Bana: Harsacarita, Ucchvasa 1


Input by members of the Sansknet project
(formerly: www.sansknet.org)



This GRETIL version has been converted from a custom Devanagari encoding.
Therefore, word boundaries are usually not marked by blanks.




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







harṣacaritam

prathama ucchvāsaḥ

namastuṅgaśiraścumbicandracāmaracārave /
trailokyanagarārambhamūlastambhāya śambhave // 1.1 //

harakaṇṭhagrahānandamīlitākṣī namāmyumām /
kālakūṭaviṣasparśajātamūrcchāgamāmiva // 1.2 //

namaḥ sarvavide tasmai vyāsāya kavivedhase /
cakre puṇyaṃ sarasvatyā yo varṣamiva bhāratam // 1.3 //

prāyaḥ kukavayo loke rāgādhiṣṭhitadṛṣṭayaḥ /
kokilā iva jāyante vācālāḥ kāmakāriṇaḥ // 1.4 //

santiśvāna ivāsaṃkhyā jātibhājo gṛhe-gṛhe /
utpādakā na bahavaḥ kavayaḥ śarabhā iva // 1.5 //

anyavarṇaparāvṛttyā bandhacihnanigūhanaiḥ /
anākhyātāḥ satāṃ madhye kaviścauro vibhāvyate // 1.6 //

śleṣaprāyamudīcyeṣu pratīcyeṣvarthamātrakam /
utprekṣā dākṣiṇātyeṣu gauḍeṣvakṣaraḍembaram // 1.7 //
navor'tho jātiragrāmyā śleṣo 'kliṣṭaḥ sphuṭo rasaḥ /
vikaṭākṣarabandhaśca kṛtsnamekatra duṣkaram // 1.8 //

kiṃ kavestasya kāvyena sarvavṛttāntagāminī /
katheva bhāratī yasya na vyāpnoti jagattrayam // 1.9 //

ucchvāsānte 'pyakhinnāste yeṣāṃ vaktre sarasvatī /
kathamākhyāyikākārā na te vandyaḥ kavīśvarāḥ // 1.10 //

kavīnāmagaladdarpo nūnaṃ vāsavadattayā /
śaktyeva pāṇḍuputrāṇāṃ gatayā karṇagocaram // 1.11 //

padabandhojjvalo hārī kṛtavarṇakramasthitiḥ /
bhaṭṭārahariścandrasya gadyabandho nṛpāyate // 1.12 //

avināśinamagrāmyamakarotsātavāhanaḥ /
viśuddhajātibhiḥ kośaṃ ratnairiva subhāṣitaiḥ // 1.13 //

kīrtiḥ pravarasenasya prayātā kumudojjvalā /
sāgarasya paraṃ pāraṃ kapisenaiva setunā // 1.14 //

sūtradhārakṛtārambhairnāṭakairbahurbhūmikaiḥ /
sapatākairyaśo lebhe bhāso devakulairiva // 1.15 //

nirgatāsu na vā kasya kālidāsasya sūktiṣu /
prītirmadhurasāndrāsu mañjarīṣviva jāyate // 1.16 //

samuddīpitakandarpā kṛtagaurīprasādhanā /
haralīleva no kasya vismayāya bṛhatkathā // 1.17 //

āḍhyarājakṛtotsāhairhṛdayasthaiḥ smṛtairapi /
jihvāntaḥkṛṣyamāṇeva na kavitve pravartate // 1.18 //

tathāpi nṛpaterbhaktvā bhīto nirvahaṇākulaḥ /
karomyākhyāyikāmbhodhau jihvāplavanacāpalam // 1.19 //

sukhaprabodhalalitā suvarṇaghaṭaṃnojjvalaiḥ /
śabdairākyāyikā bhāti śayyeva pratipādakaiḥ // 1.20 //
jayati jvalatpratāpajvalanaprākārakṛtajagadrakṣaḥ /
sakalapraṇayimanorathasiddhiśrīparvato harṣaḥ // 1.21 //

evamanuśrūyate--purā kila bhagavānsvalokamadhitiṣṭhanparameṣṭhī vikāsini pajhaviṣṭhare samupaviṣṭaḥ sunāsīrapramukhairgīrvāṇaiḥ parivṛto brahnodyāḥ kathāḥ kurvannanyāśca niravadyā vidyāgoṣṭhīrbhāvayankadācidāsāñcakre /
tathāsīnaṃ ca taṃ tribhuvanapratīkṣyaṃ manudakṣacākṣuṣaprabhṛtayaḥ prajāpatayaḥ sarve ca saptarṣipuraḥsarā maharṣayaḥ siṣevire /
kecidṛcaḥ stuticaturāḥ samudacārayan /
kecidapacitibhāñji yajūṃṣyapachan /
kecitpraśaṃsāsāmāni sāmāni jaguḥ /
apare vivṛtakratukriyātantrānmantrānvyācacakṣire /
vidyāvisaṃvādakṛtāśca tatra teṣāmanyonyasya vivādāḥ prādurabhavan /
athātiroṣaṇaḥ prakṛtyā mahātapā muniratrestanayastārāpaterbhratā nāmnā durvāsā dvitīyena mandapālanāmnā muninā saha kalahāyamānaḥ sāmagāyankrodhāndho visvaramakarot /
sarveṣu ca teṣu śāpabhayapratipannamauneṣu muniṣvanyālāpalīlayā cāvadhīrayati kamalasambhave, bhagavatī kumārī kiñcidunmuktabālabhāve bhūṣitanavayauvane vayasi vartamānā, gṛhītacāmarapracaladbhujalatā pitāmahamupavījayantī, nirbhartsanatājanajātarāgābhyāmiva svabhāvāruṇābhyāṃ pādapallavābhyāṃ samudbhāsamānā, śiṣyadvayeneva padakramamukhareṇa nūpurayugalena vācālitacaraṇayugalā, dharmanagaratoraṇastambhavibhramaṃ bibhrāṇā jaṅghādvitayam, salīlamutkalahaṃsa kulakalālāpapralāpini mekhalādāmni vinyastavāmahastakisalayā, vidvanmānasanivāsalagnena guṇakalāpenevāṃsāvalambinā brahnāsūtreṇa pavitrīkṛtakāyā, bhāsvanmadhyanāyakamanekamuktānuyātamapavargamārgamiva hāramudvahantī, vadanapraviṣṭasarvavidyālaktakaraseneva pāṭalena sphuratā daśanacchadena virājamānā, saṃkrāntakamalāsanakṛṣṇājinapratimāṃ madhuragītākarṇanāvatīrṇaśaśihariṃṇāmiva kapolasthalīṃ dadhānā, tiryaksāvajñanunnamitakabhrūlatā, śrotramekaṃ visvaraśravaṇakaluṣitaṃ prakṣālayantīvā pāṅganirgatena locanāśrujalapravāheṇetaraśravaṇena ca vikasitasitasindhu vāramañjarījuṣā hasateva prakaṭitavidyāmadā, śrutipraṇayibhiḥ praṇavairiva karṇāvataṃsa kusumamadhukarakulairapāsyamānā, sūkṣmavimalena prajñāpratānenevāṃśukenācchāditaśarīrā, vāṅmayamiva nirmalaṃ dikṣu daśanajyotsnālokaṃ vikirantī devī sarasvatī śrutvā jahāsa /
dṛṣṭvā ca tāṃ tathā hasantīṃ sa muniḥ "āḥ pāpakāriṇi, durgṛhītavidyālavāvalepadurvidagdhe, māmupahasasi' ityuktvā śiraḥkampaśīryamāṇabandhaviśarārorunmiṣatpiṅgalimno jaṭākalāpasya rociṣā siñcanniva roṣadahanadraveṇa daśa diśaḥ, kṛtakālasannidhānāmivāndhakāritalalāṭapaṭṭāṣṭāpadāmantakāntaḥ puramaṇḍanapatrabhaṅgamakarikāṃ bhrukuṭimāvadhnan, atilohitena cakṣuṣāmarṣadevatāyai svarudhiropahāramiva prayacchan, nirdayadaṣṭadaśanacchadabhayapalāyamānāmiva vācaṃ rundhandantāṃśucchalena, asāvasraṃsinaḥ śāpaśāsanapaṭṭasyeva grathnangranthimanyathā kṛṣṇājinasya, svedakamapratibimbitaiḥ śāpaśaṅkāśaraṇāgatariva surāsuramunibhiḥ pratipannasarvāvayavaḥ, kopakampataralitāṅgulinā kareṇa prasādanalagnāmakṣaramālāmivākṣamālāmākṣipya kāmaṇḍalavena vāriṇā samupaspṛśya śāpajalaṃ jagrāha /
atrāntare svayambhuvo 'bhyāśe samupaviṣṭā devī mūrtimatī pīyūṣaphenapaṭalapāṇḍuraṃ kalpadrumadukūlavalkalaṃ vasānā, visatantumayenāṃśukenonnatastanamadhyabaddhagātrikāgranthiḥ, tapobalanirjitatribhuvanajayapatākābhiriva tisṛbhirbhasmapuṇḍrakarājibhirvirājitalalāṭājirā, skandhāvalambinā sudhāphenadhavalena tapaḥprabhāvakuṇḍalīkṛtena gaṅgāsrītaseva yogapaṭṭakena viracitavaikakṣyakā, savyena brahnotpattipuṇḍarīkamukulamiva sphaṭikakamaṇḍaluṃ kareṇa kalayantī, dakṣiṇamakṣamālākṛtaparikṣepaṃ kambunirmitormikādanturitaṃ tarjanataraṅgitatarjanīkamutkṣipantī karam, "āḥ pāpa, krodhopahata, durātman, ajña, anātman, ajña, anātmajña, brahnabandho, muniśeṭa, apasada, nirākṛta, kathamātmaskhalitavilakṣaḥ surāsuramunimanujavṛndavandanīyāṃ tribhuvanamātaraṃ bhagavatīṃ sarasvatīṃ śaptumabhilaṣasi' ityabhidadhānā, roṣavimuktavetrāsanairoṅkāramukharita mukherutkṣepa dolāyamānajaṭābhārabharitadigbhiḥ parikarabandhabhramita kṛṣṇājināṭopacchāyāśyāmāyamānadivasairamarṣaniḥśvāsadolāpreṅkholitabrahnalokaiḥ somarasamiva svedavisaravyājena sravadbhiragnihotrapavitrabhasmasmeralalāṭaiḥ kuśatantucāmaracīracīvaribhirāṣāḍhibhiḥ praharaṇīkṛtakamaṇḍalumaṇḍalairmūrtaiścaturbhirvedaiḥ saha bṛsīmapahāya sāvitrī samuttasthau /
tato "marṣaya bhagavan, abhūmireṣā śāpasya' ityanunāthyamāno 'pi vibudhaiḥ, "upādhyāya /
skhalitamekaṃ kṣamasva' iti baddhāñjalipuṭaiḥ prasādyamāno 'pi svaśiṣyaiḥ, "putra, mā kṛthāstapasaḥ pratyūham' iti nivāryamāṇo 'pyatriṇā, roṣāveśavivaśo durvāsāḥ "durvinīte! vyapanayāmi te vidyajanitāmunnatimimām, adhastādgaccha martyalokam' ityuktvā tacchā podakaṃ visasarja /
pratiśāpadānodyatāṃ sāvitrīm "sakhi, saṃhara roṣam, asaṃskṛtamatayo 'pi jātyaiva dvijanmāno mānanīyāḥ' ityabhidadhānā sarasvatyeva nyavārayat /
atha tāṃ tathā śaptāṃ sarasvatīṃ dṛṣṭvā pitāmaho bhagavānkamalotpattilagnamṛṇālasūtrāmiva dhvalayajñopavītinīṃ tanumudrahan, udgacchadacchāṅgulīyamarakatamayūkhalatākalāpena tribhuvanopaplavapraśamakuśāpīḍadhāriṇeva dakṣiṇena kareṇa nivārya śāpakalakalam, ativimaladīrghairbhāvikṛtayugārambhasūtrapātamiva dikṣu pātayan daśanakiraṇaiḥ sarasvatīprasthānamaṅgalapaṭaheneva pūrayannāśāḥ, svareṇa sudhīramuvāca--"brahnan, na khalu sādhusevito 'yaṃ pantā /
yenāsi pravṛttaḥ /
nihantyeṣa pararatāt /
uddāmaprasṛtendriyāśvasamutthāpitaṃ hi rajaḥ kaluṣayati dṛṣṭimanakṣajitām /
kiyaddūraṃ vā cakṣurīkṣate /
viśuddhayā hi dhiyā paśyanti kṛtabuddhayaḥ sarvānarthānasataḥ sato vā /
nisargavirodhinī ceyaṃ payaḥpāvakayoriva dharmakrodhayorekatra vṛttiḥ /
ālokamapahāya kathaṃ tamasi nimajjasi! kṣamā hi mūlaṃ sarvatapasās /
paradoṣadarśanadakṣā dṛṣṭiriva kupitā buddhirna te ātmarāgadoṣaṃ paśyati /
kva mahāpobhāravaivadhikatā, kva purobhāgitvam? atiroṣaṇaścakṣuṣmānandha eva janaḥ /
nahiṃ kopakaluṣitā vimṛśati matiḥ kartavyamakartavyaṃ vā /
kupitasya prathamamandhakārībhavati vidyā, tato bhrukuṭiḥ /
ādāvindriyāṇi rāgaḥ samāskandati, caramaṃ cakṣuḥ /
ārambhe tapo galati, paścātsvedasalilam /
pūrmayasaḥ sphurati, anantaramadharaḥ /
kathaṃ lokavināśāya te viṣapādapasyeva jaṭāvalkalāni jātāni /
anucitā khalvasya muniveṣasya hārayaṣṭiriva vṛttamuktā cittavṛttiḥ /
śailūṣa iva vṛthā vahasi kṛtrimamupaśamaśūnyena cetasā tāpasākalpam /
alpamapi na te paśyāmi kuśalajātam /
anenātilaghimnādyāpyuparyeva plavase jñānodanvataḥ /
na khalvenahamūkā eḍā jaḍā vā sarvaṃ ete maharṣayaḥ /
roṣadoṣaniṣadye svahṛdaye nigrāhye kimarthamasi nigṛhītavānanāgasāṃ sarasvatīm /
etāni tānyātmapramādaskhalitavailakṣyāṇi, yairyāpyatāṃ yātyavidagdho janaḥ' ityuktvā punarāha-- "vatse sarasvati, viṣādaṃ mā gāḥ /
eṣā tvāmanuyāsyati sāvitrī /
vinodayiṣyati cāsmadvirahaduḥkhitām /
ātmajamukhakamalāvalokanāvadhiśca te śāpo 'yaṃ bhaviṣyati' iti /
etāvadabhidhāye visarjitasurāsuramunimanujamaṇḍalaḥ sasaṃbhramopagatanārataskandhavinyasyahastaḥ samucitāhnikakaraṇāyodatiṣṭhat /
sarasvatyapi śaptā kiñcidadhomukhī dhavalakṛṣṇaśārā kṛṣṇājinalekhāmiva dṛṣṭimurasi pātayantī surabhiniḥ- śvāsaparimalalagnairmūrtaiḥ śāpākṣareriva ṣaṭcaraṇacakrairākṛṣyamāṇā śāpaśokaśithilitahastādhomukhībhūtenopadivyamānamartyalokāvatataraṇamārgevanakhamayūkhajālakena nūpuravyāhārāhūtairbhavanakalahaṃsakulairbrahnalokanivāsihṛdayairivānugamyamānā samaṃ sāvitryā gṛhamagāt /
atrāntare sarasvatyavataraṇavārtāmiva kathayituṃ madhyamaṃ lokamavatatārāṃśumālī /
krameṇa ca mandāyamāne mukulitavisinīvisaravyasanaviṣaṇṇasarasi vāsare, madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharamavatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati, prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣvāsannacandrodayodadāmakṣīrodalaharīkṣāliteṣviva divyāśramopaśalyeṣu, aparāhṇapracāracalite cāmariṇi crāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairamairāvate, prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām, tārāpathapraśthitasiddhadattadinkarāstamayārghyavirjite rañjitakakubhi, kusumbhabhāsi sravati pinākiprarṇātamuditasaṃdhyāsvedasalila iva raktacandanadreve, vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane, brahnotpattikamalasevāgatasakalakamalākara iva rājati brahyaloke; samuccāritatṛtīyasavanabrahnaṇi brahnaṇi, jvalitavaitānajvalanajvālājaṭālājireṣvārabdhadharmasādhanaśibiranīrājaneṣviva saptarṣimandireṣu, aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale, jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane, divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe, taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati, saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre, nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍhmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe, saṃdhyānubanvatāmre pariṇamattālaphalatvaktviṣi kālameghamedure, medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi sa,munmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare, pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍunyāśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kraśayati timiramāśāmukhe, samuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile viloyamāne māninīmanasīva sarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi, udite bhagavatyudayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitaradhiraniyānicitamiva lohitaṃ vapurudayarāgadharamadharamiva vibhāvarīvadhvā dhārayati śvetabhānau, acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte, golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale, spaṣṭe pradosamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt--"sakhi, tribhuvanopadeśadānadakṣāyāstava puro jihvā jihreti me jalapantī /
jānāsyeva yādṛśyo visaṃsthulā guṇavatyapi jane durjanavannirdākṣiṇyāḥ kṣaṇabhaṅginyo duratikramaṇīyā na ramaṇīyā daivasya vāmā vṛttayaḥ /
niṣkāraṇā ca nikārakaṇikāpi kaluṣayati manasvinoṣapi mānasamasadṛśajanādāpatantī /
anavaratanayanajalasicyamānaśca taruriva vipallavo 'pi sahasradhā prarohati /
atisukumāraṃ ca janaṃ saṃtāpaparamāṇavo mālatīkusumamiva mlānimānayanti /
mahatāṃ copari tipatannaṇurapi sṛṇiriva kariṇāṃ kleśaḥ kadarthanāyālam /
sahajasnehapāśagranthibandhanāśca bāndhavabhūtā dustayajā janmabhūmayaḥ /
dārayati dāruṇaḥ krakacpāta iva hṛdayaṃ saṃstutajanavirahaḥ, sā nārhasyevaṃ bhavitum /
abhūmiḥ khalvasi duḥkhakṣveḍāṅkuraprasavānām /
api ca purākṛte karmaṇi balavati śubhe 'śubhe vā phalakṛti tiṣṭhatyadhiṣṭhātari prarākṛte karmaṇi balavati śubhe 'śubhe vā phalakṛti tiṣṭhatyadhiṣṭhātari praṣṭhe pṛṣṭhataśca ko 'vasaro viduṣi śucām /
idaṃ ca te tribhuvanamaṅgalaikakamalamamaṅgalabhūtāḥ kathamiva mukhamapavitrayantyaśrubindavaḥ /
tadalam /
adhunā kathaya katamaṃ bhuvo bhāgamalaṅkartumicchisi /
sakminnavatitīrṣati te puṇyabhāji pradeśa hṛdayam /
kāni vā tīrthānyanugrahītumabhilaṣasi /
keṣu vā dhanyeṣu tapovanadhāmasu tapastantī rathātumicchasi /
sajjo 'yamupacaraṇacaturaḥ sahapāṃśukrīḍāparicayapeśalaḥ preyānsakhījanaḥ kṣititalāvataraṇāya /
ananyaśaraṇā caidyaiva prabhṛti pratipadyasva manasā vācā kriyayā ca sarvavidyāvidhātāra dātāraṃ ca śvaḥśreyasasya caraṇarajaḥpavitritatridaśāsuraṃ sudhāsūtikalikākalpitakarṇavataṃsaṃ devadevaṃ tribhuvanaguruṃ tryambakam /
alpīyasaiva kālena sa te śāpaśokaviratiṃ vitariṣyita' iti /
evamuktā muktamuktāphaladhavalalocanajalalavā sarasvatī pratyavādīt--"priyasakhi, tvayā saha vicarantyā na me kāñcidapi pīṇāmutpādayiṣyati brahnalokavirahaḥ śāpaśoko vā /
kevalaṃ kamlasanasevāsukhamārdrayati me hṛdayam /
api ca tvameva vetsi me bhuvi dharmadhāmāni samādhisādhānāni yogayogyāni ca sthānāni sthātum' ityevamabhidhāya virarāma /
raṇaraṇakopanītaprajāgarā cānimīlitalocanaiva tā niśāmanayat /
anyedyurudite bhagavati tribhuvanaśekhare khaṇakhaṇāyamānaskhalatkhalīnakṣatanijaturagamukhakṣiptena kṣatajeneva pāṭalitavapuṣyudayācalacūḍāmaṇau jaratkṛkavākucūḍāruṇāruṇapuraḥsare virocate nātidūravartī vivicya pitāmahavimāna haṃsakulapālaḥ paryaṭannaparavaktramuccairagāyat-- "taralayasi dṛśaṃ kimutsukāmakaluṣamānasavāsalālite /
avatara kalahaṃsi vāpikāṃ punarapi yāsyasi paṅkajālayam' //
tacchrutvā sarasvatī punaracintayat-"ahamivānena paryanuyuktā /
bhavatu /
mānayāmi munervacanam' ityuktvotthāya kṛtamahītalāvataraṇasaṃkalpā parityajya viyogaviklavaṃ svaparijanaṃ jñātivargamavigaṇayyāvagaṇā triḥ pradakṣiṇīkṛtya caturmukhaṃ kathamapyanunayanivartitānuyāyivrativrātā brahnalokataḥ sāvitrīdvitīyā nirjagāma /
tataḥ krameṇa dhruvapravṛttāṃ dharmadhenumivādhodhāvamānadhavalapayodharām, uddhuradhvanim, andhakamathanamaulimālatīmālikām, ālīyamānabālakhilyaruddharodhasam, arundhatīdhautatāravatvacam tvaṅgattuṅgataraṅgatarattaralataratāratārakām, tāpasavitīrṇataralatilodakapulakitapulinām āplavanapūtapitāmahapātitapitṛpiṇḍapāṇḍuritapārām, paryantasuptasaptarṣikuśaśayanasūcitasūryagrahasūtakopavāsām, ācamanaśuciśacīpatimucyamānārcanakusumanikaraśārām, śivapurapatitanirmālyamandaradāmakām, anādaradāritamandaradarīdṛṣadam, anekanākanāyakanikāyakāminokucakalaśavilulitavigrahām, grāhagrāvagrāmaskhalanamukharitasrotasam, suṣumṇāsrutaśaśisudhāśīkarastabakatārakitatīrām, dhiṣaṇāgnikāryadhūmadhūsaritasaikatām, siddhaviracitavālukāliṅgalaṅghanatrāsavidrutavidyādharām, nirmokamuktimiva gaganoragasya, līlālalāṭikāmivatriviṣṭapaviṭasya, vikrayavīthīmiva puṇyapaṇyasya, dattārgalāmiṃva narakanagaradvārasya, aṃśukoṣṇīṣapaṭṭikāmiva sumerunṛpasya, dugūlakadalikāmiva kailāsakuñjarasya, paddhatimivāpavargasya, nemimiva kṛtayugasya saptasāgrājamahiṣīṃ mandākinīmanusarantī martyalokamavatatāra /
apaśyaccāmbaratalasthitaiva hāramiva varuṇasya, amṛtanirjharamiva candrācalasya, śaśimaṇiniṣyandamiva vindhyasya, karpūradrumadravapravāhamiva daṇḍakāraṇyasya, lāvaṇyarasaprasravaṇamiva diśām, sphāṭikaśilāpaṭṭaśayanamivāmbaraśriyāḥ svacchaśiśirasurasavāripūṇaṃ bhagavataḥ pitāmahasyāpatyaṃ hiraṇyavāhanāmānaṃ mahānadam, yaṃ janāḥ śoṇa iti kathayanti /
dṛṣṭvāca taṃ rāmaṇīyakahṛtadayā tasyaiva tīre vāsamaracayat /
uvāca ca sāvitrī--"sakhi, madhuramayūravirutayaḥ kusumapāṃśupaṭalasikatilatarutalāḥ parimalamattamadhupaveṇīvīṇāraṇitaramaṇīyā ramayanti māṃ mandīkṛtamandākinīdyuterasya mahānadasyopakaṇṭhabhūmayaḥ /
pakṣapāti ca hṛdayamatraiva sthātuṃ me' iti /
abhinanditavacanā ca tatheti tayā tasya paścime tīre samavātarat /
ekasmiṃśca śucau śilātalasanāthe taṭalatāmaṇḍape gṛhabuddhiṃ babandha /
viśrāntā ca nāticirādutthāya sāvitryā sārdhaṃmuccitārcanakusumā sasnau /
pulinapṛṣṭhapratiṣṭhitaśivaliṅgā ca bhaktyā paramayā parabrahnapuraḥsarāṃ samyaṅmudrābandhavihitaparikarāṃ dhruvāgītigarbhāmavanipavanavanagaganadahanatapanatuhinakiraṇayajamānamayīrmūrtiraṣṭāvapi dhyāyantī suciramaṣṭapuṣpikāmadāt /
ayatnopanatena phalamūlenāmṛtarasamamapyatiśiśayiṣamāṇena ca svādimnā śiśireṇa śoṇavāriṇā śarīsthitimakarot /
ativāhitadivasā ca tasmiṃllatāmaṇḍapaśilātale kalpitapallavaśayanā suṣvāpa /
anyedyurapyanenaiva krameṇa naktandinamatyavāhayat /
evamatikrāmatsu divaseṣu gacchati ca kāle yāmamātrodgate ca ravāvuttarasyāṃ kakubhi pratiśabdapūritavanagahvaraṃ gambhīratārataraṃ turaṅgaheṣitahlādamaśṛṇot /
upajātakutūhalā ca nirgatya latāmaṇḍapādvilokayantī vikacaketakīgarbhapatrapāṇḍuraṃ rajaḥsaṅghātaṃ nātidavīyasi saṃmukhamapitantamapaśyat /
krameṇa ca sāmīpyopajāyamānābhivyakti tasminmahati śapharodaradhūsare rajasi payasīva makaracakraṃ plavamānaṃ puraḥ pradhāvamānena, pralambakuṭilakacapallavaghaṭitalalāṭajajūṭakena, dhavaladantapatrikādyutihasitakapolabhittinā, pinaddhakṛṣṇāgurupaṅkakalkacchuraṇakṛṣṇaśabalakaṣāyakañcukena, uttarīyakṛtaśiroveṣṭanena, vāmaprakoṣṭhaniviṣṭaspaṣṭahāṭakakaṭakena, dviguṇapaṭṭapaṭṭikāgāḍhagranthigrathitāsidhenunā, anavaratavyāyāmakṛtakarkaśaśarīre, vātahaṃriṇayūtheneva muhurmuhuḥ khamuḍḍīyamānena, laṅghitasamaviṣamāvaṭaviṭapena, koṇadhāriṇā, kṛpāṇapāṇinā, sevāgṛhītavividhavanakusumaphalamūlaparṇena, "cala cala, yāhi yāhi, apasarpāpasarpa, puraḥ prayaccha panthānam' ityanavaratakṛtakalakalena yuvaprāyeṇa, sahasramātreṇa padātijanena sanāthamaśvavṛndaṃ sadadarśa /
madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam, acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam, ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam, utsarpibhiḥ śikhaṇḍakhaṇḍikāpajharāgamaṇeraruṇairaṃśujālairadṛśyamānavanadevatāvidhṛtairbālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam, bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam, paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam, abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasachāditadaśadiśaṃ śaradamiva pravartayantam, āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena āntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam, atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalapucā mattamadhukarakulakolāhalamu khareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam, āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantam, kadambamukulasthalamuktāphalayugalamadhyādhyāsitamarakatasya trikaṣṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam, āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram, bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānam, dhavalabrahnasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam, karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam, puro vistārayantamiva dikcakram, purastādīṣadadhonābhinihitakakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥsaṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam, anavarataśramopacitamāṃsakaṭhinavikaṭamaka ramukhasaṃlagnajānubhyāmativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyāmupahasantamivairāvatakarāyāmam, atibharitorubhāravahanakhedeneva tanuhasantamivairāvatakarāyāmam, atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam, kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānairnakhamayūkhairaśvamaṇḍanacāmaramālāmiva racayantam, abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrame śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham, ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyāmāsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam, agrataḥ paṭhato vandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bāvayantam /
anaṅgayugāvatāramiva darśayantam, candramayīmiva sṛṣṭimutpādayantam, vilāsaprāyamiva jīvalokaṃ janayantam, anurāgamayamiva sargāntamāracayantam, śṛṅgāramayamiva divasamāpādayantam, rāgarājyamiva pravartayantam, ākarṣaṇāñjanamiva cakṣuṣoḥ, vaśīkaraṇamantramiva manasaḥ, svasthāveśacūrṇamivendriyāṇām, asaṃtoṣamiva kautukasya, siddhayogamiva saubhāgyasya, punarjanmadivasamiva manmathasya, rasāyanamiva yauvanasya, ekārājyamiva rāmaṇīyakasya, kīrtistambhamiva rūpasya, mūlakośamiva lāvaṇyasya, puṇyakarmapariṇāmamiva saṃsārasya, prathamāṅkuramiva kāntilatāyāḥ, sargābhyāsaphalamiva prajāpateḥ, pratāpamiva vibhramasya, yaśaḥpravāhamiva vaidagdhayasya, aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt /
pārśva ca tasya dvitīyamaparasaṃśliṣṭaturaṅgam, prāṃśumuttaptatapanīyastambhākāram, pariṇatavayasamapi vyāyāmakaṭhinakāyam, nīcanakhaśmaśrukeśam, śuktikhalatirm, iṣattundilam, romaśoraḥsthalam, anulvaṇodāraveṣatayā jarāmapi vinayamiva śikṣayantam, guṇānapi garimāṇamivānayantam, mahānubhāvatāmapi śiṣyatāmivānayantam, ācārasyāpyācāryamiva kurvāṇam, valakṣavārabāṇadhāriṇam, dhautadukūlapaṭṭikāpariveṣṭitamauliṃ puruṣam /
atha sa yuvā puroyāyināṃ yathādarśanaṃ pratinivṛtyātivismitamanasāṃ kathayatāṃ padātīnāṃ sakāśādupalabhya divyākṛti tatkanyāyugalamupajātakutūhalaḥ pratūrṇaturago didṛkṣustaṃ latāmaṇḍapoddeśamājagāma /
dūrādeva ca turagādavatatāra /
nivāritaparijanaśca tena dvitīyena sādhunā sahacaraṇābhyāmeva savinayamupasasarpa /
kṛtopasaṃgrahaṇau tau sāvitrī samaṃ sarasvatyā kisalayāsanadānādinā sakusumaphalārghyāvasānena vanavāsocitenātithyena yathākramamupajagrāha /
āsīnayāśca tayorāsīna nāticiramiva sthitvā taṃ dvitīyaṃ pravayasamuddiśyāvādīt--"ārya, sahajalajjādhanasya pramadājanasya prathamābhibhāṣaṇamaśālīnatā, viśeṣato vanamṛgīmugdhasya kulakumārījanasya /
kevalamiyamālokanakṛtārthāya cakṣuṣe spṛhayantī prerayatyudantaśravaṇakutūhalinī śrotravṛttiḥ /
prathamadarśane copāyanamivopanayati sajjanaḥ praṇayam /
apragalbhamapi janaṃ prabhavatā praśrayeṇārpitaṃ mano madhviva vācālayati /
ayatnenaivātinamre sādhau dhanuṣīva guṇaḥ parāṃ koṭimāropayati visrambhaḥ /
janayanti ca vismayamatidhīradhiyāmapyadṛṣṭapūrvā dṛśyamānā jagati sraṣṭuḥ sṛṣṭyatiśayāḥ /
yatastribhuvanābhibhāvi rūpamidamasya mahānubhāvasya /
saujanyaparatantrā ceyaṃ devānāṃpriyasyātibhadratā kārayati kathāṃ na tu yuvatijanasahotthā taralatā /
vatkathayāgamanenāpuṇyabhākkatamo vijṛmbhitavirahavyathaḥ śūnyatāṃ nīto deśaḥ? kva vā gantavyam? ko vāyamapahṛtaharahuṅkārāhaṅkāro 'para ivānanyajo yuvā? kiṃnāmno vā samṛddhatapasaḥ piturayamamṛtavarṣī kaustubhamaṇiriva haterhṛdayamāhlādayati? kā cāsya tribhuvananamasyā vibhātasaṃdhyeva mahatastejeso jananī? kāni vāsya puṇya bhāñji bhajantyabhikyāmakṣarāṇi? āryaparijñāne 'pyayameva kramaḥ kautukānurodhino hṛdayasya' ityuktavatyāṃ tasyāṃ prakaṭitaśrayo 'sau prativyājahāra--"āyuṣmati, satāṃ hi priyaṃvadatā kulavidyā /
na kevalamānanaṃ hṛdayamapi ca te candramayamiva sudhāśīkaraśītalairāhlādayati vacobhiḥ /
saujanyajanmabhūmayo bhūyasā śūbhana sajjananirmāṇaśilpakalā iva bhāvadṛśyo dṛśyante /
dūre tāvadanyonyasyābhilapanamabhijātaiḥ saha dṛśo 'pi miśrībhūtā mahatīṃ bhūmimāropayanti /
śrūyatām--ayaṃ khalu bhūṣaṇaṃ bhārgavavaṃśasya bhagavato bhūrbhuvaḥsvastritayatilakasya, adabhraprabhāvastambhitajambhāribhujastambhasya, surāsuramukuṭamaṇiśilāśayanadurlalitapādapaṅkeruhasya, nijatejaḥprasarapluṣṭapulomnaścyavanasya bahirvṛttijīrvitaṃ dadhīco nāma tanayaḥ /
janyanyasya jitajagato 'nekapārthivasahasrānuyātasya śaryātasya sutā rājaputrī tribhuvanakanyāratnaṃ sukanyā nāma /
tāṃ khalu devīmantarvatnīṃ viditvā vaijanane māsi prasavāya pitā patyuḥ pārśvātsvagṛhamānāyayata /
asūta ca sā tatra devī dīrghāyuṣamenam /
avardhatānehasā ca tatraivāyamānanditajñātivargo bālastārakarāja iva rājīvalocano rājagṛhe /
bhartṛbhavanamāgacchantyāmapi duhitari nāsecanakadarśanamimamamuñcanmātāmaho manovinodanaṃ naptāram /
aśikṣatāyaṃ tatraiva, sarpā vidyāḥ sakalāśca kalāḥ /
kālena copārūḍhayauvanamimamālokyāhamivāsāvapyanubhavatu mukhakamalāvalokanānandamasyeti mātāmahaḥ kathaṅkathamapyenaṃ piturantikamadhunā vyasarjayet /
māmapi tasyaiva devasya sugṛhītanāmnaḥ śaryātasyājñākāriṇaṃ vikukṣināmānaṃ bhṛtyaparamāṇumavadhārayatu bhavatī /
pituḥ pādamūlamāyāntaṃ mayā sābhisāramakarotsvāmī /
taddhi naḥ kulakramāgataṃ rājakulam /
uttamānāṃ ca cirantanatā janayatyanujīvinyapi jane kiyanmātramapi mandākṣam /
akṣīṇaḥ khalu dākṣiṇyakośo mahatām /
etaśca gavyūtimātramiva pāreśoṇaṃ tasya bhagavataścyavanasya svanāmnā nirmitavyapadeśaṃ cyāvanaṃ nāma caitrarathakalpaṃ kānanaṃ nivāsaḥ /
tadavadhireveyaṃ nau yātrā /
yadi ca vo gṛhītakṣaṇaṃ dākṣiṇyamanavahelaṃ vā hadayamasmākamupari bhūmirvā prasādānāmayaṃ janaḥ śravaṇārhe vā, tato na vimānanīyo 'yaṃ naḥ prathamaḥ praṇayaḥ kutūhalasya /
vayamapi śuśrūṣavo vṛttāntamāyuṣmatyoḥ /
neyamākṛtirdivyatāṃ vyabhicarati /
gotranāmanī tu śrotumabhilaṣati nau hṛdayam /
tatkathaya katamo vaṃśaḥ spṛhaṇīyatāṃ janmanā gītaḥ /
kā ceyamatrabhavatī bhavatyāḥ samīpe samavāya iva virodhināṃ padārthānām /
tathā hi, sannihitabālāndhakārā bhāsvanmūrtiśca, puṇḍarīkamukhī hariṇalocanā ca, bālātapaprabhādhārā kumudahāsinī ca, kalahaṃsasvanā samunnatapayodharā ca, kamalakomalakarā himagiriśilāpṛthunitambā ca, karabhorurvilambitagamanā ca, amuktakumārabhāvā snigdhatārakā ca' iti /
sā tvāvādīt--"ārya, śroṣyasi kālena /
bhūyaso divasānatra sthātumabhilaṣati nau hṛdayam /
alpīyāṃścāyamadhvā /
paricaya eva prakaṭīkariṣyati /
āryeṇa na vismaraṇīyo 'yamanuṣaṅgadṛṣṭo janaḥ' itya bhidhāya tūṣṇīmabhūt /
dacīcastu navāmbhobharagabhīrāmbhodharadhvānanibhayā bhāratyā nartayanvanalatābhavanabhājo bhujaṅgabhujaḥ sudhīramuvāca--"ārya, kariṣyati prasādamāryārādhyamānā /
paśyāmastāvattātam /
uttiṣṭha /
ṣajāmaḥ' iti /
tatheti ca tenābhyanujñātaḥ śanakairutthāya kṛtanamaskṛtiruccacāla /
turagārūḍhaṃ ca taṃ prayāntaṃ sarasvatī suciramuttambhitapakṣmaṇā niścalatārakeṇa likhiteneva cakṣuṣā vyalokayat /
uttīrya ca śoṇama cireṇaiva kālena dadhīcaḥ piturāśramapadaṃ jagāma /
gata ca tasminsā tāmeva diśamālokayantī suciramatiṣṭhat /
kṛcchrādiva ca saṃjahāra dṛśam /
atha muhūrtamātramiva sthitvā smṛtvā ca tāṃ tasya rūpasapadaṃ punaḥpunarvyasma yatāsyā hṛdayam /
bhūyo 'pi cakṣurākakāṅkṣa taddarśanam /
avaśeva kenāpyanīyata tāmeva diśaṃ dṛṣṭiḥ /
aprihatamapi manastenaiva sādhaṃmagāt ajāyata ca navapallava iva bālavanalatāyāḥ kuto 'pyasyā anurāgaścetasi /
tataḥ prabhṛti ca sālasyeva śūnyeva sanidreva dikasamanayat /
aratamupayāti ca pratyakparyastamaṇḍale lāṅgalikāstabakatāmratviṣi kamalinīkāmuke kaṭhorasālasaśiraḥśoṇaśociṣi sāvitre trayīmaye tejasi, taruṇataratamālaśyāmale ca malinayati vyoma vyomavyāpini timirasaṃcaye, saṃcaratsiddhasundarīnūpuraravānusāriṇi ca mandaṃ mandaṃ mandākinīhaṃsa iva samutsarpati śaśini gaganatalam kṛtasaṃdhyāpraṇāmā niśāmukha eva nipatya vimuktāṅgī pallavaśayane tasthau /
sāvitryapi kṛtvā yathākriyamāṇaṃ sāyantanaṃ kriyākalāpamucite śayanakāle kisalayaśayanamabhajata jātanidrā ca suṣvāpa /
itarā tu muhurmuhuraṅgavalanairvilulitakisalayaśayanatalā nimīlitanayanāpi nālabhata nidrām /
acintayacca--"martyalokaḥ khalu sarvalokānāmupari, yasminnevaṃvidhāni bhavati tribhuvanabhūṣaṇāni sakalaguṇagrāmagurūṇi ratnāni /
tathā hi--tasya mukhalāvaṇyapravāhasya niṣyandabindurinduḥ /
tasya ca cakṣuṣo vikṣepāḥ kumudakuvalayakamalākārāḥ /
tasya cādharamaṇerdīdhitayo vikasitabandhakavanarājayaḥ /
tasya cāṅgasya parabhāgopakaraṇamanaṅgaḥ /
puṇyabhāñji tāni cakṣūṃṣi cetāṃsi yauvanāni vā straiṇāni, yeṣāmasāvaviṣayo darśanasya /
kṣaṇaṃ nu darśayatā ca tamanyajanmaniteneva me phalitamadharmeṇa /
kā pratipattiridānīm?' iti cintayantyeva kathaṅkathamapyupajātanidrā cirātkṣaṇamaśeta /
suptāpi ca tameva dīrghalocanaṃ dadarśa /
svapnāsāditadvitīyadarśanā cākarṇākṛṣṭakārmukeṇa manasi nirdayamatāḍyata makarakenunā /
pratibuddhāyā madanaśarāhatāyāśca tasyā vārtāmivopalabdhumaratirājagāma /
tathā hi--tataḥ prabhṛti kusumadhūlidhavalābhirvanalatābhistāḍitāpi vedanāmadhatta /
mandamandamārutavidhuteḥ kusumarajobhiradūṣitalocanāpyaśrujalaṃ mumoca /
haṃsapakṣatālavṛntavātavrātavitataiḥ śoṇaśīkarairasiktāpyārdratāmagāt /
preṅkhatkādambamithunābhiranūḍhāpyaghūrṇata vanakamalinīkalloladolābhiḥ /
vighaṭamānacakravākayugalavisṝṣṭairaspṛṣṭāpi śyāmatāmāsasāda virahaniḥśvāsadhūmaiḥ /
puṣpadhūlidhūsarairadaṣṭāpi vyaceṣṭa madhu karakulaiḥ /
atha gaṇarātrāpagame nivartamānastenaiva vartmanā taṃ deśaṃ samāgatya tathaiva nivāritaparijanaśchatradhāradvitīyo vikukṣirḍuḍhauke /
sarasvatī tu taṃ dūrādeva saṃmukhamāgacchantaṃ prītyā sasaṃbhramamutthāya vanamṛgīvodgrīvā vilokayantī mārgapariśrāntamasnapayadiva dhavalitadaśadiśā dṛśā /
kṛtāsanaparigrahaṃ tu taṃ prītyā sāvitrī papraccha--"ārya, kaccit kuśalī kumāraḥ?' iti /
so 'bravīt--"āyuṣmati, kuśalī /
smarati ca bhavatyoḥ /
kevalamamīṣu divaseṣu tanīyasīmiva tanu bibharti /
avijñāyamānanimittāṃ ca śūnyatāmivādhatte /
api ca /
anvakṣamāgamiṣyatyeva mālatīti nāmnā bāṇinī vārtāṃ vo vijñātum /
ucchvasita hi sā kumārasya' iti /
tacchrutvā punarapi /
sāvitrī samabhāṣata--"atimahānubhāvaḥ khalu kumāro yenaivanamavijñāyamāne kṣaṇadṛṣṭe 'pi jane paricitimanubadhnāti /
tasya hi gacchato yadṛcchayā kathamapyaṃsukamiva mārgalatāsu mānasamasmāsu muhūrtamāsaktamāsīt /
aśūnyaṃ hi saujanyamābijātyena vaḥ svāmisūnoḥ /
alasaḥ khalu loko yadevaṃ sulabhasauhārdāni yena kenacinna krīṇāti mahatāṃ manāṃsi /
so 'yamaudāryātiśayaḥ so 'pi mahātmanāmitarajanadurlabho yenopakaraṇīkurvanti tribhuvanam' iti /
vikukṣistūccāvacairālāpaiḥ suciramiva sthitvā yathābhilaṣitaṃ deśamayāsīt /
aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇamutīryāyāntī, taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilamivānayantīṃ, sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthita, salīlamurobandhāropitasya tiryagutkarṇaturagākarṇya, mānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhairubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī, sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā, dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā, chātakañcukāntaradṛśyamānairāśyānacandanadhavalairavayavaiḥ svacchasalilābyantaravibhāvyamānamṛṇālakāṇḍeva sarasī, kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā, hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ, kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī, prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhirmaṃyūkhasaṃtatibhiḥ sthalakamalinībiriva lakṣmīśaṅkhayānugamyamānā, atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī, vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhādhavadanā, nīlīrāganihitanīlimnā śikhidyotamānā, bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate, dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayevalāvaṇyalobhena lihyamānakapolatalā, tamālaśyāmalena mṛgamadāmodaniṣyadinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī, lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśirāvaguṇṭhanā, pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvakūlinīva, cūḍāmaṇimakarikāsanāthā makaraketupatākeva kuladevateva candramasaḥ, punaḥsañjīvanauṣadhiriva puṣpadhanuṣaḥ, veleva rāgasāgarasya, jyotsneva yauvanacandrodayasya, mahānadīva ratirasāmṛtasya, kusumodgatiriva suratataroḥ, bālavidyeva vaidagdhyasya, kaumudīva kānteḥ, dhṛtiriva dhairyasya, guruśāleva gauravasyabījabhūmiriva vinayasya, goṣṭhīva guṇānām, manasviteva mahānubhāvatāyāḥ, tṛptiriva tāruṇyasya, kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍhmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata /
dūrādeva ca dadhīcapremṇā sarasvatyā luṇṭhiteva manorathaiḥ, ākṛṣṭeva kutūhalena, pratyudgatevotphalikābhiḥ, āliṅgitevotkaṇṭhayā, antaḥpraveśiteva hṛdayena, snapitevānandāśrubhiḥ, vilipteva smitena, vījitevocchvasitaiḥ, ācchāditeva cakṣuṣā, amyarciteva vadanapuṇḍarīkeṇa, sakhīkṛtevāśayā savidhamupayayau /
avatīrya ca dūrādevānatena mūrdhnā praṇāmamakarot /
āliḍgitā ca tābhyāṃ savinayamupāviśat /
sapraśrayaṃ tābhyāṃ saṃbāṣitā ca puṇyabhājanamātmānamamanyata /
akathayacca dadhīcasaṃdiṣṭaṃ śirasi nihitenāñjalinā namaskāram /
agṛhṇāccākarataḥ prabhṛtyagrāmyatayā taistaratipeśalairālāpaiḥ sāvitrīsarasvatyormanasī /
krameṇa cātīte madhyandinasamaye śoṇamavatīrṇāyāṃ sāvitryāṃ snātumutsāritaparijanā sākūteva mālatī kusumasrastaśāyinīṃ samupasṛtya sarasvatīmābabhāṣe--devi, vijñāpyaṃ naḥ kiñcidasti rahasi /
yato muhūrtamavadhānadānena prasādaṃ kriyamāṇamicchāmi' iti /
sarasvatī tu dadhīcasadeśāśaṅkinī kiṃ vakṣyatīti stananihitavāmakaranakharakiraṇadanturitamudbhidyamānakutūhalāṅkuranikaramiva hṛdayamuttarīyakūlavalkalaikadeśena saṃchādayantī, galatāvataṃsapallavena śrotuṃ śravaṇeneva kutūhalāddhāvamānenāvirataśvāsasaṃdohadolāyitāṃ jīvitāśāmiva samāsannataruṇatarulatāmavalambamānā, samutphullasya mukhaśaśino lāvaṇyapravāheṇa śṛṅgārarasenevāplāvayantī sakalaṃ jīvalokam, śayanakusumaparimalalagnairmadhukarakadambakairmadanānaladāhaśyāmalairmanorathairiva nirgatya mūrtairutkṣipyamāṇā, kusumaśayanīyātsmaraśarasaṃjvariṇī, mandaṃ mandamudāgāt /
"upāṃśu kathaya' iti kapolatalanatibimbitāṃ lajjayā karṇamūlamiva mālatīṃ praveśayantī madhurayā girā sudhīramuvāca--"sakhi mālati, kimarthamevamabhidadhāsi? kāhamavadhānadānasya śarīrasya prāṇānāṃ vā? sarvasyāprāryito 'pi prabhavatyevātivelaṃ cakṣuṣyo janaḥ /
sā na kācidyā na bhavasi me svasā sakhī praṇayinī prāṇasamā ca /
niyujyatāṃ yāvataḥ kāryasya kṣamaṃ kṣodīyasī garīyasī vā śarīrakamidam /
anavaskaramāśravaṃ tvayi hṛdayam /
prītyā pratisarā vidheyāsmi te /
vyāvṛṇu varavarṇini, vivakṣitam' iti /
sā tvavādīt--"devi, jānāsyeva mādhuryaṃ viṣayāṇām, lolupatāṃ cendriyagrāmasya, unmāditāṃ ca navayauvanasya, pāriplavatāṃ ca manasaḥ /
prakhyātaiva manmathasya durnivāratā /
ato na māmupālambhenopasthātumahasi /
na ca bāliśatā capalatā cāraṇatā vā vācālatāyāḥ kāraṇam /
na kiñcinna kārayatyasādhāraṇā svāmibhaktiḥ /
sā tvaṃ devi, yadaiva dṛṣṭāsi devena tata evārabyāsya kāmo guruḥ, candramā jīviteśaḥ, malayamaruducchvāsahetuḥ, ādhayo 'ntaraṅgasthāneṣu, saṃtāpaḥ, paramasuhṛt, prajāgara āptaḥ, manorathāḥ sarvagatāḥ, niḥśvāsā vigrahāgresarāḥ, mṛtyuḥ pārśvavartī, raṇaraṇakaḥ saṃcārakaḥ saṃkalpā buddhyupadeśavṛddhāḥ /
kiñca vijñāpayāmi /
anurūpo deva ityātmasaṃbhāvanā, śīlavāniti prakramaviruddham, dhora ityavasthāviparītam, subhaga iti tvadāyattam, sthiraprītiriti nipuṇopakṣepaḥ, jānāti sevitumityasvāmibāvocitam, icchati dāsabhāvamāmaraṇātkartumiti dhūrtālāpaḥ, bhavanasvāminī bhavetyupapralobhanam, puṇyabhāginī bhajati bhartāraṃ tādṛśamiti svāmipakṣapātaḥ, tvaṃ tasya mṛtyurityapriyam, aguṇajñāsītyadhikṣepaḥ, svapne 'pyasya bahuśaḥ kṛtaprasādāsītyasākṣikam, prāṇarakṣārthamarthayata iti kātaratā, tatra gamyatāmityājñā, vārito 'pi balādāgacchatīti paribhavaḥ /
tadevamagocare girāmasīti śrutvā devī pramāṇam' ityabhidhāya tūṣṇīmabhūta /
atha sarasvatī prītivisphāritena cakṣuṣā pratyavādīta-"ayi, na śaknomi bahu bāṣitum /
eṣāsmi te smitavādini vacasi sthitā /
gṛhyantāmamī prāṇāḥ' iti /
mālatī tu devi, yadājñāpayasi, atiprasādāya' iti vyāhṛtya praharṣaparavaśā praṇamya prajavinā turageṇa tatāra śoṇam /
agācca dadhīcamānetu cyavanāśramapadam /
itarā tu sakhīsnehena sāvitrīmapi viditavṛttāntāmakarot /
utkaṇṭhābhārabhṛtā ca tāmyatā cetasā kalpāyitaṃ kathaṅkathamapi divasaśeṣamanaiṣīt /
astamupagate ca bhagavati gabhastimati, stimitataramavatarati tamasi, prahasitāmiva sitāṃ diśaṃ paurandarīṃ darīmiva kesariṇi muñcati candramasi sarasvatī śucini cīnāṃśukasukumāratare taraṅgiṇi dugūlakomalaśayana iva śoṇasaikate samupaviṣṭā svapnakṛtaprārthanā pādapatanalagnāṃ dadhīcacaraṇanakhacandrikāmiva lalāṭikāṃ dadhānā, gaṇḍasthalādarśapratibimbatena "cāruhāsini, ayamasāvāhṛto hṛdayadayito janaḥ' iti śravaṇasamīpavartinā nivedyamānamadanasaṃdeśevendunā, vikīryamāṇanakhakiraṇacakravālena vālavyajanīkṛtacandrakalākalāpeneva kareṇa vījayantī svedinaṃ kapolapaṭṭam, "atra dadhīcādṛte na kenacitpraveṣṭavyam' iti tiraśvīnaṃ cittabhuvā pātitāṃ vilāsavetralatāmiva bālamṛṇālikāmadhistanaṃ stanayantī kathamapi hṛdayena vahanti pratipālayāmāsa āsīccāsyā manasi--"ahamapi nāma sarasvatī yatrāmunā manaujanmanā jānatyeva paravaśīkṛtā /
tatra kā gaṇanetarāsu tapasvinīṣvatitaralāsu taruṇīṣu' iti /
ājagāma ca madhumāsa iva surabhigandhavāhaḥ, haṃsa iva kṛtamṛṇāladhṛtiḥ, śikhaṇḍīva ghanaprītyunmukhaḥ, malayānila ivāhitasarasacandanaghavalatanulatotkampaḥ, kṛṣyamāṇa iva kṛtakarakacagraheṇa grahapatinā, preryamāṇa iva kandarpoddīpanadakṣeṇa dakṣiṇānilena, uuhyamāna ivotkalikābahulena ratisarasena, parimalasaṃpātinā madhupapaṭalena paṭeneva nīlenācchāditāṅgayaṣṭiḥ, antaḥsphuratā mattamadanakarikarṇaśahkhāyamānena pratimendunā prathamasamāgamavilāsavilakṣasmiteneva dhavalīkriyamāṇaikakapolodaro mālatīdvitīyo dadhīcaḥ /
āgatya ca hṛdayagatadayitānūpuraravavimiśrayeva haṃsagadgadayā girā kṛtasaṃbhāṣaṇo yathā manmathaḥ samājñāpayati, yathā yauvanamupadiśati, yathā vidagdhatādhyāpayati, yathānurāgaḥ śikṣayati, tathā tāmabhirāmāṃ rāmāmaramayat /
upajātavisrambhā cātmānamakathayadasya sarasvatī /
tena tu sārdhamekadivasamiva saṃvatsaramadhikamanayat /
atha daivayogātsarasvatī babhāra garbham /
asūta cānehasā sarvalakṣaṇābhirāmaṃ tanayam /
tasmai ca jātamātrāyaiva "samyaksarahasyāḥ sarvevedāḥ sarvāṇi ca śāstrāṇi sakalāśca kalā matprabhāvātṝ svayamāvirbhaviṣyanti' iti varamadātṝ /
sadbhartṛślāghayā darśayitumiva hṛdayenādāya dadhīcaṃ pitāmahādeśātsamaṃ sāvitryā punarapi brahnalokamāruroha /
gatāyāṃ ca tasyāṃ dadhīco 'pi hṛdaye hrādinyevābhihato bhārgavavaṃśasaṃbhūtasya bhrāturbrāhnaṇasya jāyāmakṣamālābhidhānāṃ munikanyakāmātmasūnoḥ saṃvardhanāya niyujya virahāturastapase vanamasāt /
yasminnevāvasare sarasvatyasūta tanayaṃ tasminnevākṣamālāpi sutaṃ prasūtavatī /
tau tu sā nirviśeṣaṃ sāmānyastanyādinā śanaiḥ śanaiḥ śiśū samavardhayat /
ekastayoḥ sārasvatākhya evābhavatṝ, aparo 'pi vatsanāmāsīt /
āsīcca tayoḥ sodaryayoriva spṛhaṇīyā prītiḥ /
atha sārasvato māturmahimnā yauvanārambha evāvirbhūtāśeṣavidyāsaṃbhārastasminsavayasi bhrātari preyasi prāṇasame suhṛdi vatse vāṅmayaṃ samastameva saṃcārayāmāsa /
cakāra ca kṛtadāraparigrahasyāsya tasmiṃnneva pradeśe prītyā prītikūṭanāmānaṃ nivāsam /
ātmanāpyāṣāḍhī, kṛṣṇājinī, akṣavalayī, valkalī, mekhalī, jaṭī ca bhūtvā tapasyato janayitureva jagāmāntikam /
atha vatsātpravardhamānādipuruṣajanitātmacaraṇonnatiḥ, nirgatapraghoṣaḥ, parameśvaraśirodhṛtaḥ, sakalakalāgamagambhīraḥ, mahāmunimānyaḥ, vipakṣakṣobhakṣamaḥ, kṣititalalabdhāyatiḥ, askhalitapravṛtto bhāgīrathīpravāha iva pāvanaḥ prāvartata vimalo vaṃśaḥ /
yasmādajāyanta vātsyāyano nāma nṛhamunayaḥ, āśritaśrautā apyanālambitālīkabakakākavaḥ, kṛtakukkuṭavratā apyabaiḍālavṛttayaḥ, vivarjitajanapaṅktayaḥ, parihṛtakapaṭakaurukucīkūrcākūtāḥ, agṛhītagahvarāḥ, nyakkṛtanikṛtayaḥ, prasannaprakṛtayaḥ, vihatavikṛtayaḥ, paraparīvādaparācīnacetovṛttayaḥ, varṇatrayavyāvṛttiviśuddhāndhasaḥ, dhīraviṣaṇaḥ, vidhūtādhyeṣaṇāḥ, asaṅkasukasvabhāvāḥ, praṇatapraṇayinaḥ, śamitasamastaśākhāntarasaṃśītayaḥ uddhāṭitasamagragranthārthagranthayaḥ, kavayaḥ, vāgminaḥ, vimatsarāḥ, parasubhāṣitavyasaninaḥ, vidagdhaparihāsavedinaḥ, paricayapeśalāḥ, sarvātithayaḥ, sarvasādhusaṃmatāḥ, sarvasattvasādhāraṇasauhārdadravārdrīkṛtahṛdayāḥ, tathā sarvaguṇopetā rājasenānabhibhūtāḥ, kṣamābhāja āśritanandanāḥ, anistriṃśā vidyādharāḥ, ajaḍāḥ kalāvantaḥ, adoṣāstārakāḥ, aparopatāpino bhāsvantaḥ, anuṣmāṇo hutabhujaḥ, akusṛtayo bhoginaḥ, astambhāḥ puṇyālayāḥ, aluptakrutukriyā dakṣāḥ, avyālāḥ kāmajitaḥ, asādhāraṇā dvijātayaḥ /
teṣu caivamutpadyanamāneṣu, saṃsarati ca saṃsāre, yātsu yugeṣu, avatīrṇe kalau, vahatsu vatsareṣu, vrajatsu vāsareṣu, atikrāmati ca kāle prasavaparamparābhiranavaratamāpatati vikāśini vātsyāyanakule, krameṇa kuberanāmā vainateya iva gurupakṣapāti dvijo janma lebhe /
tasyābhavannacyutar iśāno haraḥ pāśupataśceti catvāro yugārambhā iva brāhnatejojanyamānaprajāvistārā nārāyaṇabāhudaṇjā iva saccakranandakāstanayāḥ /
tatra pāśupatasyaika evābhavad bhūbhāra ivācalakulasthitiḥ sthiraścaturudadhigambhīror'thapatiriti nāmnā samagrāgrajanmacakracūḍāmaṇirmahātmā sūnuḥ /
so 'janayad bhṛguṃ haṃsaṃ śuciṃ kaviṃ mahīdataṃ dharmaṃ jātavedasaṃ citrabhānuṃ tryakṣaṃ mahidattaṃ viśvarūpaṃ cetyekādaśa rudrāniva somāmṛtarasaśīkaracchuritamukhānpavitrānputrān /
alabhata ca citrabhānusteṣāṃ madhye rājadevyabhidhānāyāṃ brāhnaṇyāṃ bāṇamātmajam /
sa bāla eva balavato vidhervaśādupasaṃpannayā vyayujyata jananyā /
jātasnehastu nitarāṃ pitaivāsya mātṛtāmakarota /
avardhata ca tenādhikataramādhīyamānadhṛtirdhāmni nije /
kṛtopanayanādikriyākalāpasya samāvṛttasya cāsya caturdaśavarṣadeśīyasya pitāpi śrutismṛtivihitaṃ kṛtvā dvijajanocitaṃ nikhilaṃ puṇyajātaṃ kālenādaśamīstha evāstamagamat /
saṃsthite ca pitari mahatā śokenābhīlamanuprāpto divāniśaṃ dahnamānahṛdayaḥ kathaṅkathamapi katipayāndivasānātmagṛha evānaiṣīt /
gate ca viralatāṃ śoke śanaiḥ śanairavinayanidānatayā svātantrayasya, kutūhalabahulatayā ca bālabhāvasya, dhairyapratipakṣatayā ca yauvanārambhasya, śaiśavocitānyanekāni cāpalānyācarannitvaro babhūva /
abhavaṃścāsya savayasaḥ samānāḥ suhṛdaḥ sahāyāśca /
tathā ca /
bhrātarau pāraśavau candrasenamātṛṣeṇau, bhāṣākadirīśānaḥ paraṃ mittram, praṇayinau rudranārāyaṇau, vidvāṃso vārabāṇavāsabāṇau, varṇakavirveṇībhārataḥ prākṛtakṛtkulaputro vāyuvikāraḥ, bandinādanaṅgabāṇasūcībāṇau, katyāyanikā cakravākikā, jāṅguliko mayūrakaḥ, kalādascāmīkaraḥ hairikaḥ sindhuṣeṇaḥ, lekhako govindakaḥ, citrakṛ-dvīravarmā, pustakṛtkumāradattaḥ, mārdaṅgiko jīmūtaḥ, gāyanau somilagrahādityau, sairandhrī kuraṅgikā, vāṃśikau madhukarapārāvatau, gāndharvopādhyāyo dardurakaḥ, saṃvāhikā, keralikā lāsakayuvā tāṇḍavikaḥ, ākṣika ākhaṇjalaḥ, kitavo bhīmakaḥ, śailāliyuvā śikhaṇḍakaḥ, nartakī hariṇikā, pārāśarī sumatiḥ, kṣapaṇako vīradevaḥ, kathakojayasenaḥ, śaivo vakraghoṇaḥ, mantrasādhakaḥ karālaḥ, asuravivaravyasanī lohitākṣaḥ, dhātuvādavidvihaṅgamaḥ, dārduriko dāmodaraḥ, aindrajālikaścakīrākṣaḥ, maskarī tāmracūḍakaḥ /
sa ebhiranyaiścānugamyamāno bālatayā nighnatāmupagato deśāntarāvalokanakautukākṣiptahṛdayaḥ satsvapipitṛpitāmahopātteṣu brāhnaṇajanociteṣu vibhaveṣu sati cāvicchinne vidyāprasaṅge gṛhānniragāt /
agācca niravagraho grahavāniva navayauvanena svairiṇā manasā mahatāmupahāsyatām /
atha śanai /
śanairatyudāravyavahṛtimanohṛnti bṛhanti rājakulāni vīkṣamāṇaḥ, niravadyavidyāvidyotitāni gurukulāni ca sevamānaḥ, mahārhālāpagambhīraguṇavadgoṣṭhīścopatiṣṭhamānaḥ, svabhāvagambhīradhīrdhanāni vidagdhamaṇḍalāni ca gāhamānaḥ, punarapi taimeva vaipaścitīmātmavaṃśocitāṃ prakṛtimabhajatṝ /
mahataśca kālāttameva bhūyo vātsyāyanavaṃśāśramamātmano janmabhuvaṃ brāhnaṇādhivāsamagamatṝ /
tatra ca ciradarśanādabhinavībhūtasnehasadbhāvaiḥ sasaṃstavaprakaṭitajñāteyairāptairutsavadivasa ivānanditāgamano bālamitramaṇḍalamadhyagato mokṣasukhamivānvabhavatṝ /


iti śrīmahākavibāṇamaṭṭakṛtau harṣacarite vātsyāyanavaṃśavarṇanaṃ nāma prathama ucchvāsaḥ