Asvaghosa: Saundarananda
Based on the ed. by Seiren Matsunami. Memyo: Tanseinaru Nanda. Tokyo 1980.


Input by N.N.




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







CANTO I

oṃ namo buddhāya //

CANTO I

gautamaḥ kapilo nāma muni dharmabhṛtāṃ varaḥ /
babhūva tapasi śrāntaḥ kākṣīvān iva gautamaḥ // Saund_1.1 //
aśiśriyad yaḥ satataṃ dīptaṃ kāśyapavat tapaḥ /
āśiśrāya ca tadvṛddhau siddhim kāśyapavat parām // Saund_1.2 //
haviḥṣu yaś ca svātmārthaṃ gām adhukṣad vasiṣṭhavat /
tapaḥśiṣṭeṣu ca śiṣyeṣu gām adhukṣad vasiṣṭhavat /
māhātmyād dīrghatapaso yo dvitīya ivābhavat // Saund_1.3 //
tṛtīya iva yaś cābhūt kāyāṅgirasayor dhiyā // Saund_1.4 //
tasya vistīrṇatapasaḥ pārśve himavataḥ śubhe /
kṣetraṃ cāyatanaṃ caiva tapasām āśramo 'bhavat // Saund_1.5 //
cāruvīruttaruvanaḥ prasnigdhamṛduśādvalaḥ /
havirdhūmavitānena yaḥ sadābhra ivābabhau // Saund_1.6 //
mṛdubhiḥ saikataiḥ snigdhaiḥ kesarātarapāṇḍubhiḥ /
bhūmibhāgair asaṃkīrṇaiḥ sāṅgarāga ivābhavat // Saund_1.7 //
śucibhis tīrthasaṃkhyātaiḥ pāvanair bhāvanair api /
bandhumān iva yas tasthau sarobhiḥ sasaraoruhaiḥ // Saund_1.8 //
paryāptaphalapuṣpābhiḥ sarvato vanarājibhiḥ /
śuśubhe vavṛdhe caiva naraḥ sādhanavān iva // Saund_1.9 //
nīvāraphalasaṃtuṣṭaiḥ svasthaiḥ śāntair anutsukaiḥ /
akīrṇo 'pi tapobhṛdhibhiḥ śūnyaśūnya ivābhavat // Saund_1.10 //
agnīnāṃ hūyamānānāṃ śikhinā kūjatām api /
tīrthānāṃ cābhiṣekeṣu śuśruve yatra nisvanaḥ // Saund_1.11 //
virejur hariṇā yatra suptā medhyāsu vediṣu /
salājair mādhavīpuṣpair upahārāḥ kṛtā iva // Saund_1.12 //
api kṣudramṛgā yatra sāntāś ceruḥ samaṃ mṛgaiḥ /
śarañyebhyas tapasvibhyo vinayaṅ śikṣitā iva // Saund_1.13 //
saṃdigdhe 'py apunarbhāve vidudhheṣv āgameṣv api /
pratyakṣiṇa ivākurvaṃs tapo yatra tapodhanāḥ // Saund_1.14 //
yatra sma mīyate brahma kaiś cit kaiś cin na mīyate /
kāle nimīyate somo na cākāle pramīyate // Saund_1.15 //
nirapekṣāḥ śarireṣu dharme yatra svabhuddhayaḥ /
saṃhṛṣṭā iva yatnena tāpasās te pire tapaḥ // Saund_1.16
śrāmyanto munayo yatra svargāyodyuktacetasaḥ /
taporāgeṇa dharmasya vilopam iva cakrire // Saund_1.17 //
atha tejavisadanaṃ tapaḥkṣetraṃ tam āśramam /
kecid ikṣvākavo jagmū rājaputrā vivatsavaḥ // Saund_1.18 //
suvarṇastambhavarṣmāṇaḥ siṃhoraskā mahābhujāḥ /
pātraṃ śabdasya mahataḥ śriyāṃ ca vinayasya ca // Saund_1.19 //
arharūpā hy anarhasya mahātmānaś calātmanaḥ /
prājñāḥ prajñāvimuktasya bhrātṛyasya yavīyasaḥ // Saund_1.20 //
mātṛśulkād upagatāṃ te śriyaṃ na viṣehire /
rarakṣuś ca pituḥ kautsās te bhavanti sma gautamāḥ // Saund_1.22 //
ekapitror yathā bhrātroḥ pṛthagguruparigrahāt /
rāma evābhavad gārgyo vāsubhadro 'pi gautamaḥ // Saund_1.23 //
śākravṛkṣapraticchannaṃ vāsaṃ yasmāc ca cakrire /
tasmād ikṣvākuvaṃśyās te bhuvi śākya iti smṛtāḥ // Saund_1.24 //
sa teṣāṃ gautamaś cakre svavaṃśasadṛśīḥ kriyāḥ /
munir ūrdhvaṃ kumārasya sagarasyeva bhārgavaḥ // Saund_1.25 //
kaṇvaḥ śākuntalasyeva bharatasya tarasviaḥ /
vālmīkir iva dhīmāṃś ca dhīmator maithileyayoḥ // Saund_1.26 //
tadvanaṃ muninā tena taiś ca kṣatriyapuṅgavaiḥ /
śāntāṃ guptāṃ ca yugapad brahmakṣatraśriyaṃ dadhe // Saund_1.27 //
athodakalaśaṃ gṛhya teṣā vṛddhicikīrṣayā /
muniḥ sa viyad utpatya tān uvāca nṛpātmajān // Saund_1.28 //
yā patet kalaśād asmād akṣayyasalilān mahīm /
dhārā tām anatikramya mām anveta yathākramam // Saund_1.29 //
tataḥ paramam ity uktvā śirobhiḥ praṇipatya ca /
rathān āruruhuḥ sarve śīghravāhān alaṅkrṛtān // Saund_1.30 //
tataḥ sa tair anugataḥ syandanasthair nabhogataḥ /
tadāśramamahīprāntaṃ paricikṣepa vāriṇā // Saund_1.31 //
aṣṭāpadam ivālikhya nimittaiḥ surbhīkṛtam /
tān uvāca muniḥ sthitvā bhūmipālasutān idam // Saund_1.32 //
asmin dhārāparikṣipte nemicihnitalakṣaṇe /
nirmimīdhvaṃ puraṃ yūyaṃ mayi yāte triviṣṭapam // Saund_1.33 //
tataḥ kadācit te vīrās tasmin pratigate munau /
babhramur yauvanoddāmā gajā iva niraṅkuśāḥ // Saund_1.34 //
baddhagodhāṅgulītrāṇā hastaviṣṭhitakārmukāḥ /
śarādhmātamahātūṇā vyāyatābaddhavāsasaḥ // Saund_1.35 //
jijñāsamānā nāgeṣu kauśalaṃ śvāpadeṣu ca /
anucakrur vanasthasya dauṣmanter devakramaṇaḥ // Saund_1.36 //
tān dṛṣṭvā prakṛtiṃ yātān vṛddhān vyāghraśiśūn iva /
tāpasās tadvanarh hitvā himavantarh siṣevire // Saund_1.37 //
tatas tadāśramasthānaṃ śūnyarh taiḥ śūnyacetasaḥ /
paśyanto tadāśramasthānarṃ śūnyaṃ taiḥ niśaśvasuḥ // Saund_1.38 //
atha te puṇyakarmāṇaḥ pratyupasthiravṛddhayaḥ /
tatra tajjñair upākhyātān avāpur mahato nidhīn // Saund_1.39 //
alaṃ dharmārthakāmānāṃ nikhilānām svāptaye /
nidhayo naikavidhayo bhūrayas te gatārayaḥ // Saund_1.40 //
tatas tatpratilambhāc ca pariṇāmāc ca karmaṇaḥ /
tasmin vāstuni vāstujñāḥ puraṃ śrīman nyaveśayan // Saund_1.41 //
saridvistīrṇaparikhaṃ spaṣṭāñcitamahāpatham /
śailakalpamahāvapraṃ givirajam ivāparam // Saund_1.42 //
pāṇḍurāṭṭālasumukhaṃ suvibhaktāntarāpaṇam /
harmyamālāparikṣiptaṃ kukṣiṃ himagirer iva // Saund_1.43 //
vedavedāṅgaviduṣas tasthuṣaḥ ṣaṭsu karmasu /
śāntaye vṛddhaye caiva yatra viprān ajītjapan // Saund_1.44 //
tadbhūmer abhiyoktṝṇāṃ prayuktān vinivṛttaye /
yatra svena prabhāvena bhṛtyadaṇḍān ajītjapan // Saund_1.45 //
cāritradhansaṃpannān salajjān dīrghadarśinaḥ /
arhato 'tiṣṭhipan yatra śūrān dakṣān kuṭumbinaḥ // Saund_1.46 //
vyastais tais tair guñair yuktān mativāgvikramādibhiḥ /
karmasu patirūpeṣu saicāṃs tān nyayūyujan // Saund_1.47 //
vasumadbhir avibhrāntair alaṃvidyair avismitaiḥ /
yad babhāse naraiḥ kīrṇaṃ mandaraḥ kinnarair iva // Saund_1.48 //
yatra te hṛṣṭamanasaḥ pauraprītickīrṣayā /
śrīmanty udyānasaṃjñāni yaśodhāmāny acīkaran // Saund_1.49 //
śvāḥ puṣkariṇīś caiva paramāgryaguṇāmbhasaḥ /
nājñāyā cetanotkarṣād dikṣu sarvāsv acīkhanan // Saund_1.50 //
manojñāḥ śrīmatiḥ praśṭhīḥ pathiṣūpavaneṣu ca /
sabhāḥ kūpavatīś caiva samantāt pratyatiṣṭhipan // Saund_1.51 //
hastyaśvarathasakīrṇam asaṃkīrṇam anākulam /
anigūḍhārthivibhavaṃ nigūḍhajñānapauruṣam // Saund_1.52 //
saṃnidhānam ivārthānām ādhānam iva tejasām /
niketam iva vidyānāṃ saṃketam iva saṃpadām // Saund_1.53 //
vāsavṛkṣaṃ guṇavatām āśrayaṃ śaraṇaiṣiām /
ānartaṃ kṛtaśāstrāṇām ālānaṃ bābhuśālinām // Saund_1.54 //
samājair utsavair dāyaiḥ kriyāvidhibhir eva ca /
alañcakrur alaṃvīryās te jagaddhāma tatpuram // Saund_1.55 //
yasmād anyāyatas te ca kaṃ cin nācīkaran karam /
tasmād alpena kālena tat tadāpūpuran puram // Saund_1.56 //
kapilasya ca tasyarṣes tasminn āśramavāstuni /
yasmāt te tatpuraṃ cakrus tasmāt kapilavāstu tat // Saund_1.57 //
kakandasya makandasya kuśāmbasyeva cāśrame /
puryo yathā hi śrūyante tathaiva kapilasya tat // Saund_1.58 //
āpuḥ puraṃ tatpuruhūtakalpās te tejasāryeṇa na vismayena /
āpur yaśogandham ataś ca śaśvat sutā yayāter iva kīrtimantaḥ // Saund_1.59 //
tannāthavṛttair api rājaputrair arājakaṃ naiva rarāja rāṣṭram /
tārāsahasrair api dīpyamānair anutthite candra ivāntarīkṣam // Saund_1.60 //
yo jyāyān atha vayasā guṇaiś ca teṣāṃ bhrātṝṇāṃ vṛṣabha ivaujasā vṛṣāṇām /
te tatra priyaguruvas tam abhyaṣiñcann ādityā daśaśatalocanaṃ divīva // Saund_1.61 //
ācāravān vinayavān nayavān kriyāvān dharmāya nendriyadukhāya dhṛtātparaḥ /
tadbhrātṛbhiḥ parivṛtaḥ sa jugopa rāṣṭraṃ saṃkrandano divam ivānuṣrto marudbhiḥ // Saund_1.62 //

Saundaranada mahākāvye kapilavāstuvarṇano nāma prathamaḥ sargaḥ /


CANTO II

tataḥ kadā cit kālena tad avāpa kulakramāt /
rāja śuddhodhano nāma śuddhakarmā jitendriyaḥ // Saund_2.1 //
yaḥ sasañje na kāmeṣu śrīpāptau na visismiye /
nāvamene parānṛddhyā parebhyo nāpi vivyathe // Saund_2.2 //
balīyān sattvasaṃpannaḥ śrutavān buddhimān api /
vikrānto nayvāṃś caiva dhīraḥ sumukha eva ca // Saund_2.3 //
vapuṣmāṃś ca na ca stabdho dakṣiṇo na ca nārajavaḥ /
tejasvī na ca na kṣāntaḥ kartā ca na ca vismitaḥ // Saund_2.4 //
ākṣiptaḥ śatrubhiḥ saṃkhye suhṛdbhiś ca vyapāśritaḥ /
abhavad yo na vimukhas tejasā ditsayaiva ca // Saund_2.5 //
yaḥ pūrvai rājabhir yātāṃ yiyāsur dharmapaddhatim /
rājyaṃ dīkṣām iva vahan vṛttetānvagamat pitṝn // Saund_2.6 //
yasya suvyahārāc ca rakṣanāc ca sukhaṃ prajāḥ /
śiśyire vigatodvegāḥ pitur aṅkagatā iva // Saund_2.7 //
kṛtaśāstraḥ kṛtāstro vā jāto vā vipule kule /
akṛtārtho na dadṛśe yasya darśanameyivān // Saund_2.8 //
hitaṃ vipriyam apy ukto yaḥ śuśrāva na cukṣubhe /
duṣkṛtaṃ bahv api tyaktvā sasmāra kṛtam aṇv api // Saund_2.9 //
praṇatān anujagrāha vijagrāha kuladviṣaḥ /
āpannān parijagrāha nijagrāhāsthitān pathi // Saund_2.10 //
prāyeṇa viṣaye yasya tacchīlam anuvartinaḥ /
arjayanto dadṛśire dhanānīva guṇān api // Saund_2.11 //
adhyaiṣṭa yaḥ paraṃ brahma na vyaiṣṭa satataṃ dhṛteḥ /
dānān yadita pātrebhyaḥ pāpaṃ nākṛta kiṃ cana // Saund_2.12 //
dhṛtyāvākṣīt pratijñāṃ sa sadvājivodyatāṃ dhuram /
na hy avānchīc eyutaḥ satyān muhūrtam api jīvitam // Saund_2.13 //
viduṣaḥ paryupāsiṣṭa vyakāśiṣṭātmavattayā /
vyarociṣta ca śiṣṭebhyo māsīṣe candramā iva // Saund_2.14 //
avedīd buddhiśāstrābhyām iha cāmutra ca kṣamam /
arakṣīd dhairyavīryābhyām indriyāṇy api ca prajāḥ // Saund_2.15 //
ahārṣīd duḥkham ārtānāṃ dviṣatāṃ corjitaṃ yaśaḥ /
acaiṣte ca nayair bhūmiṃ bhūyasā yaśasaiva ca // Saund_2.16 //
apy āsīd duḥkhitān paśyan prakṛtyā karuṇātmakaḥ /
nāhauṣte ca yaśo lobhād anyāyādhigatair dhanaiḥ // Saund_2.17 //
sauhārdaṛḍhabhaktitvān maitreṣu viguṇeṣv api /
nādidāsīdaditsīt tu saumukhvāt svaṃ svam arthavat // Saund_2.18 //
anivedyāgram arhadbhyo nālikṣat hiṃ cid aplutaḥ /
gām adharmeṇa nādhukṣat kṣīratarṣeṇa gām iva // Saund_2.19 //
nāsṛkṣad balim aprāptaṃ nārukṣan mānam aiśvaram /
āgamair buddhim āhikṣad dharmāya na tu kīrtaye // Saund_2.20 //
kleśārhān api kāṃś ci tu nākliṣṭa kliṣṭakarmaṇaḥ /
āryabhāvāc ca nāghukṣad dviṣato 'pi sato guṇān // Saund_2.21 //
ākṛṣad vapuṣā dṛṣṭīḥ prajānāṃ candramā iva /
parasvaṃ bhuvi nāmṛkṣan mahāviṣam ivoragam // Saund_2.22 //
nākrukṣad viṣaye tasya kaś cit kaiś cit kva cit kṣataḥ /
adikṣat tasya hastastham ārtebhyo hy abhayaṃ dhanuḥ // Saund_2.23 //
kṛtāgaso 'pi praṇatān prāg eva priyakāriṇaḥ /
adarśat snighayā dṛṣṭyā ślakṣṇena vacasāsicat // Saund_2.24 //
bahvīr adhyagamad vidyā viṣayeṣv akutūhalaḥ /
adarśat kārtayuge dharme dharmāt kṛcchre 'pi nāsrasat // Saund_2.25 //
avardhiṣṭa guñaiḥ śaśvad avṛdhan mitrasaṃpadā /
avartiṣṭa ca vṛddheṣu nāvṛtad garhite pathi // Saund_2.26 //
śarair aśīśam acchatrūn guṇair bandhūn arīramat /
randhrair nācūcudad bhṛtyān karair nāpīpiḍat prajāḥ // Saund_2.27 //
rakṣaṇāc caiva śauryāc ca nikhilāṃ gām avīvapat /
spaṣṭayā daṇḍanītyā ca rātrisattrān avīvapat // Saund_2.28 //
kulaṃ rājarṣivṛttena yaśogandham avīvapat /
dīptyā tama ivādityas tejasārīn avīvapat // Saund_2.29 //
apaprathat pitṝṃś caiva satputradaṛśair guṇaiḥ /
salileneva cāmbhodo vṛttenājihṇadat prajāḥ // Saund_2.30 //
dānair ajasravipulaiḥ somaṃ viprān asūṣavat /
rājadharmasthiatvāc ca kāle sasyam asūṣavat // Saund_2.31 //
adharmiṣṭhām acakathan na kathām akathaṅkataḥ /
cakravartīva ca parān dharmāyābhyudasīṣahat // Saund_2.32 //
rāṣṭram anyatra ca baler na sa kiṅ cid dadīdapat /
bhṛtyair eva ca sodyogaṃ dviṣaddarpam adīdapat // Saund_2.33 /
svair evādīdapac cāpi bhūyo bhūyo guṇaiḥ kulam /
prajā nādīdapac caiva sarvadharmavyavasthayā // Saund_2.34 //
aśrāntaḥ samaye yajvā vajñabhūmim amīmapat /
pālanāc ca cvijān brahma nirduvignān amīmapat // Saund_2.35 //
gurubhir vidhivatkāle saumyaḥ somam amīmapat /
tapasā tejasā caiva dviṣatsainyam amīmapat // Saund_2.36 //
prajāḥ paramadharmjñaḥ sūkṣmaṃ dharmam avīvasat /
darśanāc caiva dharmasya kāle svargam avīvasat // Saund_2.37 //
vyaktam apy arthakṛcchreṣu nādharmiṣṭham atiṣṭhipat /
priya ity eva cāśaktaṃ na saṃrāgād avīvṛdhat // Saund_2.38 //
tejasā ca tviṣā caiva ripūn dṛptān abhībhasat /
yaśodīpena dīptena pṛthivīṃ ca vyabhībhasat // Saund_2.39 //
ānṛśaṃsyān na yaśase tenādāyi sadārthine /
dravyaṃ mahad api tyaktvā na caivākīrti kiṃ cana // Saund_2.40 //
tenārir āpi duḥkhārto nātyāji śaraṇāgataḥ /
jitvā dṛptān api ripūn na tenākāri vismayaḥ // Saund_2.41 //
na tenābhedi māryādā kāmād dveṣād bhayād api /
tena satsv api bhogeṣu nāsevīndriyavṛttitā // Saund_2.42 //
na tenārdarśi viṣamaṃ kāryaṅ kva cana kiṃ cana /
vipriyapriyayoḥ kṛtye na tenāgāmi nikriyāḥ // Saund_2.43 //
tenāpāyi yathākalpaṃ somaś ca yaśa eva ca /
vedaś cāmnāyi satataṃ vedokto dharma eva ca // Saund_2.44 //
evamādibhir atyakto babhūvāsulabhair guṇaiḥ /
aśakyaśakyasāmantaḥ śākyarājaḥ sa śakravat // Saund_2.45 //
atha tasmin tathā kāle dharmakāmā divaukasaḥ /
vicerur diśi lokasya dharmacaryā didṛkṣavaḥ // Saund_2.46 //
dharmātmānaś carantas te dharmajijñāsayā jagat /
dadṛśus taṃ viśeṣeṇa dharmātmānaṃ narādhipam // Saund_2.47 //
devebhyas tuṣitebhyo 'tha bodhisattvaḥ kṣitiṃ vrajan /
upapattiṃ praṇidadhe kule tasya mahīpateḥ // Saund_2.48 //
tasya devī nṛdevasya māyā nāma tadābhavat /
vītakrodhatamomāyā māyeva divi devatā // Saund_2.49 //
svapne 'tha samaye garbham āviśantaṃ dadarśa sā /
ṣaḍdantaṃ vāraṇaṃ śvetam airāvatam ivaujasā // Saund_2.50 //
taṃ vinirdidiṣuḥ śrutvā svapnaṃ svapnavido dvijāḥ /
tasya janma kumārasya lakṣmīdharmayaśobhṛtaḥ // Saund_2.51 //
tasya sattvaviśeṣasya jātau jātikṣayaiṣinaḥ /
sācalā pracacālorvī taraṅgābhihateva nauḥ // Saund_2.52 //
sūryaraśmibhir akliṣṭaṃ puṣpavarṣaṃ papāta khāt /
digvāraṇakarādhūtād vanāc caitrarathād iva // Saund_2.53 //
divi dundubhayo nedur dīvyatāṃ marutām iva /
didīpe 'bhyadhiaṃ sūryaḥ śivaś ca pavano vavau // Saund_2.54 //
tutuṣus tuṣitāś caiva śuddhāvāsāś ca devatāḥ /
saddharmabahumānena sattvānāṃ cānukampayā // Saund_2.55 //
samāyayau yaśaḥketuṃ śreyaḥketukaraḥ paraḥ /
babhrāje śāntayā lakṣmyā dharmo vigrahavān iva // Saund_2.56 //
devyām api yavīyasyām araṇyām iva pāvakaḥ /
nando nāma suto jajñe nityānandakaraḥ kule // Saund_2.57 //
dīrghabāhur mahāvakṣāḥ siṃhāṃso vṛsabhekṣanaḥ /
vapuṣāgryeṇa yo nāma sundaropapadaṃ dadhe // Saund_2.58 //
madhumāsa iva prāptaś candro naa ivoditaḥ /
aṅgavān iva cānaṅgaḥ sa babhau kāntayā śriyā // Saund_2.59 //
sa tau saṃvardhayāmāsa narendraḥ parayā mudā /
arthaḥ sajjanahastastho dharmakāmau mahān iva // Saund_2.60 //
tasya kālena satputrau vavṛdhāte bhavāya tau /
āryasyārambhamahato darmārthāv iva bhūtaye // Saund_2.61 //
tayoḥ satputrayor madhye śākyarājo rarāja saḥ /
madhyadeśa iva vyakto himavatpāripātrayoḥ // Saund_2.62 //
tatas tayoḥ saṃskṛtayoḥ krameṇa narendrasūnvoḥ kṛtavidyayoś ca /
kāmeṣv ajasraṅ pramamāda nandaḥ sarvārthasiddhas tu na saṃrarañja // Saund_2.63 //
sa prekśyaiva hi jīrṇam āturaṅ ca mṛtaṅ ca vimṛśan jagadanbhijñam ārtacittaḥ /
hṛdayagataparaghṛṇo na viṣayaratim agamaj jananamaraṇabhayam abhito vijighāṃsuḥ // Saund_2.64 //
udvegād apunarbhave manaḥ praṇidhāya sa yayau śayitavarāṅganādanāsthaḥ /
niśi nṛpatinilayanād vanagamankṛtmanāḥ sarasa iva mathitanalināt kalahaṃsaḥ // Saund_2.65 //

Saundaranande mahākāvye rājavarṇano nāma dvitīyaḥ sargaḥ /

CANTO III

tapase tataḥ kapilavāstu hayagarathaughasaṃkulam /
śrīmad abhayam anuraktajanaṃ sa vihāya viścitamanā vanaṃ yayau // Saund_3.1 //
vividhāgmāṃs tapasi tāṃś ca vividhaniyamāśrayān munīn /
prekṣya sa viṣayatṛākṛpaṇān anavasthitaṃ tapa iti nyavartata // Saund_3.2 //
atha mokṣavādinam arāḍam upaśamamatiṃ tathoḍrakam /
tattvakṛtamatir upāsya jahāvayam apy amārga iti māgakovidaḥ // Saund_3.3 //
sa vicārayan jagati kiṃ nu paramam iti taṃ tam āgamam /
niścayam anadhigataḥ parataḥ paramaṃ cacāra tapa eva duṣkaram // Saund_3.4 //
atha naiṣa mārga iti vikṣya tad api vipulaṃ jahau tapaḥ /
dhyānaviṣayam avagamya paraṃ bubhuje varānnam amṛtatvabuddhaye // Saund_3.5 //
sa suvarṇapīnayugabāhur ṛṣabhagatir āyatekṣaṇaḥ /
plakṣam avaniruham abhyagamat paramasya niścayavidher bubhutsayā // Saund_3.6 //
upaviśya tatra kṛtabuddhir acaldhṛtir adrirājavat /
mārabalam ajayad ugram atho bubudhe padaṃ śivam ahāryam avyayam // Saund_3.7 //
avagamya taṃ ca kṛtakāryam amṛtamanaso divaukasaḥ /
harṣam atulam agaman muditā vimukhī tu mārapariṣat pracukṣubhe // Saund_3.8 //
sanagā ca bhūḥ pravicāla hutavahasakaḥ śivo vavau /
nedur api ca suradundubhayaḥ pravavarṣa cāmbudharavarjitaṃ nabhaḥ // Saund_3.9 //
avabudhya caiva paramārtham ajaram anukampayā vibhuḥ /
nityam amṛtam upadarśyituṃ sa varāñasīparikarām ayāt purīm // Saund_3.10 //
atha dharmacakram ṛtanābhi dhṛtimatisamādhinemimat /
tatra vinayanimāram ṛṣir jagato hitāya pariṣady avartayat // Saund_3.11 //
iti duḥkham etad iyam asya samudayalatā pravartikā /
śāntir iyam ayam upāya iti pravibhāgaśaḥ param idaṃ catuṣṭayam // Saund_3.12 //
abhidhāya ca triparivartam atulam anivartyam uttamam /
dvādaśaniyatavikalpam ṛṣir vinināya kauṇḍinasagotram āditaḥ // Saund_3.13 //
sa hi doṣasāgaram agādham upadhijalam ādhijanutkam /
krodhamadabhayatarṅgacalaṃ pratatāra lokam api vyatārayat // Saund_3.14 //
sa vinīya kāśiṣu gayeṣu bahujanam atho girivraje /
pitryam api paramakāruṇiko nagaraṃ yayāv anujighṛkṣayā tadā // Saund_3.15 //
viṣayātmakasya hi ianasya bahuvividhamārgasevinaḥ /
sūryasadṛśavapur abhyudito vijahāra sūrya iva gautamas tamaḥ // Saund_3.16 //
abhitas tataḥ kapilavāstu paramaśubhavāstusaṃstutam /
vastumatiśuci śivopavanaṃ sa dadarśa niḥspṛhatayā yathā vanam // Saund_3.17 //
aparigrahaḥ sa hi babhūva niyatamatir ātmanīśvaraḥ /
naikavidhabhayakareṣu kim-u svajanasvadeśajanamitravastuṣu // Saund_3.18 //
pratipūjayā na sa jaharṣa na ca śucam avajñayāgamat /
niścitamatir asicandanayor na jagāma duḥkhasukhayoś ca vikriyām // Saund_3.19 //
atha pārthivaḥ samupalabhya sutam upagataṃ tathāgatam /
tūrṇam ababhuturagānugataḥ sutadarśanotsukatayābhiniryayau // Saund_3.20 //
sugatas tathāgatam avekṣya narapatim adhīram āśayā /
śeṣam api ca janam aśrumukhaṃ vinīṣaya gaganam utpapāta ha // Saund_3.21 //
sa vicakrame divi bhuvīva punar upaviveśa tasthivān /
niścalamatir aśayiṣṭa punar bahudhābhavat punar abhūt tathaikadhā // Saund_3.22 //
salile kṣitāv iva cacāra jalam iva viveṣa medinīm /
megha iva divi vavarṣa punaḥ punar ajvalan nava ivodito raviḥ // Saund_3.23 //
yugapaj jvalan jvalanavac ca jalam avasṛhaṃś ca meghavat /
taptakanakasadṛśaprabhayā sa babhau pradīpta iva sandhyayā ghanaḥ // Saund_3.24 //
tam udīkṣya hemamaṇijālavalayinam ivotthitaṃ dhvajam /
prītim agamad atulāṃ nṛpatir janatā natāś ca bahumānam abhyayuḥ // Saund_3.25 //
atha bhājanīkṛtam avekṣya manujapatim ṛddhisaṃpadā /
paurajanam api ca tatpravaṇaṃ nijagāda dharmavinayaṃ vināyakaḥ // Saund_3.26 //
nṛpatis tataḥ prathamam āpa phalam amṛtadharmasiddhayoḥ /
dharmam atulam adhigamya muner munaye nanāma sa yato gurāv iva // Saund_3.27 //
bahavaḥ prasannamanaso 'tha jananamaraṇārtibhīravaḥ /
śākyatanayavṛṣabhāḥ kṛtino vṛṣabhā invānalabhayāt pravavrajuḥ // Saund_3.28 //
vijahus tu ye 'pi na gṛhāṇi tanayapitṛmātrapekṣayā /
te 'pi niyamavidhimāmaraṇāj jagṛhuś ca yuktamanasaś ca daghrire // Saund_3.29 //
na jihiṃsa sūkṣmam api jantum api paravadhopajīvanaḥ /
kiṃ bata vipulaguñaḥ kulajaḥ sadayaḥ sadā kimu muner upāsayā // Saund_3.30 //
akṛśodhyamaḥ kṛśadhano 'pi paraparibhavāsaho 'pi san /
nānyadhanam apajahāra tathā bhujagād ivānyavibhavād dhi vivyathe // Saund_3.31 //
vibhavānvito 'pi taruṇo 'pi viṣayacapalendriyo 'pi san /
naiva ca parayuvatīr agamat paramaṃ hi tā dhanato 'py amanyata // Saund_3.32 //
anṛtaṃ jagāda na ca kaś cid ṛtam api jajalpa nāpriyam /
ślakṣṇam api ca na jagāv ahitaṃ hitam apy uvāca na ca paiśunāya yat // Saund_3.33 //
manasā lulobha na ca jātu paravasuṣu gṛddhamānasaḥ /
kāmasukham asukhato vimṛśan vijahāra tṛpta iva tatra sajjanaḥ // Saund_3.34 //
na parasya kaś cid apaghātam api ca sgṛṇo vyacintayat /
mātṛpiṛsutasuhṛsadṛśaṃ sa dadarśa tatra hi paras paraṃ janaḥ // Saund_3.35 //
niyataṃ bhaviṣyati paratra bhavad api ca bhūtam apy atho /
karmaphalam api ca lokagatir niyateti darśanam avāpa sādhu ca // Saund_3.36 //
iti karmañā daśavidhena paramakuśalena bhūriṇā /
bhraṃśini śitahilaguṇo 'pi yuge vijahāra tatra munsaṃśrayaj janaḥ // Saund_3.37 //
na ca tatra kaś cid upapattisukham abhilalāṣa tair guṇaiḥ /
sarvam aśivam avagamya bhavaṃ bhavasaṃkṣayāya vavṛte na janmane // Saund_3.38 //
akathaṅkathā gṛhiṇa eva paramapariśuddhadṛṣtayaḥ /
srotasi hi vavṛtire bahavo rajasas tanutvam api cakrire pare // Saund_3.39 //
vavṛte 'tra yo 'pi viṣameṣu vibhavadṛśeṣu kaś cana /
tyāgavinayaniyamābhirato vijahāra so 'pi na cacāla satpathāt // Saund_3.40 //
api ca svato 'pi parato 'pi na bhayam abhavan na daivataḥ /
tatra ca susukhasubhikṣaguṇair jahṛṣuḥ prajāḥ kṛtayuge manor iva // Saund_3.41 //
iti muditam anāmayaṃ nirāpat kururaghupurupuropamaṃ puraṃ tat /
abhavad abhayadaiśike maharṣau viharati tatra śivāya vītarāge // Saund_3.42 //


CANTO IV

munau bruvāñe 'pi tu tatra dharmaṃ dharmaṃ prati jñātiṣu cādṛteṣu /
prāsādasaṃstho madanaikakāryaḥ priyāsahāyo vijahāra nandaḥ // Saund_4.1 //
sa cakravākyeva hi cakravākas tayā sametaḥ priyayā priyārhaḥ /
nācintayad vaiśrmaṇaṃ na śakraṃ tasthānahetoḥ kuta eva dharmam // Saund_4.2 //
lakṣmyā ca rūpeṇa ca sundarīti stambhena garveṇa ca māninīti /
dīptyā ca mānena ca bhāminīti yato babhāṣe trividhena nāmnā // Saund_4.3 //
sā hāsahaṃsā nayandvirephā pīnastanātyunnatapadmakośā /
bhūyo babhāse svakuloditena strīpadminī nandadivākareṇa // Saund_4.4 //
rūpeṇa cātyantamanohareṇa rūpānurūpeṇa ca ceṣṭitena /
manuṣyaloke hi tadā babhūva sā sundarī strīṣu nareṣu nandaḥ // Saund_4.5 //
sā devatā nandanacāriṇīva kulasya nandījananaś ca nandaḥ /
atītya martyān anupetya devān sṛṣṭāv abhūtām iva bhūtadhātrā // Saund_4.6 //
tāṃ sundarīṃ cen na labheta nandaḥ sā vā niṣeveta na taṃ natabhrūḥ /
dvandaṃ dhruvaṃ tad vikalaṃ na śobhetānyonyahīnāv iva rātricandrau // Saund_4.7 //
kandarparatyor iva lakṣyabhūtaṃ pramodanāndyor iva nīḍabhūtam /
praharṣatuṣṭyor iva pātrabhūtaṃ dvandaṃ sahāraṃsta madāndhabhūtam // Saund_4.8 //
parasparodvīkṣaṇatatparākṣaṃ parasparavyāhṛtasaktacittam /
parasparāśleṣahṛtāṇgarāgaṃ parasparaṃ tan mithunaṃ jahāra // Saund_4.9 //
bhāvānuraktau girinirjharasthau tau kiṃnarīkiṃpuruṣāv ivobhau /
cikrīḍatuś cābhivirejatuś ca rūpaśriyānyonyam ivākṣipantau // Saund_4.10 //
anyonyasaṃrāgavivardhanena tad dvandvam anyonyam arīramac ca /
klamāntare 'nyonyavinodanena salīlam anyonyam amīmadac ca // Saund_4.11 //
vibhūṣayām āsa tataḥ priyāṃ sa siṣeviṣus tāṃ na mṛjāvahārtham /
svenaiva rūpeṇa vibhūṣitā hi vibhūṣaṇānām api bhuṣaṇaṃ sā // Saund_4.12 //
dattvātha sā darpaṇam asya haste mamāgrato dhāraya tāvad enam /
viśeṣakaṃ yāvad ahaṃ karomīty uvāca kāntaṃ sa ca taṃ babhāra // Saund_4.13 //
bhartus tataḥ śmaśru nirīkṣamāṇā viśeṣakaṅ sāpi cakāra tādṛk /
niśvāsavātena ca darpañasya cikitsayitvā nijaghāna nandaḥ // Saund_4.14 //
sā tena ceṣṭālalitena bhartuḥ śāṭhyena cāntarmanasā jahāsa /
bhavec ca ruṣṭā kila nāma tasmai lalāṭajihmāṃ bhṛkuṭiṃ cakāra // Saund_4.15 //
cikṣepa karṇotpalam asya cāṃse kareña savyena madālasena /
pattrāṅguliṃ cārdhanimīlitākṣe vaktre 'sya tām eva vinirdudhāva // Saund_4.16 //
tataś calannūpurayoktritābhyāṃ nakhaprabhodhāsitarāṅgulibhyām /
padhyāṃ priyāyā nalinopamābhyāṃ mūrdhnā bhayān nāma nanāma nadaḥ // Saund_4.17 //
sa muktapuṣponmiṣitena mūrdhnā tataḥ priyāyāḥ priyakṛd babhāse /
suvarṇavedyām anilāvabhagnaḥ puṣpātibhārād iva nāgavṛkṣaḥ // Saund_4.18 //
sā taṃ stanodvartitahāraṣṭir utthāpayām āsa nipīḍya dorbhyām /
kathaṃ kṛto 'sīti jahāsa coccair mukhena sācīkṛtakuṇḍalena // Saund_4.19 //
patyus tato darpaṇasaktapāṇer muhurmuhur vaktram avekṣamāṇā /
tamālapattrārdratale kapole samāpayāmāsa viśeṣakaṃ tat // Saund_4.20 //
tasyā mukhaṅ tat satamālapattraṅ tāmrādharauṣṭhaṃ cikurāyatākṣam /
raktādhikāgraṃ patitadvirephaṅ saśaivalaṅ padmam ivābabhāse // Saund_4.21 //
nandas tato darpaṇam ādareṇa bibhrat tadāmaṇḍanasākṣibhūtam /
viśeṣakāvekṣaṇakekarākṣo laḍat priyāyā vadanaṃ dadarśa // Saund_4.22 //
tat kuṇḍalādaṣṭaviśeṣakāntaṃ kāraṇḍavakliṣṭam ivāravindam /
nandaḥ priyāyā mukham īkṣamāṇo bhūyaḥ priyānandakaro babhūva // Saund_4.23 //
vimānakalpe sa vimānagarbhe tatas tathā caiva nandana nandaḥ /
tathāgataś cāgatabhaikṣakālo bhaikṣāya tasya praviveṣa veśma // Saund_4.24 //
avāṅmukho niṣpraṇayaś ca tasthau bhrātu gṛhe 'nyasya gṛhe yathaiva /
tasmād atho preṣyajanapramādād bhikṣām alabdhaiva punar jagāma // Saund_4.25 //
kā cit pipeṣāṅgavilepanaṃ hi vāso 'ṅganā kā cid avāsayac ca /
ayojayat snānavidhiṃ tathānyā jagranthur anyāḥ surabhīḥ srajaś ca // Saund_4.26 //
tasmin gṛhe bhartur ataś carantyaḥ krīḍānurūpaṃ lalitaṃ niyogam /
kāś cin na buddhaṃ dadṛśur yuvatyo buddhasya vaiṣā niyataṅ manīṣā // Saund_4.27 //
kā cit sthitā tatra tu harmyapṛṣṭhe gavākṣapakṣe praṇidhāya cakṣuḥ /
viniṣpatantaṃ sugataṃ dadarśa payodagarbhād iva dīptam arkam // Saund_4.28 //
sā gauravaṃ tatra vicārya bhartuḥ svayā ca bhaktyārhatayārhataś ca /
nandasya tasthau purato vivakṣus tadājñayā ceti tadācacakṣe // Saund_4.29 //
anugrahāyāsya janasya śaṅke gurur gṛhaṃ no bhagavān praviṣṭaḥ /
bhikṣām alabdhvā giram āsanaṃ vā sūnyād araṇyād iva yāti bhūyaḥ // Saund_4.30 //
śrutvā maharṣeḥ sa gṛhapraveśaṃ satkārahīnaṃ ca punaḥprayāṇam /
cacāla citrābharaṇāmbarasrak kalpadrumo dhūta ivānilena // Saund_4.31 //
kṛtvāñjaliṃ mūrdhani padmakalpaṃ tataḥ sa kāntāṃ gamanaṃ yayāce /
kartuṃ gamiṣyāmi gurau praṇāmaṃ mām abhyanujñātum ihārhasīti // Saund_4.32 //
sā vepamānā parisasvaje taṃ śālaṃ latā vātasamīriteva /
dadarśa cāśuplutalolanetrā dīrghaṃ ca niśvasya vaco 'bhyuvāca // Saund_4.33 //
nāhaṃ yiyāsor gurudarśanārtham arhāmi kartuṃ tava dharmapīḍām /
gacchāryaputraihi ca śīghram eva viśeṣako yāvad ayaṅ na śuṣkaḥ // Saund_4.34 //
saced bhaves tvaṃ khalu dīrghasūtro daṇdaṃ mahāntaṃ tvayi pātayeyam /
muhurmuhus tvāṃ śayitaṃ kucābhyāṃ vibodhayeyaṃ ca na cālapeyam // Saund_4.35 //
athāpy anāśyānaviśeṣakāyāṃ mayy eṣyasi tvaṃ tvaritaṃ tatas tvām /
nipīḍayiṣyāmi bhujadvayena nirbhūṣañenārdravilepanena // Saund_4.36 //
ity evam uktaś ca nipīḍitaś ca tayāsavarṇasvanayā jagāda /
evaṃ kariṣyāmi vimuñca caṇḍi yāvad gurur dūragato na me saḥ // Saund_4.37 //
tataḥ stanodvartitacandanābhyāṃ mukto bhujābhyāṃ na tu mānasena /
vihāya veṣaṃ madanānurūpaṃ satkārayogyaṃ sa vapur babhāra // Saund_4.38 //
sā taṃ prayāntaṃ ramaṇaṃ pradadhyau pradhyānaśūnyasthitaniścalākṣī /
sthitoccakarṇā vyapaviddhaśaṣpā bhrāntasṃ mṛgaṃ bhrāntaṃ mṛgaṅ bhrāntaṃ mukhī mṛgīva // Saund_4.39 //
didṛkṣayākṣiptamanā munes tu nandaḥ prayāṇaṃ prati tatvare ca /
vivṛttadṛṣṭiś ca śanair yayau tāṃ karīva paśyan sa laḍatkareñum // Saund_4.40 //
chātodariṃ pīnapayodharoruṃ sa sundarīṃ rukmadarīm ivādreḥ /
kākṣeṇa paśyan na tatarpa nandaḥ pibann ivaikena jalaṃ kareṇa // Saund_4.41//
taṅ gauravaṃ buddhagataṃ cakarṣa bhāryānurāgaḥ punar ācakarṣa /
sa 'niścayān nāpi yayau na tasthau turaṃs taraṅgeṣv iva rājahaṃsaḥ // Saund_4.42 //
adarśanaṃ tūpagataś ca tasyā harmyāt tataś cāvatatāra tūrṇam /
śrutvā tato nūpuranisvanaṃ sa punar lalambe hṛdaye gṛhītaḥ // Saund_4.43 //
sa kāmarāgeña nigṛhyamāṇo dharmānurāgeña ca kṛṣyamāṇaḥ /
jagāma duḥkhena vivartyamānaḥ plavaḥ pratisrota ivāpagāyāḥ // Saund_4.44 //
tataḥ kramair dīrghatamaiḥ pracakrame kataṃ nu yāto na gurur bhaved iti /
svajeya tāṃ caiva viśeṣakapriyāṃ kathaṃ priyām ārdraviśeṣakām iti // Saund_4.45 //
atha sa pathi dadarśa muktamānaṃ pitṛnagare 'pi tathāgatābhimānam /
daśabalam abhito vilambamānaṃ dhvajam anuyāna ivaindram arcyamānam // Saund_4.46 //

Saundaranande mahākāvye bhāryāyācitako nāma caturthaḥ sargaḥ /


CANTO V

athāvatīryāśvarathadvipebhyaḥ śākyā yathāsvarddhi gṛhītaveṣāḥ /
mahāpaṇebhyo vyavahāriṇaś ca mahāmunau bhaktivaśāt praṇemuḥ // Saund_5.1 //
ke cit praṇamyānuyayur mhūrtaṅ ke cit praṇamyārthavaśena jagmuḥ /
ke cit svakeṣv āvastheṣu tastuḥ kṛtvāñjalīn vikṣaṇatatparākṣāḥ // Saund_5.2 //
buddhas tatas tatra narendramārga sroto mahadbhaktimato janasya /
jagāma duūkhena vigāhamāno jalāgame srota ivāpagāyāḥ // Saund_5.3 //
atho mahadbhiḥ pathi saṃpatadbhiḥ saṃpūjyamānāya tathāgatāya /
kartuṃ prañāmaṃ na śaśāka nandas tenābhireme tu guror mahimnā // Saund_5.4 //
svaṃ cāvasaṅgaṃ pathi nirmumukṣur bhaktiṃ janasyānyamateś ca rakṣan /
nandaṃ ca gehābhimukhaṃ jighṛkṣan mārgaṃ tato 'nyaṃ sugataḥ prapede // Saund_5.5 //
tato viviktaṃ ca viviktacetāḥ sanmārgavin mārgam abhipratasthe /
gatvāgrataś cāgryatamāya tasmai nāndīvimuktāya nanāma nadnaḥ // Saund_5.6 //
śanair vrjann eva sa gauraveṇa paṭāvṛtāṃso vinatārdhakāyaḥ /
adhonibaddhāñjalir ūrdhvanetraḥ sagadgadaṃ vākyam idaṃ babhāṣe // Saund_5.7 //
prāsādasaṃstho bhavantam antaḥpraviṣṭam aśrauṣam anugrahāya /
atas tvarāvān aham abhyupeto gṛhasya kakṣyāmahato 'bhasūyan // Saund_5.8 //
tat sādhu sādhupriya matpriyārthaṃ tatrāstu bikṣūttama bhaikṣakālsaḥ /
asau hi madhyaṃ nabhaso yiyāsuḥ kālaṃ pratismārayatīva sūryaḥ // Saund_5.9 //
ity evam uktaḥ praṇatena tena snehābhimānonmukhalocanena /
tādṛṅnimittaṃ sugataś cakāra nāhārakṛtyaṃ sa yathā viveda // Saund_5.10 //
tataḥ sa kṛtvā munaye praṇāmaṃ gṛhaprayāṇāya matiṃ cakāra /
anugrahārthaṃ sugatas tu tasmai pātraṃ dadau puṣkarapattranetraḥ // Saund_5.11 //
tataḥ sa loke dadataḥ phalārthaṃ pātrasya tasyāpratimasya pātram /
jagrāha cāpagrahaṇakṣaṃābhyāṃ padmopamābhyāṃ prayataḥ karābhyām // Saund_5.12 //
parāṅmukhas tv anyamanaskam ārād vijñāya nandaḥ sugataṃ gatāstham /
hastasthapātro 'pi gṛha yiyāsuḥ sasāra mārgān munim īkṣamāṇaḥ // Saund_5.13 //
bhāryānurāgeṇa yadā gṛhaṃ sa pātraṃ gṛhītvāpi yiyāsur eva /
vimohayām āsa munis tatas taṃ rathyāmukhasyāvaraṇena tasya // Saund_5.14 //
nirmokṣabījaṃ hi dadarśa tasya jñanaṃ mṛdu kleśarajaś ca tīvram /
kleśānukūlaṃ viṣayātmakaṅ ca nandaṃ yatas taṃ munir ācakarṣa // Saund_5.15 //
saṃkleśapakṣo dvividhaś ca dṛṣṭas tathā dvikalpo vyavadānapakṣaḥ /
ātmāśrayo hetubalādhikasya bāhyāśrayaḥ pratyayagauravasya // Saund_5.16 //
ayatnato hetubalādhikas tu nirmucyate ghaṭṭitamātra eva /
yatnena tu pratyayaneyabuddhir vimokṣam āpnoti parāśrayeṇa // Saund_5.17 //
nandaḥ sa ca pratyayaneyacetā yaṃ śiśriye tanmayatām avāpa /
yasmād imaṃ tatra cakāra yatnaṃ taṃ snehapaṅkān munir ujjihīrṣam // Saund_5.18 //
nandas tu duḥkhena viceṣṭamānaḥ śanair agatyā gurum anvagacchat /
bhāryāmukhaṃ vīkṣaṇalolanetraṃ vicintayann ādraviśeṣakaṃ tat // Saund_5.19 //
tato munis taṃ priyamālyahāraṃ vasantamāsena kṛtābhihāram /
nināya bhagnapramadāvihāraṃ vidyāvihārābhimataṃ vihāram // Saund_5.20 //
dīnaṃ mahākāruṇikas tatas taṃ dṛṣṭvā muhūrtaṃ karuṇāyamānaḥ /
kareṇa cakdrāṅkatalena mūrdhni pasparśa caivedam uvāca cainam // Saund_5.21 //
yāvan na hiṃsraḥ samupaiti kālaḥ śamāya tāvat kuru saumya buddhim /
sarvāsv avasthāsv iha vartamānaḥ sarvābhisāreṇa nihanti mṛtyuḥ // Saund_5.22 //
sādhāraṇāt svapnanibhādasārāl lolaṃ manaḥ kāmasukhān niyaccha /
havyair ivāgneḥ pavaneritasya lokasya kāmair na hi tṛptir asti // Saund_5.23 //
śraddhādhanaṃ śreṣṭhatamaṃ dhanebhyaḥ prajñārasas tṛptir rasebhyaḥ /
pradhānamadhyātmasukhaṃ sukhebhyo vidyāratir duḥkhatatmā ratibhyaḥ // Saund_5.24 //
hitasya vaktā pravaraḥ suṛdbhyo dharmāya khedo guṇavān śramebhyaḥ /
jñānāya kṛtyaṃ paramaṃ kriyābhyaḥ kim indriyāṇām upagamya dāsyam // Saund_5.25 //
tan niścitaṃ bhīklamaśugviyuktaṃ pareṣv anāyattam ahāryam anyaiḥ /
nityaṃ śivaṃ śāntisukhaṃ vṛṇīṣva kim indriyārthārtham anartham ūḍhvā // Saund_5.26 //
jarāsamā nāsty amṛjā prajānāṃ vyādheḥ samo nāsti jagaty anarthaḥ /
mṛtyoḥ samaṃ nāsti bhayaṃ pṛthivyām etat trayaṃ khalv avaśena sevyam // Saund_5.27 //
snehena kaś cin na samo 'sti pāśaḥ sroto na tṛṇāsamam asti hāri /
rāgāgninā nāsti samas tathāgnis tac cet trayaṃ nāsti sukhaṃ ca te 'sti // Saund_5.28 //
avaśyabhāvi priyaviprayogas tasmāc ca śoko niyataṃ viṣevyaḥ /
śokena conmādam upeyivāṃso rājarṣayo 'nye 'py avaśā viceluḥ // Saund_5.29 //
prajñāmayaṃ varma badhāna tasmān no kṣāntinighnasya hi śokabāṇāḥ /
mahac ca dagdhuṃ bhavakakṣajālaṃ saṃdhukṣayālpāgnim ivātmatejaḥ // Saund_5.30 //
yathauṣadhair hastagataiḥ savidyo na daśyate kaś cana pannagena /
tathānapekṣo jitalokamoho na daśyate śokabhujaṅgamena // Saund_5.31 //
āsthāya yogaṃ parigamya tattvaṃ na trāsam āgacchati mṛtyukāle /
ābaddhavarmā sudhanuḥ kṛtāstro jigīṣayā śūra ivāhavasthaḥ // Saund_5.32 //
ity evam uktaḥ sa tathāgatena sarveṣu bhūteṣv anukampakena /
dhṛṣṭaṃ girāntarhṛdayena sīdaṃs tatheti nandaḥ sugataṃ babhāṣe // Saund_5.33 //
atha pramādāc ca tam ujjihīrṣan matvāgamasyaiva ca pātrabhūtam /
pravrājayānanda śamāya nandam ity abravīn maitramanā maharṣiḥ // Saund_5.34 //
nandaṃ tato 'ntarmanasā rudantam ehīti vaidehamunir jagāda /
śanais tatas taṃ samupetya nando na pravrajiṣyāmy aham ity uvāca // Saund_5.35 //
śrutvātha nandasya manīṣitaṃ tad buddhāya vaidehamuniḥ śaśaṃsa /
saṃśrutya tasmād api tasya bhāvaṃ mahāmunir nandam uvāca bhūyaḥ // Saund_5.36 //
mayy agraje pravrajite 'jitātman bhrātṣṛv anupravrajiteṣu cāsmān /
jñātīṃś tasmād api tasya bhāvaṃ mahāmunir nandam uvāca bhūyaḥ // Saund_5.37 //
rājarṣayas te viditā na nūnaṃ vanāni ye śiśriyire hasantaḥ /
niṣṭhīvya kāmān upaśāntikāmāḥ kāmeṣu naivaṃ kṛpaṇeṣu saktāḥ // Saund_5.38 //
bhūyaḥ samālokya gṛheṣu doṣān niśāmya tattyāgakṛtaṃ ca śarma /
naivāsti moktuṃ maitrālayaṃ te deśaṃ mumūrṣor iva sopasargam // Saund_5.39 //
saṃsārakāntāraparāyaṇasya śive kathaṃ te pathi nārurukṣā /
āropyamāṇasya tam eva mārgaṃ bhraṣṭasya sārthād iva sārthikasya // Saund_5.40 //
yaḥ sarvato veśmani dahyamāne śayita mohān na tato vyapeyāt /
kālāgninā vyādhijarāśikhena loke pradīpte sa bhavet pramattaḥ // Saund_5.41 //
prañīyamānaś ca yathā vadhāya matto hasec ca pralapec ca vadhyaḥ /
mṛtyau tathā tiṣṭhati pāśahaste śocyaḥ pramādyan viparītacetāḥ // Saund_5.42 //
yadā narendrāś ca kuṭumbinaś ca vihāya badhūṃś ca parigrahāṃś ca /
yayuś ca yāsyanti ca yānti caiva priyeṣv anityeṣv kuto 'nurodhaḥ // Saund_5.43 //
kiṃ cin na paśyāmi ratasya yatra tad anyabhāvena bhaven na duḥkham /
tasmāt kva cin na kṣamate prasktir yadi kṣamas tadvigamān na śokaḥ // Saund_5.44 //
tat saumya lolaṃ parigamya lokaṃ māyopamaṃ citram ivendrajālam /
priyābhidhāntaṃ tayja mohajālaṃ chettuṃ matis te yadi duḥkhajālam // Saund_5.45 //
varaṃ hitodarkam aniṣṭam annaṃ na svādu yat syād ahitānubaddham /
yasmād ahaṃ tvā viniyojayāmi śive śucau vartmani vipriye 'pi // Saund_5.46 //
bālasya dhārtrī vinigṛhya loṣṭaṃ yathoddharaty āsyapuṭapraviṣṭam /
tathojjihīrṣuḥ khalu rāgaśalyaṃ tat tvām avocaṃ paruṣaṃ hitāya // Saund_5.47 //
aniṣṭam apy auṣadham āturāya dadāti vaidyaś ca yathā nigṛhya /
tadvan mayoktaṃ pratikūlam etat tubhyaṃ hitodarkam anugrahāya // Saund_5.48 //
tad yāvad eva kṣañasaṃnipāto na mṛtyur āgacchati yāvad eva /
yāvad vayo yogavidhau samarthaṃ buddhiṃ kuru śreyasi tāvad eva // Saund_5.49 //
ity evam uktaḥ sa vināyakena hitaiṣinā kāruṇikena nandaḥ /
kartāsmi sarvaṃ bhagavan vacas te tathā yathājñāpaysīty uvāca // Saund_5.50 //
ādāya vaidehamunis tatas taṃ nināya saṃśliṣya viceṣṭamānam /
vyayojayac cāsrupariplutākṣaṃ keśaśriyaṃ chattranibhasya mūrdhnaḥ // Saund_5.51 //
atho nataṃ tasya mukhaṃ sabāṣpaṃ pravāsyamāneṣu śiroruheṣu /
vakrāgranālaṃ nalinaṃ taḍāge varṣodakalinnam ivābabhāse // Saund_5.52 //
nandas tatas tarukaṣāyaviraktavāsāś cintāvaśo navagṛhita iva dvipendraḥ /
pūrṇaḥ śaśī bahulapakṣagataḥ kṣapānte bālātpena pariṣikta ivābabhāse // Saund_5.53 //

Saundaranande mahākāvye nandapravrājano nāma pañcamaḥ sargaḥ /


CANTO VI

tato hṛte bhartari gauraveṇa prītau hṛtāyām aratau kṛtāyām /
tatraiva harmyopari vartamānā na sundarī saiva tadā babhāse // Saund_6.1 //
sā bhartur abhyāgamanapratīkṣā gavākṣam ākramya payodharābhyām /
dvāronmukhī calayoktrakā lalambe mukhena tiryaṅnatakuṇḍalena // Saund_6.2 //
vilambhaārā calayoktrakā sā tasmād vimānād vinatā cakāśe /
tapaḥksayād apsarasāṃ vareva cyutaṃ vimānāt priyam īkṣamāṇā // Saund_6.3 //
sā khedasaṃsvinnalalāṭakena niśvāsanīṣpītaviśeṣakeṇa /
cintācalākṣeṇa mukhena tasthau bartāram anyatra viśaṅkamānā // Saund_6.4 //
tataś cirasthānaparśrameña sthitaiva paryaṅkatale papāta /
tiryak ca śiśye pravikīrṇahārā sapādukaikārthavilambapādā // Saund_6.5 //
athātra kā cit pramadā sabāṣpāṃ tāṃ duḥkhitāṃ draṣṭum anīpsamānā /
prāsādasopānatalapraṇādaṃ cakāra padbhyāṃ sahasā rudantī // Saund_6.6 //
tasyāś ca sopānatalapraṇādaṃ śrutaiva tūrṇaṃ punar utpapāta /
prītyā prasaktaiva ca saṃjaharṣa priyopayānaṃ pariśaṅkamānā // Saund_6.7 //
sā trāsayantī valabhīpuṭasthān pārāvatān nūpuranisvanena /
sopānakukṣiṅ prasasāra harṣād bhraṣṭaṃ dukūlāntam acintayantī // Saund_6.8 //
tām aṅganāṃ prekṣya ca vipralabdhā niśvasya bhūyaḥ śayanaṃ prapede /
vivarṇavaktrā na rarāja cāśu vivarṇacandreva himāgame dyauḥ // Saund_6.9 //
sā duḥkhitā bhartur adarśanena kāmena kopena ca dahyamānā /
kṛtvā kare vaktram upopaviṣṭā cintānadīṃ śokajalāṃ tatāra // Saund_6.10 //
tasyā mukhaṃ padmasapatnabhūtaṃ pāṇau sthitaṅ pallavarāgatāmre /
chāyāmayasyāmbhasi paṅkajasya babhau nataṃ padmam ivopariṣṭāt // Saund_6.11 //
sā strīsvabhāvena vicintya tat tad dṛṣṭānurāge 'bhimukhe 'pi patyau /
dharmāśrite tattvam avindamānā saṃkalpya tat tad vilalāpa tat tat // Saund_6.12 //
eṣyāmy anāśyānaviśeṣakāyāṃ tvayīti kṛtvā mayi tāṃ pratijñām /
kasmān nu hetor dayitapratijñaḥ so 'dya priya me vitathapratijñaḥ // Saund_6.13 //
āryasya sādhoḥ karuṇātmakasya mannityabhīror atidakṣiṇasya /
kuto vikāro 'yam abhūtapūrvaḥ svenāparāgeṇa mamāpacārāt // Saund_6.14 //
ratipriyasya priyavartino me priyasya nūnaṃ hṛdayaṃ viraktam /
tathāpi rāgo yadi tasya hi syān maccittarakṣī na sa nāgataḥ syāt // Saund_6.15 //
rūpeṇa bhāvena ca madviśiṣtā priyeṇa dṛṣṭā niyataṃ tato 'nyā /
tathā hi kṛtvā mayi moghasāntvaṃ lagnāṃ satīṃ mām agamad vihāya // Saund_6.16 //
bhaktiṃ sa buddhaṃ prati yām avocat tasya prayātuṃ mayi sopadeśaḥ /
munau prasādo yadi tasya hi syān mṛtyor ivogrād anṛtād bibhīyāt // Saund_6.17 //
lekārtham ādarśanam anyacitto vibhūṣayantya mama dhārayitvā /
bibharti so 'nyasya janasya taṅ cen namo 'stu tasmai calasauhṛdāya // Saund_6.18 //
necchanti yāḥ śokam avāptum evaṃ śraddhātum arhanti na tā narāṇām /
kva cānuvṛttir mayi sāsya pūrvaṃ tyāgaḥ kva cāyaṃ janavat kṣaṇena // Saund_6.19 //
ity evamādi priyaviprakutā priye 'nyad āśaṅkya ca sā jagāda /
saṃbhrāntam āruhya ca tad vimānaṃ tāṃ strī sabāṣpā giram ity uvāca // Saund_6.20 //
yuvāpi tāvat priyadarśano 'pi saubhāgyabhāgvyābhijanānvito 'pi /
yas tvāṃ priyo nābhyacarat kadā cit tam anyathā yāsyatikātarāsi // Saund_6.21 //
mā svāminaṃ svāmini doṣato gāḥ priyaṃ priyārhaṃ priyakāriṇaṃ tam /
na sa tvad anyāṃ pramadām avaiti svacakravākyā iva cakravākaḥ // Saund_6.22 //
sa tu tvadarthaṃ gṛhavāsam īpsan jijīviṣus tvatparitoṣahetoḥ /
bhrātrā kilāryeṇa tathāgatena pravrājito netrajalārdravaktraḥ // Saund_6.23 //
śrutvā tato bhartari tāṃ pravṛttiṃ savepathuḥ sā sahasotpapāta /
pragṛhya bāhū virurāva coccair hṛdīva digdhābhihatā kareṇuḥ // Saund_6.24 //
sā rdoanāroṣitaraktadṛṣṭiḥ saṃtāpasaṃkṣobhitagātrayaṣṭiḥ /
papāta śīrṇākulahārayaṣṭiḥ phalātibhārād iva cūtayaṣṭiḥ // Saund_6.25 //
sā padmarāgaṃ vasanaṃ vasānā padmānanā padmadalāyatākṣī /
padmā vipadmā patiteva lakṣmīḥ śuśoṣa padmasrag ivātapena // Saund_6.26 //
saṃcintya saṃcintya guṇāṃś ca bhartur dīrghaṃ niśaśavāsa tatāma caiva /
vibhūṣaśrīnihite prakoṣṭhe tāmre karāgre ca vinirdudhāva // Saund_6.27 //
na bhuṣaṇārtho mama saṃpratīti sā dikṣu cikṣepa vibhūṣaṇāni /
nirbhuṣaṇā sā patitā cakāśe viśīrṇapuṣpastabakā lateva // Saund_6.28 //
dhṛtaḥ priyeṇāyam abhūn mameti rukmatsaruṃ darpaṇam āliliṅge /
yatnāc ca vinyastatamālapattrau ruṣṭeva dhṛṣṭaṃ pramamārja gaṇḍau // Saund_6.29 //
sā cakravākvīka bhṛśaṃ cukūja śyenāgrapakṣakṣatacakravākā /
vispardhamāneva vimānasaṃstahiḥ pārāvataiḥ kūjanalokaṇṭhaiḥ // Saund_6.30 //
vicitramṛdvāstaraṇe 'pi suptā vaiḍūryavajrapratimaṇḍite 'pi /
rukmāṅgapāde śayane mahārhe na śarma lebhe pariceṣṭamānā // Saund_6.31 //
saṃdṛṣya bhartuś ca vibhūṣañāni vāsāṃsi vīṇāprabhṛtiṃś ca līlāḥ /
tamo viveśābhinanāda coccaiḥ paṅkāvatīrṇeva ca saṃsasāda // Saund_6.32 //
sā sundarī śvāsacalodarī hi vajrāgnisaṃbhinnadarīguheva /
śokāgnināntardhṛdi dahyamānā vibhrāntacitteva tadā babhūva // Saund_6.33 //
ruroda mamlau virurāva jaglau babhrāma tasthau vilalāpa dadhyau /
cakāra roṣaṃ vicakāra mālyaṃ cakarta vaktraṃ vicakarṣa vastram // Saund_6.34 //
tāṃ cārudantīṃ prasabhaṃ rudantīṃ saṃśrutya nāryaḥ paramābhitaptāḥ /
antargṛhād āruruhur vimānaṃ trāsena kiṃnarya ivādripṛṣṭham // Saund_6.35 //
bāṣpeṇa tāḥ klinnaviṣaṇṇavaktrā varṣeṇa padminya ivārdrapadmāḥ /
sthānānurūpeṇa yathābhimānaṃ nililyire tām anu dahyamānāḥ // Saund_6.36 //
tābhir vṛtā harmyatale 'ṅganābhiś cintātanuḥ sā sutanur babhāse /
śatahradābhiḥ pariveṣṭiteva śaśāṅkalekhā śaradbhramadhye // Saund_6.37 //
yā tatra tāsāṃ vacasopapannā mānyā ca tasyā vayasādhikā ca /
sā pṛṣṭhatas tāṃ tu samāliliṅge pramṛhya cāśrūṇi vacāṃsy uvāca // Saund_6.38 //
rājarṣivadhvās tava nānurūpo dharmāśrite bhartari jātu śokaḥ /
ikṣvākuvaṃśe hy abhikāṅkṣitāni dāyādyabhūtāni tapovanāni // Saund_6.39 //
prāyeṇa mokṣāya viniḥsṛtānāṃ śākyarṣabhāṇāṃ viditāḥ striyas te /
tapovanānīva gṛhāṇi yāsāṃ sādhvīvrataṃ kāmavadāsritānām // Saund_6.40 //
yady anyayā rūpaguṇādhikatvād bhartā hṛtas te kuru bāṣpamokṣam /
manasvinī rūpavatī guṇādhyā hṛdi kṣate kātra hi nāśru muñcet // Saund_6.41 //
athāpi kiṃ cid vyasanaṃ prapanno mā caiva tad bhūt sadṛśo 'tra bāṣpaḥ /
ato viśiṣṭaṃ na hi duḥkham asti kulodgatāyāḥ patidevatāyāḥ // Saund_6.42 //
atha tv idānīṃ laḍitaḥ sukhena svasthaḥ phalastho vyasnāny adṛṣtvā /
vītaspṛho dharmam anuprapannaḥ kiṃ viklave rodiṣi harṣakāle // Saund_6.43 //
ity evam uktāpi bahuprakāraṃ snehāt tayā naiva dhṛtiṃ cakāra /
athāparā tāṃ manaso 'nukūlaṃ kālopapannaṃ praṇayād uvāca // Saund_6.44 //
bravīmi satyaṃ suviniścitaṃ me prāptaṃ priyaṃ drakṣyasi śīghram eva /
tvayā vinā sthāsyati tatra nāsau sattvāṣrayaś cetanayeva hīnaḥ // Saund_6.45 //
aṅke 'pi lakṣmyā na sa nirvṛtaḥ syāt tvaṃ tasya pārśve yadi tatra na syāḥ /
āpatsu kṛcchrāsv api cāgatāsu tvāṃ paśyatas tasya bhaven na duḥkham // Saund_6.46 //
tvaṃ nirvṛtiṃ gaccha niyaccha bāṣpaṃ taptāśrumokṣāt parirakṣa cakṣuḥ /
yas tasya bhāvas tvayi yaś ca rāgo na raṃsyate tvadvirahāt sa dharme // Saund_6.47 //
syād atra nāsau kulasattvagoyāt kāṣāyam ādāya vihāsyatīti /
anātmanādāya gṛhonmukhasya punar vimoktuṃ ka ivāsti doṣaḥ // Saund_6.48 //
ity yuvatijanena sāntvyamānā hṛtahṛdayā ramaṇena sundarī sā /
dramiḍam abhimukhī pureva rambhā kṣitim agamat parivāritāpsarobhiḥ // Saund_6.49 //

Saundaranande mahākāvye bhāryāvilāpo nāma ṣaṣṭaḥ sargah //


CANTO VII

liṅgaṃ tataḥ śāstṛvidhipradiṣṭaṃ gātreṇa bibhran na tu cetasā tat /
bhāryāgatair eva manovitakair jehrīyamāṇo na nananda nandaḥ // Saund_7.1 //
sa puṣpamāsasya ca puṣpalakṣmyā sarvābhisāreṇa ca puṣpaketoḥ /
yānīyabhāvena ca yauvanasya vihārasaṃstho na śamaṃ jagāma // Saund_7.2 //
sthitaḥ sa dīnaḥ sahakāravīthyām ālīnasaṃmūrchitaṣatpadāyām /
bhṛśaṃ jajṛmbhe yugadīrghabāhur dhyātvā priyāṃ cāpam ivācakarṣa // Saund_7.3 //
sa pitakṣodam iva pratīcchan cūtadrumbheyas tanupuṣpavarṣam /
dīrghaṃ niśaśvāsa vicintya bhāryāṃ navagraho nāga ivāvaruddhaḥ // Saund_7.4 //
śokasya hartā śaraṇāgatānāṃ śokasya kartā pratigarvitānām /
aśokam ālambya sa jātaśokaḥ priyāṃ priyāśokavanāṃ śuśoca // Saund_7.5 //
priyāṃ priyāyāḥ pratanuṃ priyaṇguṃ niśāmya bhītām iva niṣpatantim /
sasmāra tām aśrumukhīṃ sabāṣpaḥ priyāṃ priyaṅguprasavāvadātām // Saund_7.6 //
puṣpāvanaddhe tilakadrumasya dṛṣṭvānyapuṣṭāṃ śikhare niviṣṭām /
saṃkalpayām āsa śikhāṃ priyāyāḥ śuklāṃśuke 'ṭṭālam apāsritāyāḥ // Saund_7.7 //
latāṃ praphullām atimuktakasya cūtasya pārśve parirabhya jātām /
niśāmya cintām agamat tadaivaṃ śliṣṭābhavan mām api sundarīti // Saund_7.8 //
puṣpotkarālā api nāgavṛkṣā dāntaiḥ samudgair iva hemagarbhaiḥ /
kāntāravṛkṣā iva duḥkhitasya na cakṣur ācikṣipur asya tatra // Saund_7.9 //
gandhaṃ vasanto 'pi ca gandhaparṇā gandharvaveṣyā iva gandhapūrṇāḥ /
tasyānyacittasya śugātmakasya ghrāṇaṃ na jahrur hṛdayaṃ pratepuḥ // Saund_7.10 //
saṃraktakaṇṭhaiś ca vinīlakaṇṭhais tuṣṭaiḥ prahṛṣṭair api cānyapuṣṭaiḥ /
lelihyamānaiś ca madhu dvirepaiḥ svanadvanaṃ tasya mano nunoda // Saund_7.11 //
sa tatra bhāryāraṇisaṃbhavena vitarkadhūmena tamaḥśikhena /
kāmāgnināntarhṛdi dahyamāno vihāya dhairyaṃ vilalāpa tat tat // Saund_7.12 //
adyāvagacchāmi suduṣkaraṃ te cakruḥ kariṣyanti ca kurvate ca /
tyaktvā priyām aśrumukhīṃ tapo ye ceruś cariṣyanti caranti caiva // Saund_7.13 //
tāvad dṛḍhaṃ bandhanam asti loke na dāravaṃ tāntavam āyasaṃ vā /
yāvad dṛḍhaṃ bandhanam etad eva mukhaṃ calśkṣaṃ lalitaṃ ca vākyam // Saund_7.14 //
chittvā ca bhittvā ca hi yānti tāni svapauruṣāc caiva suhṛdbalāc ca /
jñānāc ca raukṣyāc ca vinā vimoktuṃ na śakyate snehamayas tu pāśaḥ // Saund_7.15 //
jñānaṃ na me tac ca śamāya yat syān na cāsti raukṣyaṃ karuṇātmako 'smi /
kāmātmakaś cāsmi guruś ca buddhaḥ sthito 'ntare cakragater ivāsmi // Saund_7.16 //
ahaṃ gṛhītvāpi hi bhikṣuliṅgaṃ bhrātṝṣiṇā dvirguruṇānuśiṣṭaḥ /
sarvāsv avasthāsu labhe na śāntiṃ priyāviyogād iva cakravākaḥ // Saund_7.17 //
adyāpi tan me hṛdi vartate ca yad darpaṇe vyākulite mayā sā /
kṛtānṛtakrodhakam abravīn māṃ kathaṃ kṛto 'sīti śaṭhaṃ hasantī // Saund_7.18 //
yathaiṣy anāśyānaviśeṣakāyāṃ mayīti yan mām avadac ca sāśru /
pāriplavākṣeṇa mukhena bālā tan me vaco 'dyāpi mano ruṇaddhi // Saund_7.19 //
baddhvāsanaṃ parvatanirjharasthaḥ svastho yathā dhyāyati bhikṣur eṣaḥ /
saktaḥ kva cin nāham ivaiṣa nūnaṃ śāntas tathā tṛpta ivopaviṣṭaḥ // Saund_7.20 //
puṃskokilānām avicintya ghoṣaṃ vasantalakṣmyām avicārya cakṣuḥ /
śāstraṃ yathābhyasyati caiṣa yuktaḥ śaṅke priyākarṣati nāsya cetaḥ // Saund_7.21 //
asmai namo 'stu sthiraniścayāya nivṛttakautūhalavismayāya /
śāntātmane 'ntargatamānasāya caṅkramyamāṇāya nirutsukāya // Saund_7.22 //
nirīkṣamāṇāya jalaṃ sapadmaṃ vanaṃ ca phullaṃ parapuṣṭajuṣṭam /
kasyāsti dhairyaṃ navayauvanasya māse madhau dharmasapatnabhūte // Saund_7.23 //
bhāvena garveṇa gatena lakṣmyā smitena kopena madena vāgbhiḥ /
jahruḥ striyo devanṛparṣisaṃghān kasmād dhi nāsmadvidham āṣipeyuḥ // Saund_7.24 //
kāmābhibhūto hi hiraṇyaretāḥ svāhāṃ siṣeve maghavān ahalyām /
sattvena sargeña ca tena hīnaḥ strīnirjitaḥ kiṃ bata mānuṣo 'ham // Saund_7.25 //
sūryaḥ saraṇyūṃ prati jātarāgas tatprītaye taṣṭa iti śrutaṃ naḥ /
yām aśvabhūto 'śvavadhuṃ sametya yato 'śvinau tau janayāṃ babhūva // Saund_7.26 //
strīkāraṇaṃ vairaviṣaktabuddhyor vaivasvatāgnyoś calitātmadhṛtyoḥ /
bahūni varṣāṇi babhūva yuddhaṃ kaḥ strīnimittaṃ na caled ihānyaḥ // Saund_7.27 //
bheje śvapākīṃ munir akṣamālāṃ kāmād vaiṣṭhaś ca sa sadvariṣṭaḥ /
yasyāṃ vivasvān iva bhūjalādaḥ sutaḥ prasūto 'sya kapiñjalādaḥ // Saund_7.28 //
parāśaḥ śāpaśaras taharṣiḥ kālīṃ siṣeve jhaṣagarbhayonim /
suto 'sya yasyāṃ suṣuve mahātmā dvaipāyano vedavibhāgakartā // Saund_7.29 //
dvaipāyano dharmaparāyañaś ca reme samaṃ kāśiṣu veśyavadhva /
yayā hato 'bhūc calanūpureña pādena vidyullatayeva meghaḥ // Saund_7.30 //
tathāñgirā rāgaparītacetāḥ sarasvatīṃ brahmasutaḥ siṣeve /
sārasvato yatra suto 'sya jajñe naṣṭasya vedasya punaḥpravaktā // Saund_7.31 //
tathā nṛparṣer dilipasya yajñe svargastriyāṃ kāśyapa āgatāsthaḥ /
srucaṃ gṛhītvā sravad ātmatejaś cikṣepa vahnāv asito yato 'bhūt // Saund_7.32 //
tathāṅgado 'ntaṃ tapaso 'pi gatvā kāmābhibhūto yamunām agacchat /
dhīmattaraṃ yatra rahītaraṃ sa sāraṅgajuṣṭaṃ janayāṃ babhūva // Saund_7.33 //
niśāmya śāntāṃ naradevakanyāṃ vane 'pi śānte 'pi ca vartamānaḥ /
cacāla dhairyān munir ṛṣyaṣṛṅgaḥ śailo mahīkampa ivoccaśṛṅgaḥ // Saund_7.34 //
brahmarṣibhāvārtham apāsya rājyaṃ bheje vanaṃ yo viṣayeṣv anāsthaḥ /
sa gādhijaś cāpahṛto ghṛtācyā samā daśaikaṃ divasaṃ viveda // Saund_7.35 //
tathaiva kandarpaśarābhimṛṣṭo rambhāṃ prati stuḥilaśirā mumūrcha /
yaḥ kāmaroṣātmatayānapekṣaḥ śaśāpa tām apratigṛhyamāṇaḥ // Saund_7.36 //
pramadvarāyāṃ ca ruruḥ priyāyāṃ bhujaṅgamenāpahṛtendriyāyām /
saṃdṛśya saṃdṛśya jaghāna sarpān priyaṃ na roṣeṇa tapo rarakṣa // Saund_7.37 //
naptā śaśāṅkasya yaśoguṇāṅko budhasya sūnur vibhudhaprabhāvaḥ /
tathorvaśīm apsarasaṃ vicintya rājarṣir unmādam agacchad aiḍaḥ // Saund_7.38 //
rakto girer mūrdhani menakāyāṃ kāmātmakatvāc ca sa tāljaṅghaḥ /
pādena viśvāvasunā saroṣaṃ vajreṇa hintāla ivābhijaghne // Saund_7.39 //
nāśaṃ gatāyāṃ paramāṅganāyāṃ gaṅgājale 'naṅgaparītacetāḥ /
jahnuś ca gaṅgāṃ nṛpatir bhujābhyāṃ rurodha maināka ivācalendraḥ // Saund_7.40 //
nṛpaś ca gaṅgāvirahāj jughūrṇa gaṅgāmbhasā sāla ivāttamūlaḥ /
kulapradīpaḥ pratipasya sūnuḥ śrīmattanuḥ śantanur asvatantraḥ // Saund_7.41 //
hṛtāṃ ca saunandakinānuśocan prāptām invorvīṃ striyam urvaśīṃ tām /
sadvṛttavarmā kila somavarmā babhrāma cittodhavabhinnavarmā // Saund_7.42 //
bhāryāṃ mṛtāṃ cānumamāra rājā bhīmaprabhāvo bhuvi bhīmakaḥ saḥ /
balena senāka iti prakāśaḥ senāpatir deva ivāttasenaḥ // Saund_7.43 //
svargaṃ gate bhartari śantanau ca kālīṃ jihirṣan janamejayaḥ saḥ /
avāpa bhīṣmāt samavetya mṛtyuṃ na tadgataṃ manmhatham utsasarje // Saund_7.44 //
śaptaś ca pāṇḍur madanena nūnaṃ strīṇāṃ vaśaṃ kāmavaśena jagmuḥ /
jagāma mādrīṃ na maharṣiśāpād asevyasevī vimamarśa mṛtyum // Saund_7.45 //
evaṃvidhā devanṛparṣisaṅghaḥ strīṇāṃ vaśaṃ kāmavaśena jagmuḥ /
dhiyā ca sāreṇa ca durbalaḥ san priyām apaśyan kimu viklavo 'ham // Saund_7.46 //
yāsyāmi tasmād gṛham eva bhūyaḥ kāmaṃ kariṣye vidhivat sakāmam /
na hy anyacittasya calendriyasya liṅgaṃ kṣamaṃ dharmapathāc cyutasya // Saund_7.47 //
pāṇau kapālam avadhāya vidhāya mauṇḍyaṃ māna nidhāya vikṛtaṃ paridhāya vāsaḥ /
yasyoyoddhavo na dhṛtir asti na śānti asti citrapradīpa iva so 'sti ca nāsti caiva // Saund_7.48 //
yo niḥsṛtaś ca na ca niḥsṛtakāmarāgaḥ kāṣāyam udvahati yo na ca niṣkasāyaḥ /
pātraṃ bibharti ca guṇair na ca pātrabhūto kiṅgaṃ vahann api sa naiva gṛhī na bhikṣuḥ // Saund_7.49 //
na nyāyyam anvayavataḥ parigṛhya liṅgaṃ bhūyo vimoktum iti yo 'pi hi me vicāraḥ /
so 'pi praṇaśyati vicintya nṛpapravīrāṃs tān ye tapovanaṃ apāsya gṛhāṇy atīyuḥ // Saund_7.50 //
śālvādhipo hi sasuto 'pi tathāmbarīṣo rāmo 'ndhva eva sa ca sāṃkṛtir antidevaḥ /
cīrāṇy apāsya dadhire punar aṃśukāni chittvā jaṭāṣ ca kuṭilā mukuṭāni babhruḥ // Saund_7.51 //
tasmād bhikṣārthaṃ mama gurur ito yāvad eva prayātas tyaktvā kāṣāyaṃ gṛham aham itas tāvad eva prayāsye /
pūjyaṃ liṅgaṃ hi skalitamanaso bibhrataḥ kliṣṭabuddher nāmutrārthaḥ syād upahatamater nāpy ayaṃ jīvalokaḥ // Saund_7.52 //

Saundarananda mahākāvye nandivlāpo nāma saptamaḥ sargaḥ /


CANTO VIII

atha nandam adhīralocanaṃ gṛhayānotsukam utsukotuskam /
abhigamya śivena cakṣuṣā śramaṇaḥ kaś cid uvāca maitrayā // Saund_8.1 //
kim idaṃ mukham aśrudurinaṃ hṛdayasthaṃ vivṛṇoti te tamaḥ /
dhṛtim ehi niyaccha vikriyāṃ na hi bāṣpaś ca śamaś ca śobhate // Saund_8.2 //
dvividhā samudeti vedanā niyataṃ cetasi deha eva ca /
śrutavidhyupacārakovidā dvividhā eva tayoś cikitsakāḥ // Saund_8.3 //
tad iyaṃ yadi kāyikī rujā bhiṣaje tūrṇam anūnam ucyatām /
viniguhya hi rogam āturo nacirāt tīvram anartham ṛcchati // Saund_8.4 //
atha duḥkham idaṃ manomayaṃ vada vakṣyāmi yad atra bheṣajam /
manaso hi rajastamasvino bhiṣajo 'dhyātmavidaḥ parīkṣakāḥ // Saund_8.5 //
nikhilena ca satyam ucyatāṃ yadi vācyaṃ mayi saumya manyaste /
gatayo vividhā hi cetasāṃ bahuguhyāni madākulāni ca // Saund_8.6 //
iti tena sa coditas tadā vyavasāyaṃ pravivakṣur ātmanaḥ /
avalambya kare kareṇa taṃ pravivakṣur ātmanaḥ // Saund_8.7 //
atha tatra śucau latāgṛhe kusumodgāriṇi tau niṣedatuḥ /
mṛdubhir mṛdumāruteritair upagūdhāv iva bālapallavaiḥ // Saund_8.8 //
sa jagāda tataś cikīṣitam ghananiśvāsagṛhītam antarā /
śrutavāgviśadāya bhikṣave viduṣā pravrajitena durvacam // Saund_8.9 //
sadṛśaṃ yadi dharmacāriṇaḥ satataṃ prāṇiṣu maitracetasaḥ /
adhṛtau yad iyaṃ hitaiṣitā mayi te syāt karuṇātmanaḥ sataḥ // Saund_8.10 //
ata eva ca me viśeṣataḥ pravivakṣā kṣamavādini tvayi /
na hi bhāvam imaṃ calātmane kathayeyaṃ bruvate 'py asādhave // Saund_8.11 //
tad idaṃ śṛṇu me samāsato na rame dharavidhāv ṛte priyām /
girisānuṣu kāminīm ṛte kṛtaretā iva kiṃnaraś caran // Saund_8.12 //
vanavāsasukhāt parāṅmukhaḥ prayiyāsā gṛham eva yena me /
na hi śarma labhe tayā vinā nṛpatir hīna ivottamaśriyā // Saund_8.13 //
atha tasya niśamya tadvacaḥ priyabhāryābhimukhasya śocataḥ /
śramaṇaḥ sa śiraḥ prakampayan nijagādātmagataṃ śanair idam // Saund_8.14 //
kṛpaṇaṃ bata yūthalālaso mahato vyādhabhayād viniḥsṛtaḥ /
pravivikṣati vāgurāṃ mṛgaś capalo gītaraveṇa vañcitaḥ // Saund_8.15 //
vihagaḥ khalu jālasaṃvṛto hitakāmena janena mokṣitaḥ /
vicaran phalapuṣpavadvanaṃ pravivikṣuḥ svayam eva pañjaram // Saund_8.16 //
kalabhaḥ kariṇā khalūddhṛto bahupaṅkād viṣamān nadītalāt /
jalatarṣavaśena tāṃ punaḥ saritaṃ grāhavatī titīrṣati // Saund_8.17 //
śaraṇe sabhujaṅgame svapan pratibuddhena pareña bodhitaḥ /
taruṇaḥ khalu jātavibhramaḥ svayam ugraṃ bhujagaṃ jighṛkṣati // Saund_8.18 //
mahatā khalu jātavedasā jvalitād utpatito vanadrumāt /
punar icchati nīḍatṛṣṇayā patituṃ tatra gatavyatho dvijaḥ // Saund_8.19 //
avaśaḥ khalu kāmamūrchayā priyayā śyenabhayād vinākṛtaḥ /
na dhṛtiṃ samupaiti na hriyaṃ karuṇaṃ jīvati jīvajīvakaḥ // Saund_8.20 //
akṛtātmatayā tṛṣānvito ghṛṇayā caiva dhiyā ca varjitaḥ /
aśanaṃ khalu vāntam ātmanā kṛpañaḥ śvā punar attum icchati // Saund_8.21 //
iti manmathaśokakarṣitaṃ tam anudhyāya muhur nirīkṣya ca /
śramaṇaḥ sa hitābhikāṅkṣayā guṇavadvākyam uvāca vipriyam // Saund_8.22 //
avicārayataḥ śubhāśubhaṃ viṣayeṣv eva niviṣṭacetasaḥ /
upapannam alabdhacakusuṣo na ratiḥ śreyasi ced bhavet tava // Saund_8.23 //
śravaṇe grahaṇe 'tha dhāraṇe paramārthāvagame manaḥśame /
aviṣaktamateś calātmano na hi dharme 'bhiratir vidhīyate // Saund_8.24 //
viṣayeṣu tu doṣadarśinaḥ parituṣṭasya śucer amāninaḥ /
śamakarmasu yuktacetasaḥ kṛtabuddher na ratir na vidyate // Saund_8.25 //
ramate tṛṣito dhanaśriyā ramate kāmasukhen bāliśaḥ /
ramate praśamena sajjanaḥ paribhogān paribhūya vidyayā // Saund_8.26 //
api ca prathitasya dhīmataḥ kulajasyārcitaliṅgadhāriṇaḥ /
sadṛśī na gṛhāya cetanā praṇatir vāyuvaśād girer iva // Saund_8.27 //
spṛhyet parasaṃśritāya yaḥ paribhūyātmavaśāṃ svatantratām /
upaśāntipathe śive sthitaḥ spṛhayed doṣavate gṛhāya saḥ // Saund_8.28 //
vyasanābhihato yathā viśet parmuktaḥ punar eva bandhanam /
samupetya vanaṃ tathā punar gṛhasaṃjñaṃ mṛgayeta bandhanam // Saund_8.29 //
puruṣaś ca vihāya yaḥ kaliṃ punar icchet kalim eva sevitum /
sa vihāya bhajeta bāliṣaḥ kalibhūtām ajitendriyaḥ priyām // Saund_8.30 //
saviṣā iva saṃśritā latāḥ parimṛṣṭā iva soragā guhāḥ /
vivṛtā iva cāsayo dhṛtā vyasanāntā hi bhavanti yoṣitaḥ // Saund_8.31 //
pramadāḥ samadā madapradāḥ pramadā vītamadā bhayapradāḥ /
iti doṣabhayāvahāś ca tāḥ katham arhanti niṣevanaṃ nu tāḥ // Saund_8.32 //
svajanaḥ svajanena bhidyate suhṛdaś cāpi suhṛjjanena yat /
paradoṣavikṣaṇāḥ śaṭhās tadanāryāḥ pracaranti yoṣitaḥ // Saund_8.33 //
kulajāḥ kṛpaṇībhavanti yad yad ayuktaṃ pracaranti sāhasam /
praviśanti ca yac camūmukhaṃ rabhasās tatra nimittam aṅganāḥ // Saund_8.34 //
vacanena haranati valgunā niśitena praharanti cetasā /
madhu tiṣṭhati vāci yoṣitāṃ hṛdaye hālahalaṃ mahadviṣam // Saund_8.35 //
pradahan dahano 'pi gṛhyate viśarīraḥ pavano 'pi gṛhyate /
kupito bhujago 'pi gṛhyate pradānāṃ tu mano na gṛhyate // Saund_8.36 //
na vapur vimṛśanti na śriyaṃ na matiṃ nāpi kulaṃ na vikramam /
praharanty aviśeṣataḥ striyaḥ sarito grāhakulākulā iva // Saund_8.37 //
na vaco madhuraṃ na lālanaṃ smarati strī na ca suahṛdaṃ kva cit /
kalitā vanitaiva cañcalā tad ihāriṣv iva nāvalambyate // Saund_8.38 //
adadatsu bhavanti narmadāḥ pradadatsu praviśanti vibhramam /
praṇateṣu bhavanti garvitāḥ pramadās tṛptatarāś ca māniṣu // Saund_8.39 //
guṇavatsu caranti bhartṛvad guṇahīneṣu caranti putravat /
dhanavatsu caranti tṛṣṇayā dhanahīneṣu caranty avajñayā // Saund_8.40 //
viṣayād viṣayāntaraṃ gatā pracaraty eva yathā hṛtāpi gauḥ /
anavekṣitapūrvasauhṛdā ramate 'nyatra gatā tathāṅganā // Saund_8.41 //
praviśanty api hi striyaś citām anubhadhnanty api muktajīvtāḥ /
api bibhrati naiva yantraṇā na tu bhāvena vahanti sāhṛdam // Saund_8.42 //
ramayanti patīn kathaṃ cana pramadā yāḥ patidevatāḥ kva cit /
calacittatayā sahasraśo ramayante hṛdayaṃ svan eva tāḥ // Saund_8.43 //
śvapacaṃ kila senajitsutā cakame mīnaripuṃ kumudvatī /
mṛgarājam atho bṛhadrathā pramadānām agatir na vidyate // Saund_8.44 //
kuruhaihayavṛṣṇivaṃśajā bahumāyākavaco 'tha śambaraḥ /
munir ugratapāś ca gautamaḥ samavāpur vanitoddhataṃ rajaḥ // Saund_8.45 //
akṛtajñam anāryam asthiraṃ vanitānām ida īdṛśaṃ manaḥ /
katham arhati tāsu paṇḍito hṛdayaṃ sañjayituṃ calātmasu // Saund_8.46 //
atha sūkṣmamati dvayāśivaṃ laghu tāsāṃ hṛdayaṃ na paśyasi /
kimu kāyam asadgṛhaṃ sravad vaintānām aśuciṃ na paśyasi // Saund_8.47 //
anulepanam añjanaṃ srajo maṇimuktātapanīyam aṃśukam /
yad ahany ahani pradhāvanair vasanaiś cābharaṇaiś ca saṃskṛtam /
aśubhaṃ tamasāvṛtekṣaṇaḥ śubhato gacchasi nāvagacchasi // Saund_8.48 //
atha vā samavaiṣi tattanūm aśubhāṃ tvaṃ na tu saṃvid asti te /
surabhiṃ vidadhāsi hi kriyām aśuces tatprabhavasya śāntaye // Saund_8.49 //
malapañkadharā digambarā prakṛtisthair nakhadantaromabhiḥ /
yadi sādhu kim atra yoṣitāṃ sahajaṃ tāsu vicīyatāṃ śuci // Saund_8.50 //
malapaṅkadharā digambarā prakṛtisthair nakhadantaromabhiḥ /
yadi sā tava sundarī bhaven niyataṃ te 'dya na sundarī bhavet // Saund_8.51 //
sravatīm aśuciṃ spṛśec ca kaḥ saghuṇo jarjarabhāṇḍavat striyam /
yadi kevalayā tvacāvṛtā na bhaven makṣikapattramātrayā // Saund_8.52 //
tvacaveṣṭhitam astipañjaraṃ yadi kāyaṃ samavaiṣi yoṣitām /
madanena ca kṛṣyase balād aghṛṇaḥ kāyaṃ samvaiṣi yoṣitām // Saund_8.53 //
śubhatām aśubheṣu kalpayan nakhadantatvacakeśaromasu /
avicakṣaṇa kiṃ na paśyasi prakṛtiṃ ca prabhavaṃ ca yoṣitām // Saund_8.54 //
tad avetya manaḥśarīrayor vanitā doṣavatīr viśeṣataḥ /
capalaṃ bhavanotsukaṃ manaḥ pratisaṃkhyānabalena vāryatām // Saund_8.55 //
śrutavān matimān kulodgataḥ paramasya praśamasya bhājanam /
upagamya yathā tathā punar na hi behttuṃ niyamaṃ tvam arhasi // Saund_8.56 //
abhijanamahato manasvinaḥ priyayaśaso bahumānam icchataḥ /
nidhanam api varaṃ sthirātmanaś cyutavinayasya na caiva jīvitam // Saund_8.57 //
baddhvā yathā hi kavacaṃ pragṛhītacāpo nindyo bhavaty apasṛtaḥ samarād rathasthaḥ /
bhaikṣākam abhyupagataḥ parigṛhya liṅgaṃ nindyas tathā bhavati kāmarhṛtendriyāśvaḥ // Saund_8.58 //
hāsyo yathā ca paramābharaṇāmbarasrag bhaikṣaṃ caran dhṛtadhanuś calacitramauliḥ /
vairūpyam abhyupagataḥ paraiṇḍabhojī hāsyas tathā gṛhasukhābhimukhaḥ satṛṣṇaḥ // Saund_8.59 //
yathā svannaṃ bhuktvā paramaśyanīye 'pi śayito varāho nirmuktaḥ punar aśuci dhāvet paricitam /
tathā śreyaḥ śṛṇvan praśamasukham āsvādya guṇavad vanaṃ śāntaṃ hitvā gṛham abhilaṣet kāmatṛṣitaḥ // Saund_8.60 //
yatholkā hastasthā dahati pavanapreritaśikhā yathā pādākrānto daśati bhujagaḥ krodharabhasaḥ /
yathā hanti vyāghraḥ śiśur api gṛhīto gṛhagataḥ tathā strīsaṃsargo bhuvidham anarthāya bhavati // Saund_8.61 //
tad vijñāya manaḥśarīraniyatān nāriṣu doṣān imān matvā kāmasukhaṃ nadījalacalaṃ kleśāya śokāya ca /
dṛṣṭvā durbalam āmapatrasadṛśaṃ mṛtyūpasṛṣṭaṃ jagan nirmokṣāya kuruṣva buddhim atulām utkaṇṭhituṃ nārhasi // Saund_8.62 //

Sundaranande mahākāvye strīvighāto nāmāṣṭamaḥ sargaḥ /


CANTO IX

athaivam ukto 'pi sa tena bhiṣuṇā jagāma naivopaśamaṃ priyāṃ prati /
tathā hi tām eva tadā sa cintayan na tasya śuśrāva visaṃjñavad vacaḥ // Saund_9.1 //
yathā hi vaidyasya cikīrṣataḥ śivaṃ vaco na gṛhnāti mumūrṣur āturaḥ /
tathaiva matto balarūpayauvanair hitaṃ na jagrādha sa tasya tadvacaḥ // Saund_9.2 //
na cātra citraṃ yadi rāgapāpmanā mano 'bhibhūyeta tamovṛtāmanaḥ /
narasya pāpmā hi tadā nivartate yadā bhavaty antagataṃ tamas tanu // Saund_9.3 //
tatas tathākṣiptam avekṣya taṃ tadā balena rūpeṇa ca yauvanena ca /
gṛhaprayāṇaṃ prati ca vyavasthitaṃ śaśāsa nandaṃ śramaṇaḥ sa śantaye // Saund_9.4 //
balaṃ ca rūpaṃ ca navaṃ ca yauvanaṃ tathāvagacchāmi yathāvagacchasi /
ahaṃ iv idaṃ te trayam avyavastitaṃ yathāvabuddho na tathāvabudhyase // Saund_9.5 //
idaṃ hi rogāyatanaṃ jarāvaśaṃ nadītaṭānokahavac calācalam /
na vetsi dehaṃ jalaphenadurbalaṃ balasthatām ātmani yena manyase // Saund_9.6 //
yadānnapānāsanayānakarmaṇām asevanād apy atisevanād api /
śarīram āsannavipatti dṛśyate bale 'bhimānas tava kena hetunā // Saund_9.7 //
himātapavyādhijarākṣudādibhir yadāpy anarthair upamīyate jagat /
jalaṃ śucau māsa ivārkaraśmibhiḥ kṣayaṃ vrajan kiṃ baladṛpta manyase // Saund_9.8 //
tvagasthimāṃsakṣatajātmakaṃ yada śarīram āhāravaśena tiṣṭhati /
ajasram ārtaṃ satatapratikriyaṃ balānvito 'smīti kathaṃ vihanyase // Saund_9.9 //
yathā ghaṭaṃ mṛnmayam āmam āśrito naras titīrṣet kṣubhitaṃ mahārṇavam /
samucchrayaṃ tadvad asāram udvahan balaṃ vyavasyed viṣayārtham udyataḥ // Saund_9.10 //
śariram āmād api mṛnmayam āmam āśrito naras titīrṣet kṣubhitaṃ mahārṇavam /
citraṃ hi tiṣṭhed vidhivaddhṛto ghaṭād idaṃ nu niḥsāratmaṃ mataṃ mama // Saund_9.11 //
yadāmbubhūvāyvanalāś ca dhātavaḥ sadā viruddhā viṣamā ivoragāḥ /
bhavanty anarthāya śarīram āśritāḥ kathaṃ balaṃ rogavidho vyavasyasi // Saund_9.12 //
prāyanti mantraiḥ praśamaṃ bhujaṅgamā na mantrasādhyās tu bhavanti dhātavaḥ /
kva cic ca kiṃ cic ca daśanti pannagāḥ sadā ca sarvaṃ ca tudanti dhātavaḥ // Saund_9.13 //
idaṃ hi śayyāsanapānabhojanair guṇaiḥ śariraṃ ciram apy avekṣitam /
na marṣayaty ekam api vytikramaṃ yato mahāśiviṣavat prakupyati // Saund_9.14 //
yadā himārto jvalanaṃ niṣevate himaṃ nidāghābhihato 'bhikāṅkṣati /
kṣudhānivto 'nnaṃ salilaṃ tṛṣānvito balaṃ kutaḥ kiṃ ca kathaṃ ca kasya ca // Saund_9.15 //
tad evam ajñāya śarīram āturaṃ balānvito 'smīti na mantum arhasi /
asāram asvantam aniścitaṃ jagaj jagaty anitye balam avyavasthitam // Saund_9.16 //
kva kārtavīryasya balābhimāninaḥ shasrabāhor balam arjunasya tat /
cakarta bāhūn yudhi yasya bhārgavo mahānti śṛṅgāṇy aśanir girer iva // Saund_9.17 //
kva tadbalaṃ kaṃsavikarṣiṇo hares turaṅgarājasya puṭāvabhedinaḥ /
yam ekabāṇena nijaghinvān jarāḥ kramāgatā rūpam ivottamaṃ jarā // Saund_9.18 //
diteḥ sutasyāmararoṣakāriṇaś camūrucer vā namuceḥ kva tadbalam /
yam āhave kruddham ivāntakaṃ sthitaṃ jaghāna phenāvayavena vāsavaḥ // Saund_9.19 //
balaṃ kurūṇāṃ kva ca tat tadābhavad yudhi jvalitvā tarasaujasā ca ye /
samitsammidhā jvalanā ivādhvare hatāsavo bhasmani paryavasthitāḥ // Saund_9.20 //
ato viditvā balvīryamānināṃ balānvitānām avamarditaṃ balam /
jagaj jarāmṛtyuvaśaṃ vicārayan bale 'bhimānaṃ na vidhātum arhasi // Saund_9.21 //
balaṃ mahad vā yadi vā na manyase kuruṣva yuddhaṃ saha tāvad indriyaiḥ /
jayaś ca te 'trāsti mahac ca te balaṃ parājayaś ced vitathaṃ ca te balam // Saund_9.22 //
tathā matā vīratarā manīṣiṇo jayanti lohāni ṣaśindriyāṇi ye // Saund_9.23 //
ahaṃ vapuṣmān iti yac ca manyase vicakṣaṇaṃ naitad idaṃ ca gṛhyatām /
kva tad vapuḥ sā ca vapuṣmatī tanur gadasya sāmyasya ca sāraṇasya ca // Saund_9.24 //
yathā mayūraś calacitracandrako bibharti rūpaṃ guṇavat svabhāvataḥ /
śarīrasaṃskāraguṇād ṛte tathā bibharṣi rūpaṃ yadi rūpavān asi // Saund_9.25 //
yadi pratīpaṃ vṛṇuyān na vāsasā na śaucakāle yadi saṃspṛśed apaḥ /
mṛjāviśeṣaṃ yadi nādadīta vā vapur vapuṣman vada kīdṛśaṃ bhavet // Saund_9.26 //
navaṃ vayaś cātmagataṃ niśāmya yad gṛhonmukhaṃ te viṣayāptaye manaḥ /
niyaccha tac chailanadīrayopamaṃ drutaṃ hi gacchaty anvirati yauvanam // Saund_9.27 //
ṛtur vyatītaḥ parivartate punaḥ kṣayaṅ prayātaḥ punar eti candramāḥ /
gataṃ gataṃ naiva tu saṃnivartate jalaṃ nadīnāṃ ca nṛṇāṃ ca yauvanam // Saund_9.28 //
vivarṇitaśmaśru valīvikuñcitaṃ viśīrṇadantaṃ śithilabhru niṣprabham /
yadā mukhaṃ drakṣyasi jarjaraṃ tadā jarābhibhūto vimado bhaviṣyasi // Saund_9.29 //
niṣevya pānaṃ madanīyam uttamaṃ niśāvivāseṣu cirād vimādyati /
naras tu matto balarūpayauvanair na kaś cid aprāpya jarāṃ vimādyati // Saund_9.30 //
yathekṣur atyantarasaprapīḍito bhuvi praviddho dahanāya śuṣyate /
tathā jarāyantraniīḍitā tanur nipītasārā maraṇāya tiṣṭhati // Saund_9.31 //
yathā hi nṛbhyāṃ karapattram īritaṃ samucchritaṃ dāru bhinatty anekadhā /
tathocchritāṃ pātayati prajām imām aharniśābhyām upasaṃhitā jarā // Saund_9.32 //
smṛteḥ pramoṣo vapuṣaḥ parābhavo rateḥ kṣayo vācchruticakṣuṣāṃ grahaḥ /
śramasya yonir balvīryayor vadho jarāsamo nāsti śarīriṇāṃ ripuḥ // Saund_9.33 //
idaṃ viditvā nidhanasya daiśikaṃ jarābhidahānaṃ jagato mahadbhayam /
ahaṃ vapuṣmān balavān yuveti vā na mānam āroḍhum anāryam arhasi // Saund_9.34 //
ahaṃ mamety eva ca raktacetasāṃ śarīrasaṃjñā tava yaḥ kalau grahaḥ /
tam utsṛjaivaṃ yadi śāmyatā bhaved bhayaṃ hy ahaṃ ceti mameti cārchati // Saund_9.35 //
yadā śarīre na vaśo 'sti kasya cin nirasyamāne vividhair upaplavaiḥ /
kathaṃ kṣamaṃ vettum ahaṃ mameti vā śarīrasaṃjñaṃ gṛham āpadām idam // Saund_9.36 //
sapannage yaḥ kugṛhe sadāśucau rameta nityaṃ pratisaṃskṛte 'bale /
sa duṣṭadhātāv aśucau calācale rameta kāye viparītdarśanaḥ // Saund_9.37 //
yathā prarohanti tṛṇāny ayatnataḥ kṣitau prayatnāt tu bhavnti śālayaḥ /
tathaiva duḥkhāni tṛñāny ayatnataḥ kṣitau pryatnāt tu bhavanti vā na vā // Saund_9.39 //
śarīram ārtaṃ parikarṣataś calaṃ na cāsti kiṃ cit paramārthataḥ sukham /
sukhaṃ hi duḥkhapratikārasevayā sthite ca duḥkhe tanuni vyasvasyati // Saund_9.40 //
yathānapekṣyāgryam apīsitaṃ sukhaṃ prabādhate duḥkham upetam aṇv api /
tathānapekṣyātmani duḥkham āgataṃ na vidyate kiṃ cana kasya cit sukham // Saund_9.41 //
śarīram īdṛgbhahuduḥkham adhruvaṃ phalānurodhāh atha nāvagacchasi /
dravat phalebhyo dhṛtiraśmibhir mano nigṛhyatāṃ gaur iva śasyalālasā // Saund_9.42 //
na kāmabhogā hi bhavanti tṛptaye havīṃṣi dīptasya vibhāvasor iva /
yathā yathā kāmasukheṣu vartate tathā tathecchā viṣayeṣu vardhate // Saund_9.43 //
yathā ca kuṣṭhavyasanena duḥkhitaḥ pratāpanān naiva śamaṃ nigacchati /
tathendriyārtheṣv ajitendriyaś caran na kāmabhogair upaśāntim ṛcchati // Saund_9.44 //
yathā hi bhaiṣajyasukhābhikāṅkṣayā bhajeta rogān na bhajeta tatkṣamam /
tathā śarīre bahuduḥkhabhājane rameta mohād viṣayābhikāṅkṣayā // Saund_9.45 //
anarthakāmaḥ puruṣasya yo janaḥ sa tasya śatruḥ kila tena karmaṇā /
anarthamūlā viṣayāś ca kevalā nanu praheyā viṣamā yathārayaḥ // Saund_9.46 //
ihaiva bhūtvā ripavo vadhātmakāḥ prayānti kāle puruṣasya mitratām /
paratra caiveha ca duḥkhahetavo bhavanti kāmā na tu kasya cic chivāḥ // Saund_9.47 //
yathopayuktaṃ rasavarṇagandhavad vadhāya kiṃpākaphalaṃ na puṣṭaye /
niṣevyamāṇā viṣayāś calātmano bhavanty anarthāya tathā na bhūtaye // Saund_9.48 //
tat etad ājñāya vipāpmanātmanā vimokṣadharmādyupasaṃhitaṃ hitam /
juṣasva me sajjanasaṃmataṃ mataṃ pracakṣva vā niścayam udgiran giram // Saund_9.49 //
iti hitam api bahv apīdam uktaḥ śrutamahatā śramaṇena tena nandaḥ /
na dhṛtim upayayau na śarma lebhe dvirada ivātimado madāndhacetāḥ // Saund_9.50 //
nandasya bhāvam avagamya tataḥ sa bhikṣuḥ pāriplavaṃ gṛhasukhābhimukhaṃ na dharme /
sattvāśayānuśayabhāvaparkṣakāya buddhāya tattvadiuṣe kathayāṃ cakāra // Saund_9.51 //

Saundaranande mahākāvye madāpavādo nāma navamaḥ sargaḥ /


CANTO X

śrutvā tataḥ sadvratam utsisṛkṣuṃ bhāryāṃ didṛkṣuṃ bhavanaṃ vivikṣum /
nandaṃ nirānandam apetadhairyam abhyujjihīrṣur munir ājuhāva // Saund_10.1 //
taṃ prāptam aprāptavimokṣamārgaṃ papraccha cittaskhalitaṃ sucittaḥ /
sa hrīmate hrīvinato jagāda svaṃ niścayaṃ niścayakovidāya // Saund_10.2 //
nandaṃ viditvā sugatas tatas taṃ bhāryābhidhāne tamasi bhramantam /
pāṇau gṛhītvā viyad utpapāta maṇiṃ jale sādhur ivojjihīrṣuḥ // Saund_10.3 //
kāṣāyavastrau kanakāvadātau virejatus tau nabhasi prasanne /
anyonyasaṃśliṣṭavikīrṇapakṣau saraḥprakīrṇāv iva cakravākau // Saund_10.4 //
tau devadārūttamagandhavantaṃ nadīsaraḥprasravaṇaughavantam /
ājagmatuḥ kāñcanadhātumantaṃ devarṣimantaṃ himavantam āśu // Saund_10.5 //
tasmin girau cārañasiddhajuṣṭe śive havir dhūmakṛttottarīye /
āgamya pārasya nirāśrayasya tau tasthatur dvīpa ivāmbarasya // Saund_10.6 //
śāntendriye tatra munau sthite tu savismayaṃ dikṣu dadarśa nandaḥ /
darīś ca kuñjāṃś ca vanaukasaś ca vibhūṣaṇaṃ rakṣaṇam eva cādreḥ // Saund_10.7 //
bahvāyate tatra site hi śṛṅge saṃkṣiptabarhaḥ śayito mayūraḥ /
bhuje balasyāyatapīnabāhor vaiḍūryakeyūra ivābabhāse // Saund_10.8 //
manaḥśilādhātuśilāśrayeṇa pītākṛtāṃso virarāja siṃhaḥ /
saṃtaptacāmīkarabhaktcitraṃ rūpyāṅgadaṃ śīrṇam ivāmbikasya // Saund_10.9 //
vyāghraḥ klavyāyatakhelagāmī lāṅgūlacakreṇa kṛtāpasvyaḥ /
babhau gireḥ prasravaṇaṃ pipāsur ditsan pitṛbhyo 'mbha ivāvatirṇaḥ // Saund_10.10 //
calatkadambe himvannitambe tarau pralambe camaro lalambe /
chettuṃ vilagnaṃ na śaśāka bālaṃ kulodgatāṃ prītim ivāryavṛttaḥ // Saund_10.11 //
suvarṇagaurāś ca kirātasaṃghā mayūrapattrojjvalagātralekhāḥ /
sārdūlapātapratimā guhābhayo niśeptur udgāra ivācalasya // Saund_10.12 //
darīcarīṇām atisundariṇāṃ manoharaśroṇikucodharīṇām /
vṛdndāni rejur diśi kiṃnarīṇāṃ puṣpotkacānām iva vallarīṇām // Saund_10.13 //
nagān nagasyopari devadārūn āyāsayantaḥ kapayo viceruḥ /
tebhyaḥ phalaṃ nāpurato 'pajagmur moghaprasādebhya iveśvarebhyaḥ // Saund_10.14 //
tasmāt tu yūthād apasāryamāṇāṃ niṣpīditālaktakaraktavaktrām /
śākhāmṛgīm ekavipannadṛṣṭiṃ dṛṣṭvā munir nandam idaṃ babhāṣe // Saund_10.15 //
kā nanda rūpeṇa ca ceṣṭayā ca saṃpaśyataś cārutarā matā te /
eṣā mṛgī viakavipanndṛṣṭiḥ sa vā jano yatra gatā taveṣṭiḥ // Saund_10.16 //
ity evam uktaḥ sugatena nandaḥ kṛtvā smitaṃ kiṃ cid idaṃ jagāda /
kva cottamastrī bhagavan badhūs te mṛgi nagakleśkarī kva caiṣā // Saund_10.17 //
tato munis tasya niśamya vākyaṃ hetvantaraṃ kiṃ cid avekṣamāṇaḥ /
ālambya nandaṃ prayayau tathaiva krīḍāvanaṃ vajradharasya rājñaḥ // Saund_10.18 //
ṛtāv rtāv ākṛtim eka eke kṣaṇe kṣaṇe bibhrati yatra vṛkṣāḥ /
citrāṃ samastām api ke cid anye ṣaṇṇām ṛtūnāṃ śriyam udvahanti // Saund_10.19 //
puṣyanti ke cit surabhīr udārā mālāḥ srajaś ca grathitā vicitrāḥ /
karṇānukūlān avataṃsakāṃṣ ca pratyarthibhūtān iva kuṇḍalānām // Saund_10.20 //
raktāni phullāḥ kamalāni yatra pradīpavṛkṣā iva bhānti vṛkṣā /
praphullanīlotpalarohiṇo 'nye sonmīlitākṣā iva bhānti vṛkṣā // Saund_10.21 //
nānāvirāgāṇy atha pāṇḍarāṇi suvarṇabhaktivyavabhāsitāni /
atāntavāny ekaghanāni yatra sūkṣmāṇi vāsāṃsi phalanti vṛkṣā // Saund_10.22 /
hārān maṇīn uttamakuṇḍalāni keyūravaryāṇy atha nūpurāṇi /
evaṃvidhāny ābharaṇāni yatra svargānurūpāṇi phalanti vṛkṣaḥ // Saund_10.23 //
vaiḍūryanālāni ca kāñcanāni padmāni vajrāṅkurakesarāṇi /
sparśakṣamāṇy uttamagandhavanti rohanti niṣkampatalā nalinyaḥ // Saund_10.24 //
yatrāyatāṃś caiva tatāṃś ca tāṃs tān vādyasya hetūn suṣirān ghanāṃś ca /
phalanti vṛkṣā maṇihemacitrāḥ krīḍāsahāyās tridaśālayānām // Saund_10.25 //
mandāravṛkṣāṃś ca kuśeśayāṃś ca puṣpānatān kokanadāṃś ca vṛkṣān /
ākramya māhātmyaguṇair virājan rājāyate yatra sa pārijātaḥ // Saund_10.26 //
kṛṣṭe tapaḥṣīlahalair akhinnais tripiṣṭapakṣetratale prasūtāḥ /
evaṃvidhā yatra saānuvṛttā divaukasāṃ bhogavidhānavṛkṣāḥ // Saund_10.27 //
manaḥśilābhair vadanair vihaṅgā yatrākṣibhiḥ spāṭikasaṃnibhaiś ca /
śāvaiś ca pakṣair abhilohitāntair māñjiṣṭhakair ardhasitaiś ca pādaiḥ // Saund_10.28 //
citraiḥ suvarṇacchadanais tathānye vaiḍuryavarṇābhir nayanaiḥ prasannaiḥ /
vihaṅgamā śiñjirikābhidhānā rutair manaḥśrotaharair bhramanti // Saund_10.29 //
raktābhir agreṣu ca vallarībhir madhyeṣu cāmīkarapiñjarābhiḥ /
vaiḍūryavarṇābhir upāntamadhyeṣv alaṅkṛtā yatra khagāś caranti // Saund_10.30 //
rociṣṇavo nāma patratriṇo 'nye dīptāgnivarṇā jvalitair ivāsyaiḥ /
bhramanti dṛṣṭīr vapuṣākṣipantaḥ svanaiḥ śubhair apsaraso harantaḥ // Saund_10.31 //
yatreṣṭaceṣṭāḥ satataprahṛṣṭā nirartayo nirjaraso viśokāḥ /
svaiḥ karmabhir hīnaviśiṣṭtamadhyāḥ svayaṃprabhāḥ puṇyakṛto ramante // Saund_10.32 //
pūrvaṃ tapomūlyaparigraheṇa svargakrayārthaṃ kṛtaniścayānāṃ /
manāṃsi khinnāni tapodhanānāṃ haranti yatrāpsaraso laḍantyāḥ // Saund_10.33 //
nityotsavaṃ taṃ ca niśāmya lokaṃ nistandrinidrāratiśokarogam /
nando jarāmṛtyuvaśaṃ sadārtaṃ mene śmaśānapratimaṃ nṛlokam // Saund_10.34 //
aindraṃ vanaṃ tac ca dadarśa nandaḥ samantato vismayaphulladṛṣṭiḥ /
harṣānvitāś cāpsarasaḥ parīyuḥ sagarvam anyonyam avekṣamāṇāḥ // Saund_10.35 //
sadā yuvatyo madanaikakāryāḥ sādhāraṇāḥ puṇyakṛtāṃ vihārāḥ /
divyāś ca nirdoṣaparigrahāś ca tapaḥphalasyāśrayaṇaṃ surāṇām // Saund_10.36 //
tāsāṃ jagur dhīram udāttam anyāḥ padmāni kāś cil lalitaṃ labhañjuḥ /
anyonyaharṣān nanṛtus tathānyāś cirāṅgahārāḥ stanabhinnabhārāḥ // Saund_10.37 //
kāsāṃ cid āsāṃ vadanāni rejur vanāntarebhyaś calakuṇḍalāni /
vyāviddhaparṇebhya ivākarebhyaḥ padmāni kāraṇḍavaghaṭṭitāni // Saund_10.38 //
tāḥ niḥsṛtāḥ prekṣya vanāntarebhyas taḍitpatākā iva toyadebhyaḥ /
nandasya rāgeṇa tanur vivepe jale cale candramasaḥ prabheva // Saund_10.39 //
vapuś ca divyaṃ lalitāś ca ceṣṭās tataḥ sa tāsāṃ manasā jahāra /
kautūhalāvarjitayā ca dṛṣṭyā saṃśleṣatarṣād iva jātarāgaḥ // Saund_10.40 //
sa jātatarṣo 'psarasaḥ pipāsus tatprāptaye 'dhiṣṭhitaviklavārtaḥ /
lolendriyāśvena manorathena jehriyamāṇo na dhṛtiṃ cakāra // Saund_10.41 //
yathā manuṣyo malinaṃ hi vāsaḥ kṣāreṇa bhūyo malinīkaroti /
malakṣayārthaṃ na malodbhavārtaṃ rajas tathāsmai munir ācakarṣa // Saund_10.42 //
doṣāṃś ca kāyād bhiṣaguj jihīrṣur bhūyo yathā kleśayituṃ yateta /
rāgaṃ tathā tasya munir jighāṃsur bhūyastaraṃ rāgam upānināya // Saund_10.43 //
dīpaprabhāṃ hanti yathāndhakāre sahasraraśmer uditasya dīptiḥ /
manuṣyaloke dyutim aṅganānām antardadhāty apsarasāṃ tathā śrīḥ // Saund_10.44 //
mahac ca rūpaṃ svaṇu hanti rūpaṃ śabdo mahān hanti ca śabdam alpam /
gurvī rujā hanti rujāṃ ca mṛdviṃ sarvo mahān hetur aṇor vadhāya // Saund_10.45 //
muneḥ prabhāvāc ca śaśāka nandas taddarśanaṃ soḍhum asahyam anyaiḥ /
avitarāgasya hi durbalasya mano dahed apsarasāṃ vapuḥṣrīḥ // Saund_10.46 //
matvā tato nandam udīrṇarāgaṃ bhāryānurodhād apavṛttarāgam /
rāgeṇa rāgaṃ pratihantukāmo munir virāgo giram ity uvāca // Saund_10.47 //
etāḥ strīyaḥ paśya divaukasas tvaṃ nirīkṣya ca brūhi yathārthattvam /
etāḥ kathaṃ rūpaguṇair matās te sa vā jano yatra gataṃ manas te // Saund_10.48 //
athāpsaraḥs eva niviṣṭadṛṣtī rāgāgnināntarhṛdaye pradīptaḥ /
sagadgagadaṃ kāmaviṣaktacetāḥ kṛtāñjalir vākyam uvāca nandaḥ // Saund_10.49 //
haryaṅganāsau muṣitaikadṛṣṭir yadantare syāt tava nātha vadhvāḥ /
tadantare 'sau kṛpaṇā vadhūs te vauṣmatīr apsarasaḥ pratītya // Saund_10.50 //
āsthā yathā pūrvam abhūn na kā cid anyāsu me striṣu niśāmya bhāryām /
tasyāṃ tataḥ samprati kā cid āsthā na me niśāmyaiva hi rūpam āsām // Saund_10.51 //
yathā pratapto mṛdunātapena dahyeta kaś cin mahatānalena /
rāgeṇa pūrvaṃ mṛdunābhitapto rāgāninānena tathābhidahye // Saund_10.52 //
vāgvāriṇā māṃ pariṣiñca tasmād yāvan na dahye sa ivāhjaśatruḥ /
rārāgnir adyaiva hi māṃ didhakṣuḥ kakṣaṃ savṛkṣāgram ivotthito 'gniḥ // Saund_10.53 //
prasīda sīdāmi vimuñca mā mune vasundharādhairya na dhairyam asti me /
asūn vimokṣyāmi vimuktamānasa prayccha vā vāgamṛtaṃ mumūrṣave // Saund_10.54 //
anarthabhogena vighātaydṛṣtinā pramādadaṃśṭreṇa tamoviṣāgninā /
ahaṃ hi daṣṭo hṛdi manmathāhinā vidhatsya tasmād agadaṃ mahābhiṣak // Saund_10.55 //
anena daṣṭo madanāhinā hi nā na kaś cid ātmany anavasthitaḥ sthitaḥ /
mumoha vodhyor hy acalātmano mano babhūva dhīmāṃś ca sa śantanus tanuḥ // Saund_10.56 //
sthite viśiṣṭe tvayi saṃśraye śraye yathā na yāmīha vasan diśaṃ diśam /
yathā ca labdhvā vyasanakṣayaṃ kṣayaṃ vrajāmi tan me kuru śaṃsataḥ sataḥ // Saund_10.57 //
tato jighāṃsur hṛdi tasya tattamas tamonudo naktam ivotthitaṃ tamaḥ /
maharṣicandro jagatas tamonudas tamaḥprahīṇo nijagāda gautamaḥ // Saund_10.58 //
dhṛtiṃ pariṣvajya vidhūya vikriyāṃ nigṛhya tāvac chrutacetasī śṛṇu /
imā yadi prārthayase tvam aṅganā vidhatsva śulkārtham ihottamaṃ tapaḥ // Saund_10.59 //
imā hi śakyā na balān na sevayā na saṃpradānena na rūptavattayā /
imā hriyante khalu dharmacaryayā sacet praharṣaś cara dharmam ādṛtaḥ // Saund_10.60 //
ihādhivāso divi daivataiḥ samaṃ vanāni ramyāṇy ajarāś ca yoṣitaḥ /
idaṃ phalaṃ svasya śubhasya karmaṇo na dattam anyena na cāpy ahetutaḥ // Saund_10.61 //
kṣitau manuṣyo dhanurādhibhiḥ śramaiḥ striyaḥ kadā cid dhi labheta vā na vā /
asaṃśayaṃ yat tv iha dharmacaryayā bhaveyur etā divi puṇakarmaṇaḥ // Saund_10.62 //
tad apramatto niyame samudyato ramasva yady apsaraso 'bhilipsase /
ahaṃ ca te 'tra pratibhūḥ sthire vrate yathā tvam ābhir niyataṃ sameṣyasi // Saund_10.63 //
ataḥparaṃ paramam iti vyavasthitaḥ parāṃ dhṛtim paramamunau cakāra saḥ /
tato muniḥ pavana ivāmbarāt patan pragṛhya taṃ punar agaman mahītalam // Saund_10.64 //

Saundaranande mahākāvye svarganidarśano nāma daśamaḥ sargaḥ /

CANTO XI

tatas tā yoṣito dṛṣṭvā nando nandanacāriṇīḥ /
babandha niyamastambhe durdamaṃ capalaṃ manaḥ // Saund_11.1 //
so 'niśṭaniaiṣkramyaraso mlānatāmarasopamaḥ /
cacāra viraso dharmaṃ niveśyāpsaraso hṛdi // Saund_11.2 //
tathā lolendriyo bhūtvā dayitendriyagocaraḥ /
indriyārthavaśād eva babhūva niyatendriyaḥ // Saund_11.3 //
kāmacaryāsu kuśalo bhikṣucaryāsu viklavaḥ /
paramācāryaviṣṭabdho brahmacaryaṃ cacāra saḥ // Saund_11.4 //
saṃvṛtena ca śāntena tīvreṇa madanena ca /
jalāgner iva saṃsargāc chaśāma ca śuśoṣa ca // Saund_11.5 //
svabhāvadarśanīyo 'pi vairūpyam agamat param /
cintayāpsarasāṃ caiva niyamenāyatena ca // Saund_11.6 //
prastaveṣv api bhāryāyāṃ priyabhāryas tathāpi saḥ /
vītarāga ivottasthau na jaharṣa na cukṣubhe // Saund_11.7 //
taṃ vyavasthitam ājñāya bhāryārāgāt parāṅmukham /
abhigamyābhravīn nandam ānandaḥ praṇayād idam // Saund_11.8 //
aho sadṛśam ārabdhaṃ śrutasyābhijanasya ca /
nigṛhītendriyaḥ svastho niyame yadi saṃsthitaḥ // Saund_11.9 //
abhiṣvaktasya kāmeṣu rāgiṇo viṣayātmanaḥ /
yad iyaṃ saṃvid utpannā neyam alpena hetunā // Saund_11.10 //
vyādhir alpena yatnena mṛduḥ pratinivāryate /
prabalaḥ prabalair eva yatnair naśyatti vā na vā // Saund_11.11 //
durharo mānaso vyādhir balavāṃś ca tavābhavat /
vinivṛtto yadi sa te sarvathā dhṛtimānasi // Saund_11.12 //
duṣkaraṃ sādhv anāryeṇa māninā caiva mārdavam /
atisargaś ca lubdhena bramacaryaṃ ca rāgiṇā // Saund_11.13 //
ekas tu mama saṃdehas tavāsyāṃ niyame dhṛtau /
atrānunayam icchāmi vaktavyaṃ yadi manase // Saund_11.14 //
ārjavābhihitaṃ vākyaṃ na ca gantavyam anyathā /
rūkṣam apy āśaye śuddhe rūkṣato naiti sajjanaḥ // Saund_11.15 //
spriyaṃ hi hitaṃ snigdham asnigdham ahitaṃ priyaṃ /
durlabhaṃ tu priyahitaṃ svādu pathyam ivauṣadham // Saund_11.16 //
viśvāsaś cārthacaryā ca sāmānyaṃ sukhaduḥkhayoḥ /
marṣaṇaṃ praṇayaś caiva mitravṛttir iyaṃ satām // Saund_11.17 //
tad idaṃ tvā vivakṣāmi praṇayān na jīghāṃsayā /
tvacchreyo hi vivakṣā me yato nārhāmy upekṣitum // Saund_11.18 //
apsarobhṛtako dharmaṃ carasīty abhidīyase /
kim idaṃ bhūtam āhosvit prarihāso 'yam īdṛśaḥ // Saund_11.19 //
yadi tāvad idaṃ satyaṃ vakṣyāmy atra yudaṣadham /
auddhatyam atha vaktṝmā, abhidāsyāmi tattvataḥ // Saund_11.20 //
ślakṣṇapūrvam atho tena hṛdi so 'bhihatas tadā /
dhyātvā dīrghaṃ niśaśvāsa kiṃ cic cāvāñmukho 'bhavat // Saund_11.21 //
tatas tasyeṅgitaṃ jñātvā manaḥsaṃkalpasūcakam /
babhāṣe vākyam ānando madhurodarkam apriyam // Saund_11.22 //
ākāreṇāvagacchāmi tava dharmaprayojanam /
yaj jñātvā tvayi jātaṃ me hāsyaṃ kāuṇyam eva ca // Saund_11.23 //
yathāsanārthaṃ skandhena kaś cid gurvīṃ śilāṃ vahet /
tadvat tvam api kāmārthaṃ niyamaṃ voḍhum udyataḥ // Saund_11.24 //
titāḍayiṣayāsṛpto yathā meṣo 'pasarpati /
tadvad abrahmacaryāya brahmacaryam idaṃ tava // Saund_11.25 //
cikrīṣanti yathā paṇyaṃ vaṇijo lābhalipsayā /
dharmacaryā tava tathā paṇyabhūtā na śāntaye // Saund_11.26 //
yathā phalaviśeṣārthaṃ bījaṃ vapati kārṣakaḥ /
tadvad viṣayakārpaṇyād viṣayāṃs tyaktavān asi // Saund_11.27 //
ākāṅkṣec ca yathā rogaṃ pratīkārasukhepsayā /
duḥkham anvicchati bhavāṃs tathā viṣayatṛśṇayā // Saund_11.28 //
yathā paśyati madhv eva na prapātam avekṣate /
paśyasy apsarasas tadvad bhraṃśam ante na paśyasi // Saund_11.29 //
hṛdi kāmāgninā dīpte kāyena vahato vratam /
kim idaṃ brahmacaryaṃ te manasābrahmacāriṇaḥ // Saund_11.30 //
saṃsāre vartamānena yadā cāpsarasas tvayā /
prāptās tyaktāś ca śataśas tābhyaḥ kim iti te spṛhā // Saund_11.31 //
tṛptir nāstīndhanair agner nāmbhasā lavaṇāmbhasaḥ /
nāpi kāmaiḥ satṛṣṇasya tasmāt kāmā na tṛptaye // Saund_11.32 //
atṛptau ca kutaḥ śāntir aśāntau ca kutaḥ sukham /
asukhe ca kutaḥ pṛtir aprītau ca kuto ratiḥ // Saund_11.33 //
riraṃsā yadi te tasmād adhyātme dhīyatāṃ manaḥ /
praśānta cānavadyā ca nāsty adhyātmasamā ratiḥ // Saund_11.34 //
na tatra kāryaṃ tūryais te na strībhir na vibhūṣanaiḥ /
ekas tvaṃ yatratrasthas tayā ratyābhiraṃsyase // Saund_11.35 //
mānasaṃ balavad duḥkhaṃ tarṣe tiṣṭhati tiṣṭhati /
taṃ tarṣaṃ chindhi duḥkhaṃ hi tṛṣṇā cāsti ca nāsti ca // Saund_11.36 //
saṃpattau vā vipattau vā divā vā naktam eva vā /
kāmeṣu hi saṭṛṣñasya na śāntir upadadyate // Saund_11.37 //
kāmānāṃ prārthanā duḥkhā prāptau tṛptir na vidyate /
viyogān niyataḥ śoko viyogaś ca dhruvo divi // Saund_11.38 //
kṛtvāpi duṣkaraṃ karma svargaṃ labdhvāpi durlabham /
nṛlokaṃ punar evaiti pravāsāt svagṛhaṃ yathā // Saund_11.39 //
yadā bhraṣṭasya kuśalaṃ śiṣṭaṃ kiṃ cin na vidyate /
triyakṣu pitṛloke vā narake vopapadyate // Saund_11.40 //
tasya bhuktavataḥ svarge viṣayān uttamān api /
bhraṣṭasyārtasya duḥkhena kim āsvādaḥ karoti saḥ // Saund_11.41 //
śyenāya prāṇivātsalyāt svamāṃsāny api dattavān /
śibhiḥ svargāt paribhraṣṭas tādṛk kṛtvāpi duṣkaram // Saund_11.42 //
śakrasyārdhāsanaṃ gatvā pūrvapārthiva eva yaḥ /
sadevataṃ gate kāle māndhātādhaḥ punar yayau // Saund_11.43 //
rājyaṃ kṛtvāpi devānāṃ papāta nahuṣo bhuvi /
prāptaḥ kila bjuaṅgatvaṃ nādyāpi parimucyate // Saund_11.44 //
tathaivelivilo rāja rājavṛttena saṃskṛtaḥ /
svargaṃ gatvā punar bhraṣṭaḥ kūrmībhūtaḥ kilārṇave // Saund_11.45 //
bhūrdiyumno yayātiś ca te cānye ca nṛparṣabhāḥ /
karmabhir dyām abhikrīya tatkṣayāt punar atyajan // Saund_11.46 //
asurāḥ pūrvadvās tu surair apahṛtaśriyaḥ /
śriyaṃ samanuśocantaḥ pātālaṃ śarañaṃ yayuḥ // Saund_11.47 //
kiṃ ca rājarṣibhis tāvad asurair vā surādibhiḥ /
mahendrāḥ śataśaḥ petur māhātmyam api na sthiram // Saund_11.48 //
saṃsadaṃ śobhayitvaindrīm upendraś ca trivikramaḥ /
kṣīṇakarmā papātovriṃ madhyād apsarasāṃ rasan // Saund_11.49 //
hā caitraratha hā vāpi hā mandākini hā priye /
ity ārtā vilapanto 'pi gāṃ patanti divaukasaḥ // Saund_11.50 //
tīvraṃ hy uptadyate duḥkham iha tāvan mumūrṣatām /
kiṃ punaḥ patatāṃ svargād evānte sukhasevinām // Saund_11.51 //
rajo gṛhṇanti vāsāṃsi mlāyanti paramāḥ srajaḥ /
gātrebhyo jāyate svedo ratir bhavati nāsane // Saund_11.52 //
etāny ādau nimittāni cyutau svargād divaukasām /
aniṣṭāniva martyānām ariṣṭāni mumūrṣatām // Saund_11.53 //
sukham utpadyate yac ca divi kāmān upāśnatām /
yac ca duḥkhaṃ nipatatāṃ duḥkham eva viṣiṣyate // Saund_11.54 //
tasmād asvantam atrāṇam aviśvāsyam atarpakam /
vijñāya kṣayiṇaṃ svargam apavarge matiṃ kuru // Saund_11.55 //
aśarīraṃ bhavāgraṃ hi gatvāpi munir udrakaḥ /
karmaṇo 'nte cyutas tasmāt tiryagyoniṃ prapatsyate // Saund_11.56 //
maitrayā sptavārṣikyā brahmalokam ito gataḥ /
sunetraḥ punar āvṛtto garbhavāsam upeyivān // Saund_11.57 //
yada caiśvcaryavanto 'pi kṣayiñaḥ svargavāsinaḥ /
ko nāma svargavāsāya kṣeṣṇave spṛhayed budhaḥ // Saund_11.58 //
sūtreṇa baddho hi yathā vihaṅgo vyāvartate dūragato 'pi bhūyaḥ /
ajñānasūtreṇa tathāvabaddho gato 'pi dūraṃ punar eti lokaḥ // Saund_11.59 //
kṛtvā kālavilakṣañaṃ pratibhuvā mukto yathā bandhanād bhuktvā veśmasukhāny atītya samayaṃ bhūyo viśed bandhanam /
tadvad dyāṃ pratibhūvad ātmaniyamair dhyānādibhiḥ prāptavān kāle karmasu teṣu bhuktaviṣayeṣv ākṛṣyate gāṃ punaḥ // Saund_11.60 //
antarjālagatāḥ pramattamanaso minās taḍāge yathā jānantī vyasanaṃ na rodhajanitaṃ svasthāś caranty ambhasi /
antarlokagatāḥ kṛtārthamatayas tadvad divi dhyāyino manyante śivam acyutaṃ dhruvam iti svaṃ sthānam āvartakam // Saund_11.61 //
tajjanmavyādhimṛtyuvyasanaparigataṃ matvā jagad idaṃ saṃsāre bhrāmyamāṇaṃ divi nṛṣu narake tiryakpitṛṣu ca /
yat trāṇaṃ nirbhayaṃ yac chivam amarajaraṃ niḥṣokam amṛtaṃ taddhetor brahmacaryaṃ cara jahihi calaṃ svargaṃ prati rucim // Saund_11.62 //

Saundaranande mahākāvye svargāpavādo nāmaikadaśaḥ sargaḥ /


CANTO XII

apsarobhṛtako dharmaṃ carasīty atha coditaḥ /
ānandena tadā nandaḥ paraṃ vrīḍam upāgamat // Saund_12.1 //
tasya vriḍena mahatā pramodo hṛdi nābhavat /
aprāmodyena vimukhaṃ nāvatasthe vrate manaḥ // Saund_12.2 //
kāmarāgapradhāno 'pi parihāsasamo 'pi san /
paripākagate hetau na sa tan mamṛṣe vacaḥ // Saund_12.3 //
aparīkṣabkabhāvāc ca pūrvaṃ matvā divaṃ dhruvam /
tasmāt kṣeṣṇuṃ pariśrutya bhṛśaṃ saṃvegam eyivān // Saund_12.4 //
tasya svargān nivavṛte saṃkalpāśvo manorathaḥ /
mahāratha ivonmārgād apramattasya sāratheḥ // Saund_12.5 //
svargatarṣān nivṛttaś ca sadyaḥ svastha ivābhavat /
mṛṣṭād apathyād virato jijīvṣur ivāturaḥ // Saund_12.6 //
visasmāra priyāṃ bhāryāṃ aspsarodarśanād yathā /
tathānityatayodvignas tatyājāpsaraso 'pi saḥ // Saund_12.7 //
mahatām api bhūtānām āvṛtti iti cintayan /
saṃvegāc ca sarāgo 'pi vītarāga ivābhavat // Saund_12.8 //
babhūva sa hi saṃvegaḥ śreyasas tasya vṛddhaye /
dhātur edhir ivākhyāte paṭhito 'kṣaracintakaiḥ // Saund_12.9 //
na tu kāmānmanas tasya kena cij jagṛhe dhṛtiḥ /
triṣu kāleṣu sarveṣu nipāto 'stir iva smṛtaḥ // Saund_12.10 //
khelagāmī mahābāhur gajendra iva nirmadaḥ /
so 'bhyagacchad guruṃ kale vivakṣur bhāvam ātmanaḥ // Saund_12.11 //
praṇamya ca gurau mūrdhnā bāṣpavyākulalocanaḥ /
kṛtvānjalim uvācedaṃ hriyā kiṃ cid avāñmukhaḥ // Saund_12.12 //
apsaraḥprāptaye yan me bhagavan pratibhūr asi /
nāpsarobhir mamārtho 'sti pratibhūtvaṃ tyajāmy aham // Saund_12.13 //
śrutvā hy āvartakaṃ svargaṃ saṃsārasya ca citratām /
na martyeṣu na deveṣu pravṛttir mama rocate // Saund_12.14 //
yadi prāpya divaṃ yatnān niyamena damena ca /
avitṛptāḥ patanaty ante svargāya tyāgine namaḥ // Saund_12.15 //
ataś ca nikhilaṃ lokaṃ vidibā sacarācaram /
sarvaduḥkhakṣayakare tvaddharme parame rame // Saund_12.16 //
tasmād vyāsamāsābhyāṃ tan me vyākhyātum arhasi /
yac chrutvā śṛṇvatāṃ śreṣṭha paramaṃ prāpnuyāṃ padam // Saund_12.17 //
tatas tasyāśayaṃ jñātvā vipakṣāṇindriyāṇi ca /
śreyaś caivāmukhībhūtaṃ nijagāda tathāgataḥ // Saund_12.18 //
aho pratyavamarśo 'yaṃ śreyasas te purojavaḥ /
araṇyāṃ mathyamānāyām agner dhūma ivotthitaḥ // Saund_12.19 //
ciram unmārgavihṛto lolair indiyavājibhiḥ /
avatirṇo 'si panthānaṃ diṣṭyā dṛśtyāvimūḍhayā // Saund_12.20 //
adya te saphalaṃ janma lābho 'dya sumahāṃs tava /
yasya kāmarasjñasya naiṣkramyāyotsukaṃ manaḥ // Saund_12.21 //
loke 'sminn ālayārāme nivṛttau durlabhā ratiḥ /
vyathante hy apunarbhāvāt prapātād iva bāliśāḥ // Saund_12.22 //
duḥkhaṃ na syāt sukhaṃ me syād iti prayatate janaḥ /
atyantaduḥkhoparamaṃ sukhaṃ tac ca na budhyate // Saund_12.23 //
airbhūteṣv anityeṣu satataṃ duḥkhahetuśu /
kāmādiṣu jagat saktaṃ na vetti sukham avyayam // Saund_12.24 //
sarvaduḥkhāpahaṃ tat tu hastatham amṛtaṃ tava /
viṣaṃ pītvā yad agadaṃ samaye pātum icchasi // Saund_12.25 //
anarhasaṃsārabhayaṃ mānārhaṃ te cikīrṣitam /
rāgāgnis tādṛṣo yasya dharmonmukha parāṇmukhaḥ // Saund_12.26 //
rāgoddāmena manasā sarvathā duṣkarā dhṛtiḥ /
sadoṣam salilaṃ dṛṣṭvā pathineva pipāsunā // Saund_12.27 //
īdṛśī nāma buddhis te niruddhā rajasābhavat /
rajasā caṇḍavātena vivasvata iva prabhā // Saund_12.28 //
sā jighāṃsus tamo hārdaṃ yā saṃprati vijṛmbhate /
tamo naiśaṃ prabhā saurī vinirgīrṇeva meruṇā // Saund_12.29 //
yuktarūpam idaṃ caiva śuddhasattvasya cetasaḥ /
yat te syān naiṣṭhike sūkṣme śreyasi śraqddadhānatā // Saund_12.30 //
dharmacchandam imaṃ tasmād vivardhayitum arhasi /
sarvadharmā hi dharmajña niyamācx chandahetavaḥ // Saund_12.31 //
satyāṃ gamanabuddhau hi gamanāya pravartate /
śayyābuddhau ca śayanaṃ sthānabuddhau tathā sthitiḥ // Saund_12.32 //
antarbhūmigataṃ hy ambhaḥ śraddadhāti naro yadā /
arthitve sati yatnena tadā khanati gām imām // Saund_12.33 //
nārthi yady agninā vā syāc chraddadhyāt taṃ na vāraṇau /
mathnīyān nāraṇiṃ kaś cit tadbhāve sati mathyate // Saund_12.34 //
sasyotpattiṃ yadi na vā śraddadhyāt kārṣakaḥ kṣitau /
arthī sasyena vā na syād bhījāni na vaped bhuvi // Saund_12.35 //
ataś ca hasta ity uktā mayā śraddhā viśeṣataḥ /
yasmād gṛhnāti saddharmaṃ dāyaṃ hasta ivākṣataḥ // Saund_12.36 //
prādhānyād indriyam iti shtiratvād balam ity ataḥ /
guṇadāridryaśamanād dhanam ity abhivarṇitā // Saund_12.37 //
rakṣaṇārthena dharmasya tatheṣīkety udāhṛtā /
loke 'smin durlabhatvāc ca ratnam ity abhihāṣitā // Saund_12.38 //
punaś ca bījam ity uktā nimittaṃ śreyasotpadā /
pāvanārthena pāpasya nadīty abhihitā punaḥ // Saund_12.39 //
yasmād dharmasya cottpattau śraddhā kāraṇam uttamam /
mayoktā kāryatas tasmāt tatra tatra tathā tathā // Saund_12.40 //
śraddhāñkuram imaṃ tasmāt saṃvardhayitum arhasi /
tad vṛddhau vardhate dharmo mūlavṛddhau yathā drumaḥ // Saund_12.41 //
vyākulaṃ darśanaṃ yasya durbalo yasya niścayaḥ /
tasya pāriplavā śraddhā na hi kṛtāya vartate // Saund_12.42 //
yāvat tattvaṃ na bhavati hi dṛṣṭaṃ śrutaṃ vā tāvac chraddhā na bhavati balasthā sthirā vā /
dṛṣṭe tattve niyamaparibhūtendriyasya śraddhāvṛkṣo bhavati saphalaś cāśrayās ca // Saund_12.43 //

Saundaranande mahākāvye paryavamarśo nāma dvādaśaḥ sargaḥ /


CANTO XIII

atha saṃrādhito nandaḥ śraddhāṃ prati maharṣinā /
parikṣikto 'mṛteneva yuyuje parayā mudā // Saund_13.1 //
kṛtārtham iva taṃ mene saṃbuddhaḥ śraddhayā tayā /
mene prāptam iva śreyaḥ sa ca buddhena saṃskṛtaḥ // Saund_13.2 //
ślakṣṇena vacasā kāṃś cit kāṃś cit paruṣayā girā /
kāṃś cid ābhyām upāyābhyāṃ sa vininye vināyakaḥ // Saund_13.3 //
pāṃsubhyaḥ kāñcanaṃ jātaṃ viśuddhaṃ nirmalaṃ śuci /
sthitaṃ pāṃsuṣv api yathā pāṃsudoṣair na lipyate // Saund_13.4 //
padmaparṇaṃ yathā caiva jale jātaṃ jale sthitham /
upariṣṭād adhastād vā na jalendopalipyate // Saund_13.5 //
tadval loke munir jāto lokasyānugrahaṃ caran /
kṛtitvān nirmalatvāc ca lokadharmair na liyate // Saund_13.6 //
śleṣaṃ tyāgaṃ priyaṃ rūkṣaṃ kathāṃ ca dhyānam eva ca /
mantukāle cikitsārthaṃ cakre nātmānuvṛttaye // Saund_13.7 //
ataś ca saṃdadhe dāyaṃ mahākaruṇayā tayā /
mocayeyaṃ kathaṃ duḥkhāt sattvānīty anukampakaḥ // Saund_13.8 //
atha saṃharṣaṇān nadaṃ viditvā bhājanīkṛtam /
abravīd bruvatāṃ śreṣṭhaḥ kramajñaḥ śreyasāṃ kramam // Saund_13.9 //
ataḥ prabhṛti bhūyas tvaṃ śraddhendriyapuraḥsaraḥ /
amṛtasyāptaye saumya vṛttaṃ rakṣitum arhasi // Saund_13.10 //
prayogaḥ kāyavacasoḥ śuddho bhavati te yathā /
uttāno nivṛto gupto 'navacchidras tathā kuru // Saund_13.11 //
uttāno bhāvakarañād vivṛtaś cāpy agūhanāt /
gupto rakṣaṇatātparyād acchidraś cānavadyataḥ // Saund_13.12 //
śarīravacasoḥ śuddhau saptāṅge cāpi karmaṇi /
ājīvasamudācāraṃ śaucāt saṃskartum arhasi // Saund_13.13 //
doṣānāṃ kuhanādīnāṃ pañcānām aniṣevaṇāt /
tyāgāc ca jyotiṣādīnāṃ caturṇāṃ vṛttighātinām // Saund_13.14 //
prāṇidhānyadhanādīnāṃ varjyānām apratigrahāt /
bhaiṣāṅgānāṃ nisṛṣṭānāṃ niyatānāṃ pratigrahāt // Saund_13.15 //
partiuṣṭaḥ śucir mañjuś caukṣayā jīvasaṃpadā /
kuryā duḥkhapratīkāraṃ yāvad eva vimuktaye // Saund_13.16 //
karmaño hi yathādṛṣtāt kāyavākprabhavād api /
ājīvaḥ pṛthag evokto duḥṣodhatvād ayaṃ mayā // Saund_13.17 //
gṛhasthena hi duḥśobdhā dṛṣṭir vividhadṛṣṭinā /
ājīvo bhikṣuṇā caiva pareṣṭāyattavṛttinā // Saund_13.18 //
etāvac chīlam ity uktam ācāaro 'yaṃ samāsataḥ /
asya nāśena naiva syāt pravrajyā na gṛhasthatā // Saund_13.19 //
tasmāc cāritrasaṃpanno brahmacaryam idaṃ cara /
aṇumātreṣv avadyeṣu bhayadarśi dṛḍhavrataḥ // Saund_13.20 //
śīlam āsthāya vartante sarvā hi śreyasi kriyāḥ /
sthānādyāniva kāryāṇi pratiṣṭhāya vasundharām // Saund_13.21 //
mokṣasyopaniṣat saumya vairāgyam iti gṛhyatām /
vairāgasyāpi saṃvedaḥ saṃvido jñānardarśanam // Saund_13.22 //
jñānasyopaniṣac caiva samādhir upadhāryatām /
samādher apy upaniṣat sukhaṃ śarīramānasam // Saund_13.23 //
paśrabdhiḥ kāyamanasaḥ sukhasyopaniṣatparā /
praśabdher apy upaniṣat prāmodyaṃ paramaṃ mamatam // Saund_13.24 //
tathaḥ prīter upaniṣat prāmodyaṃ paramaṃ matam /
prāmodyasyāpy ahṛllekhaḥ kukṛteṣv akṛteṣu vā // Saund_13.25 //
ahṛllekhasya manasaḥ śīlaṃ tūpaniṣac chuci /
ataḥ śīlaṃ nayaty agryam iti śīlaṃ viśodhaya // Saund_13.26 //
śīlanāc chīlam ity uktaṃ śīlanaṃ sevanād api /
sevanaṃ tannideśāc ca nideśaś ca tadāśrayāt // Saund_13.27 //
śīlaṃ hi śaraṇaṃ saumya kāntāra iva daiśikaḥ /
mitraṃ bandhuś ca rakṣā ca dhanaṃ ca balam eva ca // Saund_13.28 //
yataḥ śīlam ataḥ saumya śīlaṃ saṃskartum arhasi /
etat sthānam athānye ca mokṣārambheṣu yogināṃ // Saund_13.29 //
tataḥ smṛtim adhiṣṭhāya capalāni svabhāvataḥ /
indriyāṇīndriyārthebhyo nivārayitum arhasi // Saund_13.30 //
bhetavyaṃ na tathā śatror nāgner nāher na cāśaneḥ /
indriyebhyo yathā svebhyas tair ajasraṃ hi hanyate // Saund_13.31 //
dviṣabdhiḥ śatrubhiḥ kaś cit kadā cit pīḍyate na vā /
indriyair bādhyate sarvaḥ sarvatra ca sadaiva ca // Saund_13.32 //
na ca prayāti narakaṃ śatruprabhṛthibhir hataḥ /
kṛṣyate tatra nighnas tu capalair indriyair hataḥ // Saund_13.33 //
hanyamānasya tair duḥkhaṃ hārdaṃ bhavati vā na vā /
indriyair bādhyamānasya hārdaṃ śārīram eva ca // Saund_13.34 //
saṃkalpaviṣadigdhā hi pañcendriyamayāḥ śarāḥ /
cintāpuṅkhā raiphalā viṣayākāśagocarāḥ // Saund_13.35 //
manuṣyahariṇān ghnanti kāmavyādheritā hṛdi /
vihanyante yadi na te tataḥ patanti taiḥ kṣatāḥ // Saund_13.36 //
niyamājirasaṃsthena dhairyakārmukadhāriṇā /
nipatanto nivāryās te mahatā smṛtivarmaṇā // Saund_13.37 //
indriyāṇām upaśamād arīṇāṃ nigrahād iva /
sukhaṃ svapiti vāste vā yatra tatra gatoddhavaḥ // Saund_13.38 //
teṣāṃ hi satataṃ loke viṣayāṇ abhikāṅkṣatām /
saṃvin naivāsti kārpaṇyāc chunām āśāvatām iva // Saund_13.39 //
viṣayair indriyagrāmo na tṛptim adhigacchati /
ajasraṃ pūryamāṇo 'pi samudraḥ salilair iva // Saund_13.40 //
avaśyaṃ gocare sve sve vartitavyam ihendriyaiḥ /
nimittaṃ tatra na grāhyam anuvyañjanam eva ca // Saund_13.41 //
ālokya cakṣuṣā rūpaṃ dhātumātre vyavasthitaḥ /
strī veti puruṣo veti na kalpayitum arhasi // Saund_13.42 //
sacet strīpuruṣagrāhaḥ kva cid vidyeta kās cana /
śubhataḥ keśadantādīn nānuprasthātum arhasi // Saund_13.43 //
nāpaneyaṃ bhūtato bhūtaṃ śaśvad indiyagocare /
draṣṭavyaṃ bhūtato bhūtaṃ yādṛṣaṃ ca yathā ca yat // Saund_13.44 //
evaṃ te paśyatas tattvaṃ śaśvad indriyagocare /
bhaviṣyati padasthānaṃ nābhiyādaurmanasyayoḥ // Saund_13.45 //
abhidhyā priyarūpeṇa hanti kāmātmakaṃ jagat /
arir mitramukheneva priyavākkaluṣāśayaḥ // Saund_13.46 //
daurmanasyābhidhānas tu pratigho viṣayāśritaḥ /
mohād yenānuvṛttena paratreha ca hanyate // Saund_13.47 //
anurodhavirodhābhyāṃ śitoṣṇābhyām ivārditaḥ /
śarma nāpnoti na śreyaś calendricam ato jagat // Saund_13.48 //
nendriyaṃ viṣaye tāvat pravṛttam api sajjate /
yāvan na manasas tatra parikalpaḥ pravartate // Saund_13.49 //
indhane sati vāyau ca yathā jvalati pāvakaḥ /
viṣayāt parikalpāc ca kleśāgnir jāyate tathā // Saund_13.50 //
abhūtaparikalpena viṣayasya hi badhyate /
tam eva viṣayaṃ paśyan bhūtataḥ parimucyate // Saund_13.51 //
dṛṣṭvaikaṃ rūpam anyo hi rajyate 'nyaḥ praduṣyati /
kaś cid bhavati madhyasthas tatraivānyo ghṛṇāyate // Saund_13.52 //
ato na viṣayo hetur bandhāya na vimuktaye /
parikalpaviṣeṣeṇa saṃgo bhavati vā na vā // Saund_13.53 //
kāryaḥ paramayatnena tasmād indiyasaṃvaraḥ /
indriyāṇi hy aguptāni duḥkhāya ca bhavāya ca // Saund_13.54 //
kāmabhogabhogavadbhir āmadṛṣṭidṛṣṭibhiḥ pramādanaikamūrdhabhiḥ praharṣalolajivaiḥ /
indriyoragair manobilaśayaiḥ spṛhāviṣaiḥ śamāgadā ṛte na daṣṭam asti yac cikitset // Saund_13.55 //
tasmād eṣām akuṣalakarāṇām arīṇāṃ cakṣurghrāṇaśravañarasanasparśanānām /
sarvāvasthaṃ bhava viniyamād apramatto māsminn arthe kṣaṇam api kṛthāsa tvaṃ pramādaṃ // Saund_13.56 //

Saundaranande mahākāvye śīlendriyajayo nāma trayodaśaḥ sargaḥ /


CANTO XIV

atha smṛtikavāṭena pidhāyendriyasaṃvaram /
bhojane bhava mātrājño dhyānāyānāmayāya ca // Saund_14.1 //
prāṇāpānau nigṛhṇāti glāninidre prayacchati /
kṛto hy atyartham āhāro vihanti ca parākramam // Saund_14.2 //
yathā cātyartham āhāraḥ kṛto 'narthāya kalpate /
upayuktas tathātyalpo na sāmarthyāya kalpate // Saund_14.3 //
ācayaṃ dyutim utsāhaṃ prayogaṃ balam eva ca /
bhojanaṃ kṛtam atyalpaṃ śarīrasyāpakarṣati // Saund_14.4 //
yathā bhāreṇa namate laghunonnamate tulā /
samā tiṣṭhati yuktena bhojyeneyaṃ tathā tanuḥ // Saund_14.5 //
tasmād abhyavahartavyaṃ svaśaktim anupaśyatā /
nātimātraṃ na cātyalpaṃ meyaṃ mānavaśād api // Saund_14.6 //
atyākrānto hi kāyāgnir guruṇānnena śāmyati /
avacchan na ivālpo 'gniḥ sahasā mahatendhasā // Saund_14.7 //
atyantam api saṃhāro nāhārasya praśasyate /
anāhāro hi nirvāti nirindhana ivānalaḥ // Saund_14.8 //
yasmān nāsti vināhārāt sarvaprāṇabhṛtāṃ sthitiḥ /
tasmād duṣyati nāhāro vikalpo 'tra tu vāryate // Saund_14.9 //
na hy evakviṣaye 'nyatra sajyante prāṇinas tathā /
avijñāte yathāhāre boddhavyaṃ tatra kāraṇam // Saund_14.10 //
cikitsārthaṃ yathā dhatte vraṇasyālepanaṃ vraṇī /
kṣudvighātārtham āhāras tadvat sevyo mumukṣunā // Saund_14.11 //
bhārasyodvahanārthaṃ ca rathākṣo 'bhyajyate yathā /
bhojanaṃ prāṇayātrārthaṃ tadvad vidvān niṣevate // Saund_14.12 //
samatikramaṇārthaṃ ca kāntārasya yathādhvagau /
putramāṃsāni khādetāṃ dampatī bhṛṣaduḥkhitau // Saund_14.13 //
evam abhyavahartavyaṃ bhojanaṃ pratisaṃkhyayā /
na bhūṣārthaṃ na vapuṣe na madāya na dṛptaye // Saund_14.14 //
dhāraṇārthaṃ śarīrasya bhojanaṃ hi vidhiyate /
upastambhaḥ pipatiṣor durbalasyeva veśmanaḥ // Saund_14.15 //
plavaṃ yatnād yathā kaś cid badhnīyād dhārayed api /
na tatsnehena yāvat tu mahaughasyottīrṣayā // Saund_14.16 //
tathopakaraṇaiḥ kāyaṃ dhārayanti parikṣakāḥ /
na tatsnehena yāvat tu duḥkhaughasya titīrṣayā // Saund_14.17 //
śocatā pīḍyamānena dīyate śatrave yathā /
na bhaktyā nāpi tarṣena kevalaṃ prāṇaguptaye // Saund_14.18 //
yogācāras tathāhāraṃ śarirāya payacchati /
kevalaṃ kṣudvighātārthaṃ na rāgeṇa na bhaktaye // Saund_14.19 //
manodhāraṇayā caiva pariṇāmyātmavān ahaḥ /
vidhūya nidrāṃ yogena niśām apy atināmayeḥ // Saund_14.20 //
hṛrdi yatsaṃjñinaś caiva nidrā prādurbhavet tava /
guṇavatsaṃjñitāṃ saṃjñāṃ tadā manasi mā kṛthāḥ // Saund_14.21 //
dhātur ārambhadhṛtyoś ca sthāmavikramayor api /
nityaṃ manasi kāryas te bādhyamānena nidrayā // Saund_14.22 //
āmnātavyāś ca viśadaṃ te dharmā ye pariśrutāḥ /
parebhyaś copadeṣṭavyāḥ saṃcintyāḥ svayam eva ca // Saund_14.23 //
prakledyamadbhir vadanṃ vilokyāḥ sarvato diśaḥ /
cāryā dṛṣṭiś ca tārāsu jijāgariṣuṇā sadā // Saund_14.24 //
antargatair acapalair vaśasthāyibhir indriyaiḥ /
avikṣiptena manasā caṅkramyavāsva vā niśi // Saund_14.25 //
bhaye prītau ca śoke ca nidrayā nābhibhūyate /
tasmān nidrābhiyogeṣu sevitavyam idaṃ trayam // Saund_14.26 //
bhayam āgamanān mṛtyoḥ prītiṃ dharmaparigrahāt /
janmaduḥkhād aparyantāc chokam āgantum arhasi // Saund_14.27 //
evamādi kramaḥ saumya kāryo jāgaraṇaṃ prati /
vandhyaṃ hi śayanād āyuḥ kaḥ prājñaḥ kartum arhati // Saund_14.28 //
doṣavyālān atikramya vyālān gṛhagatān iva /
kṣamaṃ prājñasya na svaptuṃ nistīrṣor mahadbhayam // Saund_14.29 //
pradīpte jīvaloke hi mṛtyuvyādhijarāgnibhiḥ /
kaḥ śayīta nirudvegaḥ pradīpta iva veśmani // Saund_14.30 //
tasmāt tama iti jñātvā nidrāṃ nāveṣṭum arhasi /
apraśānteṣu doṣeṣu saśastreṣv iva śatgruṣu // Saund_14.31 //
pūrvaṃ yāmaṃ triyāmāyāḥ prayogeṇātināmya tu /
sevyā śayyā śarīrasya viśrāmārthaṃ svatantriṇā // Saund_14.32 //
dakṣiṇena tu pārśvena sthitayālokasaṃjñayā /
prabodhaṃ hṛdaye kṛtvā śayīthāḥ śāntamānasaḥ // Saund_14.33 //
yāme tṛtīye cotthāya carann āsīna eva vā /
bhūyo yogaṃ mahaḥśuddhau kurvīthā niyatendriyaḥ // Saund_14.34 //
athāsanagatasthānaprekṣitavyāhṛtādiṣu /
saṃprajānan kriyāḥ sarvāḥ smṛtim ādhātum arhasi // Saund_14.35 //
dvārādhyakṣa iva dvāri yasya praṇihitā smṛtiḥ /
dharṣayanti na taṃ doṣāḥ puraṃ guptam ivārayaḥ // Saund_14.36 //
na tasyotpadyate kleśo yasya kāyagatā smṛtiḥ /
cittaṃ sarvāsv avasthāsu bālaṃ dhātrīva rakṣati // Saund_14.37 //
śaravyaḥ sa tu doṣāṇāṃ yo hīnaḥ smṛtivarmaṇā /
raṇasthaḥ pratiśatrūṇāṃ vihīna iva varmaṇā // Saund_14.38 //
anāthaṃ tan mano jñeyaṃ yat smṛtir nābhirakṣati /
nirṇetā dṛṣṭirahito viṣameṣu carann iva // Saund_14.39 //
anartheṣu prasaktāś ca svārthebhyaś ca parāṅmukhāḥ /
yad bhaye sati nodvignāḥ smṛtināśo 'tra kāraṇam // Saund_14.40 //
svabhūmiṣu guṇāḥ sarve ye ca śīlādayaḥ sthitāḥ /
vikīrṇā iva gā gopaḥ smṛtis tān anugacchati // Saund_14.41 //
pranaṣṭam amṛtaṃ tasya yasya kviprasṛtā smṛtiḥ /
hastastham amṛtaṃ tasya yasya kāyagatā smṛtiḥ // Saund_14.42 //
āryo nyāyaḥ kutas tasya smṛtir yasya na vidyate /
yasyāryo nāsti ca nyāyaḥ pranaṣṭas tasya satpathaḥ // Saund_14.43 //
pranaṣṭo yasya sanmārgo naṣṭaṃ tasyāmṛtaṃ padam /
pranaṣṭam amṛtaṅ yasya sa duḥkhān na vimucyate // Saund_14.44 //
tasmāc caran caro 'smīti sthito 'smiti ca dhiṣṭhitaḥ /
evamādiṣu kāleṣu smṛtim ādhātum arhasi // Saund_14.45 //
yagānulomaṃ vijanaṃ viśabdaṃ śayyāsanaṃ saumya tathā bhajasva /
kāyasya kṛtvā hi vivekam ādau sukho 'dhigantuṃ manaso vivekaḥ // Saund_14.46 //
alabdhacetaḥpraśamaḥ sarāgo yo na pracāraṃ bhajate viviktam /
sa kṣaṇyate hy apartilabdhamārgaś carann ivoryāṃ bahukaṇṭakāyām // Saund_14.47 //
adṛṣṭatattvena parīkṣakeṇa sthitena citre viṣayapracāre /
cittaṃ niṣeddhuṃ na sukhena śkyaṃ kṛśṭādako gaur iva sasyamadhyāt // Saund_14.48 //
anīryamāṇas tu yathānilena praśāntim āgacchati citrabhānuḥ /
alpena yatnena tathā vivikteṣv aghaṭṭitaṃ śāntim upaiti cetaḥ // Saund_14.49 //
kva cid bhuktvā yat tad vasanam api yat tat parihito
vasann ātmārāmaḥ kva cana vijane yo 'bhiramate /
kṛtārthaḥ saj ñeyaḥ śamasukharasajñaḥ kṛtamatiḥ
pareṣāṃ saṃsargaṃ pariharati yaḥ kaṇṭakam iva // Saund_14.50 //
yadi dvandvārāme jagati viṣayavyagrahṛdaye
vivikte nirdvando viharati kṛtī śāntahṛdayaḥ /
tataḥ pītvā prajñārasam amṛtavat tṛptahṛdayo
viviktaḥ saṃsaktaṃ viṣayakṛpaṇaṃ śocati jagat // Saund_14.51 //
vasañ śuṇyāgāre yadi satatam eko 'bhiramate
yadi kleśotpādaiḥ saha na ramate śatrubhir iva /
carann ātmārāmo yadi ca pibati prītisalilaṃ
tato bhuṅkte śreṣṭhaṃ tridaśapatirājyād api sukham // Saund_14.52 //

Saundaranande mahākāvya ādiprasthāno nāma caturdaśaḥ sargaḥ /


CANTO XV

yatra tatra vivikte tu baddhvā paryaṅkam uttamam /
ṛjuṃ kāyaṃ samādhāya smṛtyābhimukhayānvitaḥ // Saund_15.1 //
nāsāgre vā lalāṭe vā bhruvor antara eva vā /
kurvīthāś capalaṃ cittam ālambanaparāyaṇam // Saund_15.2 //
sacet kāmavitarkas tvāṃ dharṣayen mānaso jvaraḥ /
kṣeptavyo nādhivāsyaḥ sa vastre reṇur ivāgataḥ // Saund_15.3 //
yady api pratisaṃkhyānāt kāmān utsṛṣṭavān asi /
tamāṃsīva prakāśena pratipakṣeṇa tāñ jahi // Saund_15.4 //
tiṣṭhaty anuśayas teṣāṃ channo 'gnir iva bhasmanā /
sa te bhāvanayā saumya praśāmyo 'gnir ivāmbunā // Saund_15.5 //
te hi tasmāt pravartante bhūyo bījād ivāṅkurāḥ /
tasya nāśena te na syur bījanāśād ivāṅkurāḥ // Saund_15.6 //
arjanādīni kāmebhyo dṛṣṭvā duḥkhāni kāminām /
tasmāt tān mūlataś chindhi mitrasaṃjñān arīn iva // Saund_15.7 //
anityā moṣadharmāṇo riktā vyasanahetavaḥ /
bahusādhāraṇāḥ kāmā barhyā hy āśiviṣā iva // Saund_15.8 //
ye mṛgyamāṇā duḥkhāya rakṣyamāṇā na śāntaye /
bhraṣṭāḥ śokāya mahate prāptāś ca na vitṛptaye // Saund_15.9 //
tṛptiṃ vittaprakarṣeṇa svargāvāptyā kṛtārthatām /
kāmebhyaś ca sukhotpattiṃ yaḥ paśyati sa naśyati // Saund_15.10 //
calān apariniṣpannān asārān anavasthitān /
parikalpasukhān kāmān na tān smartum ihārhasi // Saund_15.11 //
vyāpādo vā vihiṃsā vā kṣobhayed yadi te manaḥ /
prasādyaṃ tad vipakṣena maṇinevākulaṃ jalam // Saund_15.12 //
pratipakṣas tayor jñeyo maitrī kāruṇyam eva ca /
virodho hi tayor nityaṃ prakāśatamasor iva // Saund_15.13 //
nivṛttaṃ yasya duḥśīlyaṃ vyāpādaś ca pravartate /
hanti pāṃsubhir ātmānāṃ sa snāta iva vāraṇaḥ // Saund_15.14 //
duḥkhitebhyo hi martyebhyo vyādhimṛtyujarādibhiḥ /
āryaḥ ko duḥkham aparaṃ saghṛṇo dhātum arhati // Saund_15.15 //
duṣṭena ceha manasā bādhyate vā paro na vā /
sadyas tu dahyate tāvat svaṃ mano duṣṭacetasaḥ // Saund_15.16 //
tasmāt sarveṣu bhūteṣu maitrīṃ kāruṇyam eva ca /
na vyāpādaṃ vihiṃsāṃ vā vikalpayitum arhasi // Saund_15.17 //
yad yad eva prasaktaṃ hi vitarkayati mānavaḥ /
abhyāsāt tena tenāsya natir bhavati cetasaḥ // Saund_15.18 //
tasmād askuśalaṃ tyaktvā kuśalaṃ dhyātum arhasi /
yat te syād iha cārthāya paramārthasya cāptaye // Saund_15.19 //
saṃvardhante hy akuśalā vitarkāḥ saṃbhṛtā hṛrdi /
anarthajanakās tulyam ātmanaś ca parasya ca // Saund_15.20 //
śreyaso vighnakaraṇād bhavanty ātmavipattaye /
pātrībhāvopaghātāt tu parabhaktivipattaye // Saund_15.21 //
manaḥkarmasv avikṣepam api cābhyastum arhasi /
na tv evākuśalaṃ saumya vitarkayitum arhasi // Saund_15.22 //
yā trikāmopabhogāya cintā manasi vartate /
na ca taṃ guṇam āpnoti bandhanāya ca kalpate // Saund_15.23 //
sattvānām upaghātāya parikleṣāya cātmanaḥ /
mohaṃ vrajati kāluṣyaṃ narakāya ca vartate // Saund_15.24 //
tadvitarkair akuśalair nātmānaṃ hantum arhasi /
suśastraṃ ratnavikṛtaṃ mṛddhato gāṃ khanann iva // Saund_15.25 //
anabhijño yathā jātaṃ dahed aguru kāṣṭhavat /
anyāyena manuṣyatvam upahanyād idaṃ tathā // Saund_15.26 //
tyaktvā ratnaṃ yathā loṣṭaṃ ratnadvīpāc ca saṃharet /
tyaktvā naiḥśreyasaṃ dharmaṃ cintayed aśubhaṃ tathā // Saund_15.27 //
himavantaṃ yathā gatvā viṣaṃ bhuñjīta nauṣadham /
manuṣyataṃ tathā prāpya pāpaṃ seveta no śubham // Saund_15.28 //
tad buddhvā pratikaṣeṇa vitarkaṃ kṣeptum arhasi /
sūkṣmeṇa parikīlena kilaṃ dārvantarād iva // Saund_15.29 //
vṛdhhyavṛddhyor atha bhavec cintā jñātijanaṃ prati /
svabhāvo jīvalokasya parīkṣyas tannivṛttaye // Saund_15.30 //
saṃsāre kṛṣyamāṇānāṃ sattvānāṃ svena karmaṇā /
ko janaḥ svajanaḥ ko vā mohāt sakto jane janaḥ // Saund_15.31 //
atīte 'dhvani saṃvṛttaḥ svajano hi janas tava /
aprāpte cādhvani janaḥ svajanas te bhaviṣyti // Saund_15.32 //
vihagānā yathā sāyaṃ tatra tatra samāgamaḥ /
jātau jātau tathā śleṣo janasya svajanasya ca // Saund_15.33 //
pariśrayaṃ abhuvidhaṃ saṃśrayanti yathādhvagāḥ /
prātiyānti punas tyaktvā tadvaj jñātisamāgamaḥ // Saund_15.34 //
loke prakṛtibhinne 'smin na kaś cit kasya cit priyaḥ /
kāryakārañasaṃbaddhaṃ bālukāmuṣṭivaj jagat // Saund_15.35 //
bibharti hi sutaṃ mātā dharayiṣyati mām iti /
mātaraṃ bhajate putṛo garbheṇādhatta mām iti // Saund_15.36 //
anukūlaṃ pravartante jñātiṣu jñātayo yadā /
tadā snehaṃ prakurvanti riputvaṃ tu viparyayāt // Saund_15.37 //
ahito dṛṣyate jñātir ajñātir hitaḥ /
snehaṃ kāryāntarāl lokaś chinatti ca karoti ca // Saund_15.38 //
svayam eva yathālikya rajyec citrakaraḥ striyam /
tathā kṛtvā svayaṃ snehaṃ saṃgameti jane janaḥ // Saund_15.39 //
yo 'bhavad bāndhavajanaḥ paraloke priyas tava /
sa te kam arthaṃ kurute tvaṃ vā tasmai karoṣi kam // Saund_15.40 //
tasmāj jñātvitarkeṇa mano nāveṣṭum arhasi /
vyavasthā nāsti saṃsāre svajanasya janasya ca // Saund_15.41 //
asau kṣemo janapadaḥ subhikṣo 'sāv asau śivaḥ /
ity evam atha jāyeta vitarkas tava kaś cana // Saund_15.42 //
praheyaḥ sa tvayā saumya nādhivāsyaḥ kathaṃ cana /
viditvā sarvam ādīptaṃ tais tair doṣāgnibhir jagat // Saund_15.43 //
ṛtucakranivartāc ca kṣutpipāsāklamād api /
sarvatra niyataṃ duḥkhaṃ na kva cid vidyate śivam // Saund_15.44 //
kva cic chitaṃ kva cid dharmaḥ kva cid rogo bhayaṃ kva cit /
bādhate 'bhyadhikaṃ loke tasmād aśaraṇaṃ jagat // Saund_15.45 //
jarā vyādhiś ca mṛtyuś ca lokasyāsya mahadbhayam /
nāsti deśaḥ sa yatrāsya tadbhayaṃ nopapadyate // Saund_15.46 //
yatra gacchati kāyo 'yaṃ duḥkhaṃ tatrānugacchati /
nāsti kā cid gatir loke gato yatra na bādhayte // Saund_15.47 //
ramaṇīyo 'pi deśaḥ san dubhikṣaḥ kṣema eva ca /
kudeśa iti vijñeyo yatra kleśair vidhayate // Saund_15.48 //
lokasyābhyāhatsyāsya duḥkhaiḥ śarīramānasaiḥ /
kṣemaḥ kaś cin na deśo 'sti svastho yatra gato bhavet // Saund_15.49 //
duḥkhaṃ sarvatra sarvasya vartate sarvadā yadā /
chandarāgam ataḥ saumya likacitreṣu mā kṛthāḥ // Saund_15.50 //
yadā tasmān nivṛttas te chandarāgo bhaviṣyati /
jīvalokaṃ tadā sarvam ādīptam iva maṃsyase // Saund_15.51 //
athas kaś cid vitarkas te bhaved amaraṇāśrayaḥ /
yatnena sa vihantavyo vyādhir ātmagato yathā // Saund_15.52 //
muhūrtam api viśrambhaḥ kāryo na khalu jīvite /
nilīna iva hi vyāghraḥ kālo viśvastaghātakaḥ // Saund_15.53 //
balastho 'haṃ yuvā veti na te bhavitum arhati /
mṛtyuḥ sarvāsv avasthāsu hanti nāvekṣate vayaḥ // Saund_15.54 //
kṣetrabhūtam anarthānāṃ śarīraṃ parikarṣataḥ /
svāsthyāśā jivitāśa vā na dṛṣṭārthasya jāyate // Saund_15.55 //
nivṛtaḥ ko bhavet kāyaṃ mahābhūtāśrayaṃ vahan /
parasparaviruddhānām ahinām iva bhājanam // Saund_15.56 //
praśvasity ayam anvakṣa yad ucchvasiti mānavaḥ /
avagaccha tad āścaryam aviśvāsyaṃ hi jīvitam // Saund_15.57 //
idam āścaryam aparaṃ yat suptaḥ pratibudhyate /
svapity utthāya vā bhūyo bahvamitrā hi dehinaḥ // Saund_15.58 //
garbhāt prabhṛti yo lokaṃ jighāṃsur anugacchati /
kas tasmin viśvasen mṛtyāv udyatāsāv arāv iva // Saund_15.59 //
prasūtaḥ puruṣo loke śrutavān balavān api /
na jayaty antakaṃ kaś cin nājayan nāpi jeṣyati // Saund_15.60 //
sāmnā dānena bhedena daṇḍena niyamena vā /
prāpto hi rabhaso mṛtyuḥ pratihantuṃ na śakyate // Saund_15.61 //
tasmān nāyuṣi viśvāsaṃ cañcale kartum arhasi /
nityaṃ harati kālo hi sthāviryaṃ na pratīkṣate // Saund_15.62 //
niḥsāraṃ paśyato lokaṃ toyabudbudadurbalam /
kasyāmaravitarko hi syād anunmattacetasaḥ // Saund_15.63 //
tasmād eṣāṃ vitarkāṇāṃ prahāṇārthaṃ samāsataḥ /
ānāpānasmṛtiṃ saumya viṣayīkartum arhasi // Saund_15.64 //
ity anena prayogeṇa kāle sevitum arhasi /
pratipakṣān vitarkāṇāṃ gadānām agadān iva // Saund_15.65 //
suvarṇahetor api pāṃsudhāvako vihāya pāṃsūn bṛhato yathāditaḥ /
jahāti sūkṣmān api tadviśuddhaye viśodhya hemāvayavān niyacchati // Saund_15.66 //
vimokṣahetor api yuktamānaso vihāya doṣā bṛhatas tathāditaḥ /
jahāti sūkṣmān api tadviśuddhaye viśodhya dharmāvayān niyacchati // Saund_15.67 //
kraeṇādbhiḥ śuddhaṃ kanakam iha pāṃsuvyavahitaṃ
yathāgnau karmāraḥ pacati bhṛṣam āvartayati ca /
tathā yogācāro nipuñam iha doṣavyavahitaṃ
viśodhya kleśebhyaḥ śamayati manaḥ saṃkṣipati ca // Saund_15.68 //
yathā ca svacchandād upanayati karmāśrayasukhaṃ
suvarṇaṃ karmāro bahuṃvidham alaṅkāravidhiṣu /
manaḥśuddho bhikṣur vaśagatam abhijñāsv api tathā
yathecchaṃ yatrecchaṃ śamayati manaḥ prerayati ca // Saund_15.69 //

Saundaranande mahākāvye vitarkaprahāṇo nāma pañcadaśaḥ sargaḥ /


CANTO XVI

evaṃ manodhāraṇayā krameṇa vyapohya kiṃ cit samupohya kiṃ cit /
dhyānāni catvāry adhigamya yogī prāpnoty abhijñā niyamena pañca // Saund_16.1 //
ṛddhipravekaṃ ca bahuprakāraṃ parasya cetaś caritāvabodham /
atītajanmasmaraṇaṃ ca dīrghaṃ divye viśuddhe śruticakṣuṣī ca // Saund_16.2 //
ataḥparaṃ tattvaparīkṣaṇena mano dadhāty āsravasaṃkṣayāya /
tato hi duḥkhaprabhṛtīni samyak catvāri satyāni padāny avaiti // Saund_16.3 //
bādhātmakaṃ duḥkham idaṃ prasaktaṃ duḥkhasya hetuḥ prabhavātmako 'yam /
duḥkhakṣayo niḥsaraṇātmako 'yaṃ trāṇātmako 'yaṃ praśamāya mārgaḥ // Saund_16.4 //
ity āryasaryāny avabudhya buddhyā catvāri samyak pratividhya caiva /
sarvāsravān bhāvanayābhibhūya na jāyate śāntim avāpya bhūyaḥ // Saund_16.5 //
abodhato hy aprativedhataś ca tattvātmakasyāsya catuṣṭayasya /
bhāvad bhavaṃ yāti na śāntim eti saṃsāradolām adhiruhya lokaḥ // Saund_16.6 //
tasmāj jarāder vyasanasya mūlaṃ samāsato duḥkham avaihi janma /
sarvauṣadhīnām iva bhūr bhavāya sarvāpadāṃ kṣetram idaṃ hi janma // Saund_16.7 //
yaj janma rūpasya hi sendriyasya duḥkhasya tan naikavidhasya janma /
yaḥ saṃbhavaś cāsya samucchrayasya mṛtyoṣ ca rogasya ca saṃbhavaḥ saḥ // Saund_16.8 //
sad vāpy asad vā viṣamiṣram annaṃ yathā vināśāya na dhāraṇāya /
loke tathā tiryag uparyadho vā duḥkhāya sarvaṃ na sukḥāya janma // Saund_16.9 //
jarādayo naikavidhā parajānāṃ satyāṃ pravṛttau prabhavanty anarthāḥ /
pravātsu ghoeṣv api māruteṣu na hy aprasūtās taravaś calanti // Saund_16.10 //
ākāsayoniḥ pavano yathā hi yathā śamīgarbhaśayo hutāśaḥ /
āpo yathāntarvasudhāśayāś ca duḥkhaṃ tathā cittaśarīrayoni // Saund_16.11 //
apāṃ dravatvaṃ kaṭhinatvam urvyā vāyoś calatvaṃ dhruvam auṣṇyam agneḥ /
yathā svabhāvo hi tathā svabhāvo duḥkhaṃ śarīrasya ca cetasaś ca // Saund_16.12 //
kāye sati vyādhijarādi duḥkhaṃ kṣuttarṣavarṣoṣṇahimādi caiva /
rupāśrite cetasi sānubandhe śokāratikrodhabhayādi duḥkham // Saund_16.13 //
pratyakṣam ālokya ca janmaduḥkhaṃ duḥkhaṃ tathātītam apīti viddhi /
yathā ca tad duḥkham idaṃ ca duḥkhaṃ duḥkhaṃ tathānāgatam apy avehi // Saund_16.14 //
bījasvabhāvo hi yatheha dṛṣṭo bhūto 'pi bhavyo 'pi tathānumeyaḥ /
pratyakṣataś ca jvalano yathoṣṇo bhūto 'pi bhavyo 'pi tathoṣṇa eva // Saund_16.15 //
tan nāmarūpasya guṇānurūpaṃ yatraiva nirvṛtti udāravṛtta /
tatraiva duḥkhaṃ na hi tadvimuktaṃ duḥkhaṃ bhaviṣyaty abhavad bhaved vā // Saund_16.16 //
pravṛttiduḥkhasya ca tasya loke tṛṣṇādayo doṣagaṇā nimittam /
naiveṣvaro na prakṛtir na kālo nāpi svabhāvo na vidhir yadṛcchā // Saund_16.17 //
jñātavyam etena ca kāraṇena lokasya doṣebhya iti pravṛttiḥ /
yasmān mriyante sarajastamaskā na jāyate vītarajastmaskaḥ // Saund_16.18 //
icchāviṣeśe sati tatra tatra yānāsanāder bhavati prayogaḥ /
yasmād atas tarṣavaśat tathaiva janma prajānām iti veditavyam // Saund_16.19 //
sattvāny abhiṣvaṅgavaśāni dṛṣṭvā svajātiṣu prītiparāṇy atīva /
abhyāsayogād upapāditāni tair eva doṣair iti tāni viddhi // Saund_16.20 //
krodhapraharṣādibhir āśrayāṇām utpadyate ceha yathā viśeṣaḥ /
tathaiva janmasv api naikarūpo nirvartate kleśakṛto viśeṣaḥ // Saund_16.21 //
doṣādhike janmani tīvradoṣa utpadyate rāgiṇi tīvrarāgaḥ /
mohādhike mohabalādhikaś ca tadalpadoṣe ca tadalpadoṣaḥ // Saund_16.22 //
phalaṃ hi yādṛk samavaiti sākṣāt tadāgamād bījam avaity atītam /
avetya bījaprakṛtiṃ ca sākṣād anāgataṃ tatphalam abhyupaiti // Saund_16.23 //
doṣakṣayo jātiṣu yāsu yasya vairāgyatas tāsu na jāyate saḥ /
doṣāśayas tiṣṭhati yasya yatra tasyopapattir vivaśasya tatra // Saund_16.24 //
taj janmano naikavidhasya saumya tṛṣṇādayo hetava ity avetya /
tāṃś chindhi duḥkhād yadi nirmumukṣā kāryakṣayaḥ kāraṇasaṃkṣayād dhi // Saund_16.25 //
duḥkhakṣayo hetuparikṣayāc ca śāntanaṃ śivaṃ sākṣikuruṣva dharmam /
tṛṣṇāvirāgaṃ layanaṃ nirdohaṃ sanātanaṃ trāṇam ahāryam āryam // Saund_16.26 //
yasmin na jātir na jarā na mṛtyur na vyādhayo nāpriyasaṃprayogaḥ /
necchāvipanna priyaviprayogaḥ kṣemaṃ padaṃ naiṣṭhikam acyutaṃ tat // Saund_16.27 //
dīpo yathā nirvṛtim abhyupeto naivāvaniṃ gacchati nānatarikṣam /
diśaṃ na kāṃ cid vidiṣaṃ na kāṃ cit snehakṣayāt kevalam eti śāntim // Saund_16.28 //
evaṃ kṛtī nirvṛtim abhyupeto naivāvaniṃ gacchati nāntarikṣam /
diśaṃ na kāṃ cid vidiśaṃ na kāṃ cit kleśakṣayāt kevalam eti sāntim // Saund_16.29 //
asyābhyupāyo 'dhingamāya mārgaḥ prajñātrikalpaḥ praśamadvikalpaḥ /
sa bhāvanīyo vidhivad budhena śīle śucau tripamukhe sthitena // Saund_16.30 //
vākkarma samyak sahakāyakarma yathāvad ājīvanayaś ca śuddhaḥ /
idaṃ trayaṃ vṛttavidhau pravṛttaṃ śīlāśrayaṃ karmaparigrahāya // Saund_16.31 //
satyeṣu duḥkhādiṣu dṛṣṭir āryā samyagvitarkaś ca parākramaś ca /
idaṃ trayaṃ jñānavidhau pravṛttaṃ prajñāśrayaṃ kleśaparikṣayāya // Saund_16.32 //
nyāyena satyādhigamāya yuktā samyak smṛtiḥ samyag atho samādhiḥ /
idaṃ dvayaṃ yogavidhau pravṛttaṃ śamāśrayaṃ cittaparigrahāya // Saund_16.33 //
kleśāṅkurān na pratanoti śīlaṃ bījāṅkurān kāla ivāvṛttaḥ /
śucau hi śīle puruṣasya doṣā manaḥ salajjā iva dharṣayanti // Saund_16.34 //
kleśāṃs tu viṣkambhayate samādhir vegān ivādrir mahaot nadīnām /
sthite samādhau hi na dharṣayanti doṣā bhujaṅgā iva mantrabaddhāḥ // Saund_16.35 //
prajñā tv aśeṣeṇa nihanti doṣāṃs tīradrumān prāvṛṣi nimnageva /
dagdhā yayā na prabhavanti doṣā vajrāgninevānusṛtena vṛkṣāḥ // Saund_16.36 //
triskandham etaṃ pravigāhya mārgaṃ praspaṣṭam aṣṭāṅgam ahāryam āryam /
duḥkhasya hetūn prajahāti doṣān prāpnoti cātyantaśivaṃ padaṃ tat // Saund_16.37 //
asyopacāre dhṛtir ārjavaṃ ca hrīr apramādaḥ praviviktatā ca /
alpecchatā tuṣṭir asaṃgatā ca lokapravṛttāv aratiḥ kṣamā ca // Saund_16.38 //
yāthātmyato vindati yo hi duḥkhaṃ tasyodbhavaṃ tasya ca yo nirdodham /
āryeṇa mārgeṇa sa sāntim eti kalyāṇamitraiḥ saha vartamānaḥ // Saund_16.39 //
yo vyādhito vyādhim avaiti samyag vyādher nidānaṃ ca tadauṣadhaṃ ca /
ārogyam āpnoti hi so 'cireṇa mitrair abhijñair upacaryamāṇaḥ // Saund_16.40 //
tad vyādhisaṃjñāṃ kuru duḥkhasatye doṣeṣv api vyādhinidānasaṃjñām /
ārogyasaṃjñāṃ ca nirdohasatye bhaiṣajyasaṃjñām api mārgasatye // Saund_16.41 //
tasmāt pravṛttiṃ parigaccha duḥkhaṃ pravartakān apy avagaccha doṣān /
nivṛttim āgaccha ca tannirodhaṃ nivartakaṃ cāpy avagaccha mārgam // Saund_16.42 //
śirasy atho vāsasi saṃpradīpte satyāvabodhāya matir vicāryā /
dagdhaṃ jagat satyanayaṃ hy adṛṣṭvā pradahyate saṃprati dhakṣyate ca // Saund_16.43 //
yadaiva yaḥ paśyati nāmarūpaṃ kṣayīti taddarśanam asya samyak /
samyak ca nirvedam upaiti paśyān nandīkṣayāc ca kṣayam eti rāgaḥ // Saund_16.44 //
tayoś ca nandīrajasoḥ kṣayeṇa samyag vimuktaṃ pravadāmi cetaḥ /
samyag vimuktir manasaś ca tābhyāṃ na cāsya bhūyaḥ karaṇīyam asti // Saund_16.45 //
yathāsvabhāvena hi nāmarūpaṃ tad dhetum evāstagamaṃ ca tasya /
vijānataḥ paśyata eva cāhaṃ bravīmi samyak kṣayam āsravāṇām // Saund_16.46 //
tasmāt paraṃ saumya vidhāya vīryaṃ śīghraṃ ghaṭasv āsravasaṃkṣayāya /
duḥkhān anityāṃś ca nirātmakāṃś ca dhātūn viśeṣeṇa parīkṣamāṇāḥ // Saund_16.47 //
dhātūn hi ṣaḍ bhūsalilānalādīn sāmānyataḥ svena ca lakṣaṇena /
avaiti yo nānyam avaiti tebhyaḥ so 'tyantikaṃ mokṣam avaiti tebhyaḥ // Saund_16.48 //
kleśaprahāṇāya ca niścitena kālo 'bhyupāyaś ca parīkṣitavyaḥ /
yogo 'py akāle hy anupāyataś ca bhavaty anarthāya na tadguṇāya // Saund_16.49 //
ajātavatsāṃ yadi gāṃ duhīta naivāptuyāt kṣīram akāladohī /
kāle 'pi vā syān na payo labheta mohena śṛṅgād yadi gāṃ duhīta // Saund_16.50 //
ārdrāc ca kāṣṭhā jvalanābhikāmo naiva prayatnād api vahnim ṛcchet /
kāṣṭhāc ca śuṣkād api pātganena naivāgnim āpnoty anupāapūrvam // Saund_16.51 //
tad deśakālau vidhivat parīkṣya yogasya mātrām api cābhyupāyam /
balābale cātmani saṃpradhārya kāryāḥ prayatno na tu tadviruddhaḥ // Saund_16.52 //
pragrāhakaṃ yat tu nimittam uktam uddanyamāne hṛdi tan na sevyam /
evaṃ hi cittaṃ praśamaṃ na yāti [na vahri] nā vahnir iveryamāṇaḥ // Saund_16.53 //
śamāya yat syān niyataṃ nimittaṃ jātoddhave cetasi tasya kālaḥ /
evaṃ hi cittaṃ praśamaṃ niyacchet pradīpyamāno 'gnir ivodakena // Saund_16.54 //
śamāvahaṃ yan niyataṃ nimittaṃ sevyaṃ na tac cetasi līyamāne /
evaṃ hi bhūyo layameti cittam anīryamāṇo 'gnir ivālpasāraḥ // Saund_16.55 //
pragrāhakaṃ yan niyataṃ nimittaṃ layaṃ gate cetasi tasya kālaḥ /
kriyāsamarthaṃ hi manas tathā syān mandāyamāno 'gnir ivendhanena // Saund_16.56 //
aupekṣikaṃ nāpi nimittam iṣṭaṃ layaṃ gate cetasi soddhave vā /
evaṃ hi tīvraṃ janayed anartham upekṣito vyādhir ivāturasya // Saund_16.57 //
yat syād upekṣāniyataṃ nimittaṃ sāmyaṃ gate cetasi tasya kālaḥ /
evaṃ hi kṛtyāya bhavet prayogo ratho vidheyāśva iva prayātaḥ // Saund_16.58 //
rāgoddhavyākulite 'pi citte maitropasaṃhāravidhir na kāryaḥ /
rāgātmako muhyati maitrayā hi senhaṃ kaphakṣobha ivopayujya // Saund_16.59 //
rāgoddhate cetasi dhairyam etya niṣevitavyaṃ tv aśubhaṃ nimittam /
rāgātmako hy evam upaiti śarma kaphātmako rūkṣam ivopayujya // Saund_16.60 //
vyāpādadoṣeṇa manasy udīrṇe na sevitavyaṃ tv aśubhaṃ nimittam /
dveṣātmakasya hy aśubhā vadhāya pittātmanas śīta ivopacāraḥ // Saund_16.61 //
vyāpādadoṣakṣubhite tu citte sevyā avapakṣopanayena maitrī /
dveṣātmano hi praśamāya maitrī pittātmanaḥ śīta ivopacarāḥ // Saund_16.62 //
mohānubaddhe manasaḥ pracāre maitrāśubhā caiva bhavaty ayogaḥ /
tābhyāṃ hi saṃmoham upaiti bhūyo vāyvātmako rūkṣam ivopanīya // Saund_16.63 //
mohātmaikāyāṃ mansaḥ pravṛttau sevyas tv idaṃ pratyayatāvihāraḥ /
mūḍhe manasy eṣa hi śāntimārgo vāyvātmake snigdha ivopacāraḥ // Saund_16.64 //
ulkāmukhastaṃ hi yathā suvarṇaṃ suvarṇakāro dhamatīha kāle /
kāle pariprokṣayate jalena krameṇa kāle samupekṣate ca // Saund_16.65 //
dahet suvarṇaṃ hi dhamann akāle jale kṣipan saṃśamayed akāle /
na cāpi samyak paripākam enaṃ nayed akāle samupekṣamāṇaḥ // Saund_16.66 //
saṃpragrahasya praśamasya caiva tathaiva kāle samupekṣaṇasya /
samyaṅnimittaṃ manasā tv avekṣyaṃ nāśo hi yatno 'py anupāyapūrvaḥ // Saund_16.67 //
ity evam anyāyanivartanaṃ ca nyāyaṃ ca tasmai sugato babhāṣe /
bhūyaś ca tat tac caritaṃ viditvā vitarkahānāya vidhīn uvāca // Saund_16.68 //
yathā bhiṣak pittakaphānilānāṃ ya eva kopaṃ samupaiti doṣaḥ /
śamāya tasyaiva vidhatte vyadhatta doṣeṣu tathairva buddhaḥ // Saund_16.69 //
ekena kalpena sacen na hanyāt svabhyastabhāvād aśubhān vitarkān /
tato dvitīyaṃ kramam ārabheta na tv eva heyo guṇavān prayogaḥ // Saund_16.70 //
anādikālopacitātmakatvād balīyasaḥ kleśagaṇasya caiva /
samyakprayogasya ca duṣkaratvāc chettuṃ na śakyāḥ sahasā hi doṣāḥ // Saund_16.71 //
añvyā yathāṇyā vipulāṇir anyā nirvāhyate tadviduṣā nareṇa /
tadvad tad evākuśalaṃ nimittaṃ kṣipen nimittāntarasevanena // Saund_16.72 //
tathāpy athādhyātmanavagrahatvān naivopaśāmyed aśubho vitarkaḥ /
heyaḥ sa taddoṣaparīkṣaṇena saśvāpado mārga ivādhvagena // Saund_16.73 //
yathā kṣudhārto 'pi viṣeṇa pṛktaṃ jijīviṣur necchati bhoktum annam /
tathaiva doṣāvaham ity avetya jahāti vidvān aśubhaṃ nimittam // Saund_16.74 //
na doṣataḥ paśyati yo hi doṣaṃ kas taṃ tato vārayituṃ samarthaḥ /
guṇaṃ guṇe paśyati yaś ca yantra sa vāryamāṇo 'pi tataḥ prayāti // Saund_16.75 //
vyapatrapante hi kulaprasūtā mahaḥpracārair aśubhaiḥ pravṛttaiḥ /
kaṇṭhe manasvīva yuvā vapuṣmān acākṣuṣair aprayatair viṣaktaiḥ // Saund_16.76 //
nirdhūyamānās tv atha leśato 'pi tiṣṭheyur evākuśalā vitarkāḥ /
kāryāntarair adhyayanakriyād yaiḥ sevyo vidhir vismaraṇāya teṣām // Saund_16.77 //
svaptavyam apy eva vicakṣaṇena kāyaklamo vāpi niṣevitavyaḥ /
na tv eva saṃcintyam asannimittaṃ yatrāvasaktasya bhaved anarthaḥ // Saund_16.78 //
yathā hi bhīto niśi taskarebhyo dvāraṃ priyebhyo 'pi na dātum icchet /
prājñas tathā saṃharati prayogaṃ samaṃ śubhasyāpy aśubhasya doṣaiḥ // Saund_16.79 //
evaṃprakārair api yady upāyair nivāryamāṇā na parāñmukhāḥ syuḥ /
tato yathāsthūlanibarhaṇena suvarṇadoṣā iva te praheyāḥ // Saund_16.80 //
drutaprayāṇaprabhṛtīṃś ca tīkṣṇāt kāmaprayogāt parikhidyamānaḥ /
yathā naraḥ saṃśrayate tathaiva prājñena doṣeṣv api varitavyam // Saund_16.81 //
te ced alabdhapratipakṣabhāvā naivopaāmyeyur asadvitarkāḥ /
muhūrtam apy aprativadhyamānā gṛhe bhujaṅgā iva nādhivāsyāḥ // Saund_16.82 //
dante 'pi dantaṃ praṇidhāya kāmaṃ tālvagram utpīḍya ca jihvayāpi /
cittena cittaṃ prarigṛhya cāpi kāryaḥ prayatno na tu te 'nuvṛttāḥ // Saund_16.83 //
kim atra citram yadi vītamoho vanaṃ gataḥ svasthamanā na muhyet /
ākṣipyamāṇo hṛdi tannimittair na kṣobhyate yaḥ sa kṛtī sa dhīraḥ // Saund_16.84 //
tad āryasatyādhigamāya pūrvaṃ viśodhayānena nayena mārgam /
yātrāgataḥ śatruvinigrahārthaṃ rājevy lakṣmīm ajitāṃ jigīṣan // Saund_16.85 //
etāny araṇyāny abhitaḥ śivāni yogānukūlāny ajaneritāni /
kāyasya kṛtvā pravivekamātraṃ kleśaprahāṇāya bhajasva mārgam // Saund_16.86 //
kauṇḍinyananadakṛmilāniruddhās tipyopasenau vimalo 'tha rādhaḥ /
bāṣpottarau dhautakimoharājau kātyāyanadravyapinindavatsāḥ // Saund_16.87 //
bhaddālibhadrāyaṇasarpadāsasubhūtigodattsujātavatsāḥ /
saṃgrāmajidbhadrajidaśvajic ca śroṇaś ca śoṇaś ca sa koṭikarṇaḥ // Saund_16.88 //
kṣemājito nandakanandamātā vupālivāgīśayaśāoyaśodāḥ /
mahāhvayo valkalirāṣṭrapālau sudarśaanasvāgatameghikāś ca // Saund_16.89 //
sa kapphinaḥ kāśyapa auruvilvo mahāmahākāśyapatiṣyanandāḥ /
pūrṇaś ca pūrṇaś ca sa pūrṇakaś ca śonāparāntaś ca sa pūrṇa eva // Saund_16.90 //
śāradvatīputrasubāhucundāḥ kondeyakāpyabhṛgukuṇṭhadhānāḥ /
saśaivalau revatakauṣṭhilau ca maudgalyagotraś ca gavāṃ patiś ca // Saund_16.91 //
yaṃ vikramaṃ yogavidhāv akurvaṃs tam eva śīghraṃ vidhivat kuruṣva /
tataḥ padaṃ prāpsyasi tair avāptaṃ sukhāvṛtais tvaṃ nivataṃ niyataṃ yaśaś ca // Saund_16.92 //
dravyaṃ yathā syāt kaṭukaṃ rasena tac copayuktaṃ madhuraṃ vipāke /
tathaiva vīryaṃ kaṭukaṃ śrameṇa tasyārthasiddhyai madhuro vipākaḥ // Saund_16.93 //
vīryaṃ paraṃ kāryakṛtau hi mūlaṃ vīryād ṛte kā cana nāsti siddhiḥ /
udeti vīryād iha sarvasaṃpan nirvīryatā cet sakalaś ca pāpmā // Saund_16.94 //
alabdhasyālābho niyatam upalabdhasya vigamas
tathaivātmāvajñā kṛpañam adhikebhyaḥ paribhavaḥ /
tamo nistejastvaṃ śrutiniyamatuṣṭivyuparamo
nṛṇāṃ nirvīryāṇāṃ bhavati vinipātaś ca bhavati // Saund_16.95 //
nayaṃ śrutvā śakto yad ayam abhivṛddhiṃ na labhate
paraṃ dharmaṃ jñātvā yad upari nivāsaṃ na labhate /
gṛhaṃ tyaktvā muktau yad ayam upaśāntiṃ na labhate
nimittaṃ kausīdyaṃ bhavati puruṣasyātra na ripuḥ // Saund_16.96 //
anikṣiptotsāho yadi khanati gāṃ vāri labhate
prasaktaṃ vyāmathnan jvalanam araṇibhyāṃ janayati /
prayuktā yoge tu dhruvam upalabhante śramaphalaṃ
drutaṃ nityaṃ yānto girim api hi bhindanti saritaḥ // Saund_16.97 //
kṛṣṭvā gāṃ paripālya ca śramaśatair aśnoti sasyaśāriyaṃ
yatnena pravigāhya sāgarajalaṃ ratnaśriyā krīḍati /
śatrūṇām avadhūya vīryam iṣubhir bhuṅkte narendraśriyaṃ
tad vīryaṃ kuru śāntaye viniyataṃ vīrye hi sarvardddhayaḥ // Saund_16.98 //

Saundarananade mahākāvya āryasatyavyākhyāno nāma ṣoḍaśaḥ sargaḥ /


CANTO XVII

athaivam ādesitatattvamārgo nandas tadā prāptavimokṣamārgaḥ /
sarveṇa bhāvena gurau praṇamya kleśaprahāṇāya vanaṃ jagāma // Saund_17.1 //
tatrāvakāśaṃ mṛdunīlaśaṣpaṃ dadarśa sāntaṃ taruṣaṇḍavantam /
niḥśabdayā nimnagayopagūḍhaṃ vaiḍūryanīlodakayā vahantyā // Saund_17.2 //
sa pādayos tatra vidhāya śaucaṃ śucau śive śrīmati vṛkṣamūle /
mokṣāya baddhvā vyavasāyakaṣāṃ paryaṅkam aṅkāvahitam babandha // Saund_17.3 //
ṛjuṃ samagraṃ praṇidhāya kāyaṃ kāve smṛtiṃ cābhimukhīṃ vidhāya /
sarvendriyāṇy ātmani saṃnidhāya sa tatra yogaṃ pryataḥ prapede // Saund_17.4 //
tataḥ sa tattvaṃ nikhilaṃ cikīṣur mokṣānukūlāṃś ca vidhīṃś cikīrṣan /
jñānena lokyena śamena caiva cacāra cetaḥparikarmabhūmau // Saund_17.5 //
saṃdhāya dhairyaṃ praṇidhāya vīryaṃ vyapohya saktiṃ parigṛhya śaktim /
praśāntacetā niyamasthacetāḥ svasthas tato 'bhūd viṣayeṣv anāsthaḥ // Saund_17.6 //
ātaptabuddheḥ prahitātmano 'pi svabhyastabhāvād atha kāmasaṃjñā /
paryākulaṃ tasya manaś cakāra prāvṛṭsu vidyuj alam āgateva // Saund_17.7 //
sa paryavasthānam avetya sadyaś cikṣepa tāṃ dharmavighātgakartrīm /
priyām api krodhapāritacetā nārīm ivodvṛttaguṇāṃ manasvī // Saund_17.8 //
ārabdhavīryasya manaḥśamāya bhūyas tu tasyākuśalo vitarkaḥ /
vyādhipraṇāśāya niviṣṭabuddher upadravo ghora ivājagāma // Saund_17.9 //
sa tadvighātāya nimittam anyad yogānukūlaṃ kuśalaṃ prapede /
ārtāyanaṃ skṣīṇabalo balsthaṃ nirasyamāno balināriṇeva // Saund_17.10 //
puraṃ vidhāyānuvidhāya daṇḍaṃ mitrāṇi saṃgṛhya ripūn vighṛhya /
rājā yathāpnoti hi gām apūrvāṃ nītir mukukṣor api saiva yoge // Saund_17.11 //
vimokṣakāmasya hi yogino 'pi manaḥ puraṃ jṇānavidhiś ca daṇḍaḥ /
guṇāś ca mitrāṇy arayaś ca doṣā bhūmir vimuktir yatate yadartham // Saund_17.12 //
sa duḥkhajālān mahato mukukṣur vimokṣamārgādhigame vivikṣuḥ /
panthānam āryaṃ paramaṃ didṛkṣuḥ śamaṃ yayau kiṃ cid upāttacakṣuḥ // Saund_17.13 //
yaḥ syān niketas tamaso 'niketaḥ śrutvāpi tattvaṃ sa bhavet pramattaḥ /
yasmāt tu mokṣāya sa pātrabhūtas tasmān manaḥ svātmani saṃjahāra // Saund_17.14 //
saṃbhārataḥ pratyayataḥ svabhāvād āsvādato doṣaviśeṣataś ca /
athātmavān niḥsaraṇātmataś ca dharmeṣu cakre vidhivat parīkṣām // Saund_17.15 //
sa rūpiṇaṃ kṛtsnam arūpiṇaṃ ca sāraṃ didṛkṣur vicikāya kāyam /
athāśuciṃ duḥkham anityam asvaṃ nirātmakaṃ caiva cikāya kāyam // Saund_17.16 //
anityatas tatra hi śūnyataś ca nirātmato duḥkhata eva cāpi /
mārgapravekeṇa sa laukikena kleśadrumaṃ saṃcalayāṃ cakāra // Saund_17.17 //
yasmād abhūtvā bhavatīha sarvaṃ bhūtvā ca bhūyo na bhavaty avaśyam /
sahekutaṃ ca kṣayihetumac ca tasmād anityaṃ jagad ity avindat // Saund_17.18 //
yataḥ prasūtasya ca karmayogaḥ prasajyate bandhavighātahetuḥ /
duḥkhapratīkāravidhau sukhākhye tato bhavaṃ duḥkham iti vyapaśyat // Saund_17.19 //
yataś ca saṃskarāgataṃ viviktaṃ na kārakaḥ kaś cana vedako vā /
sāmagryathaḥ saṃbhavati pravṛttiḥ śūnyaṃ tato lokam imaṃ dadarśa // Saund_17.20 //
yasmān nirīhaṃ jagad asvatantraṃ naiśvaryam ekaḥ kurute kriyāsu /
tat tat pratītya prabhavanti bhāvā nirātmakaṃ tena viveda lokam // Saund_17.21 //
tataḥ sa vātaṃ vyajanād ivoṣṇe kāṣṭhāśritaṃ nirmathanād ivāgnim /
antaḥkṣitisthaṃ khananād ivāmbho lokattaraṃ vartima durāpam āpa // Saund_17.22 //
sajjñānacāpaḥ smṛtivarma baddhvā viśuddhaśīlavratavāhanasthaḥ /
kleśāribhiś cittaraṇājirasthaiḥ sārdhaṃ yuyustsur vijayāya tasthau // Saund_17.23 //
tataḥ sa bodhyaṅgaśitāttaśastraḥ samyakpradhānottamavāhanasthaḥ /
mārgāṅgamātaṅgavatā balena śanaiḥ śanaiḥ kleśacumūṃ jagāhe // Saund_17.24 //
sa smṛtyupasthānamayaiḥ pṛṣatkaiḥ śatrūn viparyāsamayān kṣaṇena /
duḥkhasya hetūṃś caturaś caturbhiḥ svaiḥ svaiḥ pracārāyatanair dadāra // Saund_17.25 //
āryair balaiḥ pañcabhir eva pañca cetaḥkhilāny apratimair babhañja /
mithyāñganāgāṃś ca tathāṅganāgair vinirdudhāvāṣṭabhir eva so 'ṣṭau // Saund_17.26 //
athātmadṛṣṭiṃ sakalāṃ vidhūya caturṣu satyeṣv akathaṃ kathaḥ san /
viśuddhaśīlavratadṛṣṭadharmā dharmasya pūrvāṃ phalabhūmim āpa // Saund_17.27 //
sa darśanād āryacatuṣṭayasya kleśaikadeśasya ca viprayogāt /
pratyātmikāc cāpi viśeṣalābhāt pratyakṣato jñānisukhasya caiva // Saund_17.28 //
dārḍhyāt prasādasya dhṛteḥ sthiratvāt satyeṣv asaṃmūḍhatayā caturṣu /
śīlasya cācchidratayottamasya niḥsaṃśayo dharmavidhau babhūva // Saund_17.29 //
kudṛṣṭijālena sa viprayukto lokaṃ tathābhūtam avekṣamāṇaḥ /
jñānāśrayāṃ prītim upājagāma bhūyaḥ prasādaṃ ca gurāv iyāya // Saund_17.30 //
yo hi pravṛttiṃ niyatām avaiti naivānyahetor iha nāpy ahetoḥ /
pratītya tat tat samavaiti tat tat sa naiṣṭhikaṃ paśyati yaś ca dharmam /
tasyopadeṣṭāram athāryavaryaṃ sa prekṣate buddham avāptacakṣuṅ // Saund_17.32 //
yathopadeśena śivena mukto rogād arogo bhiṣajaṃ kṛtajñaḥ /
anusmaran paśyati cittadṛṣṭyā maitryā ca śāstrajñatayā ca tuṣṭaḥ // Saund_17.33 //
āryeṇa mārgeṇa tathaiva muktas tathāgataṃ tattvavid āryatattvaḥ /
anusmaran paśyati kāyasākṣī maitryā ca sarvajñatayā ca tuṣṭaḥ // Saund_17.34 //
sa nāśakair dṛṣṭigatair vimuktaḥ paryantam ālokya punarbhavasya /
bhaktvā ghṛṇāṃ kleśavijṛmbhiteṣu mṛtyor na tatrāsa na durgatibhyaḥ // Saund_17.35 //
tvaksnāyumedorduhirāsthimāṃsakeśādināmedhyagaṇena pūrṇam /
tataḥ sa kāyaṃ samavekṣamāṇaḥ sāraṃ vicintyāṇv api nopalebhe // Saund_17.36 //
sa kāmarāgapratighau sthirātmā tenaiva yogena tanū cakāra /
kṛtvā mahoraskatanus tanū tau prāpa dvitīyaṃ phalam āryadharme // Saund_17.37 //
sa lobhacāpaṃ parikalpabāṇaṃ rāgaṃ mahāvairiṇam alpaśeṣam /
kāyasvabhāvādhigatair bibheda yogāyudhāstrair aśubhāpṛṣatkaiḥ // Saund_17.38 //
dveṣāyudhaṃ krodhavikīrṇabāṇaṃ vyāpādam antaḥprasavaṃ sapatnam /
maitrīpṛṣatkair dhṛtitūṇasaṃsthaiḥ kṣamādhanurjyāvisṛtair jaghāna // Saund_17.39 //
mūlāny atha trīṇy āsudhasya vīras tribhir vimokṣāyatanaiś cakarta /
camūmukhasthān dhṛtakārmukāṃs trīn arīn ivāris tribhir āyasāgraiḥ // Saund_17.40 //
sa kāmadhātoḥ samtikramāya pārṣṇigrahāṃs tān abhibhūya śatrūn /
yogād anāgāmiphalaṃ prapadya dvārīva nirvāñapurasya tasthau // Saund_17.41 //
kāmair vikitaṃ malinaiś ca dharmair vitarkavac cāpi vicāravac ca /
vivekajaṃ prītisukhopapannaṃ dhyānaṃ tataḥ sa prathamaṃ prapede // Saund_17.42 //
kāmāgnidhāhena sa vipramukto hlādaṃ paraṃ dhyānasukhād avāpa /
sukhaṃ vigāhyāpsv iva gharmakhinnaḥ prāpyeva cārthaṃ cipulaṃ daridraḥ // Saund_17.43 //
tatrāpi taddharmagatān vitarkān guṇāguṇe ca prasṛtān vicārān /
buddhvā manaḥkṣobhakarān aśāntāṃs tadviprayogāya matiṃ cakāra // Saund_17.44 //
kṣobhaṃ prakurvanti yathormayo hi dhīraprasannāmbuvahasya sindhoḥ /
ekāgrabhūtasya tahtormibhūtāś cittāmbhasaḥ kṣobhakarā vitarkāḥ // Saund_17.45 //
khinnasya suptasya ca nirvṛtasya bādhaṃ yathā saṃjanayanti śabdāḥ /
adhyātmam aikāgryam upāgatasya bhavanti bādhāya tathā vitarkāḥ // Saund_17.46 //
athāvitarkaṃ kramaśo 'vicāram ekāgrabhāvān manasaḥ prasannam /
samādhijaṃ prītsukhaṃ dvitīyaṃ dhyānaṃ tad ādhyātmaśivaṃ sa dadhyau // Saund_17.47 //
tad dhyānam āgamya ca cittamaunaṃ lebhe parāṃ prītim alabdhapūrvām /
prītau tu tatrāpi sa doṣadarśī yathā vitarkeṣv abhavat tathaiva // Saund_17.48 //
prītiḥ parā vastuni yatra yasya viparyayāt tasya hi tara duḥkham /
prītāv ataḥ prekṣya sa tatra doṣān prītikṣaye yogam upāruroha // Saund_17.49 //
prītedr virāgāt sukham āryajuṣṭaṃ kāyena vindann atha saṃprajānan /
upekṣakaḥ sa smṛtimān vyahārṣīd dhyānaṃ tṛtīyaṃ pratilabhya dhīraḥ // Saund_17.50 //
yasmāt paraṃ tatra sukhaṃ sukhebhyas tataḥ paraṃ nāsti sukhapravṛttiḥ /
tasmād babhāṣe śubhakṛtsnabhūmiṃ parāparajñaḥ parameti maitryā // Saund_17.51 //
dhyāne 'pi tatrātha dadarśa doṣaṃ mene paraṃ śāntam aniñjam eva /
ābhogato 'pīñjayati sma tasya cittaṃ pravṛttaṃ sukham ity ajasram // Saund_17.52 //
yatreñjitaṃ spanditam asti tatra yatrāsti ca spanditam asti duḥkham /
yasmād atas tat sukham iñjakatvāt praśāntikāmā yatayas tyajanti // Saund_17.53 //
atha prahāṇāt sukhaduḥkhayoś ca manovikārasya ca pūrvam eva /
dadhyāv upekṣāmṛtimad viśuddhaṃ dhyānaṃ tathāduḥkhasukhaṃ caturtham // Saund_17.54 //
yasmāt tu tasmin na sukhaṃ na duḥkhaṃ jñānaṃ ca tatrāsti tad arthacāri /
tasmād upekṣāsmṛtipāriśuddhir nirucyate dhyānavidhau caturthe // Saund_17.55 //
dhyānaṃ sa niśritya tataś caturtham arhattvalābhāya matiṃ cakāra /
saṃdhāya maitraṃ balavantam āryaṃ rājeva deśān ajitān jigīṣuḥ // Saund_17.56 //
ciccheda kārtsnyena tataḥ sa pañca prajñāsinā bhāvanayeritena /
ūrdhvaṅgamāny uttamabandhanāni saṃyojanāny uttamabandhanāni // Saund_17.57 //
bodhyaṅganāgair api saptabhiḥ sa saptaiva cittānuśayān mamarda /
dvīpān ivopasthitavipraṇāśān kālo grahaiḥ saptabhir eva sapta // Saund_17.58 //
agnidrumājyāmbuṣu yā hi vṛttiḥ kavandhavāvyagnidivākarāṇām /
doṣeṣu tāṃ vṛttim iyāya nando nirvāpaṇotpāṭanadāhaśoṣaiḥ // Saund_17.59 //
iti trivegaṃ trijhaṣaṃ trivīcam ekāmbhasaṃ pañcarayaṃ dvikūlam /
dvigrāham aṣṭāṅgavatā plavena duḥkhārṇavaṃ custaram uttatāra // Saund_17.60 //
arhattvam āsādya sa satkriyārho nirutsuko niṣpraṇayo nirāśaḥ /
vibhīr viṣug vītamado virāgaḥ sa eva dhṛtyānya ivābabhāse // Saund_17.61 //
bhrātuś ca śāstuś ca tayānuśiṣṭyā nandas tataḥ svena ca vikrameṇa /
praśāntacetāḥ paripūrṇakāryo vāṇīm imām ātmagatāṃ jagāda // Saund_17.62 //
namo 'stu tasmai sugatāya yena hitaiṣiṇā me karuṇatmakena /
bahūni duḥkhāny apavartitāni sukhāni bhūyāṃsy upasaṃhṛtāni // Saund_17.63 //
ahaṃ hy anāryeṇa śarīrajena duḥkhātmake vartmani kṛṣyamāṇaḥ /
nivartitas tadvacanāṅkuṣena darpānvito nāga ivāṅkuśena // Saund_17.64 //
tasyājñayā kāruṇikasya śāstur hṛdistham utpāṭya hi rāgaśalyam /
adyaiva tāvat sumahat sukhaṃ me sarvakṣaye kiṃ bata nirvṛtasya // Saund_17.65 //
nirvāpya kāmāgnim ahaṃ hi dīptaṃ dhṛtyambunā pāvakam ambuneva /
hlādaṃ paraṃ sāṃpratam āgato 'smi śītaṃ hradaṃ gharma ivāvatīrṇaḥ // Saund_17.66 //
na me priyaṃ kiṃ cana nāpriyaṃ me na me 'nurodho 'sti kuto virodhaḥ /
tayor abhāvāt sukhito 'smi sadyo himātapābhyām iva vipramuktaḥ // Saund_17.67 //
mahābhayāt kṣemam ivopalabhya mahāvarodhād iva vipramokṣam /
mahārṇavāt pāram ivāplavaḥ san bhīmāndhakārād iva ca prakāśam // Saund_17.68 //
rogād ivārogyam asahyarūpād ṛṇād ivānṛṇyam anantasaṃkhyāt /
dviṣatsakāśad iva cāpayānaṃ durchikṣayogāc ca yathā subhikṣam // Saund_17.69 //
tadvat parāṃ śāntim upāgato 'haṃ yasyānubhāvena vināyakasya /
karomi bḥūyaḥ punar uktam asmai namo namo 'rhāya tathāgatāya // Saund_17.70 //
yenāhaṃ girim upanīya rukmaśṛṅgaṃ svargaṃ ca plavagavadhūnidarśanena /
kāmātmā tridivacarībhir aṅganābhir niṣkṛṣṭo yuvatimaye kalau nimagnaḥ // Saund_17.71 //
tasmāc ca vyasanaparād anarthapaṅkād utkṛṣya kramaśithilaḥ karīva paṅkāt /
śānte 'smin virajasi vijvare viśoke saddharme vitamasi naiṣṭhike vimuktaḥ // Saund_17.72 //
taṃ vande param anukampakaṃ maharṣiṃ mūrdhnāhaṃ prakṛtiguṇajñam āśayajñam /
saṃbuddhaṃ daśabalinaṃ bhiṣakpradhānaṃ trātāraṃ punar api cāsmi saṃnatas tam // Saund_17.73 //

mahākāvye Saundaranande 'mṛtādhigamo nāma saptadaśaḥ sargaḥ /


CANTO XVIII

atha dvijo bāla ivāptavedaḥ kṣipraṃ vaṇik prāpta ivāptalābhaḥ /
jitvā ca rājanya ivārsainyaṃ nandaḥ kṛtārtho gurum abhyagacchat // Saund_18.1 //
draṣṭuṃ sukhaṃ jñānasamāptikāle gurur hi śiṣyasya guroś ca śiṣyaḥ /
pariśramas te saphalo mayīti yato didṛkṣāsya munau babhūva // Saund_18.2 //
yato hi yenādhigato viśeṣas tasyottamāṅge 'rhati kartumiḍyām /
āryaḥ sarāgo 'pi kṛtajñabhāvāt prakṣīṇamānaḥ kimu vītarāgaḥ // Saund_18.3 //
yasyārthakāmaprabhavā hi bhaktis tato 'sya sā tiṣṭhati rūḍhamūlā /
dharmānvayo yasya tu bhaktirāgas tasya prasādo hṛdayāvagāḍhaḥ // Saund_18.4 //
kāṣāyavāsāḥ kanakāvadātas tataḥ sa mūrdhnā gurave praṇeme /
vāteritaḥ pallavatāmrarāgaḥ puṣpojjvalaśrīr iva karṇikāraḥ // Saund_18.5 //
athātmanaḥ śiṣyaguṇasya caiva mahāmuneḥ śāstṛguṇasya caiva /
saṃdarśanārthaṃ sa na mānahetoḥ svāṃ kāryasiddhiṃ kathayāṃ babhūva // Saund_18.6 //
yā dṛṣṭiśalyo hṛdayāvagāḍhaḥ prabho bhṛśaṃ mām atudat sutīkṣṇaḥ /
tvadvākyasaṃdaṃśamukhena me sa samuddhṛtaḥ śalyahṛteva śalyaḥ // Saund_18.7 //
kathaṅkathābhāvagato 'smi yena chinnaḥ sa niḥsaṃśaya saṃśayo me /
tvacchāsanāt satpatham āgato 'smi sudeśikasyeva pathi pranaṣṭaḥ // Saund_18.8 //
yat pītam āsvādavaśendriyeṇa darpeṇa kandarpaviṣaṃ mayāsīt /
tan me hataṃ tvadvacanāgadena viṣaṃ vināśīva mahāgadena // Saund_18.9 //
kṣayaṃ gataṃ janma nirastajanman saddharmacaryām uṣito 'smi samyak /
kṛtsnaṃ kṛtaṃ me kṛtakārya kāryaṃ lokeṣu bhūto 'smi na lokadharmā // Saund_18.10 //
maitrīstanīṃ vyañjanacārusāsnāṃ saddharmadugdhāṃ pratibhānaśṛṅgām /
tavāsmi gāṃ sādhu nipīya tṛptas tṛṣeva gām uttamavatsavarṇaḥ // Saund_18.11 //
yat paśyataś cādhigamo mamāyaṃ tan me samāsena mune nibodha /
sarvajña kāmaṃ viditam tavaitat svaṃ tūpacarāṃ pravivakṣur asmi // Saund_18.12 //
anye 'pi santo vimumukṣavo hi śrutva vimokṣāya nayaṃ parasya /
muktasya rogād iva rogavantas tenaiva mārgeṇa sukhaṃ ghaṭānte // Saund_18.13 //
urvyādikān janmani vedmi dhātūn nātmānam urvyādiṣu teṣu kiṃ cit /
yasmād atas teṣu na me 'sti saktir bahiś ca kāyena samā matir me // Saund_18.14 //
skandhāṃś ca rūpaprabhṛtīn daśārdhān paśyāmi yasmāc capalān asārān /
anātmakāṃś caiva vadhātmakāṃś ca tasmād vimukto 'smy aśivebhya ebhyaḥ // Saund_18.15 //
yasmāc ca paśyāmy udayaṃ vyayaṃ ca sarvāsv avasthāsv aham indriyāṇām /
tasmād anityeṣu nirātmakeṣu duḥkheṣu me teṣv api nāsti saṃgaḥ // Saund_18.16 //
yataś ca lokaṃ samjanmaniṣṭhaṃ paśyāmi niḥsāram asac ca sarvam /
ato dhiyā me manasā vibaddham asmīti me neñjitam asti yena // Saund_18.17 //
caturvidhe naikavidhaprasaṃge yato 'ham āhāravaidhāv asaktaḥ /
amūrchitaś cāgrathitaś ca tatra tribhyo vimukto 'smi tato bhavebhyaḥ // Saund_18.18 //
aniśritaś cāpratibaddhacitto dṛṣṭaśutādau vyavahāradharme /
yasmāt samātmānugataś ca tatra tasmād visaṃyogagato 'smi muktaḥ // Saund_18.19 //
ity evam uktvā gurubāhumānyāt sarveṇa kāyena sa gāṃ nipannaḥ /
praverito lohitacandanākto haimo mahāstambha ivābhāse // Saund_18.20 //
tataḥ pramādāt prasṛtasya pūrvaṃ śrutvā dhṛtiṃ vyākaraṇaṃ ca tasya /
dharmānvayaṃ cānugataṃ prasādaṃ meghasvaras taṃ munir ābabhāṣe // Saund_18.21 //
uttiṣṭha dharme sthita śiṣyajuṣṭe kiṃ pādayor me patito 'si mūrdhnā /
abhyarcanaṃ me na tathā praṇāmo dharme yathaiṣā pratipattir eva // Saund_18.22 //
adyāsi supravrajito jitātmann aiśvaryam apy ātmani yena labdham /
jitātmanaḥ pravrajanaṃ hi sādhu calātmano na tv ajitendriyasya // Saund_18.23 //
adyāsi śaucena pareṇa yukto vākkāyacetāṃsi śucīni yat te /
ataḥ punaś cāprayatām asaumyāṃ yat saumya no vekṣyasi garbhaśayyām // Saund_18.24 //
adyārthavat te śrutavac chrutaṃ tac chrutānurūpaṃ pratipadya dharmam /
kṛtaśruto vipratipadyamāno nindyo hi nirvīrya ivāttaśastraḥ // Saund_18.25 //
aho dhṛtis te 'viṣayātmakasya yat tvaṃ matiṃ mokṣavidhāv akārṣīḥ /
yāsyāmi niṣṭhām iti bāliśo hi janmakṣayāt trāsam ihābhyupaiti // Saund_18.26 //
diṣṭyā durāpaḥ kṣaṇasaṃnipāto nāyaṃ kṛto mohavaśena moghaḥ /
udeti duḥkhena gato hy adhastāt kūrmo yugacchidra ivārñavasthaḥ // Saund_18.27 //
nirjitya māraṃ yudhi durnivāram adyāsi loke raṇaśīrṣūraḥ /
śūro 'py āsūraḥ sa hi veditavyo doṣair amitrair iva hanyate yaḥ // Saund_18.28 //
nirvāpya rāgāgnim udīrṇam adyāsi loke raṇaśīrṣaśūraḥ /
duḥkhaṃ hi śete śayane 'py udāre kleśāgninā cetasi dhayamānaḥ // Saund_18.29 //
abhyucchrito dravyamadena pūrvam adyāsi tṛṣnoparamāt samṛddhaḥ /
yāvat satarṣaḥ puruṣo hi loke tāvat samṛddho 'pi sadā daridraḥ // Saund_18.30 //
adyāpadeṣṭuṃ tava yuktarūpaṃ śuddhodhano me nṛpatiḥ piteti /
bhraṣṭasya dharmāt pitṛbhir nipātād aślāghaniyo hi kulāpadeśaḥ // Saund_18.31 //
diṣṭyāsi śāntiṃ paramām upeto nistīrṇakāntāra ivāptasāraḥ /
sarvo hi saṃsāragato bhayārto yathaiva kāntāragatas tathaiva // Saund_18.32 //
āraṇyakaṃ kbhaikṣacaraṃ vinītaṃ dkraṣyāmi nandaṃ nibhṛtaṃ kadeti /
āsīt purastāt tvayi me didṛkṣā tathāsi diṣṭyā mama darśanīyaḥ // Saund_18.33 //
bhavaty arūpo 'pi hi darśanīyaḥ svalaṅkṛtaḥ śreṣṭhatamair guṇaiḥ svaiḥ /
doṣaiḥ parīto malinīkarais tu sudarśanīyo 'pi virūpa eva // Saund_18.34 //
adya prakṛṣtā tava buddhimattā kṛtsnaṃ yayā te kṛtam ātmakāryam /
śrutonnatasyāpi hi nāsti buddhir notpadyate śreyasi yasya buddhiḥ // Saund_18.35 //
unmīlitasyāpi janasya madhye nimīlitasyāpi tathaiva cakṣuḥ /
prajñāmayaṃ yasya hi nāsti cakṣuś cakṣur na tasyāsti sacakṣuṣo 'pi // Saund_18.36 //
duḥkhapratīkāranimittam ārtaḥ kṛṣyādibhiḥ khedam upaiti lokaḥ /
ajasram āgacchati tac ca bhūyo jñānena yasyādya kṛtas tvayāntaḥ // Saund_18.37 //
duḥkhaṃ na me syāt sukham eva me syād iti pravṛttaḥ stataṃ hi lokaḥ /
na vetti tac caiva tathā yathā syāt prāptaṃ tvayādyāsulabhaṃ yatāvat // Saund_18.38 //
ity evamādi sthirabuddhicittas tathāgatenābhihito hitāya /
staveṣu nindāsu ca nirvyapekṣaḥ kṛtāñjalir vākyam uvāca nandaḥ // Saund_18.39 //
aho viśeṣeṇa viṣeṣadarśiṃs tvayānukampā mayi darṣiteyam /
yat kāmapaṇke bhagavan nimagnas trāto 'smi saṃsārabhayād akāmaḥ // Saund_18.40 //
bhrātrā tvayā śreyasi daiśikena pitrā phalasthena tataiva mātrā /
hato 'bhaviṣyaṃ yadi na vyamokṣyaṃ sārthāt paribhraṣṭa ivākṛtārthaḥ // Saund_18.41 //
śāntasya tuṣṭasya sukho viveko vijñātattvasya parīkṣakasya /
prahīṇamānasya ca nirmadasya sukhaṃ virāgatvam asaktabuddheḥ // Saund_18.42 //
ato hi tattvaṃ parigamya samyañ nirdhūya doṣān adhigamya śāntim /
svaṃ nāśrayaṃ saṃprati cintayāmi na taṃ janaṃ nāpsaraso na devān // Saund_18.43 //
idaṃ hi bhuktvā suci śāmikaṃ sukhaṃ na me manaḥ kāṃṣati kāmjaṃ sukham /
mahārham apy annam adaivāhṛtaṃ divaukaso bhuktavataḥ sudhām iva // Saund_18.44 //
aho 'ndhavijñānanimīlitaṃ jagat paṭāntare paśyati nottamaṃ sukham /
sudhīram adhyātmasukhaṃ vyapāsya hi śramaṃ tathā kāmasukhārtham ṛcchati // Saund_18.45 //
yathā hi ratnākaram etya durmatir vihāya ratnāny asato maṇin haret /
apāsya saṃbodhisukhaṃ tahottamaṃ śramaṃ vrajet kāmasukhopaabdhaye // Saund_18.46 //
aho hi satteṣv atimaitracetasas tathāgatasyānujighṛkṣutā parā /
apāsya yad dhyānasukhaṃ mune paraṃ parasya duḥkhoparamāya khidyase // Saund_18.47 //
mayā na śakyaṃ pratikartum adya kiṃ gurau hitaiṣiṇy anukampake tvayi /
samuddhṛto yena bhavārṇavād ahaṃ mahārṇavāc cūrṇitanaur ivormibhiḥ // Saund_18.48 //
tato munis tasya niśamya hetumat prahīṇasarvāsravasūcakaṃ vacaḥ /
idaṃ babhāṣe vadatām anuttamo yad arhati śrīghana eva bhāṣitum // Saund_18.49 //
idaṃ kṛtārthaḥ paramārthavit kṛtī tvam eva dhīmann abhidhātum arhasi /
atītya kāntāram avāptasādhanaḥ sudaiśikasyeva kṛtaṃ mahāvaṇik // Saund_18.50 //
avaiti buddhaṃ naradamyasārthiṃ kṛtī yathārhann upśāntamānasaḥ /
na dṛṣṭasatyo 'pi tathāvabudhyate pṛthagjanaḥ kiṃ bata buddhimān api // Saund_18.51 //
rajastamobhyāṃ parimuktacetasas tavaiva ceyaṃ sadṛsī kṛtajñatā /
rajaḥprakarṣeṇa jagaty avasthite kṛtajñabhāvo hi kṛtajña durlabhaḥ // Saund_18.52 //
ato 'sti bhūyas tvayi me vivakṣitaṃ nato hi bhaktaś ca niyogam arhasi // Saund_18.53 //
avāptakāryo 'si parāṃ gatiṃ gato na te 'sti kiṃ cit karaṇīyam aṇv api /
ataḥparaṃ saumya carānukampayā vimokṣayan kṛcchragatān parān api // Saund_18.54 //
ihārtham evārabhate naro 'dhamo vimadhyamas tūbhayalaukikīṃ kriyām /
kriyām amutraiva phalāya madhyamo viśiṣṭadharmā punar apravṛttaye // Saund_18.55 //
ihottamebhyo 'pi mataḥ sa tūttamo ya uttamaṃ dharmam avāpya naiṣṭhikam /
acintayitvātmagataṃ pariśramaṃ śamaṃ parebhyo 'py upadeṣṭum icchati // Saund_18.56 //
vihāya tasmād iha kāryam ātmanaḥ kuru sthirātman parakāryam apy atho /
bhramatsu sattveṣu tamovṛtātmasu śrutapradīpo niśi dhāryatām ayam // Saund_18.57 //
bravītu tāvat puri vismito janas tvayi sthite kurvati dharmadeśanāḥ /
aho batāścaryam idaṃ vimuktaye karoti rāgī yad ayam kathām iti // Saund_18.58 //
dhruvaṃ hi saṃśrutya tava sthiraṃ mano nivṛttanānāviṣayair manorathaiḥ /
vadhūr gṛhe sāpi tavānukurvatī kariṣyate strīṣu virāgiṇīḥ kathāḥ // Saund_18.59 //
tvayi paramadhṛtau niviṣṭatattve bhavanagatā na hi raṃsyate dhruvaṃ sā /
manasi śamadamātmaike vivikte matir iva kāmasukhaiḥ parīkṣakasya // Saund_18.60 //
ity arhataḥ paramakāruṇikasya śāstur mūrdhnā vacaś ca caraṇau ca samaṃ gṛhītvā /
svasthaḥ praśāntahṛdayo vinivṛttakāryaḥ pārśvān muneḥ pratiyayau vimadaḥ karīva // Saund_18.61 //
bhikṣarthaṃ samaye viveśa sa puraṃ dṛṣṭīr janasyākṣipan lābhālābhasukhāsukhādiṣu samaḥ svasthendriyo niḥspṛhaḥ /
nirmokṣāya cakāra tatra ca kathāṃ kāle janāyārthine naivonmārgagatān parān paribhavan nātmānam utkarṣayan // Saund_18.62 //
ity eṣā vyupaśāntaye na rataye mokṣārthagarbhā kṛtiḥ śrotṝṇāṃ grahaṇārtham anyamanasāṃ kāvyopacārāt kṛtā /
yan mokṣāt kṛtam anyad atra hi mayā tat kāvyadharmāt kṛtaṃ pātuṃ tiktam ivauṣadhaṃ madhuyutaṃ hṛdyaṃ kathaṃ syād iti // Saund_18.63 //
prāyeṇālokya lokaṃ viṣayaratiparaṃ mo kṣāt pratihataṃ kāvyavājena tattvaṃ kathitam iha mayā mokṣaḥ param iti /
tad buddhvā śāmikaṃ yat tad avahitam ito grāhyaṃ na lalitaṃ pāṃsubhyo dhātujebhyo niyatam upakaraṃ cāmīkaram iti // Saund_18.64 //

Saundaranande mahākāvya ājñāvyākaraṇo nāmāṣṭādaśaḥ sargaḥ /

āryasuvarṇākṣīputrasya sāketakasya bhikṣor ācāryabhadantāśvaghoṣasya mahākaver mahāvādinaḥ kṛtir iyam //