Asvaghosa: Saundarananda Based on the ed. by Seiren Matsunami. Memyo: Tanseinaru Nanda. Tokyo 1980. Input by N.N. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ CANTO I oæ namo बुद्धाय ॥ CANTO I गौतमः कपिलो नाम मुनि धर्मभृतां वरः । बभूव तपसि श्रान्तः काक्षीवान् इव गौतमः ॥ Saund_1.1 ॥ अशिश्रियद् यः सततं दीप्तं काश्यपवत् तपः । आशिश्राय च तद्वृद्धौ सिद्धिम् काश्यपवत् पराम् ॥ Saund_1.2 ॥ हविःषु यश् च स्वात्मार्थं गाम् अधुक्षद् वसिष्ठवत् । तपःशिष्टेषु च शिष्येषु गाम् अधुक्षद् वसिष्ठवत् । माहात्म्याद् दीर्घतपसो यो द्वितीय इवाभवत् ॥ Saund_1.3 ॥ तृतीय इव यश् चाभूत् कायाङ्गिरसयोर् धिया ॥ Saund_1.4 ॥ तस्य विस्तीर्णतपसः पार्श्वे हिमवतः शुभे । क्षेत्रं चायतनं चैव तपसाम् आश्रमो ऽभवत् ॥ Saund_1.5 ॥ चारुवीरुत्तरुवनः प्रस्निग्धमृदुशाद्वलः । हविर्धूमवितानेन यः सदाभ्र इवाबभौ ॥ Saund_1.6 ॥ मृदुभिः सैकतैः स्निग्धैः केसरातरपाण्डुभिः । भूमिभागैर् असंकीर्णैः साङ्गराग इवाभवत् ॥ Saund_1.7 ॥ शुचिभिस् तीर्थसंख्यातैः पावनैर् भावनैर् अपि । बन्धुमान् इव यस् तस्थौ सरोभिः ससरओरुहैः ॥ Saund_1.8 ॥ पर्याप्तफलपुष्पाभिः सर्वतो वनराजिभिः । शुशुभे ववृधे चैव नरः साधनवान् इव ॥ Saund_1.9 ॥ नीवारफलसंतुष्टैः स्वस्थैः शान्तैर् अनुत्सुकैः । अकीर्णो ऽपि तपोभृधिभिः शून्यशून्य इवाभवत् ॥ Saund_1.10 ॥ अग्नीनां हूयमानानां शिखिना कूजताम् अपि । तीर्थानां चाभिषेकेषु शुश्रुवे यत्र निस्वनः ॥ Saund_1.11 ॥ विरेजुर् हरिणा यत्र सुप्ता मेध्यासु वेदिषु । सलाजैर् माधवीपुष्पैर् उपहाराः कृता इव ॥ Saund_1.12 ॥ अपि क्षुद्रमृगा यत्र सान्ताश् चेरुः समं मृगैः । शरञ्येभ्यस् तपस्विभ्यो विनयङ् शिक्षिता इव ॥ Saund_1.13 ॥ संदिग्धे ऽप्य् अपुनर्भावे विदुध्हेष्व् आगमेष्व् अपि । प्रत्यक्षिण इवाकुर्वंस् तपो यत्र तपोधनाः ॥ Saund_1.14 ॥ यत्र स्म मीयते ब्रह्म कैश् चित् कैश् चिन् न मीयते । काले निमीयते सोमो न चाकाले प्रमीयते ॥ Saund_1.15 ॥ निरपेक्षाः शरिरेषु धर्मे यत्र स्वभुद्धयः । संहृष्टा इव यत्नेन तापसास् ते पिरे तपः ॥ Saund_1.16 श्राम्यन्तो मुनयो यत्र स्वर्गायोद्युक्तचेतसः । तपोरागेण धर्मस्य विलोपम् इव चक्रिरे ॥ Saund_1.17 ॥ अथ तेजविसदनं तपःक्षेत्रं तम् आश्रमम् । केचिद् इक्ष्वाकवो जग्मू राजपुत्रा विवत्सवः ॥ Saund_1.18 ॥ सुवर्णस्तम्भवर्ष्माणः सिंहोरस्का महाभुजाः । पात्रं शब्दस्य महतः श्रियां च विनयस्य च ॥ Saund_1.19 ॥ अर्हरूपा ह्य् अनर्हस्य महात्मानश् चलात्मनः । प्राज्ञाः प्रज्ञाविमुक्तस्य भ्रातृयस्य यवीयसः ॥ Saund_1.20 ॥ मातृशुल्काद् उपगतां ते श्रियं न विषेहिरे । ररक्षुश् च पितुः कौत्सास् ते भवन्ति स्म गौतमाः ॥ Saund_1.22 ॥ एकपित्रोर् यथा भ्रात्रोः पृथग्गुरुपरिग्रहात् । राम एवाभवद् गार्ग्यो वासुभद्रो ऽपि गौतमः ॥ Saund_1.23 ॥ शाक्रवृक्षप्रतिच्छन्नं वासं यस्माच् च चक्रिरे । तस्माद् इक्ष्वाकुवंश्यास् ते भुवि शाक्य इति स्मृताः ॥ Saund_1.24 ॥ स तेषां गौतमश् चक्रे स्ववंशसदृशीः क्रियाः । मुनिर् ऊर्ध्वं कुमारस्य सगरस्येव भार्गवः ॥ Saund_1.25 ॥ कण्वः शाकुन्तलस्येव भरतस्य तरस्विअः । वाल्मीकिर् इव धीमांश् च धीमतोर् मैथिलेययोः ॥ Saund_1.26 ॥ तद्वनं मुनिना तेन तैश् च क्षत्रियपुङ्गवैः । शान्तां गुप्तां च युगपद् ब्रह्मक्षत्रश्रियं दधे ॥ Saund_1.27 ॥ अथोदकलशं गृह्य तेषा वृद्धिचिकीर्षया । मुनिः स वियद् उत्पत्य तान् उवाच नृपात्मजान् ॥ Saund_1.28 ॥ या पतेत् कलशाद् अस्माद् अक्षय्यसलिलान् महीम् । धारा ताम् अनतिक्रम्य माम् अन्वेत यथाक्रमम् ॥ Saund_1.29 ॥ ततः परमम् इत्य् उक्त्वा शिरोभिः प्रणिपत्य च । रथान् आरुरुहुः सर्वे शीघ्रवाहान् अलङ्क्रृतान् ॥ Saund_1.30 ॥ ततः स तैर् अनुगतः स्यन्दनस्थैर् नभोगतः । तदाश्रममहीप्रान्तं परिचिक्षेप वारिणा ॥ Saund_1.31 ॥ अष्टापदम् इवालिख्य निमित्तैः सुर्भीकृतम् । तान् उवाच मुनिः स्थित्वा भूमिपालसुतान् इदम् ॥ Saund_1.32 ॥ अस्मिन् धारापरिक्षिप्ते नेमिचिह्नितलक्षणे । निर्मिमीध्वं पुरं यूयं मयि याते त्रिविष्टपम् ॥ Saund_1.33 ॥ ततः कदाचित् ते वीरास् तस्मिन् प्रतिगते मुनौ । बभ्रमुर् यौवनोद्दामा गजा इव निरङ्कुशाः ॥ Saund_1.34 ॥ बद्धगोधाङ्गुलीत्राणा हस्तविष्ठितकार्मुकाः । शराध्मातमहातूणा व्यायताबद्धवाससः ॥ Saund_1.35 ॥ जिज्ञासमाना नागेषु कौशलं श्वापदेषु च । अनुचक्रुर् वनस्थस्य दौष्मन्तेर् देवक्रमणः ॥ Saund_1.36 ॥ तान् दृष्ट्वा प्रकृतिं यातान् वृद्धान् व्याघ्रशिशून् इव । तापसास् तद्वनर्ह् हित्वा हिमवन्तर्ह् सिषेविरे ॥ Saund_1.37 ॥ ततस् तदाश्रमस्थानं शून्यर्ह् तैः शून्यचेतसः । पश्यन्तो तदाश्रमस्थानर्ं शून्यं तैः निशश्वसुः ॥ Saund_1.38 ॥ अथ ते पुण्यकर्माणः प्रत्युपस्थिरवृद्धयः । तत्र तज्ज्ञैर् उपाख्यातान् अवापुर् महतो निधीन् ॥ Saund_1.39 ॥ अलं धर्मार्थकामानां निखिलानाम् स्वाप्तये । निधयो नैकविधयो भूरयस् ते गतारयः ॥ Saund_1.40 ॥ ततस् तत्प्रतिलम्भाच् च परिणामाच् च कर्मणः । तस्मिन् वास्तुनि वास्तुज्ञाः पुरं श्रीमन् न्यवेशयन् ॥ Saund_1.41 ॥ सरिद्विस्तीर्णपरिखं spa«ÂäcitamahÃpatham / शैलकल्पमहावप्रं गिविरजम् इवापरम् ॥ Saund_1.42 ॥ पाण्डुराट्टालसुमुखं सुविभक्तान्तरापणम् । हर्म्यमालापरिक्षिप्तं कुक्षिं हिमगिरेर् इव ॥ Saund_1.43 ॥ वेदवेदाङ्गविदुषस् तस्थुषः षट्सु कर्मसु । शान्तये वृद्धये चैव यत्र विप्रान् अजीत्जपन् ॥ Saund_1.44 ॥ तद्भूमेर् अभियोक्तॄणां प्रयुक्तान् विनिवृत्तये । यत्र स्वेन प्रभावेन भृत्यदण्डान् अजीत्जपन् ॥ Saund_1.45 ॥ चारित्रधन्संपन्नान् सलज्जान् दीर्घदर्शिनः । अर्हतो ऽतिष्ठिपन् यत्र शूरान् दक्षान् कुटुम्बिनः ॥ Saund_1.46 ॥ व्यस्तैस् तैस् तैर् गुञैर् युक्तान् मतिवाग्विक्रमादिभिः । कर्मसु पतिरूपेषु सैचांस् तान् न्ययूयुजन् ॥ Saund_1.47 ॥ वसुमद्भिर् अविभ्रान्तैर् अलंविद्यैर् अविस्मितैः । यद् बभासे नरैः कीर्णं मन्दरः किन्नरैर् इव ॥ Saund_1.48 ॥ यत्र ते हृष्टमनसः पौरप्रीतिच्कीर्षया । श्रीमन्त्य् उद्यानसंज्ञानि यशोधामान्य् अचीकरन् ॥ Saund_1.49 ॥ श्वाः पुष्करिणीश् चैव परमाग्र्यगुणाम्भसः । नाज्ञाया चेतनोत्कर्षाद् दिक्षु सर्वास्व् अचीखनन् ॥ Saund_1.50 ॥ मनोज्ञाः श्रीमतिः प्रश्ठीः पथिषूपवनेषु च । सभाः कूपवतीश् चैव समन्तात् प्रत्यतिष्ठिपन् ॥ Saund_1.51 ॥ हस्त्यश्वरथसकीर्णम् असंकीर्णम् अनाकुलम् । anigƬhÃrthivibhavaæ nigƬhaj¤Ãnapauru«am // Saund_1.52 // संनिधानम् इवार्थानाम् आधानम् इव तेजसाम् । निकेतम् इव विद्यानां संकेतम् इव संपदाम् ॥ Saund_1.53 ॥ वासवृक्षं गुणवताम् आश्रयं शरणैषिआम् । आनर्तं कृतशास्त्राणाम् आलानं बाभुशालिनाम् ॥ Saund_1.54 ॥ समाजैर् उत्सवैर् दायैः क्रियाविधिभिर् एव च । अलञ्चक्रुर् अलंवीर्यास् ते जगद्धाम तत्पुरम् ॥ Saund_1.55 ॥ यस्माद् अन्यायतस् ते च कं चिन् नाचीकरन् करम् । तस्माद् अल्पेन कालेन तत् तदापूपुरन् पुरम् ॥ Saund_1.56 ॥ कपिलस्य च तस्यर्षेस् तस्मिन्न् आश्रमवास्तुनि । यस्मात् ते तत्पुरं चक्रुस् तस्मात् कपिलवास्तु तत् ॥ Saund_1.57 ॥ ककन्दस्य मकन्दस्य कुशाम्बस्येव चाश्रमे । पुर्यो यथा हि श्रूयन्ते तथैव कपिलस्य तत् ॥ Saund_1.58 ॥ आपुः पुरं तत्पुरुहूतकल्पास् ते तेजसार्येण न विस्मयेन । आपुर् यशोगन्धम् अतश् च शश्वत् सुता ययातेर् इव कीर्तिमन्तः ॥ Saund_1.59 ॥ तन्नाथवृत्तैर् अपि राजपुत्रैर् अराजकं नैव रराज rëÂram । तारासहस्रैर् अपि दीप्यमानैर् अनुत्थिते चन्द्र इवान्तरीक्षम् ॥ Saund_1.60 ॥ यो ज्यायान् अथ वयसा गुणैश् च तेषां भ्रातॄणां वृषभ इवौजसा वृषाणाम् । ते तत्र प्रियगुरुवस् तम् अभ्यषिञ्चन्न् आदित्या दशशतलोचनं दिवीव ॥ Saund_1.61 ॥ आचारवान् विनयवान् नयवान् क्रियावान् धर्माय नेन्द्रियदुखाय धृतात्परः । तद्भ्रातृभिः परिवृतः स जुगोप rëÂraæ संक्रन्दनो दिवम् इवानुष्र्तो मरुद्भिः ॥ Saund_1.62 ॥ सौन्दरनद महाकाव्ये कपिलवास्तुवर्णनो नाम प्रथमः सर्गः । CANTO II ततः कदा चित् कालेन तद् अवाप कुलक्रमात् । राज शुद्धोधनो नाम शुद्धकर्मा जितेन्द्रियः ॥ Saund_2.1 ॥ यः ससञ्जे न कामेषु श्रीपाप्तौ न विसिस्मिये । नावमेने परानृद्ध्या परेभ्यो नापि विव्यथे ॥ Saund_2.2 ॥ बलीयान् सत्त्वसंपन्नः श्रुतवान् बुद्धिमान् अपि । विक्रान्तो नय्वांश् चैव धीरः सुमुख एव च ॥ Saund_2.3 ॥ वपुष्मांश् च न च स्तब्धो दक्षिणो न च नारजवः । तेजस्वी न च न क्षान्तः कर्ता च न च विस्मितः ॥ Saund_2.4 ॥ आक्षिप्तः शत्रुभिः संख्ये सुहृद्भिश् च व्यपाश्रितः । अभवद् यो न विमुखस् तेजसा दित्सयैव च ॥ Saund_2.5 ॥ यः पूर्वै राजभिर् यातां यियासुर् धर्मपद्धतिम् । राज्यं दीक्षाम् इव वहन् वृत्तेतान्वगमत् पितॄन् ॥ Saund_2.6 ॥ यस्य सुव्यहाराच् च रक्षनाच् च सुखं प्रजाः । शिश्यिरे विगतोद्वेगाः पितुर् अङ्कगता इव ॥ Saund_2.7 ॥ कृतशास्त्रः कृतास्त्रो वा जातो वा विपुले कुले । अकृतार्थो न ददृशे यस्य दर्शनमेयिवान् ॥ Saund_2.8 ॥ हितं विप्रियम् अप्य् उक्तो यः शुश्राव न चुक्षुभे । दुष्कृतं बह्व् अपि त्यक्त्वा सस्मार कृतम् अण्व् अपि ॥ Saund_2.9 ॥ प्रणतान् अनुजग्राह विजग्राह कुलद्विषः । आपन्नान् परिजग्राह निजग्राहास्थितान् पथि ॥ Saund_2.10 ॥ प्रायेण विषये यस्य तच्छीलम् अनुवर्तिनः । अर्जयन्तो ददृशिरे धनानीव गुणान् अपि ॥ Saund_2.11 ॥ अध्यैष्ट यः परं ब्रह्म न व्यैष्ट सततं धृतेः । दानान् यदित पात्रेभ्यः पापं नाकृत किं चन ॥ Saund_2.12 ॥ धृत्यावाक्षीत् प्रतिज्ञां स सद्वाजिवोद्यतां धुरम् । न ह्य् अवान्छीच् एयुतः सत्यान् मुहूर्तम् अपि जीवितम् ॥ Saund_2.13 ॥ विदुषः पर्युपासिष्ट व्यकाशिष्टात्मवत्तया । व्यरोचिष्त च शिष्टेभ्यो मासीषे चन्द्रमा इव ॥ Saund_2.14 ॥ अवेदीद् बुद्धिशास्त्राभ्याम् इह चामुत्र च क्षमम् । अरक्षीद् धैर्यवीर्याभ्याम् इन्द्रियाण्य् अपि च प्रजाः ॥ Saund_2.15 ॥ अहार्षीद् दुःखम् आर्तानां द्विषतां चोर्जितं यशः । अचैष्ते च नयैर् भूमिं भूयसा यशसैव च ॥ Saund_2.16 ॥ अप्य् आसीद् दुःखितान् पश्यन् प्रकृत्या करुणात्मकः । नाहौष्ते च यशो लोभाद् अन्यायाधिगतैर् धनैः ॥ Saund_2.17 ॥ सौहार्दऋढभक्तित्वान् मैत्रेषु विगुणेष्व् अपि । नादिदासीददित्सीत् तु सौमुख्वात् स्वं स्वम् अर्थवत् ॥ Saund_2.18 ॥ अनिवेद्याग्रम् अर्हद्भ्यो नालिक्षत् हिं चिद् अप्लुतः । गाम् अधर्मेण नाधुक्षत् क्षीरतर्षेण गाम् इव ॥ Saund_2.19 ॥ नासृक्षद् बलिम् अप्राप्तं नारुक्षन् मानम् ऐश्वरम् । आगमैर् बुद्धिम् आहिक्षद् धर्माय न तु कीर्तये ॥ Saund_2.20 ॥ क्लेशार्हान् अपि कांश् चि तु नाक्लिष्ट क्लिष्टकर्मणः । आर्यभावाच् च नाघुक्षद् द्विषतो ऽपि सतो गुणान् ॥ Saund_2.21 ॥ आकृषद् वपुषा दृष्टीः प्रजानां चन्द्रमा इव । परस्वं भुवि नामृक्षन् महाविषम् इवोरगम् ॥ Saund_2.22 ॥ नाक्रुक्षद् विषये तस्य कश् चित् कैश् चित् क्व चित् क्षतः । अदिक्षत् तस्य हस्तस्थम् आर्तेभ्यो ह्य् अभयं धनुः ॥ Saund_2.23 ॥ कृतागसो ऽपि प्रणतान् प्राग् एव प्रियकारिणः । अदर्शत् स्निघया दृष्ट्या श्लक्ष्णेन वचसासिचत् ॥ Saund_2.24 ॥ बह्वीर् अध्यगमद् विद्या विषयेष्व् अकुतूहलः । अदर्शत् कार्तयुगे धर्मे धर्मात् कृच्छ्रे ऽपि नास्रसत् ॥ Saund_2.25 ॥ अवर्धिष्ट गुञैः शश्वद् अवृधन् मित्रसंपदा । अवर्तिष्ट च वृद्धेषु नावृतद् गर्हिते पथि ॥ Saund_2.26 ॥ शरैर् अशीशम् अच्छत्रून् गुणैर् बन्धून् अरीरमत् । रन्ध्रैर् नाचूचुदद् भृत्यान् करैर् नापीपिडत् प्रजाः ॥ Saund_2.27 ॥ रक्षणाच् चैव शौर्याच् च निखिलां गाम् अवीवपत् । स्पष्टया दण्डनीत्या च रात्रिसत्त्रान् अवीवपत् ॥ Saund_2.28 ॥ कुलं राजर्षिवृत्तेन यशोगन्धम् अवीवपत् । दीप्त्या तम इवादित्यस् तेजसारीन् अवीवपत् ॥ Saund_2.29 ॥ अपप्रथत् पितॄंश् चैव सत्पुत्रदऋशैर् गुणैः । सलिलेनेव चाम्भोदो वृत्तेनाजिह्णदत् प्रजाः ॥ Saund_2.30 ॥ दानैर् अजस्रविपुलैः सोमं विप्रान् असूषवत् । राजधर्मस्थिअत्वाच् च काले सस्यम् असूषवत् ॥ Saund_2.31 ॥ अधर्मिष्ठाम् अचकथन् न कथाम् अकथङ्कतः । चक्रवर्तीव च परान् धर्मायाभ्युदसीषहत् ॥ Saund_2.32 ॥ rëÂram अन्यत्र च बलेर् न स किङ् चिद् ददीदपत् । भृत्यैर् एव च सोद्योगं द्विषद्दर्पम् अदीदपत् ॥ Saund_2.33 / स्वैर् एवादीदपच् चापि भूयो भूयो गुणैः कुलम् । प्रजा नादीदपच् चैव सर्वधर्मव्यवस्थया ॥ Saund_2.34 ॥ अश्रान्तः समये यज्वा वज्ञभूमिम् अमीमपत् । पालनाच् च च्विजान् ब्रह्म निर्दुविग्नान् अमीमपत् ॥ Saund_2.35 ॥ गुरुभिर् विधिवत्काले सौम्यः सोमम् अमीमपत् । तपसा तेजसा चैव द्विषत्सैन्यम् अमीमपत् ॥ Saund_2.36 ॥ प्रजाः परमधर्म्ज्ञः सूक्ष्मं धर्मम् अवीवसत् । दर्शनाच् चैव धर्मस्य काले स्वर्गम् अवीवसत् ॥ Saund_2.37 ॥ व्यक्तम् अप्य् अर्थकृच्छ्रेषु नाधर्मिष्ठम् अतिष्ठिपत् । प्रिय इत्य् एव चाशक्तं न संरागाद् अवीवृधत् ॥ Saund_2.38 ॥ तेजसा च त्विषा चैव रिपून् दृप्तान् अभीभसत् । यशोदीपेन दीप्तेन पृथिवीं च व्यभीभसत् ॥ Saund_2.39 ॥ आनृशंस्यान् न यशसे तेनादायि सदार्थिने । द्रव्यं महद् अपि त्यक्त्वा न चैवाकीर्ति किं चन ॥ Saund_2.40 ॥ तेनारिर् आपि दुःखार्तो नात्याजि शरणागतः । जित्वा दृप्तान् अपि रिपून् न तेनाकारि विस्मयः ॥ Saund_2.41 ॥ न तेनाभेदि मार्यादा कामाद् द्वेषाद् भयाद् अपि । तेन सत्स्व् अपि भोगेषु नासेवीन्द्रियवृत्तिता ॥ Saund_2.42 ॥ न तेनार्दर्शि विषमं कार्यङ् क्व चन किं चन । विप्रियप्रिययोः कृत्ये न तेनागामि निक्रियाः ॥ Saund_2.43 ॥ तेनापायि यथाकल्पं सोमश् च यश एव च । वेदश् चाम्नायि सततं वेदोक्तो धर्म एव च ॥ Saund_2.44 ॥ एवमादिभिर् अत्यक्तो बभूवासुलभैर् गुणैः । अशक्यशक्यसामन्तः शाक्यराजः स शक्रवत् ॥ Saund_2.45 ॥ अथ तस्मिन् तथा काले धर्मकामा दिवौकसः । विचेरुर् दिशि लोकस्य धर्मचर्या दिदृक्षवः ॥ Saund_2.46 ॥ धर्मात्मानश् चरन्तस् ते धर्मजिज्ञासया जगत् । ददृशुस् तं विशेषेण धर्मात्मानं नराधिपम् ॥ Saund_2.47 ॥ देवेभ्यस् तुषितेभ्यो ऽथ बोधिसत्त्वः क्षितिं व्रजन् । उपपत्तिं प्रणिदधे कुले तस्य महीपतेः ॥ Saund_2.48 ॥ तस्य देवी नृदेवस्य माया नाम तदाभवत् । वीतक्रोधतमोमाया मायेव दिवि देवता ॥ Saund_2.49 ॥ स्वप्ने ऽथ समये गर्भम् आविशन्तं ददर्श सा । षड्दन्तं वारणं श्वेतम् ऐरावतम् इवौजसा ॥ Saund_2.50 ॥ तं विनिर्दिदिषुः श्रुत्वा स्वप्नं स्वप्नविदो द्विजाः । तस्य जन्म कुमारस्य लक्ष्मीधर्मयशोभृतः ॥ Saund_2.51 ॥ तस्य सत्त्वविशेषस्य जातौ जातिक्षयैषिनः । साचला प्रचचालोर्वी तरङ्गाभिहतेव नौः ॥ Saund_2.52 ॥ सूर्यरश्मिभिर् अक्लिष्टं पुष्पवर्षं पपात खात् । दिग्वारणकराधूताद् वनाच् चैत्ररथाद् इव ॥ Saund_2.53 ॥ दिवि दुन्दुभयो नेदुर् दीव्यतां मरुताम् इव । दिदीपे ऽभ्यधिअं सूर्यः शिवश् च पवनो ववौ ॥ Saund_2.54 ॥ तुतुषुस् तुषिताश् चैव शुद्धावासाश् च देवताः । सद्धर्मबहुमानेन सत्त्वानां चानुकम्पया ॥ Saund_2.55 ॥ समाययौ यशःकेतुं श्रेयःकेतुकरः परः । बभ्राजे शान्तया लक्ष्म्या धर्मो विग्रहवान् इव ॥ Saund_2.56 ॥ देव्याम् अपि यवीयस्याम् अरण्याम् इव पावकः । नन्दो नाम सुतो जज्ञे नित्यानन्दकरः कुले ॥ Saund_2.57 ॥ दीर्घबाहुर् महावक्षाः सिंहांसो वृसभेक्षनः । वपुषाग्र्येण यो नाम सुन्दरोपपदं दधे ॥ Saund_2.58 ॥ मधुमास इव प्राप्तश् चन्द्रो naa इवोदितः । अङ्गवान् इव चानङ्गः स बभौ कान्तया श्रिया ॥ Saund_2.59 ॥ स तौ संवर्धयामास नरेन्द्रः परया मुदा । अर्थः सज्जनहस्तस्थो धर्मकामौ महान् इव ॥ Saund_2.60 ॥ तस्य कालेन सत्पुत्रौ ववृधाते भवाय तौ । आर्यस्यारम्भमहतो दर्मार्थाव् इव भूतये ॥ Saund_2.61 ॥ तयोः सत्पुत्रयोर् मध्ये शाक्यराजो रराज सः । मध्यदेश इव व्यक्तो हिमवत्पारिपात्रयोः ॥ Saund_2.62 ॥ ततस् तयोः संस्कृतयोः क्रमेण नरेन्द्रसून्वोः कृतविद्ययोश् च । कामेष्व् अजस्रङ् प्रममाद नन्दः सर्वार्थसिद्धस् तु न संररञ्ज ॥ Saund_2.63 ॥ स प्रेक्श्यैव हि जीर्णम् आतुरङ् च मृतङ् च विमृशन् जगदन्भिज्ञम् आर्तचित्तः । हृदयगतपरघृणो न विषयरतिम् अगमज् जननमरणभयम् अभितो विजिघांसुः ॥ Saund_2.64 ॥ उद्वेगाद् अपुनर्भवे मनः प्रणिधाय स ययौ शयितवराङ्गनादनास्थः । निशि नृपतिनिलयनाद् वनगमन्कृत्मनाः सरस इव मथितनलिनात् कलहंसः ॥ Saund_2.65 ॥ सौन्दरनन्दे महाकाव्ये राजवर्णनो नाम द्वितीयः सर्गः । CANTO III तपसे ततः कपिलवास्तु हयगरथौघसंकुलम् । श्रीमद् अभयम् अनुरक्तजनं स विहाय विश्चितमना वनं ययौ ॥ Saund_3.1 ॥ विविधाग्मांस् तपसि तांश् च विविधनियमाश्रयान् मुनीन् । प्रेक्ष्य स vi«ayat­Ãk­païÃn अनवस्थितं तप इति न्यवर्तत ॥ Saund_3.2 ॥ अथ मोक्षवादिनम् arìam उपशममतिं तथोड्रकम् । तत्त्वकृतमतिर् उपास्य जहावयम् अप्य् अमार्ग इति मागकोविदः ॥ Saund_3.3 ॥ स विचारयन् जगति किं नु परमम् इति तं तम् आगमम् । निश्चयम् अनधिगतः परतः परमं चचार तप एव दुष्करम् ॥ Saund_3.4 ॥ अथ नैष मार्ग इति विक्ष्य तद् अपि विपुलं जहौ तपः । ध्यानविषयम् अवगम्य परं बुभुजे वरान्नम् अमृतत्वबुद्धये ॥ Saund_3.5 ॥ स सुवर्णपीनयुगबाहुर् ऋषभगतिर् आयतेक्षणः । प्लक्षम् अवनिरुहम् अभ्यगमत् परमस्य निश्चयविधेर् बुभुत्सया ॥ Saund_3.6 ॥ उपविश्य तत्र कृतबुद्धिर् अचल्धृतिर् अद्रिराजवत् । मारबलम् अजयद् उग्रम् अथो बुबुधे पदं शिवम् अहार्यम् अव्ययम् ॥ Saund_3.7 ॥ अवगम्य तं च कृतकार्यम् अमृतमनसो दिवौकसः । हर्षम् अतुलम् अगमन् मुदिता विमुखी तु मारपरिषत् प्रचुक्षुभे ॥ Saund_3.8 ॥ सनगा च भूः प्रविचाल हुतवहसकः शिवो ववौ । नेदुर् अपि च सुरदुन्दुभयः प्रववर्ष चाम्बुधरवर्जितं नभः ॥ Saund_3.9 ॥ अवबुध्य चैव परमार्थम् अजरम् अनुकम्पया विभुः । नित्यम् अमृतम् उपदर्श्यितुं स varäasÅparikarÃm अयात् पुरीम् ॥ Saund_3.10 ॥ अथ धर्मचक्रम् ऋतनाभि धृतिमतिसमाधिनेमिमत् । तत्र विनयनिमारम् ऋषिर् जगतो हिताय परिषद्य् अवर्तयत् ॥ Saund_3.11 ॥ इति दुःखम् एतद् इयम् अस्य समुदयलता प्रवर्तिका । शान्तिर् इयम् अयम् उपाय इति प्रविभागशः परम् इदं चतुष्टयम् ॥ Saund_3.12 ॥ अभिधाय च त्रिपरिवर्तम् अतुलम् अनिवर्त्यम् उत्तमम् । द्वादशनियतविकल्पम् ऋषिर् विनिनाय कौण्डिनसगोत्रम् आदितः ॥ Saund_3.13 ॥ स हि दोषसागरम् अगाधम् उपधिजलम् आधिजनुत्कम् । क्रोधमदभयतर्ङ्गचलं प्रततार लोकम् अपि व्यतारयत् ॥ Saund_3.14 ॥ स विनीय काशिषु गयेषु बहुजनम् अथो गिरिव्रजे । पित्र्यम् अपि परमकारुणिको नगरं ययाव् अनुजिघृक्षया तदा ॥ Saund_3.15 ॥ विषयात्मकस्य हि इअनस्य बहुविविधमार्गसेविनः । सूर्यसदृशवपुर् अभ्युदितो विजहार सूर्य इव गौतमस् तमः ॥ Saund_3.16 ॥ अभितस् ततः कपिलवास्तु परमशुभवास्तुसंस्तुतम् । वस्तुमतिशुचि शिवोपवनं स ददर्श निःस्पृहतया यथा वनम् ॥ Saund_3.17 ॥ अपरिग्रहः स हि बभूव नियतमतिर् आत्मनीश्वरः । नैकविधभयकरेषु किम्-u स्वजनस्वदेशजनमित्रवस्तुषु ॥ Saund_3.18 ॥ प्रतिपूजया न स जहर्ष न च शुचम् अवज्ञयागमत् । निश्चितमतिर् असिचन्दनयोर् न जगाम दुःखसुखयोश् च विक्रियाम् ॥ Saund_3.19 ॥ अथ पार्थिवः समुपलभ्य सुतम् उपगतं तथागतम् । तूर्णम् अबभुतुरगानुगतः सुतदर्शनोत्सुकतयाभिनिर्ययौ ॥ Saund_3.20 ॥ सुगतस् तथागतम् अवेक्ष्य नरपतिम् अधीरम् आशया । शेषम् अपि च जनम् अश्रुमुखं विनीषय गगनम् उत्पपात ह ॥ Saund_3.21 ॥ स विचक्रमे दिवि भुवीव पुनर् उपविवेश तस्थिवान् । निश्चलमतिर् अशयिष्ट पुनर् बहुधाभवत् पुनर् अभूत् तथैकधा ॥ Saund_3.22 ॥ सलिले क्षिताव् इव चचार जलम् इव विवेष मेदिनीम् । मेघ इव दिवि ववर्ष पुनः पुनर् अज्वलन् नव इवोदितो रविः ॥ Saund_3.23 ॥ युगपज् ज्वलन् ज्वलनवच् च जलम् अवसृहंश् च मेघवत् । तप्तकनकसदृशप्रभया स बभौ प्रदीप्त इव सन्ध्यया घनः ॥ Saund_3.24 ॥ तम् उदीक्ष्य हेममणिजालवलयिनम् इवोत्थितं ध्वजम् । प्रीतिम् अगमद् अतुलां नृपतिर् जनता नताश् च बहुमानम् अभ्ययुः ॥ Saund_3.25 ॥ अथ भाजनीकृतम् अवेक्ष्य मनुजपतिम् ऋद्धिसंपदा । पौरजनम् अपि च तत्प्रवणं निजगाद धर्मविनयं विनायकः ॥ Saund_3.26 ॥ नृपतिस् ततः प्रथमम् आप फलम् अमृतधर्मसिद्धयोः । धर्मम् अतुलम् अधिगम्य मुनेर् मुनये ननाम स यतो गुराव् इव ॥ Saund_3.27 ॥ बहवः प्रसन्नमनसो ऽथ जननमरणार्तिभीरवः । शाक्यतनयवृषभाः कृतिनो वृषभा इन्वानलभयात् प्रवव्रजुः ॥ Saund_3.28 ॥ विजहुस् तु ये ऽपि न गृहाणि तनयपितृमात्रपेक्षया । ते ऽपि नियमविधिमामरणाज् जगृहुश् च युक्तमनसश् च दघ्रिरे ॥ Saund_3.29 ॥ न जिहिंस सूक्ष्मम् अपि जन्तुम् अपि परवधोपजीवनः । किं बत विपुलगुञः कुलजः सदयः सदा किमु मुनेर् उपासया ॥ Saund_3.30 ॥ अकृशोध्यमः कृशधनो ऽपि परपरिभवासहो ऽपि सन् । नान्यधनम् अपजहार तथा भुजगाद् इवान्यविभवाद् धि विव्यथे ॥ Saund_3.31 ॥ विभवान्वितो ऽपि तरुणो ऽपि विषयचपलेन्द्रियो ऽपि सन् । नैव च परयुवतीर् अगमत् परमं हि ता धनतो ऽप्य् अमन्यत ॥ Saund_3.32 ॥ अनृतं जगाद न च कश् चिद् ऋतम् अपि जजल्प नाप्रियम् । श्लक्ष्णम् अपि च न जगाव् अहितं हितम् अप्य् उवाच न च पैशुनाय यत् ॥ Saund_3.33 ॥ मनसा लुलोभ न च जातु परवसुषु गृद्धमानसः । कामसुखम् असुखतो विमृशन् विजहार तृप्त इव तत्र सज्जनः ॥ Saund_3.34 ॥ न परस्य कश् चिद् अपघातम् अपि च स्गृणो व्यचिन्तयत् । मातृपिऋसुतसुहृसदृशं स ददर्श तत्र हि परस् परं जनः ॥ Saund_3.35 ॥ नियतं भविष्यति परत्र भवद् अपि च भूतम् अप्य् अथो । कर्मफलम् अपि च लोकगतिर् नियतेति दर्शनम् अवाप साधु च ॥ Saund_3.36 ॥ इति कर्मञा दशविधेन परमकुशलेन भूरिणा । भ्रंशिनि शितहिलगुणो ऽपि युगे विजहार तत्र मुन्संश्रयज् जनः ॥ Saund_3.37 ॥ न च तत्र कश् चिद् उपपत्तिसुखम् abhilalëa तैर् गुणैः । सर्वम् अशिवम् अवगम्य भवं भवसंक्षयाय ववृते न जन्मने ॥ Saund_3.38 ॥ अकथङ्कथा गृहिण एव परमपरिशुद्धदृष्तयः । स्रोतसि हि ववृतिरे बहवो रजसस् तनुत्वम् अपि चक्रिरे परे ॥ Saund_3.39 ॥ ववृते ऽत्र यो ऽपि विषमेषु विभवदृशेषु कश् चन । त्यागविनयनियमाभिरतो विजहार सो ऽपि न चचाल सत्पथात् ॥ Saund_3.40 ॥ अपि च स्वतो ऽपि परतो ऽपि न भयम् अभवन् न दैवतः । तत्र च सुसुखसुभिक्षगुणैर् जहृषुः प्रजाः कृतयुगे मनोर् इव ॥ Saund_3.41 ॥ इति मुदितम् अनामयं निरापत् कुरुरघुपुरुपुरोपमं पुरं तत् । अभवद् अभयदैशिके महर्षौ विहरति तत्र शिवाय वीतरागे ॥ Saund_3.42 ॥ CANTO IV मुनौ bruväe ऽपि तु तत्र धर्मं धर्मं प्रति ज्ञातिषु चादृतेषु । प्रासादसंस्थो मदनैककार्यः प्रियासहायो विजहार नन्दः ॥ Saund_4.1 ॥ स चक्रवाक्येव हि चक्रवाकस् तया समेतः प्रियया प्रियार्हः । नाचिन्तयद् वैश्र्मणं न शक्रं तस्थानहेतोः कुत एव धर्मम् ॥ Saund_4.2 ॥ लक्ष्म्या च रूपेण च सुन्दरीति स्तम्भेन गर्वेण च मानिनीति । दीप्त्या च मानेन च भामिनीति यतो babhëe त्रिविधेन नाम्ना ॥ Saund_4.3 ॥ सा हासहंसा नयन्द्विरेफा पीनस्तनात्युन्नतपद्मकोशा । भूयो बभासे स्वकुलोदितेन स्त्रीपद्मिनी नन्ददिवाकरेण ॥ Saund_4.4 ॥ रूपेण चात्यन्तमनोहरेण रूपानुरूपेण च चेष्टितेन । मनुष्यलोके हि तदा बभूव सा सुन्दरी स्त्रीषु नरेषु नन्दः ॥ Saund_4.5 ॥ सा देवता नन्दनचारिणीव कुलस्य नन्दीजननश् च नन्दः । अतीत्य मर्त्यान् अनुपेत्य देवान् सृष्टाव् अभूताम् इव भूतधात्रा ॥ Saund_4.6 ॥ तां सुन्दरीं चेन् न लभेत नन्दः सा वा निषेवेत न तं नतभ्रूः । द्वन्दं ध्रुवं तद् विकलं न शोभेतान्योन्यहीनाव् इव रात्रिचन्द्रौ ॥ Saund_4.7 ॥ कन्दर्परत्योर् इव लक्ष्यभूतं प्रमोदनान्द्योर् इव nŬabhÆtam । प्रहर्षतुष्ट्योर् इव पात्रभूतं द्वन्दं सहारंस्त मदान्धभूतम् ॥ Saund_4.8 ॥ परस्परोद्वीक्षणतत्पराक्षं परस्परव्याहृतसक्तचित्तम् । परस्पराश्लेषहृताण्गरागं परस्परं तन् मिथुनं जहार ॥ Saund_4.9 ॥ भावानुरक्तौ गिरिनिर्झरस्थौ तौ किंनरीकिंपुरुषाव् इवोभौ । cikrŬatuÓ चाभिविरेजतुश् च रूपश्रियान्योन्यम् इवाक्षिपन्तौ ॥ Saund_4.10 ॥ अन्योन्यसंरागविवर्धनेन तद् द्वन्द्वम् अन्योन्यम् अरीरमच् च । क्लमान्तरे ऽन्योन्यविनोदनेन सलीलम् अन्योन्यम् अमीमदच् च ॥ Saund_4.11 ॥ विभूषयाम् आस ततः प्रियां स सिषेविषुस् तां न मृजावहार्थम् । स्वेनैव रूपेण विभूषिता हि विभूषणानाम् अपि भुषणं सा ॥ Saund_4.12 ॥ दत्त्वाथ सा दर्पणम् अस्य हस्ते ममाग्रतो धारय तावद् एनम् । विशेषकं यावद् अहं करोमीत्य् उवाच कान्तं स च तं बभार ॥ Saund_4.13 ॥ भर्तुस् ततः श्मश्रु निरीक्षमाणा विशेषकङ् सापि चकार तादृक् । निश्वासवातेन च दर्पञस्य चिकित्सयित्वा निजघान नन्दः ॥ Saund_4.14 ॥ सा तेन चेष्टाललितेन भर्तुः शाठ्येन चान्तर्मनसा जहास । भवेच् च रुष्टा किल नाम तस्मै ललाटजिह्मां भृकुटिं चकार ॥ Saund_4.15 ॥ चिक्षेप कर्णोत्पलम् अस्य चांसे करेञ सव्येन मदालसेन । पत्त्राङ्गुलिं चार्धनिमीलिताक्षे वक्त्रे ऽस्य ताम् एव विनिर्दुधाव ॥ Saund_4.16 ॥ ततश् चलन्नूपुरयोक्त्रिताभ्यां नखप्रभोधासितराङ्गुलिभ्याम् । पध्यां प्रियाया नलिनोपमाभ्यां मूर्ध्ना भयान् नाम ननाम नदः ॥ Saund_4.17 ॥ स मुक्तपुष्पोन्मिषितेन मूर्ध्ना ततः प्रियायाः प्रियकृद् बभासे । सुवर्णवेद्याम् अनिलावभग्नः पुष्पातिभाराद् इव नागवृक्षः ॥ Saund_4.18 ॥ सा तं स्तनोद्वर्तितहारष्टिर् उत्थापयाम् आस nipŬya दोर्भ्याम् । कथं कृतो ऽसीति जहास चोच्चैर् मुखेन साचीकृतकुण्डलेन ॥ Saund_4.19 ॥ पत्युस् ततो दर्पणसक्तपाणेर् मुहुर्मुहुर् वक्त्रम् अवेक्षमाणा । तमालपत्त्रार्द्रतले कपोले समापयामास विशेषकं तत् ॥ Saund_4.20 ॥ तस्या मुखङ् तत् सतमालपत्त्रङ् ताम्राधरौष्ठं चिकुरायताक्षम् । रक्ताधिकाग्रं पतितद्विरेफङ् सशैवलङ् पद्मम् इवाबभासे ॥ Saund_4.21 ॥ नन्दस् ततो दर्पणम् आदरेण बिभ्रत् तदामण्डनसाक्षिभूतम् । विशेषकावेक्षणकेकराक्षो लडत् प्रियाया वदनं ददर्श ॥ Saund_4.22 ॥ तत् कुण्डलादष्टविशेषकान्तं कारण्डवक्लिष्टम् इवारविन्दम् । नन्दः प्रियाया मुखम् ईक्षमाणो भूयः प्रियानन्दकरो बभूव ॥ Saund_4.23 ॥ विमानकल्पे स विमानगर्भे ततस् तथा चैव नन्दन नन्दः । तथागतश् चागतभैक्षकालो भैक्षाय तस्य प्रविवेष वेश्म ॥ Saund_4.24 ॥ अवाङ्मुखो निष्प्रणयश् च तस्थौ भ्रातु गृहे ऽन्यस्य गृहे यथैव । तस्माद् अथो प्रेष्यजनप्रमादाद् भिक्षाम् अलब्धैव पुनर् जगाम ॥ Saund_4.25 ॥ का चित् पिपेषाङ्गविलेपनं हि वासो ऽङ्गना का चिद् अवासयच् च । अयोजयत् स्नानविधिं तथान्या जग्रन्थुर् अन्याः सुरभीः स्रजश् च ॥ Saund_4.26 ॥ तस्मिन् गृहे भर्तुर् अतश् चरन्त्यः krŬÃnurÆpaæ ललितं नियोगम् । काश् चिन् न बुद्धं ददृशुर् युवत्यो बुद्धस्य वैषा नियतङ् मनीषा ॥ Saund_4.27 ॥ का चित् स्थिता तत्र तु हर्म्यपृष्ठे गवाक्षपक्षे प्रणिधाय चक्षुः । विनिष्पतन्तं सुगतं ददर्श पयोदगर्भाद् इव दीप्तम् अर्कम् ॥ Saund_4.28 ॥ सा गौरवं तत्र विचार्य भर्तुः स्वया च भक्त्यार्हतयार्हतश् च । नन्दस्य तस्थौ पुरतो विवक्षुस् तदाज्ञया चेति तदाचचक्षे ॥ Saund_4.29 ॥ अनुग्रहायास्य जनस्य शङ्के गुरुर् गृहं नो भगवान् प्रविष्टः । भिक्षाम् अलब्ध्वा गिरम् आसनं वा सून्याद् अरण्याद् इव याति भूयः ॥ Saund_4.30 ॥ श्रुत्वा महर्षेः स गृहप्रवेशं सत्कारहीनं च पुनःप्रयाणम् । चचाल चित्राभरणाम्बरस्रक् कल्पद्रुमो धूत इवानिलेन ॥ Saund_4.31 ॥ k­tväjaliæ मूर्धनि पद्मकल्पं ततः स कान्तां गमनं ययाचे । कर्तुं गमिष्यामि गुरौ प्रणामं माम् अभ्यनुज्ञातुम् इहार्हसीति ॥ Saund_4.32 ॥ सा वेपमाना परिसस्वजे तं शालं लता वातसमीरितेव । ददर्श चाशुप्लुतलोलनेत्रा दीर्घं च निश्वस्य वचो ऽभ्युवाच ॥ Saund_4.33 ॥ नाहं यियासोर् गुरुदर्शनार्थम् अर्हामि कर्तुं तव dharmapŬÃm । गच्छार्यपुत्रैहि च शीघ्रम् एव विशेषको यावद् अयङ् न शुष्कः ॥ Saund_4.34 ॥ सचेद् भवेस् त्वं खलु दीर्घसूत्रो दण्दं महान्तं त्वयि पातयेयम् । मुहुर्मुहुस् त्वां शयितं कुचाभ्यां विबोधयेयं च न चालपेयम् ॥ Saund_4.35 ॥ अथाप्य् अनाश्यानविशेषकायां मय्य् एष्यसि त्वं त्वरितं ततस् त्वाम् । nipŬayi«yÃmi भुजद्वयेन निर्भूषञेनार्द्रविलेपनेन ॥ Saund_4.36 ॥ इत्य् एवम् उक्तश् च nipŬitaÓ च तयासवर्णस्वनया जगाद । एवं करिष्यामि विमुञ्च चण्डि यावद् गुरुर् दूरगतो न मे सः ॥ Saund_4.37 ॥ ततः स्तनोद्वर्तितचन्दनाभ्यां मुक्तो भुजाभ्यां न तु मानसेन । विहाय वेषं मदनानुरूपं सत्कारयोग्यं स वपुर् बभार ॥ Saund_4.38 ॥ सा तं प्रयान्तं रमणं प्रदध्यौ प्रध्यानशून्यस्थितनिश्चलाक्षी । स्थितोच्चकर्णा व्यपविद्धशष्पा भ्रान्तस्ं मृगं भ्रान्तं मृगङ् भ्रान्तं मुखी मृगीव ॥ Saund_4.39 ॥ दिदृक्षयाक्षिप्तमना मुनेस् तु नन्दः प्रयाणं प्रति तत्वरे च । विवृत्तदृष्टिश् च शनैर् ययौ तां करीव पश्यन् स लडत्करेञुम् ॥ Saund_4.40 ॥ छातोदरिं पीनपयोधरोरुं स सुन्दरीं रुक्मदरीम् इवाद्रेः । काक्षेण पश्यन् न ततर्प नन्दः पिबन्न् इवैकेन जलं करेण ॥ Saund_4.41॥ तङ् गौरवं बुद्धगतं चकर्ष भार्यानुरागः पुनर् आचकर्ष । स 'निश्चयान् नापि ययौ न तस्थौ तुरंस् तरङ्गेष्व् इव राजहंसः ॥ Saund_4.42 ॥ अदर्शनं तूपगतश् च तस्या हर्म्यात् ततश् चावततार तूर्णम् । श्रुत्वा ततो नूपुरनिस्वनं स पुनर् ललम्बे हृदये गृहीतः ॥ Saund_4.43 ॥ स कामरागेञ निगृह्यमाणो धर्मानुरागेञ च कृष्यमाणः । जगाम दुःखेन विवर्त्यमानः प्लवः प्रतिस्रोत इवापगायाः ॥ Saund_4.44 ॥ ततः क्रमैर् दीर्घतमैः प्रचक्रमे कतं नु यातो न गुरुर् भवेद् इति । स्वजेय तां चैव विशेषकप्रियां कथं प्रियाम् आर्द्रविशेषकाम् इति ॥ Saund_4.45 ॥ अथ स पथि ददर्श मुक्तमानं पितृनगरे ऽपि तथागताभिमानम् । दशबलम् अभितो विलम्बमानं ध्वजम् अनुयान इवैन्द्रम् अर्च्यमानम् ॥ Saund_4.46 ॥ सौन्दरनन्दे महाकाव्ये भार्यायाचितको नाम चतुर्थः सर्गः । CANTO V अथावतीर्याश्वरथद्विपेभ्यः शाक्या यथास्वर्द्धि गृहीतवेषाः । महापणेभ्यो व्यवहारिणश् च महामुनौ भक्तिवशात् प्रणेमुः ॥ Saund_5.1 ॥ के चित् प्रणम्यानुययुर् म्हूर्तङ् के चित् प्रणम्यार्थवशेन जग्मुः । के चित् स्वकेष्व् आवस्थेषु तस्तुः k­tväjalÅn विक्षणतत्पराक्षाः ॥ Saund_5.2 ॥ बुद्धस् ततस् तत्र नरेन्द्रमार्ग स्रोतो महद्भक्तिमतो जनस्य । जगाम दुऊखेन विगाहमानो जलागमे स्रोत इवापगायाः ॥ Saund_5.3 ॥ अथो महद्भिः पथि संपतद्भिः संपूज्यमानाय तथागताय । कर्तुं प्रञामं न शशाक नन्दस् तेनाभिरेमे तु गुरोर् महिम्ना ॥ Saund_5.4 ॥ स्वं चावसङ्गं पथि निर्मुमुक्षुर् भक्तिं जनस्यान्यमतेश् च रक्षन् । नन्दं च गेहाभिमुखं जिघृक्षन् मार्गं ततो ऽन्यं सुगतः प्रपेदे ॥ Saund_5.5 ॥ ततो विविक्तं च विविक्तचेताः सन्मार्गविन् मार्गम् अभिप्रतस्थे । गत्वाग्रतश् चाग्र्यतमाय तस्मै नान्दीविमुक्ताय ननाम नद्नः ॥ Saund_5.6 ॥ शनैर् व्र्जन्न् एव स गौरवेण पटावृतांसो विनतार्धकायः । adhonibaddhäjalir ऊर्ध्वनेत्रः सगद्गदं वाक्यम् इदं babhëe ॥ Saund_5.7 // प्रासादसंस्थो भवन्तम् अन्तःप्रविष्टम् अश्रौषम् अनुग्रहाय । अतस् त्वरावान् अहम् अभ्युपेतो गृहस्य कक्ष्यामहतो ऽभसूयन् ॥ Saund_5.8 ॥ तत् साधु साधुप्रिय मत्प्रियार्थं तत्रास्तु बिक्षूत्तम भैक्षकाल्सः । असौ हि मध्यं नभसो यियासुः कालं प्रतिस्मारयतीव सूर्यः ॥ Saund_5.9 ॥ इत्य् एवम् उक्तः प्रणतेन तेन स्नेहाभिमानोन्मुखलोचनेन । तादृङ्निमित्तं सुगतश् चकार नाहारकृत्यं स यथा विवेद ॥ Saund_5.10 ॥ ततः स कृत्वा मुनये प्रणामं गृहप्रयाणाय मतिं चकार । अनुग्रहार्थं सुगतस् तु तस्मै पात्रं ददौ पुष्करपत्त्रनेत्रः ॥ Saund_5.11 ॥ ततः स लोके ददतः फलार्थं पात्रस्य तस्याप्रतिमस्य पात्रम् । जग्राह चापग्रहणक्षंआभ्यां पद्मोपमाभ्यां प्रयतः कराभ्याम् ॥ Saund_5.12 ॥ पराङ्मुखस् त्व् अन्यमनस्कम् आराद् विज्ञाय नन्दः सुगतं गतास्थम् । हस्तस्थपात्रो ऽपि गृह यियासुः ससार मार्गान् मुनिम् ईक्षमाणः ॥ Saund_5.13 ॥ भार्यानुरागेण यदा गृहं स पात्रं गृहीत्वापि यियासुर् एव । विमोहयाम् आस मुनिस् ततस् तं रथ्यामुखस्यावरणेन तस्य ॥ Saund_5.14 ॥ निर्मोक्षबीजं हि ददर्श तस्य ज्ञनं मृदु क्लेशरजश् च तीव्रम् । क्लेशानुकूलं विषयात्मकङ् च नन्दं यतस् तं मुनिर् आचकर्ष ॥ Saund_5.15 ॥ संक्लेशपक्षो द्विविधश् च दृष्टस् तथा द्विकल्पो व्यवदानपक्षः । आत्माश्रयो हेतुबलाधिकस्य बाह्याश्रयः प्रत्ययगौरवस्य ॥ Saund_5.16 ॥ अयत्नतो हेतुबलाधिकस् तु निर्मुच्यते घट्टितमात्र एव । यत्नेन तु प्रत्ययनेयबुद्धिर् विमोक्षम् आप्नोति पराश्रयेण ॥ Saund_5.17 ॥ नन्दः स च प्रत्ययनेयचेता यं शिश्रिये तन्मयताम् अवाप । यस्माद् इमं तत्र चकार यत्नं तं स्नेहपङ्कान् मुनिर् उज्जिहीर्षम् ॥ Saund_5.18 ॥ नन्दस् तु दुःखेन विचेष्टमानः शनैर् अगत्या गुरुम् अन्वगच्छत् । भार्यामुखं वीक्षणलोलनेत्रं विचिन्तयन्न् आद्रविशेषकं तत् ॥ Saund_5.19 ॥ ततो मुनिस् तं प्रियमाल्यहारं वसन्तमासेन कृताभिहारम् । निनाय भग्नप्रमदाविहारं विद्याविहाराभिमतं विहारम् ॥ Saund_5.20 ॥ दीनं महाकारुणिकस् ततस् तं दृष्ट्वा मुहूर्तं करुणायमानः । करेण चक्द्राङ्कतलेन मूर्ध्नि पस्पर्श चैवेदम् उवाच चैनम् ॥ Saund_5.21 ॥ यावन् न हिंस्रः समुपैति कालः शमाय तावत् कुरु सौम्य बुद्धिम् । सर्वास्व् अवस्थास्व् इह वर्तमानः सर्वाभिसारेण निहन्ति मृत्युः ॥ Saund_5.22 ॥ साधारणात् स्वप्ननिभादसाराल् लोलं मनः कामसुखान् नियच्छ । हव्यैर् इवाग्नेः पवनेरितस्य लोकस्य कामैर् न हि तृप्तिर् अस्ति ॥ Saund_5.23 ॥ श्रद्धाधनं श्रेष्ठतमं धनेभ्यः प्रज्ञारसस् तृप्तिर् रसेभ्यः । प्रधानमध्यात्मसुखं सुखेभ्यो विद्यारतिर् दुःखतत्मा रतिभ्यः ॥ Saund_5.24 ॥ हितस्य वक्ता प्रवरः सुऋद्भ्यो धर्माय खेदो गुणवान् श्रमेभ्यः । ज्ञानाय कृत्यं परमं क्रियाभ्यः किम् इन्द्रियाणाम् उपगम्य दास्यम् ॥ Saund_5.25 ॥ तन् निश्चितं भीक्लमशुग्वियुक्तं परेष्व् अनायत्तम् अहार्यम् अन्यैः । नित्यं शिवं शान्तिसुखं वृणीष्व किम् इन्द्रियार्थार्थम् अनर्थम् Ƭhvà ॥ Saund_5.26 // जरासमा नास्त्य् अमृजा प्रजानां व्याधेः समो नास्ति जगत्य् अनर्थः । मृत्योः समं नास्ति भयं पृथिव्याम् एतत् त्रयं खल्व् अवशेन सेव्यम् ॥ Saund_5.27 ॥ स्नेहेन कश् चिन् न समो ऽस्ति पाशः स्रोतो न तृणासमम् अस्ति हारि । रागाग्निना नास्ति समस् तथाग्निस् तच् चेत् त्रयं नास्ति सुखं च ते ऽस्ति ॥ Saund_5.28 ॥ अवश्यभावि प्रियविप्रयोगस् तस्माच् च शोको नियतं विषेव्यः । शोकेन चोन्मादम् उपेयिवांसो राजर्षयो ऽन्ये ऽप्य् अवशा विचेलुः ॥ Saund_5.29 ॥ प्रज्ञामयं वर्म बधान तस्मान् नो क्षान्तिनिघ्नस्य हि शोकबाणाः । महच् च दग्धुं भवकक्षजालं संधुक्षयाल्पाग्निम् इवात्मतेजः ॥ Saund_5.30 ॥ यथौषधैर् हस्तगतैः सविद्यो न दश्यते कश् चन पन्नगेन । तथानपेक्षो जितलोकमोहो न दश्यते शोकभुजङ्गमेन ॥ Saund_5.31 ॥ आस्थाय योगं परिगम्य तत्त्वं न त्रासम् आगच्छति मृत्युकाले । आबद्धवर्मा सुधनुः कृतास्त्रो जिगीषया शूर इवाहवस्थः ॥ Saund_5.32 ॥ इत्य् एवम् उक्तः स तथागतेन सर्वेषु भूतेष्व् अनुकम्पकेन । धृष्टं गिरान्तर्हृदयेन सीदंस् तथेति नन्दः सुगतं babhëe ॥ Saund_5.33 // अथ प्रमादाच् च तम् उज्जिहीर्षन् मत्वागमस्यैव च पात्रभूतम् । प्रव्राजयानन्द शमाय नन्दम् इत्य् अब्रवीन् मैत्रमना महर्षिः ॥ Saund_5.34 ॥ नन्दं ततो ऽन्तर्मनसा रुदन्तम् एहीति वैदेहमुनिर् जगाद । शनैस् ततस् तं समुपेत्य नन्दो न प्रव्रजिष्याम्य् अहम् इत्य् उवाच ॥ Saund_5.35 ॥ श्रुत्वाथ नन्दस्य मनीषितं तद् बुद्धाय वैदेहमुनिः शशंस । संश्रुत्य तस्माद् अपि तस्य भावं महामुनिर् नन्दम् उवाच भूयः ॥ Saund_5.36 ॥ मय्य् अग्रजे प्रव्रजिते ऽजितात्मन् भ्रात्षृव् अनुप्रव्रजितेषु चास्मान् । ज्ञातींश् तस्माद् अपि तस्य भावं महामुनिर् नन्दम् उवाच भूयः ॥ Saund_5.37 ॥ राजर्षयस् ते विदिता न नूनं वनानि ये शिश्रियिरे हसन्तः । निष्ठीव्य कामान् उपशान्तिकामाः कामेषु नैवं कृपणेषु सक्ताः ॥ Saund_5.38 ॥ भूयः समालोक्य गृहेषु दोषान् निशाम्य तत्त्यागकृतं च शर्म । नैवास्ति मोक्तुं मैत्रालयं ते देशं मुमूर्षोर् इव सोपसर्गम् ॥ Saund_5.39 ॥ संसारकान्तारपरायणस्य शिवे कथं ते पथि नारुरुक्षा । आरोप्यमाणस्य तम् एव मार्गं भ्रष्टस्य सार्थाद् इव सार्थिकस्य ॥ Saund_5.40 ॥ यः सर्वतो वेश्मनि दह्यमाने शयित मोहान् न ततो व्यपेयात् । कालाग्निना व्याधिजराशिखेन लोके प्रदीप्ते स भवेत् प्रमत्तः ॥ Saund_5.41 ॥ प्रञीयमानश् च यथा वधाय मत्तो हसेच् च प्रलपेच् च वध्यः । मृत्यौ तथा तिष्ठति पाशहस्ते शोच्यः प्रमाद्यन् विपरीतचेताः ॥ Saund_5.42 ॥ यदा नरेन्द्राश् च कुटुम्बिनश् च विहाय बधूंश् च परिग्रहांश् च । ययुश् च यास्यन्ति च यान्ति चैव प्रियेष्व् अनित्येष्व् कुतो ऽनुरोधः ॥ Saund_5.43 ॥ किं चिन् न पश्यामि रतस्य यत्र तद् अन्यभावेन भवेन् न दुःखम् । तस्मात् क्व चिन् न क्षमते प्रस्क्तिर् यदि क्षमस् तद्विगमान् न शोकः ॥ Saund_5.44 ॥ तत् सौम्य लोलं परिगम्य लोकं मायोपमं चित्रम् इवेन्द्रजालम् । प्रियाभिधान्तं तय्ज मोहजालं छेत्तुं मतिस् ते यदि दुःखजालम् ॥ Saund_5.45 ॥ वरं हितोदर्कम् अनिष्टम् अन्नं न स्वादु यत् स्याद् अहितानुबद्धम् । यस्माद् अहं त्वा विनियोजयामि शिवे शुचौ वर्त्मनि विप्रिये ऽपि ॥ Saund_5.46 ॥ बालस्य धार्त्री विनिगृह्य लोष्टं यथोद्धरत्य् आस्यपुटप्रविष्टम् । तथोज्जिहीर्षुः खलु रागशल्यं तत् त्वाम् अवोचं परुषं हिताय ॥ Saund_5.47 ॥ अनिष्टम् अप्य् औषधम् आतुराय ददाति वैद्यश् च यथा निगृह्य । तद्वन् मयोक्तं प्रतिकूलम् एतत् तुभ्यं हितोदर्कम् अनुग्रहाय ॥ Saund_5.48 ॥ तद् यावद् एव क्षञसंनिपातो न मृत्युर् आगच्छति यावद् एव । यावद् वयो योगविधौ समर्थं बुद्धिं कुरु श्रेयसि तावद् एव ॥ Saund_5.49 ॥ इत्य् एवम् उक्तः स विनायकेन हितैषिना कारुणिकेन नन्दः । कर्तास्मि सर्वं भगवन् वचस् ते तथा यथाज्ञापय्सीत्य् उवाच ॥ Saund_5.50 ॥ आदाय वैदेहमुनिस् ततस् तं निनाय संश्लिष्य विचेष्टमानम् । व्ययोजयच् चास्रुपरिप्लुताक्षं केशश्रियं छत्त्रनिभस्य मूर्ध्नः ॥ Saund_5.51 ॥ अथो नतं तस्य मुखं sabëpaæ प्रवास्यमानेषु शिरोरुहेषु । वक्राग्रनालं नलिनं तडागे वर्षोदकलिन्नम् इवाबभासे ॥ Saund_5.52 ॥ नन्दस् ततस् तरुकषायविरक्तवासाश् चिन्तावशो नवगृहित इव द्विपेन्द्रः । पूर्णः शशी बहुलपक्षगतः क्षपान्ते बालात्पेन परिषिक्त इवाबभासे ॥ Saund_5.53 ॥ सौन्दरनन्दे महाकाव्ये नन्दप्रव्राजनो नाम पञ्चमः सर्गः । CANTO VI ततो हृते भर्तरि गौरवेण प्रीतौ हृतायाम् अरतौ कृतायाम् । तत्रैव हर्म्योपरि वर्तमाना न सुन्दरी सैव तदा बभासे ॥ Saund_6.1 ॥ सा भर्तुर् अभ्यागमनप्रतीक्षा गवाक्षम् आक्रम्य पयोधराभ्याम् । द्वारोन्मुखी चलयोक्त्रका ललम्बे मुखेन तिर्यङ्नतकुण्डलेन ॥ Saund_6.2 ॥ विलम्भआरा चलयोक्त्रका सा तस्माद् विमानाद् विनता चकाशे । तपःक्सयाद् अप्सरसां वरेव च्युतं विमानात् प्रियम् ईक्षमाणा ॥ Saund_6.3 ॥ सा खेदसंस्विन्नललाटकेन निश्वासनीष्पीतविशेषकेण । चिन्ताचलाक्षेण मुखेन तस्थौ बर्तारम् अन्यत्र विशङ्कमाना ॥ Saund_6.4 ॥ ततश् चिरस्थानपर्श्रमेञ स्थितैव पर्यङ्कतले पपात । तिर्यक् च शिश्ये प्रविकीर्णहारा सपादुकैकार्थविलम्बपादा ॥ Saund_6.5 ॥ अथात्र का चित् प्रमदा sabëpÃæ तां दुःखितां द्रष्टुम् अनीप्समाना । प्रासादसोपानतलप्रणादं चकार पद्भ्यां सहसा रुदन्ती ॥ Saund_6.6 ॥ तस्याश् च सोपानतलप्रणादं श्रुतैव तूर्णं पुनर् उत्पपात । प्रीत्या प्रसक्तैव च संजहर्ष प्रियोपयानं परिशङ्कमाना ॥ Saund_6.7 ॥ सा त्रासयन्ती वलभीपुटस्थान् पारावतान् नूपुरनिस्वनेन । सोपानकुक्षिङ् प्रससार हर्षाद् भ्रष्टं दुकूलान्तम् अचिन्तयन्ती ॥ Saund_6.8 ॥ ताम् अङ्गनां प्रेक्ष्य च विप्रलब्धा निश्वस्य भूयः शयनं प्रपेदे । विवर्णवक्त्रा न रराज चाशु विवर्णचन्द्रेव हिमागमे द्यौः ॥ Saund_6.9 ॥ सा दुःखिता भर्तुर् अदर्शनेन कामेन कोपेन च दह्यमाना । कृत्वा करे वक्त्रम् उपोपविष्टा चिन्तानदीं शोकजलां ततार ॥ Saund_6.10 ॥ तस्या मुखं पद्मसपत्नभूतं पाणौ स्थितङ् पल्लवरागताम्रे । छायामयस्याम्भसि पङ्कजस्य बभौ नतं पद्मम् इवोपरिष्टात् ॥ Saund_6.11 ॥ सा स्त्रीस्वभावेन विचिन्त्य तत् तद् दृष्टानुरागे ऽभिमुखे ऽपि पत्यौ । धर्माश्रिते तत्त्वम् अविन्दमाना संकल्प्य तत् तद् विललाप तत् तत् ॥ Saund_6.12 ॥ एष्याम्य् अनाश्यानविशेषकायां त्वयीति कृत्वा मयि तां प्रतिज्ञाम् । कस्मान् नु हेतोर् दयितप्रतिज्ञः सो ऽद्य प्रिय मे वितथप्रतिज्ञः ॥ Saund_6.13 ॥ आर्यस्य साधोः करुणात्मकस्य मन्नित्यभीरोर् अतिदक्षिणस्य । कुतो विकारो ऽयम् अभूतपूर्वः स्वेनापरागेण ममापचारात् ॥ Saund_6.14 ॥ रतिप्रियस्य प्रियवर्तिनो मे प्रियस्य नूनं हृदयं विरक्तम् । तथापि रागो यदि तस्य हि स्यान् मच्चित्तरक्षी न स नागतः स्यात् ॥ Saund_6.15 ॥ रूपेण भावेन च मद्विशिष्ता प्रियेण दृष्टा नियतं ततो ऽन्या । तथा हि कृत्वा मयि मोघसान्त्वं लग्नां सतीं माम् अगमद् विहाय ॥ Saund_6.16 ॥ भक्तिं स बुद्धं प्रति याम् अवोचत् तस्य प्रयातुं मयि सोपदेशः । मुनौ प्रसादो यदि तस्य हि स्यान् मृत्योर् इवोग्राद् अनृताद् बिभीयात् ॥ Saund_6.17 ॥ लेकार्थम् आदर्शनम् अन्यचित्तो विभूषयन्त्य मम धारयित्वा । बिभर्ति सो ऽन्यस्य जनस्य तङ् चेन् नमो ऽस्तु तस्मै चलसौहृदाय ॥ Saund_6.18 ॥ नेच्छन्ति याः शोकम् अवाप्तुम् एवं श्रद्धातुम् अर्हन्ति न ता नराणाम् । क्व चानुवृत्तिर् मयि सास्य पूर्वं त्यागः क्व चायं जनवत् क्षणेन ॥ Saund_6.19 ॥ इत्य् एवमादि प्रियविप्रकुता प्रिये ऽन्यद् आशङ्क्य च सा जगाद । संभ्रान्तम् आरुह्य च तद् विमानं तां स्त्री sabëpà गिरम् इत्य् उवाच ॥ Saund_6.20 ॥ युवापि तावत् प्रियदर्शनो ऽपि सौभाग्यभाग्व्याभिजनान्वितो ऽपि । यस् त्वां प्रियो नाभ्यचरत् कदा चित् तम् अन्यथा यास्यतिकातरासि ॥ Saund_6.21 ॥ मा स्वामिनं स्वामिनि दोषतो गाः प्रियं प्रियार्हं प्रियकारिणं तम् । न स त्वद् अन्यां प्रमदाम् अवैति स्वचक्रवाक्या इव चक्रवाकः ॥ Saund_6.22 ॥ स तु त्वदर्थं गृहवासम् ईप्सन् जिजीविषुस् त्वत्परितोषहेतोः । भ्रात्रा किलार्येण तथागतेन प्रव्राजितो नेत्रजलार्द्रवक्त्रः ॥ Saund_6.23 ॥ श्रुत्वा ततो भर्तरि तां प्रवृत्तिं सवेपथुः सा सहसोत्पपात । प्रगृह्य बाहू विरुराव चोच्चैर् हृदीव दिग्धाभिहता करेणुः ॥ Saund_6.24 ॥ सा र्दोअनारोषितरक्तदृष्टिः संतापसंक्षोभितगात्रयष्टिः । पपात शीर्णाकुलहारयष्टिः फलातिभाराद् इव चूतयष्टिः ॥ Saund_6.25 ॥ सा पद्मरागं वसनं वसाना पद्मानना पद्मदलायताक्षी । पद्मा विपद्मा पतितेव लक्ष्मीः शुशोष पद्मस्रग् इवातपेन ॥ Saund_6.26 ॥ संचिन्त्य संचिन्त्य गुणांश् च भर्तुर् दीर्घं निशशवास तताम चैव । विभूषश्रीनिहिते प्रकोष्ठे ताम्रे कराग्रे च विनिर्दुधाव ॥ Saund_6.27 ॥ न भुषणार्थो मम संप्रतीति सा दिक्षु चिक्षेप विभूषणानि । निर्भुषणा सा पतिता चकाशे विशीर्णपुष्पस्तबका लतेव ॥ Saund_6.28 ॥ धृतः प्रियेणायम् अभून् ममेति रुक्मत्सरुं दर्पणम् आलिलिङ्गे । यत्नाच् च विन्यस्ततमालपत्त्रौ रुष्टेव धृष्टं प्रममार्ज गण्डौ ॥ Saund_6.29 ॥ सा चक्रवाक्वीक भृशं चुकूज श्येनाग्रपक्षक्षतचक्रवाका । विस्पर्धमानेव विमानसंस्तहिः पारावतैः कूजनलोकण्ठैः ॥ Saund_6.30 ॥ विचित्रमृद्वास्तरणे ऽपि सुप्ता वैडूर्यवज्रप्रतिमण्डिते ऽपि । रुक्माङ्गपादे शयने महार्हे न शर्म लेभे परिचेष्टमाना ॥ Saund_6.31 ॥ संदृष्य भर्तुश् च विभूषञानि वासांसि वीणाप्रभृतिंश् च लीलाः । तमो विवेशाभिननाद चोच्चैः पङ्कावतीर्णेव च संससाद ॥ Saund_6.32 ॥ सा सुन्दरी श्वासचलोदरी हि वज्राग्निसंभिन्नदरीगुहेव । शोकाग्निनान्तर्धृदि दह्यमाना विभ्रान्तचित्तेव तदा बभूव ॥ Saund_6.33 ॥ रुरोद मम्लौ विरुराव जग्लौ बभ्राम तस्थौ विललाप दध्यौ । चकार रोषं विचकार माल्यं चकर्त वक्त्रं विचकर्ष वस्त्रम् ॥ Saund_6.34 ॥ तां चारुदन्तीं प्रसभं रुदन्तीं संश्रुत्य नार्यः परमाभितप्ताः । अन्तर्गृहाद् आरुरुहुर् विमानं त्रासेन किंनर्य इवाद्रिपृष्ठम् ॥ Saund_6.35 ॥ bëpeïa ताः क्लिन्नविषण्णवक्त्रा वर्षेण पद्मिन्य इवार्द्रपद्माः । स्थानानुरूपेण यथाभिमानं निलिल्यिरे ताम् अनु दह्यमानाः ॥ Saund_6.36 ॥ ताभिर् वृता हर्म्यतले ऽङ्गनाभिश् चिन्तातनुः सा सुतनुर् बभासे । शतह्रदाभिः परिवेष्टितेव शशाङ्कलेखा शरद्भ्रमध्ये ॥ Saund_6.37 ॥ या तत्र तासां वचसोपपन्ना मान्या च तस्या वयसाधिका च । सा पृष्ठतस् तां तु समालिलिङ्गे प्रमृह्य चाश्रूणि वचांस्य् उवाच ॥ Saund_6.38 ॥ राजर्षिवध्वास् तव नानुरूपो धर्माश्रिते भर्तरि जातु शोकः । इक्ष्वाकुवंशे ह्य् अभिकाङ्क्षितानि दायाद्यभूतानि तपोवनानि ॥ Saund_6.39 ॥ प्रायेण मोक्षाय विनिःसृतानां शाक्यर्षभाणां विदिताः स्त्रियस् ते । तपोवनानीव गृहाणि यासां साध्वीव्रतं कामवदास्रितानाम् ॥ Saund_6.40 ॥ यद्य् अन्यया रूपगुणाधिकत्वाद् भर्ता हृतस् ते कुरु bëpamok«am । मनस्विनी रूपवती गुणाध्या हृदि क्षते कात्र हि नाश्रु मुञ्चेत् ॥ Saund_6.41 ॥ अथापि किं चिद् व्यसनं प्रपन्नो मा चैव तद् भूत् सदृशो ऽत्र bëpa÷ / अतो विशिष्टं न हि दुःखम् अस्ति कुलोद्गतायाः पतिदेवतायाः ॥ Saund_6.42 ॥ अथ त्व् इदानीं लडितः सुखेन स्वस्थः फलस्थो व्यस्नान्य् अदृष्त्वा । वीतस्पृहो धर्मम् अनुप्रपन्नः किं विक्लवे रोदिषि हर्षकाले ॥ Saund_6.43 ॥ इत्य् एवम् उक्तापि बहुप्रकारं स्नेहात् तया नैव धृतिं चकार । अथापरा तां मनसो ऽनुकूलं कालोपपन्नं प्रणयाद् उवाच ॥ Saund_6.44 ॥ ब्रवीमि सत्यं सुविनिश्चितं मे प्राप्तं प्रियं द्रक्ष्यसि शीघ्रम् एव । त्वया विना स्थास्यति तत्र नासौ sattvërayaÓ चेतनयेव हीनः ॥ Saund_6.45 ॥ अङ्के ऽपि लक्ष्म्या न स निर्वृतः स्यात् त्वं तस्य पार्श्वे यदि तत्र न स्याः । आपत्सु कृच्छ्रास्व् अपि चागतासु त्वां पश्यतस् तस्य भवेन् न दुःखम् ॥ Saund_6.46 ॥ त्वं निर्वृतिं गच्छ नियच्छ bëpaæ तप्ताश्रुमोक्षात् परिरक्ष चक्षुः । यस् तस्य भावस् त्वयि यश् च रागो न रंस्यते त्वद्विरहात् स धर्मे ॥ Saund_6.47 ॥ स्याद् अत्र नासौ कुलसत्त्वगोयात् këÃyam आदाय विहास्यतीति । अनात्मनादाय गृहोन्मुखस्य पुनर् विमोक्तुं क इवास्ति दोषः ॥ Saund_6.48 ॥ इत्य् युवतिजनेन सान्त्व्यमाना हृतहृदया रमणेन सुन्दरी सा । द्रमिडम् अभिमुखी पुरेव रम्भा क्षितिम् अगमत् परिवारिताप्सरोभिः ॥ Saund_6.49 ॥ सौन्दरनन्दे महाकाव्ये भार्याविलापो नाम षष्टः सर्गः ॥ CANTO VII लिङ्गं ततः शास्तृविधिप्रदिष्टं गात्रेण बिभ्रन् न तु चेतसा तत् । भार्यागतैर् एव मनोवितकैर् जेह्रीयमाणो न ननन्द नन्दः ॥ Saund_7.1 ॥ स पुष्पमासस्य च पुष्पलक्ष्म्या सर्वाभिसारेण च पुष्पकेतोः । यानीयभावेन च यौवनस्य विहारसंस्थो न शमं जगाम ॥ Saund_7.2 ॥ स्थितः स दीनः सहकारवीथ्याम् आलीनसंमूर्छितषत्पदायाम् । भृशं जजृम्भे युगदीर्घबाहुर् ध्यात्वा प्रियां चापम् इवाचकर्ष ॥ Saund_7.3 ॥ स पितक्षोदम् इव प्रतीच्छन् चूतद्रुम्भेयस् तनुपुष्पवर्षम् । दीर्घं निशश्वास विचिन्त्य भार्यां नवग्रहो नाग इवावरुद्धः ॥ Saund_7.4 ॥ शोकस्य हर्ता शरणागतानां शोकस्य कर्ता प्रतिगर्वितानाम् । अशोकम् आलम्ब्य स जातशोकः प्रियां प्रियाशोकवनां शुशोच ॥ Saund_7.5 ॥ प्रियां प्रियायाः प्रतनुं प्रियण्गुं निशाम्य भीताम् इव निष्पतन्तिम् । सस्मार ताम् अश्रुमुखीं sabëpa÷ प्रियां प्रियङ्गुप्रसवावदाताम् ॥ Saund_7.6 ॥ पुष्पावनद्धे तिलकद्रुमस्य दृष्ट्वान्यपुष्टां शिखरे निविष्टाम् । संकल्पयाम् आस शिखां प्रियायाः शुक्लांशुके ऽट्टालम् अपास्रितायाः ॥ Saund_7.7 ॥ लतां प्रफुल्लाम् अतिमुक्तकस्य चूतस्य पार्श्वे परिरभ्य जाताम् । निशाम्य चिन्ताम् अगमत् तदैवं श्लिष्टाभवन् माम् अपि सुन्दरीति ॥ Saund_7.8 ॥ पुष्पोत्कराला अपि नागवृक्षा दान्तैः समुद्गैर् इव हेमगर्भैः । कान्तारवृक्षा इव दुःखितस्य न चक्षुर् आचिक्षिपुर् अस्य तत्र ॥ Saund_7.9 ॥ गन्धं वसन्तो ऽपि च गन्धपर्णा गन्धर्ववेष्या इव गन्धपूर्णाः । तस्यान्यचित्तस्य शुगात्मकस्य घ्राणं न जह्रुर् हृदयं प्रतेपुः ॥ Saund_7.10 ॥ संरक्तकण्ठैश् च विनीलकण्ठैस् तुष्टैः प्रहृष्टैर् अपि चान्यपुष्टैः । लेलिह्यमानैश् च मधु द्विरेपैः स्वनद्वनं तस्य मनो नुनोद ॥ Saund_7.11 ॥ स तत्र भार्यारणिसंभवेन वितर्कधूमेन तमःशिखेन । कामाग्निनान्तर्हृदि दह्यमानो विहाय धैर्यं विललाप तत् तत् ॥ Saund_7.12 ॥ अद्यावगच्छामि सुदुष्करं ते चक्रुः करिष्यन्ति च कुर्वते च । त्यक्त्वा प्रियाम् अश्रुमुखीं तपो ये चेरुश् चरिष्यन्ति चरन्ति चैव ॥ Saund_7.13 ॥ तावद् दृढं बन्धनम् अस्ति लोके न दारवं तान्तवम् आयसं वा । यावद् दृढं बन्धनम् एतद् एव मुखं calÓk«aæ ललितं च वाक्यम् ॥ Saund_7.14 ॥ छित्त्वा च भित्त्वा च हि यान्ति तानि स्वपौरुषाच् चैव सुहृद्बलाच् च । ज्ञानाच् च रौक्ष्याच् च विना विमोक्तुं न शक्यते स्नेहमयस् तु पाशः ॥ Saund_7.15 ॥ ज्ञानं न मे तच् च शमाय यत् स्यान् न चास्ति रौक्ष्यं करुणात्मको ऽस्मि । कामात्मकश् चास्मि गुरुश् च बुद्धः स्थितो ऽन्तरे चक्रगतेर् इवास्मि ॥ Saund_7.16 ॥ अहं गृहीत्वापि हि भिक्षुलिङ्गं भ्रातॄषिणा द्विर्गुरुणानुशिष्टः । सर्वास्व् अवस्थासु लभे न शान्तिं प्रियावियोगाद् इव चक्रवाकः ॥ Saund_7.17 ॥ अद्यापि तन् मे हृदि वर्तते च यद् दर्पणे व्याकुलिते मया सा । कृतानृतक्रोधकम् अब्रवीन् मां कथं कृतो ऽसीति शठं हसन्ती ॥ Saund_7.18 ॥ यथैष्य् अनाश्यानविशेषकायां मयीति यन् माम् अवदच् च साश्रु । पारिप्लवाक्षेण मुखेन बाला तन् मे वचो ऽद्यापि मनो रुणद्धि ॥ Saund_7.19 ॥ बद्ध्वासनं पर्वतनिर्झरस्थः स्वस्थो यथा ध्यायति भिक्षुर् एषः । सक्तः क्व चिन् नाहम् इवैष नूनं शान्तस् तथा तृप्त इवोपविष्टः ॥ Saund_7.20 ॥ पुंस्कोकिलानाम् अविचिन्त्य घोषं वसन्तलक्ष्म्याम् अविचार्य चक्षुः । शास्त्रं यथाभ्यस्यति चैष युक्तः शङ्के प्रियाकर्षति नास्य चेतः ॥ Saund_7.21 ॥ अस्मै नमो ऽस्तु स्थिरनिश्चयाय निवृत्तकौतूहलविस्मयाय । शान्तात्मने ऽन्तर्गतमानसाय चङ्क्रम्यमाणाय निरुत्सुकाय ॥ Saund_7.22 ॥ निरीक्षमाणाय जलं सपद्मं वनं च फुल्लं परपुष्टजुष्टम् । कस्यास्ति धैर्यं नवयौवनस्य मासे मधौ धर्मसपत्नभूते ॥ Saund_7.23 ॥ भावेन गर्वेण गतेन लक्ष्म्या स्मितेन कोपेन मदेन वाग्भिः । जह्रुः स्त्रियो देवनृपर्षिसंघान् कस्माद् धि नास्मद्विधम् ëipeyu÷ ॥ Saund_7.24 // कामाभिभूतो हि हिरण्यरेताः स्वाहां सिषेवे मघवान् अहल्याम् । सत्त्वेन सर्गेञ च तेन हीनः स्त्रीनिर्जितः किं बत मानुषो ऽहम् ॥ Saund_7.25 ॥ सूर्यः सरण्यूं प्रति जातरागस् तत्प्रीतये तष्ट इति श्रुतं नः । याम् अश्वभूतो ऽश्ववधुं समेत्य यतो ऽश्विनौ तौ जनयां बभूव ॥ Saund_7.26 ॥ स्त्रीकारणं वैरविषक्तबुद्ध्योर् वैवस्वताग्न्योश् चलितात्मधृत्योः । बहूनि वर्षाणि बभूव युद्धं कः स्त्रीनिमित्तं न चलेद् इहान्यः ॥ Saund_7.27 ॥ भेजे श्वपाकीं मुनिर् अक्षमालां कामाद् वैष्ठश् च स सद्वरिष्टः । यस्यां विवस्वान् इव भूजलादः सुतः प्रसूतो ऽस्य कपिञ्जलादः ॥ Saund_7.28 ॥ पराशः शापशरस् तहर्षिः कालीं सिषेवे झषगर्भयोनिम् । सुतो ऽस्य यस्यां सुषुवे महात्मा द्वैपायनो वेदविभागकर्ता ॥ Saund_7.29 ॥ द्वैपायनो धर्मपरायञश् च रेमे समं काशिषु वेश्यवध्व । यया हतो ऽभूच् चलनूपुरेञ पादेन विद्युल्लतयेव मेघः ॥ Saund_7.30 ॥ tathägirà रागपरीतचेताः सरस्वतीं ब्रह्मसुतः सिषेवे । सारस्वतो यत्र सुतो ऽस्य जज्ञे नष्टस्य वेदस्य पुनःप्रवक्ता ॥ Saund_7.31 ॥ तथा नृपर्षेर् दिलिपस्य यज्ञे स्वर्गस्त्रियां काश्यप आगतास्थः । स्रुचं गृहीत्वा स्रवद् आत्मतेजश् चिक्षेप वह्नाव् असितो यतो ऽभूत् ॥ Saund_7.32 ॥ तथाङ्गदो ऽन्तं तपसो ऽपि गत्वा कामाभिभूतो यमुनाम् अगच्छत् । धीमत्तरं यत्र रहीतरं स सारङ्गजुष्टं जनयां बभूव ॥ Saund_7.33 ॥ निशाम्य शान्तां नरदेवकन्यां वने ऽपि शान्ते ऽपि च वर्तमानः । चचाल धैर्यान् मुनिर् ऋष्यषृङ्गः शैलो महीकम्प इवोच्चशृङ्गः ॥ Saund_7.34 ॥ ब्रह्मर्षिभावार्थम् अपास्य राज्यं भेजे वनं यो विषयेष्व् अनास्थः । स गाधिजश् चापहृतो घृताच्या समा दशैकं दिवसं विवेद ॥ Saund_7.35 ॥ तथैव कन्दर्पशराभिमृष्टो रम्भां प्रति स्तुःइलशिरा मुमूर्छ । यः कामरोषात्मतयानपेक्षः शशाप ताम् अप्रतिगृह्यमाणः ॥ Saund_7.36 ॥ प्रमद्वरायां च रुरुः प्रियायां भुजङ्गमेनापहृतेन्द्रियायाम् । संदृश्य संदृश्य जघान सर्पान् प्रियं न रोषेण तपो ररक्ष ॥ Saund_7.37 ॥ नप्ता शशाङ्कस्य यशोगुणाङ्को बुधस्य सूनुर् विभुधप्रभावः । तथोर्वशीम् अप्सरसं विचिन्त्य राजर्षिर् उन्मादम् अगच्छद् ऐडः ॥ Saund_7.38 ॥ रक्तो गिरेर् मूर्धनि मेनकायां कामात्मकत्वाच् च स ताल्जङ्घः । पादेन विश्वावसुना सरोषं वज्रेण हिन्ताल इवाभिजघ्ने ॥ Saund_7.39 ॥ नाशं गतायां परमाङ्गनायां गङ्गाजले ऽनङ्गपरीतचेताः । जह्नुश् च गङ्गां नृपतिर् भुजाभ्यां रुरोध मैनाक इवाचलेन्द्रः ॥ Saund_7.40 ॥ नृपश् च गङ्गाविरहाज् जुघूर्ण गङ्गाम्भसा साल इवात्तमूलः । कुलप्रदीपः प्रतिपस्य सूनुः श्रीमत्तनुः शन्तनुर् अस्वतन्त्रः ॥ Saund_7.41 ॥ हृतां च सौनन्दकिनानुशोचन् प्राप्ताम् इन्वोर्वीं स्त्रियम् उर्वशीं ताम् । सद्वृत्तवर्मा किल सोमवर्मा बभ्राम चित्तोधवभिन्नवर्मा ॥ Saund_7.42 ॥ भार्यां मृतां चानुममार राजा भीमप्रभावो भुवि भीमकः सः । बलेन सेनाक इति प्रकाशः सेनापतिर् देव इवात्तसेनः ॥ Saund_7.43 ॥ स्वर्गं गते भर्तरि शन्तनौ च कालीं जिहिर्षन् जनमेजयः सः । अवाप भीष्मात् समवेत्य मृत्युं न तद्गतं मन्म्हथम् उत्ससर्जे ॥ Saund_7.44 ॥ शप्तश् च पाण्डुर् मदनेन नूनं स्त्रीणां वशं कामवशेन जग्मुः । जगाम माद्रीं न महर्षिशापाद् असेव्यसेवी विममर्श मृत्युम् ॥ Saund_7.45 ॥ एवंविधा देवनृपर्षिसङ्घः स्त्रीणां वशं कामवशेन जग्मुः । धिया च सारेण च दुर्बलः सन् प्रियाम् अपश्यन् किमु विक्लवो ऽहम् ॥ Saund_7.46 ॥ यास्यामि तस्माद् गृहम् एव भूयः कामं करिष्ये विधिवत् सकामम् । न ह्य् अन्यचित्तस्य चलेन्द्रियस्य लिङ्गं क्षमं धर्मपथाच् च्युतस्य ॥ Saund_7.47 ॥ पाणौ कपालम् अवधाय विधाय मौण्ड्यं मान निधाय विकृतं परिधाय वासः । यस्योयोद्धवो न धृतिर् अस्ति न शान्ति अस्ति चित्रप्रदीप इव सो ऽस्ति च नास्ति चैव ॥ Saund_7.48 ॥ यो निःसृतश् च न च निःसृतकामरागः këÃyam उद्वहति यो न च निष्कसायः । पात्रं बिभर्ति च गुणैर् न च पात्रभूतो किङ्गं वहन्न् अपि स नैव गृही न भिक्षुः ॥ Saund_7.49 ॥ न न्याय्यम् अन्वयवतः परिगृह्य लिङ्गं भूयो विमोक्तुम् इति यो ऽपि हि मे विचारः । सो ऽपि प्रणश्यति विचिन्त्य नृपप्रवीरांस् तान् ये तपोवनं अपास्य गृहाण्य् अतीयुः ॥ Saund_7.50 ॥ शाल्वाधिपो हि ससुतो ऽपि तथाम्बरीषो रामो ऽन्ध्व एव स च सांकृतिर् अन्तिदेवः । चीराण्य् अपास्य दधिरे पुनर् अंशुकानि छित्त्वा jaÂë च कुटिला मुकुटानि बभ्रुः ॥ Saund_7.51 ॥ तस्माद् भिक्षार्थं मम गुरुर् इतो यावद् एव प्रयातस् त्यक्त्वा këÃyaæ गृहम् अहम् इतस् तावद् एव प्रयास्ये । पूज्यं लिङ्गं हि स्कलितमनसो बिभ्रतः क्लिष्टबुद्धेर् नामुत्रार्थः स्याद् उपहतमतेर् नाप्य् अयं जीवलोकः ॥ Saund_7.52 ॥ सौन्दरनन्द महाकाव्ये नन्दिव्लापो नाम सप्तमः सर्गः । CANTO VIII अथ नन्दम् अधीरलोचनं गृहयानोत्सुकम् उत्सुकोतुस्कम् । अभिगम्य शिवेन चक्षुषा श्रमणः कश् चिद् उवाच मैत्रया ॥ Saund_8.1 ॥ किम् इदं मुखम् अश्रुदुरिनं हृदयस्थं विवृणोति ते तमः । धृतिम् एहि नियच्छ विक्रियां न हि bëpaÓ च शमश् च शोभते ॥ Saund_8.2 ॥ द्विविधा समुदेति वेदना नियतं चेतसि देह एव च । श्रुतविध्युपचारकोविदा द्विविधा एव तयोश् चिकित्सकाः ॥ Saund_8.3 ॥ तद् इयं यदि कायिकी रुजा भिषजे तूर्णम् अनूनम् उच्यताम् । विनिगुह्य हि रोगम् आतुरो नचिरात् तीव्रम् अनर्थम् ऋच्छति ॥ Saund_8.4 ॥ अथ दुःखम् इदं मनोमयं वद वक्ष्यामि यद् अत्र भेषजम् । मनसो हि रजस्तमस्विनो भिषजो ऽध्यात्मविदः परीक्षकाः ॥ Saund_8.5 ॥ निखिलेन च सत्यम् उच्यतां यदि वाच्यं मयि सौम्य मन्यस्ते । गतयो विविधा हि चेतसां बहुगुह्यानि मदाकुलानि च ॥ Saund_8.6 ॥ इति तेन स चोदितस् तदा व्यवसायं प्रविवक्षुर् आत्मनः । अवलम्ब्य करे करेण तं प्रविवक्षुर् आत्मनः ॥ Saund_8.7 ॥ अथ तत्र शुचौ लतागृहे कुसुमोद्गारिणि तौ निषेदतुः । मृदुभिर् मृदुमारुतेरितैर् उपगूधाव् इव बालपल्लवैः ॥ Saund_8.8 ॥ स जगाद ततश् चिकीषितम् घननिश्वासगृहीतम् अन्तरा । श्रुतवाग्विशदाय भिक्षवे विदुषा प्रव्रजितेन दुर्वचम् ॥ Saund_8.9 ॥ सदृशं यदि धर्मचारिणः सततं प्राणिषु मैत्रचेतसः । अधृतौ यद् इयं हितैषिता मयि ते स्यात् करुणात्मनः सतः ॥ Saund_8.10 ॥ अत एव च मे विशेषतः प्रविवक्षा क्षमवादिनि त्वयि । न हि भावम् इमं चलात्मने कथयेयं ब्रुवते ऽप्य् असाधवे ॥ Saund_8.11 ॥ तद् इदं शृणु मे समासतो न रमे धरविधाव् ऋते प्रियाम् । गिरिसानुषु कामिनीम् ऋते कृतरेता इव किंनरश् चरन् ॥ Saund_8.12 ॥ वनवाससुखात् पराङ्मुखः प्रयियासा गृहम् एव येन मे । न हि शर्म लभे तया विना नृपतिर् हीन इवोत्तमश्रिया ॥ Saund_8.13 ॥ अथ तस्य निशम्य तद्वचः प्रियभार्याभिमुखस्य शोचतः । श्रमणः स शिरः प्रकम्पयन् निजगादात्मगतं शनैर् इदम् ॥ Saund_8.14 ॥ कृपणं बत यूथलालसो महतो व्याधभयाद् विनिःसृतः । प्रविविक्षति वागुरां मृगश् चपलो गीतरवेण वञ्चितः ॥ Saund_8.15 ॥ विहगः खलु जालसंवृतो हितकामेन जनेन मोक्षितः । विचरन् फलपुष्पवद्वनं प्रविविक्षुः स्वयम् एव पञ्जरम् ॥ Saund_8.16 ॥ कलभः करिणा खलूद्धृतो बहुपङ्काद् विषमान् नदीतलात् । जलतर्षवशेन तां पुनः सरितं ग्राहवती तितीर्षति ॥ Saund_8.17 ॥ शरणे सभुजङ्गमे स्वपन् प्रतिबुद्धेन परेञ बोधितः । तरुणः खलु जातविभ्रमः स्वयम् उग्रं भुजगं जिघृक्षति ॥ Saund_8.18 ॥ महता खलु जातवेदसा ज्वलिताद् उत्पतितो वनद्रुमात् । पुनर् इच्छति nŬat­«ïayà पतितुं तत्र गतव्यथो द्विजः ॥ Saund_8.19 ॥ अवशः खलु काममूर्छया प्रियया श्येनभयाद् विनाकृतः । न धृतिं समुपैति न ह्रियं करुणं जीवति जीवजीवकः ॥ Saund_8.20 ॥ अकृतात्मतया तृषान्वितो घृणया चैव धिया च वर्जितः । अशनं खलु वान्तम् आत्मना कृपञः श्वा पुनर् अत्तुम् इच्छति ॥ Saund_8.21 ॥ इति मन्मथशोककर्षितं तम् अनुध्याय मुहुर् निरीक्ष्य च । श्रमणः स हिताभिकाङ्क्षया गुणवद्वाक्यम् उवाच विप्रियम् ॥ Saund_8.22 ॥ अविचारयतः शुभाशुभं विषयेष्व् एव निविष्टचेतसः । उपपन्नम् अलब्धचकुसुषो न रतिः श्रेयसि चेद् भवेत् तव ॥ Saund_8.23 ॥ श्रवणे ग्रहणे ऽथ धारणे परमार्थावगमे मनःशमे । अविषक्तमतेश् चलात्मनो न हि धर्मे ऽभिरतिर् विधीयते ॥ Saund_8.24 ॥ विषयेषु तु दोषदर्शिनः परितुष्टस्य शुचेर् अमानिनः । शमकर्मसु युक्तचेतसः कृतबुद्धेर् न रतिर् न विद्यते ॥ Saund_8.25 ॥ रमते तृषितो धनश्रिया रमते कामसुखेन् बालिशः । रमते प्रशमेन सज्जनः परिभोगान् परिभूय विद्यया ॥ Saund_8.26 ॥ अपि च प्रथितस्य धीमतः कुलजस्यार्चितलिङ्गधारिणः । सदृशी न गृहाय चेतना प्रणतिर् वायुवशाद् गिरेर् इव ॥ Saund_8.27 ॥ स्पृह्येत् परसंश्रिताय यः परिभूयात्मवशां स्वतन्त्रताम् । उपशान्तिपथे शिवे स्थितः स्पृहयेद् दोषवते गृहाय सः ॥ Saund_8.28 ॥ व्यसनाभिहतो यथा विशेत् पर्मुक्तः पुनर् एव बन्धनम् । समुपेत्य वनं तथा पुनर् गृहसंज्ञं मृगयेत बन्धनम् ॥ Saund_8.29 ॥ पुरुषश् च विहाय यः कलिं पुनर् इच्छेत् कलिम् एव सेवितुम् । स विहाय भजेत बालिषः कलिभूताम् अजितेन्द्रियः प्रियाम् ॥ Saund_8.30 ॥ सविषा इव संश्रिता लताः परिमृष्टा इव सोरगा गुहाः । विवृता इव चासयो धृता व्यसनान्ता हि भवन्ति योषितः ॥ Saund_8.31 ॥ प्रमदाः समदा मदप्रदाः प्रमदा वीतमदा भयप्रदाः । इति दोषभयावहाश् च ताः कथम् अर्हन्ति निषेवनं नु ताः ॥ Saund_8.32 ॥ स्वजनः स्वजनेन भिद्यते सुहृदश् चापि सुहृज्जनेन यत् । परदोषविक्षणाः शठास् तदनार्याः प्रचरन्ति योषितः ॥ Saund_8.33 ॥ कुलजाः कृपणीभवन्ति यद् यद् अयुक्तं प्रचरन्ति साहसम् । प्रविशन्ति च यच् चमूमुखं रभसास् तत्र निमित्तम् अङ्गनाः ॥ Saund_8.34 ॥ वचनेन हरनति वल्गुना निशितेन प्रहरन्ति चेतसा । मधु तिष्ठति वाचि योषितां हृदये हालहलं महद्विषम् ॥ Saund_8.35 ॥ प्रदहन् दहनो ऽपि गृह्यते विशरीरः पवनो ऽपि गृह्यते । कुपितो भुजगो ऽपि गृह्यते प्रदानां तु मनो न गृह्यते ॥ Saund_8.36 ॥ न वपुर् विमृशन्ति न श्रियं न मतिं नापि कुलं न विक्रमम् । प्रहरन्त्य् अविशेषतः स्त्रियः सरितो ग्राहकुलाकुला इव ॥ Saund_8.37 ॥ न वचो मधुरं न लालनं स्मरति स्त्री न च सुअहृदं क्व चित् । कलिता वनितैव चञ्चला तद् इहारिष्व् इव नावलम्ब्यते ॥ Saund_8.38 ॥ अददत्सु भवन्ति नर्मदाः प्रददत्सु प्रविशन्ति विभ्रमम् । प्रणतेषु भवन्ति गर्विताः प्रमदास् तृप्ततराश् च मानिषु ॥ Saund_8.39 ॥ गुणवत्सु चरन्ति भर्तृवद् गुणहीनेषु चरन्ति पुत्रवत् । धनवत्सु चरन्ति तृष्णया धनहीनेषु चरन्त्य् अवज्ञया ॥ Saund_8.40 ॥ विषयाद् विषयान्तरं गता प्रचरत्य् एव यथा हृतापि गौः । अनवेक्षितपूर्वसौहृदा रमते ऽन्यत्र गता तथाङ्गना ॥ Saund_8.41 ॥ प्रविशन्त्य् अपि हि स्त्रियश् चिताम् अनुभध्नन्त्य् अपि मुक्तजीव्ताः । अपि बिभ्रति नैव यन्त्रणा न तु भावेन वहन्ति साहृदम् ॥ Saund_8.42 ॥ रमयन्ति पतीन् कथं चन प्रमदा याः पतिदेवताः क्व चित् । चलचित्ततया सहस्रशो रमयन्ते हृदयं स्वन् एव ताः ॥ Saund_8.43 ॥ श्वपचं किल सेनजित्सुता चकमे मीनरिपुं कुमुद्वती । मृगराजम् अथो बृहद्रथा प्रमदानाम् अगतिर् न विद्यते ॥ Saund_8.44 ॥ कुरुहैहयवृष्णिवंशजा बहुमायाकवचो ऽथ शम्बरः । मुनिर् उग्रतपाश् च गौतमः समवापुर् वनितोद्धतं रजः ॥ Saund_8.45 ॥ अकृतज्ञम् अनार्यम् अस्थिरं वनितानाम् इद ईदृशं मनः । कथम् अर्हति तासु पण्डितो हृदयं सञ्जयितुं चलात्मसु ॥ Saund_8.46 ॥ अथ सूक्ष्ममति द्वयाशिवं लघु तासां हृदयं न पश्यसि । किमु कायम् असद्गृहं स्रवद् वैन्तानाम् अशुचिं न पश्यसि ॥ Saund_8.47 ॥ अनुलेपनम् अञ्जनं स्रजो मणिमुक्तातपनीयम् अंशुकम् । यद् अहन्य् अहनि प्रधावनैर् वसनैश् चाभरणैश् च संस्कृतम् । अशुभं तमसावृतेक्षणः शुभतो गच्छसि नावगच्छसि ॥ Saund_8.48 ॥ अथ वा समवैषि तत्तनूम् अशुभां त्वं न तु संविद् अस्ति ते । सुरभिं विदधासि हि क्रियाम् अशुचेस् तत्प्रभवस्य शान्तये ॥ Saund_8.49 ॥ मलपञ्कधरा दिगम्बरा प्रकृतिस्थैर् नखदन्तरोमभिः । यदि साधु किम् अत्र योषितां सहजं तासु विचीयतां शुचि ॥ Saund_8.50 ॥ मलपङ्कधरा दिगम्बरा प्रकृतिस्थैर् नखदन्तरोमभिः । यदि सा तव सुन्दरी भवेन् नियतं ते ऽद्य न सुन्दरी भवेत् ॥ Saund_8.51 ॥ स्रवतीम् अशुचिं स्पृशेच् च कः सघुणो जर्जरभाण्डवत् स्त्रियम् । यदि केवलया त्वचावृता न भवेन् मक्षिकपत्त्रमात्रया ॥ Saund_8.52 ॥ त्वचवेष्ठितम् अस्तिपञ्जरं यदि कायं समवैषि योषिताम् । मदनेन च कृष्यसे बलाद् अघृणः कायं सम्वैषि योषिताम् ॥ Saund_8.53 ॥ शुभताम् अशुभेषु कल्पयन् नखदन्तत्वचकेशरोमसु । अविचक्षण किं न पश्यसि प्रकृतिं च प्रभवं च योषिताम् ॥ Saund_8.54 ॥ तद् अवेत्य मनःशरीरयोर् वनिता दोषवतीर् विशेषतः । चपलं भवनोत्सुकं मनः प्रतिसंख्यानबलेन वार्यताम् ॥ Saund_8.55 ॥ श्रुतवान् मतिमान् कुलोद्गतः परमस्य प्रशमस्य भाजनम् । उपगम्य यथा तथा पुनर् न हि बेह्त्तुं नियमं त्वम् अर्हसि ॥ Saund_8.56 ॥ अभिजनमहतो मनस्विनः प्रिययशसो बहुमानम् इच्छतः । निधनम् अपि वरं स्थिरात्मनश् च्युतविनयस्य न चैव जीवितम् ॥ Saund_8.57 ॥ बद्ध्वा यथा हि कवचं प्रगृहीतचापो निन्द्यो भवत्य् अपसृतः समराद् रथस्थः । भैक्षाकम् अभ्युपगतः परिगृह्य लिङ्गं निन्द्यस् तथा भवति कामर्हृतेन्द्रियाश्वः ॥ Saund_8.58 ॥ हास्यो यथा च परमाभरणाम्बरस्रग् भैक्षं चरन् धृतधनुश् चलचित्रमौलिः । वैरूप्यम् अभ्युपगतः परैण्डभोजी हास्यस् तथा गृहसुखाभिमुखः सतृष्णः ॥ Saund_8.59 ॥ यथा स्वन्नं भुक्त्वा परमश्यनीये ऽपि शयितो वराहो निर्मुक्तः पुनर् अशुचि धावेत् परिचितम् । तथा श्रेयः शृण्वन् प्रशमसुखम् आस्वाद्य गुणवद् वनं शान्तं हित्वा गृहम् अभिलषेत् कामतृषितः ॥ Saund_8.60 ॥ यथोल्का हस्तस्था दहति पवनप्रेरितशिखा यथा पादाक्रान्तो दशति भुजगः क्रोधरभसः । यथा हन्ति व्याघ्रः शिशुर् अपि गृहीतो गृहगतः तथा स्त्रीसंसर्गो भुविधम् अनर्थाय भवति ॥ Saund_8.61 ॥ तद् विज्ञाय मनःशरीरनियतान् नारिषु दोषान् इमान् मत्वा कामसुखं नदीजलचलं क्लेशाय शोकाय च । दृष्ट्वा दुर्बलम् आमपत्रसदृशं मृत्यूपसृष्टं जगन् निर्मोक्षाय कुरुष्व बुद्धिम् अतुलाम् उत्कण्ठितुं नार्हसि ॥ Saund_8.62 ॥ सुन्दरनन्दे महाकाव्ये स्त्रीविघातो nÃmëÂama÷ सर्गः । CANTO IX अथैवम् उक्तो ऽपि स तेन भिषुणा जगाम नैवोपशमं प्रियां प्रति । तथा हि ताम् एव तदा स चिन्तयन् न तस्य शुश्राव विसंज्ञवद् वचः ॥ Saund_9.1 ॥ यथा हि वैद्यस्य चिकीर्षतः शिवं वचो न गृह्नाति मुमूर्षुर् आतुरः । तथैव मत्तो बलरूपयौवनैर् हितं न जग्राध स तस्य तद्वचः ॥ Saund_9.2 ॥ न चात्र चित्रं यदि रागपाप्मना मनो ऽभिभूयेत तमोवृतामनः । नरस्य पाप्मा हि तदा निवर्तते यदा भवत्य् अन्तगतं तमस् तनु ॥ Saund_9.3 ॥ ततस् तथाक्षिप्तम् अवेक्ष्य तं तदा बलेन रूपेण च यौवनेन च । गृहप्रयाणं प्रति च व्यवस्थितं शशास नन्दं श्रमणः स शन्तये ॥ Saund_9.4 ॥ बलं च रूपं च नवं च यौवनं तथावगच्छामि यथावगच्छसि । अहं इव् इदं ते त्रयम् अव्यवस्तितं यथावबुद्धो न तथावबुध्यसे ॥ Saund_9.5 ॥ इदं हि रोगायतनं जरावशं नदीतटानोकहवच् चलाचलम् । न वेत्सि देहं जलफेनदुर्बलं बलस्थताम् आत्मनि येन मन्यसे ॥ Saund_9.6 ॥ यदान्नपानासनयानकर्मणाम् असेवनाद् अप्य् अतिसेवनाद् अपि । शरीरम् आसन्नविपत्ति दृश्यते बले ऽभिमानस् तव केन हेतुना ॥ Saund_9.7 ॥ हिमातपव्याधिजराक्षुदादिभिर् यदाप्य् अनर्थैर् उपमीयते जगत् । जलं शुचौ मास इवार्करश्मिभिः क्षयं व्रजन् किं बलदृप्त मन्यसे ॥ Saund_9.8 ॥ त्वगस्थिमांसक्षतजात्मकं यद शरीरम् आहारवशेन तिष्ठति । अजस्रम् आर्तं सततप्रतिक्रियं बलान्वितो ऽस्मीति कथं विहन्यसे ॥ Saund_9.9 ॥ यथा घटं मृन्मयम् आमम् आश्रितो नरस् तितीर्षेत् क्षुभितं महार्णवम् । समुच्छ्रयं तद्वद् असारम् उद्वहन् बलं व्यवस्येद् विषयार्थम् उद्यतः ॥ Saund_9.10 ॥ शरिरम् आमाद् अपि मृन्मयम् आमम् आश्रितो नरस् तितीर्षेत् क्षुभितं महार्णवम् । चित्रं हि तिष्ठेद् विधिवद्धृतो घटाद् इदं नु निःसारत्मं मतं मम ॥ Saund_9.11 ॥ यदाम्बुभूवाय्वनलाश् च धातवः सदा विरुद्धा विषमा इवोरगाः । भवन्त्य् अनर्थाय शरीरम् आश्रिताः कथं बलं रोगविधो व्यवस्यसि ॥ Saund_9.12 ॥ प्रायन्ति मन्त्रैः प्रशमं भुजङ्गमा न मन्त्रसाध्यास् तु भवन्ति धातवः । क्व चिच् च किं चिच् च दशन्ति पन्नगाः सदा च सर्वं च तुदन्ति धातवः ॥ Saund_9.13 ॥ इदं हि शय्यासनपानभोजनैर् गुणैः शरिरं चिरम् अप्य् अवेक्षितम् । न मर्षयत्य् एकम् अपि व्य्तिक्रमं यतो महाशिविषवत् प्रकुप्यति ॥ Saund_9.14 ॥ यदा हिमार्तो ज्वलनं निषेवते हिमं निदाघाभिहतो ऽभिकाङ्क्षति । क्षुधानिव्तो ऽन्नं सलिलं तृषान्वितो बलं कुतः किं च कथं च कस्य च ॥ Saund_9.15 ॥ तद् एवम् अज्ञाय शरीरम् आतुरं बलान्वितो ऽस्मीति न मन्तुम् अर्हसि । असारम् अस्वन्तम् अनिश्चितं जगज् जगत्य् अनित्ये बलम् अव्यवस्थितम् ॥ Saund_9.16 ॥ क्व कार्तवीर्यस्य बलाभिमानिनः स्हस्रबाहोर् बलम् अर्जुनस्य तत् । चकर्त बाहून् युधि यस्य भार्गवो महान्ति शृङ्गाण्य् अशनिर् गिरेर् इव ॥ Saund_9.17 ॥ क्व तद्बलं कंसविकर्षिणो हरेस् तुरङ्गराजस्य पुटावभेदिनः । यम् एकबाणेन निजघिन्वान् जराः क्रमागता रूपम् इवोत्तमं जरा ॥ Saund_9.18 ॥ दितेः सुतस्यामररोषकारिणश् चमूरुचेर् वा नमुचेः क्व तद्बलम् । यम् आहवे क्रुद्धम् इवान्तकं स्थितं जघान फेनावयवेन वासवः ॥ Saund_9.19 ॥ बलं कुरूणां क्व च तत् तदाभवद् युधि ज्वलित्वा तरसौजसा च ये । समित्सम्मिधा ज्वलना इवाध्वरे हतासवो भस्मनि पर्यवस्थिताः ॥ Saund_9.20 ॥ अतो विदित्वा बल्वीर्यमानिनां बलान्वितानाम् अवमर्दितं बलम् । जगज् जरामृत्युवशं विचारयन् बले ऽभिमानं न विधातुम् अर्हसि ॥ Saund_9.21 ॥ बलं महद् वा यदि वा न मन्यसे कुरुष्व युद्धं सह तावद् इन्द्रियैः । जयश् च ते ऽत्रास्ति महच् च ते बलं पराजयश् चेद् वितथं च ते बलम् ॥ Saund_9.22 ॥ तथा मता वीरतरा मनीषिणो जयन्ति लोहानि षशिन्द्रियाणि ये ॥ Saund_9.23 ॥ अहं वपुष्मान् इति यच् च मन्यसे विचक्षणं नैतद् इदं च गृह्यताम् । क्व तद् वपुः सा च वपुष्मती तनुर् गदस्य साम्यस्य च सारणस्य च ॥ Saund_9.24 ॥ यथा मयूरश् चलचित्रचन्द्रको बिभर्ति रूपं गुणवत् स्वभावतः । शरीरसंस्कारगुणाद् ऋते तथा बिभर्षि रूपं यदि रूपवान् असि ॥ Saund_9.25 ॥ यदि प्रतीपं वृणुयान् न वाससा न शौचकाले यदि संस्पृशेद् अपः । मृजाविशेषं यदि नाददीत वा वपुर् वपुष्मन् वद कीदृशं भवेत् ॥ Saund_9.26 ॥ नवं वयश् चात्मगतं निशाम्य यद् गृहोन्मुखं ते विषयाप्तये मनः । नियच्छ तच् छैलनदीरयोपमं द्रुतं हि गच्छत्य् अन्विरति यौवनम् ॥ Saund_9.27 ॥ ऋतुर् व्यतीतः परिवर्तते पुनः क्षयङ् प्रयातः पुनर् एति चन्द्रमाः । गतं गतं नैव तु संनिवर्तते जलं नदीनां च नृणां च यौवनम् ॥ Saund_9.28 ॥ विवर्णितश्मश्रु वलीविकुञ्चितं विशीर्णदन्तं शिथिलभ्रु निष्प्रभम् । यदा मुखं द्रक्ष्यसि जर्जरं तदा जराभिभूतो विमदो भविष्यसि ॥ Saund_9.29 ॥ निषेव्य पानं मदनीयम् उत्तमं निशाविवासेषु चिराद् विमाद्यति । नरस् तु मत्तो बलरूपयौवनैर् न कश् चिद् अप्राप्य जरां विमाद्यति ॥ Saund_9.30 ॥ यथेक्षुर् atyantarasaprapŬito भुवि प्रविद्धो दहनाय शुष्यते । तथा jarÃyantraniŬità तनुर् निपीतसारा मरणाय तिष्ठति ॥ Saund_9.31 ॥ यथा हि नृभ्यां करपत्त्रम् ईरितं समुच्छ्रितं दारु भिनत्त्य् अनेकधा । तथोच्छ्रितां पातयति प्रजाम् इमाम् अहर्निशाभ्याम् उपसंहिता जरा ॥ Saund_9.32 ॥ स्मृतेः प्रमोषो वपुषः पराभवो रतेः क्षयो वाच्छ्रुतिचक्षुषां ग्रहः । श्रमस्य योनिर् बल्वीर्ययोर् वधो जरासमो नास्ति शरीरिणां रिपुः ॥ Saund_9.33 ॥ इदं विदित्वा निधनस्य दैशिकं जराभिदहानं जगतो महद्भयम् । अहं वपुष्मान् बलवान् युवेति वा न मानम् आरोढुम् अनार्यम् अर्हसि ॥ Saund_9.34 ॥ अहं ममेत्य् एव च रक्तचेतसां शरीरसंज्ञा तव यः कलौ ग्रहः । तम् उत्सृजैवं यदि शाम्यता भवेद् भयं ह्य् अहं चेति ममेति चार्छति ॥ Saund_9.35 ॥ यदा शरीरे न वशो ऽस्ति कस्य चिन् निरस्यमाने विविधैर् उपप्लवैः । कथं क्षमं वेत्तुम् अहं ममेति वा शरीरसंज्ञं गृहम् आपदाम् इदम् ॥ Saund_9.36 ॥ सपन्नगे यः कुगृहे सदाशुचौ रमेत नित्यं प्रतिसंस्कृते ऽबले । स दुष्टधाताव् अशुचौ चलाचले रमेत काये विपरीत्दर्शनः ॥ Saund_9.37 ॥ यथा प्ररोहन्ति तृणान्य् अयत्नतः क्षितौ प्रयत्नात् तु भव्न्ति शालयः । तथैव दुःखानि तृञान्य् अयत्नतः क्षितौ प्र्यत्नात् तु भवन्ति वा न वा ॥ Saund_9.39 ॥ शरीरम् आर्तं परिकर्षतश् चलं न चास्ति किं चित् परमार्थतः सुखम् । सुखं हि दुःखप्रतिकारसेवया स्थिते च दुःखे तनुनि व्यस्वस्यति ॥ Saund_9.40 ॥ यथानपेक्ष्याग्र्यम् अपीसितं सुखं प्रबाधते दुःखम् उपेतम् अण्व् अपि । तथानपेक्ष्यात्मनि दुःखम् आगतं न विद्यते किं चन कस्य चित् सुखम् ॥ Saund_9.41 ॥ शरीरम् ईदृग्भहुदुःखम् अध्रुवं फलानुरोधाः अथ नावगच्छसि । द्रवत् फलेभ्यो धृतिरश्मिभिर् मनो निगृह्यतां गौर् इव शस्यलालसा ॥ Saund_9.42 ॥ न कामभोगा हि भवन्ति तृप्तये हवींषि दीप्तस्य विभावसोर् इव । यथा यथा कामसुखेषु वर्तते तथा तथेच्छा विषयेषु वर्धते ॥ Saund_9.43 ॥ यथा च कुष्ठव्यसनेन दुःखितः प्रतापनान् नैव शमं निगच्छति । तथेन्द्रियार्थेष्व् अजितेन्द्रियश् चरन् न कामभोगैर् उपशान्तिम् ऋच्छति ॥ Saund_9.44 ॥ यथा हि भैषज्यसुखाभिकाङ्क्षया भजेत रोगान् न भजेत तत्क्षमम् । तथा शरीरे बहुदुःखभाजने रमेत मोहाद् विषयाभिकाङ्क्षया ॥ Saund_9.45 ॥ अनर्थकामः पुरुषस्य यो जनः स तस्य शत्रुः किल तेन कर्मणा । अनर्थमूला विषयाश् च केवला ननु प्रहेया विषमा यथारयः ॥ Saund_9.46 ॥ इहैव भूत्वा रिपवो वधात्मकाः प्रयान्ति काले पुरुषस्य मित्रताम् । परत्र चैवेह च दुःखहेतवो भवन्ति कामा न तु कस्य चिच् छिवाः ॥ Saund_9.47 ॥ यथोपयुक्तं रसवर्णगन्धवद् वधाय किंपाकफलं न पुष्टये । निषेव्यमाणा विषयाश् चलात्मनो भवन्त्य् अनर्थाय तथा न भूतये ॥ Saund_9.48 ॥ तत् एतद् आज्ञाय विपाप्मनात्मना विमोक्षधर्माद्युपसंहितं हितम् । जुषस्व मे सज्जनसंमतं मतं प्रचक्ष्व वा निश्चयम् उद्गिरन् गिरम् ॥ Saund_9.49 ॥ इति हितम् अपि बह्व् अपीदम् उक्तः श्रुतमहता श्रमणेन तेन नन्दः । न धृतिम् उपययौ न शर्म लेभे द्विरद इवातिमदो मदान्धचेताः ॥ Saund_9.50 ॥ नन्दस्य भावम् अवगम्य ततः स भिक्षुः पारिप्लवं गृहसुखाभिमुखं न धर्मे । सत्त्वाशयानुशयभावपर्क्षकाय बुद्धाय तत्त्वदिउषे कथयां चकार ॥ Saund_9.51 ॥ सौन्दरनन्दे महाकाव्ये मदापवादो नाम नवमः सर्गः । CANTO X श्रुत्वा ततः सद्व्रतम् उत्सिसृक्षुं भार्यां दिदृक्षुं भवनं विविक्षुम् । नन्दं निरानन्दम् अपेतधैर्यम् अभ्युज्जिहीर्षुर् मुनिर् आजुहाव ॥ Saund_10.1 ॥ तं प्राप्तम् अप्राप्तविमोक्षमार्गं पप्रच्छ चित्तस्खलितं सुचित्तः । स ह्रीमते ह्रीविनतो जगाद स्वं निश्चयं निश्चयकोविदाय ॥ Saund_10.2 ॥ नन्दं विदित्वा सुगतस् ततस् तं भार्याभिधाने तमसि भ्रमन्तम् । पाणौ गृहीत्वा वियद् उत्पपात मणिं जले साधुर् इवोज्जिहीर्षुः ॥ Saund_10.3 ॥ këÃyavastrau कनकावदातौ विरेजतुस् तौ नभसि प्रसन्ने । अन्योन्यसंश्लिष्टविकीर्णपक्षौ सरःप्रकीर्णाव् इव चक्रवाकौ ॥ Saund_10.4 ॥ तौ देवदारूत्तमगन्धवन्तं नदीसरःप्रस्रवणौघवन्तम् । आजग्मतुः käcanadhÃtumantaæ देवर्षिमन्तं हिमवन्तम् आशु ॥ Saund_10.5 ॥ तस्मिन् गिरौ चारञसिद्धजुष्टे शिवे हविर् धूमकृत्तोत्तरीये । आगम्य पारस्य निराश्रयस्य तौ तस्थतुर् द्वीप इवाम्बरस्य ॥ Saund_10.6 ॥ शान्तेन्द्रिये तत्र मुनौ स्थिते तु सविस्मयं दिक्षु ददर्श नन्दः । दरीश् च कुञ्जांश् च वनौकसश् च विभूषणं रक्षणम् एव चाद्रेः ॥ Saund_10.7 ॥ बह्वायते तत्र सिते हि शृङ्गे संक्षिप्तबर्हः शयितो मयूरः । भुजे बलस्यायतपीनबाहोर् वैडूर्यकेयूर इवाबभासे ॥ Saund_10.8 ॥ मनःशिलाधातुशिलाश्रयेण पीताकृतांसो विरराज सिंहः । संतप्तचामीकरभक्त्चित्रं रूप्याङ्गदं शीर्णम् इवाम्बिकस्य ॥ Saund_10.9 ॥ व्याघ्रः क्लव्यायतखेलगामी लाङ्गूलचक्रेण कृतापस्व्यः । बभौ गिरेः प्रस्रवणं पिपासुर् दित्सन् पितृभ्यो ऽम्भ इवावतिर्णः ॥ Saund_10.10 // चलत्कदम्बे हिम्वन्नितम्बे तरौ प्रलम्बे चमरो ललम्बे । छेत्तुं विलग्नं न शशाक बालं कुलोद्गतां प्रीतिम् इवार्यवृत्तः ॥ Saund_10.11 // सुवर्णगौराश् च किरातसंघा मयूरपत्त्रोज्ज्वलगात्रलेखाः । सार्दूलपातप्रतिमा गुहाभयो निशेप्तुर् उद्गार इवाचलस्य ॥ Saund_10.12 // दरीचरीणाम् अतिसुन्दरिणां मनोहरश्रोणिकुचोधरीणाम् । वृद्न्दानि रेजुर् दिशि किंनरीणां पुष्पोत्कचानाम् इव वल्लरीणाम् ॥ Saund_10.13 // नगान् नगस्योपरि देवदारून् आयासयन्तः कपयो विचेरुः । तेभ्यः फलं नापुरतो ऽपजग्मुर् मोघप्रसादेभ्य इवेश्वरेभ्यः ॥ Saund_10.14 // तस्मात् तु यूथाद् अपसार्यमाणां निष्पीदितालक्तकरक्तवक्त्राम् । शाखामृगीम् एकविपन्नदृष्टिं दृष्ट्वा मुनिर् नन्दम् इदं babhëe ॥ Saund_10.15 // का नन्द रूपेण च चेष्टया च संपश्यतश् चारुतरा मता ते । एषा मृगी विअकविपन्न्दृष्टिः स वा जनो यत्र गता तवेष्टिः ॥ Saund_10.16 // इत्य् एवम् उक्तः सुगतेन नन्दः कृत्वा स्मितं किं चिद् इदं जगाद । क्व चोत्तमस्त्री भगवन् बधूस् ते मृगि नगक्लेश्करी क्व चैषा ॥ Saund_10.17 // ततो मुनिस् तस्य निशम्य वाक्यं हेत्वन्तरं किं चिद् अवेक्षमाणः । आलम्ब्य नन्दं प्रययौ तथैव krŬÃvanaæ वज्रधरस्य राज्ञः ॥ Saund_10.18 // ऋताव् र्ताव् आकृतिम् एक एके क्षणे क्षणे बिभ्रति यत्र वृक्षाः । चित्रां समस्ताम् अपि के चिद् अन्ये षण्णाम् ऋतूनां श्रियम् उद्वहन्ति ॥ Saund_10.19 // पुष्यन्ति के चित् सुरभीर् उदारा मालाः स्रजश् च ग्रथिता विचित्राः । कर्णानुकूलान् अवतंसकांष् च प्रत्यर्थिभूतान् इव कुण्डलानाम् ॥ Saund_10.20 // रक्तानि फुल्लाः कमलानि यत्र प्रदीपवृक्षा इव भान्ति वृक्षा । प्रफुल्लनीलोत्पलरोहिणो ऽन्ये सोन्मीलिताक्षा इव भान्ति वृक्षा ॥ Saund_10.21 // नानाविरागाण्य् अथ पाण्डराणि सुवर्णभक्तिव्यवभासितानि । अतान्तवान्य् एकघनानि यत्र सूक्ष्माणि वासांसि फलन्ति वृक्षा ॥ Saund_10.22 / हारान् मणीन् उत्तमकुण्डलानि केयूरवर्याण्य् अथ नूपुराणि । एवंविधान्य् आभरणानि यत्र स्वर्गानुरूपाणि फलन्ति वृक्षः ॥ Saund_10.23 // वैडूर्यनालानि च käcanÃni पद्मानि वज्राङ्कुरकेसराणि । स्पर्शक्षमाण्य् उत्तमगन्धवन्ति रोहन्ति निष्कम्पतला नलिन्यः ॥ Saund_10.24 // यत्रायतांश् चैव ततांश् च तांस् तान् वाद्यस्य हेतून् सुषिरान् घनांश् च । फलन्ति वृक्षा मणिहेमचित्राः krŬÃsahÃyÃs त्रिदशालयानाम् ॥ Saund_10.25 // मन्दारवृक्षांश् च कुशेशयांश् च पुष्पानतान् कोकनदांश् च वृक्षान् । आक्रम्य माहात्म्यगुणैर् विराजन् राजायते यत्र स पारिजातः ॥ Saund_10.26 // कृष्टे तपःषीलहलैर् अखिन्नैस् त्रिपिष्टपक्षेत्रतले प्रसूताः । एवंविधा यत्र सआनुवृत्ता दिवौकसां भोगविधानवृक्षाः ॥ Saund_10.27 // मनःशिलाभैर् वदनैर् विहङ्गा यत्राक्षिभिः स्पाटिकसंनिभैश् च । शावैश् च पक्षैर् अभिलोहितान्तैर् mäji«Âhakair अर्धसितैश् च पादैः ॥ Saund_10.28 // चित्रैः सुवर्णच्छदनैस् तथान्ये वैडुर्यवर्णाभिर् नयनैः प्रसन्नैः । विहङ्गमा शिञ्जिरिकाभिधाना रुतैर् मनःश्रोतहरैर् भ्रमन्ति ॥ Saund_10.29 // रक्ताभिर् अग्रेषु च वल्लरीभिर् मध्येषु चामीकरपिञ्जराभिः । वैडूर्यवर्णाभिर् उपान्तमध्येष्व् अलङ्कृता यत्र खगाश् चरन्ति ॥ Saund_10.30 // रोचिष्णवो नाम पत्रत्रिणो ऽन्ये दीप्ताग्निवर्णा ज्वलितैर् इवास्यैः । भ्रमन्ति दृष्टीर् वपुषाक्षिपन्तः स्वनैः शुभैर् अप्सरसो हरन्तः ॥ Saund_10.31 // यत्रेष्टचेष्टाः सततप्रहृष्टा निरर्तयो निर्जरसो विशोकाः । स्वैः कर्मभिर् हीनविशिष्ट्तमध्याः स्वयंप्रभाः पुण्यकृतो रमन्ते ॥ Saund_10.32 // पूर्वं तपोमूल्यपरिग्रहेण स्वर्गक्रयार्थं कृतनिश्चयानां । मनांसि खिन्नानि तपोधनानां हरन्ति यत्राप्सरसो लडन्त्याः ॥ Saund_10.33 // नित्योत्सवं तं च निशाम्य लोकं निस्तन्द्रिनिद्रारतिशोकरोगम् । नन्दो जरामृत्युवशं सदार्तं मेने श्मशानप्रतिमं नृलोकम् ॥ Saund_10.34 // ऐन्द्रं वनं तच् च ददर्श नन्दः समन्ततो विस्मयफुल्लदृष्टिः । हर्षान्विताश् चाप्सरसः परीयुः सगर्वम् अन्योन्यम् अवेक्षमाणाः ॥ Saund_10.35 // सदा युवत्यो मदनैककार्याः साधारणाः पुण्यकृतां विहाराः । दिव्याश् च निर्दोषपरिग्रहाश् च तपःफलस्याश्रयणं सुराणाम् ॥ Saund_10.36 // तासां जगुर् धीरम् उदात्तम् अन्याः पद्मानि काश् चिल् ललितं लभञ्जुः । अन्योन्यहर्षान् ननृतुस् तथान्याश् चिराङ्गहाराः स्तनभिन्नभाराः ॥ Saund_10.37 // कासां चिद् आसां वदनानि रेजुर् वनान्तरेभ्यश् चलकुण्डलानि । व्याविद्धपर्णेभ्य इवाकरेभ्यः पद्मानि कारण्डवघट्टितानि ॥ Saund_10.38 // ताः निःसृताः प्रेक्ष्य वनान्तरेभ्यस् तडित्पताका इव तोयदेभ्यः । नन्दस्य रागेण तनुर् विवेपे जले चले चन्द्रमसः प्रभेव ॥ Saund_10.39 // वपुश् च दिव्यं ललिताश् च चेष्टास् ततः स तासां मनसा जहार । कौतूहलावर्जितया च दृष्ट्या संश्लेषतर्षाद् इव जातरागः ॥ Saund_10.40 // स जाततर्षो ऽप्सरसः पिपासुस् तत्प्राप्तये ऽधिष्ठितविक्लवार्तः । लोलेन्द्रियाश्वेन मनोरथेन जेह्रियमाणो न धृतिं चकार ॥ Saund_10.41 // यथा मनुष्यो मलिनं हि वासः क्षारेण भूयो मलिनीकरोति । मलक्षयार्थं न मलोद्भवार्तं रजस् तथास्मै मुनिर् आचकर्ष ॥ Saund_10.42 // दोषांश् च कायाद् भिषगुज् जिहीर्षुर् भूयो यथा क्लेशयितुं यतेत । रागं तथा तस्य मुनिर् जिघांसुर् भूयस्तरं रागम् उपानिनाय ॥ Saund_10.43 // दीपप्रभां हन्ति यथान्धकारे सहस्ररश्मेर् उदितस्य दीप्तिः । मनुष्यलोके द्युतिम् अङ्गनानाम् अन्तर्दधात्य् अप्सरसां तथा श्रीः ॥ Saund_10.44 // महच् च रूपं स्वणु हन्ति रूपं शब्दो महान् हन्ति च शब्दम् अल्पम् । गुर्वी रुजा हन्ति रुजां च मृद्विं सर्वो महान् हेतुर् अणोर् वधाय ॥ Saund_10.45 // मुनेः प्रभावाच् च शशाक नन्दस् तद्दर्शनं सोढुम् असह्यम् अन्यैः । अवितरागस्य हि दुर्बलस्य मनो दहेद् अप्सरसां vapu÷«rÅ÷ ॥ Saund_10.46 // मत्वा ततो नन्दम् उदीर्णरागं भार्यानुरोधाद् अपवृत्तरागम् । रागेण रागं प्रतिहन्तुकामो मुनिर् विरागो गिरम् इत्य् उवाच ॥ Saund_10.47 // एताः स्त्रीयः पश्य दिवौकसस् त्वं निरीक्ष्य च ब्रूहि यथार्थत्त्वम् । एताः कथं रूपगुणैर् मतास् ते स वा जनो यत्र गतं मनस् ते ॥ Saund_10.48 // अथाप्सरःस् एव निविष्टदृष्ती रागाग्निनान्तर्हृदये प्रदीप्तः । सगद्गगदं कामविषक्तचेताः k­täjalir वाक्यम् उवाच नन्दः ॥ Saund_10.49 // हर्यङ्गनासौ मुषितैकदृष्टिर् यदन्तरे स्यात् तव नाथ वध्वाः । तदन्तरे ऽसौ कृपणा वधूस् ते वौष्मतीर् अप्सरसः प्रतीत्य ॥ Saund_10.50 // आस्था यथा पूर्वम् अभून् न का चिद् अन्यासु मे स्त्रिषु निशाम्य भार्याम् । तस्यां ततः सम्प्रति का चिद् आस्था न मे निशाम्यैव हि रूपम् आसाम् ॥ Saund_10.51 // यथा प्रतप्तो मृदुनातपेन दह्येत कश् चिन् महतानलेन । रागेण पूर्वं मृदुनाभितप्तो रागानिनानेन तथाभिदह्ये ॥ Saund_10.52 // वाग्वारिणा मां परिषिञ्च तस्माद् यावन् न दह्ये स इवाह्जशत्रुः । राराग्निर् अद्यैव हि मां दिधक्षुः कक्षं सवृक्षाग्रम् इवोत्थितो ऽग्निः ॥ Saund_10.53 // प्रसीद सीदामि विमुञ्च मा मुने वसुन्धराधैर्य न धैर्यम् अस्ति मे । असून् विमोक्ष्यामि विमुक्तमानस प्रय्च्छ वा वागमृतं मुमूर्षवे ॥ Saund_10.54 // अनर्थभोगेन विघातय्दृष्तिना प्रमाददंश्ट्रेण तमोविषाग्निना । अहं हि दष्टो हृदि मन्मथाहिना विधत्स्य तस्माद् अगदं महाभिषक् ॥ Saund_10.55 // अनेन दष्टो मदनाहिना हि ना न कश् चिद् आत्मन्य् अनवस्थितः स्थितः । मुमोह वोध्योर् ह्य् अचलात्मनो मनो बभूव धीमांश् च स शन्तनुस् तनुः ॥ Saund_10.56 // स्थिते विशिष्टे त्वयि संश्रये श्रये यथा न यामीह वसन् दिशं दिशम् । यथा च लब्ध्वा व्यसनक्षयं क्षयं व्रजामि तन् मे कुरु शंसतः सतः ॥ Saund_10.57 // ततो जिघांसुर् हृदि तस्य तत्तमस् तमोनुदो नक्तम् इवोत्थितं तमः । महर्षिचन्द्रो जगतस् तमोनुदस् तमःप्रहीणो निजगाद गौतमः ॥ Saund_10.58 // धृतिं परिष्वज्य विधूय विक्रियां निगृह्य तावच् छ्रुतचेतसी शृणु । इमा यदि प्रार्थयसे त्वम् अङ्गना विधत्स्व शुल्कार्थम् इहोत्तमं तपः ॥ Saund_10.59 // इमा हि शक्या न बलान् न सेवया न संप्रदानेन न रूप्तवत्तया । इमा ह्रियन्ते खलु धर्मचर्यया सचेत् प्रहर्षश् चर धर्मम् आदृतः ॥ Saund_10.60 // इहाधिवासो दिवि दैवतैः समं वनानि रम्याण्य् अजराश् च योषितः । इदं फलं स्वस्य शुभस्य कर्मणो न दत्तम् अन्येन न चाप्य् अहेतुतः ॥ Saund_10.61 // क्षितौ मनुष्यो धनुराधिभिः श्रमैः स्त्रियः कदा चिद् धि लभेत वा न वा । असंशयं यत् त्व् इह धर्मचर्यया भवेयुर् एता दिवि पुणकर्मणः ॥ Saund_10.62 // तद् अप्रमत्तो नियमे समुद्यतो रमस्व यद्य् अप्सरसो ऽभिलिप्ससे । अहं च ते ऽत्र प्रतिभूः स्थिरे व्रते यथा त्वम् आभिर् नियतं समेष्यसि ॥ Saund_10.63 // अतःपरं परमम् इति व्यवस्थितः परां धृतिम् परममुनौ चकार सः । ततो मुनिः पवन इवाम्बरात् पतन् प्रगृह्य तं पुनर् अगमन् महीतलम् ॥ Saund_10.64 // सौन्दरनन्दे महाकाव्ये स्वर्गनिदर्शनो नाम दशमः सर्गः । CANTO XI ततस् ता योषितो दृष्ट्वा नन्दो नन्दनचारिणीः । बबन्ध नियमस्तम्भे दुर्दमं चपलं मनः ॥ Saund_11.1 ॥ सो ऽनिश्टनिऐष्क्रम्यरसो म्लानतामरसोपमः । चचार विरसो धर्मं निवेश्याप्सरसो हृदि ॥ Saund_11.2 ॥ तथा लोलेन्द्रियो भूत्वा दयितेन्द्रियगोचरः । इन्द्रियार्थवशाद् एव बभूव नियतेन्द्रियः ॥ Saund_11.3 ॥ कामचर्यासु कुशलो भिक्षुचर्यासु विक्लवः । परमाचार्यविष्टब्धो ब्रह्मचर्यं चचार सः ॥ Saund_11.4 ॥ संवृतेन च शान्तेन तीव्रेण मदनेन च । जलाग्नेर् इव संसर्गाच् छशाम च शुशोष च ॥ Saund_11.5 ॥ स्वभावदर्शनीयो ऽपि वैरूप्यम् अगमत् परम् । चिन्तयाप्सरसां चैव नियमेनायतेन च ॥ Saund_11.6 ॥ प्रस्तवेष्व् अपि भार्यायां प्रियभार्यस् तथापि सः । वीतराग इवोत्तस्थौ न जहर्ष न चुक्षुभे ॥ Saund_11.7 ॥ तं व्यवस्थितम् आज्ञाय भार्यारागात् पराङ्मुखम् । अभिगम्याभ्रवीन् नन्दम् आनन्दः प्रणयाद् इदम् ॥ Saund_11.8 ॥ अहो सदृशम् आरब्धं श्रुतस्याभिजनस्य च । निगृहीतेन्द्रियः स्वस्थो नियमे यदि संस्थितः ॥ Saund_11.9 ॥ अभिष्वक्तस्य कामेषु रागिणो विषयात्मनः । यद् इयं संविद् उत्पन्ना नेयम् अल्पेन हेतुना ॥ Saund_11.10 // व्याधिर् अल्पेन यत्नेन मृदुः प्रतिनिवार्यते । प्रबलः प्रबलैर् एव यत्नैर् नश्यत्ति वा न वा ॥ Saund_11.11 // दुर्हरो मानसो व्याधिर् बलवांश् च तवाभवत् । विनिवृत्तो यदि स ते सर्वथा धृतिमानसि ॥ Saund_11.12 // दुष्करं साध्व् अनार्येण मानिना चैव मार्दवम् । अतिसर्गश् च लुब्धेन ब्रमचर्यं च रागिणा ॥ Saund_11.13 // एकस् तु मम संदेहस् तवास्यां नियमे धृतौ । अत्रानुनयम् इच्छामि वक्तव्यं यदि मनसे ॥ Saund_11.14 // आर्जवाभिहितं वाक्यं न च गन्तव्यम् अन्यथा । रूक्षम् अप्य् आशये शुद्धे रूक्षतो नैति सज्जनः ॥ Saund_11.15 // स्प्रियं हि हितं स्निग्धम् अस्निग्धम् अहितं प्रियं । दुर्लभं तु प्रियहितं स्वादु पथ्यम् इवौषधम् ॥ Saund_11.16 // विश्वासश् चार्थचर्या च सामान्यं सुखदुःखयोः । मर्षणं प्रणयश् चैव मित्रवृत्तिर् इयं सताम् ॥ Saund_11.17 // तद् इदं त्वा विवक्षामि प्रणयान् न जीघांसया । त्वच्छ्रेयो हि विवक्षा मे यतो नार्हाम्य् उपेक्षितुम् ॥ Saund_11.18 // अप्सरोभृतको धर्मं चरसीत्य् अभिदीयसे । किम् इदं भूतम् आहोस्वित् प्ररिहासो ऽयम् ईदृशः ॥ Saund_11.19 // यदि तावद् इदं सत्यं वक्ष्याम्य् अत्र युदषधम् । औद्धत्यम् अथ वक्तॄमा, अभिदास्यामि तत्त्वतः ॥ Saund_11.20 // श्लक्ष्णपूर्वम् अथो तेन हृदि सो ऽभिहतस् तदा । ध्यात्वा दीर्घं निशश्वास किं चिच् cÃvämukho ऽभवत् ॥ Saund_11.21 // ततस् तस्येङ्गितं ज्ञात्वा मनःसंकल्पसूचकम् । babhëe वाक्यम् आनन्दो मधुरोदर्कम् अप्रियम् ॥ Saund_11.22 // आकारेणावगच्छामि तव धर्मप्रयोजनम् । यज् ज्ञात्वा त्वयि जातं मे हास्यं काउण्यम् एव च ॥ Saund_11.23 // यथासनार्थं स्कन्धेन कश् चिद् गुर्वीं शिलां वहेत् । तद्वत् त्वम् अपि कामार्थं नियमं वोढुम् उद्यतः ॥ Saund_11.24 // titìayi«ayÃs­pto यथा मेषो ऽपसर्पति । तद्वद् अब्रह्मचर्याय ब्रह्मचर्यम् इदं तव ॥ Saund_11.25 // चिक्रीषन्ति यथा पण्यं वणिजो लाभलिप्सया । धर्मचर्या तव तथा पण्यभूता न शान्तये ॥ Saund_11.26 // यथा फलविशेषार्थं बीजं वपति कार्षकः । तद्वद् विषयकार्पण्याद् विषयांस् त्यक्तवान् असि ॥ Saund_11.27 // आकाङ्क्षेच् च यथा रोगं प्रतीकारसुखेप्सया । दुःखम् अन्विच्छति भवांस् तथा विषयतृश्णया ॥ Saund_11.28 // यथा पश्यति मध्व् एव न प्रपातम् अवेक्षते । पश्यस्य् अप्सरसस् तद्वद् भ्रंशम् अन्ते न पश्यसि ॥ Saund_11.29 // हृदि कामाग्निना दीप्ते कायेन वहतो व्रतम् । किम् इदं ब्रह्मचर्यं ते मनसाब्रह्मचारिणः ॥ Saund_11.30 // संसारे वर्तमानेन यदा चाप्सरसस् त्वया । प्राप्तास् त्यक्ताश् च शतशस् ताभ्यः किम् इति ते स्पृहा ॥ Saund_11.31 // तृप्तिर् नास्तीन्धनैर् अग्नेर् नाम्भसा लवणाम्भसः । नापि कामैः सतृष्णस्य तस्मात् कामा न तृप्तये ॥ Saund_11.32 // अतृप्तौ च कुतः शान्तिर् अशान्तौ च कुतः सुखम् । असुखे च कुतः पृतिर् अप्रीतौ च कुतो रतिः ॥ Saund_11.33 // रिरंसा यदि ते तस्माद् अध्यात्मे धीयतां मनः । प्रशान्त चानवद्या च नास्त्य् अध्यात्मसमा रतिः ॥ Saund_11.34 // न तत्र कार्यं तूर्यैस् ते न स्त्रीभिर् न विभूषनैः । एकस् त्वं यत्रत्रस्थस् तया रत्याभिरंस्यसे ॥ Saund_11.35 // मानसं बलवद् दुःखं तर्षे तिष्ठति तिष्ठति । तं तर्षं छिन्धि दुःखं हि तृष्णा चास्ति च नास्ति च ॥ Saund_11.36 // संपत्तौ वा विपत्तौ वा दिवा वा नक्तम् एव वा । कामेषु हि सऋष्ञस्य न शान्तिर् उपदद्यते ॥ Saund_11.37 // कामानां प्रार्थना दुःखा प्राप्तौ तृप्तिर् न विद्यते । वियोगान् नियतः शोको वियोगश् च ध्रुवो दिवि ॥ Saund_11.38 // कृत्वापि दुष्करं कर्म स्वर्गं लब्ध्वापि दुर्लभम् । नृलोकं पुनर् एवैति प्रवासात् स्वगृहं यथा ॥ Saund_11.39 // यदा भ्रष्टस्य कुशलं शिष्टं किं चिन् न विद्यते । त्रियक्षु पितृलोके वा नरके वोपपद्यते ॥ Saund_11.40 // तस्य भुक्तवतः स्वर्गे विषयान् उत्तमान् अपि । भ्रष्टस्यार्तस्य दुःखेन किम् आस्वादः करोति सः ॥ Saund_11.41 // श्येनाय प्राणिवात्सल्यात् स्वमांसान्य् अपि दत्तवान् । शिभिः स्वर्गात् परिभ्रष्टस् तादृक् कृत्वापि दुष्करम् ॥ Saund_11.42 // शक्रस्यार्धासनं गत्वा पूर्वपार्थिव एव यः । सदेवतं गते काले मान्धाताधः पुनर् ययौ ॥ Saund_11.43 // राज्यं कृत्वापि देवानां पपात नहुषो भुवि । प्राप्तः किल ब्जुअङ्गत्वं नाद्यापि परिमुच्यते ॥ Saund_11.44 // तथैवेलिविलो राज राजवृत्तेन संस्कृतः । स्वर्गं गत्वा पुनर् भ्रष्टः कूर्मीभूतः किलार्णवे ॥ Saund_11.45 // भूर्दियुम्नो ययातिश् च ते चान्ये च नृपर्षभाः । कर्मभिर् द्याम् अभिक्रीय तत्क्षयात् पुनर् अत्यजन् ॥ Saund_11.46 // असुराः पूर्वद्वास् तु सुरैर् अपहृतश्रियः । श्रियं समनुशोचन्तः पातालं शरञं ययुः ॥ Saund_11.47 // किं च राजर्षिभिस् तावद् असुरैर् वा सुरादिभिः । महेन्द्राः शतशः पेतुर् माहात्म्यम् अपि न स्थिरम् ॥ Saund_11.48 // संसदं शोभयित्वैन्द्रीम् उपेन्द्रश् च त्रिविक्रमः । क्षीणकर्मा पपातोव्रिं मध्याद् अप्सरसां रसन् ॥ Saund_11.49 // हा चैत्ररथ हा वापि हा मन्दाकिनि हा प्रिये । इत्य् आर्ता विलपन्तो ऽपि गां पतन्ति दिवौकसः ॥ Saund_11.50 // तीव्रं ह्य् उप्तद्यते दुःखम् इह तावन् मुमूर्षताम् । किं पुनः पततां स्वर्गाद् एवान्ते सुखसेविनाम् ॥ Saund_11.51 // रजो गृह्णन्ति वासांसि म्लायन्ति परमाः स्रजः । गात्रेभ्यो जायते स्वेदो रतिर् भवति नासने ॥ Saund_11.52 // एतान्य् आदौ निमित्तानि च्युतौ स्वर्गाद् दिवौकसाम् । अनिष्टानिव मर्त्यानाम् अरिष्टानि मुमूर्षताम् ॥ Saund_11.53 // सुखम् उत्पद्यते यच् च दिवि कामान् उपाश्नताम् । यच् च दुःखं निपततां दुःखम् एव विषिष्यते ॥ Saund_11.54 // तस्माद् अस्वन्तम् अत्राणम् अविश्वास्यम् अतर्पकम् । विज्ञाय क्षयिणं स्वर्गम् अपवर्गे मतिं कुरु ॥ Saund_11.55 // अशरीरं भवाग्रं हि गत्वापि मुनिर् उद्रकः । कर्मणो ऽन्ते च्युतस् तस्मात् तिर्यग्योनिं प्रपत्स्यते ॥ Saund_11.56 // मैत्रया स्प्तवार्षिक्या ब्रह्मलोकम् इतो गतः । सुनेत्रः पुनर् आवृत्तो गर्भवासम् उपेयिवान् ॥ Saund_11.57 // यद चैश्व्चर्यवन्तो ऽपि क्षयिञः स्वर्गवासिनः । को नाम स्वर्गवासाय क्षेष्णवे स्पृहयेद् बुधः ॥ Saund_11.58 // सूत्रेण बद्धो हि यथा विहङ्गो व्यावर्तते दूरगतो ऽपि भूयः । अज्ञानसूत्रेण तथावबद्धो गतो ऽपि दूरं पुनर् एति लोकः ॥ Saund_11.59 // कृत्वा कालविलक्षञं प्रतिभुवा मुक्तो यथा बन्धनाद् भुक्त्वा वेश्मसुखान्य् अतीत्य समयं भूयो विशेद् बन्धनम् । तद्वद् द्यां प्रतिभूवद् आत्मनियमैर् ध्यानादिभिः प्राप्तवान् काले कर्मसु तेषु भुक्तविषयेष्व् आकृष्यते गां पुनः ॥ Saund_11.60 // अन्तर्जालगताः प्रमत्तमनसो मिनास् तडागे यथा जानन्ती व्यसनं न रोधजनितं स्वस्थाश् चरन्त्य् अम्भसि । अन्तर्लोकगताः कृतार्थमतयस् तद्वद् दिवि ध्यायिनो मन्यन्ते शिवम् अच्युतं ध्रुवम् इति स्वं स्थानम् आवर्तकम् ॥ Saund_11.61 // तज्जन्मव्याधिमृत्युव्यसनपरिगतं मत्वा जगद् इदं संसारे भ्राम्यमाणं दिवि नृषु नरके तिर्यक्पितृषु च । यत् त्राणं निर्भयं यच् छिवम् अमरजरं निःषोकम् अमृतं तद्धेतोर् ब्रह्मचर्यं चर जहिहि चलं स्वर्गं प्रति रुचिम् ॥ Saund_11.62 // सौन्दरनन्दे महाकाव्ये स्वर्गापवादो नामैकदशः सर्गः । CANTO XII अप्सरोभृतको धर्मं चरसीत्य् अथ चोदितः । आनन्देन तदा नन्दः परं vrŬam उपागमत् ॥ Saund_12.1 ॥ तस्य व्रिडेन महता प्रमोदो हृदि नाभवत् । अप्रामोद्येन विमुखं नावतस्थे व्रते मनः ॥ Saund_12.2 ॥ कामरागप्रधानो ऽपि परिहाससमो ऽपि सन् । परिपाकगते हेतौ न स तन् ममृषे वचः ॥ Saund_12.3 ॥ अपरीक्षब्कभावाच् च पूर्वं मत्वा दिवं ध्रुवम् । तस्मात् क्षेष्णुं परिश्रुत्य भृशं संवेगम् एयिवान् ॥ Saund_12.4 ॥ तस्य स्वर्गान् निववृते संकल्पाश्वो मनोरथः । महारथ इवोन्मार्गाद् अप्रमत्तस्य सारथेः ॥ Saund_12.5 ॥ स्वर्गतर्षान् निवृत्तश् च सद्यः स्वस्थ इवाभवत् । मृष्टाद् अपथ्याद् विरतो जिजीव्षुर् इवातुरः ॥ Saund_12.6 ॥ विसस्मार प्रियां भार्यां अस्प्सरोदर्शनाद् यथा । तथानित्यतयोद्विग्नस् तत्याजाप्सरसो ऽपि सः ॥ Saund_12.7 ॥ महताम् अपि भूतानाम् आवृत्ति इति चिन्तयन् । संवेगाच् च सरागो ऽपि वीतराग इवाभवत् ॥ Saund_12.8 ॥ बभूव स हि संवेगः श्रेयसस् तस्य वृद्धये । धातुर् एधिर् इवाख्याते पठितो ऽक्षरचिन्तकैः ॥ Saund_12.9 ॥ न तु कामान्मनस् तस्य केन चिज् जगृहे धृतिः । त्रिषु कालेषु सर्वेषु निपातो ऽस्तिर् इव स्मृतः ॥ Saund_12.10 // खेलगामी महाबाहुर् गजेन्द्र इव निर्मदः । सो ऽभ्यगच्छद् गुरुं कले विवक्षुर् भावम् आत्मनः ॥ Saund_12.11 // प्रणम्य च गुरौ मूर्ध्ना bëpavyÃkulalocana÷ / कृत्वान्जलिम् उवाचेदं ह्रिया किं चिद् avämukha÷ ॥ Saund_12.12 // अप्सरःप्राप्तये यन् मे भगवन् प्रतिभूर् असि । नाप्सरोभिर् ममार्थो ऽस्ति प्रतिभूत्वं त्यजाम्य् अहम् ॥ Saund_12.13 // श्रुत्वा ह्य् आवर्तकं स्वर्गं संसारस्य च चित्रताम् । न मर्त्येषु न देवेषु प्रवृत्तिर् मम रोचते ॥ Saund_12.14 // यदि प्राप्य दिवं यत्नान् नियमेन दमेन च । अवितृप्ताः पतनत्य् अन्ते स्वर्गाय त्यागिने नमः ॥ Saund_12.15 // अतश् च निखिलं लोकं विदिबा सचराचरम् । सर्वदुःखक्षयकरे त्वद्धर्मे परमे रमे ॥ Saund_12.16 // तस्माद् व्यासमासाभ्यां तन् मे व्याख्यातुम् अर्हसि । यच् छ्रुत्वा ӭण्वतां श्रेष्ठ परमं प्राप्नुयां पदम् ॥ Saund_12.17 // ततस् तस्याशयं ज्ञात्वा विपक्षाणिन्द्रियाणि च । श्रेयश् चैवामुखीभूतं निजगाद तथागतः ॥ Saund_12.18 // अहो प्रत्यवमर्शो ऽयं श्रेयसस् ते पुरोजवः । अरण्यां मथ्यमानायाम् अग्नेर् धूम इवोत्थितः ॥ Saund_12.19 // चिरम् उन्मार्गविहृतो लोलैर् इन्दियवाजिभिः । अवतिर्णो ऽसि पन्थानं दिष्ट्या d­ÓtyÃvimƬhayà // Saund_12.20 // अद्य ते सफलं जन्म लाभो ऽद्य सुमहांस् तव । यस्य कामरस्ज्ञस्य नैष्क्रम्यायोत्सुकं मनः ॥ Saund_12.21 // लोके ऽस्मिन्न् आलयारामे निवृत्तौ दुर्लभा रतिः । व्यथन्ते ह्य् अपुनर्भावात् प्रपाताद् इव बालिशाः ॥ Saund_12.22 // दुःखं न स्यात् सुखं मे स्याद् इति प्रयतते जनः । अत्यन्तदुःखोपरमं सुखं तच् च न बुध्यते ॥ Saund_12.23 // ऐर्भूतेष्व् अनित्येषु सततं दुःखहेतुशु । कामादिषु जगत् सक्तं न वेत्ति सुखम् अव्ययम् ॥ Saund_12.24 // सर्वदुःखापहं तत् तु हस्तथम् अमृतं तव । विषं पीत्वा यद् अगदं समये पातुम् इच्छसि ॥ Saund_12.25 // अनर्हसंसारभयं मानार्हं ते चिकीर्षितम् । रागाग्निस् तादृषो यस्य धर्मोन्मुख पराण्मुखः ॥ Saund_12.26 // रागोद्दामेन मनसा सर्वथा दुष्करा धृतिः । सदोषम् सलिलं दृष्ट्वा पथिनेव पिपासुना ॥ Saund_12.27 // ईदृशी नाम बुद्धिस् ते निरुद्धा रजसाभवत् । रजसा चण्डवातेन विवस्वत इव प्रभा ॥ Saund_12.28 // सा जिघांसुस् तमो हार्दं या संप्रति विजृम्भते । तमो नैशं प्रभा सौरी विनिर्गीर्णेव मेरुणा ॥ Saund_12.29 // युक्तरूपम् इदं चैव शुद्धसत्त्वस्य चेतसः । यत् ते स्यान् नैष्ठिके सूक्ष्मे श्रेयसि ÓraqddadhÃnatà // Saund_12.30 // धर्मच्छन्दम् इमं तस्माद् विवर्धयितुम् अर्हसि । सर्वधर्मा हि धर्मज्ञ niyamÃcx छन्दहेतवः ॥ Saund_12.31 // सत्यां गमनबुद्धौ हि गमनाय प्रवर्तते । शय्याबुद्धौ च शयनं स्थानबुद्धौ तथा स्थितिः ॥ Saund_12.32 // अन्तर्भूमिगतं ह्य् अम्भः श्रद्दधाति नरो यदा । अर्थित्वे सति यत्नेन तदा खनति गाम् इमाम् ॥ Saund_12.33 // नार्थि यद्य् अग्निना वा स्याच् छ्रद्दध्यात् तं न वारणौ । मथ्नीयान् नारणिं कश् चित् तद्भावे सति मथ्यते ॥ Saund_12.34 // सस्योत्पत्तिं यदि न वा श्रद्दध्यात् कार्षकः क्षितौ । अर्थी सस्येन वा न स्याद् भीजानि न वपेद् भुवि ॥ Saund_12.35 // अतश् च हस्त इत्य् उक्ता मया श्रद्धा विशेषतः । यस्माद् गृह्नाति सद्धर्मं दायं हस्त इवाक्षतः ॥ Saund_12.36 // प्राधान्याद् इन्द्रियम् इति स्ह्तिरत्वाद् बलम् इत्य् अतः । गुणदारिद्र्यशमनाद् धनम् इत्य् अभिवर्णिता ॥ Saund_12.37 // रक्षणार्थेन धर्मस्य तथेषीकेत्य् उदाहृता । लोके ऽस्मिन् दुर्लभत्वाच् च रत्नम् इत्य् abhihëità ॥ Saund_12.38 // पुनश् च बीजम् इत्य् उक्ता निमित्तं श्रेयसोत्पदा । पावनार्थेन पापस्य नदीत्य् अभिहिता पुनः ॥ Saund_12.39 // यस्माद् धर्मस्य चोत्त्पत्तौ श्रद्धा कारणम् उत्तमम् । मयोक्ता कार्यतस् तस्मात् तत्र तत्र तथा तथा ॥ Saund_12.40 // Óraddhäkuram इमं तस्मात् संवर्धयितुम् अर्हसि । तद् वृद्धौ वर्धते धर्मो मूलवृद्धौ यथा द्रुमः ॥ Saund_12.41 // व्याकुलं दर्शनं यस्य दुर्बलो यस्य निश्चयः । तस्य पारिप्लवा श्रद्धा न हि कृताय वर्तते ॥ Saund_12.42 // यावत् तत्त्वं न भवति हि दृष्टं श्रुतं वा तावच् छ्रद्धा न भवति बलस्था स्थिरा वा । दृष्टे तत्त्वे नियमपरिभूतेन्द्रियस्य श्रद्धावृक्षो भवति सफलश् चाश्रयास् च ॥ Saund_12.43 // सौन्दरनन्दे महाकाव्ये पर्यवमर्शो नाम द्वादशः सर्गः । CANTO XIII अथ संराधितो नन्दः श्रद्धां प्रति महर्षिना । परिक्षिक्तो ऽमृतेनेव युयुजे परया मुदा ॥ Saund_13.1 ॥ कृतार्थम् इव तं मेने संबुद्धः श्रद्धया तया । मेने प्राप्तम् इव श्रेयः स च बुद्धेन संस्कृतः ॥ Saund_13.2 ॥ श्लक्ष्णेन वचसा kÃæÓ cit kÃæÓ cit परुषया गिरा । कांश् चिद् आभ्याम् उपायाभ्यां स विनिन्ये विनायकः ॥ Saund_13.3 ॥ पांसुभ्यः käcanaæ जातं विशुद्धं निर्मलं शुचि । स्थितं पांसुष्व् अपि यथा पांसुदोषैर् न लिप्यते ॥ Saund_13.4 ॥ पद्मपर्णं यथा चैव जले जातं जले स्थिथम् । उपरिष्टाद् अधस्ताद् वा न जलेन्दोपलिप्यते ॥ Saund_13.5 ॥ तद्वल् लोके मुनिर् जातो लोकस्यानुग्रहं चरन् । कृतित्वान् निर्मलत्वाच् च लोकधर्मैर् न लियते ॥ Saund_13.6 ॥ श्लेषं त्यागं प्रियं रूक्षं कथां च ध्यानम् एव च । मन्तुकाले चिकित्सार्थं चक्रे नात्मानुवृत्तये ॥ Saund_13.7 ॥ अतश् च संदधे दायं महाकरुणया तया । मोचयेयं कथं दुःखात् सत्त्वानीत्य् अनुकम्पकः ॥ Saund_13.8 ॥ अथ संहर्षणान् नदं विदित्वा भाजनीकृतम् । अब्रवीद् ब्रुवतां श्रेष्ठः क्रमज्ञः श्रेयसां क्रमम् ॥ Saund_13.9 ॥ अतः प्रभृति भूयस् त्वं श्रद्धेन्द्रियपुरःसरः । अमृतस्याप्तये सौम्य वृत्तं रक्षितुम् अर्हसि ॥ Saund_13.10 // प्रयोगः कायवचसोः शुद्धो भवति ते यथा । उत्तानो निवृतो गुप्तो ऽनवच्छिद्रस् तथा कुरु ॥ Saund_13.11 // उत्तानो भावकरञाद् विवृतश् चाप्य् अगूहनात् । गुप्तो रक्षणतात्पर्याद् अच्छिद्रश् चानवद्यतः ॥ Saund_13.12 // शरीरवचसोः शुद्धौ सप्ताङ्गे चापि कर्मणि । आजीवसमुदाचारं शौचात् संस्कर्तुम् अर्हसि ॥ Saund_13.13 // दोषानां कुहनादीनां पञ्चानाम् अनिषेवणात् । त्यागाच् च ज्योतिषादीनां चतुर्णां वृत्तिघातिनाम् ॥ Saund_13.14 // प्राणिधान्यधनादीनां वर्ज्यानाम् अप्रतिग्रहात् । भैषाङ्गानां निसृष्टानां नियतानां प्रतिग्रहात् ॥ Saund_13.15 // पर्तिउष्टः शुचिर् मञ्जुश् चौक्षया जीवसंपदा । कुर्या दुःखप्रतीकारं यावद् एव विमुक्तये ॥ Saund_13.16 // कर्मञो हि यथादृष्तात् कायवाक्प्रभवाद् अपि । आजीवः पृथग् एवोक्तो दुःषोधत्वाद् अयं मया ॥ Saund_13.17 // गृहस्थेन हि दुःशोब्धा दृष्टिर् विविधदृष्टिना । आजीवो भिक्षुणा चैव परेष्टायत्तवृत्तिना ॥ Saund_13.18 // एतावच् छीलम् इत्य् उक्तम् आचाअरो ऽयं समासतः । अस्य नाशेन नैव स्यात् प्रव्रज्या न गृहस्थता ॥ Saund_13.19 // तस्माच् चारित्रसंपन्नो ब्रह्मचर्यम् इदं चर । अणुमात्रेष्व् अवद्येषु भयदर्शि दृढव्रतः ॥ Saund_13.20 // शीलम् आस्थाय वर्तन्ते सर्वा हि श्रेयसि क्रियाः । स्थानाद्यानिव कार्याणि प्रतिष्ठाय वसुन्धराम् ॥ Saund_13.21 // मोक्षस्योपनिषत् सौम्य वैराग्यम् इति गृह्यताम् । वैरागस्यापि संवेदः संविदो ज्ञानर्दर्शनम् ॥ Saund_13.22 // ज्ञानस्योपनिषच् चैव समाधिर् उपधार्यताम् । समाधेर् अप्य् उपनिषत् सुखं शरीरमानसम् ॥ Saund_13.23 // पश्रब्धिः कायमनसः सुखस्योपनिषत्परा । प्रशब्धेर् अप्य् उपनिषत् प्रामोद्यं परमं ममतम् ॥ Saund_13.24 // तथः प्रीतेर् उपनिषत् प्रामोद्यं परमं मतम् । प्रामोद्यस्याप्य् अहृल्लेखः कुकृतेष्व् अकृतेषु वा ॥ Saund_13.25 // अहृल्लेखस्य मनसः शीलं तूपनिषच् छुचि । अतः शीलं नयत्य् अग्र्यम् इति शीलं विशोधय ॥ Saund_13.26 // शीलनाच् छीलम् इत्य् उक्तं शीलनं सेवनाद् अपि । सेवनं तन्निदेशाच् च निदेशश् च तदाश्रयात् ॥ Saund_13.27 // शीलं हि शरणं सौम्य कान्तार इव दैशिकः । मित्रं बन्धुश् च रक्षा च धनं च बलम् एव च ॥ Saund_13.28 // यतः शीलम् अतः सौम्य शीलं संस्कर्तुम् अर्हसि । एतत् स्थानम् अथान्ये च मोक्षारम्भेषु योगिनां ॥ Saund_13.29 // ततः स्मृतिम् अधिष्ठाय चपलानि स्वभावतः । इन्द्रियाणीन्द्रियार्थेभ्यो निवारयितुम् अर्हसि ॥ Saund_13.30 // भेतव्यं न तथा शत्रोर् नाग्नेर् नाहेर् न चाशनेः । इन्द्रियेभ्यो यथा स्वेभ्यस् तैर् अजस्रं हि हन्यते ॥ Saund_13.31 // द्विषब्धिः शत्रुभिः कश् चित् कदा चित् pŬyate न वा । इन्द्रियैर् बाध्यते सर्वः सर्वत्र च सदैव च ॥ Saund_13.32 // न च प्रयाति नरकं शत्रुप्रभृथिभिर् हतः । कृष्यते तत्र निघ्नस् तु चपलैर् इन्द्रियैर् हतः ॥ Saund_13.33 // हन्यमानस्य तैर् दुःखं हार्दं भवति वा न वा । इन्द्रियैर् बाध्यमानस्य हार्दं शारीरम् एव च ॥ Saund_13.34 // संकल्पविषदिग्धा हि पञ्चेन्द्रियमयाः शराः । चिन्तापुङ्खा रैफला विषयाकाशगोचराः ॥ Saund_13.35 // मनुष्यहरिणान् घ्नन्ति कामव्याधेरिता हृदि । विहन्यन्ते यदि न ते ततः पतन्ति तैः क्षताः ॥ Saund_13.36 // नियमाजिरसंस्थेन धैर्यकार्मुकधारिणा । निपतन्तो निवार्यास् ते महता स्मृतिवर्मणा ॥ Saund_13.37 // इन्द्रियाणाम् उपशमाद् अरीणां निग्रहाद् इव । सुखं स्वपिति वास्ते वा यत्र तत्र गतोद्धवः ॥ Saund_13.38 // तेषां हि सततं लोके विषयां अभिकाङ्क्षताम् । संविन् नैवास्ति कार्पण्याच् छुनाम् आशावताम् इव ॥ Saund_13.39 // विषयैर् इन्द्रियग्रामो न तृप्तिम् अधिगच्छति । अजस्रं पूर्यमाणो ऽपि समुद्रः सलिलैर् इव ॥ Saund_13.40 // अवश्यं गोचरे स्वे स्वे वर्तितव्यम् इहेन्द्रियैः । निमित्तं तत्र न ग्राह्यम् अनुव्यञ्जनम् एव च ॥ Saund_13.41 // आलोक्य चक्षुषा रूपं धातुमात्रे व्यवस्थितः । स्त्री वेति पुरुषो वेति न कल्पयितुम् अर्हसि ॥ Saund_13.42 // सचेत् स्त्रीपुरुषग्राहः क्व चिद् विद्येत कास् चन । शुभतः केशदन्तादीन् नानुप्रस्थातुम् अर्हसि ॥ Saund_13.43 // नापनेयं भूततो भूतं शश्वद् इन्दियगोचरे । द्रष्टव्यं भूततो भूतं यादृषं च यथा च यत् ॥ Saund_13.44 // एवं ते पश्यतस् तत्त्वं शश्वद् इन्द्रियगोचरे । भविष्यति पदस्थानं नाभियादौर्मनस्ययोः ॥ Saund_13.45 // अभिध्या प्रियरूपेण हन्ति कामात्मकं जगत् । अरिर् मित्रमुखेनेव प्रियवाक्कलुषाशयः ॥ Saund_13.46 // दौर्मनस्याभिधानस् तु प्रतिघो विषयाश्रितः । मोहाद् येनानुवृत्तेन परत्रेह च हन्यते ॥ Saund_13.47 // अनुरोधविरोधाभ्यां शितोष्णाभ्याम् इवार्दितः । शर्म नाप्नोति न श्रेयश् चलेन्द्रिचम् अतो जगत् ॥ Saund_13.48 // नेन्द्रियं विषये तावत् प्रवृत्तम् अपि सज्जते । यावन् न मनसस् तत्र परिकल्पः प्रवर्तते ॥ Saund_13.49 // इन्धने सति वायौ च यथा ज्वलति पावकः । विषयात् परिकल्पाच् च क्लेशाग्निर् जायते तथा ॥ Saund_13.50 // अभूतपरिकल्पेन विषयस्य हि बध्यते । तम् एव विषयं पश्यन् भूततः परिमुच्यते ॥ Saund_13.51 // दृष्ट्वैकं रूपम् अन्यो हि रज्यते ऽन्यः प्रदुष्यति । कश् चिद् भवति मध्यस्थस् तत्रैवान्यो घृणायते ॥ Saund_13.52 // अतो न विषयो हेतुर् बन्धाय न विमुक्तये । परिकल्पविषेषेण संगो भवति वा न वा ॥ Saund_13.53 // कार्यः परमयत्नेन तस्माद् इन्दियसंवरः । इन्द्रियाणि ह्य् अगुप्तानि दुःखाय च भवाय च ॥ Saund_13.54 // कामभोगभोगवद्भिर् आमदृष्टिदृष्टिभिः प्रमादनैकमूर्धभिः प्रहर्षलोलजिवैः । इन्द्रियोरगैर् मनोबिलशयैः स्पृहाविषैः शमागदा ऋते न दष्टम् अस्ति यच् चिकित्सेत् ॥ Saund_13.55 // तस्माद् एषाम् अकुषलकराणाम् अरीणां चक्षुर्घ्राणश्रवञरसनस्पर्शनानाम् । सर्वावस्थं भव विनियमाद् अप्रमत्तो मास्मिन्न् अर्थे क्षणम् अपि कृथास त्वं प्रमादं ॥ Saund_13.56 // सौन्दरनन्दे महाकाव्ये शीलेन्द्रियजयो नाम त्रयोदशः सर्गः । CANTO XIV अथ स्मृतिकवाटेन पिधायेन्द्रियसंवरम् । भोजने भव मात्राज्ञो ध्यानायानामयाय च ॥ Saund_14.1 ॥ प्राणापानौ निगृह्णाति ग्लानिनिद्रे प्रयच्छति । कृतो ह्य् अत्यर्थम् आहारो विहन्ति च पराक्रमम् ॥ Saund_14.2 ॥ यथा चात्यर्थम् आहारः कृतो ऽनर्थाय कल्पते । उपयुक्तस् तथात्यल्पो न सामर्थ्याय कल्पते ॥ Saund_14.3 ॥ आचयं द्युतिम् उत्साहं प्रयोगं बलम् एव च । भोजनं कृतम् अत्यल्पं शरीरस्यापकर्षति ॥ Saund_14.4 ॥ यथा भारेण नमते लघुनोन्नमते तुला । समा तिष्ठति युक्तेन भोज्येनेयं तथा तनुः ॥ Saund_14.5 ॥ तस्माद् अभ्यवहर्तव्यं स्वशक्तिम् अनुपश्यता । नातिमात्रं न चात्यल्पं मेयं मानवशाद् अपि ॥ Saund_14.6 ॥ अत्याक्रान्तो हि कायाग्निर् गुरुणान्नेन शाम्यति । अवच्छन् न इवाल्पो ऽग्निः सहसा महतेन्धसा ॥ Saund_14.7 ॥ अत्यन्तम् अपि संहारो नाहारस्य प्रशस्यते । अनाहारो हि निर्वाति निरिन्धन इवानलः ॥ Saund_14.8 ॥ यस्मान् नास्ति विनाहारात् सर्वप्राणभृतां स्थितिः । तस्माद् दुष्यति नाहारो विकल्पो ऽत्र तु वार्यते ॥ Saund_14.9 ॥ न ह्य् एवक्विषये ऽन्यत्र सज्यन्ते प्राणिनस् तथा । अविज्ञाते यथाहारे बोद्धव्यं तत्र कारणम् ॥ Saund_14.10 // चिकित्सार्थं यथा धत्ते व्रणस्यालेपनं व्रणी । क्षुद्विघातार्थम् आहारस् तद्वत् सेव्यो मुमुक्षुना ॥ Saund_14.11 // भारस्योद्वहनार्थं च रथाक्षो ऽभ्यज्यते यथा । भोजनं प्राणयात्रार्थं तद्वद् विद्वान् निषेवते ॥ Saund_14.12 // समतिक्रमणार्थं च कान्तारस्य यथाध्वगौ । पुत्रमांसानि खादेतां दम्पती भृषदुःखितौ ॥ Saund_14.13 // एवम् अभ्यवहर्तव्यं भोजनं प्रतिसंख्यया । न भूषार्थं न वपुषे न मदाय न दृप्तये ॥ Saund_14.14 // धारणार्थं शरीरस्य भोजनं हि विधियते । उपस्तम्भः पिपतिषोर् दुर्बलस्येव वेश्मनः ॥ Saund_14.15 // प्लवं यत्नाद् यथा कश् चिद् बध्नीयाद् धारयेद् अपि । न तत्स्नेहेन यावत् तु महौघस्योत्तीर्षया ॥ Saund_14.16 // तथोपकरणैः कायं धारयन्ति परिक्षकाः । न तत्स्नेहेन यावत् तु दुःखौघस्य तितीर्षया ॥ Saund_14.17 // शोचता pŬyamÃnena दीयते शत्रवे यथा । न भक्त्या नापि तर्षेन केवलं प्राणगुप्तये ॥ Saund_14.18 // योगाचारस् तथाहारं शरिराय पयच्छति । केवलं क्षुद्विघातार्थं न रागेण न भक्तये ॥ Saund_14.19 // मनोधारणया चैव परिणाम्यात्मवान् अहः । विधूय निद्रां योगेन निशाम् अप्य् अतिनामयेः ॥ Saund_14.20 // हृर्दि यत्संज्ञिनश् चैव निद्रा प्रादुर्भवेत् तव । गुणवत्संज्ञितां संज्ञां तदा मनसि मा कृथाः ॥ Saund_14.21 // धातुर् आरम्भधृत्योश् च स्थामविक्रमयोर् अपि । नित्यं मनसि कार्यस् ते बाध्यमानेन निद्रया ॥ Saund_14.22 // आम्नातव्याश् च विशदं ते धर्मा ये परिश्रुताः । परेभ्यश् चोपदेष्टव्याः संचिन्त्याः स्वयम् एव च ॥ Saund_14.23 // प्रक्लेद्यमद्भिर् वदन्ं विलोक्याः सर्वतो दिशः । चार्या दृष्टिश् च तारासु जिजागरिषुणा सदा ॥ Saund_14.24 // अन्तर्गतैर् अचपलैर् वशस्थायिभिर् इन्द्रियैः । अविक्षिप्तेन मनसा चङ्क्रम्यवास्व वा निशि ॥ Saund_14.25 // भये प्रीतौ च शोके च निद्रया नाभिभूयते । तस्मान् निद्राभियोगेषु सेवितव्यम् इदं त्रयम् ॥ Saund_14.26 // भयम् आगमनान् मृत्योः प्रीतिं धर्मपरिग्रहात् । जन्मदुःखाद् अपर्यन्ताच् छोकम् आगन्तुम् अर्हसि ॥ Saund_14.27 // एवमादि क्रमः सौम्य कार्यो जागरणं प्रति । वन्ध्यं हि शयनाद् आयुः कः प्राज्ञः कर्तुम् अर्हति ॥ Saund_14.28 // दोषव्यालान् अतिक्रम्य व्यालान् गृहगतान् इव । क्षमं प्राज्ञस्य न स्वप्तुं निस्तीर्षोर् महद्भयम् ॥ Saund_14.29 // प्रदीप्ते जीवलोके हि मृत्युव्याधिजराग्निभिः । कः शयीत निरुद्वेगः प्रदीप्त इव वेश्मनि ॥ Saund_14.30 // तस्मात् तम इति ज्ञात्वा निद्रां नावेष्टुम् अर्हसि । अप्रशान्तेषु दोषेषु सशस्त्रेष्व् इव शत्ग्रुषु ॥ Saund_14.31 // पूर्वं यामं त्रियामायाः प्रयोगेणातिनाम्य तु । सेव्या शय्या शरीरस्य विश्रामार्थं स्वतन्त्रिणा ॥ Saund_14.32 // दक्षिणेन तु पार्श्वेन स्थितयालोकसंज्ञया । प्रबोधं हृदये कृत्वा शयीथाः शान्तमानसः ॥ Saund_14.33 // यामे तृतीये चोत्थाय चरन्न् आसीन एव वा । भूयो योगं महःशुद्धौ कुर्वीथा नियतेन्द्रियः ॥ Saund_14.34 // अथासनगतस्थानप्रेक्षितव्याहृतादिषु । संप्रजानन् क्रियाः सर्वाः स्मृतिम् आधातुम् अर्हसि ॥ Saund_14.35 // द्वाराध्यक्ष इव द्वारि यस्य प्रणिहिता स्मृतिः । धर्षयन्ति न तं दोषाः पुरं गुप्तम् इवारयः ॥ Saund_14.36 // न तस्योत्पद्यते क्लेशो यस्य कायगता स्मृतिः । चित्तं सर्वास्व् अवस्थासु बालं धात्रीव रक्षति ॥ Saund_14.37 // शरव्यः स तु दोषाणां यो हीनः स्मृतिवर्मणा । रणस्थः प्रतिशत्रूणां विहीन इव वर्मणा ॥ Saund_14.38 // अनाथं तन् मनो ज्ञेयं यत् स्मृतिर् नाभिरक्षति । निर्णेता दृष्टिरहितो विषमेषु चरन्न् इव ॥ Saund_14.39 // अनर्थेषु प्रसक्ताश् च स्वार्थेभ्यश् च पराङ्मुखाः । यद् भये सति नोद्विग्नाः स्मृतिनाशो ऽत्र कारणम् ॥ Saund_14.40 // स्वभूमिषु गुणाः सर्वे ये च शीलादयः स्थिताः । विकीर्णा इव गा गोपः स्मृतिस् तान् अनुगच्छति ॥ Saund_14.41 // प्रनष्टम् अमृतं तस्य यस्य क्विप्रसृता स्मृतिः । हस्तस्थम् अमृतं तस्य यस्य कायगता स्मृतिः ॥ Saund_14.42 // आर्यो न्यायः कुतस् तस्य स्मृतिर् यस्य न विद्यते । यस्यार्यो नास्ति च न्यायः प्रनष्टस् तस्य सत्पथः ॥ Saund_14.43 // प्रनष्टो यस्य सन्मार्गो नष्टं तस्यामृतं पदम् । प्रनष्टम् अमृतङ् यस्य स दुःखान् न विमुच्यते ॥ Saund_14.44 // तस्माच् चरन् चरो ऽस्मीति स्थितो ऽस्मिति च धिष्ठितः । एवमादिषु कालेषु स्मृतिम् आधातुम् अर्हसि ॥ Saund_14.45 // यगानुलोमं विजनं विशब्दं शय्यासनं सौम्य तथा भजस्व । कायस्य कृत्वा हि विवेकम् आदौ सुखो ऽधिगन्तुं मनसो विवेकः ॥ Saund_14.46 // अलब्धचेतःप्रशमः सरागो यो न प्रचारं भजते विविक्तम् । स क्षण्यते ह्य् अपर्तिलब्धमार्गश् चरन्न् इवोर्यां बहुकण्टकायाम् ॥ Saund_14.47 // अदृष्टतत्त्वेन परीक्षकेण स्थितेन चित्रे विषयप्रचारे । चित्तं निषेद्धुं न सुखेन श्क्यं कृश्टादको गौर् इव सस्यमध्यात् ॥ Saund_14.48 // अनीर्यमाणस् तु यथानिलेन प्रशान्तिम् आगच्छति चित्रभानुः । अल्पेन यत्नेन तथा विविक्तेष्व् अघट्टितं शान्तिम् उपैति चेतः ॥ Saund_14.49 // क्व चिद् भुक्त्वा यत् तद् वसनम् अपि यत् तत् परिहितो वसन्न् आत्मारामः क्व चन विजने यो ऽभिरमते । कृतार्थः सज् ञेयः शमसुखरसज्ञः कृतमतिः परेषां संसर्गं परिहरति यः कण्टकम् इव ॥ Saund_14.50 // यदि द्वन्द्वारामे जगति विषयव्यग्रहृदये विविक्ते निर्द्वन्दो विहरति कृती शान्तहृदयः । ततः पीत्वा प्रज्ञारसम् अमृतवत् तृप्तहृदयो विविक्तः संसक्तं विषयकृपणं शोचति जगत् ॥ Saund_14.51 // वसञ् शुण्यागारे यदि सततम् एको ऽभिरमते यदि क्लेशोत्पादैः सह न रमते शत्रुभिर् इव । चरन्न् आत्मारामो यदि च पिबति प्रीतिसलिलं ततो भुङ्क्ते श्रेष्ठं त्रिदशपतिराज्याद् अपि सुखम् ॥ Saund_14.52 // सौन्दरनन्दे महाकाव्य आदिप्रस्थानो नाम चतुर्दशः सर्गः । CANTO XV यत्र तत्र विविक्ते तु बद्ध्वा पर्यङ्कम् उत्तमम् । ऋजुं कायं समाधाय स्मृत्याभिमुखयान्वितः ॥ Saund_15.1 ॥ नासाग्रे वा ललाटे वा भ्रुवोर् अन्तर एव वा । कुर्वीथाश् चपलं चित्तम् आलम्बनपरायणम् ॥ Saund_15.2 ॥ सचेत् कामवितर्कस् त्वां धर्षयेन् मानसो ज्वरः । क्षेप्तव्यो नाधिवास्यः स वस्त्रे रेणुर् इवागतः ॥ Saund_15.3 ॥ यद्य् अपि प्रतिसंख्यानात् कामान् उत्सृष्टवान् असि । तमांसीव प्रकाशेन प्रतिपक्षेण tä जहि ॥ Saund_15.4 ॥ तिष्ठत्य् अनुशयस् तेषां छन्नो ऽग्निर् इव भस्मना । स ते भावनया सौम्य प्रशाम्यो ऽग्निर् इवाम्बुना ॥ Saund_15.5 ॥ ते हि तस्मात् प्रवर्तन्ते भूयो बीजाद् इवाङ्कुराः । तस्य नाशेन ते न स्युर् बीजनाशाद् इवाङ्कुराः ॥ Saund_15.6 ॥ अर्जनादीनि कामेभ्यो दृष्ट्वा दुःखानि कामिनाम् । तस्मात् तान् मूलतश् छिन्धि मित्रसंज्ञान् अरीन् इव ॥ Saund_15.7 ॥ अनित्या मोषधर्माणो रिक्ता व्यसनहेतवः । बहुसाधारणाः कामा बर्ह्या ह्य् आशिविषा इव ॥ Saund_15.8 ॥ ये मृग्यमाणा दुःखाय रक्ष्यमाणा न शान्तये । भ्रष्टाः शोकाय महते प्राप्ताश् च न वितृप्तये ॥ Saund_15.9 ॥ तृप्तिं वित्तप्रकर्षेण स्वर्गावाप्त्या कृतार्थताम् । कामेभ्यश् च सुखोत्पत्तिं यः पश्यति स नश्यति ॥ Saund_15.10 // चलान् अपरिनिष्पन्नान् असारान् अनवस्थितान् । परिकल्पसुखान् कामान् न तान् स्मर्तुम् इहार्हसि ॥ Saund_15.11 // व्यापादो वा विहिंसा वा क्षोभयेद् यदि ते मनः । प्रसाद्यं तद् विपक्षेन मणिनेवाकुलं जलम् ॥ Saund_15.12 // प्रतिपक्षस् तयोर् ज्ञेयो मैत्री कारुण्यम् एव च । विरोधो हि तयोर् नित्यं प्रकाशतमसोर् इव ॥ Saund_15.13 // निवृत्तं यस्य दुःशील्यं व्यापादश् च प्रवर्तते । हन्ति पांसुभिर् आत्मानां स स्नात इव वारणः ॥ Saund_15.14 // दुःखितेभ्यो हि मर्त्येभ्यो व्याधिमृत्युजरादिभिः । आर्यः को दुःखम् अपरं सघृणो धातुम् अर्हति ॥ Saund_15.15 // दुष्टेन चेह मनसा बाध्यते वा परो न वा । सद्यस् तु दह्यते तावत् स्वं मनो दुष्टचेतसः ॥ Saund_15.16 // तस्मात् सर्वेषु भूतेषु मैत्रीं कारुण्यम् एव च । न व्यापादं विहिंसां वा विकल्पयितुम् अर्हसि ॥ Saund_15.17 // यद् यद् एव प्रसक्तं हि वितर्कयति मानवः । अभ्यासात् तेन तेनास्य नतिर् भवति चेतसः ॥ Saund_15.18 // तस्माद् अस्कुशलं त्यक्त्वा कुशलं ध्यातुम् अर्हसि । यत् ते स्याद् इह चार्थाय परमार्थस्य चाप्तये ॥ Saund_15.19 // संवर्धन्ते ह्य् अकुशला वितर्काः संभृता हृर्दि । अनर्थजनकास् तुल्यम् आत्मनश् च परस्य च ॥ Saund_15.20 // श्रेयसो विघ्नकरणाद् भवन्त्य् आत्मविपत्तये । पात्रीभावोपघातात् तु परभक्तिविपत्तये ॥ Saund_15.21 // मनःकर्मस्व् अविक्षेपम् अपि चाभ्यस्तुम् अर्हसि । न त्व् एवाकुशलं सौम्य वितर्कयितुम् अर्हसि ॥ Saund_15.22 // या त्रिकामोपभोगाय चिन्ता मनसि वर्तते । न च तं गुणम् आप्नोति बन्धनाय च कल्पते ॥ Saund_15.23 // सत्त्वानाम् उपघाताय परिक्लेषाय चात्मनः । मोहं व्रजति कालुष्यं नरकाय च वर्तते ॥ Saund_15.24 // तद्वितर्कैर् अकुशलैर् नात्मानं हन्तुम् अर्हसि । सुशस्त्रं रत्नविकृतं मृद्धतो गां खनन्न् इव ॥ Saund_15.25 // अनभिज्ञो यथा जातं दहेद् अगुरु këÂhavat । अन्यायेन मनुष्यत्वम् उपहन्याद् इदं तथा ॥ Saund_15.26 // त्यक्त्वा रत्नं यथा लोष्टं रत्नद्वीपाच् च संहरेत् । त्यक्त्वा नैःश्रेयसं धर्मं चिन्तयेद् अशुभं तथा ॥ Saund_15.27 // हिमवन्तं यथा गत्वा विषं भुञ्जीत नौषधम् । मनुष्यतं तथा प्राप्य पापं सेवेत नो शुभम् ॥ Saund_15.28 // तद् बुद्ध्वा प्रतिकषेण वितर्कं क्षेप्तुम् अर्हसि । सूक्ष्मेण परिकीलेन किलं दार्वन्तराद् इव ॥ Saund_15.29 // वृध्ह्यवृद्ध्योर् अथ भवेच् चिन्ता ज्ञातिजनं प्रति । स्वभावो जीवलोकस्य परीक्ष्यस् तन्निवृत्तये ॥ Saund_15.30 // संसारे कृष्यमाणानां सत्त्वानां स्वेन कर्मणा । को जनः स्वजनः को वा मोहात् सक्तो जने जनः ॥ Saund_15.31 // अतीते ऽध्वनि संवृत्तः स्वजनो हि जनस् तव । अप्राप्ते चाध्वनि जनः स्वजनस् ते भविष्य्ति ॥ Saund_15.32 // विहगाना यथा सायं तत्र तत्र समागमः । जातौ जातौ तथा श्लेषो जनस्य स्वजनस्य च ॥ Saund_15.33 // परिश्रयं अभुविधं संश्रयन्ति यथाध्वगाः । प्रातियान्ति पुनस् त्यक्त्वा तद्वज् ज्ञातिसमागमः ॥ Saund_15.34 // लोके प्रकृतिभिन्ने ऽस्मिन् न कश् चित् कस्य चित् प्रियः । कार्यकारञसंबद्धं बालुकामुष्टिवज् जगत् ॥ Saund_15.35 // बिभर्ति हि सुतं माता धरयिष्यति माम् इति । मातरं भजते put­o गर्भेणाधत्त माम् इति ॥ Saund_15.36 // अनुकूलं प्रवर्तन्ते ज्ञातिषु ज्ञातयो यदा । तदा स्नेहं प्रकुर्वन्ति रिपुत्वं तु विपर्ययात् ॥ Saund_15.37 // अहितो दृष्यते ज्ञातिर् अज्ञातिर् हितः । स्नेहं कार्यान्तराल् लोकश् छिनत्ति च करोति च ॥ Saund_15.38 // स्वयम् एव यथालिक्य रज्येच् चित्रकरः स्त्रियम् । तथा कृत्वा स्वयं स्नेहं संगमेति जने जनः ॥ Saund_15.39 // यो ऽभवद् बान्धवजनः परलोके प्रियस् तव । स ते कम् अर्थं कुरुते त्वं वा तस्मै करोषि कम् ॥ Saund_15.40 // तस्माज् ज्ञात्वितर्केण मनो नावेष्टुम् अर्हसि । व्यवस्था नास्ति संसारे स्वजनस्य जनस्य च ॥ Saund_15.41 // असौ क्षेमो जनपदः सुभिक्षो ऽसाव् असौ शिवः । इत्य् एवम् अथ जायेत वितर्कस् तव कश् चन ॥ Saund_15.42 // प्रहेयः स त्वया सौम्य नाधिवास्यः कथं चन । विदित्वा सर्वम् आदीप्तं तैस् तैर् दोषाग्निभिर् जगत् ॥ Saund_15.43 // ऋतुचक्रनिवर्ताच् च क्षुत्पिपासाक्लमाद् अपि । सर्वत्र नियतं दुःखं न क्व चिद् विद्यते शिवम् ॥ Saund_15.44 // क्व चिच् छितं क्व चिद् धर्मः क्व चिद् रोगो भयं क्व चित् । बाधते ऽभ्यधिकं लोके तस्माद् अशरणं जगत् ॥ Saund_15.45 // जरा व्याधिश् च मृत्युश् च लोकस्यास्य महद्भयम् । नास्ति देशः स यत्रास्य तद्भयं नोपपद्यते ॥ Saund_15.46 // यत्र गच्छति कायो ऽयं दुःखं तत्रानुगच्छति । नास्ति का चिद् गतिर् लोके गतो यत्र न बाधय्ते ॥ Saund_15.47 // रमणीयो ऽपि देशः सन् दुभिक्षः क्षेम एव च । कुदेश इति विज्ञेयो यत्र क्लेशैर् विधयते ॥ Saund_15.48 // लोकस्याभ्याहत्स्यास्य दुःखैः शरीरमानसैः । क्षेमः कश् चिन् न देशो ऽस्ति स्वस्थो यत्र गतो भवेत् ॥ Saund_15.49 // दुःखं सर्वत्र सर्वस्य वर्तते सर्वदा यदा । छन्दरागम् अतः सौम्य लिकचित्रेषु मा कृथाः ॥ Saund_15.50 // यदा तस्मान् निवृत्तस् ते छन्दरागो भविष्यति । जीवलोकं तदा सर्वम् आदीप्तम् इव मंस्यसे ॥ Saund_15.51 // अथस् कश् चिद् वितर्कस् ते भवेद् अमरणाश्रयः । यत्नेन स विहन्तव्यो व्याधिर् आत्मगतो यथा ॥ Saund_15.52 // मुहूर्तम् अपि विश्रम्भः कार्यो न खलु जीविते । निलीन इव हि व्याघ्रः कालो विश्वस्तघातकः ॥ Saund_15.53 // बलस्थो ऽहं युवा वेति न ते भवितुम् अर्हति । मृत्युः सर्वास्व् अवस्थासु हन्ति नावेक्षते वयः ॥ Saund_15.54 // क्षेत्रभूतम् अनर्थानां शरीरं परिकर्षतः । स्वास्थ्याशा जिविताश वा न दृष्टार्थस्य जायते ॥ Saund_15.55 // निवृतः को भवेत् कायं महाभूताश्रयं वहन् । परस्परविरुद्धानाम् अहिनाम् इव भाजनम् ॥ Saund_15.56 // प्रश्वसित्य् अयम् अन्वक्ष यद् उच्छ्वसिति मानवः । अवगच्छ तद् आश्चर्यम् अविश्वास्यं हि जीवितम् ॥ Saund_15.57 // इदम् आश्चर्यम् अपरं यत् सुप्तः प्रतिबुध्यते । स्वपित्य् उत्थाय वा भूयो बह्वमित्रा हि देहिनः ॥ Saund_15.58 // गर्भात् प्रभृति यो लोकं जिघांसुर् अनुगच्छति । कस् तस्मिन् विश्वसेन् मृत्याव् उद्यतासाव् अराव् इव ॥ Saund_15.59 // प्रसूतः पुरुषो लोके श्रुतवान् बलवान् अपि । न जयत्य् अन्तकं कश् चिन् नाजयन् नापि जेष्यति ॥ Saund_15.60 // साम्ना दानेन भेदेन दण्डेन नियमेन वा । प्राप्तो हि रभसो मृत्युः प्रतिहन्तुं न शक्यते ॥ Saund_15.61 // तस्मान् नायुषि विश्वासं चञ्चले कर्तुम् अर्हसि । नित्यं हरति कालो हि स्थाविर्यं न प्रतीक्षते ॥ Saund_15.62 // निःसारं पश्यतो लोकं तोयबुद्बुददुर्बलम् । कस्यामरवितर्को हि स्याद् अनुन्मत्तचेतसः ॥ Saund_15.63 // तस्माद् एषां वितर्काणां प्रहाणार्थं समासतः । आनापानस्मृतिं सौम्य विषयीकर्तुम् अर्हसि ॥ Saund_15.64 // इत्य् अनेन प्रयोगेण काले सेवितुम् अर्हसि । प्रतिपक्षान् वितर्काणां गदानाम् अगदान् इव ॥ Saund_15.65 // सुवर्णहेतोर् अपि पांसुधावको विहाय पांसून् बृहतो यथादितः । जहाति सूक्ष्मान् अपि तद्विशुद्धये विशोध्य हेमावयवान् नियच्छति ॥ Saund_15.66 // विमोक्षहेतोर् अपि युक्तमानसो विहाय दोषा बृहतस् तथादितः । जहाति सूक्ष्मान् अपि तद्विशुद्धये विशोध्य धर्मावयान् नियच्छति ॥ Saund_15.67 // क्रएणाद्भिः शुद्धं कनकम् इह पांसुव्यवहितं यथाग्नौ कर्मारः पचति भृषम् आवर्तयति च । तथा योगाचारो निपुञम् इह दोषव्यवहितं विशोध्य क्लेशेभ्यः शमयति मनः संक्षिपति च ॥ Saund_15.68 // यथा च स्वच्छन्दाद् उपनयति कर्माश्रयसुखं सुवर्णं कर्मारो बहुंविधम् अलङ्कारविधिषु । मनःशुद्धो भिक्षुर् वशगतम् अभिज्ञास्व् अपि तथा यथेच्छं यत्रेच्छं शमयति मनः प्रेरयति च ॥ Saund_15.69 // सौन्दरनन्दे महाकाव्ये वितर्कप्रहाणो नाम पञ्चदशः सर्गः । CANTO XVI एवं मनोधारणया क्रमेण व्यपोह्य किं चित् समुपोह्य किं चित् । ध्यानानि चत्वार्य् अधिगम्य योगी प्राप्नोत्य् अभिज्ञा नियमेन पञ्च ॥ Saund_16.1 ॥ ऋद्धिप्रवेकं च बहुप्रकारं परस्य चेतश् चरितावबोधम् । अतीतजन्मस्मरणं च दीर्घं दिव्ये विशुद्धे श्रुतिचक्षुषी च ॥ Saund_16.2 ॥ अतःपरं तत्त्वपरीक्षणेन मनो दधात्य् आस्रवसंक्षयाय । ततो हि दुःखप्रभृतीनि सम्यक् चत्वारि सत्यानि पदान्य् अवैति ॥ Saund_16.3 ॥ बाधात्मकं दुःखम् इदं प्रसक्तं दुःखस्य हेतुः प्रभवात्मको ऽयम् । दुःखक्षयो निःसरणात्मको ऽयं त्राणात्मको ऽयं प्रशमाय मार्गः ॥ Saund_16.4 ॥ इत्य् आर्यसर्यान्य् अवबुध्य बुद्ध्या चत्वारि सम्यक् प्रतिविध्य चैव । सर्वास्रवान् भावनयाभिभूय न जायते शान्तिम् अवाप्य भूयः ॥ Saund_16.5 ॥ अबोधतो ह्य् अप्रतिवेधतश् च तत्त्वात्मकस्यास्य चतुष्टयस्य । भावद् भवं याति न शान्तिम् एति संसारदोलाम् अधिरुह्य लोकः ॥ Saund_16.6 ॥ तस्माज् जरादेर् व्यसनस्य मूलं समासतो दुःखम् अवैहि जन्म । सर्वौषधीनाम् इव भूर् भवाय सर्वापदां क्षेत्रम् इदं हि जन्म ॥ Saund_16.7 ॥ यज् जन्म रूपस्य हि सेन्द्रियस्य दुःखस्य तन् नैकविधस्य जन्म । यः संभवश् चास्य समुच्छ्रयस्य मृत्योष् च रोगस्य च संभवः सः ॥ Saund_16.8 ॥ सद् वाप्य् असद् वा विषमिष्रम् अन्नं यथा विनाशाय न धारणाय । लोके तथा तिर्यग् उपर्यधो वा दुःखाय सर्वं na suk÷Ãya janma // Saund_16.9 // जरादयो नैकविधा परजानां सत्यां प्रवृत्तौ प्रभवन्त्य् अनर्थाः । प्रवात्सु घोएष्व् अपि मारुतेषु न ह्य् अप्रसूतास् तरवश् चलन्ति ॥ Saund_16.10 // आकासयोनिः पवनो यथा हि यथा शमीगर्भशयो हुताशः । आपो यथान्तर्वसुधाशयाश् च दुःखं तथा चित्तशरीरयोनि ॥ Saund_16.11 // अपां द्रवत्वं कठिनत्वम् उर्व्या वायोश् चलत्वं ध्रुवम् औष्ण्यम् अग्नेः । यथा स्वभावो हि तथा स्वभावो दुःखं शरीरस्य च चेतसश् च ॥ Saund_16.12 // काये सति व्याधिजरादि दुःखं क्षुत्तर्षवर्षोष्णहिमादि चैव । रुपाश्रिते चेतसि सानुबन्धे शोकारतिक्रोधभयादि दुःखम् ॥ Saund_16.13 // प्रत्यक्षम् आलोक्य च जन्मदुःखं दुःखं तथातीतम् अपीति विद्धि । यथा च तद् दुःखम् इदं च दुःखं दुःखं तथानागतम् अप्य् अवेहि ॥ Saund_16.14 // बीजस्वभावो हि यथेह दृष्टो भूतो ऽपि भव्यो ऽपि तथानुमेयः । प्रत्यक्षतश् च ज्वलनो यथोष्णो भूतो ऽपि भव्यो ऽपि तथोष्ण एव ॥ Saund_16.15 // तन् नामरूपस्य गुणानुरूपं यत्रैव निर्वृत्ति उदारवृत्त । तत्रैव दुःखं न हि तद्विमुक्तं दुःखं भविष्यत्य् अभवद् भवेद् वा ॥ Saund_16.16 // प्रवृत्तिदुःखस्य च तस्य लोके तृष्णादयो दोषगणा निमित्तम् । नैवेष्वरो न प्रकृतिर् न कालो नापि स्वभावो न विधिर् यदृच्छा ॥ Saund_16.17 // ज्ञातव्यम् एतेन च कारणेन लोकस्य दोषेभ्य इति प्रवृत्तिः । यस्मान् म्रियन्ते सरजस्तमस्का न जायते वीतरजस्त्मस्कः ॥ Saund_16.18 // इच्छाविषेशे सति तत्र तत्र यानासनादेर् भवति प्रयोगः । यस्माद् अतस् तर्षवशत् तथैव जन्म प्रजानाम् इति वेदितव्यम् ॥ Saund_16.19 // सत्त्वान्य् अभिष्वङ्गवशानि दृष्ट्वा स्वजातिषु प्रीतिपराण्य् अतीव । अभ्यासयोगाद् उपपादितानि तैर् एव दोषैर् इति तानि विद्धि ॥ Saund_16.20 // क्रोधप्रहर्षादिभिर् आश्रयाणाम् उत्पद्यते चेह यथा विशेषः । तथैव जन्मस्व् अपि नैकरूपो निर्वर्तते क्लेशकृतो विशेषः ॥ Saund_16.21 // दोषाधिके जन्मनि तीव्रदोष उत्पद्यते रागिणि तीव्ररागः । मोहाधिके मोहबलाधिकश् च तदल्पदोषे च तदल्पदोषः ॥ Saund_16.22 // फलं हि यादृक् समवैति साक्षात् तदागमाद् बीजम् अवैत्य् अतीतम् । अवेत्य बीजप्रकृतिं च साक्षाद् अनागतं तत्फलम् अभ्युपैति ॥ Saund_16.23 // दोषक्षयो जातिषु यासु यस्य वैराग्यतस् तासु न जायते सः । दोषाशयस् तिष्ठति यस्य यत्र तस्योपपत्तिर् विवशस्य तत्र ॥ Saund_16.24 // तज् जन्मनो नैकविधस्य सौम्य तृष्णादयो हेतव इत्य् अवेत्य । तांश् छिन्धि दुःखाद् यदि निर्मुमुक्षा कार्यक्षयः कारणसंक्षयाद् धि ॥ Saund_16.25 // दुःखक्षयो हेतुपरिक्षयाच् च शान्तनं शिवं साक्षिकुरुष्व धर्मम् । तृष्णाविरागं लयनं निर्दोहं सनातनं त्राणम् अहार्यम् आर्यम् ॥ Saund_16.26 // यस्मिन् न जातिर् न जरा न मृत्युर् न व्याधयो नाप्रियसंप्रयोगः । नेच्छाविपन्न प्रियविप्रयोगः क्षेमं पदं नैष्ठिकम् अच्युतं तत् ॥ Saund_16.27 // दीपो यथा निर्वृतिम् अभ्युपेतो नैवावनिं गच्छति नानतरिक्षम् । दिशं न कां चिद् विदिषं न कां चित् स्नेहक्षयात् केवलम् एति शान्तिम् ॥ Saund_16.28 // एवं कृती निर्वृतिम् अभ्युपेतो नैवावनिं गच्छति नान्तरिक्षम् । दिशं न कां चिद् विदिशं न कां चित् क्लेशक्षयात् केवलम् एति सान्तिम् ॥ Saund_16.29 // अस्याभ्युपायो ऽधिन्गमाय मार्गः प्रज्ञात्रिकल्पः प्रशमद्विकल्पः । स भावनीयो विधिवद् बुधेन शीले शुचौ त्रिपमुखे स्थितेन ॥ Saund_16.30 // वाक्कर्म सम्यक् सहकायकर्म यथावद् आजीवनयश् च शुद्धः । इदं त्रयं वृत्तविधौ प्रवृत्तं शीलाश्रयं कर्मपरिग्रहाय ॥ Saund_16.31 // सत्येषु दुःखादिषु दृष्टिर् आर्या सम्यग्वितर्कश् च पराक्रमश् च । इदं त्रयं ज्ञानविधौ प्रवृत्तं प्रज्ञाश्रयं क्लेशपरिक्षयाय ॥ Saund_16.32 // न्यायेन सत्याधिगमाय युक्ता सम्यक् स्मृतिः सम्यग् अथो समाधिः । इदं द्वयं योगविधौ प्रवृत्तं शमाश्रयं चित्तपरिग्रहाय ॥ Saund_16.33 // क्लेशाङ्कुरान् न प्रतनोति शीलं बीजाङ्कुरान् काल इवावृत्तः । शुचौ हि शीले पुरुषस्य दोषा मनः सलज्जा इव धर्षयन्ति ॥ Saund_16.34 // क्लेशांस् तु विष्कम्भयते समाधिर् वेगान् इवाद्रिर् महओत् नदीनाम् । स्थिते समाधौ हि न धर्षयन्ति दोषा भुजङ्गा इव मन्त्रबद्धाः ॥ Saund_16.35 // प्रज्ञा त्व् अशेषेण निहन्ति दोषांस् तीरद्रुमान् प्रावृषि निम्नगेव । दग्धा यया न प्रभवन्ति दोषा वज्राग्निनेवानुसृतेन वृक्षाः ॥ Saund_16.36 // त्रिस्कन्धम् एतं प्रविगाह्य मार्गं प्रस्पष्टम् अष्टाङ्गम् अहार्यम् आर्यम् । दुःखस्य हेतून् प्रजहाति दोषान् प्राप्नोति चात्यन्तशिवं पदं तत् ॥ Saund_16.37 // अस्योपचारे धृतिर् आर्जवं च ह्रीर् अप्रमादः प्रविविक्तता च । अल्पेच्छता तुष्टिर् असंगता च लोकप्रवृत्ताव् अरतिः क्षमा च ॥ Saund_16.38 // याथात्म्यतो विन्दति यो हि दुःखं तस्योद्भवं तस्य च यो निर्दोधम् । आर्येण मार्गेण स सान्तिम् एति कल्याणमित्रैः सह वर्तमानः ॥ Saund_16.39 // यो व्याधितो व्याधिम् अवैति सम्यग् व्याधेर् निदानं च तदौषधं च । आरोग्यम् आप्नोति हि सो ऽचिरेण मित्रैर् अभिज्ञैर् उपचर्यमाणः ॥ Saund_16.40 // तद् व्याधिसंज्ञां कुरु दुःखसत्ये दोषेष्व् अपि व्याधिनिदानसंज्ञाम् । आरोग्यसंज्ञां च निर्दोहसत्ये भैषज्यसंज्ञाम् अपि मार्गसत्ये ॥ Saund_16.41 // तस्मात् प्रवृत्तिं परिगच्छ दुःखं प्रवर्तकान् अप्य् अवगच्छ दोषान् । निवृत्तिम् आगच्छ च तन्निरोधं निवर्तकं चाप्य् अवगच्छ मार्गम् ॥ Saund_16.42 // शिरस्य् अथो वाससि संप्रदीप्ते सत्यावबोधाय मतिर् विचार्या । दग्धं जगत् सत्यनयं ह्य् अदृष्ट्वा प्रदह्यते संप्रति धक्ष्यते च ॥ Saund_16.43 // यदैव यः पश्यति नामरूपं क्षयीति तद्दर्शनम् अस्य सम्यक् । सम्यक् च निर्वेदम् उपैति पश्यान् नन्दीक्षयाच् च क्षयम् एति रागः ॥ Saund_16.44 // तयोश् च नन्दीरजसोः क्षयेण सम्यग् विमुक्तं प्रवदामि चेतः । सम्यग् विमुक्तिर् मनसश् च ताभ्यां न चास्य भूयः करणीयम् अस्ति ॥ Saund_16.45 // यथास्वभावेन हि नामरूपं तद् धेतुम् एवास्तगमं च तस्य । विजानतः पश्यत एव चाहं ब्रवीमि सम्यक् क्षयम् आस्रवाणाम् ॥ Saund_16.46 // तस्मात् परं सौम्य विधाय वीर्यं शीघ्रं घटस्व् आस्रवसंक्षयाय । दुःखान् अनित्यांश् च निरात्मकांश् च धातून् विशेषेण परीक्षमाणाः ॥ Saund_16.47 // धातून् हि षड् भूसलिलानलादीन् सामान्यतः स्वेन च लक्षणेन । अवैति यो नान्यम् अवैति तेभ्यः सो ऽत्यन्तिकं मोक्षम् अवैति तेभ्यः ॥ Saund_16.48 // क्लेशप्रहाणाय च निश्चितेन कालो ऽभ्युपायश् च परीक्षितव्यः । योगो ऽप्य् अकाले ह्य् अनुपायतश् च भवत्य् अनर्थाय न तद्गुणाय ॥ Saund_16.49 // अजातवत्सां यदि गां दुहीत नैवाप्तुयात् क्षीरम् अकालदोही । काले ऽपि वा स्यान् न पयो लभेत मोहेन शृङ्गाद् यदि गां दुहीत ॥ Saund_16.50 // आर्द्राच् च këÂhà ज्वलनाभिकामो नैव प्रयत्नाद् अपि वह्निम् ऋच्छेत् । këÂhÃc च शुष्काद् अपि पात्गनेन नैवाग्निम् आप्नोत्य् अनुपाअपूर्वम् ॥ Saund_16.51 // तद् देशकालौ विधिवत् परीक्ष्य योगस्य मात्राम् अपि चाभ्युपायम् । बलाबले चात्मनि संप्रधार्य कार्याः प्रयत्नो न तु तद्विरुद्धः ॥ Saund_16.52 // प्रग्राहकं यत् तु निमित्तम् उक्तम् उद्दन्यमाने हृदि तन् न सेव्यम् । एवं हि चित्तं प्रशमं न याति [न वह्रि] ना वह्निर् इवेर्यमाणः ॥ Saund_16.53 // शमाय यत् स्यान् नियतं निमित्तं जातोद्धवे चेतसि तस्य कालः । एवं हि चित्तं प्रशमं नियच्छेत् प्रदीप्यमानो ऽग्निर् इवोदकेन ॥ Saund_16.54 // शमावहं यन् नियतं निमित्तं सेव्यं न तच् चेतसि लीयमाने । एवं हि भूयो लयमेति चित्तम् अनीर्यमाणो ऽग्निर् इवाल्पसारः ॥ Saund_16.55 // प्रग्राहकं यन् नियतं निमित्तं लयं गते चेतसि तस्य कालः । क्रियासमर्थं हि मनस् तथा स्यान् मन्दायमानो ऽग्निर् इवेन्धनेन ॥ Saund_16.56 // औपेक्षिकं नापि निमित्तम् इष्टं लयं गते चेतसि सोद्धवे वा । एवं हि तीव्रं जनयेद् अनर्थम् उपेक्षितो व्याधिर् इवातुरस्य ॥ Saund_16.57 // यत् स्याद् उपेक्षानियतं निमित्तं साम्यं गते चेतसि तस्य कालः । एवं हि कृत्याय भवेत् प्रयोगो रथो विधेयाश्व इव प्रयातः ॥ Saund_16.58 // रागोद्धव्याकुलिते ऽपि चित्ते मैत्रोपसंहारविधिर् न कार्यः । रागात्मको मुह्यति मैत्रया हि सेन्हं कफक्षोभ इवोपयुज्य ॥ Saund_16.59 // रागोद्धते चेतसि धैर्यम् एत्य निषेवितव्यं त्व् अशुभं निमित्तम् । रागात्मको ह्य् एवम् उपैति शर्म कफात्मको रूक्षम् इवोपयुज्य ॥ Saund_16.60 // व्यापाददोषेण मनस्य् उदीर्णे न सेवितव्यं त्व् अशुभं निमित्तम् । द्वेषात्मकस्य ह्य् अशुभा वधाय पित्तात्मनस् शीत इवोपचारः ॥ Saund_16.61 // व्यापाददोषक्षुभिते तु चित्ते सेव्या अवपक्षोपनयेन मैत्री । द्वेषात्मनो हि प्रशमाय मैत्री पित्तात्मनः शीत इवोपचराः ॥ Saund_16.62 // मोहानुबद्धे मनसः प्रचारे मैत्राशुभा चैव भवत्य् अयोगः । ताभ्यां हि संमोहम् उपैति भूयो वाय्वात्मको रूक्षम् इवोपनीय ॥ Saund_16.63 // मोहात्मैकायां मन्सः प्रवृत्तौ सेव्यस् त्व् इदं प्रत्ययताविहारः । mƬhe मनस्य् एष हि शान्तिमार्गो वाय्वात्मके स्निग्ध इवोपचारः ॥ Saund_16.64 // उल्कामुखस्तं हि यथा सुवर्णं सुवर्णकारो धमतीह काले । काले परिप्रोक्षयते जलेन क्रमेण काले समुपेक्षते च ॥ Saund_16.65 // दहेत् सुवर्णं हि धमन्न् अकाले जले क्षिपन् संशमयेद् अकाले । न चापि सम्यक् परिपाकम् एनं नयेद् अकाले समुपेक्षमाणः ॥ Saund_16.66 // संप्रग्रहस्य प्रशमस्य चैव तथैव काले समुपेक्षणस्य । सम्यङ्निमित्तं मनसा त्व् अवेक्ष्यं नाशो हि यत्नो ऽप्य् अनुपायपूर्वः ॥ Saund_16.67 // इत्य् एवम् अन्यायनिवर्तनं च न्यायं च तस्मै सुगतो babhëe । भूयश् च तत् तच् चरितं विदित्वा वितर्कहानाय विधीन् उवाच ॥ Saund_16.68 // यथा भिषक् पित्तकफानिलानां य एव कोपं समुपैति दोषः । शमाय तस्यैव विधत्ते व्यधत्त दोषेषु तथैर्व बुद्धः ॥ Saund_16.69 // एकेन कल्पेन सचेन् न हन्यात् स्वभ्यस्तभावाद् अशुभान् वितर्कान् । ततो द्वितीयं क्रमम् आरभेत न त्व् एव हेयो गुणवान् प्रयोगः ॥ Saund_16.70 // अनादिकालोपचितात्मकत्वाद् बलीयसः क्लेशगणस्य चैव । सम्यक्प्रयोगस्य च दुष्करत्वाच् छेत्तुं न शक्याः सहसा हि दोषाः ॥ Saund_16.71 // अञ्व्या यथाण्या विपुलाणिर् अन्या निर्वाह्यते तद्विदुषा नरेण । तद्वद् तद् एवाकुशलं निमित्तं क्षिपेन् निमित्तान्तरसेवनेन ॥ Saund_16.72 // तथाप्य् अथाध्यात्मनवग्रहत्वान् नैवोपशाम्येद् अशुभो वितर्कः । हेयः स तद्दोषपरीक्षणेन सश्वापदो मार्ग इवाध्वगेन ॥ Saund_16.73 // यथा क्षुधार्तो ऽपि विषेण पृक्तं जिजीविषुर् नेच्छति भोक्तुम् अन्नम् । तथैव दोषावहम् इत्य् अवेत्य जहाति विद्वान् अशुभं निमित्तम् ॥ Saund_16.74 // न दोषतः पश्यति यो हि दोषं कस् तं ततो वारयितुं समर्थः । गुणं गुणे पश्यति यश् च यन्त्र स वार्यमाणो ऽपि ततः प्रयाति ॥ Saund_16.75 // व्यपत्रपन्ते हि कुलप्रसूता महःप्रचारैर् अशुभैः प्रवृत्तैः । कण्ठे मनस्वीव युवा वपुष्मान् अचाक्षुषैर् अप्रयतैर् विषक्तैः ॥ Saund_16.76 // निर्धूयमानास् त्व् अथ लेशतो ऽपि तिष्ठेयुर् एवाकुशला वितर्काः । कार्यान्तरैर् अध्ययनक्रियाद् यैः सेव्यो विधिर् विस्मरणाय तेषाम् ॥ Saund_16.77 // स्वप्तव्यम् अप्य् एव विचक्षणेन कायक्लमो वापि निषेवितव्यः । न त्व् एव संचिन्त्यम् असन्निमित्तं यत्रावसक्तस्य भवेद् अनर्थः ॥ Saund_16.78 // यथा हि भीतो निशि तस्करेभ्यो द्वारं प्रियेभ्यो ऽपि न दातुम् इच्छेत् । प्राज्ञस् तथा संहरति प्रयोगं समं शुभस्याप्य् अशुभस्य दोषैः ॥ Saund_16.79 // एवंप्रकारैर् अपि यद्य् उपायैर् निवार्यमाणा न parämukhÃ÷ स्युः । ततो यथास्थूलनिबर्हणेन सुवर्णदोषा इव ते प्रहेयाः ॥ Saund_16.80 // द्रुतप्रयाणप्रभृतींश् च तीक्ष्णात् कामप्रयोगात् परिखिद्यमानः । यथा नरः संश्रयते तथैव प्राज्ञेन दोषेष्व् अपि वरितव्यम् ॥ Saund_16.81 // ते चेद् अलब्धप्रतिपक्षभावा नैवोपआम्येयुर् असद्वितर्काः । मुहूर्तम् अप्य् अप्रतिवध्यमाना गृहे भुजङ्गा इव नाधिवास्याः ॥ Saund_16.82 // दन्ते ऽपि दन्तं प्रणिधाय कामं ताल्वग्रम् utpŬya च जिह्वयापि । चित्तेन चित्तं प्ररिगृह्य चापि कार्यः प्रयत्नो न तु ते ऽनुवृत्ताः ॥ Saund_16.83 // किम् अत्र चित्रम् यदि वीतमोहो वनं गतः स्वस्थमना न मुह्येत् । आक्षिप्यमाणो हृदि तन्निमित्तैर् न क्षोभ्यते यः स कृती स धीरः ॥ Saund_16.84 // तद् आर्यसत्याधिगमाय पूर्वं विशोधयानेन नयेन मार्गम् । यात्रागतः शत्रुविनिग्रहार्थं राजेव्य् लक्ष्मीम् अजितां जिगीषन् ॥ Saund_16.85 // एतान्य् अरण्यान्य् अभितः शिवानि योगानुकूलान्य् अजनेरितानि । कायस्य कृत्वा प्रविवेकमात्रं क्लेशप्रहाणाय भजस्व मार्गम् ॥ Saund_16.86 // कौण्डिन्यननदकृमिलानिरुद्धास् तिप्योपसेनौ विमलो ऽथ राधः । bëpottarau धौतकिमोहराजौ कात्यायनद्रव्यपिनिन्दवत्साः ॥ Saund_16.87 // भद्दालिभद्रायणसर्पदाससुभूतिगोदत्त्सुजातवत्साः । संग्रामजिद्भद्रजिदश्वजिच् च श्रोणश् च शोणश् च स कोटिकर्णः ॥ Saund_16.88 // क्षेमाजितो नन्दकनन्दमाता वुपालिवागीशयशाओयशोदाः । महाह्वयो valkalirëÂrapÃlau sudarÓaanasvÃgatameghikÃÓ च ॥ Saund_16.89 // स कप्फिनः काश्यप औरुविल्वो महामहाकाश्यपतिष्यनन्दाः । पूर्णश् च पूर्णश् च स पूर्णकश् च शोनापरान्तश् च स पूर्ण एव ॥ Saund_16.90 // शारद्वतीपुत्रसुबाहुचुन्दाः कोन्देयकाप्यभृगुकुण्ठधानाः । सशैवलौ रेवतकौष्ठिलौ च मौद्गल्यगोत्रश् च गवां पतिश् च ॥ Saund_16.91 // यं विक्रमं योगविधाव् अकुर्वंस् तम् एव शीघ्रं विधिवत् कुरुष्व । ततः पदं प्राप्स्यसि तैर् अवाप्तं सुखावृतैस् त्वं निवतं नियतं यशश् च ॥ Saund_16.92 // द्रव्यं यथा स्यात् कटुकं रसेन तच् चोपयुक्तं मधुरं विपाके । तथैव वीर्यं कटुकं श्रमेण तस्यार्थसिद्ध्यै मधुरो विपाकः ॥ Saund_16.93 // वीर्यं परं कार्यकृतौ हि मूलं वीर्याद् ऋते का चन नास्ति सिद्धिः । उदेति वीर्याद् इह सर्वसंपन् निर्वीर्यता चेत् सकलश् च पाप्मा ॥ Saund_16.94 // अलब्धस्यालाभो नियतम् उपलब्धस्य विगमस् तथैवात्मावज्ञा कृपञम् अधिकेभ्यः परिभवः । तमो निस्तेजस्त्वं श्रुतिनियमतुष्टिव्युपरमो नृणां निर्वीर्याणां भवति विनिपातश् च भवति ॥ Saund_16.95 // नयं श्रुत्वा शक्तो यद् अयम् अभिवृद्धिं न लभते परं धर्मं ज्ञात्वा यद् उपरि निवासं न लभते । गृहं त्यक्त्वा मुक्तौ यद् अयम् उपशान्तिं न लभते निमित्तं कौसीद्यं भवति पुरुषस्यात्र न रिपुः ॥ Saund_16.96 // अनिक्षिप्तोत्साहो यदि खनति गां वारि लभते प्रसक्तं व्यामथ्नन् ज्वलनम् अरणिभ्यां जनयति । प्रयुक्ता योगे तु ध्रुवम् उपलभन्ते श्रमफलं द्रुतं नित्यं यान्तो गिरिम् अपि हि भिन्दन्ति सरितः ॥ Saund_16.97 // कृष्ट्वा गां परिपाल्य च श्रमशतैर् अश्नोति सस्यशारियं यत्नेन प्रविगाह्य सागरजलं रत्नश्रिया krŬati । शत्रूणाम् अवधूय वीर्यम् इषुभिर् भुङ्क्ते नरेन्द्रश्रियं तद् वीर्यं कुरु शान्तये विनियतं वीर्ये हि सर्वर्द्द्धयः ॥ Saund_16.98 // सौन्दरननदे महाकाव्य आर्यसत्यव्याख्यानो नाम षोडशः सर्गः । CANTO XVII अथैवम् आदेसिततत्त्वमार्गो नन्दस् तदा प्राप्तविमोक्षमार्गः । सर्वेण भावेन गुरौ प्रणम्य क्लेशप्रहाणाय वनं जगाम ॥ Saund_17.1 ॥ तत्रावकाशं मृदुनीलशष्पं ददर्श सान्तं तरुषण्डवन्तम् । निःशब्दया nimnagayopagƬhaæ वैडूर्यनीलोदकया वहन्त्या ॥ Saund_17.2 ॥ स पादयोस् तत्र विधाय शौचं शुचौ शिवे श्रीमति वृक्षमूले । मोक्षाय बद्ध्वा व्यवसायकषां पर्यङ्कम् अङ्कावहितम् बबन्ध ॥ Saund_17.3 ॥ ऋजुं समग्रं प्रणिधाय कायं कावे स्मृतिं चाभिमुखीं विधाय । सर्वेन्द्रियाण्य् आत्मनि संनिधाय स तत्र योगं प्र्यतः प्रपेदे ॥ Saund_17.4 ॥ ततः स तत्त्वं निखिलं चिकीषुर् मोक्षानुकूलांश् च विधींश् चिकीर्षन् । ज्ञानेन लोक्येन शमेन चैव चचार चेतःपरिकर्मभूमौ ॥ Saund_17.5 ॥ संधाय धैर्यं प्रणिधाय वीर्यं व्यपोह्य सक्तिं परिगृह्य शक्तिम् । प्रशान्तचेता नियमस्थचेताः स्वस्थस् ततो ऽभूद् विषयेष्व् अनास्थः ॥ Saund_17.6 ॥ आतप्तबुद्धेः प्रहितात्मनो ऽपि स्वभ्यस्तभावाद् अथ कामसंज्ञा । पर्याकुलं तस्य मनश् चकार प्रावृट्सु विद्युज् अलम् आगतेव ॥ Saund_17.7 ॥ स पर्यवस्थानम् अवेत्य सद्यश् चिक्षेप तां धर्मविघात्गकर्त्रीम् । प्रियाम् अपि क्रोधपारितचेता नारीम् इवोद्वृत्तगुणां मनस्वी ॥ Saund_17.8 ॥ आरब्धवीर्यस्य मनःशमाय भूयस् तु तस्याकुशलो वितर्कः । व्याधिप्रणाशाय निविष्टबुद्धेर् उपद्रवो घोर इवाजगाम ॥ Saund_17.9 ॥ स तद्विघाताय निमित्तम् अन्यद् योगानुकूलं कुशलं प्रपेदे । आर्तायनं स्क्षीणबलो बल्स्थं निरस्यमानो बलिनारिणेव ॥ Saund_17.10 // पुरं विधायानुविधाय दण्डं मित्राणि संगृह्य रिपून् विघृह्य । राजा यथाप्नोति हि गाम् अपूर्वां नीतिर् मुकुक्षोर् अपि सैव योगे ॥ Saund_17.11 // विमोक्षकामस्य हि योगिनो ऽपि मनः पुरं ज्णानविधिश् च दण्डः । गुणाश् च मित्राण्य् अरयश् च दोषा भूमिर् विमुक्तिर् यतते यदर्थम् ॥ Saund_17.12 // स दुःखजालान् महतो मुकुक्षुर् विमोक्षमार्गाधिगमे विविक्षुः । पन्थानम् आर्यं परमं दिदृक्षुः शमं ययौ किं चिद् उपात्तचक्षुः ॥ Saund_17.13 // यः स्यान् निकेतस् तमसो ऽनिकेतः श्रुत्वापि तत्त्वं स भवेत् प्रमत्तः । यस्मात् तु मोक्षाय स पात्रभूतस् तस्मान् मनः स्वात्मनि संजहार ॥ Saund_17.14 // संभारतः प्रत्ययतः स्वभावाद् आस्वादतो दोषविशेषतश् च । अथात्मवान् निःसरणात्मतश् च धर्मेषु चक्रे विधिवत् परीक्षाम् ॥ Saund_17.15 // स रूपिणं कृत्स्नम् अरूपिणं च सारं दिदृक्षुर् विचिकाय कायम् । अथाशुचिं दुःखम् अनित्यम् अस्वं निरात्मकं चैव चिकाय कायम् ॥ Saund_17.16 // अनित्यतस् तत्र हि शून्यतश् च निरात्मतो दुःखत एव चापि । मार्गप्रवेकेण स लौकिकेन क्लेशद्रुमं संचलयां चकार ॥ Saund_17.17 // यस्माद् अभूत्वा भवतीह सर्वं भूत्वा च भूयो न भवत्य् अवश्यम् । सहेकुतं च क्षयिहेतुमच् च तस्माद् अनित्यं जगद् इत्य् अविन्दत् ॥ Saund_17.18 // यतः प्रसूतस्य च कर्मयोगः प्रसज्यते बन्धविघातहेतुः । दुःखप्रतीकारविधौ सुखाख्ये ततो भवं दुःखम् इति व्यपश्यत् ॥ Saund_17.19 // यतश् च संस्करागतं विविक्तं न कारकः कश् चन वेदको वा । सामग्र्यथः संभवति प्रवृत्तिः शून्यं ततो लोकम् इमं ददर्श ॥ Saund_17.20 // यस्मान् निरीहं जगद् अस्वतन्त्रं नैश्वर्यम् एकः कुरुते क्रियासु । तत् तत् प्रतीत्य प्रभवन्ति भावा निरात्मकं तेन विवेद लोकम् ॥ Saund_17.21 // ततः स वातं व्यजनाद् इवोष्णे këÂhÃÓritaæ निर्मथनाद् इवाग्निम् । अन्तःक्षितिस्थं खननाद् इवाम्भो लोकत्तरं वर्तिम दुरापम् आप ॥ Saund_17.22 // सज्ज्ञानचापः स्मृतिवर्म बद्ध्वा विशुद्धशीलव्रतवाहनस्थः । क्लेशारिभिश् चित्तरणाजिरस्थैः सार्धं yuyustsur विजयाय तस्थौ ॥ Saund_17.23 // ततः स बोध्यङ्गशितात्तशस्त्रः सम्यक्प्रधानोत्तमवाहनस्थः । मार्गाङ्गमातङ्गवता बलेन शनैः शनैः क्लेशचुमूं जगाहे ॥ Saund_17.24 // स स्मृत्युपस्थानमयैः पृषत्कैः शत्रून् विपर्यासमयान् क्षणेन । दुःखस्य हेतूंश् चतुरश् चतुर्भिः स्वैः स्वैः प्रचारायतनैर् ददार ॥ Saund_17.25 // आर्यैर् बलैः पञ्चभिर् एव पञ्च चेतःखिलान्य् अप्रतिमैर् बभञ्ज । mithyäganÃgÃæÓ च तथाङ्गनागैर् vinirdudhÃvëÂabhir एव सो ऽष्टौ ॥ Saund_17.26 // अथात्मदृष्टिं सकलां विधूय चतुर्षु सत्येष्व् अकथं कथः सन् । विशुद्धशीलव्रतदृष्टधर्मा धर्मस्य पूर्वां फलभूमिम् आप ॥ Saund_17.27 // स दर्शनाद् आर्यचतुष्टयस्य क्लेशैकदेशस्य च विप्रयोगात् । प्रत्यात्मिकाच् चापि विशेषलाभात् प्रत्यक्षतो ज्ञानिसुखस्य चैव ॥ Saund_17.28 // दार्ढ्यात् प्रसादस्य धृतेः स्थिरत्वात् सत्येष्व् asaæmƬhatayà चतुर्षु । शीलस्य चाच्छिद्रतयोत्तमस्य निःसंशयो धर्मविधौ बभूव ॥ Saund_17.29 // कुदृष्टिजालेन स विप्रयुक्तो लोकं तथाभूतम् अवेक्षमाणः । ज्ञानाश्रयां प्रीतिम् उपाजगाम भूयः प्रसादं च गुराव् इयाय ॥ Saund_17.30 // यो हि प्रवृत्तिं नियताम् अवैति नैवान्यहेतोर् इह नाप्य् अहेतोः । प्रतीत्य तत् तत् समवैति तत् तत् स नैष्ठिकं पश्यति यश् च धर्मम् । तस्योपदेष्टारम् अथार्यवर्यं स प्रेक्षते बुद्धम् अवाप्तचक्षुङ् ॥ Saund_17.32 // यथोपदेशेन शिवेन मुक्तो रोगाद् अरोगो भिषजं कृतज्ञः । अनुस्मरन् पश्यति चित्तदृष्ट्या मैत्र्या च शास्त्रज्ञतया च तुष्टः ॥ Saund_17.33 // आर्येण मार्गेण तथैव मुक्तस् तथागतं तत्त्वविद् आर्यतत्त्वः । अनुस्मरन् पश्यति कायसाक्षी मैत्र्या च सर्वज्ञतया च तुष्टः ॥ Saund_17.34 // स नाशकैर् दृष्टिगतैर् विमुक्तः पर्यन्तम् आलोक्य पुनर्भवस्य । भक्त्वा घृणां क्लेशविजृम्भितेषु मृत्योर् न तत्रास न दुर्गतिभ्यः ॥ Saund_17.35 // त्वक्स्नायुमेदोर्दुहिरास्थिमांसकेशादिनामेध्यगणेन पूर्णम् । ततः स कायं समवेक्षमाणः सारं विचिन्त्याण्व् अपि नोपलेभे ॥ Saund_17.36 // स कामरागप्रतिघौ स्थिरात्मा तेनैव योगेन तनू चकार । कृत्वा महोरस्कतनुस् तनू तौ प्राप द्वितीयं फलम् आर्यधर्मे ॥ Saund_17.37 // स लोभचापं परिकल्पबाणं रागं महावैरिणम् अल्पशेषम् । कायस्वभावाधिगतैर् बिभेद योगायुधास्त्रैर् अशुभापृषत्कैः ॥ Saund_17.38 // द्वेषायुधं क्रोधविकीर्णबाणं व्यापादम् अन्तःप्रसवं सपत्नम् । मैत्रीपृषत्कैर् धृतितूणसंस्थैः क्षमाधनुर्ज्याविसृतैर् जघान ॥ Saund_17.39 // मूलान्य् अथ त्रीण्य् आसुधस्य वीरस् त्रिभिर् विमोक्षायतनैश् चकर्त । चमूमुखस्थान् धृतकार्मुकांस् त्रीन् अरीन् इवारिस् त्रिभिर् आयसाग्रैः ॥ Saund_17.40 // स कामधातोः सम्तिक्रमाय पार्ष्णिग्रहांस् तान् अभिभूय शत्रून् । योगाद् अनागामिफलं प्रपद्य द्वारीव nirväapurasya तस्थौ ॥ Saund_17.41 // कामैर् विकितं मलिनैश् च धर्मैर् वितर्कवच् चापि विचारवच् च । विवेकजं प्रीतिसुखोपपन्नं ध्यानं ततः स प्रथमं प्रपेदे ॥ Saund_17.42 // कामाग्निधाहेन स विप्रमुक्तो ह्लादं परं ध्यानसुखाद् अवाप । सुखं विगाह्याप्स्व् इव घर्मखिन्नः प्राप्येव चार्थं चिपुलं दरिद्रः ॥ Saund_17.43 // तत्रापि तद्धर्मगतान् वितर्कान् गुणागुणे च प्रसृतान् विचारान् । बुद्ध्वा मनःक्षोभकरान् अशान्तांस् तद्विप्रयोगाय मतिं चकार ॥ Saund_17.44 // क्षोभं प्रकुर्वन्ति यथोर्मयो हि धीरप्रसन्नाम्बुवहस्य सिन्धोः । एकाग्रभूतस्य तह्तोर्मिभूताश् चित्ताम्भसः क्षोभकरा वितर्काः ॥ Saund_17.45 // खिन्नस्य सुप्तस्य च निर्वृतस्य बाधं यथा संजनयन्ति शब्दाः । अध्यात्मम् ऐकाग्र्यम् उपागतस्य भवन्ति बाधाय तथा वितर्काः ॥ Saund_17.46 // अथावितर्कं क्रमशो ऽविचारम् एकाग्रभावान् मनसः प्रसन्नम् । समाधिजं प्रीत्सुखं द्वितीयं ध्यानं तद् आध्यात्मशिवं स दध्यौ ॥ Saund_17.47 // तद् ध्यानम् आगम्य च चित्तमौनं लेभे परां प्रीतिम् अलब्धपूर्वाम् । प्रीतौ तु तत्रापि स दोषदर्शी यथा वितर्केष्व् अभवत् तथैव ॥ Saund_17.48 // प्रीतिः परा वस्तुनि यत्र यस्य विपर्ययात् तस्य हि तर दुःखम् । प्रीताव् अतः प्रेक्ष्य स तत्र दोषान् प्रीतिक्षये योगम् उपारुरोह ॥ Saund_17.49 // प्रीतेद्र् विरागात् सुखम् आर्यजुष्टं कायेन विन्दन्न् अथ संप्रजानन् । उपेक्षकः स स्मृतिमान् व्यहार्षीद् ध्यानं तृतीयं प्रतिलभ्य धीरः ॥ Saund_17.50 // यस्मात् परं तत्र सुखं सुखेभ्यस् ततः परं नास्ति सुखप्रवृत्तिः । तस्माद् babhëe शुभकृत्स्नभूमिं परापरज्ञः परमेति मैत्र्या ॥ Saund_17.51 // ध्याने ऽपि तत्राथ ददर्श दोषं मेने परं शान्तम् अनिञ्जम् एव । आभोगतो 'pŤjayati स्म तस्य चित्तं प्रवृत्तं सुखम् इत्य् अजस्रम् ॥ Saund_17.52 // यत्रेञ्जितं स्पन्दितम् अस्ति तत्र यत्रास्ति च स्पन्दितम् अस्ति दुःखम् । यस्माद् अतस् तत् सुखम् इञ्जकत्वात् प्रशान्तिकामा यतयस् त्यजन्ति ॥ Saund_17.53 // अथ प्रहाणात् सुखदुःखयोश् च मनोविकारस्य च पूर्वम् एव । दध्याव् उपेक्षामृतिमद् विशुद्धं ध्यानं तथादुःखसुखं चतुर्थम् ॥ Saund_17.54 // यस्मात् तु तस्मिन् न सुखं न दुःखं ज्ञानं च तत्रास्ति तद् अर्थचारि । तस्माद् उपेक्षास्मृतिपारिशुद्धिर् निरुच्यते ध्यानविधौ चतुर्थे ॥ Saund_17.55 // ध्यानं स निश्रित्य ततश् चतुर्थम् अर्हत्त्वलाभाय मतिं चकार । संधाय मैत्रं बलवन्तम् आर्यं राजेव देशान् अजितान् जिगीषुः ॥ Saund_17.56 // चिच्छेद कार्त्स्न्येन ततः स पञ्च प्रज्ञासिना भावनयेरितेन । ऊर्ध्वङ्गमान्य् उत्तमबन्धनानि संयोजनान्य् उत्तमबन्धनानि ॥ Saund_17.57 // बोध्यङ्गनागैर् अपि सप्तभिः स सप्तैव चित्तानुशयान् ममर्द । द्वीपान् इवोपस्थितविप्रणाशान् कालो ग्रहैः सप्तभिर् एव सप्त ॥ Saund_17.58 // अग्निद्रुमाज्याम्बुषु या हि वृत्तिः कवन्धवाव्यग्निदिवाकराणाम् । दोषेषु तां वृत्तिम् इयाय नन्दो निर्वापणोत्पाटनदाहशोषैः ॥ Saund_17.59 // इति त्रिवेगं त्रिझषं त्रिवीचम् एकाम्भसं पञ्चरयं द्विकूलम् । द्विग्राहम् अष्टाङ्गवता प्लवेन दुःखार्णवं चुस्तरम् उत्ततार ॥ Saund_17.60 // अर्हत्त्वम् आसाद्य स सत्क्रियार्हो निरुत्सुको निष्प्रणयो निराशः । विभीर् विषुग् वीतमदो विरागः स एव धृत्यान्य इवाबभासे ॥ Saund_17.61 // भ्रातुश् च शास्तुश् च तयानुशिष्ट्या नन्दस् ततः स्वेन च विक्रमेण । प्रशान्तचेताः परिपूर्णकार्यो वाणीम् इमाम् आत्मगतां जगाद ॥ Saund_17.62 // नमो ऽस्तु तस्मै सुगताय येन हितैषिणा मे करुणत्मकेन । बहूनि दुःखान्य् अपवर्तितानि सुखानि भूयांस्य् उपसंहृतानि ॥ Saund_17.63 // अहं ह्य् अनार्येण शरीरजेन दुःखात्मके वर्त्मनि कृष्यमाणः । निवर्तितस् तद्वचनाङ्कुषेन दर्पान्वितो नाग इवाङ्कुशेन ॥ Saund_17.64 // तस्याज्ञया कारुणिकस्य शास्तुर् हृदिस्थम् उत्पाट्य हि रागशल्यम् । अद्यैव तावत् सुमहत् सुखं मे सर्वक्षये किं बत निर्वृतस्य ॥ Saund_17.65 // निर्वाप्य कामाग्निम् अहं हि दीप्तं धृत्यम्बुना पावकम् अम्बुनेव । ह्लादं परं सांप्रतम् आगतो ऽस्मि शीतं ह्रदं घर्म इवावतीर्णः ॥ Saund_17.66 // न मे प्रियं किं चन नाप्रियं मे न मे ऽनुरोधो ऽस्ति कुतो विरोधः । तयोर् अभावात् सुखितो ऽस्मि सद्यो हिमातपाभ्याम् इव विप्रमुक्तः ॥ Saund_17.67 // महाभयात् क्षेमम् इवोपलभ्य महावरोधाद् इव विप्रमोक्षम् । महार्णवात् पारम् इवाप्लवः सन् भीमान्धकाराद् इव च प्रकाशम् ॥ Saund_17.68 // रोगाद् इवारोग्यम् असह्यरूपाद् ऋणाद् इवानृण्यम् अनन्तसंख्यात् । द्विषत्सकाशद् इव चापयानं दुर्छिक्षयोगाच् च यथा सुभिक्षम् ॥ Saund_17.69 // तद्वत् परां शान्तिम् उपागतो ऽहं यस्यानुभावेन विनायकस्य । करोमि ब्ःऊयः पुनर् उक्तम् अस्मै नमो नमो ऽर्हाय तथागताय ॥ Saund_17.70 // येनाहं गिरिम् उपनीय रुक्मशृङ्गं स्वर्गं च प्लवगवधूनिदर्शनेन । कामात्मा त्रिदिवचरीभिर् अङ्गनाभिर् निष्कृष्टो युवतिमये कलौ निमग्नः ॥ Saund_17.71 // तस्माच् च व्यसनपराद् अनर्थपङ्काद् उत्कृष्य क्रमशिथिलः करीव पङ्कात् । शान्ते ऽस्मिन् विरजसि विज्वरे विशोके सद्धर्मे वितमसि नैष्ठिके विमुक्तः ॥ Saund_17.72 // तं वन्दे परम् अनुकम्पकं महर्षिं मूर्ध्नाहं प्रकृतिगुणज्ञम् आशयज्ञम् । संबुद्धं दशबलिनं भिषक्प्रधानं त्रातारं पुनर् अपि चास्मि संनतस् तम् ॥ Saund_17.73 // महाकाव्ये सौन्दरनन्दे ऽमृताधिगमो नाम सप्तदशः सर्गः । CANTO XVIII अथ द्विजो बाल इवाप्तवेदः क्षिप्रं वणिक् प्राप्त इवाप्तलाभः । जित्वा च राजन्य इवार्सैन्यं नन्दः कृतार्थो गुरुम् अभ्यगच्छत् ॥ Saund_18.1 ॥ द्रष्टुं सुखं ज्ञानसमाप्तिकाले गुरुर् हि शिष्यस्य गुरोश् च शिष्यः । परिश्रमस् ते सफलो मयीति यतो दिदृक्षास्य मुनौ बभूव ॥ Saund_18.2 ॥ यतो हि येनाधिगतो विशेषस् तस्योत्तमाङ्गे ऽर्हति कर्तुमिड्याम् । आर्यः सरागो ऽपि कृतज्ञभावात् प्रक्षीणमानः किमु वीतरागः ॥ Saund_18.3 ॥ यस्यार्थकामप्रभवा हि भक्तिस् ततो ऽस्य सा तिष्ठति rƬhamÆlà । धर्मान्वयो यस्य तु भक्तिरागस् तस्य प्रसादो h­dayÃvagìha÷ ॥ Saund_18.4 // këÃyavÃsÃ÷ कनकावदातस् ततः स मूर्ध्ना गुरवे प्रणेमे । वातेरितः पल्लवताम्ररागः पुष्पोज्ज्वलश्रीर् इव कर्णिकारः ॥ Saund_18.5 ॥ अथात्मनः शिष्यगुणस्य चैव महामुनेः शास्तृगुणस्य चैव । संदर्शनार्थं स न मानहेतोः स्वां कार्यसिद्धिं कथयां बभूव ॥ Saund_18.6 ॥ या दृष्टिशल्यो h­dayÃvagìha÷ प्रभो भृशं माम् अतुदत् सुतीक्ष्णः । त्वद्वाक्यसंदंशमुखेन मे स समुद्धृतः शल्यहृतेव शल्यः ॥ Saund_18.7 ॥ कथङ्कथाभावगतो ऽस्मि येन छिन्नः स निःसंशय संशयो मे । त्वच्छासनात् सत्पथम् आगतो ऽस्मि सुदेशिकस्येव पथि प्रनष्टः ॥ Saund_18.8 ॥ यत् पीतम् आस्वादवशेन्द्रियेण दर्पेण कन्दर्पविषं मयासीत् । तन् मे हतं त्वद्वचनागदेन विषं विनाशीव महागदेन ॥ Saund_18.9 ॥ क्षयं गतं जन्म निरस्तजन्मन् सद्धर्मचर्याम् उषितो ऽस्मि सम्यक् । कृत्स्नं कृतं मे कृतकार्य कार्यं लोकेषु भूतो ऽस्मि न लोकधर्मा ॥ Saund_18.10 // मैत्रीस्तनीं व्यञ्जनचारुसास्नां सद्धर्मदुग्धां प्रतिभानशृङ्गाम् । तवास्मि गां साधु निपीय तृप्तस् तृषेव गाम् उत्तमवत्सवर्णः ॥ Saund_18.11 // यत् पश्यतश् चाधिगमो ममायं तन् मे समासेन मुने निबोध । सर्वज्ञ कामं विदितम् तवैतत् स्वं तूपचरां प्रविवक्षुर् अस्मि ॥ Saund_18.12 // अन्ये ऽपि सन्तो विमुमुक्षवो हि श्रुत्व विमोक्षाय नयं परस्य । मुक्तस्य रोगाद् इव रोगवन्तस् तेनैव मार्गेण सुखं घटान्ते ॥ Saund_18.13 // उर्व्यादिकान् जन्मनि वेद्मि धातून् नात्मानम् उर्व्यादिषु तेषु किं चित् । यस्माद् अतस् तेषु न मे ऽस्ति सक्तिर् बहिश् च कायेन समा मतिर् मे ॥ Saund_18.14 // स्कन्धांश् च रूपप्रभृतीन् दशार्धान् पश्यामि यस्माच् चपलान् असारान् । अनात्मकांश् चैव वधात्मकांश् च तस्माद् विमुक्तो ऽस्म्य् अशिवेभ्य एभ्यः ॥ Saund_18.15 // यस्माच् च पश्याम्य् उदयं व्ययं च सर्वास्व् अवस्थास्व् अहम् इन्द्रियाणाम् । तस्माद् अनित्येषु निरात्मकेषु दुःखेषु मे तेष्व् अपि नास्ति संगः ॥ Saund_18.16 // यतश् च लोकं सम्जन्मनिष्ठं पश्यामि निःसारम् असच् च सर्वम् । अतो धिया मे मनसा विबद्धम् अस्मीति मे नेञ्जितम् अस्ति येन ॥ Saund_18.17 // चतुर्विधे नैकविधप्रसंगे यतो ऽहम् आहारवैधाव् असक्तः । अमूर्छितश् चाग्रथितश् च तत्र त्रिभ्यो विमुक्तो ऽस्मि ततो भवेभ्यः ॥ Saund_18.18 // अनिश्रितश् चाप्रतिबद्धचित्तो दृष्टशुतादौ व्यवहारधर्मे । यस्मात् समात्मानुगतश् च तत्र तस्माद् विसंयोगगतो ऽस्मि मुक्तः ॥ Saund_18.19 // इत्य् एवम् उक्त्वा गुरुबाहुमान्यात् सर्वेण कायेन स गां निपन्नः । प्रवेरितो लोहितचन्दनाक्तो हैमो महास्तम्भ इवाभासे ॥ Saund_18.20 // ततः प्रमादात् प्रसृतस्य पूर्वं श्रुत्वा धृतिं व्याकरणं च तस्य । धर्मान्वयं चानुगतं प्रसादं मेघस्वरस् तं मुनिर् Ãbabhëe ॥ Saund_18.21 // उत्तिष्ठ धर्मे स्थित शिष्यजुष्टे किं पादयोर् मे पतितो ऽसि मूर्ध्ना । अभ्यर्चनं मे न तथा प्रणामो धर्मे यथैषा प्रतिपत्तिर् एव ॥ Saund_18.22 // अद्यासि सुप्रव्रजितो जितात्मन्न् ऐश्वर्यम् अप्य् आत्मनि येन लब्धम् । जितात्मनः प्रव्रजनं हि साधु चलात्मनो न त्व् अजितेन्द्रियस्य ॥ Saund_18.23 // अद्यासि शौचेन परेण युक्तो वाक्कायचेतांसि शुचीनि यत् ते । अतः पुनश् चाप्रयताम् असौम्यां यत् सौम्य नो वेक्ष्यसि गर्भशय्याम् ॥ Saund_18.24 // अद्यार्थवत् ते श्रुतवच् छ्रुतं तच् छ्रुतानुरूपं प्रतिपद्य धर्मम् । कृतश्रुतो विप्रतिपद्यमानो निन्द्यो हि निर्वीर्य इवात्तशस्त्रः ॥ Saund_18.25 // अहो धृतिस् ते ऽविषयात्मकस्य यत् त्वं मतिं मोक्षविधाव् अकार्षीः । यास्यामि निष्ठाम् इति बालिशो हि जन्मक्षयात् त्रासम् इहाभ्युपैति ॥ Saund_18.26 // दिष्ट्या दुरापः क्षणसंनिपातो नायं कृतो मोहवशेन मोघः । उदेति दुःखेन गतो ह्य् अधस्तात् कूर्मो युगच्छिद्र इवार्ञवस्थः ॥ Saund_18.27 // निर्जित्य मारं युधि दुर्निवारम् अद्यासि लोके रणशीर्षूरः । शूरो ऽप्य् आसूरः स हि वेदितव्यो दोषैर् अमित्रैर् इव हन्यते यः ॥ Saund_18.28 // निर्वाप्य रागाग्निम् उदीर्णम् अद्यासि लोके रणशीर्षशूरः । दुःखं हि शेते शयने ऽप्य् उदारे क्लेशाग्निना चेतसि धयमानः ॥ Saund_18.29 // अभ्युच्छ्रितो द्रव्यमदेन पूर्वम् अद्यासि तृष्नोपरमात् समृद्धः । यावत् सतर्षः पुरुषो हि लोके तावत् समृद्धो ऽपि सदा दरिद्रः ॥ Saund_18.30 // अद्यापदेष्टुं तव युक्तरूपं शुद्धोधनो मे नृपतिः पितेति । भ्रष्टस्य धर्मात् पितृभिर् निपाताद् अश्लाघनियो हि कुलापदेशः ॥ Saund_18.31 // दिष्ट्यासि शान्तिं परमाम् उपेतो निस्तीर्णकान्तार इवाप्तसारः । सर्वो हि संसारगतो भयार्तो यथैव कान्तारगतस् तथैव ॥ Saund_18.32 // आरण्यकं क्भैक्षचरं विनीतं द्क्रष्यामि नन्दं निभृतं कदेति । आसीत् पुरस्तात् त्वयि मे दिदृक्षा तथासि दिष्ट्या मम दर्शनीयः ॥ Saund_18.33 // भवत्य् अरूपो ऽपि हि दर्शनीयः स्वलङ्कृतः श्रेष्ठतमैर् गुणैः स्वैः । दोषैः परीतो मलिनीकरैस् तु सुदर्शनीयो ऽपि विरूप एव ॥ Saund_18.34 // अद्य प्रकृष्ता तव बुद्धिमत्ता कृत्स्नं यया ते कृतम् आत्मकार्यम् । श्रुतोन्नतस्यापि हि नास्ति बुद्धिर् नोत्पद्यते श्रेयसि यस्य बुद्धिः ॥ Saund_18.35 // उन्मीलितस्यापि जनस्य मध्ये निमीलितस्यापि तथैव चक्षुः । प्रज्ञामयं यस्य हि नास्ति चक्षुश् चक्षुर् न तस्यास्ति सचक्षुषो ऽपि ॥ Saund_18.36 // दुःखप्रतीकारनिमित्तम् आर्तः कृष्यादिभिः खेदम् उपैति लोकः । अजस्रम् आगच्छति तच् च भूयो ज्ञानेन यस्याद्य कृतस् त्वयान्तः ॥ Saund_18.37 // दुःखं न मे स्यात् सुखम् एव मे स्याद् इति प्रवृत्तः स्ततं हि लोकः । न वेत्ति तच् चैव तथा यथा स्यात् प्राप्तं त्वयाद्यासुलभं यतावत् ॥ Saund_18.38 // इत्य् एवमादि स्थिरबुद्धिचित्तस् तथागतेनाभिहितो हिताय । स्तवेषु निन्दासु च निर्व्यपेक्षः k­täjalir वाक्यम् उवाच नन्दः ॥ Saund_18.39 // अहो विशेषेण विषेषदर्शिंस् त्वयानुकम्पा मयि दर्षितेयम् । यत् कामपण्के भगवन् निमग्नस् त्रातो ऽस्मि संसारभयाद् अकामः ॥ Saund_18.40 // भ्रात्रा त्वया श्रेयसि दैशिकेन पित्रा फलस्थेन ततैव मात्रा । हतो ऽभविष्यं यदि न व्यमोक्ष्यं सार्थात् परिभ्रष्ट इवाकृतार्थः ॥ Saund_18.41 // शान्तस्य तुष्टस्य सुखो विवेको विज्ञातत्त्वस्य परीक्षकस्य । प्रहीणमानस्य च निर्मदस्य सुखं विरागत्वम् असक्तबुद्धेः ॥ Saund_18.42 // अतो हि तत्त्वं परिगम्य सम्यञ् निर्धूय दोषान् अधिगम्य शान्तिम् । स्वं नाश्रयं संप्रति चिन्तयामि न तं जनं नाप्सरसो न देवान् ॥ Saund_18.43 // इदं हि भुक्त्वा सुचि शामिकं सुखं न मे मनः कांषति काम्जं सुखम् । महार्हम् अप्य् अन्नम् अदैवाहृतं दिवौकसो भुक्तवतः सुधाम् इव ॥ Saund_18.44 // अहो ऽन्धविज्ञाननिमीलितं जगत् पटान्तरे पश्यति नोत्तमं सुखम् । सुधीरम् अध्यात्मसुखं व्यपास्य हि श्रमं तथा कामसुखार्थम् ऋच्छति ॥ Saund_18.45 // यथा हि रत्नाकरम् एत्य दुर्मतिर् विहाय रत्नान्य् असतो मणिन् हरेत् । अपास्य संबोधिसुखं तहोत्तमं श्रमं व्रजेत् kÃmasukhopaabdhaye // Saund_18.46 // अहो हि सत्तेष्व् अतिमैत्रचेतसस् तथागतस्यानुजिघृक्षुता परा । अपास्य यद् ध्यानसुखं मुने परं परस्य दुःखोपरमाय खिद्यसे ॥ Saund_18.47 // मया न शक्यं प्रतिकर्तुम् अद्य किं गुरौ हितैषिण्य् अनुकम्पके त्वयि । समुद्धृतो येन भवार्णवाद् अहं महार्णवाच् चूर्णितनौर् इवोर्मिभिः ॥ Saund_18.48 // ततो मुनिस् तस्य निशम्य हेतुमत् प्रहीणसर्वास्रवसूचकं वचः । इदं babhëe वदताम् अनुत्तमो यद् अर्हति श्रीघन एव bhëitum ॥ Saund_18.49 // इदं कृतार्थः परमार्थवित् कृती त्वम् एव धीमन्न् अभिधातुम् अर्हसि । अतीत्य कान्तारम् अवाप्तसाधनः सुदैशिकस्येव कृतं महावणिक् ॥ Saund_18.50 // अवैति बुद्धं नरदम्यसार्थिं कृती यथार्हन्न् उप्शान्तमानसः । न दृष्टसत्यो ऽपि तथावबुध्यते पृथग्जनः किं बत बुद्धिमान् अपि ॥ Saund_18.51 // रजस्तमोभ्यां परिमुक्तचेतसस् तवैव चेयं सदृसी कृतज्ञता । रजःप्रकर्षेण जगत्य् अवस्थिते कृतज्ञभावो हि कृतज्ञ दुर्लभः ॥ Saund_18.52 // अतो ऽस्ति भूयस् त्वयि मे विवक्षितं नतो हि भक्तश् च नियोगम् अर्हसि ॥ Saund_18.53 // अवाप्तकार्यो ऽसि परां गतिं गतो न ते ऽस्ति किं चित् करणीयम् अण्व् अपि । अतःपरं सौम्य चरानुकम्पया विमोक्षयन् कृच्छ्रगतान् परान् अपि ॥ Saund_18.54 // इहार्थम् एवारभते नरो ऽधमो विमध्यमस् तूभयलौकिकीं क्रियाम् । क्रियाम् अमुत्रैव फलाय मध्यमो विशिष्टधर्मा पुनर् अप्रवृत्तये ॥ Saund_18.55 // इहोत्तमेभ्यो ऽपि मतः स तूत्तमो य उत्तमं धर्मम् अवाप्य नैष्ठिकम् । अचिन्तयित्वात्मगतं परिश्रमं शमं परेभ्यो ऽप्य् उपदेष्टुम् इच्छति ॥ Saund_18.56 // विहाय तस्माद् इह कार्यम् आत्मनः कुरु स्थिरात्मन् परकार्यम् अप्य् अथो । भ्रमत्सु सत्त्वेषु तमोवृतात्मसु श्रुतप्रदीपो निशि धार्यताम् अयम् ॥ Saund_18.57 // ब्रवीतु तावत् पुरि विस्मितो जनस् त्वयि स्थिते कुर्वति धर्मदेशनाः । अहो बताश्चर्यम् इदं विमुक्तये करोति रागी यद् अयम् कथाम् इति ॥ Saund_18.58 // ध्रुवं हि संश्रुत्य तव स्थिरं मनो निवृत्तनानाविषयैर् मनोरथैः । वधूर् गृहे सापि तवानुकुर्वती करिष्यते स्त्रीषु विरागिणीः कथाः ॥ Saund_18.59 // त्वयि परमधृतौ निविष्टतत्त्वे भवनगता न हि रंस्यते ध्रुवं सा । मनसि शमदमात्मैके विविक्ते मतिर् इव कामसुखैः परीक्षकस्य ॥ Saund_18.60 // इत्य् अर्हतः परमकारुणिकस्य शास्तुर् मूर्ध्ना वचश् च चरणौ च समं गृहीत्वा । स्वस्थः प्रशान्तहृदयो विनिवृत्तकार्यः पार्श्वान् मुनेः प्रतिययौ विमदः करीव ॥ Saund_18.61 // भिक्षर्थं समये विवेश स पुरं दृष्टीर् जनस्याक्षिपन् लाभालाभसुखासुखादिषु समः स्वस्थेन्द्रियो निःस्पृहः । निर्मोक्षाय चकार तत्र च कथां काले जनायार्थिने नैवोन्मार्गगतान् परान् परिभवन् नात्मानम् उत्कर्षयन् ॥ Saund_18.62 // इत्य् एषा व्युपशान्तये न रतये मोक्षार्थगर्भा कृतिः श्रोतॄणां ग्रहणार्थम् अन्यमनसां काव्योपचारात् कृता । यन् मोक्षात् कृतम् अन्यद् अत्र हि मया तत् काव्यधर्मात् कृतं पातुं तिक्तम् इवौषधं मधुयुतं हृद्यं कथं स्याद् इति ॥ Saund_18.63 // प्रायेणालोक्य लोकं विषयरतिपरं मो क्षात् प्रतिहतं काव्यवाजेन तत्त्वं कथितम् इह मया मोक्षः परम् इति । तद् बुद्ध्वा शामिकं यत् तद् अवहितम् इतो ग्राह्यं न ललितं पांसुभ्यो धातुजेभ्यो नियतम् उपकरं चामीकरम् इति ॥ Saund_18.64 // सौन्दरनन्दे महाकाव्य आज्ञाव्याकरणो nÃmëÂÃdaÓa÷ सर्गः । आर्यसुवर्णाक्षीपुत्रस्य साकेतकस्य भिक्षोर् आचार्यभदन्ताश्वघोषस्य महाकवेर् महावादिनः कृतिर् इयम् ॥