukumārasomakedārikāharitāyamānapraghanāni, kṛṣṇājinavikīrṇaśuṣyatpuroḍāśīyaśyāmākataṇḍulāni, bālikāvikīryamāṇanīvārabalīni, śuciśiṣyaśatānīyamānaharitakuśapūlīpalāśasamindhi, indhanago mayapiṇḍakūṭasaṃkaṭāni, āmikṣīyakṣīrakṣāriṇīnāmagnihotradhenūnāṃ khuravalayairvilikhitājiravitardikāni, kamaṇḍalavyamṛtpiṇḍamardanavyagrayatijanāni, vaitānavedīśaṅkavyānāmaudumbarīṇāṃ śākhānāṃ rāśibhiḥ pavitritaparyantāni vaiśvadevapiṇḍapāṇḍuritapradeśāni, havirdhūmadhūsaritāṅgaṇaviṭapikisalayāni, vatsīyabālakalālitalalattaralatarṇakāni, krīḍatkṛṣṇasāracchāgaśāvakaprakaṭitapaśubandhaprabandhāni, śukasārikārabdhādhyayanadīyamānopādhyāyaviśrāntisukhāni, sākṣāttrayītapovanānīva ciradṛṣṭānāṃ bāndhavānāṃ prīyamāṇo bhramanbhavanāni, bāṇaḥ sukhamatiṣṭhat /
tatrasthasya cāsya kadācitkusumasamayayugamupasaṃharannajṛmbhata grīṣmābhidhānaḥ samutphullamallikādhavalāṭṭahāso mahākālaḥ /
pratyagranirjitasyāstamupagatavato vasantasāmantasya bālāpatyeṣviva payaḥpāyiṣu navodyāneṣu darśitasneho mṛdurabhūt /
abhinavoditaśca sarvasyāṃ pṛthivyāṃ sakalakusumabandhanamokṣamakarotpratapannuṣṇasamayaḥ /
svayamṛturājasyābhiṣekārdrāścāmarakalāpā ivāgṛhyanta kāminīcikuracayāḥ kusumāyudhena, himadagdhasakalakamalinīkopeneva himālayābhimukhīṃ yātrāmadādaṃśumālī /
atha lalāṭantape tapati tapane candanalikhitalalāṭikāpuṇḍrakairalakacīracīvarasaṃvītaiḥ svedodabindumuktākṣavalayavāhibhirdinakarārādhananiyamā ivāgṛhyanta lalanālalāṭendudyutibhiḥ /
candanadhūsarābhirasūryampaśyābhiḥ kumudinībhiriva divasamasupyata sundarībhiḥ /
nidrālasā ratnālokamapi nāsahanta dṛśaḥ, kimuta jaraṭhamātapam /
aśiśirasamayena cakravākamithunābhinanditāḥ sarita iva tanimānamānīyanta soḍupāḥ śarvaryaḥ /
abhinavapaṭupāṭalāmodasurabhiparimalaṃ na kevalaṃ jalam, janasya pavanamapi pātumabhūdabhilāṣo divasakarasantāpāt /
krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave, śuṣyatsarasi, sīdatsretasi, mandanirjhare jhillikājhāṅkāriṇi, kātarakapotakūjitānubandhabadhiritaviśve, śvasatpatattriṇi, karīrṣakaṣamaruti, viralavīrudhi, rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake, tāmyatstamberamayūthavamathutimyanmahāmahīdhāranitambe, dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi, lohitāyamānamandārasindūritasīmni, salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi, gharmamarmaritagarmuti, taptapāṃśukukūlakātaravikire, vivaraśaraṇaśvāvidhe, taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalpalāmbhasi, dāvajanitajagannīrājane, rajanīrājayakṣmaṇi, kaṭhorībhavati nidāghakāle pratidiśamājīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ, prapakvakapikacchūgucchacchaṭācchoṭanacāpalairakāṇjakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ, sthūladṛṣaccūrṇamucaḥ, mucukundakandaladalanadanturāḥ, saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ, taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi, śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ, raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ, dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ, saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarīhā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ, sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ, sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ, sāvīcivīcaya iva mahoṣmamuktibhiḥ, lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ, dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ, śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ, daṃṣṭrālā iva calitaśalalasūcīśataiḥ, jihvālā iva vaiśvānaraśikhābhiḥ, utsarpatsarpakañcukaiścūḍālā iva brahnastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ, cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ, tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ, giriguhāgambhīrabhāṅkārabhīṣaṇabhrāntayaḥ, bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ, rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhistarpayantastāravānvanavibhāvasūn, aśiśiraśikatātārakitaraṃhasaḥ, taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ, dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandakaṭavaḥ, prāvartantonmattā mātariśvānaḥ /
sarvataśca bhūribhastrāsahasrasaṃdhukṣaṇakṣubhitā iva jaraṭhājagaragambhīragalaguhāvāhivāyavaḥ, kvacitsvacchandatṛṇacāriṇo hariṇāḥ, vkacittarutalavivaravivartino babhravaḥ, vkacijjaṭāvalambinaḥ kapilāḥ vkacicchakunikulakulāyapātinaḥ śyenāḥ, vkacidvilīnalākṣārasalohitacchavayo 'dharāḥ, vkacidāsāditaśakunipakṣakṛtapaṭugatayo viśikhāḥ, vkaciddagdhaniḥśeṣajanmahetavo nirvāṇāḥ, vkacitkusumavāsitāmbarasurabhayo rāgiṇaḥ, kvacitsadhūmodgārā mandarucayaḥ, kvacitsakalajagadgrāsaghasmarāḥ sabhasmakāḥ, kvacidveṇuśikharalagnamūrtayo 'tyantavṛddhāḥ, kvacidacalopayuktaśilājatavaḥ, kṣayiṇaḥ kvacitsarvarasabhujaḥ pīvānaḥ, kvaciddagdhaguggulavo raudrāḥ, kvacijjvalitanetradahanadagdhasakusumaśaramadanāḥ kṛtasthāṇusthitayaḥ, caṭulaśikhānartanārambhārabhaṭīnaṭāḥ kvacicchuṣkakāsārasṛtibhiḥ sphuṭannīrasanīvārabījalājavarṣibhirjvālāñjalibhirarcayanta iva gharmaghṛṇim, aghṛṇā iva haṭhahūyamānakaṭhorasthalakamaṭhavasāvisragandhagṛdhnavaḥ, svamapi dhūmamambhodasamudbhūtibhiyeva bhakṣayantaḥ satilāhutaya iva sphuṭad bahalabālakīṭapaṭalāḥ kakṣeṣu, śvitriṇa iva ploṣavicaṭadvalkaladhavalaśambūkaśuktayaḥ, śuṣkeṣu saraḥsu, svedina iva vilīyamānamadhupaṭalagolagalitamadhūcchiṣṭavṛṣṭayaḥ kānaneṣu, khalataya iva pariśīryamāṇaśikhāsaṃhatayo mahoṣareṣu, gṛhītaśilākavalā iva jvalitasūryamaṇiśakaleṣu śiloccayeṣu, pratyadṛśyanta dāruṇā dāvānagnayaḥ /
tathābhūte ca tasminnatyūgre grīṣmasamaye kadācidasya svagṛhāvasthitasya bhuktavato 'parāhṇasamaye brātrā pāraśavaścandrasenanāmā praviśyākathayat--"eṣa khalu devasya catuḥsamudrādhipateḥ sakalarājacakracūḍāmaṇiśreṇīśāṇakoṇakaṣaṇanirmalīkṛtacaraṇanakhamaṇeḥ sarvacakravartināṃ dhaureyasyamahārājādhirājaparameśvaraśrīharṣadevasya bhrātrā kṛṣṇanāmnā bhavatāmantikaṃ prajñātatamo dīrghādhvagaḥ prahito dvāramadhyāste' iti /
so 'bravīt--"āyuṣman! avilambitaṃ praveśayainam' iti /
atha tenānīyamānam, atidūragamanagurujaḍajaṅghākāṇḍam, kārdamikacelacīrikāniyamitoccaṇḍacaṇḍātakam, pṛṣṭhapreṅkhatpaṭaccarakarpaṭaghaṭitagalagranthim, atinibiḍasūtrabandhanimnitāntarālakṛtalekhavyavacchedayā lekhamālikayā parikalitamūrdhānam, praviśantaṃ lekhahārakamadrākṣīt /
aprākṣīcca dūrādeva--"bhadra, bhadramaśeṣabhuvananiṣkāraṇabandhostatrabhavataḥ kṛṣṇasya? iti /
sa "bhadram' ityuktvā praṇamya nātidūre samupāviśat /
viśrāntaścābravīt--"eṣa khalu svāminā mānanīyasya lekhaḥ prahitaḥ' iti vimucyā rpayat /
bāṇastu sādaraṃ gṛhītvā svayamevāvācayat--"mekhalakātsaṃdiṣṭamvadhārya phalapratibandhī dhīmatā pariharaṇīyaḥ kālātipāta ityetāvadatrārthajātam /
itaradvārtāsaṃvādanamātrakam' /
avadhṛtalekhārthaśca samutsāritaparijanaḥ saṃdeśaṃ pṛṣṭavān /
mekhalakastvavādīt--"evamāha medhāvinaṃ svāmī--jānātyeva mānyo yathaikagotratā vā, samānajñānatā vā, samānajātitā vā, sahasaṃvardhanaṃ vā, ekadeśanivāso vā, darśanābhyāso vā, parasparānurāga, śravaṇaṃ vā, parokṣopakārakaraṇaṃ vā, samānaśīlatā vā, snehasya hetavaḥ /
tvayi tu vinā kāraṇenādṛṣṭe 'pi pratyāsanne bandhāviva baddhapakṣapātaṃ kimapisnihyati me hṛdayaṃ dūrasthe 'pīndoriva kumudākare /
yato bhavantamantareṇānyathā cānyathā cāyaṃ cakravartī durjanairgrāhita āsīt /
na ca tattathānasantyeva te yeṣāṃ satāmapi satāṃ na vidyante mitrodāsīnaśatravaḥ /
śiśucāpalāparācīnacetovṛttitayā ca bhavataḥ kenacidasahiṣṇunā yatkiñcidasadṛśamudīritam, itaro lokastathaiva tadgṛhṇāti vakti ca /
salilānīva gatānugatikāni lolāni khalu bhavantyavivekināṃ manāṃsi /
bahumukhaśravaṇaniścalīkṛtaniścayaśca kiṃ karotu pṛthivīpatiḥ /
tattvānveṣibhiścāsmābhirdūrasthito 'pi pratyakṣīkṛto 'si /
vijñaptaścakravartī tvadartham-yathā prāyeṇa prathame vayasi sarvaṃsyaiva cāpalaiḥ śaiśavamaparādhoti /
tatheti ca svāminā pratipannam /
ato bhavatā rājakagulamakṛtakālakṣepamāgantavyam /
avakeśīvādṛṣṭaparameśvaro bandhumadhyamadhivasannapi na me bahumataḥ /
na ca sevārvaṣamyaviṣādinā parameśvaropasarpaṇabhīruṇā vā bhavatā bhavitavyam /
yato yadyapi-- svecchopajātaviṣayo 'pi na yāti vaktuṃ dehauti mārgaṇaśataiśca dadāti duḥkham /
mohātsamākṣipati jīvanamapyakāṇḍe karṣṭa manobhava iveśvaradurvidagdhaḥ //
tathāpyanye te bhūpatayaḥ, anya evāyam /
nyakkṛtanṛganalaniṣadhanahuṣāmbarīṣadaśarathadilīpanābhāragabharatabhagīrathayayātiramṛtamayaḥ svāmī /
nāsyāhaṅkārakālakūṭaviṣadigdhaduṣṭā dṛṣṭayaḥ, na garvagaragurugalagrahagadagadgadā giraḥ, nātismayoṣmāpasmāravismṛtasthairyāṇi sthānakāni, noddāmadarpadāhajvaravegaviklavā vikārāḥ, nābhimānamahāsannipātanirmitāhgabhaṅgāni gatāni, na madārditavakrīkṛtauṣṭhaniṣṭhyūtaniṣṭhurākṣarāṇi jalpitāni /
tathā ca--asya vimaleṣu sādhuṣu ratnabuddhiḥ, na śilāśakaleṣu /
muktādhavaleṣu guṇeṣu prasādhanadhīḥ, nābharaṇabhāreṣu /
dānavatsu karmasu sādhanaśraddhā, na karikīṭeṣu /
sarvāgresare yaśasi mahāprītiḥ, na jīvitajarattṛṇe /
gṛhītakarāsvāśāsu prasādhnābhiyogaḥ na nijakalatradharmaputrikāsu /
guṇavati dhanuṣi sahāyabuddhiḥ, na piṇḍopajīvini sevakajane /
api ca--asya mitropakaraṇamātmā, bhṛtyopakaraṇaṃ prabhutvam, paṇḍitopakaraṇaṃ vaidagdhyam, bāndhavopakaraṇaṃ lakṣmīḥ, kṛpaṇopakaraṇamaiśvaryam, dvijopakaraṇaṃ sarvasvam, sukṛtasaṃsmaraṇopakaraṇaṃ hṛdayam, dharmopakaraṇamāyuḥ, sāhasopakaraṇaṃ śarīram asilatopakaraṇaṃ pṛthivī, vinodopakaraṇaṃ rājakam, pratāpopakaraṇaṃ pratipakṣaḥ /
nāsyālpapuṇyairavāpyate sarvātiśāyisukharasaprasūtiḥ pādapallavacchāyā' iti /
śrutvā ca tameva candrasenaṃ samādiśat--"kṛtakaśipuṃ viśrāntasukhinamenaṃ kāraya' iti /
atha gate tasmin, paryaste ca vāsare, saṃghaṭṭamānaraktapaṅkajasaṃpuṭapīyamāna eva kṣayiṇi kṣāmatāṃ vrajati bālavāyasāsyāruṇe 'parāhṇātape, śithilitanijavājijave japāpīḍapāṭalimnyastācalaśikharaskhalite khañjatīva kamalinīkaṇṭakakṣatapādapallave pataṅge, puraḥ parāpatati preṅkhadandhakāraleśalambālake śaśivirahaśokaśyāma iva śyāmāmukhe, kṛtasaṃdhyopāsanaḥ śayanīyamagāt /
acintayaccaikākī--kiṃ karomi /
anyathā sambhāvito 'smi rājñā /
nirnimittabandhunā ca saṃdiṣṭamevaṃ kṛṣṇena /
kaṣṭā ca sevā /
viṣamaṃ bhṛtyatvam /
atigambhīraṃ mahadrājakulam /
na ca me tatra pūrvajapuruṣapravartitā prītiḥ, na kulakramāgatā gatiḥ, nopakārasmaraṇānurodhaḥ, na bālasevāsnehaḥ, na gotragauravam, na pūrvadarśanadākṣiṇyam, na prajñāsaṃvibhāgopapralobhanam, na vidyātiśayakutuhalam, nākārasaundaryādaraḥ, na sevākākukauśalam, na vidvadgoṣṭhībandhavaidagdhyam, na vittavyayavaśīkaraṇam, na rājavallabhaparicayaḥ /
avaśyaṃ gantavyañca /
sarvathā bhagavānbhavānīpatirbhuvanapatirgatasya me śaraṇam, sarvaṃ sāmpratamācariṣyati, ityavadhāryaṃ gamanāya matimakarot /
athānyasminnahanyutthāya, prātareva snātvā, dhṛtadhavaladukūlavāsāḥ, gṛhītākṣamālaḥ, prāsthānikāni sūktāni mantrapadāni ca bahuśaḥ samāvartya devadevasya virūpākṣasya kṣīrasnapanapuraḥsarāṃ surabhikusumadhūpagandhadhvajabalivilepanapradīpakabahulāṃ vidhāya paramayā bhaktyā pūjām, prathamahutataralatilatvagvighaṭanacaṭulamukharaśikhāśekharaṃ prājyājyāhutipravardhitadakṣiṇārciṣaṃ bhagavantamāśuśukṣaṇiṃ hutvā, dattvā dyumnaṃ yathāvidyamānaṃ dvijebhyaḥ, pradakṣiṇīkṛtya prāṅmukhīṃ naicikīm, śuvalāṅgarāgaḥ, śuklamālyaḥ, śuklavāsāḥ, rocanācitradūrvāgrapallavagrathitagirikarṇikākusumakṛtakarṇapūraḥ, śikhāsaktasiddhārthakaḥ, pituḥ kanīyasyā svasrā mātreva snehārdrahṛdayayā śvetavāsasā sākṣādiva bhagavatyā mahāśvetayā mālatyākhyayā kṛtasakalagamanamaṅgalaḥ, dattāśīrvādo bāndhavavṛddhābhiḥ, abhinanditaḥ parijanajaratībhiḥ vanditacaraṇairabhyanujñāto gurubhiḥ, abhivāditairāghrātaḥ śirasi kulavṛddhaiḥ, vardhitagamanotsāhaḥ śakunaiḥ, mauhūrtikamatena kṛtanakṣatradohadaḥ, śobhane muhūrte haritagomayopaliptājirasthaṇḍilasthāpitamasitetarakusumamālāparikṣiptakaṇḍaṃ dattapiṣṭapañcāṅgulapāṇḍuraṃ mukhanihitanavacūtapallavaṃ pūrṇakalaśamīkṣamāṇaḥ praṇamya kuladevatābhyaḥ kusumaphalapāṇibhirapratirathaṃ japadbhirnijardvijairanugamyamānaḥ, prathamacalitadakṣiṇacaraṇaḥ, prītikūṭānniragāt /
prathame 'hani tu ghamakālakaṣṭaṃ nirudakaṃ niṣpatrapādapaviṣamaṃ pathikajananamaskriyamāṇapraveśapādapotkīrṇakātyāyanīpratiyātanaṃ śuṣkamapi pallavitamiva tṛṣitaśvāpadakulalambitalolajihvālatāsahasraiḥ pulakitamivācchabhallagolāṅgūlalihyamānamadhugolacalitasaraghāsaṃghātaiḥ, romāñcitamiva dagdhasthalīrūḍhasthūlābhīrukandalaśataiḥ, śanaiścaṇḍikāyatanakānanamatikramya mallakūṭanāmānaṃ grāmamagāt /
tatra ca hṛdayanirviśeṣeṇa bhrātrā suhṛdā ca jagatpatināmnā saṃpāditasaparyaḥ sukhamavasat /
athāparedyuruttīrya bhagavatīṃ bhāgīrathīṃ yaṣṭigṛhakanāmni vanagrāmake niśāmanayat /
anyasmindivase skandhāvāramupamaṇipuramanvajiravati kṛtasanniveśaṃ samāsasāda /
atiṣṭhacca nātidūre rājabhavanasya /
nivartitasnānāśanavyatikaro viśrāntaśca mekhalakena saha yāmamātrāvaśeṣe divase bhuktavati bhūbhuji prakhyātānāṃ kṣitibhujāṃ bahūñśibirasaṃni veśānvīkṣamāṇaḥ śanaiḥ śanaiḥ paṭṭabandhārthamupasthāpitaiśca ḍiṇḍimādhirohaṇāyāhṛtaiścābhinavabaddhaiśca vikṣepopārjitaiśca kauśalikāgataiśca prathamadarśanakutūhalopanītaiśca nāgavīthīpālapreṣitaiśca pallīparivṛḍhaḍhaukitaiśca svecchāyuddhakrīḍākautukākāritaiśca dūtasaṃpreṣaṇapreṣitaiśca dīyamānaiścācchidyamānaiśca mucchamānaiśca yāmāvasthāpitaiśca sarvadvīpavijigīṣayā giribhiriva sāgarasetubandhanārthamekīkṛtairdhvajapaṭapaṭupaṭahaśaṅkhacāmarāṅgarāgaramaṇīyaiḥ puṣyābhiṣekadivasairiva kalpitairvāraṇendraiḥ śyāmāyamānam, anavaratacalitakhurapuṭaprahatamṛdaṅgaiśca nartayadbhiriva rājalakṣmīmupahasadbhiriva sṛkvipuṭaprasṛtaphenāṭṭahāsena javajaḍajaṅghāṃ hariṇajātimākārayadbhiriva saṃghaṭṭahetorharṣaheṣitenoccairuccaiḥśravasamutpatadbhiriva divasakararathaturagaruṣā yakṣāyamāṇamaṇḍanacāmaramālaigaganatalaṃ turaṅgaistaraṅgāyamāṇam, anyatra preṣitaiśca preṣyamāṇaiśca preṣitapratinivṛttaiśca bahuyojanagamanagaṇanasakhyākṣarāvalībhiriva varāṭikāvalībhirghaṭitamukhamaṇḍanakaistārakitairiva saṃdhyātapacchedairaruṇacāmarikāracitakarṇapūraiḥ saraktotpalairiva raktaśāliśāleyairanavaratajhaṇajhaṇāyamānacārucāmīkaraghurughurukamāli kairjatkarañjavanairiva raṇitaśūṣkabījakośīśataiḥ śravaṇopāntapreṅkhatpañcarāgavarṇorṇācitrasūtrajūṭajaṭājālaiḥ kapikapolakapilaiḥ kramelakakulaiḥ kapilāyamānam, anaytra śarajjaladharairiva sadyaḥsrutapayaḥpaṭaladhavalatanubhiḥ kalpapādapairiva muktāphalajālakajāyamānālokaluptacchāyāmaṇḍalairnārāyaṇanābhipuṇḍarīkairi vāśliṣṭagaruḍapakṣaiḥ kṣīrododdeśairiva dyotamānavikaṭavidrumadaṇḍaiḥ śeṣaphaṇāphalakairivoparisphuratsphītamāṇikyakhaṇḍaiḥ śvetagaṅgāpulinairiva rājahaṃsopasevitairabhibhavadbhiriva nidāghasamayamupahasadbhiriva vivasvataḥ pratāpamāpibadbhirivātapaṃ candralokamayamiva jīvalokaṃ janayadbhiḥ kumudamayamiva kālaṃ kurvadbhirjyotsnāmayamivavāsaraṃ viracayadbhiḥ phenamayīmiva divaṃ darśayadbhirakālakamudīsahasrāṇīvasṛjadbhirupahasadbhiriva śātakratavīṃ śriyaṃ śvetāyamānairātapatrakhaṇḍaiḥ śvetadvīpāyamānam, kṣaṇadṛṣṭanaṣṭāṣṭadiṅmukhaṃ ca muṣṇadbhiriva bhuvanamākṣepotkṣepadolāyituṃ dinaṃ gatāgatānīva kārayadbhirutsārayadbhiriva kunṛpatisamparkakalaṅkakālīṃ kāleyīṃ sthitiṃ vikacaviśadakāśavanapāṇḍuradaśadiśaṃ śaratsamayamivopapādayadbhirbisatantumayamivāntarikṣamāvirbhāvayadbhi ḥ śaśikararucīnā calatāṃ cāmarāṇāṃ sahasrairdelāyamānam, api ca haṃsayūthāymānaṃ karikarṇaśaṅkheḥ, kalpalatāvanāyamānaṃ kadalikābhiḥ, māṇikyavṛkṣakavanāyamānaṃ māyūrātapatreḥ, mandākinīpravāhāyamāṇamaṃśukaiḥ, kṣīrodāyamānaṃ kṣaumaiḥ, kadalīvanāyamānaṃ marakatamayūkhaiḥ, janyamānānyadivasamiva pajharāgabālātapaiḥ, utpadyamānāparāmbaramivendranīlaprabāpaṭalaiḥ, ārabhyamāṇāpūrvaniśamiva mahānīlamayūkhāndhakāraiḥ syandamānānekakālindīsahasramiva gāruḍamaṇiprabhāpratānaiḥ aṅgārakitamiva puṣparāgaraśmibhiḥ, kaiścitpraveśamalabhamānairadhomukhaiścaraṇanakhapatitavadanapratibimbanibhena lajjayā svāṅgānīva viśadbhiḥ kaiścidaṅgulīlikhitāyāḥ kṣitervikīryamāṇakaranakhakiraṇakadambavyājena sevācāmarāṇīvārpayadbhiḥ kaiściduraḥsthaladolāyamānendranīlataralaprabhāpaṭṭaiḥ svāmikopapraśamanāya kaṇṭhabaddhakṛpāṇapaṭṭairiva kaiściducchvāsasaurabhabhrāmyadbhramarapaṭalānvakāritamukhairapahṛtalakṣmīśokadhṛtalambaśmaśrubhirivānyaiḥ śekharoḍḍīyamānamadhupamaṇḍalaiḥ praṇāmaviḍambanābhayapalāyamānamaulibhiriva nirjitairapi susaṃmānitairivānanyaśaraṇairantarāntarā niṣpatatāṃ praviśatāṃ cāntarapratīhārāṇāmanumārgapradhānitānekārthijanasahasrāṇāmanuyāyinaḥ puruṣā naśrāntaiḥ punaḥ punaḥ pṛcchadbhiḥ "bhadra! adya bhaviṣyati bhuktvā sthāne dāsyati darśanaṃ parameśvaraḥ, niṣpatiṣyati vā bāhyāṃ kakṣām' iti darśanāśayā divasaṃ nayadbhirbhujanirjitaiḥ śatrumahāsāmantaiḥ samantādāsevyamānam, anyaiśca pratāpānurāgāgatairnānādeśajairmahāmahopālaiḥ pratipālayadbhirnarapatidarśanakālamadhyāsyamānam, ekāntopaviṣṭaiśca jainairārhataiḥ pāśupataiḥ pārāśaribhirvarṇibhiḥ sarvadeśajanmabhiśca janapadaiḥ sarvāmbhodhivelāvanavalayavāsibhiśca mlecchajātibhiḥ sarvadeśāntarāgataiśca dūtamaṇḍalairupāsyamānam sarvaprajānirmāṇabhūmimiva prajāpatīnāṃ, lokatrayasāroccayaracitaṃ caturthamiva lokam, mahābhārataśatairapyakathanīyasamṛddhisaṃbhāram, kṛtayugasahasrairiva kalpitasanniveśam svarvārbudairiva vihātarāmaṇīyakam, rājalakṣmokoṭibhiriva kṛtaparigrahaṃ rājadvāramagamat /
abhavaccāsya jātavismayasya manasi--"kathamivedamiyatpramāṇaṃ prāṇijātaṃ janayatāṃ prajāsṛjāṃ nāsītpariśramaḥ, mahābhūtānāṃ vā parikṣayaḥ, paramāṇū nāṃ vā vicchedaḥ, kālasya vāntaḥ, āyuṣo vā vyuparamaḥ, ākṛtīnāṃ vā parisamāptiḥ' iti /
mekhalakastu dūrādeva dvārapalalokena pratyabhijñāyamānaḥ "tiṣṭhatu tāvatkṣaṇamātramatraiva puṇyabāgī' iti tamabhidhāyāpratihataḥ puraḥ prāviśat /
atha sa muhūrtādiva prāṃśunā, karṇikāragaureṇa, vīdhrakañcukacchannavapuṣā, samunmiṣanmāṇikyapadakabandhabandhuravastabandhakṛśāvalagnena, himaśailaśilāviśālavakṣasā, haravṛṣakakudakūṭavikaṭāṃsataṭena, urasā capalahṛṣīkahariṇakulasaṃyamanapāśamiva hāraṃ bibhratā, "kathayataṃ yadi somavaṃśasaṃbhavaḥ sūryavaśasaṃbhavo vā bhūpatirabhūdevaṃvidhaḥ' iti praṣṭumānītābhyāṃ somasūryābhyāmiva śravaṇagatābhyāṃ maṇikuṇḍalābyāṃ samudbhāsamānena, vahadvadanalāvaṇyavisaraveṇikākṣipyamāṇairadhikāragauravāddīyamānamāgerṇeva dinakṛtaḥ kiraṇaiḥ prasādalabdhayā vikacapuṇḍarokamuṇḍamālayeva dīrghayā dṛṣṭyā dūrādevānandayatā, naiṣṭhuryādhiṣṭhāne 'pi pratiṣṭhitena pade pade praśrayamivāvanamreṇa, maulinā pāṇḍuramuṣṇīṣamudvahatā, vāmena sthūlamuktāphalacchuraṇadanturatsaruṃ karakisalayena kalayatā kṛpāṇam, itareṇāpanītataralatāṃ tāḍinīmiva latāṃ śāta kaumbhīṃ vetrayaṣṭimunmṛṣṭāṃ dhārayatā puruṣeṇānugamyamāno nirgatyāvocat--"eṣa khalu mahāpratīhārāṇāmanantaraścakṣuṣyo devasya pāriyātranāmā dauvārikaḥ /
samanugṛhṇātvenamanurūpayā pratipattyā kalyāṇābhiniveśī' iti /
dauvārikastu samupasṛtya kṛtapraṇāmo madhurayā girā savinayamabhāṣata-- "āgacchata /
praviśata devadarśanāya /
kṛtaprasādo devaḥ' iti /
bāṇastu "dhanyo 'smi, yadevamanugrāhyaṃ māṃ devo manyate' ityuktvā tenopadiśyamānamārgaḥ prāviśadabhyantaram /
atha vanāyujaiḥ, āraṭṭajaiḥ, bhāradvājaiḥ, sindhudeśajaiḥ, pārasīkaiśca, śoṇaiśca, śyāmaiśca, śvetaiśca, piñjaraiśca, haridbhiśca, tittirikalmāṣaiśca, pañcabhadraiśca, mallikākṣaṃśca, kṛttikāpiñjaraiśca, āyatanirmāṃsamukhaiḥ, anutkaṭakarṇakośaiḥ, suvṛttaślakṣṇasughaṭitaghaṇṭikābandhaiḥ, yūpānupūrvīvakrāyatodagragrīvaiḥ, upacayaśvasatsvandhasaṃdhibhiḥ, nirbhugnoraḥsthalaiḥ asthūlapraguṇaprasṛtairlohapīṭhakaṭhinakhuramaṇḍalaiḥ, atijvatruṭanabhayādanirmitāntrāṇīvodarāṇi vṛttāni dhārayadbhiḥ, udyaddro ṇīvibhajyamānapṛthujaghanaiḥ, jagatīdolāyamānabālapallavaiḥ, kathamapyubhayato nikhātadṛḍhabhūripāśasaṃyamananiyantritaiḥ, āyatairapi paścātpāśabandhaparavaśaprasāritaikāṅghribhirāyatatarairivopalakṣyamāṇaiḥ, bahuguṇasūtragrathitagrīvāgaṇḍakaiḥ, āmīlitalocanaiḥ, dūrvārasaśyāmalaphenalavaśabalān daśanagṛhītamuktān pharapharitatvacaḥ kaṇḍūjuṣaḥ pradeśān prajālayadbhiḥ, sālasavalitavāladhibhiḥ, ekaśaphaviśrāntiśramasrastaśithilitajaghanārdhaiḥ, nidrayā pradhyāyadbhiśca, skhalitahuṅkāramandamandaśabdāyamānaiśca, tāḍitakhūradharaṇīraṇitamukharaśikharaśuralikhitakṣmātalairghāsamabhilaṣadbhiśca, tāḍitakhūradharaṇīraṇitamukharaśikharakhuralikhitakṣmātalairghāsamabhilaṣadbhiśca, prakīryamāṇayavasagrāsarasamatsarasamudbhūtakṣobhaiśca, prakupitacaṇḍacaṇḍālahuṅkārakātaratarataralatārakaiśca, kuṅkumapramṛṣṭipiñjarāṅgatayā satatasannihitanīrājanānalarakṣyamāṇairivoparivitatavitānaiḥ, puraḥpūjitābhimatadaivataiḥ, bhūpālavallabhaisturaṅgairāracitāṃ mandurāṃ vilokayan, kutūhalākṣiptahṛdayaḥ kiñcidantaramatikrānto hastavāmenātyuccatayā niravakāśamivākāśaṃ kurvāṇam, mahatā kadalīvanena parivṛtaparyantaṃ sarvato madhukaramayībhirmadasrutibhirnadībhirivāpatantībhirāpūryamāṇam, āśāmukhavisarpiṇā bakulavanānāmiva vikasatāmāmodeva limpantaṃ ghrāṇendriyaṃ dūrādavyaktamibhadhiṣṇyāgāramapaśyat /
apṛcchacca--"atra devaḥ kiṅkaroti?' iti /
asāvakathayat--"eṣa khalu devasyaupavāhyo vāhyaṃ hṛdayaṃ jātyantarita ātmā bahiścarāḥ prāṇā vikramakrīḍāsuhṛddarpaśāta iti yathārthanāmā vāraṇapatiḥ /
tasyāvasthānamaṇḍapo 'yaṃ mahān dṛśyate' iti /
sa tamavādīt--"bhadra! śrūyate darpaśātaḥ yadyevamadoṣo vā paśyāmi tāvadvāraṇendrameva /
ator'hasi māmatra prāpayitum /
atiparavānasmi kūtūhalena' iti /
so 'bhāṣata--"bhavatvevam /
āgacchatu bhavān /
ko doṣaḥ /
paśyatu tāvadvāraṇendram' iti /
gatvā ca taṃ pradeśaṃ dūrādeva gabhbhīragalagarjitairviyati cātakakadambakairbhuvi ca bhavananīlakaṇṭhakulaiḥ kalakekākalakalamukharamukhaiḥ kriyamāṇākālakolāhalam, vikacakadambasaṃvādimadasurāsaurabhabharitabhuvanam, kāyavantamivākālameghakālam, aviralamadhubindupiṅgalapajhajālakitāṃ sarasīmivātyavagāḍhāṃ daśāṃ caturthīmutsṛjantam, anavaratamavataṃsaśaṅkairāmandrakarṇatāladundubhidhvanibhiḥ pañcamīpraveśamaṅgalārambhamiva sūcayantam /
aviratacalanacitratripadīlalitalāsyalayairdelāyamānadīrghadehābhogavattayā medinīvidalanabhayena bhāramiva laghayantam, digbhittitaṭeṣu kāyamiva kaṇḍūyamānam, āhavāyodastahastatayā digvāraṇānivāhvayamānam, brahnastambhamiva sthūlaniśitadantena karapatreṇa pāṭayantam, amāntaṃ bhuvanābyantare bahiriva nirgantumīhamānam; sarvataḥsarasakisalayalatālāsibhirleśikaiściraparicayopacitairvanairi va vikṣiptaṃ, saśaivalabisavisaraśabalasalilaiḥ sarobhiriva cādhoraṇairādhīyamānanidāghasamayasamucitopacārānandam, api ca pratigajadānapavanādānadūrotkṣiptenānekasamaravijayagaṇanālekhābhiri va valivalayarājibhistanīyasībhistaraṅgitodareṇātisthavīyasā hastārgaladaṇḍenārgalayantamiva sakalaṃ sakulaśailasamudradvīpakānanaṃ kakubhāṃ cakravālam, ekaṃ karāntarārpitenotpalāśena kadalīdaṇḍenāntargataśīkarasicyamānamūlam, muktapallavamivāparaṃ līlāvalambinā mṛṇālajālakena samararasoccaromāñcakaṇṭakitamiva dantamāṇḍamudvahantam, visarpantyā ca dantakāṇḍayugalasya kāntyā saraḥkrīḍāsvā ditāni kumudavanānīva bahudhā vamantam, nijayaśorāśimiva diśāmarpayantam, kukarikīṭapāṭanadurvidagdhān siṃhānivopahasantam, kalpadrumadukūlamukhapaṭamiva cātmanaḥ kalayantam, hastakāṇḍadaṇḍoddharaṇalīlāsu ca lakṣyamāṇena raktāṃśukasukumāratareṇa tālunā kavalitāni raktapajhavanānīva varṣantam, abhinavakisalayarāśīnivodgirantam, kamalakavalapītaṃ madhurasamiva svabhāvapiṅgalena vamantaṃ cakṣuṣāṃ, cūtacampakalavalīlavaṅgakakkolavantyelālatāmiśritāni sasahakārāṇi karpūrapūritāni pārijātakavanānīvopabhukāni punaḥpuna karaṭābhyāṃ bahalamadāmodavyājena visṛjantam, aharniśaṃ vibhramakṛtahastasthitibhirardhakhaṇḍitapuṇḍrekṣukāṇḍakaṇḍūyanalikhitairalikulavācālitairdānapaṭṭakairvilabhamānamiva sarvakānanāni karipatīnām, aviralodabindusyandinā himaśilāśakalamayena vibhramanakṣatramālāguṇena śiśirīkriyamāṇam, sakalavāraṇendrādhipatyapaṭṭabandhabandhuramivoccaistarāṃ śiro dadhānam, muhurmuhuḥ sthagitāpāvṛtadiṅmukhābyāṃ karṇatālatālavṛntābhyāṃ vījayantamiva bhartṛbhaktyā dantaparyaṅkikāsthitāṃ rājalakṣmīm, āyatavaṃśakramāgatena gajādhipatyacihnena cāmareṇeva calatā vāladhinā virājamānam, svacchaśiśiraśīkaracchalena digvijayapītāḥ sarita iva punaḥpunarmukhena muñcantam, kṣaṇamavadhānadānaniḥspandīkṛtasakalāvayavānāmanyadviradaḍiṇḍimākarṇanāṅgavalanānāmante dīrghaphūtkāraiḥ paribhavaduḥkhamivāvedayantam, alabdhayuddhamivātmānamanuśocantam, ārohādhirūḍhiparibhavena lajjamānamivāṅgulīlikhitamahītalam, madaṃ muñcantam, avajñāgṛhītamuktakavalakupitārohāraṭanānurodhena madatandrīnimīlitanetratribhāgam, kathaṃ kathamapi mandamandamanādarādādadānaṃ kavalān, ardhajagdhatamālapallavasrutaśyāmalarasena prabhūtatayā madapravāhamiva mukhenāpyutsṛjantam, calantamiva darpeṇa, śvasantamiva śauryeṇa, mūrcchantamiva madena, truṭyantamiva tāruṇyena, dravantamiva dānena, valgantamiva balena, mādyantamiva mānena, udyantamivotsāhena, tāmyantamiva tejasā, limpantamiva lāvaṇyena, siñcantamiva saubhāgyena, snigdhaṃ nakheṣu, paruṣaṃ romaviṣaye, guruṃ mukhe, sacchiṣyaṃ vinaye, mṛduṃ śirasi, dṛḍhaṃ paricayeṣu, hrasvaṃ skandhabandhe, dīrghamāyuṣi, daridramudare, satatapravṛrtta dāne, balabhadraṃ madalīlāsu, kulakalatramāyattatāsu, jinaṃ kṣamāsu, vahnivarṣaṃ krodhamokṣeṣu, garuḍhaṃ nāgoddhṛtiṣu, nāradaṃ kalahakutūhaleṣu, śuṣkāśanipātamavaskandeṣu, makaraṃ vāhinīkṣobheṣu, āśīviṣaṃ daśanakarmasu, varuṇaṃ hastapāśākṛṣṭiṣu, yamavāgurāmarātisaṃveṣṭaneṣu, kālaṃ pariṇatiṣu, rāhuṃ tīkṣṇakaragrahaṇeṣu, lohitāṅgaṃ vakracāreṣu, alātacakraṃ maṇḍalabrāntivijñāneṣu, manorathasaṃpādakaṃ cindāmaṇiparvataṃ vikramasya, dantamuktāśailastambhanivāsaprāsādamabhimānasya, ghaṇṭācāmaramaṇḍanamanoharamicchāsaṃcaraṇavimānaṃ manasvitāyāḥ, madadhārādurdināndhakāraṃ gandhodakadhārāgṛhaṃ krodhasya, sakāñcanapratimaṃ mahāniketanamahaṅkārasya, sagaṇḍaśailaprasravaṇaṃ krīḍāparvatamavalepasya, sadantatoraṇaṃ vajramandiraṃ darpasya, uccakumbhakūṭāṭṭālakavikaṭaṃ saṃcārigiridurgaṃ rājyasya, kṛtānekabāṇavivarasahasraṃ lohaprākāraṃ pṛthivyāḥ, śilīmukhaśatajhāṅkāritaṃ pārijātapādapaṃ bhūnandanasya, tathā ca saṃgītagṛhaṃ karṇatālatāṇḍavānām, āpānamaṇḍapaṃ madhupamaṇḍalānām, antaḥpuraṃ śṛṅgārābharaṇānām, madanotsavaṃ madalīlālāsyānām, akṣuṇṇapradoṣaṃ nakṣatramālāmaṇḍalānām, akālaprāvṛṭkālaṃ madamahānadīpūraplavānām, alīkaśaratsamayaṃ saptacchadavanaparimalānām, apūrvahimāgamaṃ śīkaranīhārāṇām, mithyājaladharaṃ garjitāḍambarāṇāṃ darpaśātamapaśyat /
āsīccāsya cetasi--"nūnamasya, nirmāṇe girayo grāhitāḥ paramāṇutām /
kuto 'nyathā gauravamidam /
āścaryametat /
vindhyasya dantāvādivarāhasya karaḥ' iti vismayamānamevaṃ dauvāriko 'bravīt-- "paśya,-- mityaivālikhitāṃ manorathaśatairniḥśeṣanaṣṭāṃ priyaṃ cintāsādhanakalpanākuladhiyāṃ bhūyo vane vidviṣām /
āyātaḥ kathamapyayaṃ smṛtipathaṃ śūnyībhavaccetasāṃ nāgendraḥ sahate na mānasagatānāśāgajendrānapi //
tadehi /
punarapyenaṃ drakṣyasi /
paśya tāvaddevam' ityabhidhīyamānaśca tena madajalapaṅkilakapolapaṭṭapatitāṃ mattāmiva madaparimalena mukulitāṃ kathamapi tasmād dṛṣṭimākṛṣya tenaiva dauvārikeṇopadiśyamānavartmā samatikramya bhūpālakulasahasrasaṃkṛlāni trīṇi kakṣāntarāṇi caturthe muktāsthānamaṇḍapasya purastādajire sthitam, dūrādūrdhvasthitena prāṃśūnā karṇikāragaureṇa vyāyāmavyāyatavapuṣā śastriṇā maulena śarīraparivārakalokena paṅktisthitena kārtasvarastambhamaṇḍaleneva parivṛtam, āsannopaviṣṭaviśiṣṭeṣṭalokam, haricandanarasaprakṣālite tuṣāraśīkaraśītalatale dantapāṇḍurapāde śaśimaya iva muktāśailaśilāpaṭṭaśayane samupaviṣṭam, śayanīyaparyantavinyaste samarpitasakalavigrahabhāraṃ bhuje, diṅmukhavisarpiṇi dehaprabhāvitāne vitatamaṇimayūkhe gharmasamayasubhage sarasīva mṛdumṛṇālajālajaṭilajale sarājakaṃ ramamāṇam, tejasaḥ paramāṇubhiriva kevarlarnirmitam, anicchantamapi baladāropatayitumiva siṃhāsanam, sarvāvayaveṣu sarvalakṣaṇairgṛhītam, gṛhītabrahnacaryamāliṅgitaṃ rājalakṣamyā, pratipannāsidhārādhāraṇavratamavisaṃvādinaṃ rājarṣim, viṣamarājamārgavinihitapadaskhalanabhiyeva sulagnaṃ dharme, sakalabhūpālaparityaktena bhīteneva labdhavācā sarvātmanā satyena sevyamānam, āsannavāravilāsinīpratiyātanābhiścaraṇanakhapātinībhirdigbhiriva daśabhirvigrahāvarjitābhiḥ praṇamyamānam, dīrghairdigantapātibhirdṛṣṭipātairlokapālānāṃ kṛtākṛtamiva pratyavekṣamāṇam, maṇipādapīṭhapṛṣṭhapratiṣṭhitakareṇoparigamanābhyanujñāṃ mṛgyamāṇamiva divasakareṇa, bhūṣaṇaprabhāsamutsāraṇabaddhaparyantamaṇḍalena pradakṣiṇīkriyamāṇamiva divasena, apramaṇamadbhirgiribhirapi dūyamānaṃ, śauryoṣmaṇā phenāyamānamiva candanadhavalaṃ lāvaṇyajaladhimudvahantamekarājyorjityena, nijapratibimbānyapi nṛpacakracūḍāmaṇidhṛtānyasahamānamivadarpaduḥkhāsikayā cāmarānilanibhena bahudheva śvasantīṃ rājalakṣmīṃ dadhānam, sakalamiva catuḥsamudralāvaṇyamādāyotthitayā śriyā samupaśliṣṭam, ābharaṇamaṇikiraṇaprabhājālajāyamānānīndradhanuḥsahasrāṇīndraprābhṛtaprahitāni vilabhamānamiva rājñāṃ saṃbhāṣaṇeṣu parityaktamapi madhu varṣaṃntam, kāvyakathāsvapītamapyamṛtamudvamantam, visrambhabhāṣiteṣvanākṛṣṭamapi hṛdayaṃ darśayantam, prasādeṣu niścalāmapi śriyaṃ śthāne śthāne śthāpayantam, vīragoṣṭhoṣu pulakitena kapolasthalenānurāgasaṃdeśamivopāṃśu raṇaśriyaḥ śṛṇvantam, atikrāntasubhaṭakalahālāpeṣu snehavṛṣṭimiva dṛṣṭimiṣṭe kṛpāṇe pātayantam, parihāsasmiteṣu gurupratāpabhītasya rājakasya svacchamāśayamivadaśanāṃśubhiḥ kathayantam, sakalalokahṛdayasthitamapi nyāye tiṣṭhantam, agocare guṇānāmabhūmau saubhāgyānāmaviṣaye varapradānānāmaśakya āśiṣāmamārge manorathānāmatidūre daivasyādiśyupamānānāmasādhye dharmasyādṛṣṭapūrve lakṣmyā mahattve sthitam, aruṇapādapallavena sugatamantharoruṇā vajrāyudhaniṣṭhuraprakoṣṭhapṛṣṭhena vṛṣaskandhena bhāsvadbimbādhareṇa prasannāvalokitena candramukhena kṛṣṇakeśena vapuṣā sarvadevatāvatāramivaikatra darśayantam, api ca māṃsalamayūkhamālāmalinitamahītale mahati mahārhe māṇikyamālāmaṇḍitamekhale mahānīlamaye pādapīṭhe kalikālaśirasīva salīlaṃ vinyastavāmacaraṇam, ākrāntakāliyaphaṇācakavālaṃ bālamiva puṇḍarīkākṣam, kṣaumapāṇḍureṇa caraṇanakhadodhitipratānena prasaratā mahīṃ mahādevīpaṭṭabandheneva mahimānamāropayantam, apraṇatalokapālakopenevātilohitau sakalanṛpatimaulimālāsvatipītaṃ pajharāgaratnātapamiva vamantau sarvatejasvimaṇaaḍalāstamayasaṃdhyāmiva dhārayantāvaśeṣarājakakusumaśekharamadhurasasrotāṃsīva sravantau samastasāmantasīmantottaṃsasraksaurabhabhrāntairbhramaramaṇḍalairamitrottamāṅgairiva muhūrtamapyavirahitau savāhanatatparāyāḥ śriyo vikacaraktapaṅkajavanavāsabhavanānīva kalpayantau jalajaśaṅkhamīnamakarasanāthatalatayā kathitacaturambhodhibhogacihnāviva caramau dadhānam, diṅnāgadantamusahābyāmiva vikaṭamakaramukhapratibandhabandhurābhyāmudvelalāvaṇyayodhipravāhābhyāmi va phenāhitaśobhābyāṃ kalācandanadrumābhyāmiva bhogimaṇḍalaśiroratnaraśmirajyamānamūlābhyāṃ hṛdayāropitabhūbhāradhāraṇamāṇikyastambhābyāmūrudaṇḍābhyāṃ virājamānam, amṛtaphenapiṇḍapāṇḍunā mekhalāmaṇimayūkhakhacitena nitambabimbavyāsaṅginā vimalapayodhautena netrasūtraniveśaśobhinādharavāsasā vāsukinirmokeṇeva mandaraṃ dyotamānam, aghanena satārāgaṇenoparikṛtena dvitīyāmbareṇa bhuvanābhogamiva bhāsamānam, ibhapatidaśanamusalasahasrollekhakaṭhinamasṛṇenāparyāptāmbaraprathimnā vividhavāhinīsaṃkṣobhakalakalasaṃmardasahiṣṇunā kailāsamiva mahatā sphaṭikataṭenoruṇoraḥkapāṭena virājamānam, śrīsarasvatyorurovadanopabhogavibhāgasūtreṇeva pātitena śeṣeṇeva ca tadbhujastambhavinyastasamastabhūbhāralabdhaviśrāntisukhaprasuptena hāradaṇḍena parivalitakandharam /
jīvitāvadhigṛhītasarvasvamahādānadīkṣācīreṇeva hāramuktāphalānāṃ kiraṇanikareṇa prāvṛtavakṣaḥsthalam, ajajigīṣayā bālairbhujairivāparaiḥ prarohadbhirbāhūpadhānaśāyinyāḥ śriyāḥ karṇotpalamadhurasadhārāsaṃtānairiva galadbhirbhujajanmanaḥ pratāpasya nirgamanamārgairivāvirbhavadbhiruraṇaiḥ keyūraratnakiraṇadaṇḍairubhayataḥprasāritamaṇimayapakṣavitānamiva māṇikyamahīdharam, sakalalokālokamārgārgalena caturudadhiparikṣepakhātaśātakumbhaśilāprākāreṇasarvarājahaṃsabandhavajrapañjareṇa bhuvanalakṣmīpraveśamaṅgalamahāmaṇitoraṇenātidīrghadordaṇḍayugalena diśāṃ dikpālānāṃ ca yugapadāyatimapaharantam, sodaryalakṣmīcumbanalobhena kaustubhamaṇeriva mukhāvayavatāṃ gatasyādharasya galatā rāgeṇa pārijātapallavaraseneva siñcantaṃ diṅmukhāni, antarāntarā suhṛtparihāsasmitaiḥ prakīryamāṇavimaladaśanaśikhāpratānaiḥ prakṛtimūḍhāyārājaśriyāḥ prajñālokamiva darśayantam, mukhajanitendusandehāgatāni kumudinīvanānīva preṣayantam, sphuṭasphaṭikadhavaladaśanapaṅktikṛtakumudavanaśaṅkāpraviṣṭāṃ śarajjyotsnāmiva visarjayantam, madirāmṛtapārijātagandhagarbheṇa bharitasakalakakubhā mukhāmodenāmṛtamathanadivasamiva sṛjantam, vikacamukhakamalakarṇikākośenānavaratamāpīyamānaśvāsasaurabhami vādhomukhena nāsāvaṃśena, cakṣuṣaḥ kṣorasnigdhasya dhavalimnā diṅmukhānyapūrvavadanacandrodayodvelakṣīrodotplāvitānīva kurvāṇam, vimalakapolaphalakapratibimbatāṃ cāmaragrāhiṇīṃ vigrahiṇīmiva mukhanivāsinīṃ sarasvatīṃ dadhānam, aruṇena cūḍāmaṇiśociṣā sarasvatīrṣyākupitalakṣmīprasādanalagnena caraṇālaktakeneva lohitāyatalalāṭataṭam, āpāṭalāṃśutantrīsaṃtānavalayinīṃ kuṇḍalamaṇikuṭilakoṭibālavīṇāmanavaratacalitacaraṇānāṃ vādayatāmupavīṇayatāmiva svaravyākaraṇavivekaviśāradam, śravaṇāvataṃsamadhukarakulānāṃ kalakvaṇitamākarṇayantam, utphullamālatīmayena rājalakṣmayāḥ kacagrahalīlālagnena nakhajyotsnāvalayeneva mukhaśaśipariveṣamaṇḍalena muṇḍamālāguṇena parikalitakeśāntam, śikhaṇḍābharaṇabhuvā muktāphalālokena marakatamaṇikiraṇakalāpena cānyonyasaṃvalanavṛjinena prayāgapravāhaveṇikāvāriṇevāgatya svayamabhiṣicyamānam, śramajalavilīnabahalakṛṣṇāgurupaṅkatilakakalaḍkakalpitena kālimnā prārthanācāṭucaturacaraṇapatanaśataśyāmikākiṇaeneva nīlāyamānalalāṭendulekhābhiḥ kṣubhitamānasodgatairutkalikākalāpairiva hārairullasadbhiravaṣṭabhyamānābhirvilāsavalganacajulairṃbhrūlatākalpairīṣyrayā śriyamiva tarjayantībhirāyāmibhiḥ svasitairaviralaparimalairmalayamārutamayaiḥ pāśairivākarṣantībhirvikaṭabakulāvalīvarāṭakaveṣṭitamukhairbṛhadbhiḥ stanakalaśaiḥ svadārasaṃtoṣarasamivāśeṣamuddharantībhiḥ kucotkampikāvikārapreṅkhitānāṃ hārataralamaṇīnāṃ raśmibhirākṛṣya hṛdayamiva haṭhātpraveśayantībhiḥ prabhāmucāmābharaṇamaṇīnāṃ mayūkhaiḥ prasāritairbahubhiriva bāhubirāliṅgantībhirjṛ mbhānubandhabandhuravadanāravindāvaraṇīkṛtairuttānaiḥ karakisalayaiḥ sarabhasapradhāvitāni mānasānīva nirundhatībhirmadanāndhamadhukarakulakīryamāṇakarṇakusumarajaḥkaṇakūṇitakoṇāni kusumaśaraśaranikaraprahāramūrcchāmukulitānīva locanāni caturaṃ saṃcārayantībhiranyonyamatsarādāvirbhavadbhahghuramukuṭivibhramakṣiptaiḥ kaṭākṣaiḥ karṇendīvarāṇīva tāḍayantībhiranimeṣadarśanasukharasarāśiṃ mantharitapakṣmaṇā cakṣuṣā pītamiva komalakapolapālīpratibimbitaṃ vahantībhirabhilāṣalīlānirnimittasmitaiścandrodayāniva madanasahāyakāya saṃpādayantībhiraṅgabhahgavalanānyonyaghaṭitottānakaraveṇikābhiḥ sphuṭanamukharāṅgulīkāṇḍakuṇḍalīkriyamāṇanakhadīdhitinivahanibhenākiñcitkarakāmakārmukāṇīva ruṣā bhañjantībhirvāravilāsinībhirvilupyamānasaubhāgyamiva sarvataḥ, sparśasvinnavepamānakarakisalayagalitacaraṇāravindāṃ caraṇagrāhiṇīṃ vihasya koṇenalīlālasaṃ śirasi tāḍayantam, anavaratakarakalitakoṇatayā cātmanaḥ priyāṃ vīṇāmiva śriyamapi śikṣayantam, niḥsneha iti dhanaiḥ, anāśrayaṇīya iti doṣaiḥ, nigraharuciritīndriyaiḥ, durupasarpa iti kalinā, nīrasa iti vyasanaiḥ, bhīrurityayaśasā, durgrahacittavṛttiriti cittabhuvā, strīpara iti sarasvatyā, ṣaṇḍha iti parakalatraiḥ, kāṣṭhāmuniriti yatibhiḥ, dhūrta iti veśyābhiḥ, neya iti suhṛdbhiḥ, karmakara iti vipraiḥ, susahāya iti śatruyodhaiḥ, ekamapyanekadhā gṛhyamāṇam, śantanormahāvāhinīpatim, bhīṣmājjitakāśitamam, droṇāccāpalālasam, guruputrādamoghamārgaṇam, karṇānmitrapriyam, yudhiṣṭhirādbahukṣamam, bhīmādanekanāgāyutabalam, dhanañjayānmahābhārataraṇayogyam, kāraṇamiva kṛtayugasya, bījamiva vibudhasargasya, utpattidvīpamiva darpasya, ekāgāramiva karuṇāyāḥ, prātiveśikamiva puruṣottamasya, khaniparvatamiva parākramasya, sarvavidyāsaṃgītagṛhamiva sarasvatyāḥ, dvitīyāmṛtamanthanadivasamiva lakṣmīsamutthānasya, baladarśanamiva vaidagdhyasya, ekasthānamiva sthitīnām, sarvasvakathanamiva kānteḥ, apavargamiva rūpaparamāṇusargasya, sakaladuścaritapratāyaścittamiva rājyasya, sarvabalasandohāvaskandamiva kandarpasya, upāyamiva purandaradarśanasya, āvartanamiva dharmasya, kanyāntaḥpuramiva kalānām, paramapramāṇamiva saubhāgyasya rājasargasamāptyavabhṛthasnānadivasamiva sarvaprajāpatīnām, gambhīraṃ ca, prasannaṃ ca, trāsajananaṃ ca, ramaṇīyaṃ ca, kautukajananaṃ ca, puṇyaṃ ca, cakravarttinaṃ harṣamadrākṣīt /
dṛṣṭvā cānugṛhīta iva nigṛhīta iva sābhilāṣa iva tṛpta iva romāñcamucā mukhena muñcannānandabāṣpavāribindūndūrādeva vismayasmeraḥ samacintayat--"so 'yaṃ sujanmā, sugṛhītanāmā, tejasāṃ rāśiḥ, caturudadhikedārakuṭumbī, bhoktā brahnastambhaphalasya, sakalādirājacaritajayajyeṣṭhamallo devaḥ parameśvaro harṣaḥ /
etena ca khalu rājanvatī pṛthvī /
nāsyahareriva vṛṣavirodhīni bālacaritāni, na paśupateriva dakṣajanodvegakārīṇyeśvayavilāsatāni, na śatakratoriva gautravināśapiśunāḥ pravādāḥ na yamasyevātivallabhāni daṇḍagrahaṇāni, na varuṇasyeva nistriṃśagrāhasahasrarakṣitā ratnālayāḥ, na dhanadasyeva niṣphalāḥ sannidhilābhāḥ, na jinasyevārthavādaśūnyāni darśanāni, na candramasa iva bahuladoṣopahatāḥ śriyaḥ /
citramidamatyamaraṃ rājatvam /
api cāsya tyāgasyārthinaḥ, prajñāyāḥ śāstrāṇi, kavitvasya vācaḥ, sattvasya sāhasasthānāni, utsāhasya vyāpārāḥ kīrterdihmukhāni, anurāgasya lokahṛdayāni, guṇagaṇasya saṃkhyā, kauśalasya kalā, na paryāpto viṣayaḥ /
asmiṃśca rājani yatīnāṃ yogapaṭṭakāḥ, pustakarmaṇāṃ pārthivavigṛhāḥ, ṣaṭpadānāṃ dānagrahaṇakalahāḥ, vṛttānāṃ pādacchedāḥ, aṣṭapadānāṃ caturaṅgakalpanā, pannagānāṃ dvijagurudveṣāḥ, vākyavidāmadhikaraṇavicārāḥ, iti samupasṛtya copavītī svastiśabdamakarot /
athottare nātidūre rājadhiṣṇyasya gajaparicārako madhuramaparavakramucceragāyat-- "karikalabha vimuñca lolatāṃ cara vinayavratamānatānanaḥ /
mṛgapatinakhakoṭibhaṅguro gururupari kṣamate na te 'ṅkuśaḥ' //
rājā tu tacchru tvā dṛṣṭvā ca taṃ giriguhāgatasiṃhabṛṃhitagambhīreṇa svareṇa pūrayanniva nabhobhāgamapṛcchat--"eṣa sa bāṇaḥ?' iti /
"yathā'jñāpayati devaḥ /
so 'yam' iti vijñāpito dauvārikeṇa "na tāvadenamakṛtaprasādaḥ paśyāmi' iti tiryaṅnīladhavalāṃśukadhārāṃ tiraskariṇīmiva bhramayannapāṅganīyamānataralatārakasyāyāminīṃ cakṣuṣaḥ prabhāṃ parivṛtya preṣṭhasya pṛṣṭhato niṣaṇṇasya mālavarājasūnorakathayat--"mahānayaṃ bhujaṅgaḥ' iti /
tūṣṇīṃbhāvena tvagamitanarendravacasi tasminmūke ca rājaloke muhūrtamiva tūṣṇīṃ sthitvā bāṇo vyajñāpayat--"deva! avijñātatattva iva, aśraddadhāna iva, neya iva, aviditalokavṛttānta iva ca kasmādevamājñāpayasi? svairiṇo vicitrāśca lokasya svabhāvāḥ pravādāśca /
mahadbhistu thārthadarśibhirbhavitavyam /
nārhasi māmanyathā saṃbhāvayitumaviśiṣṭamiva /
brāhnaṇo 'smi jātaḥ somapāyināṃ vaṃśe vātsyāyanānām /
yathākālamupanayanādayāḥ kṛtāḥ saṃskārāḥ /
samyakpaṭhitaḥ sāḍgo vedaḥ /
śrutāni ce yathāśaktiḥ śāktrāṇi /
dāraparigrahādabhyagāriko 'smi /
kā me bhujaṅgatā /
lokadvayāvirodhibhistu cāpalaiḥ śaiśavaśūnyamāsīt /
atrānapalāpo 'smi /
anenaiva ca gṛhītavipratīsāramiva me hṛdayam /
idānīṃ tu sugata iva śāntamanasi manāviva kartari varṇāśramavyavasthānāṃ samavartinīva ca sākṣāddaṇḍabhṛti deve śāsati saptāmburāśiraśanāśeṣadvīpamālinīṃ mahīṃ ka ivāviśaṅkaḥ sarvavyasanabandhoravinyasya manasāpyabhinayaṃ kalpayiṣyati /
āsatāṃ ca tāvanmānuṣyakopetāḥ /
tvatprabhāvādalayo 'pi bhītā iva madhu pibanti /
rathāṅganāmāno 'pi lajjanta ivābhyanuvṛttivyasanaiḥ priyāṇām /
kapayo 'pi cakitā iva capalāyante /
śarāravo 'pi sānukrośā iva śvāpadagaṇāḥ piśitāni bhuñjate /
sarvathā kālena māṃ jñāsyati svāmī svayameva /
anapācīnacittavṛttigrāhiṇyo hi bhavanti prajñāvatāṃ prakṛtayaḥ' ityabhidhāya tūṣṇīmabhūt /
bhūpatirapi "evamasmābhiḥ śrutam' ityabhidhāya tūṣṇīmevābhavat /
saṃbhāṣaṇāsanadānādinā tu prasādena nainamanvagrahīt /
kevalamamṛtavṛṣṭibhiḥ snapayanniva snehagarbheṇa dṛṣṭipātamātreṇāntargatāṃ prītimakathayat /
astābhilāṣiṇi ca lambamāne savitari visarjitarājaloko 'bhyantaraṃ prāviśat /
bāṇo 'pi nirgatya dhautārakūṭakomalātapatviṣi nirvāti vāsare, āstācalakūṭakirīṭe niculamañjarībhāṃsi tejāṃsi muñcati viyanmuci marīcimālini, atiromandhamantharakurahgakuṭumbakādhyāsyamānamradiṣṭhagoṣṭhīnapṛṣṭhāsvaraṇyasthalīṣu, śokākulakokakāminīkūjitakaruṇāsu taraṅgiṇītaṭoṣuvāsaviṭapopaviṣṭavācāṭacaṭakacakravāleṣvālavālāvarj itasekajalakuṭeṣu niṣkuṭeṣu, divasavihṛtipratyāgataṃ prasrutastanaṃ stanandhaye dhayati dhenuvargamudgatakṣoraṃ kṣudhitatarṇakavrāte, krameṇa cāstadharādharadhātudhunīpūraplāvita iva lohitāya mānamahasi majjati sandhyāsindhupānapātre pātaṅge maṇḍale, kaṇaṇḍalujalaśuciśayacaraṇeṣu caityapraṇatipareṣu pārāśariṣu, yajñapātrapavitrapāṇau prakīrṇabarhiṣyuttejasi jātavedasi havīṃṣi vaṣaṭkurvanti yāyajūkajane, nidrāvidrāṇadropaṇakulakalilakulāyeṣu kāpeyavikalakapikuleṣvārāmataruṣu nirjigamiṣati jarattarukoṭarakuṭīkuṭumbini kauśikakule, munikarasahasraprakīrṇasandhyāvandanodabindunikara iva danturayati tārāpathasthalīṃ sthavīyasi tārakānikurambe ambarāśrayiṇi śarvarīśabarīśikhaṇḍe khaṇḍaparaśukaṇṭhakāle kavalayati bāle jyotiḥ śeṣaṃ sāndhyamandhakārāvatāre, timiratarjananirgatāsu dahanapraviṣṭadinakarakaraśākhāsviva sphurantīṣu dīpalekhāsu, ararasampuṭasaṃkrīḍanakathitāvṛttiṣviva gopureṣu, śayanopajoṣajuṣi jaratīkathitakathe śikhayiṣamāṇe śiśujane, jaranmahiṣamaṣīmalīmasatamasi janitapuṇyajana prajāgare vijṛmbhamāṇe bhīṣaṇatame tamīmukhe, mukharitavitatajyadhanuṣi varṣati śaranikaramanavaratamaśeṣasaṃsāraśemuṣīmuṣi makaradhvaje, ratākalpārambhaśobhini śambhalīsubhāṣitabhāji bhajati bhūṣāṃ bhujiṣyājane, sairandhrībadhyamānaraśanājālajalpākajaghanāsu janīṣu, vaśikaviśikhāvihāriṇīṣvananyajānuplavāsu pracalitāsvabhisārikāsu, viralobhavati varaṭānāṃ veśantaśāyinīnāṃ mañjuni mañjīraśiñjitajaḍe jalpite, nidrāvidrāṇadrāghīyasi drāvayatīva ca virahihṛdayāni sārasarasite, bhāvivāsaravījāṅkuranikara iva ca vikīryamāṇe jagati pradīpaprakare nivāsasthānamagāt /
akarocca cetasi--"atidakṣiṇaḥ khalu devo harṣaḥ, yadevamanokabālacaritacāpalocitakaulīnakopito 'pi manasā snihyatyeva mayi /
yadyahamakṣigataḥ syām na me darśanena prasādaṃ kuryāt /
icchati tu māṃ guṇavantam /
upadiśanti hi vinayamanurūpapratipattyupapādanena vācā vināpi bhartavyānāṃ svāminaḥ /
api ca ghiṅmāṃ svadoṣāndhamānasamanādarapīḍitamevamatiguṇavati rājanyanyathā cānyathā ca cintayantam /
sarvathā tathā karomi, yathā yathāvasthitaṃ jānāti māmayaṃ kālena' ityevamavadhārya cāparedyurniṣkramya kaṭakātsuhṛdāṃ bāndhavānāṃ ca bhavaneṣu tāvadatiṣṭhat, yāvadasyasvayameva gṛhītasvabhāvaḥ pṛthivīpatiḥ prasādavānabhūt /
aviśacca punarapi narapatibhavanam /
svalpaireva cāhobhiḥ paramaprītena prasādajanmano mānasya premṇo visrambhasya draviṇasya narmaṇaḥ prabhāvasya ca parāṃ koṭimānīyata narendreṇeti /

iti śrīmahākavibāṇabhaṭṭakṛte harṣañcarite rājadarśanaṃ nāma dvitīya ucchvāsaḥ /