Asvaghosa: Saundarananda (source unknown) Input by members of the Sanskrit Buddhist Input Project. With kind permission of the Digital Sanskrit Buddhist Canon Project of Nagarjuna Institute, Nepal and University of the West, Rosemead, California, USA (www.uwest.edu/sanskritcanon) Sastra section, text no. 87 The transliteration emulates the conventions of Nagari script. Therefore, many word boundaries are not marked by blanks. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ // om namo बुद्धाय ॥ सौन्दरनन्दं महाकाव्यम् प्रथमः सर्गः कपिलवस्तु वर्णन गौतमः कपिलो नाम मुनिर्धर्मभृतां वरः । बभूव तपसि श्रान्तः काक्षीवानिव गौतमः ॥ Saund_1.1 ॥ अशिश्रियद्यः सततं दीप्तं काश्यपवत्तपः । आशिश्राय च तद्वृद्धौ सिद्धिं काश्यपवत् पराम् ॥ Saund_1.2 ॥ हविःषु यश्च स्वात्मार्थं गामधुक्षद् वसिष्ठवत् । तपःशिष्टेषु च शिष्येषु गामधुक्षद् वसिष्ठवत् ॥ Saund_1.3 ॥ माहात्म्याद्दीर्घतपसो यो द्वितीय इवाभवत् । तृतीय इव यश्चाभूत् काव्याङ्गिरसयोर्धिया ॥ Saund_1.4 ॥ तस्य विस्तीर्णतपसः पार्श्वे हिमवतः शुभे । क्षेत्रं चायतनं चैव तपसामाश्रमो ऽभवत् ॥ Saund_1.5 ॥ चारुवीरुत्तरुवनः प्रस्निग्धमृदुशाद्वलः । हविर्धूमवितानेन यः सदाभ्र इवाबभौ ॥ Saund_1.6 ॥ मृदुभिः सैकतैः स्निग्धैः केसरास्तरपाण्डुभिः । भूमिभागैरसंकीर्णैः साङ्गराग इवाभवत् ॥ Saund_1.7 ॥ शुचिभिस्तीर्थसंख्यातैः पावनैर्भावनैरपि । बन्धुमानिव यस्तस्थौ सरोभिः ससरोरुहैः ॥ Saund_1.8 ॥ पर्याप्तफलपुष्पाभिः सर्वतो वनराजिभिः । शुशुभे ववृधे चैव नरः साधनवानिव ॥ Saund_1.9 ॥ नीवारफलसन्तुष्टैः स्वस्थैः शान्तैरनुत्सुकैः । आकीर्णो ऽपि तपोभृद्धिः शून्यशून्य इवाभवत् ॥ Saund_1.10 ॥ अग्नीनां हूयमानानां शिखिनां कूजतामपि । तीर्थानां चाभिषेकेषु शुश्रुवे यत्र निःस्वनः ॥ Saund_1.11 ॥ विरेजुर्हरिणा यत्र सुप्ता मेध्यासु वेदिषु । सलाजैर्माधवीपुष्पैरुपहाराः कृता इव ॥ Saund_1.12 ॥ अपि क्षुद्रमृगा यत्र शान्ताश्चेरुः समं मृगैः । शरण्येभ्यस्तपस्विभ्यो विनयं शिक्षिता इव ॥ Saund_1.13 ॥ संदिग्धे ऽप्यपुनर्भावे विरुद्धेष्वागमेष्वपि । प्रत्यक्षिण इवाकुर्वंस्तपो यत्र तपोधनाः ॥ Saund_1.14 ॥ यत्र स्म मीयते ब्रह्म कैश्चित् कैश्चिन्न मीयते । काले निमीयते सोमो न चाकाले प्रमीयते ॥ Saund_1.15 ॥ निरपेक्षाः शरीरेषु धर्मे यत्र स्वबुद्धयः । संहृष्टा इव यत्नेन तापसास्तेपिरे तपः ॥ Saund_1.16 ॥ श्राम्यन्तो मुनयो यत्र स्वर्गायोद्युक्तचेतसः । तपोरागेण धर्मस्य विलोपमिव चक्रिरे ॥ Saund_1.17 ॥ अथ तेजस्विसदनं तपःक्षेत्रं तमाश्रमम् । केचिदिक्ष्वाकवो जग्मू राजपुत्रा विवत्सवः ॥ Saund_1.18 ॥ सुवर्णस्तम्भवर्ष्माणः सिंहोरेस्का महाभुजाः । पात्रं शब्दस्य महतः श्रियां च विनयस्य च ॥ Saund_1.19 ॥ अर्हरूपा ह्यनर्हस्य महात्मानश्चलात्मनः । प्राज्ञाः प्रज्ञाविमुक्तस्य भ्रातृव्यस्य यवीयसः ॥ Saund_1.20 ॥ मातृशुल्कादुपगतां ते श्रियं [च] विषेहिरे । ररक्षुश्च पितुः सत्यं यस्माच्छिशियिरे वनम् ॥ Saund_1.21 ॥ तेषां मुनिरुपाध्यायो गौतमः कपिलो ऽभवत् । गुरुगोत्रादतः कौत्सास्ते भवन्ति स्म गौतमाः ॥ Saund_1.22 ॥ एकपित्रोर्यथा भ्रात्रोः पृथग्गुरुपरिग्रहात् । राम एवाभवद् गार्ग्यो वासुभद्रो ऽपि गौतमः ॥ Saund_1.23 ॥ शाकवृक्षप्रतिच्छन्नं वासं यस्माच्च चक्रिरे । तस्मादिक्ष्वाकुवंश्यास्ते भुवि शाक्या इति स्मृताः ॥ Saund_1.24 ॥ स तेषां गौतमश्चक्रे स्ववंशसदृशीः क्रियाः । मुनिरूर्ध्वं कुमारस्य सगरस्येव भार्गवः ॥ Saund_1.25 ॥ कण्वः शाकुन्तलस्येव भरतस्य तरस्विनः । वाल्मिकिरिव धीमांश्च धीमतोर्मैथिलेययोः ॥ Saund_1.26 ॥ तद्वनं मुनिना तेन तैश्च क्षत्रियपुङ्गवैः । शान्तां गुप्तां च युगपद् ब्रह्मक्षत्रश्रियं दधे ॥ Saund_1.27 ॥ अथोदकलशं गृह्य तेषां वृद्धिचिकीर्षया । मुनिः स वियदुत्पत्य तानुवाच नृपात्मजान् ॥ Saund_1.28 ॥ या पतेत् कलशादस्मादक्षय्यसलिलान्महीम् । धारा तामनतिक्रम्य मामन्वेत यथाक्रमम् ॥ Saund_1.29 ॥ ततः परममित्युक्त्वा शिरोभिः प्रणिपत्य च । रथानारुरुहुः सर्वे शीघ्रवाहानलंकृतान् ॥ Saund_1.30 ॥ ततः स तैरनुगतः स्यन्दनस्थैर्नभोगतः । तदाश्रममहीप्रान्तं परिचिक्षेप वारिणा ॥ Saund_1.31 ॥ अष्टापदमिवालिख्य निमित्तैः सुरभीकृतम् । तानुवाच मुनिः स्थित्वा भूमिपालसुतानिदम् ॥ Saund_1.32 ॥ अस्मिन् धारापरिक्षिप्ते नेमिचिन्हितलक्षणे । निर्मिमीध्वं पुरं यूयं मयि याते त्रिविष्टपम् ॥ Saund_1.33 ॥ ततः कदाचित्ते वीरास्तस्मिन् प्रतिगते मुनौ । बभ्रमुयौंवनोद्दामा गजा इव निरङ्कुशा ॥ Saund_1.34 ॥ बद्धगोधाङ्गुलीत्राणा हस्तविष्ठितकार्मुकाः । शराध्मातमहातूणा व्यायताबद्धवाससः ॥ Saund_1.35 ॥ जिज्ञासमाना नागेषु कौशलं श्वापदेषु च । अनुचक्रुर्वनस्थस्य दौष्यन्तेर्देवकर्मणः ॥ Saund_1.36 ॥ तान् दृष्ट्वा प्रकृतिं यातान् वृद्धान्व्याघ्रशिशूनिव । तापसास्तद्वनं हित्वा हिमवन्तं सिषेविरे ॥ Saund_1.37 ॥ ततस्तदाश्रमस्थानं शून्यं तैः शून्यचेतसः । पश्यन्तो मन्युना तप्ता व्याला इव निशश्वसुः ॥ Saund_1.38 ॥ अथ ते पुण्यकर्माणः प्रत्युपस्थितवृद्धयः । तत्र तज्ज्ञैरुपाख्यातानवापुर्महतो निधीन् ॥ Saund_1.39 ॥ अलं धर्मार्थकामानां निखिलानामवाप्तये । निधयो नैकविधयो भूरयस्ते गतारयः ॥ Saund_1.40 ॥ ततस्तत्प्रतिलम्भाच्च परिणामाच्च कर्मणः । तस्मिन् वास्तुनि वास्तुज्ञाः पुरं श्रीमन्न्यवेशयन् ॥ Saund_1.41 ॥ सरिद्विस्तीर्णपरिखं spa«ÂäcitamahÃpatham / शैलकल्पमहावप्रं गिरिव्रजमिवापरम् ॥ Saund_1.42 ॥ पाण्डुराट्टालसुमुखं सुविभक्तान्तरापणम् । हर्म्यमालापरिक्षिप्तं कुक्षिं हिमगिरेरिव ॥ Saund_1.43 ॥ वेदवेदाङ्गविदुषस्तस्थुषः षट्सु कर्मसु । शान्तये वृद्धये चैव यत्र विप्रानजीजपन् ॥ Saund_1.44 ॥ तद्भूमेरभियोक्तृणां प्रयुक्तान् विनिवृत्तये । यत्र स्वेन प्रभावेन भृत्यदण्डानजीजपन् ॥ Saund_1.45 ॥ चरित्रधनसम्पन्नान् सलज्जान् दीर्घदर्शिनः । अर्हतो ऽतिष्ठिपन् यत्र शूरान् दक्षान् कुटुम्बिनः ॥ Saund_1.46 ॥ व्यस्तैस्तैस्तैर्गुणैयुक्तान् मतिवाग्विक्रमादिभिः । कर्मसु प्रतिरुपेषु सचिवांस्तान्न्ययूयुजन् ॥ Saund_1.47 ॥ वसुमद्भिरविभ्रान्तैरलंविद्यैरविस्मितैः । यद् बभासे नरैः कीर्णं मन्दरः किन्नरैरिव ॥ Saund_1.48 ॥ यत्र ते हृष्टमनसः पौरप्रीतिचिकीर्षया । श्रीमन्त्युद्यानसंज्ञानि यशोधामान्यचिकरन् ॥ Saund_1.49 ॥ शिवाः पुष्करिणीश्चैव परमाग्र्यगुणाम्भसः । नाज्ञया चेतनोत्कर्षाद्दिक्षु सर्वास्वचीखनन् ॥ Saund_1.50 ॥ मनोज्ञाः श्रीमतीः प्रष्ठीः पथिषूपवनेषु च । सभाः कूपवतीश्चैव समन्तात् प्रत्यतिष्ठिपन् ॥ Saund_1.51 ॥ हस्त्यश्वरथसंकीर्णमसंकीर्णमनाकुलम् । anigƬhÃrthivibhavaæ nigƬhaj¤Ãnapauru«am // Saund_1.52 // सनिधानमिवार्थानामाधानमिव तेजसाम् । निकेतमिव विद्यानां संकेतमिव संपदाम् ॥ Saund_1.53 ॥ वासवृक्षं गुणवतामाश्रयं शरणैषिणाम् । आनर्तं कृतशास्त्राणामालानं बाहुशालिनाम् ॥ Saund_1.54 ॥ समाजैरुत्सवैर्दायैः क्रियाविधिभिरेव च । अलंचक्रुरलंवीर्यास्ते जगद्धाम तत्पुरम् ॥ Saund_1.55 ॥ यस्मादन्यायतस्ते च कंचिन्नाचीकरन् करम् । तस्मादल्पेन कालेन तत्तदापूपुरन् पुरम् ॥ Saund_1.56 ॥ कपिलस्य च तस्यर्षेस्तस्मिन्नाश्रमवास्तुनि । यस्मात्ते तत्पुरं चक्रुस्तस्मात् कपिलवास्तु तत् ॥ Saund_1.57 ॥ ककन्दस्य मकन्दस्य कुशाम्बस्येव चाश्रमे । पुर्यो यथा हि श्रूयन्ते तथैव कपिलस्य तत् ॥ Saund_1.58 ॥ आपुः पुरं तत्पुरुहूतकल्पास्ते तेजसार्येण न विस्मयेन । आपुर्यशोगन्धमतश्च शश्वत् सुता ययातेरिव कीर्तिमन्तः ॥ Saund_1.59 ॥ तन्नाथवृत्तैरपि राजपुत्रैरराजकं नैव रराज rëÂram । तारासहस्त्रैरपि दीप्यमानैरनुत्थिते चन्द्र इवान्तरीक्षम् ॥ Saund_1.60 ॥ यो ज्यायानथ वयसा गुणैश्च तेषां भातॄणां वृषभ इवौजसा वृषाणाम् । ते तत्र प्रियगुरवस्तमभ्यषिचन्नादित्या दशशतलोचनं दिवीव ॥ Saund_1.61 ॥ आचारवान्विनयवान्नयवान्क्रियावान् धर्माय नेन्द्रियसुखाय धृतातपत्रः । तद्भ्रातृभिः परिवृतः स जुगोप rëÂram संक्रन्दनो दिवमिवानुसृतो मरुद्भिः ॥ Saund_1.62 ॥ सौन्दरनन्द महाकाव्य में "कपिलवस्तु वर्णन" नामक प्रथम सर्ग समाप्त । _____________________________________________________________________________ द्वितीयः सर्गः राजा शुद्धोदन ततः कदाचित्कालेन तदवाप कुलक्रमात् । राजा शुद्धोदनो नाम शुद्धकर्मा जितेन्द्रियः ॥ Saund_2.1 ॥ यः ससञ्जे न कामेषु श्रीप्राप्तौ न विसिस्मिये । नावमेने परानृद्ध्या परेभ्यो नापि विव्यथे ॥ Saund_2.2 ॥ बलीयान् सत्त्वसंपन्नः श्रुतवान् बुद्धिमानपि । विक्रान्तो नयवांश्चैव धीरः सुमुख एव च ॥ Saund_2.3 ॥ वपुष्मांश्च न च स्तब्धो दक्षिणो न च नार्जवः । तेजस्वी न च न क्षान्तः कर्ता च न च विस्मितः ॥ Saund_2.4 ॥ आक्षिप्तः शत्रुभिः संख्ये सुहृद्भिश्च व्यपाश्रितः । अभवद् यो न विमुखस्तेजसा दित्सयैव च ॥ Saund_2.5 ॥ यः पूर्वैः राजभिर्यातां यियासुर्धर्मपद्धतिम् । राज्यं दीक्षामिव वहन् वृत्तेनान्वगमत् पितॄन् ॥ Saund_2.6 ॥ यस्य सुव्यवहाराच्च रक्षणाच्च सुखं प्रजाः । शिश्यिरे विगतोद्वेगाः पितुरङ्कगता इव ॥ Saund_2.7 ॥ कृतशास्त्रः कृतास्त्रो वा जातो वा विपुले कुले । अकृतार्थो न ददृशे यस्य दर्शनमेयिवान् ॥ Saund_2.8 ॥ हितं विप्रियमप्युक्तो यः सुश्राव न चुक्षुभे । दुष्कृतं बह्वपि त्यक्त्वा सस्मार कृतमण्वपि ॥ Saund_2.9 ॥ प्रणताननुजग्राह विजग्राह कुलद्विषः । आपन्नान् परिजग्राह निजग्राहास्थितान् पथि ॥ Saund_2.10 ॥ प्रायेण विषये यस्य तच्छीलमनुवर्तिनः । अर्जयन्तो ददृशिरे धनानीव गुणानपि ॥ Saund_2.11 ॥ अध्यैष्ट यः परं ब्रह्म न व्यैष्ट सततं धृतेः । दानान्यदित पात्रेभ्यः पापं नाकृत किंचन ॥ Saund_2.12 ॥ धृत्यावाक्षीत् प्रतिज्ञां स सद्वाजीवोद्यतां धुरम् । न hyavächÅccyuta÷ सत्यान्मुहूर्तमपि जीवितम् ॥ Saund_2.13 ॥ विदुषः पर्युपासिष्ट व्यकाशिष्टात्मवत्तया । व्यरोचिष्ट च शिष्टेभ्यो मासीषे चन्द्रमा इव ॥ Saund_2.14 ॥ अवेदीद् बुद्धिशास्त्राभ्यामिह चामुत्र च क्षमम् । अरक्षीद्धैर्यवीर्याभ्यामिन्द्रियाण्यपि च प्रजाः ॥ Saund_2.15 ॥ अहार्षीद् दुःखमार्तानां द्विषतां चोर्जितं यशः । अचैषीच्च नयैर्भूमिं भूयसा यशसैव च ॥ Saund_2.16 ॥ अप्यासीद् दुःखितान् पश्यन् प्रकृत्या करुणात्मकः । नाधौषीच्च यशो लोभादन्यायाधिगतैर्धनैः ॥ Saund_2.17 ॥ सौहार्ददृढभक्तित्वान्मैत्रेषु विगुणेष्वपि । नादिदासीददित्सीत्तु सौमुख्यात् स्वं स्वमर्थवत् ॥ Saund_2.18 ॥ अनिवेद्याग्रमर्हद्भ्यो नालिक्षत् किंचिदप्लुतः । गामधर्मेण नाधुक्षत् क्षीरतर्षेण गामिव ॥ Saund_2.19 ॥ नासृक्षद् बलिमप्राप्तं नारुक्षन्मानमैश्वरम् । आगमैर्बुद्धिमाधिक्षद्धर्माय न तु कीर्तये ॥ Saund_2.20 ॥ क्लेशार्हानपि कांश्चित्तु नाक्लिष्ट क्लिष्टकर्मणः । आर्यभावाच्च नाधुक्षद् द्विषतो ऽपि सतो गुणान् ॥ Saund_2.21 ॥ आकृक्षद् वपुषा दृष्टीः प्रजानां चन्द्रमा इव । परस्वं भुवि नामृक्षन्महाविषमिवोरगम् ॥ Saund_2.22 ॥ नाक्रुक्षद् विषये तस्य कश्चित्कैश्चित् क्वचित् क्षतः । आदिक्षत्तस्य हस्तस्थमार्तेभ्यो ह्यभयं धनुः ॥ Saund_2.23 ॥ कृतागसो ऽपि प्रणतान् प्रागेव प्रियकारिणः । अदर्शत्स्निग्धया दृष्ट्या श्लक्ष्णेन वचसासिचत् ॥ Saund_2.24 ॥ बव्हीरध्यगमद् विद्या विषयेष्वकुतूहलः । स्थितः कार्तयुगे धर्मे धर्मात् कृच्छ्रे ऽपि नास्रसत् ॥ Saund_2.25 ॥ अवर्धिष्ट गुणैः शश्वदवृधन्मित्रसंपदा । अवर्तिष्ट च वृद्धेषु नावृतद् गर्हिते पथि ॥ Saund_2.26 ॥ शरैरशीशमच्छत्रून् गुणैर्बन्धूनरीरमत् । रन्ध्रैर्नाचूचुदद् भृत्यान् करैर्नापीपिडत् प्रजाः ॥ Saund_2.27 ॥ रक्षणाच्चैव शौर्याच्च निखिलां गामवीवपत् । स्पष्टया दण्डनीत्या च रात्रिसत्रानवीवपत् ॥ Saund_2.28 ॥ कुलं राजर्षिवृत्तेन यशोगन्धमवीवपत् । दीप्त्या तम इवादित्यस्तेजसारीनवीवपत् ॥ Saund_2.29 ॥ अपप्रथत् पितॄंश्चैव सत्पुत्रसदृशैर्गुणैः । सलिलेनेव चाम्भोदो वृत्तेनाजिह्णदत् प्रजाः ॥ Saund_2.30 ॥ दानैरजस्रविपुलैः सोमं विप्रानसूषवत् । राजधर्मस्थितत्वाच्च काले सस्यमसूषवत् ॥ Saund_2.31 ॥ अधर्मिष्ठामचकथन्न कथामकथंकथः । चक्रवर्तीव च परान् धर्मायाभ्युदसीषहत् ॥ Saund_2.32 ॥ rëÂramanyatra च बलेर्न स किंचिददीदपत् । भृत्यैरेव च सोद्योगं द्विषद्दर्पमदीदपत् ॥ Saund_2.33 ॥ स्वैरेवादीदपच्चापि भूयो भूयो गुणैः कुलम् । प्रजा नादीदपच्चैव सर्वधर्मव्यवस्थया ॥ Saund_2.34 ॥ अश्रान्तः समये यज्वा यज्ञभूमिममीमपत् । पालनाच्च द्विजान् ब्रह्म निरुद्विग्नानमीमपत् ॥ Saund_2.35 ॥ गुरुभिर्विधिवत् काले सौम्यः सोमममीमपत् । तपसा तेजसा चैष द्विषत्सैन्यममीमपत् ॥ Saund_2.36 ॥ प्रजाः परमधर्मज्ञः सूक्ष्मं धर्ममवीवसत् । दर्शनाच्चैव धर्मस्य काले स्वर्गमवीवसत् ॥ Saund_2.37 ॥ व्यक्तमप्यर्थकृच्छ्रेषु नाधर्मिष्ठमतिष्ठिपत् । प्रिय इत्येव चाशक्तं न संरागादवीवृधत् ॥ Saund_2.38 ॥ तेजसा च त्विषा चैव रिपून् दृप्तानबीभसत् । यशोदीपेन दीप्तेन पृथिवीं च व्यबीभसत् ॥ Saund_2.39 ॥ आनुशंस्यान्न यशसे तेनादायि सदार्थिने । द्रव्यं महदपि त्यक्त्वा न चैवाकीर्ति किञ्चन ॥ Saund_2.40 ॥ तेनारिरपि दुःखार्तो नात्याजि शरणागतः । जित्वा दृप्तानपि रिपून्न तेनाकारि विस्मयः ॥ Saund_2.41 ॥ न तेनाभेदि मर्यादा कामाद्वेषाद्भयादपि । तेन सत्स्वपि भोगेषु नासेवीन्द्रियवृत्तिता ॥ Saund_2.42 ॥ न तेनादर्शि विषमं कार्यं क्वचन किंचन । विप्रियप्रिययोः कृत्ये न तेनागामि निक्रियाः ॥ Saund_2.43 ॥ तेनापायि यथाकल्पं सोमश्च यश एव च । वेदश्चाम्नायि सततं वेदोक्तो धर्म एव च ॥ Saund_2.44 ॥ एवमादिभिरत्यक्तो बभूवासुलभैर्गुणैः । अशक्यः शक्यसामन्तः शाक्यराजः स शक्रवत् ॥ Saund_2.45 ॥ अथ तस्मिन् तथा काले धर्मकामा दिवौकसः । विचेरुर्दिशि लोकस्य धर्मचर्यां दिदृक्षवः ॥ Saund_2.46 ॥ धर्मात्मानश्चरन्तस्ते धर्मजिज्ञासया जगत् । ददृशुस्तं विशेषेण धर्मात्मानं नराधिपम् ॥ Saund_2.47 ॥ देवेभ्यस्तुषितेभ्यो ऽथ बोधिसत्त्वः क्षितिं व्रजन् । उपपत्तिं प्रणिदधे कुले तस्य महीपतेः ॥ Saund_2.48 ॥ तस्या देवी नृदेवस्य माया नाम तदाभवत् । वीतक्रोधतमोमाया मायेव दिवि देवता ॥ Saund_2.49 ॥ स्वप्ने ऽथ समये गर्भमाविशन्तं ददर्श सा । षड्दन्तं वारणं श्वेतमैरावतमिवौजसा ॥ Saund_2.50 ॥ तं विनिदिशिशुः श्रुत्वा स्वप्नं स्वप्नविदो द्विजाः । तस्य जन्म कुमारस्य लक्ष्मीधर्मयशोभृतः ॥ Saund_2.51 ॥ तस्य सत्त्वविशेषस्य जातौ जातिक्षयैषिणः । साचला प्रचचालोर्वी तरङ्गाभिहतेव नौः ॥ Saund_2.52 ॥ सूर्यरश्मिभिरक्लिष्टं पुष्पवर्षं पपात खात् । दिग्वारणकराधूताद् वनाच्चैत्ररथादिव ॥ Saund_2.53 ॥ दिवि दुन्दुभयो नेदुर्दीव्यतां मरुतामिव । दिदीपे ऽभ्यधिकं सूर्यः शिवश्च पवनो ववौ ॥ Saund_2.54 ॥ तुतुषुस्तुषिताश्चैव शुद्धावासाश्च देवताः । सद्धर्मबहुमानेन सत्त्वानां चानुकम्पया ॥ Saund_2.55 ॥ समाययौ यशःकेतुं श्रेयःकेतुकरः परः । बभ्राजे शान्तया लक्ष्म्या धर्मो विग्रहवानिव ॥ Saund_2.56 ॥ देव्यामपि यवीयस्यामरण्यामिव पावकः । नन्दो नाम सुतो जज्ञे नित्यानन्दकरः कुले ॥ Saund_2.57 ॥ दीर्घबाहुर्महावक्षाः सिंहांसो वृषभेक्षणः । वपुषाग्र्येण यो नाम सुन्दरोपपदं दधे ॥ Saund_2.58 ॥ मधुमास इव प्राप्तश्चन्द्रो नव इवोदितः । अङ्गवानिव चानङ्गः स बभौ कान्तया श्रिया ॥ Saund_2.59 ॥ स तौ संवर्धयामास नरेन्द्रः परया मुदा । अर्थः सज्जनहस्तस्थो धर्मकामौ महानिव ॥ Saund_2.60 ॥ तस्य कालेन सत्पुत्रौ ववृधाते भवाय तौ । आर्यस्यारम्भमहतो धर्मार्थाविव भूतये ॥ Saund_2.61 ॥ तयोः सत्पुत्रयोर्मध्ये शाक्यराजो रराज सः । मध्यदेश इव व्यक्तो हिमवत्पारियात्रयोः ॥ Saund_2.62 ॥ ततस्तयोः संस्कृतयोः क्रमेण नरेन्द्रसून्वोः कृतविद्ययोश्च । कामेष्वजस्रं प्रममाद नन्दः सर्वार्थसिद्धस्तु न संररञ्ज ॥ Saund_2.63 ॥ स प्रेक्ष्यैव हि जीर्णमातुरं च मृतं च विमृशन् जगदनभिज्ञमार्तचित्तः । हृदयगतपरघृणो न विषयरतिमगमज्जननमरणभयमभितो विजिघांसुः ॥ Saund_2.64 ॥ उद्वेगादपुनर्भवे मनः प्रणिधाय स ययौ शयितवराङ्गनादनास्थः । निशि नृपतिनिलयनाद् वनगमनकृतमनाः सरस इव मथितनलिनात् कलहंसः ॥ Saund_2.65 ॥ सौन्दरनन्द महाकाव्ये "राजवर्णन" नाम द्वितीयः सर्ग समाप्त । _____________________________________________________________________________ तृतीयः सर्गः तथागत वर्णन तपसे ततः कपिलवास्तु हयगजरथौघसंकुलम् । श्रीमदभयप्रनुरक्तजनं स विहाय निश्चितमना वनं ययौ ॥ Saund_3.1 ॥ विविधागमांस्तपसि तांश्च विविधनियमाश्रयान् मुनीन् । प्रेक्ष्य स विषयतृषाकृपणाननवस्थितं तप इति न्यवर्तत ॥ Saund_3.2 ॥ अथ mok«avÃdinamarìamupaÓamamatiæ तथोद्रकम् । तत्त्वकृतमतिरुपास्य जहावयमप्यमार्ग इति मार्गकोविदः ॥ Saund_3.3 ॥ स विचारयन् जगति किं नु परममिति तं तमागमम् । निश्चयमनधिगतः परतः परमं चचार तप एव दुष्करम् ॥ Saund_3.4 ॥ अथ नैष मार्ग इति वीक्ष्य तदपि विपुलं जहौ तपः । ध्यानविषयमवगम्य परं बुभुजे वरान्नममृतत्त्वबुद्धये ॥ Saund_3.5 ॥ स सुवर्णपीनयुगबाहुरृषभगतिरायतेक्षणः । प्लक्षमवनिरुहमभ्यगमत् परमस्य निश्चयविधेर्बुभुत्सया ॥ Saund_3.6 ॥ उपविश्य तत्र कृतबुद्धिरचलधृतिरद्रिराजवत् । मारबलमजयदुग्रमथो बुबुधे पदं शिवमहार्यमव्ययम् ॥ Saund_3.7 ॥ अवगम्य तं च कृतकार्यममृतमनसो दिवौकसः । हर्षतुलमगमन् मुदिता विमुखी तु मारपरिषत् प्रचुक्षुभे ॥ Saund_3.8 ॥ सनगा च भूः प्रविचचाल हुतबहसखः शिवो ववौ । नेदुरपि च सुरदुन्दुभयः प्रववर्ष चाम्बुधरवर्जितं नभः ॥ Saund_3.9 ॥ अवबुध्य चैव परमार्थमजरमनुकम्पया विभुः । नित्यममृतमुपदर्शयितुं स वराणसीपरिकरामयात् पुरीम् ॥ Saund_3.10 ॥ अथ धर्मचक्रमृतनाभि धृतिमतिसमाधिनेमिमत् । तत्र विनयनियमारमृषिर्जगतो हिताय परिषद्यवर्तयत् ॥ Saund_3.11 ॥ इति दुःखमेतदियमस्य समुदयलता प्रवर्तिका । शान्तिरियमयमुपाय इति प्रविभागशः परमिदं चतुष्टयम् ॥ Saund_3.12 ॥ अभिधाय च त्रिपरिवर्तमतुलमनिवर्त्यमुत्तमम् । द्वादशनियतविकल्पं ऋषिर्विनिनाय कौण्डिनसगोत्रमादितः ॥ Saund_3.13 ॥ स हि दोषसागरमगाधमुपधिजलमाधिजन्तुकम् । क्रोधमदभयतरङ्गचलं प्रततार लोकमपि च व्यतारयत् ॥ Saund_3.14 ॥ स विनीय काशिषु गयेषु बहुजनमथो गिरिव्रजे । पित्र्यमपि परमकारुणिको नगरं ययावनुजिघृक्षया तदा ॥ Saund_3.15 ॥ विषयात्मकस्य हि जनस्य बहुविविधमार्गसेविनः । सूर्यसदृशवपुरभ्युदितो विजहार सूर्य इव गौतमस्तमः ॥ Saund_3.16 ॥ अभितस्ततः कपिलवास्तु परमशुभवास्तुसंस्तुतम् । वस्तुमतिशुचि शिवोपवनं स ददर्श निःस्पृहतया यथा वनम् ॥ Saund_3.17 ॥ अपरिग्रहः स हि बभूव नियतमतिरात्मनीश्वरः । नैकविधभयकरेषु किमु स्वजनस्वदेशजनमित्रवस्तुषु ॥ Saund_3.18 ॥ प्रतिपूजया न स जहर्ष न च शुचमवज्ञयागमत् । निश्चितमतिरसिचन्दनयोर्न जगाम दुःखसुखयोश्च विक्रियाम् ॥ Saund_3.19 ॥ अथ पार्थिवः समुपलभ्य सुतमुपगतं तथागतम् । तूर्णमबहुतुरगानुगतः सुतदर्शनोत्सुकतयाभिनिर्ययौ ॥ Saund_3.20 ॥ सुगतस्तथागतमवेक्ष्य नरपतिमधीरमाशया । शेषमपि च जनमश्रुमुखं विनिनीषया गगनमुत्पपात ह ॥ Saund_3.21 ॥ स विचक्रमे दिवि भुवीव पुनरुपविवेश तस्थिवान् । निश्चलमतिरशयिष्ट पुनर्बहुधाभवत् पुनरभूत्तथैकधा ॥ Saund_3.22 ॥ सलिले क्षिताविव चचार जलमिव विवेश मेदिनीम् । मेघ इव दिवि ववर्ष पुनः पुनरज्वलन्नव इवोदितो रविः ॥ Saund_3.23 ॥ युगपज्ज्वलन् ज्वलनवच्च जलमवसृजंश्च मेघवत् । तप्तकनकसदृशप्रभया स बभौ प्रदीप्त इव सन्ध्यया घनः ॥ Saund_3.24 ॥ तमुदीक्ष्य हेममणिजालवलयिनमिवोत्थितं ध्वजम् । प्रीतिमगमदतुलां नृपतिर्जनता नताश्च बहुमानमभ्ययुः ॥ Saund_3.25 ॥ अथ भाजनीकृतमवेक्ष्य मनुजपतिमृद्धिसंपदा । पौरजनमपि च तत्प्रवणं निजगाद धर्मविनयं विनायकः ॥ Saund_3.26 ॥ नृपतिस्ततः प्रथममाप फलममृतधर्मसिद्धये । धर्ममतुलमधिगम्य मुनेर्मुंनये ननाम स यतो गुराविव ॥ Saund_3.27 ॥ बहवः प्रसन्नमनसो ऽथ जननमरणार्तिभीरवः । शाक्यतनयवृषभाः कृतिनो वृषभा इवानलभयात् प्रवव्रजुः ॥ Saund_3.28 ॥ विजहुस्तु ये ऽपि न गृहाणि तनयपितृमात्रपेक्षया । ते ऽपि नियमविधिमामरणाज्जगृहुश्च युक्तमनसश्च दध्रिरे ॥ Saund_3.29 ॥ न जिहिंस सूक्ष्ममपि जन्तुमपि परवधोपजीविनः । किं बत विपुलगुणः कुलजः सदयः सदा किमु मुनेरुपासया ॥ Saund_3.30 ॥ अकृशोद्यमः कृशधनो ऽपि परपरिभवासहो ऽपि सन् । नान्यधनमपहार तथा भुजगादिवान्यविभवाद्धि विव्यथे ॥ Saund_3.31 ॥ विभवान्वितो ऽपि तरुणो ऽपि विषयचपलेन्द्रियो ऽपि सन् । नैव च परयुवतीरगमत् परमं हि ता दहनतो ऽप्यमन्यत ॥ Saund_3.32 ॥ अनृतं जगाद न च कश्चिदृतमपि जजल्प नाप्रियम् । श्लक्ष्णमपि च न जगावहितं हितमप्युवाच न च पैशुनाच यत् ॥ Saund_3.33 ॥ मनसा लुलोभ न च जातु परवसुषु गृद्धमानसः । कामसुखमसुखतो विमृशन् विजहार तृप्त इव तत्र सज्जनः ॥ Saund_3.34 ॥ न परस्य कश्चिदपघातमपि च सघृणो व्यचिन्तयत् । मातृपितृसुतसुहृत्सदृशं स ददर्श तत्र हि परस्परं जनः ॥ Saund_3.35 ॥ नियतं भविष्यति परत्र भवदपि च भूतमप्यथो । कर्मफलमपि च लोकगतिर्नियतेति दर्शनमवाप साधु च ॥ Saund_3.36 ॥ इति कर्मणा दशविधेन परमकुशलेन भूरिणा । भ्रंशिनि शिथिलगुणो ऽपि युगे विजहार तत्र मुनिसंश्रयाज्जनः ॥ Saund_3.37 ॥ न च तत्र kaÓcidupapattisukhamabhilalëa तैर्गुणैः । सर्वमशिवमवगम्य भवं भवसंक्षयाय ववृते न जन्मने ॥ Saund_3.38 ॥ अकथंकथा गृहिण एव परमपरिशुद्धदृष्टयः । स्त्रोतसि हि ववृतिरे बहवो रजसंस्तनुत्वमपि चक्रिरे परे ॥ Saund_3.39 ॥ ववृते ऽत्र यो ऽपि विषयेषु विभवसदृशेषु कश्चन । त्यागाविनयनियमाभिरतो विजहार सो ऽपि न चचाल सत्पथात् ॥ Saund_3.40 ॥ अपि च स्वतो ऽपि परतो ऽपि न भयमभवन्न दैवतः । तत्र च सुसुखसुभिक्षगुणैर्जहृषुः प्रजाः कृतयुगे मनोरिव ॥ Saund_3.41 ॥ इति मुदितमनामयं निरापत् कुरुरघुपूरुपुरोपमं पुरं तत् । अभवदभयदैशिके महर्षौ विहरति तत्र शिवाय वीतरागे ॥ Saund_3.42 ॥ सौन्दरनन्दे महाकाव्ये "तथागतवर्णन" नाम तृतीय सर्ग समाप्त । _____________________________________________________________________________ चतुर्थः सर्गः भार्यायाचितक मुनौ ब्रुवाणे ऽपि तु तत्र धर्मं धर्मं प्रति ज्ञातिषु चादृतेषु । प्रासादसंस्थो मदनैककार्यः प्रियासहायो विजहार नन्दः ॥ Saund_4.1 ॥ स चक्रवाक्येव हि चक्रवाकस्तया समेतः प्रियया प्रियार्हः । नाचिन्तयद् वैश्रमणं न शक्रं तत्स्थानहेतोः कुत एव धर्मम् ॥ Saund_4.2 ॥ लक्ष्म्या च रूपेण च सुन्दरीति स्तम्भेन गर्वेण च मानिनीति । दीप्त्या च मानेन च भामिनीति यातो babhëe त्रिविधेन नाम्ना ॥ Saund_4.3 ॥ सा हासहंसा नयनद्विरेफा पीनस्तनात्युन्नतपद्मकोशा । भूयो बभासे स्वकुलोदितेन स्त्रीपद्मिनी नन्ददिवाकरेण ॥ Saund_4.4 ॥ रूपेण चात्यन्तमनोहरेण रूपानुरूपेण च चेष्टितेन । मनुष्यलोके हि तदा बभूव सा सुन्दरी स्त्रीषु नरेषु नन्दः ॥ Saund_4.5 ॥ सा देवता नन्दनचारिणीव कुलस्य नन्दीजननश्च नन्दः । अतीत्य मर्त्याननुपेत्य देवान् सृष्टावभूतामिव भूतधात्रा ॥ Saund_4.6 ॥ तां सुन्दरी चेन्न लभेत नन्दः सा वा निषेवेत न तं नतभ्रूः । द्वन्द्वं ध्रुवं तद्विकलं न शोभेतान्योन्यहीनाविव रात्रिचन्द्रौ ॥ Saund_4.7 ॥ कन्दर्परत्योरिव लक्ष्यभूतं प्रमोदनान्द्योरिव nŬabhÆtam । प्रहर्षतुष्ट्योरिव पात्रभूतं द्वन्द्वं सहारंस्त मदान्धभूतम् ॥ Saund_4.8 ॥ परस्परोद्वीक्षणतत्पराक्षं परस्परव्याहृतसक्तचित्तम् । परस्पराश्लेषहृताङ्गरागं परस्परं तन्मिथुनं जहार ॥ Saund_4.9 ॥ भावानुरक्तौ गिरिनिर्झरस्थौ तौ किन्नरीकिंपुरुषाविवोभौ । cikrŬatuÓcÃbhivirejatuÓca रूपश्रियान्योन्यमिवाक्षिपन्तौ ॥ Saund_4.10 ॥ अन्योन्यसंरागविवर्धनेन तद्द्वन्द्वमन्योन्यमरीरमच्च । क्लमान्तरे ऽन्योन्यविनोदनेन सलीलमन्योन्यममीमदच्च ॥ Saund_4.11 ॥ विभूषयामास ततः प्रियां स सिषेविषुस्तां न मृजावहार्थम् । स्वेनैव रूपेण विभूषिता हि विभूषणानामपि भूषणं सा ॥ Saund_4.12 ॥ दत्त्वाथ सा दर्पणमस्य हस्ते ममाग्रतो धारय तावदेनम् । विशेषकं यावदहं करोमीत्युवाच कान्तं स च तं बभार ॥ Saund_4.13 ॥ भर्तुस्ततः श्मश्रु निरीक्षमाणा विशेषकं सापि चकार तादृक् । निश्वासवातेन च दर्पणस्य चिकित्सयित्वा निजघान नन्दः ॥ Saund_4.14 ॥ सा तेन चेष्टाललितेन भर्तुः शाठ्येन चान्तर्मनसा जहास । भवेच्च रुष्टा किल नाम तस्मै ललाटजिह्मां भृकुटिं चकार ॥ Saund_4.15 ॥ चिक्षेप कर्णोत्पलमस्य चांसे करेण सव्येन मदालसेन । पत्राङ्गुलिं चार्धनिमीलिताक्षे वक्त्रे ऽस्य तामेव विनिर्दुधाव ॥ Saund_4.16 ॥ ततश्चलन्नूपुरयोक्त्रिताभ्यां नखप्रभोद्भासितराङ्गुलिभ्याम् । पद्भ्यां प्रियाया नलिनोपभाभ्यां मूर्ध्ना भयान्नाम ननाम नन्दः ॥ Saund_4.17 ॥ स मुक्तपुष्पोन्मिषितेन मूर्ध्ना ततः प्रियायाः प्रियकृद् बभासे । सुवर्णवेद्यामनिलावभग्नः पुष्पातिभारादिव नागवृक्षः ॥ Saund_4.18 ॥ सा तं स्तनोद्वर्तितहारयष्टिरुत्थापयामास nipŬya दोर्भ्याम् । कथं कृतो ऽसीति जहास चोच्चैर्मुखेन साचीकृतकुण्डलेन ॥ Saund_4.19 ॥ पत्युस्ततो दर्पणसक्तपाणेर्मुहुर्मुहुर्वक्त्रमवेक्षमाणा । तमालपत्रार्द्रतले कपोले समापयामास विशेषकं तत् ॥ Saund_4.20 ॥ तस्या मुखं तत् सतमालपत्रं ताम्राधरौष्ठं चिकुरायताक्षम् । रक्ताधिकाग्रं पतितद्विरेफं सशैवलं पद्ममिवाबभासे ॥ Saund_4.21 ॥ नन्दस्ततो दर्पणमादरेण बिभ्रत्तदामण्डनसाक्षिभूतम् । विशेषकावेक्षणकेकराक्षो लडत् प्रियाया वदनं ददर्श ॥ Saund_4.22 ॥ तत्कुण्डलादष्टविशेषकान्तं कारण्डवक्लिष्टमिवारविन्दम् । नन्दः प्रियाया मुखमीक्षमाणो भूयः प्रियानन्दकरो बभूव ॥ Saund_4.23 ॥ विमानकल्पे स विमानगर्भे ततस्तथा चैव ननन्द नन्दः । तथागतश्चागतभैक्षकालो भैक्षाय तस्य प्रविवेश वेश्म ॥ Saund_4.24 ॥ अवाङमुखो निष्प्रणायश्च तस्थौ भ्रातुर्गृहे ऽन्यस्य गृहे यथैव । तस्मादथो प्रेष्यजनप्रमादाद् भिक्षामलब्ध्वैव पुनर्जगाम ॥ Saund_4.25 ॥ काचित् पिपेषाङ्गविलेपनं हि वासो ऽङ्गना काचिदवासयच्च । अयोजयत् स्नानविधिं तथान्या जग्रन्थुरन्याः सुरभीः स्रजश्च ॥ Saund_4.26 ॥ तस्मिन् गृहे भर्तुरतश्चरन्त्यः krŬÃnurÆpaæ ललितं नियोगम् । काश्चिन्न बुद्धं ददृशुर्युवत्यो बुद्धस्य वैषा नियतं मनीषा ॥ Saund_4.27 ॥ काचित् स्थिता तत्र तु हर्म्यपृष्ठे गवाक्षपक्षे प्रणिधाय चक्षुः । विनिष्पतन्तं सुगतं ददर्श पयोदगर्भादिव दीप्तमर्कम् ॥ Saund_4.28 ॥ सा गौरवं तत्र विचार्य भर्तुः स्वया च भक्त्यार्हतयार्हतश्च । नन्दस्य तस्थौ पुरतो विवक्षुस्तदाज्ञया चेति तदाचचक्षे ॥ Saund_4.29 ॥ अनुग्रहायास्य जनस्य शङ्के गुरुर्गृहं नो भगवान् प्रविष्टः । भिक्षामलब्ध्वा गिरमासनं वा शून्यादरण्यादिव याति भूयः ॥ Saund_4.30 ॥ श्रुत्वा महर्षेः स गृहप्रवेशं सत्कारहीनं च पुनः प्रयाणम् । चचाल चित्राभरणाम्बरस्रक्कल्पद्रुमो धूत इवानिलेन ॥ Saund_4.31 ॥ k­tväjaliæ मूर्धनि पद्मकल्पं ततः स कान्तां गमनं ययाचे । कर्त्तु गमिष्यामि गुरौ प्रणामं मामभ्यनुज्ञातुमिहार्हसीति ॥ Saund_4.32 ॥ सा वेपमाना परिसस्वजे तं शालं लता वातसमीरितेव । ददर्श चाश्रुप्लुतलोलनेत्रा दीर्घे च निश्वस्य वचो ऽभ्युवाच ॥ Saund_4.33 ॥ नाहं यियासोर्गुरुदर्शनार्थमर्हामि कर्तुं तव dharmapŬÃm । गच्छार्यपुत्रैहि च शीघ्रमेव विशेषको यावदयं न शुष्कः ॥ Saund_4.34 ॥ सचेद्भवेस्त्वं खलु दीर्घसूत्रो दण्डं महान्तं त्वयि पातयेयम् । मुहुर्मुहुस्त्वां शयितं कुचाभ्यां विबोधयेयं च न चालपेयम् ॥ Saund_4.35 ॥ अथाप्यनाश्यानविशेषकायां मय्येष्यसि त्वं त्वरितं ततस्त्वाम् । nipŬayi«yÃmi भुजद्वयेन निर्भूषणेनार्द्रविलेपनेन ॥ Saund_4.36 ॥ इत्येवमुक्तश्च nipŬitaÓca तयासवर्णस्वनया जगाद । एवं करिष्यामि विमुञ्च चण्डि यावद् गुरुर्दूरगतो न मे सः ॥ Saund_4.37 ॥ ततः स्तनोद्वर्तिततचन्दनाभ्यां मुक्तो भुजाभ्यां न तु मानसेन । विहाय वेषं मदनानुरूपं सत्कारयोग्यं स वपुर्बभार ॥ Saund_4.38 ॥ सा तं प्रयान्तं रमणं प्रदध्यौ प्रध्यानशून्यस्थितनिश्चलाक्षी । स्थितोच्चकर्णा व्यपविद्धशष्पा भ्रान्तं मृगम् भ्रान्तमुखी मृगीव ॥ Saund_4.39 ॥ दिदृक्षयाक्षिप्तमना मुनेस्तु नन्दः प्रयाणं प्रति तत्वरे च । विवृत्तदृष्टिश्च शनैर्ययौ तां करीव पश्यन् स लडत्करेणुम् ॥ Saund_4.40 ॥ छातोदरीं पीनपयोधरोरुं स सुन्दरीं रुक्मदरीमिवाद्रेः । काक्षेण पश्यन् न ततर्प नन्दः पिबन्निवैकेन जलं करेण ॥ Saund_4.41 ॥ तं गौरवं बुद्धगतं चकर्ष भार्यानुरागः पुनराचकर्ष । सो ऽनिश्चयान्नापि ययौ न तस्थौ तुरंस्तरंगेष्विव राजहंसः ॥ Saund_4.42 ॥ अदर्शनं तूपगतश्च तस्या हर्म्यात्ततश्चावततार तूर्णम् । श्रुत्वा ततो नूपुरनिस्वनं स पुनर्ललम्बे हृदये गृहीतः ॥ Saund_4.43 ॥ स कामरागेण निगृह्यमाणो धर्मानुरागेण च कृष्यमाणः । जगाम दुःखेन विवर्त्यमानः प्लवः प्रतिस्त्रोत इवापगायाः ॥ Saund_4.44 ॥ ततः क्रमैर्दीर्घतमैः प्रचक्रमे कथं नु यातो न गुरुर्भवेदिति । स्वजेय तां चैव विशेषकप्रियां कथं प्रियामार्द्रविशेषकामिति ॥ Saund_4.45 ॥ अथ स पथि ददर्श मुक्तमानं पितृनगरे ऽपि तथा गताभिमानम् । दशबलमभितो विलम्बमानं ध्वजमनुयान इवैन्द्रमर्च्यमानम् ॥ Saund_4.46 ॥ सौन्दरनन्द महाकाव्ये "भार्यायाचितक" नाम चतुर्थ सर्ग समाप्त । _____________________________________________________________________________ पञ्चमः सर्गः नन्ददीक्षा अथावतीर्याश्वरथद्विपेभ्यः शाक्या यथास्वर्द्धिगृहीतवेषाः । महापणेभ्यो व्यवहारिणश्च महामुनौ भक्तिवशात् प्रणेमुः ॥ Saund_5.1 ॥ केचित् प्रणम्यानुययुर्मुहूर्त्तं केचित् प्रणम्यार्थवशेन जग्मुः । केचित् स्वकेष्वावसथेषु तस्थुः k­tväjalÅn वीक्षणतत्पराक्षाः ॥ Saund_5.2 ॥ बुद्धस्ततस्तत्र नरेन्द्रमार्गे स्रोतो महद्भक्तिमतो जनस्य । जगाम दुःखेन विगाहमानो जलागमे स्त्रोत इवापगायाः ॥ Saund_5.3 ॥ अथो महद्भिः पति संपतद्भिः संपूज्यमानाय तथागताय । कर्त्तुं प्रणामं न शशाक नन्दस्तेनाभिरेमे तु गुरोर्महिम्ना ॥ Saund_5.4 ॥ स्वं चावसङ्गं पथि निर्मुमुक्षुर्भक्तिं जनस्यान्यमतेश्व रक्षन् । नन्दं च गेहाभिमुखं जिघृक्षन् मार्गं ततो ऽन्यं सुगतः प्रपेदे ॥ Saund_5.5 ॥ ततो विविक्तं च विविक्तचेताः सन्मार्गविन् मार्गमभिप्रतस्थे । गत्वाग्रतश्चाग्र्यतमाय तस्मै नान्दीविमुक्ताय ननाम नन्दः ॥ Saund_5.6 ॥ शनैर्व्रजन्नेव स गौरवेण पटावृतांसो विनतार्धकायः । adhonibaddhäjalirÆrdhvanetra÷ सगद्गदं वाक्यमिदं babhëe ॥ Saund_5.7 // प्रासादसंस्थो भगवन्तमन्तःप्रविष्टमश्रौषमनुग्रहाय । अतस्त्वरावानहमभ्युपेतो गृहस्य कक्ष्यामहतो ऽभ्यसूयन् ॥ Saund_5.8 ॥ तत्साधु साहुप्रिय मत्त्प्रियार्थम् तत्रास्तु भिक्षूत्तम भैक्षकालः । असौ हि मध्यं नभसो यियासुः कालं प्रतिस्मारयतीव सूर्यः ॥ Saund_5.9 ॥ इत्येवमुक्तः प्रणतेन तेन स्नेहाभिमानोन्मुखलोचनेन । तादृङ् निमित्तं सुगतश्चकार नाहारकृत्यं स यथा विवेद ॥ Saund_5.10 ॥ ततः स कृत्वा मुनये प्रणामं गृहप्रयाणाय मतिं चकार । अनुग्रहार्थं सुगतस्तु तस्मै पात्रं ददौ पुरष्करपत्रनेत्रः ॥ Saund_5.11 ॥ ततः स लोके ददतः फलार्थं पात्रस्य तस्याप्रतिमस्य पात्रम् । जग्राह चापग्रहणक्षमाभ्यां पद्मोपमाभ्यां प्रयतः कराभ्याम् ॥ Saund_5.12 ॥ पराङ्मुखन्त्वन्यमनस्कमाराद् विज्ञाय नन्दः सुगतं गतास्थम् । हस्तस्थपात्रो ऽपि गृहं यियासुः ससार मार्गान्मुनिमीक्षमाणः ॥ Saund_5.13 ॥ भार्यानुरागेण यदा गृहं स पात्रं गृहीत्वापि यियासुरेव । विमोहयामास मुनिस्ततस्तं रथ्यामुखस्यावरणेन तस्य ॥ Saund_5.14 ॥ निर्मोक्षबीजं हि ददर्श तस्य ज्ञानं मृदु क्लेशरजश्च तीव्रम् । क्लेशानुकूलं विषयात्मकं च नन्दं यतस्तं मुनिराचकर्ष ॥ Saund_5.15 ॥ संक्लेशपक्षो द्विविधश्च दृष्टस्तथा द्विकल्पो व्यवदानपक्षः । आत्माश्रयो हेतुबलाधिकस्य बाह्याश्रयः प्रत्ययगौरवस्य ॥ Saund_5.16 ॥ अयत्नतो हेतुबलाधिकस्तु निर्मुच्यते घट्टितमात्र एव । यत्नेन तु प्रत्ययनेयबुद्धिर्विमोक्षमाप्नोति पराश्रयेण ॥ Saund_5.17 ॥ नन्दः स च प्रत्ययनेयचेता यं शिश्रिये तन्मयतामवाप । यस्मादिमं तत्र चकार यन्नं तं स्नेहपङ्कान् मुनिरुज्जिहीर्षन् ॥ Saund_5.18 ॥ नन्दस्तु दुःखेन विचेष्टमानः शनैरगत्या गुरुमन्वगच्छत् । भार्यामुखं वीक्षणलोलनेत्रं विचिन्तयन्नार्द्रविशेषकं तत् ॥ Saund_5.19 ॥ ततो मुनिस्तं प्रियमाल्यहारं वसन्तमासेन कृताभिहारम् । निनाय भग्नप्रमदाविहारं विद्याविहाराभिमतं विहारम् ॥ Saund_5.20 ॥ दीनं महाकारुणिकस्ततस्तं दृष्ट्वा मुहूर्त करुणायमानः । करेण चक्राङ्कतलेन मूर्ध्नि पस्पर्श चैवेदमुवाच चैनम् ॥ Saund_5.21 ॥ यावन्न हिंस्रः समुपैति कालः शमाय तावत् कुरु सौम्य बुद्धिम् । सर्वास्ववस्थास्विह वर्तमानं सर्वाभिसारेण निहन्ति मृत्युः ॥ Saund_5.22 ॥ साधारणात् स्वप्ननिभादसाराल्लोलं मनः कामसुखान्नियच्छ । हव्यैरिवाग्नेः पवनेरितस्य लोकस्य कामैर्न हि तृप्तिरस्ति ॥ Saund_5.23 ॥ श्रद्धाधनं श्रेष्ठतमं धनेभ्यः प्रज्ञारससृप्तिकरो रसेभ्यः । प्रधानमध्यात्मसुखं सुखेभ्यो ऽविद्यारतिर्दुःखतमारतिभ्यः ॥ Saund_5.24 ॥ हितस्य वक्ता प्रवरः सुहृद्भ्यो धर्माय खेदो गुणवान् श्रमेभ्यः । ज्ञानाय कृत्यं परमं क्रियाभ्यः किमिन्द्रियाणामुपगम्य दास्यम् ॥ Saund_5.25 ॥ तन्निश्चितं भील्कमशुग्वियुक्तं परेष्वनायत्तमहार्यमन्यैः । नित्यं शिवं शान्तिसुखं वृणीष्व kimindriyÃrthÃrthamanarthamƬhvà // Saund_5.26 // जरासमा नास्त्यमृजा प्रजानां व्याधेः समो नास्ति जगत्यनर्थः । मृत्योः समं नास्ति भयं पृथिव्यामेतत्त्रयं खल्ववशेन सेव्यम् ॥ Saund_5.27 ॥ स्नेहेन कश्चिन्न समो ऽस्ति पाशः स्रोतो न तृष्णासममस्ति हारि । रागाग्निना नास्ति समस्तथाग्निस्तच्चेत् त्रयं नास्ति सुखं च ते ऽस्ति ॥ Saund_5.28 ॥ अवश्यभावी priyaviprayogastasmäca शोको नियतं निषेव्यः । शोकेन चोन्मादमुपेयिवांसो राजर्षयो ऽन्ये ऽप्यवशा विचेलु ॥ Saund_5.29 ॥ प्रज्ञामयं वर्म बधान तस्मान्नो क्षान्तिनिघ्नस्य हि शोकबाणाः । महच्च दग्धुं भवकक्षजालं संघुक्षयाल्पाग्निमिवात्मतेजः ॥ Saund_5.30 ॥ यथौषधैर्हस्तगतैः सविद्यो न दश्यते कश्चन पन्नगेन । तथानपेक्षो जितलोकमोहो न दश्यते शोकभुजंगमेन ॥ Saund_5.31 ॥ आस्थाय योगं परिगम्य तत्त्वं न त्रासमागच्छति मृत्युकाले । आबद्धवर्मा सुधनुः कृतास्रो जिगीषया शूर इवाहवस्थः ॥ Saund_5.32 ॥ इत्येवमुक्तः स तथागतेन सर्वेषु भूतेष्वनुकम्पकेन । धृष्टं गिरान्तर्हृदयेन सीदंस्तथेति नन्दः सुगतं babhëe ॥ Saund_5.33 // अथ प्रमादाच्च तमुज्जिहीर्षन् मत्वागमस्यैव च पात्रभूतम् । प्रब्राजयानन्द शमाय नन्दमित्यब्रवीन्मैत्रमना महर्षिः ॥ Saund_5.34 ॥ नन्दं ततो ऽन्तर्मनसा रुदन्तमेहीति वैदेहमुनिर्जगाद । शनैस्ततस्तं समुपेत्य नन्दो न प्रव्रजिष्याम्यहमित्युवाच ॥ Saund_5.35 ॥ श्रुत्वाथ नन्दस्य मनीषितं तद् बुद्धाय वैदेहमुनिः शशंस । संश्रुत्य तस्मादपि तस्य भावं महामुनिर्नन्दमुवाच भूयः ॥ Saund_5.36 ॥ मय्यग्रजे प्रव्रजिते ऽजितात्मन् भ्रातृष्वनुप्रव्रजितेषु चास्मान् । ज्ञातींश्च दृष्ट्वा व्रतिनो गृहस्थान् संविन्न किं ते ऽस्ति न वास्ति चेतः ॥ Saund_5.37 ॥ राजर्षयस्ते विदिता न नूनं वनानि ये शिश्रियिरे हसन्तः । निष्ठीव्य कामानुपशान्तिकामाः कामेषु नैवं कृपणेषु सक्ताः ॥ Saund_5.38 ॥ भूयः समालोक्य गृहेषु दोषान् निशाम्य तत्त्यागकृतं च शर्म । नैवास्ति मोक्तुं मतिरालयं ते देशं मुमूर्षोरिव सोपसर्गम् ॥ Saund_5.39 ॥ संसारकान्तारपरायणस्य शिवे कथं ते पथि नारुरुक्षा । आरोप्यमाणस्य तमेव मार्गं भ्रष्टस्य सार्थादिव सार्थिकस्य ॥ Saund_5.40 ॥ यः सर्वतो वेश्मनि दह्यमाने शयीत मोहान्न ततो व्यपेयात् । कालाग्निना व्याधिजराशिखेन लोके प्रदीप्ते स भवेत् प्रमत्तः ॥ Saund_5.41 ॥ प्रणीयमानश्च यथा वधाय मत्तो हसेच्च प्रलपेच्च वध्यः । मृत्यौ तथा तिष्ठति पाशहस्ते शोच्यः प्रमाद्यन् विपरितचेताः ॥ Saund_5.42 ॥ यदा नरेन्द्राश्च कुटुम्बिनश्च विहाय बन्धूंश्च परिग्रहांश्च । ययुश्च यास्यन्ति च यान्ति चैव प्रियेष्वनित्येषु कुतो ऽनुरोधः ॥ Saund_5.43 ॥ किञ्चिन्न पश्यामि रतस्य यत्र तदन्यभावेन भवेन्न दुःखम् । तस्मात् क्वचिन्न क्षमते प्रसक्तिर्यदि क्षमस्तद्विगमान्न शोकः ॥ Saund_5.44 ॥ तत्सौम्य लोलं परिगम्य लोकं मायोपमं चित्रमिवेन्द्रजालम् । प्रियाभिधानं त्यज मोहजालं छेत्तुं मतिस्ते यदि दुःखजालम् ॥ Saund_5.45 ॥ वरं हितोदर्कमानिष्टमन्नं न स्वादु यत् स्यादहितानुबद्धम् । यस्मादहं त्वां विनियोजयामि शिवे शुचौ वर्त्मनि विप्रिये ऽपि ॥ Saund_5.46 ॥ बालस्य धात्री विनिगृह्य लोष्ठं यथोद्धरत्यास्यपुटप्रविष्टम् । तथोज्जिहीर्षुः खलु रागशल्यं तत्त्वामवोचं परुषं हिताय ॥ Saund_5.47 ॥ अनिष्टमप्यौषधमातुराय ददाति वैद्यश्च यथा निगृह्य । तद्वन्मयोक्तं प्रतिकूलमेतत्तुभ्यं हितोदर्कमनुग्रहाय ॥ Saund_5.48 ॥ तद्यावदेव क्षणसंनिपातो न मृत्युरागच्छति यावदेव । यावद्वयो योगविधौ समर्थं बुद्धिं कुरु श्रेयसि तावदेव ॥ Saund_5.49 ॥ इत्येवमुक्तः स विनायकेन हितैषिणा कारुणिकेन नन्दः । कर्तास्मि सर्वं भगवन् वचस्ते तथा यथाज्ञापयसीत्युवाच ॥ Saund_5.50 ॥ आदाय वैदेहमुनिस्ततस्तं निनाय संश्लिष्य विचेष्टमानम् । व्ययोजयच्चाश्रुपरिप्लुताक्षं केशश्रियं छत्रनिभस्य मूर्ध्नः ॥ Saund_5.51 ॥ अथो नतं तस्य मुखं sabëpaæ प्रवास्यमानेषु शिरोरुहेषु । वक्राग्रनालं नलिनं तडागे वर्षोदकक्लिन्नमिवाबभासे ॥ Saund_5.52 ॥ नन्दस्ततस्तरुकषायविरक्तवासाश्चिन्तावशो नवगृहीत इव द्विपेन्द्रः । पूर्णः शशी बहुलपक्षगतः क्षपान्ते बालातपेन परिषिक्त इवावभासे ॥ Saund_5.53 ॥ सौन्दरनन्द काव्ये "नन्ददीक्षा" नाम पञ्चम सर्ग समाप्त । _____________________________________________________________________________ षष्ठः सर्गः भार्याविलाप ततो हृते भर्त्तरि गौरवेण प्रीतौ हृतायामरतौ कृतायाम् । तत्रैव हर्म्योपरि वर्तमाना न सुन्दरी सैव तदा बभासे ॥ Saund_6.1 ॥ सा भर्तुरभ्यागमनप्रतीक्षा गवाक्षमाक्रम्य पयोधराभ्याम् । द्वारोन्मुखी हर्म्यतलाल्ललम्बे मुखेन तिर्यङ्नतकुण्डलेन ॥ Saund_6.2 ॥ विलम्बहारा चलयोक्त्रका सा तस्माद् विमानाद् विनता चकाशे । तपः क्षयादप्सरसां वरेव च्युतं विमानात् प्रियमीक्षमाणा ॥ Saund_6.3 ॥ सा खेदसंस्विन्नललाटकेन निश्वासनिष्पीतविशेषकेण । चिन्ताचलाक्षेण मुखेन तस्थौ भर्त्तारमन्यत्र विशङ्कमाना ॥ Saund_6.4 ॥ ततश्चिरस्थानपरिश्रमेण स्थितैव पर्यङ्कतले पपात । तिर्यक्च शिश्ये प्रविकीर्णहारा सपादुकैकार्धविलम्बपादा ॥ Saund_6.5 ॥ अथात्र काचित् प्रमदा sabëpÃæ तां दुःखितां द्रष्टुमनीप्समाना । प्रासादसोपानतलप्रणादं चकार पद्भ्यां सहसा रुदन्ती ॥ Saund_6.6 ॥ तस्याश्च सोपानतलप्रणादं श्रुत्वैव तूर्णं पुनरुत्पपात । प्रीत्यां प्रसक्तैव च संजहर्ष प्रियोपयानं परिशङ्कमाना ॥ Saund_6.7 ॥ सा त्रासयन्ती वलभीपुटस्थान् पारावतान् नूपूरनिस्वनेन । सोपानकुक्षिं प्रससार हर्षाद् भ्रष्टं दुकूलान्तमचिन्तयन्ती ॥ Saund_6.8 ॥ तामङ्गनां प्रेक्ष्य च विप्रलब्धा निश्वस्य भूयः शयनं प्रपेदे । विवर्णवक्त्रा न रराज चाशु विवर्णचन्द्रेव हिमागमे द्यौः ॥ Saund_6.9 ॥ सा दुःखिता भर्त्तुरदर्शनेन कामेन कोपेन च दह्यमाना । कृत्वा करे वक्त्रमुपोपविष्टा चिन्तानदीं शोकजलां ततार ॥ Saund_6.10 ॥ तस्याः मुखं पद्मसपत्नभूतं पाणौ स्थितं पल्लवरागताम्रे । छायामयस्याम्भसि पङ्कजस्य बभौ नतं पद्ममिवोपरिष्टात् ॥ Saund_6.11 ॥ सा स्त्रीस्वभावेन विचिन्त्य तत्तद् दृष्टानुरागे ऽभिमुखे ऽपि पत्यौ । धर्माश्रिते तत्त्वमविन्दमाना संकल्प्य तत्तद्विललाप तत्तत् ॥ Saund_6.12 ॥ एष्याम्यनाश्यानविशेषकायां त्वयीति कृत्वा मयि तं प्रतिज्ञाम् । कस्मान्नु हेतोर्दयितप्रतिज्ञः सो ऽद्य प्रियो मे वितथप्रतिज्ञः ॥ Saund_6.13 ॥ आर्यस्य साधोः करुणात्मकस्य मन्नित्यभीरोरतिदक्षिणस्य । कुतो विकारो ऽयमभूतपूर्वः स्वेनापरागेण ममापचारात् ॥ Saund_6.14 ॥ रतिप्रियस्य प्रियवर्तिनो मे प्रियस्य नूनं हृदय विरक्तम् । तथापि रागो यदि तस्य हि स्यान् मच्चित्तरक्षी न स नागतः स्यात् ॥ Saund_6.15 ॥ रूपेण भावेन च मद्विशिष्टा प्रियेण दृष्टा नियतं ततो ऽन्या । तथा हि कृत्वा मयि मोघसान्त्वं लग्नां सतिं मामागमद् विहाय ॥ Saund_6.16 ॥ भक्तिं स बुद्धं प्रति याववोचत्तस्य प्रयातुं मयि सो ऽपदेशः । मुनौ प्रसादो यदि तस्य हि स्यान्मृत्योरिवोग्रादनृताद् बिभीयात् ॥ Saund_6.17 ॥ सेवार्थमादर्शनमन्यचित्तो विभूषयन्त्या मम धारयित्वा । बिभर्ति सो ऽन्यस्य जनस्य तं चेन्नमो ऽस्तु तस्मै चलसौहृदाय ॥ Saund_6.18 ॥ नेच्छन्ति याः शोकमवाप्तुमेवं श्रद्धातुमर्हन्ति न ता नराणाम् । क्व चानुवृत्तिर्मयि सास्य पूर्वं त्यागः क्व चायं जनवत् क्षणेन ॥ Saund_6.19 ॥ इत्येवमादि प्रियविप्रयुक्ता प्रिये ऽन्यदाशङ्क्य च सा जगाद । संभ्रान्तमारुह्य च तद्विमानं तां स्त्री sabëpà गिरमित्युवाच ॥ Saund_6.20 ॥ युवापि तावत् प्रियदर्शनो ऽपि सौभाग्यभाग्याभिजनान्वितो ऽपि । यस्त्वां प्रियो नाभ्यचरत् कदाचित्तमन्यथा यास्यतिकातरासि ॥ Saund_6.21 ॥ मा स्वामिनं स्वामिनि दोषतो गाः प्रियं प्रियार्हं प्रियकारिणं तम् । न स त्वदन्यां प्रमदामवैति स्वचक्रवाक्या इव चक्रवाकः ॥ Saund_6.22 ॥ स तु त्वदर्थं गृहवासमीप्सन् जिजीविषुस्त्वत्परितोषहेतोः । भ्रात्रा किलार्येण तथागतेन प्रव्राजितो नेत्रजलार्द्रवक्त्रः ॥ Saund_6.23 ॥ श्रुत्वा ततो भर्तरि तां प्रवृत्तिं सवेपथुः सा सहसोत्पपात् । प्रगृह्य बाहू विरुराव चोच्चैर्हृदीव दिग्धाभिहत करेणुः ॥ Saund_6.24 ॥ सा रोदनारोषितरक्तदृष्टिः संतापसंक्षोभितगात्रयष्टिः । पपात शीर्णाकुलहारयष्टिः फलातिभारादिव चूतयष्टिः ॥ Saund_6.25 ॥ सा पद्मरागं वसनं वसाना पद्मानना पद्मदलायताक्षी । पद्मा विपद्मा पतितेव लक्ष्मीः शुशोष पद्मस्रगिवातपेन ॥ Saund_6.26 ॥ संचिन्त्य सचिन्त्य गुणांश्च भर्तुर्दीर्घं निशश्वास तताम चैव । विभूषणश्रीनिहिते प्रकोष्ठे ताम्रे कराग्रे च विनिर्दुधाव ॥ Saund_6.27 ॥ न भूषणार्थो मम संप्रतीति सा दिक्षु चिक्षेप विभूषणानि । निर्भूषणा सा पतिता चकाशे विशीर्णपुष्पस्तबका लतेव ॥ Saund_6.28 ॥ धृतः प्रियेणायमभून्ममेति रुक्मत्सरुं दर्पणमालिलिङ्गे । यत्नाच्च विन्यस्ततमालपत्रौ रुष्टेव धृष्टं प्रममाजं गण्डौ ॥ Saund_6.29 ॥ सा चक्रवाकीव भृशं चुकूज श्येनाग्रपक्षक्षतचक्रवाका । विस्पर्धमानेव विमानसंस्थैः पारावतैः कूजनलोलकण्ठैः ॥ Saund_6.30 ॥ विचित्रमृद्वास्तरणे ऽपि सुप्ता वैडूर्यवज्रप्रतिमण्डिते ऽपि । रुक्माङ्गपादे शयने महार्हे न शर्म लेभे परिचेष्टमाना ॥ Saund_6.31 ॥ सन्दृश्य भर्तुश्च विभूषणानि वासांसि वीणाप्रभृतींश्च लीलाः । तमो विवेशाभिननाद चोच्चैः पङ्कावतीर्णेव च संससाद ॥ Saund_6.32 ॥ सा सुन्दरी श्वासचलोदरी हि वज्राग्निसंभिन्नदरीगुहेव । शोकाग्निनान्तर्हृदि दह्यमाना विभ्रान्तचित्तेव तदा बभूव ॥ Saund_6.33 ॥ रुरोद मम्लौ विरुराव जग्लौ बभ्राम तस्थौ विललाप दध्यौ । चकार रोषं विचकार माल्यं चकर्त वक्त्रं विचकर्ष वस्त्रम् ॥ Saund_6.34 ॥ तां चारुदन्तीं प्रसभं रुदन्तीं संश्रुत्य नार्यः परमाभितप्ताः । अन्तर्गृहादारुरुहुर्विमानं त्रासेन किन्नर्य इवाद्रिपृष्ठम् ॥ Saund_6.35 ॥ bëpeïa ताः क्लिन्नविषण्णवक्त्रा वर्षेण पद्मिन्य इवार्द्रपद्माः । स्थानानुरूपेण यथाभिमानं निलिल्यिरे तामनुदह्यमानाः ॥ Saund_6.36 ॥ ताभिर्वृता हर्म्यतले ऽङ्गनाभिश्चिन्तातनुः सा सुतनुर्बभासे । शतह्रदाभिः परिवेष्टितेव शशाङ्कलेखा शरदभ्रमध्ये ॥ Saund_6.37 ॥ या तत्र तासां वचसोपपन्ना मान्या च तस्या वयसाधिका च । सा पृष्ठतस्तां तु समालिलिङ्गे प्रमृज्य चाश्रूणि वचांस्युवाच ॥ Saund_6.38 ॥ राजर्षिवध्वास्तव नानुरूपो धर्माश्रिते भर्तरि जातु शोकः । इक्ष्वाकुवंशे ह्यभिकाङ्क्षितानि दायाद्यभूतानि तपोवनानि ॥ Saund_6.39 ॥ प्रायेण मोक्षाय विनिःसृतानां शाक्यर्षभाणां विदिताः स्त्रियस्ते । तपोवनानीव गृहाणि यासां साध्वीव्रतं कामवदाश्रितानाम् ॥ Saund_6.40 ॥ यद्यन्यया रूपगुणाधिकत्वाद् भर्त्ता हृतस्ते कुरु bëpamok«am । मनस्विनी रूपवती guïìhyà हृदि क्षते कात्र हि नाश्रु मुञ्चेत् ॥ Saund_6.41 ॥ अथापि किंचिद् व्यसनं प्रपन्नो मा चैव तद् भूत् सदृशो ऽत्र bëpa÷ / अतो विशिष्टं न हि दुःखमस्ति कुलोद्गतायाः पतिदेवतायाः ॥ Saund_6.42 ॥ अथ त्विदानीं लडितः सुखेन स्वस्थः फलस्थो व्यसनान्यदृष्ट्वा । वीतस्पृहो धर्ममनुप्रपन्नः किं विक्लवा रोदिषि हर्षकाले ॥ Saund_6.43 ॥ इत्येवमुक्तापि बहुप्रकारं स्नेहात्तया नैव धृतिं चकार । अथापरा तां मनसो ऽनुकूलं कालोपपन्नं प्रणयादुवाच ॥ Saund_6.44 ॥ ब्रवीमि सत्यं सुविनिश्चितं मे प्राप्तं प्रियं द्रक्ष्यसि शीघ्रमेव । त्वया विना स्थास्यति तत्र नासौ सत्त्वाश्रयश्चेतनयेव हीनः ॥ Saund_6.45 ॥ अङ्के ऽपि लक्ष्म्या न स निर्वृतः स्यात् त्वं तस्य पार्श्वे यदि तत्र न स्याः । आपत्सु कृच्छ्रास्वपि चागतासु त्वां पश्यतस्तस्य भवेन्न दुःखम् ॥ Saund_6.46 ॥ त्वं निर्वृतिं गच्छ नियच्छ bëpaæ तप्ताश्रुमोक्षात् परिरक्ष चक्षुः । यस्तस्य भावस्त्वयि यश्च रागो न रंस्यते त्वद्विरहात् स धर्मे ॥ Saund_6.47 ॥ स्यादत्र नासौ कुलसत्त्वयोगात् këÃyamÃdÃya विहास्यतीति । अनात्मनादाय गृहोन्मुखस्य पुनर्विमोक्तुं क इवास्ति दोषः ॥ Saund_6.48 ॥ इति युवतिजनेन सान्त्व्यमाना हृतहृदया रमणेन सुन्दरी सा । द्रमिडमभिमुखी पुरेव रम्भा क्षितिमगमत् परिवारिताप्सरोभिः ॥ Saund_6.49 ॥ सौन्दरनन्द महाकाव्ये "भार्याविलाप" नाम षष्ठ सर्ग समाप्त । _____________________________________________________________________________ सप्तमः सर्गः नन्दविलाप लिङ्गं ततः शास्तृविधिप्रदिष्टं गात्रेण बिभ्रन्न तु चेतसा तत् । भार्यागतैरेव मनोवितर्कैर्जेह्रीयमाणो न ननन्द नन्दः ॥ Saund_7.1 ॥ स पुष्पमासस्य च पुष्पलक्ष्म्या सर्वाभिसारेण च पुष्पकेतोः । यानीयभावेन च यौवनस्य विहारसंस्थो न शमं जगाम ॥ Saund_7.2 ॥ स्थितः सः दीनः सहकारवीथ्यामालीनसंमूर्च्छितषट्पदायाम् । भृशं जजृम्भे युगदीर्घबाहुर्ध्यात्वा प्रियां चापमिवाचकर्ष ॥ Saund_7.3 ॥ स पीतकक्षोदमिव प्रतीच्छन् चूतद्रुमेभ्यस्तनुपुष्पवर्षम् । दीर्घं निशश्वास विचिन्त्य भार्यां नवग्रहो नाग इवावरुद्धः ॥ Saund_7.4 ॥ शोकस्य हर्ता शरणागतानां शोकस्य कर्त्ता प्रतिगर्वितानाम् । अशोकमालम्ब्य स जातशोकः प्रियां प्रियाशोककवनां शुशोच ॥ Saund_7.5 ॥ प्रियां प्रियायाः प्रतनुं प्रियङ्गुं निशाम्य भीतामिव निष्पतन्तीम् । सस्मार तामश्रुमुखीं sabëpa÷ प्रियां प्रियङ्गुप्रसवावदाताम् ॥ Saund_7.6 ॥ पुष्पावनद्धे तिलकद्रुमस्य दृष्ट्वान्यपुष्टां शिखरे निविष्टाम् । संकल्पयामास शिखां प्रियायाः शुक्लांशुके ऽट्टालपाश्रितायाः ॥ Saund_7.7 ॥ लतां प्रफुल्लामतिमुक्तकस्य चूतस्य पार्श्वे परिरभ्य जाताम् । निशाम्य चिन्तामगमत्तदैवं श्लिष्टा भवेन्मामपि सुन्दरीति ॥ Saund_7.8 ॥ पुष्पोत्कराला अपि नागवृक्षा दान्तैः समुद्गैरिव हेमगर्भैः । कान्तारवृक्षा इव दुःखितस्य न चक्षुराचिक्षिपुरस्य तत्र ॥ Saund_7.9 ॥ गन्धं वमन्तो ऽपि च गन्धपर्णा गन्धर्ववेश्या इव गन्धपूर्णाः । तस्यान्यचित्तस्य शुगात्मकस्य घ्राणं न जन्हुर्हृदयं प्रतेपुः ॥ Saund_7.10 ॥ संरक्तकण्ठैश्च विनीलकण्ठैस्तुष्टैः प्रहृष्टैरपि चान्यपुष्टैः । लेलिह्यमानैश्च मधु द्विरेफैः स्वनद्वनं तस्य मनो नुनोद ॥ Saund_7.11 ॥ स तत्र भार्यारणिसंभवेन वितर्कधूमेन तमःशिखेन । कामाग्निनान्तर्हृदि दह्यमानो विहाय धैर्यं विललाप तत्तत् ॥ Saund_7.12 ॥ अद्यावगच्छामि सुदुष्करं ते चक्रुः करिष्यन्ति च कुर्वते च । त्यक्त्वा प्रियामश्रुमुखीं तपो ये चेरूश्चरिष्यन्ति चरन्ति चैव ॥ Saund_7.13 ॥ तावद् दृढं बन्धनमस्ति लोके न दारवं तान्तवमायसं वा । यावद् दृढं बन्धनमेतदेव मुखं चलाक्षं ललितं च वाक्यम् ॥ Saund_7.14 ॥ छित्त्वा च भित्त्वा च हि यान्ति तानि स्वपौरुषाच्चैव सुहृद्बलाच्च । ज्ञानाच्च रौक्ष्याच्च विना विमोक्तुं न शक्यते स्नेहमयस्तु पाशः ॥ Saund_7.15 ॥ ज्ञानं न मे तच्च शमाय यत् स्यान्न न चास्ति रौक्ष्यं करुणात्मको ऽस्मि । कामात्मकश्चास्मि गुरुश्च बुद्धः स्थितो ऽन्तरे चक्रगतेरिवास्मि ॥ Saund_7.16 ॥ अहं गृहीत्वापि हि भिक्षुलिङ्गं भ्रातॄषिणा द्विगुरुणानुशिष्टः । सर्वास्ववस्थासु लभे न शान्तिं प्रियावियोगादिव चक्रवाकः ॥ Saund_7.17 ॥ अद्यापि तन्मे हृदि वर्तते च यद्दर्पणे व्याकुलिते मया सा । कृतानुतक्रोधकमब्रवीन्मां कथंकृतो ऽसीति शठं हसन्ती ॥ Saund_7.18 ॥ यथैष्यनाश्यानविशेषकायां मयीति यन्मामवदच्च साश्रु । पारिप्लवाक्षेण मुखेन बाला तन्मे वचो ऽद्यापि मनो रुणद्धि ॥ Saund_7.19 ॥ बुद्ध्वासनं पर्वतनिर्झरस्थः स्वस्थो यथा ध्यायति भिक्षुरेषः । सक्तः क्वचिन्नाहमिवैष नूनं शान्तस्तथा तृप्त इवोपविष्टः ॥ Saund_7.20 ॥ पुंस्कोकिलानामविचिन्त्य घोषं वसन्तलक्ष्म्यामविचार्य चक्षुः । शास्त्रं यथाभ्यस्यति चैष युक्तः शङ्के प्रियाकर्षति नास्य चेतः ॥ Saund_7.21 ॥ अस्मै नमो ऽस्तु स्थिरनिश्चयाय निवृत्तकौतूहलविस्मयाय । शान्तात्मने ऽन्तर्गतमानासाय चङ्क्रम्यमाणाय निरुत्सुकाय ॥ Saund_7.22 ॥ निरीक्षमाणस्य जलं सपद्मं वनं च फुल्लं परपुष्टजुष्टम् । कस्यास्ति धैर्यं नवयौवनस्य मासे मधौ धर्मसपत्नभूते ॥ Saund_7.23 ॥ भावेन गर्वेण गतेन लक्ष्म्या स्मितेन कोपेन मदेन वाग्भिः । जह्रुः स्त्रियो देवनृपर्षिसंघान् कस्माद्धि नास्मद्विधमाक्षिपेयुः ॥ Saund_7.24 ॥ कामाभिभूतो हि हिरण्यरेताः स्वाहां सिषेवे मधवानहल्याम् । सत्त्वेन सर्गेण च तेन हीनः स्त्रिनिर्जितः किं बत मानुषो ऽहम् ॥ Saund_7.25 ॥ सूर्यः सरण्यूं प्रति जातरागस्तत्प्रीतये तष्ट इति श्रुतं नः । रतमश्वभूतो ऽश्ववधूं समेत्य यतो ऽश्विनौ तौ जनयांबभूव ॥ Saund_7.26 ॥ स्त्रीकारणं वैरविशक्तबुद्ध्योर्वैवस्वताग्न्योश्चलितात्मधृत्योः । बहूनि वर्षाणि बभूव युद्धं कः स्त्रीनिमित्तं न चलेदिहान्यः ॥ Saund_7.27 ॥ भेजे श्वपाकीं मुनिरक्षमालां कामाद्वसिष्ठश्च स सद्वरिष्ठः । यस्यां विवश्वानिव भूजलादः सुतः प्रसूतो ऽस्य कपिञ्जलादः ॥ Saund_7.28 ॥ पराशरः शापशरस्तथर्षिः कालीं सिषेवे झषगर्भयोनिम् । सुतो ऽस्य यस्यां सुषुवे महात्मा द्वैपायनो वेदविभागकर्त्ता ॥ Saund_7.29 ॥ द्वैपायनो धर्मपरायणश्च रेमे समं काशिषु वेश्यवध्वा । यया हतो ऽभूच्चलनूपुरेण पादेन विद्युल्लतयेव मेघः ॥ Saund_7.30 ॥ तथाङ्गिरा रागपरीतचेताः सरस्वतीं ब्रह्मसुतः सिषेवे । सारस्वतो यत्र सुतो ऽस्य जज्ञे नष्टस्य वेदस्य पुनःप्रवक्ता ॥ Saund_7.31 ॥ तथा नृपर्षेर्दिलीपस्य यज्ञे स्वर्गस्त्रियां काश्यप आगतास्थः । स्रुवं गृहीत्वा स्रवदात्मतेजश्चिक्षेप वह्रावसितो यतो ऽभूत् ॥ Saund_7.32 ॥ तथाङ्गदो ऽन्तं तपसो ऽपि गत्वा कामाभिभूतो यमुनामगच्छत् । धीमत्तरं यत्र रथीतरं स सारङ्गजुष्टं जनयाम्बभूव ॥ Saund_7.33 ॥ निशाम्य शान्तां नरदेवकन्यां वने ऽपि शान्ते ऽपि च वर्तमानः । चचाल धैर्यान्मुनिऋष्यश्रृङ्गः शैलो महीकम्प इवोच्चश्रृङ्गः ॥ Saund_7.34 ॥ ब्रह्मर्षिभावार्थमपास्य राज्यं भेजे वनं यो विषयेष्वनास्थः । स गाधिजश्चापहृतो घृताच्या समा दशैकं दिवसं विवेद ॥ Saund_7.35 ॥ तथैव कन्दर्पशराभिमृष्टो रम्भां प्रति स्थूलशिरा मुमूर्च्छ । यः कामरोषात्मतयानपेक्षः शशाप तामप्रतिगृह्यमाणः ॥ Saund_7.36 ॥ प्रमद्वरायां च रुरुः प्रियायां भुजङ्गमेनापहृतेन्द्रियायाम् । संदृश्य संदृश्य जघान सर्पान् प्रियं न रोषेण तपो ररक्ष ॥ Saund_7.37 ॥ नप्ता शशाङ्कस्य यशोगुणाङ्को बुधस्य सूनुर्विबुधप्रभावः । तथोर्वशीमप्सरसं विचिन्त्य राजर्षिरुन्मादमगच्छदैडः ॥ Saund_7.38 ॥ रक्तो गिरेर्मूर्धनि मेनकायां कामात्मकत्वाच्च स तालजङ्घः । पादेन विश्वावसुना सरोषं वज्रेण हिन्ताल इवाभिजघ्ने ॥ Saund_7.39 ॥ नाशं गतायां परमाङ्गनायां गंगाजले ऽनङ्गपरीतचेताः । जन्हुश्च गङ्गां नृपतिर्भुजाभ्यां रुरोध मैनाक इवाचलेन्द्रः ॥ Saund_7.40 ॥ नृपश्च गङ्गाविरहाज्जुघूर्ण गङ्गाम्भसा साल इवात्तमूलः । कुलप्रदीपः प्रतिपस्य सूनुः श्रीमत्तनुः शन्तनुरस्वतन्त्रः ॥ Saund_7.41 ॥ हृतां च सौनन्दकिनानु 'शोचन् प्राप्तामिवोर्वीं स्त्रियमुर्वशीं ताम् । सद्वृत्तवर्मा किल सोमवर्मा बभ्राम चितोद्भवभिन्नवर्मा ॥ Saund_7.42 ॥ भार्यां मृतां चानुममार राजा भीमप्रभावो भुवि भीमकः सः । बलेन सेनाक इति प्रकाशः सेनापतिर्देव इवात्तसेनः ॥ Saund_7.43 ॥ स्वर्गं गते भर्तरि शन्तनौ च कालीं जिहीर्षन् जनमेजयः सः । अवाप भीष्मात् समवेत्य मृत्युं न तद्गतं मन्मथमुत्ससर्ज ॥ Saund_7.44 ॥ शप्तश्च पाण्डुर्मदनेन नूनं स्त्रीसंगमे मृत्युमवाप्स्यसीति । जगाम माद्रीं न महर्षिशापादसेव्यसेवी विममर्श मृत्युम् ॥ Saund_7.45 ॥ एवंविधा देवनृपर्षिसङ्घाः स्त्रीणां वशं कामवशेन जग्मुः । धिया च सारेण च दुर्बलः सन् प्रियामपश्यन् किमु विक्लवो ऽहम् ॥ Saund_7.46 ॥ यास्यामि तस्माद् गृहमेव भूयः कामं करिष्ये विधिवत् सकामम् । न ह्यन्यचित्तस्य चलेन्द्रियस्य लिङ्गं क्षमं धर्मपथाच्च्युतस्य ॥ Saund_7.47 ॥ पाणौ कपालमवधार्य विधाय मौण्ड्यं मानं निधाय विकृतं परिधाय वासः । यस्योद्धवो न धृतिरस्ति न शान्तिरस्ति चित्रप्रदीप इव सो ऽस्ति च नास्ति चैव ॥ Saund_7.48 ॥ यो निःसृतश्च न च निःसृतकामरागः këÃyamudvahati यो न च निष्कषायः । पात्रं बिभर्ति च गुणैर्न च पात्रभूतो लिङ्गं वहन्नपि स नैव गृही न भिक्षुः ॥ Saund_7.49 ॥ न न्याय्यमन्वयवतः परिगृह्य लिङ्गं भूयो विमोक्तुमिति यो ऽपि हि मे विचारः । सो ऽपि प्रणश्यति विचिन्त्य नृपप्रवीरास्तान्ये तपोवनमपास्य गृहाण्यतीयुः ॥ Saund_7.50 ॥ शाल्बाधिपो हि ससुतो ऽपि तथाम्बरीषो रामो ऽन्ध एव स च सांस्कृतिरन्तिदेवः । चीराण्यपास्य दधिरे पुनरंशुकानि छित्त्वा जटाश्च कुटिला मुकुटानि बभ्रुः ॥ Saund_7.51 ॥ तस्माद् भिक्षार्थं मम गुरुरितो यावदेव प्रयातस् त्यक्त्वा këÃyaæ ऋहमहमितस्तावदेव प्रयास्ये । पूज्यं लिङ्गं हि स्खलितमनसो बिभ्रतः क्लिष्टबुद्धेर् नामुत्रार्थः स्यादुपहतमतेर्नाप्ययं जीवलोकः ॥ Saund_7.52 ॥ सौन्दरनन्द महाकाव्ये "नन्दविलाप" नाम सप्तम सर्ग समाप्त । _____________________________________________________________________________ अष्टमः सर्गः स्त्रीविघ्न अथ नन्दमधीरलोचनं गृहयानोत्सुकमुत्सुकोत्सुकम् । अभिगम्य शिवेन चक्षुषा श्रमणः कश्चिदुवाच मैत्रया ॥ Saund_8.1 ॥ किमिदं मुखमश्रुदुर्दिनं हृदयस्थं विवृणोति ते तमः । धृतिमेहि नियच्छ विक्रियां न हि bëpaÓca शमश्च शोभते ॥ Saund_8.2 ॥ द्विविधा समुदेति वेदना नियतं चेतसि देह एव च । श्रुतविध्युपचारकोविदा द्विविधा एव तयोश्चिकित्सकाः ॥ Saund_8.3 ॥ तदियं यदि कायिकी रुजा भिषजे तूर्णमनूनमुच्यताम् । विनिगुह्य हि रोगमातुरो नचिरात्तीव्रमनर्थमृच्छति ॥ Saund_8.4 ॥ अथ दुःखमिदं मनोमयं वद वक्ष्यामि यदत्र भेषजम् । मनसो हि रजस्तमस्विनो भिषजो ऽध्यात्मविदः परीक्षकाः ॥ Saund_8.5 ॥ निखिलेन च सत्यमुच्यतां यदि वाच्यं मयि सौम्य मन्यसे । गतयो विविधा हि चेतसां बहुगुह्यानि महाकुलानि च ॥ Saund_8.6 ॥ इति तेन स चोदितस्तदा व्यवसायं प्रविवक्षुरात्मनः । अवलम्ब्य करे करेण तं प्रविवेशान्यतरद् वनान्तरम् ॥ Saund_8.7 ॥ अथ तत्र शुचौ लतागृहे कुसुमोद्गारिणि तौ निषेदतुः । m­dubhirm­dumÃruteritairupagƬhÃviva बालपल्लवैः ॥ Saund_8.8 ॥ स जगाद ततश्चिकीर्षितं घननिश्वासगृहीतमन्तरा । श्रुतवाग्विशदाय भिक्षवे विदुषा प्रव्रजितेन दुर्वचम् ॥ Saund_8.9 ॥ सदृशं यदि धर्मचारिणः सततं प्राणिषु मैत्रचेतसः । अधृतौ यदियं हितैषिता मयि ते स्यात् करुणात्मनः सतः ॥ Saund_8.10 ॥ अत एव च मे विशेषतः प्रविवक्षा क्षमवादिनि त्वयि । न हि भावमिमं चलात्मने कथयेयं ब्रुवते ऽप्यसाधवे ॥ Saund_8.11 ॥ तदिदं श्रृणु मे समासतो न रमे धर्मविधावृते प्रियाम् । गिरिसानुषु कामिनीमृते कृतरेता इव किन्नरश्चरन् ॥ Saund_8.12 ॥ वनवाससुखात् पराङ्मुखः प्रयियासा गृहमेव येन मे । न हि शर्म लभे तया बिना नृपतिर्हीन इवोत्तमश्रिया ॥ Saund_8.13 ॥ अथ तस्य निशम्य तद्वचः प्रियभार्याभिमुखस्य शोचतः । श्रमणः स शिरः प्रकम्पयन्निजगादात्मगतं शनैरिदम् ॥ Saund_8.14 ॥ कृपणं बत यूथलालसो महतो व्याधभयाद् विनिःसृतः । प्रविविक्षति वागुरां मृगश्चपलो गीतरवेण वञ्चितः ॥ Saund_8.15 ॥ विहगः खलु जालसंवृतो हितकामेन जनेन मोक्षितः । विचरन् फलपुष्पवद्वनं प्रविविक्षुः स्वयमेव पञ्चरम् ॥ Saund_8.16 ॥ कलभः करिणा खलूद्धृतोः बहुपङ्काद् विषमान्नदीतलात् । जलतर्षवशेन तां पुनः सरितं ग्राहवतीं तितीर्षति ॥ Saund_8.17 ॥ शरणे सभुजङ्गमे स्वपन् प्रतिबुद्धेन परेण बोधितः । तरुणः खलु जातविभ्रमः स्वयमुग्रं भुजगं जिघृक्षति ॥ Saund_8.18 ॥ महता खलु जातवेदसा ज्वलितादुत्पतितो वनद्रुमात् । पुनरिच्छति nŬat­«ïayà पतितुं तत्र गतव्यथो द्विजः ॥ Saund_8.19 ॥ अवशः खलु काममूर्च्छया प्रियया श्येनभयाद् विनाकृतः । न धृतिं समुपैति न ह्रियं करुणं जीवति जीवजीवकः ॥ Saund_8.20 ॥ अकृतात्मतया तृषान्वितो घृणया चैव धिया च वर्जितः । अशनं खलु वान्तमात्मना कृपणः श्वा पुनरत्तुमिच्छति ॥ Saund_8.21 ॥ इति मन्मथशोककर्षितं तमनुध्याय मुहुर्निरीक्ष्य च । श्रमणः स हिताभिकाङ्क्षया गुणवद् वाक्यमुवाच विप्रियम् ॥ Saund_8.22 ॥ अविचारयतः शुभाशुभं विषयेष्वेव निविष्टचेतसः । उपपन्नमलब्धचक्षुषो न रतिः श्रेयसि चेद् भवेत्तव ॥ Saund_8.23 ॥ श्रवणे ग्रहणे ऽथ धारणे परमार्थावगमे मनःशमे । अविषक्तमतेश्चलात्मनो न हि धर्मे ऽभिरतिर्विधीयते ॥ Saund_8.24 ॥ विषयेषु तु दोषदर्शिनः परितुष्टस्य शुचेरमानिनः । शमकर्मसु युक्तचेतसः कृतबुद्धेन रतिर्न विद्यते ॥ Saund_8.25 ॥ रमते तृषितो धनश्रिया रमते कामसुखेन बालिशः । रमते प्रशमेन सज्जनः परिभोगान् परिभूय विद्यया ॥ Saund_8.26 ॥ अपि च प्रथितस्य धीमतः कुलजस्यार्चितलिङ्गधारिणः । सदृशी न गृहाय चेतना प्रणतिर्वायुवशद् गिरेरिव ॥ Saund_8.27 ॥ स्पृहयेत् परसंश्रिताय यः परिभूयात्मवशां स्वतन्त्रताम् । उपशान्तिपथे शिवे स्थितः स्पृहयेद्दोषवते गृहाय सः ॥ Saund_8.28 ॥ व्यसनाभिहतो यथा विशेत् परिमुक्तः पुनरेव बन्धनम् । समुपेत्य वनं तथा पुनर्गृहसंज्ञं मृगयेत बन्धनम् ॥ Saund_8.29 ॥ पुरुषश्च विहाय यः कलिं पुनरिच्छेत् कलिमेव सेवितुम् । स विहाय भजेत बालिशः कलिभूतामजितेन्द्रियः प्रियाम् ॥ Saund_8.30 ॥ सविषा इव संश्रिता लताः परिमृष्टा इव सोरगा गुहाः । विवृता इव चासयो धृता व्यसनान्ता हि भवन्ति योषितः ॥ Saund_8.31 ॥ प्रमदाः समदा मदप्रदाः प्रमदा वितमदा भयप्रदाः । इति दोषभयावहाश्च ताः कथमर्हन्ति निषेवणं नु ताः ॥ Saund_8.32 ॥ स्वजनः स्वजनेन भिद्यते सुहदश्चापि सुहृज्जनेन यत् । परदोषविचक्षणाः शठास्तदनार्याः प्रचरन्ति योषितः ॥ Saund_8.33 ॥ कुलजाः कृपणीभवन्ति यद्यदयुक्तं प्रचरन्ति साहसम् । प्रविशन्ति च यच्चमूमुखं रभसास्तत्र निमित्तमङ्गनाः ॥ Saund_8.34 ॥ वचनेन हरन्ति वल्गुना निशितेन प्रहरन्ति चेतसा । मधु तिष्ठति वाचि योषितां हृदये हालहलं महद्विषशम् ॥ Saund_8.35 ॥ प्रदहन् दहनो ऽपि गृह्यते विशरीरः पवनो ऽपि गृह्यते । कुपितो भुजगो ऽपि गृह्यते प्रमदानां तु मनो न गृह्यते ॥ Saund_8.36 ॥ न वपुर्विमृशन्ति न श्रियं न मतिं नापि कुलं न विक्रमम् । प्रहरन्त्यविशेषतः स्त्रियः सरितो ग्राहकुलाकुला इव ॥ Saund_8.37 ॥ न वचो मधुरं न लालनं स्मरति स्त्री न च सौहृदं क्वचित् । कलिता वनितैव चञ्चला तदिहारिष्विव नावलम्ब्यते ॥ Saund_8.38 ॥ अददत्सु भवन्ति नर्मदाः प्रददत्सु प्रविशन्ति विभ्रमम् । प्रणतेषु भवन्ति गर्विताः प्रमदास्तृप्ततराश्च मानिषु ॥ Saund_8.39 ॥ गुणवत्सु चरन्ति भर्तृवद् गुणहीनेषु चरन्ति पुत्रवत् । धनवत्सु चरन्ति तृष्णया धनहीनेषु चरन्त्यवज्ञया ॥ Saund_8.40 ॥ विषयाद् विषयान्तरं गता प्रचरत्येव यथा हृतापि गौ । अनवेक्षितपूर्वसौहृदा रमते ऽन्यत्र गता तथाङ्गना ॥ Saund_8.41 ॥ प्रविशन्त्यपि हि स्त्रियश्चितामनुबध्नन्त्यपि मुक्तजीविताः । अपि बिभ्रति चैव यन्त्रणा न तु भावेन वहन्ति सौहृदम् ॥ Saund_8.42 ॥ रमयन्ति पतीन् कथञ्चन प्रमदा याः पतिदेवताः क्वचित् । चलचित्ततया सहस्त्रशो रमयन्ते हृदयं स्वमेव ताः ॥ Saund_8.43 ॥ श्वपचं किल सेनजित्सुता चकमे मीनरिपुं कुमुद्वती । मृगराजमथो बृहद्रथा प्रमदानामगतिर्न विद्यते ॥ Saund_8.44 ॥ कुरुहैहयवृष्णिवंशजा बहुमायाकवचो ऽथ शम्बरः । मुनिरुग्रतपाश्च गौतमः समवापुर्वनितोद्धतं रजः ॥ Saund_8.45 ॥ अकृतज्ञमनार्यमस्थिरं वनितानामिदमीदृशं मनः । कथमर्हति तासु पण्डितो हृदयं सञ्जयितुं चलात्मसु ॥ Saund_8.46 ॥ अथ सूक्ष्ममतिद्वयाशिवं लघु तासां हृदयं न पश्यसि । किमु कायमसद्गृहं स्रवद् वनितानामशुचिं न पश्यसि ॥ Saund_8.47 ॥ यदहन्यहनि प्रधावनैर्वसनैश्चाभरणैश्च संस्कृतम् । अशुभं तमसावृतेक्षणः शुभतो गच्छसि नावगच्छसि ॥ Saund_8.48 ॥ अथवा समवैषि तत्तनूमशुभां त्वं न तु संविदस्ति ते । सुरभिं विदधासि हि क्रियामशुचेस्तत्प्रभवस्य शान्तये ॥ Saund_8.49 ॥ अनुलेपनमञ्जनं स्रजो मणिमुक्तातपनीयमंशुकम् । यदि साधु किमत्र योषितां सहजं तासु विचीयतां शुचि ॥ Saund_8.50 ॥ मलपङ्कधरा दिगम्बरा प्रकृतिस्थैर्नखदन्तरोमभिः । यदि सा तव सुन्दरी भवेन्नियतं ते ऽद्य न सुन्दरी भवेत् ॥ Saund_8.51 ॥ स्त्रवतीमशुचिं स्पृशेच्च कः सघृणो जर्जरभाण्डवत् स्त्रियम् । यदि केवलया त्वचावृता न भवेन्मक्षिकपत्रमात्रया ॥ Saund_8.52 ॥ त्वचवेष्टितमस्थिपञ्जरं यदि कायं समवैषि योषिताम् । मदनेन च कृष्यसे बलादघृणः खल्वधृतिश्च मन्मथः ॥ Saund_8.53 ॥ शुभतामशुभेषु कल्पयन् नखदन्तत्वचकेशरोमसु । अविचक्षण किं न पश्यसि प्रकृतिं च प्रभवं च योषिताम् ॥ Saund_8.54 ॥ तदवेत्य मनःशरिरयोर्वनिता दोषवतीर्विशेषतः । चपलं भवनोत्सुकं मनः प्रतिसंख्यानबलेन वार्यताम् ॥ Saund_8.55 ॥ श्रुतवान् मतिमान् कुलोद्गतः परमस्य प्रशमस्य भाजनम् । उपगम्य यथा तथा पुनर्न हि भेत्तुं नियमं त्वमर्हसि ॥ Saund_8.56 ॥ अभिजनमहतो मनस्विनः प्रिययशसो बहुमानमिच्छतः । निधनमपि वरं स्थिरात्मनश्च्युतविनयस्य न चैव जीवितम् ॥ Saund_8.57 ॥ बद्ध्वा यथा हि कवचं प्रगृहीतचापो, निन्द्यो भवत्यपसृतः समराद् रथस्थः । भैक्षाकमभ्युपगतः परिगृह्य लिङ्गं, निन्द्यस्तथा भवति कामहृतेन्द्रियाश्वः ॥ Saund_8.58 ॥ हास्यो यथा च परमाभरणाम्बरस्त्रग् भैक्षं चरन् धृतधनुश्चलचित्रमौलिः । वैरूप्यमभ्युपगतः परपिण्डभोजी हास्यस्तथा गृहसुखाभिमुखः सतृष्णः ॥ Saund_8.59 ॥ यथा स्वन्नं भुक्त्वा परमशयनीये ऽपि शयितो वराहो निर्मुक्तः पुनरशुचि धावेत् परिचितम् । तथा श्रेयः श्रृण्वन् प्रशमसुखमास्वाद्य गुणवद्, वनं शान्तं हित्वा गृहमभिलषेत् कामतृषितः ॥ Saund_8.60 ॥ यथोल्का हस्तस्था दहति पवनप्रेरितशिखा यथा पादाक्रान्तो दशति भुजगः क्रोधरभसः । यथा हन्ति व्याघ्रः शिशुरपि गृहीतो गृहगतः तथा स्त्रीसंसर्गो बहुविधमनर्थाय भवति ॥ Saund_8.61 ॥ तद्विज्ञाय मनःशरीरनियतान्नारीषु दोषानिमान्, मत्वा कामसुखं नदीजलचलं क्लेशाय शोकाय च । दृष्ट्वा दुर्बलमामपात्रसदृशं मृत्यूपसृष्टं जगन् - निर्मोक्षाय कुरुष्व बुद्धिमतुलामुत्कण्ठितुं नार्हसि ॥ Saund_8.62 ॥ सौन्दरनन्द महाकाव्ये "स्त्रीविघ्न" नाम अष्टम सर्ग समाप्त । _____________________________________________________________________________ नवमः सर्गः अभिमाननिन्दा अथैवमुक्तो ऽपि स तेन भिक्षुणा जगाम नैवोपशमं प्रियां प्रति । तथा हि तामेव तदा स चिन्तयन् न तस्य शुश्राव विसंज्ञवद् वचः ॥ Saund_9.1 ॥ यथा हि वैद्यस्य चिकीर्षतः शिवं वचो न गृण्हाति मुमूर्षुरातुरः । तथैव मत्तो बलरूपयौवनैर्हितं न जग्राह स तस्य तद्वचः ॥ Saund_9.2 ॥ न चात्र चित्रं यदि रागपाप्मना मनो ऽभिभूयेत तमोवृतात्मनः । नरस्य पाप्मा हि तदा निवर्तते यदा भवत्यन्तगतं तमस्तनु ॥ Saund_9.3 ॥ ततस्तथाक्षिप्तमवेक्ष्य तं तदा बलेन रूपेण च यौवनेन च । गृहप्रयाणं प्रति च व्यवस्थितं शशास नन्दं श्रमणः स शान्तये ॥ Saund_9.4 ॥ बलं च रूपं च नवं च यौवनं तथावगच्छामि यथावगच्छसि । अहं त्विदं ते त्रयमव्यवस्थितं यथावबुद्ध्ये न तथावबुध्यसे ॥ Saund_9.5 ॥ इदं हि रोगायतनं जरावशं नदीतटानोकहवच्चलाचलम् । न वेत्सि देहं जलफेनदुर्बलं बलस्थतामात्मनि येन मन्यसे ॥ Saund_9.6 ॥ यदान्नपानासनयानकर्मणामसेवनादप्यतिसेवनादपि । शरीरमासन्नविपत्ति दृश्यते बले ऽभिमानस्तव केन हेतुना ॥ Saund_9.7 ॥ हिमातपव्याधिजराक्षुदादिभिर्यदाप्यनर्थैरुपमीयते जगत् । जलं शुचौ मास इवार्करश्मिभिः क्षयं व्रजन् किं बलदृप्त मन्यसे ॥ Saund_9.8 ॥ त्वगस्थिमांसक्षतजात्मकं यदा शरीरमाहारवशेन तिष्ठति । अजस्रमार्तं सततप्रतिक्रियं बलान्वितो ऽस्मीति कथं विहन्यसे ॥ Saund_9.9 ॥ यथा घटं मृन्मयमाममाश्रितो नरस्तितीर्षेत् क्षुभितं महार्णवम् । समुच्छ्रयं तद्वदसारमुद्वरहन् बलं व्यवस्येद् विषयार्थमुद्यतः ॥ Saund_9.10 ॥ शरीरमामादपि मृन्मयाद् घटादिदं तु निःसारतमं मतं मम । चिरं हि तिष्ठेद् विधिवद् धृतो घटः समुच्छ्रयो ऽयं सुधृतो ऽपि भिद्यते ॥ Saund_9.11 ॥ यदाम्बुभूवाय्वनलाश्च धातवः सदा विरुद्धा विषमा इवोरगाः । भवन्त्यनर्थाय शरीरमाश्रिताः कथं बलं रोगविधो व्यवस्यसि ॥ Saund_9.12 ॥ प्रयान्ति मन्त्रैः प्रशमं भुजङ्गमा न मन्त्रसाध्यस्तु भवन्ति धातवः । क्वचिच्च कंचिच्च दशन्ति पन्नगाः सदा च सर्वं च तुदन्ति धातवः ॥ Saund_9.13 ॥ इदं हि शय्यासनपानभोजनैर्गुणैः शरीरं चिरमप्यवेक्षितम् । न मर्षयत्येकमपि व्यतिक्रमं यतो महाशीविषवत् प्रकुप्यति ॥ Saund_9.14 ॥ यदा हिमार्तो ज्वलनं निषेवते हिमं निदाधाभिहतो ऽभिकाङ्क्षति । क्षुधान्वितो ऽन्नं सलिलं तृषान्वितो बलं कुतः किं च कथं च कस्य च ॥ Saund_9.15 ॥ तदेवमाज्ञाय शरीरमातुरं बलान्वितो ऽस्मीति न मन्तुमर्हसि । असारमस्वन्तमनिश्चितं जगज्जगत्यनित्ये बलमव्यवस्थितम् ॥ Saund_9.16 ॥ क्व कार्तवीर्यस्य बलाभिमानिनः सहस्रबाहोबलमर्जुनस्य तत् । चकर्त बाहून् युधि यस्य भार्गवः महान्ति श्रृङ्गाण्यशनिर्गिरेतिव ॥ Saund_9.17 ॥ क्व तद् वलं कंसविकर्षिणो हरेस्तुरङ्गराजस्य पुटावभेदिनः । यमेकबाणेन निजघ्निवान् जराः क्रमागता रूपमिवोत्तमं जरा ॥ Saund_9.18 ॥ दितेः सुतस्यामररोषकारिणश्चमूरुचेर्वा नमुचेः क्व तद् बलम् । यमाहवे क्रुद्धमिवान्तकं स्थितं जघान फेनावयवेन वासवः ॥ Saund_9.19 ॥ बलं कुरूणां क्व च तत्तदाभवद् युधि ज्वलित्वा तरसौजसा च ये । समित्समिद्धा ज्वलना इवाध्वरे हतासवो भस्मनि पर्यवस्थिताः ॥ Saund_9.20 ॥ अतो विदित्वा बलवीर्यमानिनां बलान्वितानामवमर्दितं बलम् । जगज्जरामृत्युवशं विचारयन् बले ऽभिमानं न विधातुमर्हसि ॥ Saund_9.21 ॥ बलं महद् यदि वा न मन्यसे कुरुष्व युद्धं सह तावदिन्द्रियैः । जयश्च ते ऽत्रास्ति महच्च ते बलं पराजयश्चेद् वितथं च ते बलम् ॥ Saund_9.22 ॥ तथा हि वीराः पुरुषा न ते मता जयन्ति ये साश्वरथद्विपानरीन् यथा मता वीरतरा मनीषिणो जयन्ति लोलानि षडिन्द्रियाणि ये ॥ Saund_9.23 ॥ अहं वपुष्मानिति यच्च मन्यसे विचक्षणं नैतदिदं च गृह्यताम् । क्व तद्वपुः सा च वपुष्मती तनुर्गदस्य शाम्बस्य च सारणस्य च ॥ Saund_9.24 ॥ यथा मयूरश्चलचित्रचन्द्रको बिभर्ति रूपं गुणवत् स्वभावतः । शरीरसंस्कारगुणादृते तथा बिभर्ति रूपं यदि रूपवानसि ॥ Saund_9.25 ॥ यदि प्रतीपं वृणुयान्न वाससा न शौचकाले यदि संस्पृशेदपः । मृजाविशेषं यदि नाददीत वा वपुर्वपुष्मन् वद कीदृशं भवेत् ॥ Saund_9.26 ॥ नवं वयश्चात्मगतं निशाम्य यद्गृ होन्मुखं ते विषयाप्तये मनः । नियच्छ तच्छैलनदीरयोपमं द्रुतं हि गच्छत्यनिवर्ति यौवनम् ॥ Saund_9.27 ॥ ऋतुर्व्यतीतः परिवर्तते पुनः क्षयं प्रयातः पुनरेति चन्द्रमाः । गतं गतं नैव तु संनिवर्तते जलं नदीनां च नृणां च यौवनम् ॥ Saund_9.28 ॥ विवर्णितश्मश्रु वलीविकुञ्चितं विशीर्णदन्तं शिथिलभ्रु निष्प्रभम् । यदा मुखं द्रक्ष्यसि जर्जरं तदा जराभिभूतो विमदो भविष्यसि ॥ Saund_9.29 ॥ निषेव्य पानं मदनीयमुत्तमं निशाविवासेषु चिराद् विमाद्यति । नरस्तु मत्तो बलरूपयोउवनैर्न कश्चिदप्राप्य जरां विमाद्यति ॥ Saund_9.30 ॥ yathek«uratyantarasaprapŬito भुवि प्रविद्धो दहनाय शुष्यते । तथा jarÃyantranipŬità तनुर्निपीतसारा मरणाय तिष्ठति ॥ Saund_9.31 ॥ यथा हि नृभ्यां करपत्रमीरितं समुच्छ्रितं दारु भिनत्त्यनेकधा । तथोच्छ्रितां पातयति प्रजामिमामहर्निशाभ्यामुपसंहिता जरा ॥ Saund_9.32 ॥ स्मृतेः प्रमोषो वपुषः पराभवो रतेः क्षयो वाच्छ्रुतिचक्षुषां ग्रहः । श्रमस्य योनिर्बलवीर्ययोर्वधो जरासमो नास्ति शरीरिणां रिपुः ॥ Saund_9.33 ॥ इदं विदित्वा निधनस्य दैशिकं जराभिधानं जगतो महद्भयम् । अहं वपुष्मान् बलवान् युवेति वा न मानमारोढुमनार्यमर्हसि ॥ Saund_9.34 ॥ अहं ममेत्येव च रक्तचेतसां शरीरसंज्ञा तव यः कलौ ग्रहः । तमुत्सृजैवं यदि शाम्यता भवेद् भयं ह्यहं चेति ममेति चार्छति ॥ Saund_9.35 ॥ यदा शरीरे न वशो ऽस्ति कस्यचिन्निरस्यमाने विविधैरुपप्लवैः । कथं क्षमं वेत्तुमहं ममेति वा शरीरसंज्ञं गृहमापदामिदम् ॥ Saund_9.36 ॥ सपन्नगे यः कुगृहे सदाशुचौ रमेत नित्यं प्रतिसंस्कृते ऽबले । स दुष्टधातावशुचौ चलाचले रमेत काये विपरीतदर्शनः ॥ Saund_9.37 ॥ यथा प्रजाभ्यः कुनृपो बलाद् बलीन् हरत्यशेषं च न चाभिरक्षति । तथैव कायो वसनादिसाधनं हरत्यशेषं च न चानुवर्तते ॥ Saund_9.38 ॥ यथा प्ररोहन्ति तृणान्ययत्नतः क्षितौ प्रयत्नात् तु भवन्ति शालयः । तथैव दुःखानि भवन्त्ययत्नतः सुखानि यत्नेन भवन्ति वा न वा ॥ Saund_9.39 ॥ शरीरमार्तं परिकर्षतश्चलं न चास्ति किञ्चित् परमार्थतः सुखम् । सुखं हि दुःखप्रतिकारसेवया स्थिते च दुःखे तनुनि व्यवस्यति ॥ Saund_9.40 ॥ यथानपेक्ष्याग्र्यमपीप्सितं सुखं प्रवाधते दुःखमुपेतमण्वपि । तथानपेक्ष्यात्मनि दुःखमागतं न विद्यते किञ्चन कस्यचित् सुखं ॥ Saund_9.41 ॥ शरीरमीदृग् बहुदुःखाध्रुवं फलानुरोधादथ नावगच्छसि । द्रवत्फलेभ्यो धृतिरश्मिभिर्मनो निगृह्यतां गौरिव शस्यलालसा ॥ Saund_9.42 ॥ न कामभोगा हि भवन्ति तृप्तये हवींषि दीप्तस्य विभावसोरिव । यथा यथा कामसुखेषु वर्तते तथा तथेच्छा विषयेषु वर्द्धते ॥ Saund_9.43 ॥ यथा च कुष्ठव्यसनेन दुःखितः प्रतापनान्नैव शमं निगच्छति । तथेन्द्रियार्थेष्वजितेन्द्रियश्चरन्न कामभोगैरुपशान्तिमृच्छति ॥ Saund_9.44 ॥ यथा हि भैषज्यसुखाभिकाङ्क्षया भजेत रोगान्न भजेत तत्क्षमम् । तथा शरीरे बहुदुःखभाजने रमेत मोहाद् विषयाभिकाङ्क्षया ॥ Saund_9.45 ॥ अनर्थकामः पुरुषस्य यो जनः स तस्य शत्रुः किल तेन कर्मणा । अनर्थमूला विषयाश्च केवला ननु प्रहेया विषमा यथारयः ॥ Saund_9.46 ॥ इहैव भूत्वा रिपवो वधात्मकाः प्रयान्ति काले पुरुषस्य मित्रतां । परत्र चैवेह च दुःखहेतवो भवन्ति कामा न तु कस्यचिच्छिवाः ॥ Saund_9.47 ॥ यथोपयुक्तं रसवर्णगन्धवद् वधाय किम्पाकफलं न पुष्टये । निषेव्यमाणा विषयाश्चलात्मनो भवन्त्यनर्थाय तथा न भूतये ॥ Saund_9.48 ॥ तदेतदाज्ञाय विपाप्मनात्मना विमोक्षधर्माद्युपसहितं हितम् । जुषस्व मे सज्जनसंमतं मतं प्रचक्ष्व वा निश्चयमुद् गिरन् गिरम् ॥ Saund_9.49 ॥ इति हितमपि बह्वपीदमुक्तः श्रुतमहता श्रमणेन तेन नन्दः । न धृतिमुपययौ न शर्म लेभे द्विरद इवातिमदो मदान्धचेताः ॥ Saund_9.50 ॥ नन्दस्य भावमवगम्य ततः स भिक्षुः पारिप्लवं गृहसुखाभिमुखं न धर्मे । सत्त्वाशयानुशयभावपरीक्षकाय बुद्धाय तत्त्वविदुषे कथयांचकार ॥ Saund_9.51 ॥ सौन्दरनन्द महाकाव्ये "अभिमाननिन्दा" नाम नवम सर्ग समाप्त । _____________________________________________________________________________ दशमः सर्गः स्वर्गदर्शन श्रुत्वा ततः सद्व्रतमुत्सिसृक्षुं भार्यां दिदृक्षुं भवनं विविक्षुम् । नन्दं निरानन्दमपेतधैर्यमभ्युज्जिहीर्षुर्मुनिराजुहाव ॥ Saund_10.1 ॥ तं प्राप्तमप्राप्तविमोक्षमार्गं पप्रच्छ चित्तस्खलितं सुचित्तः । स ह्रीमते ह्रीविनतो जगाद स्वं निश्चयं निश्चयकोविदाय ॥ Saund_10.2 ॥ नन्दं विदित्वा सुगतस्ततस्तं भार्याभिधाने तमसि भ्रमन्तम् । पाणौ गृहीत्वा वियदुत्पपात मलं जले साधुरिवोज्जिहीर्षुः ॥ Saund_10.3 ॥ këÃyavastrau कनकावदातौ विरेजतुस्तौ नभसि प्रसन्ने । अन्योन्यसंश्लिष्टविकीर्णपक्षौ सरःप्रकीर्णाविव चक्रवाकौ ॥ Saund_10.4 ॥ तौ देवदारूत्तमगन्धवन्तं नदीसरःप्रस्रवणौघवन्तम् । आजग्मतुः käcanadhÃtumantaæ देवर्षिमन्तं हिमवन्तमाशु ॥ Saund_10.5 ॥ तस्मिन् गिरौ चारणासिद्धजुष्टे शिवे हविर्धूमकृतोत्तरीये । अगम्यपारस्य निराश्रयस्य तौ तस्थतुर्द्वीप इवाम्बरस्य ॥ Saund_10.6 ॥ शान्तेन्द्रिये तत्र मुनौ स्थिते तु सविस्मयं दिक्षु ददर्श नन्दः । दरीश्च कुञ्जांश्च वनौकसश्च विभूषणं रक्षणमेव चाद्रेः ॥ Saund_10.7 ॥ बह्वायते तत्र सिते हि शृङ्गे संक्षिप्तबर्हः शयितो मयूरः । भुजे बलस्यायतपीनबाहोर्वैडूर्यकेयूर इवाबभासे ॥ Saund_10.8 ॥ मनःशीलाधातुशिलाश्रयेण पीताकृतांसो विरराज सिंहः । संतप्तचामीकरभक्तिचित्रं रूप्याङ्गदं शीर्णमिवाम्बिकस्य ॥ Saund_10.9 ॥ व्याघ्रः क्लमव्यायतखेलगामी लाङ्गूलचक्रेण कृतापसव्यः । बभौ गिरेः प्रस्रवण पिपासुर्दित्सन् पितृभ्यो ऽम्भ इवावतीर्णः ॥ Saund_10.10 // चलत्कदम्बे हिमवन्नितम्बे तरौ प्रलम्बे चमरो ललम्बे । छेत्तुं विलग्नं न शशाक बालं कुलोद्गतां प्रीतिमिवार्यवृत्तः ॥ Saund_10.11 // सुवर्णगौराश्च किरातसंघा मयूरपित्रोज्ज्वलगात्रलेखाः । शार्दूलपातप्रतिमा गुहाभ्यो निष्पेतुरुद्गार इवाचलस्य ॥ Saund_10.12 // दरीचरीणामतिसुन्दरीणां मनोहरश्रोणिकुचोदरीणाम् । वृन्दानि रेजुर्दिशि किन्नरीणां पुष्पोत्कचानामिव वल्लरीणाम् ॥ Saund_10.13 // नगान्नगस्योपरि देवदारूनायासयन्तः कपयो विचेरुः । तेभ्यः फलं नापुरतो ऽपजग्मुर्मोघप्रसादेभ्य इवेश्वरेभ्यः ॥ Saund_10.14 // तस्मात्तु यूथादपसार्यमाणां ni«pŬitÃlaktakaraktavaktrÃm / शाखामृगीमेकविपन्नदृष्टिं दृष्ट्वा मुनिर्नन्दमिदं babhëe ॥ Saund_10.15 // का नन्द रूपेण च चेष्टया च संपश्यतश्चारुतरा मता ते । एषा मृगी वैकविपन्नदृष्टिः स वा जनो यत्र गता तवेष्टिः ॥ Saund_10.16 // इत्येवमुक्तः सुगतेन नन्दः कृत्वा स्मितं किंचिदिदं जगाद । क्व चोत्तमस्त्री भगवन् वधूस्ते मृगी नगक्लेशकरी क्व चैषा ॥ Saund_10.17 // ततो मुनिस्तस्य निशम्य वाक्यं हेत्वन्तरं किंचिदवेक्षमाणः । आलम्ब्य नन्दं प्रययौ तथैव krŬÃvanaæ वज्रधरस्य राज्ञः ॥ Saund_10.18 // ऋतावृतावाकृतिमेक एके क्षणे क्षणे बिभ्रति यत्र वृक्षाः । चित्रां समस्तामपि केचिदन्ये षण्णामृतूनां श्रियमुद्वहन्ति ॥ Saund_10.19 // पुष्यन्ति केचित् सुरभीरुदारा मालाः स्रजश्च ग्रन्थिता विचित्राः । कर्णानुकूलानवतंसकांश्च प्रत्यर्थिभूतानिव कुण्डलानाम् ॥ Saund_10.20 // रक्तानि फुल्लाः कमलानि यत्र प्रदीपवृक्षा इव भान्ति वृक्षाः । प्रफुल्लनीलोत्पलरोहिणो ऽन्ये सोन्मीलिताक्षा एव भान्ति वृक्षाः ॥ Saund_10.21 // नानाविरागाण्यथ पाण्डराणि सुवर्णभक्तिव्यवभासितानि । अतान्तवान्येकघनानि यत्र सूक्ष्माणि वासांसि फलन्ति वृक्षाः ॥ Saund_10.22 // हारान् मणिनुत्तमकुण्डलानि केयूरवर्याण्यथ नूपुराणि । एवंविधान्याभरणानि यत्र स्वर्गानुरूपाणि फलन्ति वृक्षाः ॥ Saund_10.23 // वैडूर्यनालानि च käcanÃni पद्मानि वज्राङ्कुरकेसराणि । स्पर्शक्षमाण्युत्तमगन्धवन्ति रोहन्ति निष्कम्पतला नलिन्यः ॥ Saund_10.24 // यत्रायतांश्चैव ततांश्च तांस्तान् वाद्यस्य हेतून् सुषिरान् घनांश्च । फलन्ति वृक्षा मणिहेमचित्राः krŬÃsahÃyÃstridaÓÃlayÃnÃm // Saund_10.25 // मन्दारवृक्षांश्च कुशेशयांश्च पुष्पानतान् कोकनदांश्च वृक्षान् । आक्रम्य माहात्म्यगुणैर्विराजन् राजायते यत्र स पारिजातः ॥ Saund_10.26 // कृष्टे तपःशीलहलैरखिन्नैस्त्रिविष्टपक्षेत्रतले प्रसूताः । एवंविधा यत्र सदानुवृत्ता दिवौकसां भोगविधानवृक्षाः ॥ Saund_10.27 // मनःशिलाभैर्वदनैर्विहंगा यत्राक्षिभिः स्फाटिकसंनिभैश्च । शावैश्च pak«airabhilohitÃntairmäji«ÂhakairardhasitaiÓca पादैः ॥ Saund_10.28 // चित्रैः सुवर्णच्छदनैस्तथान्ये वैडुर्यनीलैर्नयनैः प्रसन्नैः । विहंगमाः शिञ्जिरिकाभिधाना रुतैर्मनःश्रोत्रहरैर्भ्रमन्ति ॥ Saund_10.29 // रक्ताभिरग्रेषु च वल्लरीभिर्मध्येषु चामीकरपिञ्जराभिः । वैडूर्यवर्णाभिरुपान्तमध्येष्वलंकृता यत्र खगाश्चरन्ति ॥ Saund_10.30 // रोचिष्णवो नाम पतत्रिणो ऽन्ये दिप्ताग्निवर्णा ज्वलितैरिवास्यैः । भ्रमन्ति दृष्टीर्वपुषाक्षिपन्तः स्वनैः शुभैरप्सरसो हरन्तः ॥ Saund_10.31 // यत्रेष्टचेष्टाः सततप्रहृष्टा निरर्तयो निर्जरसो विशोकाः । स्वैः कर्मभिर्हीनविशिष्टमध्याः स्वयंप्रभाः पुण्यकृतो रमन्ते ॥ Saund_10.32 // पूर्वं तपोमूल्यपरिग्रहेण स्वर्गक्रयार्थं कृतनिश्चयानाम् । मनांसि खिन्नानि तपोधनानां हरन्ति यत्राप्सरसो लडन्त्यः ॥ Saund_10.33 // नित्योत्सवं तं च निशाम्य लोकं निस्तन्द्रिनिद्रारतिशोकरोगम् । नन्दो जरामृत्युवशं सदार्तं मेने श्मशानप्रतिमं नृलोकम् ॥ Saund_10.34 // ऐन्द्रं वनं तच्च ददर्श नन्दः समन्ततो विस्मयफुल्लदृष्टिः । हर्षान्विताश्चाप्सरसः परीयुः सगर्वमन्योन्यमवेक्षमाणाः ॥ Saund_10.35 // सदा युवत्यो मदनैककार्याः साधारणाः पुण्यकृतां विहाराः । दिव्याश्च निर्दोषपरिग्रहाश्च तपःफलस्याश्रयणं सुराणाम् ॥ Saund_10.36 // तासां जगुर्धीरमुदात्तमन्याः पद्मानि काश्चिल्ललितं बभञ्जुः । अन्योन्यहर्षान् ननृतुस्तथान्याश्चित्राङ्गहाराः स्तनभिन्नहाराः ॥ Saund_10.37 // कासांचिदासां वदनानि रेजुर्वनान्तरेभ्यश्चलकुण्डलानि । व्याविद्धपर्णेभ्य इवाकरेभ्यः पद्मानि कारण्डवघट्टितानि ॥ Saund_10.38 // ताः निःसृताः प्रेक्ष्य वनान्तरेभ्यस्तडित्पताका इव तोयदेभ्यः । नन्दस्य रागेण तनुर्विवेपे जले चले चन्द्रमसः प्रभेव ॥ Saund_10.39 // वपुश्च दिव्यं ललिताश्च चेष्टास्ततः स तासां मनसा जहार । कौतूहलावर्जितया च दृष्ट्या संश्लेषतर्षादिव जातरागः ॥ Saund_10.40 // स जाततर्षो ऽप्सरसः पिपासुस्तत्प्राप्तये ऽधिष्ठितविक्लवार्तः । लोलेन्द्रियाश्वेन मनोरथेन जेह्रीयमाणो न धृतिं चकार ॥ Saund_10.41 // यथा मनुष्यो मलिनं हि वासः क्षारेण भूयो मलिनीकरोति । मलक्षयार्थं न मलोद्भवार्थं रजस्तथास्मै मुनिराचकर्ष ॥ Saund_10.42 // दोषांश्च कायाद् भिषगुज्जिहीर्षुर्भूयो यथा क्लेशयितुं यतेत । रागं तथा तस्य मुनिर्जिघांसुर्भूयस्तरं रागमुपानिनाय ॥ Saund_10.43 // दीपप्रभां हन्ति यथान्धकारे सहस्ररश्मेरुदितस्य दीप्तिः । मनुष्यलोके द्युतिमङ्गनानामन्तर्दधात्यप्सरसां तथा श्रीः ॥ Saund_10.44 // महच्च रूपं स्वणु हन्ति रूपं शब्दो महान् हन्ति च शब्दमल्पम् । गुर्वी रुजा हन्ति रुजां च मृद्वीं सर्वो महान् हेतुरणोर्वधाय ॥ Saund_10.45 // मुनेः प्रभावाच्च शशाक नन्दस्तद्दर्शनं सोढुमसह्यमन्यैः । अवीतरागस्य हि दुर्बलस्य मनो दहेदप्सरसां वपुःश्रीः ॥ Saund_10.46 // मत्वा ततो नन्दमुदीर्णरागं भार्यानुरोधादपवृत्तरागम् । रागेण रागं प्रतिहन्तुकामो मुनिर्विरागो गिरमित्युवाच ॥ Saund_10.47 // एताः स्त्रियः पश्य दिवौकसस्त्वं निरीक्ष्य च ब्रूहि यथार्थतत्त्वम् । एताः कथं रूपगुणैर्मतास्ते स वा जनो यत्र गतं मनस्ते ॥ Saund_10.48 // अथाप्सरःस्वेव निविष्टदृष्टी रागाग्निनान्तर्हृदये प्रदीप्तः । सगद्गदं कामविषक्तचेताः k­täjalirvÃkyamuvÃca नन्दः ॥ Saund_10.49 // हर्यङ्गनासौ मुषितैकदृष्टिर्यदन्तरे स्यात्तव नाथ वध्वाः । तदन्तरे ऽसौ कृपणा वधूस्ते वपुष्मतीरप्सरसः प्रतीत्य ॥ Saund_10.50 // आस्था यथा पूर्वमभून्न काचिदन्यासु मे स्त्रीषु निशाम्य भार्याम् । तस्यां ततःसम्प्रति काचिदास्था न मे निशाम्यैव हि रूपमासाम् ॥ Saund_10.51 // यथा प्रतप्तो मृदुनातपेन दह्येत कश्चिन् महतानलेन । रागेण पूर्वं मृदुनाभितप्तो रागाग्निनानेन तथाभिदह्ये ॥ Saund_10.52 // वाग्वारिणां मां परिषिञ्च तस्माद्यावन्न दह्ये स इवाब्जशत्रुः । रागाग्निरद्यैव हिं मां दिधक्षुः कक्षं सवृक्षाग्रमिवोत्थितो ऽग्निः ॥ Saund_10.53 // प्रसीद सीदामि विमुञ्च मा मुने वसुन्धराधैर्य न धैर्यमस्ति मे । असून् विमोक्ष्यामि विमुक्तमानस प्रयच्छ वा वागमृतं मुमूर्षवे ॥ Saund_10.54 // अनर्थभोगेन विघातदृष्टिना प्रमाददंष्ट्रेण तमोविषाग्निना । अहं हि दष्टो हृदि मन्मथाहिना विधत्स्व तस्मादगदं महाभिषक् ॥ Saund_10.55 // अनेन दष्टो मदनाहिनाहिना न कश्चिदात्मन्यनवस्थितः स्थितः । मुमोह बोध्योर्ह्यचलात्मनो मनो बभूव धीमांश्च स शन्तनुस्तनुः ॥ Saund_10.56 // स्थिते विशिष्टे त्वयि संश्रये श्रये यथा न यामीह वसन् दिशं दिशम् । यथा च लब्ध्वा व्यसनक्षयं क्षयं व्रजामि तन्मे कुरु शंसतः सतः ॥ Saund_10.57 // ततो जिघांसुर्हृदि तस्य तत्तमस्तमोनुदो नक्तमिवोत्थितं तमः । महर्षिचन्द्रो जगतस्तमोनुदस्तमःप्रहीणो निजगाद गौतमः ॥ Saund_10.58 // धृतिं परिष्वज्य विधूय विक्रियां निगृह्य तावच्छ्रुतचेतसी शृणु । इमा यदि प्रार्थयसे त्वमङ्गना विधत्स्व शुक्लार्थमिहोत्तमं तपः ॥ Saund_10.59 // इमा हि शक्या न बलान्न सेवया न संप्रदानेन न रूपवत्तया । इमा ह्रियन्ते खलु धर्मचर्यया सचेत् प्रहर्षश्चर धर्ममादृतः ॥ Saund_10.60 // इहाधिवासो दिवि दैवतैः समं वनानि रम्याण्यजराश्च योषितः । इदं फलं स्वस्य शुभस्य कर्मणो न दत्तमन्येन न चाप्यहेतुतः ॥ Saund_10.61 // क्षितौ मनुष्यो धनुरादिभिः श्रमैः स्त्रियः कदाचिद्धि लभेत वा न वा । असंशयं यत्त्विह धर्मचर्यया भवेयुरेता दिवि पुण्यकर्मणः ॥ Saund_10.62 // तदप्रमत्तो नियमे समुद्यतो रमस्व यद्यप्सरसो ऽभिलिप्ससे । अहं च ते ऽत्र प्रतिभूः स्थिरे व्रते यथा त्वमाभिनियतं समेष्यसि ॥ Saund_10.63 // अतःपरं परममिति व्यवस्थितः परां धृतिं परममुनौ चकार सः । ततो मुनिः पवन इवाम्बरात् पतन् प्रगृह्य तं पुनरगमन्महीतलम् ॥ Saund_10.64 // सौन्दरनन्द महाकाव्ये "स्वर्गदर्शन" नाम दशम सर्ग समाप्त । _____________________________________________________________________________ एकादशः सर्गः स्वर्ग की हीनता ततस्ता योषितो दृष्ट्वा नन्दो नन्दनचारिणीः । बबन्ध नियमस्तम्भे दुर्दमं चपलं मनः ॥ Saund_11.1 ॥ सो ऽनिष्टनैष्क्रम्यरसो म्लानतामरसोपमः । चचार विरसो धर्मं निवेश्याप्सरसो हृदि ॥ Saund_11.2 ॥ तथा लोलेन्द्रियो भूत्वा दयितेन्द्रियगोचरः । इन्द्रियार्थवशादेव बभूव नियतेन्द्रियः ॥ Saund_11.3 ॥ कामचर्यासु कुशलो भिक्षुचर्यासु विक्लवः । परमाचार्यविष्टब्धो ब्रह्मचर्यें चचार सः ॥ Saund_11.4 ॥ संवृतेन च शान्तेन तीव्रेण मदनेन च । जलाग्नेरिव संसर्गाच्छशाम च शुशोष च ॥ Saund_11.5 ॥ स्वभावदर्शनीयो ऽपि वैरूप्यमगमत् परम् । चिन्तयाप्सरसां चैव नियमेनायतेन च ॥ Saund_11.6 ॥ प्रस्तावेष्वपि भार्यायां प्रियभार्यस्तथापि सः । वीतराग इवातस्थौ न जहर्ष न चुक्षुभे ॥ Saund_11.7 ॥ तं व्यवस्थितमाज्ञाय भार्यारागात् पराङ्मुखम् । अभिगम्याब्रवीन्नन्दमानन्दः प्रणयादिदम् ॥ Saund_11.8 ॥ अहो सदृशमारब्धं श्रुतमस्याभिजनस्य च । निगृहीतेन्द्रियः स्वस्थो नियमे यदि संस्थितः ॥ Saund_11.9 ॥ अभिष्वक्तस्य कामेषु रागिणो विषयात्मनः । यदियं संविदुत्पन्ना नेयमल्पेन हेतुना ॥ Saund_11.10 // व्याधिरल्पेन यत्नेन मृदुः प्रतिनिवार्यते । प्रबलः प्रबलैरेव यत्नैर्नश्यति वा न वा ॥ Saund_11.11 // दुर्हरो मानसो व्याधिर्बलवांश्च तवाभवत् । विनिवृत्तो यदि [च] ते सर्वथा धृतिमानसि ॥ Saund_11.12 // दुष्करं साध्वनार्येण मानिना चैव मार्दवम् । अतिसर्गश्च लुब्धेन ब्रह्मचर्यं च रागिणा ॥ Saund_11.13 // एकस्तु मम संदेहस्तवास्यां नियमे धृतौ । अत्रानुनयमिच्छामि वक्तव्यं यदि मन्यसे ॥ Saund_11.14 // आर्जवाभिहितं वाक्यं न च मन्तव्यमन्यथा । रूक्षमप्याशये शुद्धे रुक्षतो नैति सज्जनः ॥ Saund_11.15 // अप्रियं हि हितं स्निग्धमस्निग्धमहितं प्रियम् । दुर्लभं तु प्रियहितं स्वादु पथ्यमिवौषधम् ॥ Saund_11.16 // विश्वासश्चार्थचर्या च सामान्यं सुखदुःखयोः । मर्षणं प्रणयश्चैव मित्रवृत्तिरियं सताम् ॥ Saund_11.17 // तदिदं त्वां विवक्षामि प्रणयान्न जिघांसया । त्वच्छ्रेयो हि विवक्षा मे यतो नार्हाम्युपेक्षितुम् ॥ Saund_11.18 // अप्सरोभृतको धर्मं चरसीत्यभिधीयसे । किमिदं भूतमाहोस्वित् परिहासो ऽयमीदृशः ॥ Saund_11.19 // यदि तावदिदं सत्यं वक्ष्याम्यत्र यदौषधम् । औद्धत्यमथ वक्तृणामभिधास्यामि तद्रजः ॥ Saund_11.20 // श्लक्ष्णपूर्वमथो तेन हृदि सो ऽभिहतस्तदा । ध्यात्वा दीर्घं निशश्वास किञ्चिच्चावाङ्मुखो ऽभवत् ॥ Saund_11.21 // ततस्तस्येङ्गितं ज्ञात्वा मनःसंकल्पसूचकम् । babhëe वाक्यमानन्दो मधुरोदर्कमप्रियम् ॥ Saund_11.22 // आकारेणावगच्छामि तव धर्मप्रयोजनम् । यज्ज्ञात्वा त्वयि जातं मे हास्यं कारुण्यमेव च ॥ Saund_11.23 // यथासनार्थं स्कन्धेन कश्चिद् गुर्वीं शिलां वहेत् । तद्वत्त्वमपि कामार्थं नियमं वोढुमुद्यतः ॥ Saund_11.24 // titìayi«ayà दृप्तो यथा मेषो ऽपर्सति । तद्वदब्रह्मचर्याय ब्रह्मचर्यमिदं तव ॥ Saund_11.25 // चिक्रीषन्ति यथा पण्यं वणिजो लाभलिप्सया । धर्मचर्या तव तथा पण्यभूता न शान्तये ॥ Saund_11.26 // यथा फलविशेषार्थ बीजं वपति कार्षकः । तद्वद् विषयकार्पण्याद् विषयांस्त्यक्तवानसि ॥ Saund_11.27 // आकाङ्क्षेच्च यथा रोगं प्रतीकारसुखेप्सया । दुःखमन्विच्छति भवांस्तथा विषयतृष्णया ॥ Saund_11.28 // यथा पश्यति मध्वेव न प्रपातमवेक्षते । पश्यस्यप्सरसस्तद्वद् भ्रंशमन्ते न पश्यसि ॥ Saund_11.29 // हृदि कामाग्निना दीप्ते कायेन वहतो व्रतम् । किमिदं ब्रह्मचर्यं ते मनसाब्रह्मचारिणः ॥ Saund_11.30 // संसारे वर्तमानेन यदा चाप्सरसस्त्वया । प्राप्तास्त्यक्ताश्च शतशस्ताभ्यः किमिति ते स्पृहा ॥ Saund_11.31 // तृप्तिर्नास्तीन्धनैरग्नेर्नाम्भसा लवणाम्भसः । नापि कामैः सतृष्णस्य तस्मात् कामा न तृष्तये ॥ Saund_11.32 // अतृप्तौ स कुतः शान्तिरशान्तौ च कुतः सुखम् । असुखे च कुतः प्रीतिरप्रीतौ च कुतो रतिः ॥ Saund_11.33 // रिरंसा यदि ते तस्मादध्यात्मे धीयतां मनः । प्रशान्ता चानवद्या च नास्त्यध्यात्मसमा रतिः ॥ Saund_11.34 // न तत्र कार्यं तूर्यैस्ते न स्त्रीभिर्न विभूषणैः । एकस्त्वं [यत्र]तत्रस्थस्तया रत्याभिरंस्यसे ॥ Saund_11.35 // मानसं बलवद् दुःखं तर्षे तिष्ठति तिष्ठति । तं तर्षं छिन्धि दुःखं हि तृष्णा चास्ति च नास्ति च ॥ Saund_11.36 // संपत्तौ वा विपत्तौ वा दिवा वा नक्तमेव वा । कामेषु हि सतृष्णस्य न शान्तिरुपपद्यते ॥ Saund_11.37 // कामानां प्रार्थना दुःखा प्राप्तौ तृप्तिर्न विद्यते । वियोगान्नियतः शोको वियोगश्च ध्रुवो दिवि ॥ Saund_11.38 // कृत्वापि दुष्करं कर्म स्वर्गे लब्ध्वापि दुर्लभम् । नृलोकं पुनरेवैति प्रवासात् स्वगृहं यथा ॥ Saund_11.39 // यदा भ्रष्टस्य कुशलं शिष्टं किंचिन्न विद्यते । तिर्यक्षु पितृलोके वा नरके चोपपद्यते ॥ Saund_11.40 // तस्य भुक्तवतः स्वर्गे विषयानुत्तमानपि । भ्रष्टस्यार्तस्य दुःखेन किमास्वादः करोति सः ॥ Saund_11.41 // श्येनाय प्राणिवात्सल्यात् स्वमांसान्यपि दत्तवान् । शिविः स्वर्गात् परिभ्रष्टस्तादृक् कृत्वापि दुष्करम् ॥ Saund_11.42 // शक्रस्यार्धासनं गत्वा पूर्वपार्थिव एंव यः । स देवत्वं गतः काले मान्धाताधः पुनर्ययौ ॥ Saund_11.43 // राज्यं कृत्वापि देवानां पपात नहुषो भुवि । प्राप्तः किल भुजंगत्वं नाद्यापि परिमुच्यते ॥ Saund_11.44 // तथैवेलिविलो राजा राजवृत्तेन संस्कृतः । स्वर्गं गत्वा पुनर्भ्रष्टः कूर्मीभूतः किलार्णवे ॥ Saund_11.45 // भूरिद्युम्नो ययातिश्च ते चान्ये च नृपर्षभाः । कर्मभिर्द्यामभिक्रीय तत्क्षयात् पुनरत्यजन् ॥ Saund_11.46 // असुराः पूर्वदेवास्तु सुरैरपहृतश्रियः । श्रियं समनुशोचन्तः पातालं शरणं ययुः ॥ Saund_11.47 // किं च राजर्षिभिस्तावदसुरैर्वा सुरादिभिः । महेन्द्राः शतशः पेतुर्माहात्म्यमपि न स्थिरम् ॥ Saund_11.48 // संसदं शोभायित्वैन्द्रीमुपेन्द्रश्चेन्द्रविक्रमः । क्षीणकर्मा पपातोर्वीं मध्यादप्सरसां रसन् ॥ Saund_11.49 // हा चैत्ररथ हा वापि हा मन्दाकिनि हा प्रिये । इत्यार्ता विलपन्तो ऽपि गां पतन्ति दिवौकसः ॥ Saund_11.50 // तीव्रं ह्युत्पद्यते दुःखमिह तावन्मुमूर्षताम् । किं पुनः पततां स्वर्गादेवान्ते सुखसेविनाम् ॥ Saund_11.51 // रजो गृण्हन्ति वासांसि म्लायन्ति परमाः स्रजः । गात्रेभ्यो जायते स्वेदो रतिर्भवति नासने ॥ Saund_11.52 // एतान्यादौ निमित्तानि च्युतौ स्वर्गाद् दिवौकसाम् । अनिष्टानीव मर्त्यानामरिष्टानि मुमूर्षताम् ॥ Saund_11.53 // सुखमुत्पद्यते यच्च दिवि कामानुपाश्नताम् । यच्च दुःखं निपततां दुःखमेव विशिष्यते ॥ Saund_11.54 // तस्मादस्वन्तमत्राणमविश्वास्यमतर्पकम् । विज्ञाय क्षयिणं स्वर्गमपवर्गे मतिं कुरु ॥ Saund_11.55 // अशरीरं भवाग्रं हि गत्वापि मुनिरुद्रकः । कर्मणो ऽन्ते च्युतस्तस्मात् तिर्यग्योनिं प्रपत्स्यते ॥ Saund_11.56 // मैत्रया सप्तवार्षिक्या ब्रह्मलोकमितो गतः । सुनेत्रः पुनरावृत्तो गर्भवासमुपेयिवान् ॥ Saund_11.57 // यदा चैश्वर्यवन्तो ऽपि क्षयिणः स्वर्गवासिनः । को नाम स्वर्गवासय क्षेष्णवे स्पृहयेद् बुधः ॥ Saund_11.58 // सूत्रेण बद्धो हि यथा विहंगो व्यावर्तते दूरगतो ऽपि भूयः । अज्ञानसूत्रेण तथावबद्धो गतो ऽपि दूरं पुनरेति लोकः ॥ Saund_11.59 // कृत्वा कालविलक्षणं प्रतिभुवा मुक्तो यथा बन्धनाद् भुक्त्वा वेश्मसुखान्यतीत्य समयं भूयो विशेद् वन्धनं । तद्वद् द्यां प्रतिभूवदात्मनियमैर्ध्यानादिभिः प्राप्तवान् काले कर्मसु तेषु भुक्तविषयेष्वाकृषते गां पुनः ॥ Saund_11.60 // अन्तर्जालगताः प्रमत्तमनसो मीनास्तडागे यथा जानन्ति व्यसनं न रोधजनितं स्वस्थाश्चरन्त्यम्भसि । अन्तर्लोकगताः कृतार्थमतयस्तद्वद्दिवि ध्यायिनो मन्यन्ते शिवमच्युतं ध्रुवमिति स्वं स्थानमावर्तकम् ॥ Saund_11.61 // तज्जन्मव्याधिमृत्युव्यसनपरिगतं मत्वा जगदिदं संसारे भ्राम्यमाणं दिवि नृषु नरके तिर्यक्पितृषु च । यत्त्राणं निर्भयं यच्छिवममरजरं निःशोकममृतं तद्धेतोर्ब्रह्मचर्यं चर जहि हि चलं स्वर्गं प्रति रुचिम् ॥ Saund_11.62 // सौन्दरनन्द महाकाव्ये "स्वर्ग की हीनता" नाम एकादश सर्ग समाप्त ॥ _____________________________________________________________________________ द्वादशः सर्गः विवेक अप्सरोभृतको धर्मं चरसीत्यथ चोदितः । आनन्देन तदा नन्दः परं vrŬamupÃgamat ॥ Saund_12.1 // तस्य vrŬena महता प्रमोदो हृदि नाभवत् । अप्रामोद्येन विमुखं नावतस्थे व्रते मनः ॥ Saund_12.2 ॥ कामरागप्रधानो ऽपि परिहाससमो ऽपि सन् । परिपाकगते हेतौ न स तन्ममृषे वचः ॥ Saund_12.3 ॥ अपरीक्षकभावाच्च पूर्वं मत्वा दिवं ध्रुवम् । तस्मात् क्षेष्णुं परिश्रुत्य भृशं संवेगमेयिवान् ॥ Saund_12.4 ॥ तस्य स्वर्गान्निववृते संकल्पाश्वो मनोरथः । महारथ इवोन्मार्गादप्रमत्तस्य सारथेः ॥ Saund_12.5 ॥ स्वर्गतर्षान्निवृत्तश्च सद्यः स्वस्थ इवाभवत् । मृष्टादपथ्याद् विरतो जिजीविषुरिवातुरः ॥ Saund_12.6 ॥ विसस्मार प्रियां भार्यामप्सरोदर्शनाद् यथा । तथानित्यतयोद्विग्नस्तत्याजाप्सरसो ऽपि सः ॥ Saund_12.7 ॥ महतामपि भूतानामावृत्तिरिति चिन्तयन् । संवेगाच्च सरागो ऽपि वीतराग इवाभवत् ॥ Saund_12.8 ॥ बभूव स हि संवेगः श्रेयसस्तस्य वृद्धये । धातुरेधिरिवाख्याते पठितो ऽक्षरचिन्तकैः ॥ Saund_12.9 ॥ न तु कामान्मनस्तस्य केनचिज्जगृहे धृतिः । त्रिषु कालेषु सर्वेषु निपातो ऽस्तिरिव स्मृतः ॥ Saund_12.10 // खेलगामी महाबाहुर्गजेन्द्र इव निर्मदः । सो ऽभ्यगच्छद् गुरुं काले विवक्षुर्भावमात्मनः ॥ Saund_12.11 // प्रणम्य च गुरौ मुर्ध्ना bëpavyÃkulalocana÷ / k­tväjalimuvÃcedaæ ह्रिया किंचिदवाङ्मुखः ॥ Saund_12.12 // अप्सरः प्राप्तये यन्मे भगवन् प्रतिभूरसि । नाप्सरोभिर्ममार्थो ऽस्ति प्रतिभूत्वं त्यजाम्यहम् ॥ Saund_12.13 // श्रुत्वा ह्यावर्तकं स्वर्गं संसारस्थ च चित्रताम् । न मर्त्येषु न देवेषु प्रवृत्तिर्मम रोचते ॥ Saund_12.14 // यदि प्राप्य दिवं यत्नान्नियमेन दमेन च । अवितृप्ताः पतन्त्यन्ते स्वर्गाय त्यागिने नमः ॥ Saund_12.15 // अतश्च निखिलं लोकं विदित्वा सचराचरम् । सर्वदुःखक्षयकरे त्वद्धर्मे परमे रमे ॥ Saund_12.16 // तस्माद् व्याससमासाभ्यां तन्मे व्याख्यातुमर्हसि । यच्छ्रुत्वा ӭण्वतां श्रेष्ठ परमं प्राप्नुयां पदम् ॥ Saund_12.17 // ततस्तस्याशयं ज्ञात्वा विपक्षाणिन्द्रियाणि च । श्रेयश्चैवामुखीभूतं निजगाद तथागतः ॥ Saund_12.18 // अहो प्रत्यवमर्शो ऽयं श्रेयसस्ते पुरोजवः । अरण्यां मथ्यमानायामग्नेर्धूम इवोत्थितः ॥ Saund_12.19 // चिरमुन्मार्गविहृतो लोलैरिन्द्रियवाजिभिः । अवतीर्णो ऽसि पन्थानं दिष्ट्या d­«ÂyavimƬhayà // Saund_12.20 // अद्य ते सफलं जन्म लाभो ऽद्य सुमहांस्तव । यस्य कामरसज्ञस्य नैष्क्रम्यायोत्सुकं मनः ॥ Saund_12.21 // लोके ऽस्मिन्नालयारामे निवृत्तौ दुर्लभा रतिः । व्यथन्ते ह्यपुनर्भावात् प्रपातादिव बालिशाः ॥ Saund_12.22 // दुःखं न स्यात् सुखं मे स्यादिति प्रयतते जनः । अत्यन्तदुःखोपरमं सुखं तच्च न बुध्यते ॥ Saund_12.23 // अरिभूतेष्वनित्येषु सततं दुःखहेतुषु । कामादिषु जगत् सक्तं न वेत्ति सुखमव्ययम् ॥ Saund_12.24 // सर्वदुःखापहं तत्तु हस्तस्थममृतं तव । विषं पीत्वा यदगदं समये पातुमिच्छसि ॥ Saund_12.25 // अनर्हसंसारभयं मानार्हं ते चिकीर्षितम् । रागाग्निस्तादृशो यस्य धर्मोन्मुख पराङ्मुखः ॥ Saund_12.26 // रागोद्दामेन मनसा सर्वथा दुष्करा धृतिः । सदोषं सलिलं दृष्ट्वा पथिनेव पिपासुना ॥ Saund_12.27 // ईदृशी नाम बुद्धिस्ते विरुद्धा रजसाभवत् । रजसा चण्डवातेन विवस्वत इव प्रभा ॥ Saund_12.28 // सा जिघांसुस्तमो हार्दं या संप्रति विजृम्भते । तमो नैशं प्रभा सौरी विनिर्गीर्णेव मेरुणा ॥ Saund_12.29 // युक्तरूपमिदं चैव शुद्धसत्त्वस्य चेतसः । यत्ते स्यान्नैष्ठिके सूक्ष्मे श्रेयसि श्रद्दधानता ॥ Saund_12.30 // धर्मच्छन्दमिमं तस्माद्विवर्धयितुमर्हसि । सर्वधर्मा हि धर्मज्ञ नियमाच्छन्दहेतवः ॥ Saund_12.31 // सत्यां गमनबुद्धौ हि गमनाय प्रवर्तते । शय्याबुद्धौ च शयनं स्थानबुद्धौ तथा स्थितिः ॥ Saund_12.32 // अन्तर्भूमिगतं ह्यम्भः श्रद्दधाति नरो यदा । अर्थिंत्वे सति यत्नेन तदा खनति गामिमाम् ॥ Saund_12.33 // नार्थी यद्यग्निना वा स्याच्छ्रद्दध्यात्तं न वारणौ । मथ्नीयान्नारणिं कश्चित्तभआवे सति मथ्यते ॥ Saund_12.34 // सस्योत्पत्तिं यदि न वा श्रद्दध्यात् कार्षकः क्षितौ । अर्थी सस्येन वा न स्याद् बीजानि न वपेद् भुवि ॥ Saund_12.35 // अतश्च हस्त इत्युक्ता मया श्रद्धा विशेषतः । यस्माद् गृण्हाति सद्धर्मं दायं हस्त यतो यथाः ॥ Saund_12.36 // प्राधान्यादिन्द्रियमिति स्थिरत्वाद् बलमित्यतः । गुणदारिद्रयशमनाद् धनमित्यभिवर्णिता ॥ Saund_12.37 // रक्षणार्थेन धर्मस्य तथेषीकेत्युदाहृता । लोके ऽस्मिन् दुर्लभत्वाच्च ratnamityabhibhëità // Saund_12.38 // पुनश्च बीजमित्युक्ता निमित्तं श्रेयसो यदा । पावनार्थेन पापस्य नदीत्यभिहिता पुनः ॥ Saund_12.39 // यस्माद्धर्मस्य चोत्पत्तौ श्रद्धा कारणमुत्तमम् । मयोक्ता कार्यतस्तस्मात्तत्र तत्र तथा तथा ॥ Saund_12.40 // श्रद्धाङ्कुरमिमं तस्मात् संवर्धयितुमर्हसि । तद्वृद्धौ वर्धते धर्मो मूलवृद्धौ यथा द्रुमः ॥ Saund_12.41 // व्याकुलं दर्शनं यस्य दुर्बलो यस्य निश्चयः । तस्य पारिप्लवा श्रद्धा न हिं कृत्याय वर्तते ॥ Saund_12.42 // यावत्तत्त्वं न भवति हि दृष्टं श्रुतं वा तावच्छ्रद्धा न भवति बलस्था स्थिरा वा । दृष्टे तत्त्वे नियमपरिभूतेन्द्रियस्य श्रद्धावृक्षो भवति सफलश्चाश्रयश्च ॥ Saund_12.43 // सौन्दरनन्द महाकाव्य में "विवेक" नामक द्वादश सर्ग समाप्त । _____________________________________________________________________________ त्रयोदशः सर्गः शील एवं इन्द्रियसंयम अथ संराधितो नन्दः श्रद्धां प्रति महर्षिणा । परिषिक्तो ऽमृतेनेव युयुजे परया मुदा ॥ Saund_13.1 ॥ कृतार्थमिव तं मेने संबुद्धः श्रद्धया तया । मेने प्राप्तमिव श्रेयः स च बुद्धेन संस्कृतः ॥ Saund_13.2 ॥ श्लक्ष्णेन वचसा कांश्चित् कांश्चित् परुषया गिरा । कांश्चिदाभ्यामुपायाभ्यां स विनिन्ये विनायकः ॥ Saund_13.3 ॥ पांसुभ्यः käcanaæ जातं विशुद्धं निर्मलं शुचि । स्थितं पांसुष्वपि यथा पांसुदोषैर्न लिप्यते ॥ Saund_13.4 ॥ पद्मपर्णं यथा चैव जले जातं जले स्थितम् । उपरिष्टादधस्ताद्वा न जलेनोपलिप्यते ॥ Saund_13.5 ॥ तद्वल्लोके मुनिर्जातो लोकस्यानुग्रहं चरन् । कृतित्वान्निर्मलत्वाच्च लोकधर्मैर्न लिप्यते ॥ Saund_13.6 ॥ श्लेषं त्यागं प्रियं रूक्षं कथां च ध्यानमेव च । मन्तुकाले चिकित्सार्थं चक्रे नात्मानुवृत्तये ॥ Saund_13.7 ॥ अतश्च सन्दधे कायं महाकरुणया तया । मोचयेयं कथं दुःखात् सत्त्वानीत्यनुकम्पकः ॥ Saund_13.8 ॥ अथ संहर्षणान्नन्दं विदित्वा भाजनीकृतम् । अब्रवीद् ब्रुवतां श्रेष्ठः क्रमज्ञः श्रेयसां क्रमम् ॥ Saund_13.9 ॥ अतः प्रभृति भूयस्त्वं श्रेद्धेन्द्रियपुरःसरः । अमृतस्याप्तये सौम्य वृत्तं रक्षितुमर्हसि ॥ Saund_13.10 // प्रयोगः कायवचसोः शुद्धो भवति ते यथा । उत्तानो विवृतो गुप्तो ऽनवच्छिद्रस्तथा कुरु ॥ Saund_13.11 // उत्तानो भावकरणाद् विवृतश्चाप्यगूहनात् । गुप्तो रक्षणतात्पर्यादच्छिद्रश्चानवद्यतः ॥ Saund_13.12 // शरीरवचसोः शुद्धौ सप्तांगे चापि कर्मणि । आजीवसमुदाचारं शौचात् संस्कर्तुमर्हसि ॥ Saund_13.13 // दोषाणां कुहनादीनां पञ्चानामनिषेवणात् । त्यागाच्च ज्योतिषादीनां चतुर्णां वृत्तिघातिनाम् ॥ Saund_13.14 // प्राणिधान्यधनादीनां वर्ज्यानामप्रतिग्रहात् । भैक्षाङ्गानां निसृष्टानां नियतानां प्रतिग्रहात् ॥ Saund_13.15 // परितुष्टः शुचिर्मञ्जुश्चौक्षया जीवसंपदा । कुर्या दुःखप्रतीकारं यावदेव विमुक्तये ॥ Saund_13.16 // कर्मणो हि यथादृष्टात् कायवाक्प्रभवादपि । आजीवः पृथगेवोक्तो दुःशोधत्वादयं मया ॥ Saund_13.17 // गृहस्थेन हि दुःशोधा दृष्टिर्विविधदृष्टिना । आजीवो भिक्षुणा चैव परेष्वायत्तवृत्तिना ॥ Saund_13.18 // एतावच्छीलमित्युक्तमाचारो ऽयं समासतः । अस्य नाशेन नैव स्यात् प्रव्रज्या न गृहस्थता ॥ Saund_13.19 // तस्माच्चारित्रसम्पन्नो ब्रह्मचर्यमिदं चर । अणुमात्रेष्वद्येषु भयदर्शी दृढव्रतः ॥ Saund_13.20 // शीलमास्थाय वर्तन्ते सर्वा हि श्रेयसि क्रियाः । स्थानाद्यानीव कार्याणि प्रतिष्ठाय वसुन्धराम् ॥ Saund_13.21 // मोक्षस्योपनिषत् सौम्य वैराग्यमिति गृह्यताम् । वैराग्यस्यापि संवेदः संविदो ज्ञानदर्शनम् ॥ Saund_13.22 // ज्ञानस्योपनिषच्चैव समाधिरुपधार्यताम् । समाधेरप्युपनिषत् सुखं शारीरमानसम् ॥ Saund_13.23 // प्रश्रब्धिः कायमनसः सुखस्योपनिषत् परा । प्रश्रब्धेरप्युपनिषत् प्रीतिरप्यवगम्यताम् ॥ Saund_13.24 // तथा प्रीतेरुपनिषत् प्रामोद्यं परमं मतम् । प्रामोद्यस्याप्यहृल्लेखः कुकृतेष्वकृतेषु वा ॥ Saund_13.25 // अहृल्लेखस्य मनसः शीलं तूपनिषच्छुचि । अतः शीलं नयत्यग्र्यमिति शीलं विशोधय ॥ Saund_13.26 // शीलनाच्छीलमित्युक्तं शीलनं सेवनादपि । सेवनं तन्निदेशाच्च निदेशश्च तदाश्रयात् ॥ Saund_13.27 // शीलं हि शरणं सौभ्य कान्तार इव दैशिकः । पित्रं बन्धुश्च रक्षा च धनं च बलमेव च ॥ Saund_13.28 // यतः शीलमतः सौम्य शीलं संस्कर्तुमर्हसि । एतत्स्थानमथान्ये [नन्यं] च मोक्षारम्भेषु योगिनाम् ॥ Saund_13.29 // ततः स्मृतिमधिष्ठाय चपलानि स्वभावतः । इन्द्रियाणीन्द्रियार्थेभ्यो निवारयितुमर्हसि ॥ Saund_13.30 // भेतव्यं न तथा शत्रोर्नाग्नेर्नाहेर्न चाशनेः । इन्द्रियेभ्यो यथा स्वेभ्यस्तैरजस्रं हि हन्यते ॥ Saund_13.31 // द्विषद्भिः शत्रुभिः कश्चित् कदाचित् pŬyate न वा । इन्द्रियैर्बाध्यते सर्वः सर्वत्र च सदैव च ॥ Saund_13.32 // न च प्रयाति नरकं शत्रुप्रभृतिभिर्हतः । कृष्यते तत्र निघ्नस्तु चपलैरिन्द्रियैर्हतः ॥ Saund_13.33 // हन्यमानस्य तैर्दुःखं हार्दं भवति वा न वा । इन्द्रियैर्बाध्यमानस्य हार्दं शारीरमेव च ॥ Saund_13.34 // संकल्पविषदिग्धा हि पञ्चेन्द्रियमयाः शराः । चिन्तापुङ्खा रतिफला विषयाकाशगोचराः ॥ Saund_13.35 // मनुष्यहरिणान् घ्नन्ति कामव्याधेरिता हृदि । विहन्यन्ते यदि न ते ततः पतन्ति तैः क्षताः ॥ Saund_13.36 // नियमाजिरसंस्थेन धैर्यकार्मुकधारिणा । निपतन्तो निवार्यास्ते महता स्मृतिवर्मणा ॥ Saund_13.37 // इन्द्रियाणामुपशमादरीणां निग्रहादिव । सुखं स्वपिति वास्ते वा यत्र तत्र गतोद्धवः ॥ Saund_13.38 // तेषां हि सततं लोके विषयानभिकाङ्क्षताम् । संविन्नैवास्ति कार्पण्याच्छुनामाशावतामिव ॥ Saund_13.39 // विषयैरिन्द्रियग्रामो न तृप्तिमधिगच्छति । अजस्रं पूर्यमाणो ऽपि समुद्रः सलिलैरिव ॥ Saund_13.40 // अवश्यं गोचरे स्वे स्वे वर्तितव्यमिहेन्द्रियैः । निमित्तं तत्र न ग्राह्यमनुव्यञ्जनमेव च ॥ Saund_13.41 // आलोक्य चक्षुषा रूपं धातुमात्रे व्यवस्थितः । स्त्री वेति पुरुषो वेति न कल्पयितुमर्हसि ॥ Saund_13.42 // सचेत् स्त्रीपुरुषग्राहः क्वचिद् विद्येत कश्चन् । शुभतः केशदन्तादीन्नानुप्रस्थातुमर्हसि ॥ Saund_13.43 // नापनेयं ततः किंचित् प्रक्षेप्यं नापि किञ्चन । द्रष्टव्यं भूततो भूतं यादृशं च यथा च यत् ॥ Saund_13.44 // एवं ते पश्यतस्तत्त्वं शश्वदिन्द्रियगोचरम् । भविष्यति पदस्थानं नाभिध्यादौर्मनस्ययोः ॥ Saund_13.45 // अभिध्या प्रियरूपेण हन्ति कामात्मकं जगत् । अरिर्मित्रमुखेनेव प्रियवाक्कलुषाशयः ॥ Saund_13.46 // दौर्मनस्याभिधानस्तु प्रतिघो विषयाश्रितः । मोहाद्येनानुवृतेन परत्रेह च हन्यते ॥ Saund_13.47 // अनुरोधविरोधाभ्यां शितोष्णाभ्यामिवार्दितः । शर्म नाप्नोति न श्रेयश्चलेन्द्रियमतो जगत् ॥ Saund_13.48 // नेन्द्रियं विषये तावत् प्रवृत्तमपि सज्जते । यावन्न मनसस्तत्र परिकल्पः प्रवर्तते ॥ Saund_13.49 // इन्धने सति वायौ च यथा ज्वलति पावकः । विषयात् परिकल्पाच्च क्लेशाग्निर्जायते तथा ॥ Saund_13.50 // अभूतपरिकल्पेन विषयस्य हि वध्यते । तमेव विषयं पश्यन् भूततः परिमुच्यते ॥ Saund_13.51 // दृष्ट्वैकं रूपमन्यो हि रज्यते ऽन्यः प्रदुष्यति । कश्चिद् भवति मध्यस्थस्तत्रैवान्यो घृणायते ॥ Saund_13.52 // अतो न विषयो हेतुर्बन्धाय न विमुक्तये । परिकल्पविशेषेण संगो भवति वा न वा ॥ Saund_13.53 // कार्यः परमयत्नेन तस्मादिन्द्रियसंवरः । इन्द्रियाणि ह्यगुत्पानि दुःखाय च भवाय च ॥ Saund_13.54 // कामभोगभोगवद्भिरात्मदृष्टिदृष्टिभिः प्रमादनैकमूर्द्धभिः प्रहर्षलोलजिव्हकैः । इन्द्रियोरगैर्मनोबिलश्रयैः स्पृहाविषैः शमागदादृते न दृष्टमस्ति यच्चिकित्सेत् ॥ Saund_13.55 // तस्मादेषामकुशलकराणामरीणां चक्षुर्घ्राणश्रवणरसनस्पर्शनानाम् । सर्वावस्थं भव विनियमादप्रमत्तो मास्मिन्नर्थे क्षणमपि कृथास्त्वं प्रमादम् ॥ Saund_13.56 // सौन्दरनन्द महाकाव्ये "शील एवं इन्द्रियसंयम" नाम त्रयोदश सर्ग समाप्त । _____________________________________________________________________________ चतुर्दशः सर्गः आदिप्रस्थान अथ स्मृतिकवाटेन पिधायेन्द्रियसंवरम् । भोजने भव मात्राज्ञो ध्यानायानामयाय च ॥ Saund_14.1 ॥ प्राणापानौ निगृण्हाति ग्लानिनिद्रे प्रयच्छति । कृतो ह्यत्यर्थमाहारो विहन्ति च पराक्रमम् ॥ Saund_14.2 ॥ यथा चात्यर्थमाहारः कृतो ऽनर्थाय कल्पते । उपयुक्तस्तथात्यल्पो न सामर्थ्याय कल्पते ॥ Saund_14.3 ॥ आचयं द्युतिमुत्साहं प्रयोगं बलमेव च । भोजनं कृतमत्यल्पं शरीरस्यापकर्षति ॥ Saund_14.4 ॥ यथा भारेण नमते लघुनोन्नमते तुला । समा तिष्ठति युक्तेन भोज्येनेयं तथा तनुः ॥ Saund_14.5 ॥ तस्मादभ्यवहर्त्तव्यं स्वशक्तिमनुपश्यता । नातिमात्रं न चात्यल्पं मेयं मानवशादपि ॥ Saund_14.6 ॥ अत्याक्रान्तो हि कायाग्निर्गुरुणान्नेन शाम्यति । अवच्छन्न इवाल्पो ऽग्निः सहसा महतेन्धसा ॥ Saund_14.7 ॥ अत्यन्तमपि संहारो नाहारस्य प्रशस्यते । अनाहारो हि निर्वाति निरिन्धन इवानलः ॥ Saund_14.8 ॥ यस्मान्नास्ति विनाहारात् सर्वप्राणाभृतां स्थितिः । तस्माद् दुष्यति नाहारो विकल्पो ऽत्र तु वार्यते ॥ Saund_14.9 ॥ न ह्येकविषये ऽन्यत्र सज्यन्ते प्राणिनस्तथा । अविज्ञाते यथाहारे बोद्धव्यं तत्र कारणम् ॥ Saund_14.10 // चिकित्सार्थं यथा धत्ते व्रणस्यालेपनं व्रणी । क्षुद्विघातार्थमाहारस्तद्वत् सेव्यो मुमुक्षुणा ॥ Saund_14.11 // भारस्योद्वहनार्थं च रथाक्षो ऽभ्यज्यते यथा । भोजनं प्राणयात्रार्थं तद्वद् विद्वान्निषेवते ॥ Saund_14.12 // समतिक्रमणार्थं च कान्तारस्य यथाध्वगौ । पुत्रमांसानि खादेतां दम्पती भृशदुःखितौ ॥ Saund_14.13 // एवमभ्यवहर्त्तव्यं भोजनं प्रतिसंख्यया । न भूषार्थं न वपुषो न मदाय न दृप्तये ॥ Saund_14.14 // धारणार्थं शरीरस्य भोजनं हि विधीयते । उपस्तम्भः पिपतिषोर्दुबलस्येव वेश्मनः ॥ Saund_14.15 // प्लवं यत्नाद् यथा कश्चिद् बध्नीयाद् धारयेदपि । न तत्स्नेहेन यावत्तु महौघस्योत्तितीर्षया ॥ Saund_14.16 // तथोपकरणैः कायं धारयन्ति परीक्षकाः । न तत्स्नेहेन यावत्तु दुःखौघस्य तितीर्षया ॥ Saund_14.17 // शोचता pŬyamÃnena दीयते शत्रवे यथा । न भक्त्या नापि तर्षेण केवलं प्राणगुप्तये ॥ Saund_14.18 // योगाचारस्तथाहारं शरीराय प्रयच्छति । केवलं क्षुद्विघातार्थं न रागेण न भक्तये ॥ Saund_14.19 // मनोधारणया चैव परिणाम्यात्मवानहः । विधूय निद्रां योगेन निशामप्यतिनामयेत् ॥ Saund_14.20 // हृदि यत्संज्ञिनश्चैव निद्रा प्रादुर्भवेत्तव । गुणवत्संज्ञितां संज्ञां तदा मनसि मा कृथाः ॥ Saund_14.21 // धातुरारम्भधृत्योश्च स्थामविक्रमयोरपि । नित्यं मनसि कार्यस्ते बाध्यमानेन निद्रया ॥ Saund_14.22 // आम्नातव्याश्च विशदं ते धर्मा ये परिश्रुताः । परेभ्यश्चोपदेष्टव्याः संचिन्त्याः स्वयमेव च ॥ Saund_14.23 // प्रक्लेद्यमद्भिर्वदनं विलोक्याः सर्वतो दिशः । चार्या दृष्टिश्च तारासु जिजागरिषुणा सदा ॥ Saund_14.24 // अन्तर्गतैरचपलैर्वशस्थायिभिरिन्द्रियैः । अविक्षिप्तेन मनसा चंक्रम्यस्वास्व वा निशि ॥ Saund_14.25 // भये प्रीतौ च शोके च निद्रया नाभिभूयते । तस्मान्निद्राभियोगेषु सेवितव्यमिदं त्रयम् ॥ Saund_14.26 // भयमागमनान्मृत्योः प्रीतिं धर्मपरिग्रहात् । जन्मदुःखादपर्यन्ताच्छोकमागन्तुमर्हसि ॥ Saund_14.27 // एवमादिः क्रमः सौम्य कार्यो जागरणं प्रति । वन्ध्यं हि शयनादायुः क प्राज्ञः कर्तुमर्हसि ॥ Saund_14.28 // दोषव्यालानतिक्रम्य व्यालान् गृहगतानिव । क्षमं प्राज्ञस्य न स्वप्तुं निस्तितीर्षोर्महद् भयम् ॥ Saund_14.29 // प्रदीप्ते जीवलोके हि मृत्युव्याधिजराग्निभिः । कः शयीत निरुद्वेगः प्रदीप्त इव वेश्मनि ॥ Saund_14.30 // तस्मात्तम इति ज्ञात्वा निद्रां नावेष्टुमर्हसि । अप्रशान्तेषु दोषेषु सशस्त्रेष्विव शत्रुषु ॥ Saund_14.31 // पूर्वं यामं त्रियामायाः प्रयोगेणातिनाम्य तु । सेव्या शय्या शरीरस्य विश्रामार्थं स्वतन्त्रिणा ॥ Saund_14.32 // दक्षिणेन तु पार्श्वेन स्थितयालोकसंज्ञया । प्रबोधं हृदये कृत्वा शयीथाः शान्तमानसः ॥ Saund_14.33 // यामे तृतीये चोत्थाय चरन्नासीन एव वा । भूयो योगं मनःशुद्धौ कुर्वीथा नियतेन्द्रियः ॥ Saund_14.34 // अथासनगतस्थानप्रेक्षितव्याहृतादिषु । संप्रजानन् क्रियाः सर्वाः स्मृतिमाधातुमर्हसि ॥ Saund_14.35 // द्वाराध्यक्ष इव द्वारि यस्य प्रणिहिता स्मृतिः । धर्षयन्ति न तं दोषाः पुरं गुप्तमिवारयः ॥ Saund_14.36 // न तस्योत्पद्यते क्लेशो यस्य कायगता स्मृतिः । चित्तं सर्वास्ववस्थासु बालं धात्रीव रक्षति ॥ Saund_14.37 // शरव्यः स तु दोषाणां यो हीनः स्मृतिवर्मणा । रणस्थः प्रतिशत्रूणां विहीन इव वर्मणा ॥ Saund_14.38 // अनाथं तन्मनो ज्ञेयं यत्स्मृतिर्नाभिरक्षति । निर्णेता दृष्टिरहितो विषमेषु चरन्निव ॥ Saund_14.39 // अनर्थेषु प्रसक्ताश्च स्वार्थेभ्यश्च पराङ्मुखा । यद्भये सति नोद्विग्नाः स्मृतिनाशो ऽत्र कारणम् ॥ Saund_14.40 // स्वभूमिषु गुणाः सर्वे ये च शीलादयः स्थिताः । विकीर्णा इव गा गोपः स्मृतिस्ताननुगच्छति ॥ Saund_14.41 // प्रनष्टममृतं तस्य यस्य विप्रसृता स्मृतिः । हस्तस्थममृतं तस्य यस्य कायगता स्मृतिः ॥ Saund_14.42 // आर्यो न्यायः कुतस्तस्य स्मृतिर्यस्य न विद्यते । यस्यार्यो नास्ति च न्यायः प्रनष्टस्तस्य सत्पथः ॥ Saund_14.43 // प्रनष्टो यस्य सन्मार्गो नष्टं तस्यामृतं पदम् । प्रनष्टममृतं यस्य स दुःखान्न विमुच्यते ॥ Saund_14.44 // तस्माच्चरन चरो ऽस्मीति स्थितो ऽस्मीति चाधिष्ठितः । एवमादिषु कार्येषु स्मृतिमाधातुमर्हसि ॥ Saund_14.45 // योगानुलोमं विजनं विशब्दं शय्यासनं सौम्य तथा भजस्व । कायस्य कृत्वा हि विवेकमादौ सुखो ऽधिगन्तुं मनसो विवेकः ॥ Saund_14.46 // अलब्धचेतःप्रशमः सरागो यो न प्रचारं भजते विविक्तम् । स क्षण्यते ह्यप्रतिलब्धमार्गश्चरन्निवोर्व्यां बहुकण्टकायाम् ॥ Saund_14.47 // अदृष्टतत्त्वेन परीक्षकेण स्थितेन चित्रे विषयप्रचारे । चित्तं निषेद्धुं न सुखेन शक्यं कृष्टादको गौरिव सस्यमध्यात् ॥ Saund_14.48 // अनीर्यमाणस्तु यथानिलेन प्रशान्तिमागच्छति चित्रभानुः । अल्पेन यत्नेन तथा विविक्तेष्वघट्टितं शान्तिमुपैति चेतः ॥ Saund_14.49 // क्वचिद्भुक्त्वा यत्तद् वसनमपि यत्तत्परिहितो वसन्नात्मारामः क्वचन विजने यो ऽभिरमते । कृतार्थः स ज्ञेयः शमसुखरसज्ञः कृतमतिः परेषां संसर्गं परिहरति यः कण्टकमिव ॥ Saund_14.50 // यदि द्वन्द्वारामे जगति विषयव्यग्रहृदये विविक्ते निर्द्वन्दो विहरति कृती शान्तहृदयः । ततः पीत्वा प्रज्ञारसममृतवत्तृप्तहृदयो विविक्तः संसक्तं विषयकृपणं शोचति जगत् ॥ Saund_14.51 // वसञ्शून्यागारे यदि सततमेको ऽभिरमते यदि क्लेशोत्पादैः सह न रमते शत्रुभिरिव । चरन्नात्मारामो यदि च पिबति प्रीतिसलिलं ततो भुङ्क्ते श्रेष्ठं त्रिदशपतिराज्यादपि सुखम् ॥ Saund_14.52 // सौन्दरनन्द महाकाव्ये "आदिप्रस्थान" नाम चतुर्दश सर्ग समाप्त ॥ _____________________________________________________________________________ पञ्चदशःसर्गः वितर्कप्रहाण यत्र तत्र विविक्ते तु बद्ध्वा पर्यङ्कमुत्तमम् । ऋजुं कायं समाधाय स्मृत्याभिमुखयान्वितः ॥ Saund_15.1 ॥ नासाग्रे वा ललाटे वा भ्रुवोरन्तर एव वा । कुर्वीथाश्चपलं चित्तमालम्बनपरायणम् ॥ Saund_15.2 ॥ सचेत् कामवितर्कस्त्वां धर्षयेन्मानसो ज्वरः । क्षेप्तव्यो नाधिवास्यः स वस्त्रे रेणुरिवागतः ॥ Saund_15.3 ॥ यद्यपि प्रतिसंख्यानात् कामानुत्सृष्टवानसि । तमांसीव प्रकाशेन प्रतिपक्षेण täjahi ॥ Saund_15.4 // तिष्ठत्यनुशयस्तेषां छन्नो ऽग्निरिव भस्मना । स ते भावनया सौम्य प्रशाम्यो ऽग्निरिवाम्बुना ॥ Saund_15.5 ॥ ते हि तस्मात् प्रवर्तन्ते भूयो वीजादिवाङ्कुराः । तस्य नाशेन ते न स्युर्बीजनाशादिवाङ्कुराः ॥ Saund_15.6 ॥ अर्जनादीनि कामेभ्यो दृष्ट्वा दुःखानि कामिनाम् । तस्मात्तान्मूलतश्छिन्धि मित्रसंज्ञानरीनिव ॥ Saund_15.7 ॥ अनित्या मोषधर्माणो रिक्ता व्यसनहेतवः । बहुसाधारणाः कामा वर्ह्या ह्याशीविषा इव ॥ Saund_15.8 ॥ ये मृग्यमाणा दुःखाय रक्ष्यमाणा न शान्तये । भ्रष्टाः शोकाय महते प्राप्ताश्च न वितृप्तये ॥ Saund_15.9 ॥ तृप्तिं वित्तप्रकर्षेण स्वर्गावाप्त्या कृतार्थताम् । कामेभ्यश्च सुखोत्पत्तिं यः पश्यति स नश्यति ॥ Saund_15.10 // चलानपरिनिष्पन्नानसाराननवस्थितान् । परिकल्पसुखान् कामान्न तान्स्मर्तुमिहार्हसि ॥ Saund_15.11 // व्यापादो वा विहिंसा वा क्षोभयेद् यदि ते मनः । प्रसाद्यं तद्विपक्षेण मणिनेवाकुलं जलम् ॥ Saund_15.12 // प्रतिपक्षस्तयोर्ज्ञेयो मैत्री कारुण्यमेव च । विरोधो हि तयोर्नित्यं प्रकाशतमसोरिव ॥ Saund_15.13 // निवृत्तं यस्य दौःशील्यं व्यापादश्च प्रवर्तते । हन्ति पांसुभिरात्मानं स स्नात इव वारणः ॥ Saund_15.14 // दुःखितेभ्यो हि मर्त्येभ्यो व्याधिमृत्युजरादिभिः । आर्यः को दुःखमपरं सघृणो धातुमर्हति ॥ Saund_15.15 // दुष्टेन चेह मनसा बाध्यते वा परो न वा । सद्यस्तु दह्यते तावत् स्वं मनो दुष्टचेतसः ॥ Saund_15.16 // तस्मात् सर्वेषु भूतेषु मैत्रीं कारुण्यमेव च । न व्यापादं विहिंसां वा विकल्पयितुमर्हसि ॥ Saund_15.17 // यद्यदेव प्रसक्तं हि वितर्कयति मानवः । अभ्यासात्तेन तेनास्य नतिर्भवति चेतसः ॥ Saund_15.18 // तस्मादकुशलं त्यक्त्वा कुशलं ध्यातुमर्हसि । यत्ते स्यादिह चार्थाय परमार्थस्य चाप्तये ॥ Saund_15.19 // संवर्धन्ते ह्यकुशला वितर्काः संभृता हृदि । अनर्थजनकास्तुल्यमात्मनश्च परस्य च ॥ Saund_15.20 // श्रेयसो विघ्नकरणाद् भवन्त्यात्मविपत्तये । पात्रीभावोपघातात्तु परभक्तिविपत्तये ॥ Saund_15.21 // मनःकर्मस्वविक्षेपमपि चाभ्यस्तुमर्हसि । न त्वेवाकुशलं सौम्य वितर्कयितुमर्हसि ॥ Saund_15.22 // या विकामोपभोगाय चिन्ता मनसि वर्तते । न च तं गुणमाप्नोति बन्धनाय च कल्पते ॥ Saund_15.23 // सत्त्वानामुपघाताय परिक्लेशाय चात्मनः । मोहं व्रजति कालुष्यं नरकाय च वर्तते ॥ Saund_15.24 // तद् वितर्कैरकुशलैर्नात्मानं हन्तुमर्हसि । सुशस्त्रं रत्नविकृतं मृद्धतो गां खनन्निव ॥ Saund_15.25 // अनभिज्ञो यथा जात्यं दहेदगुरु këÂhavat । अन्यायेन मनुष्यत्वमुपहन्यादिदं तथा ॥ Saund_15.26 // त्यक्त्वा रत्नं यथा लोष्टं रत्नद्वीपाच्च संहरेत् । त्यक्त्वा नैःश्रेयसं धर्मं चिन्तयेदशुभं तथा ॥ Saund_15.27 // हिमवन्तं यथा गत्वा विषं भुञ्जीत नौषधम् । मनुष्यत्वं तथा प्राप्य पापं सेवेत नो शुभम् ॥ Saund_15.28 // तद् बुद्धवा प्रतिपक्षेण वितर्कं क्षेप्तुमर्हसि । सूक्ष्मेण प्रतिकीलेन कीलं दार्वन्तरादिव ॥ Saund_15.29 // वृद्ध्यवृद्ध्योरथ भवेच्चिन्ता ज्ञातिजनं प्रति । स्वभावो जीवलोकस्य परीक्ष्यस्तन्निवृत्तये ॥ Saund_15.30 // संसारे कृष्यमाणानां सत्त्वानां स्वेन कर्मणा । को जनः स्वजनः को वा मोहात् सक्तो जने जनः ॥ Saund_15.31 // अतीते ऽध्वनि संवृत्तः स्वजनो हि जनस्तव । अप्राप्ते चाध्वनि जनः स्वजनस्ते भविष्यति ॥ Saund_15.32 // विहगानां यथा सायं तत्र तत्र समागमः । जातौ जातौ तथाश्लेषो जनस्य स्वजनस्य च ॥ Saund_15.33 // प्रतिश्रयं बहुविधं संश्रयन्ति यथाध्वगाः । प्रतियान्ति पुनस्त्यक्त्वा तद्वज्ज्ञातिसमागमः ॥ Saund_15.34 // लोके प्रकृतिभिन्ने ऽस्मिन्न कश्चित् कस्यचित् प्रियः । कार्यकारणसम्बद्धं वालुकामुष्टिवज्जगत् ॥ Saund_15.35 // बिभर्ति हि सुतं माता धारयिष्यति मामिति । मातरं भजते पुत्रो गर्भेणाधत्त मामिति ॥ Saund_15.36 // अनुकूलं प्रवर्तन्ते ज्ञातिषु ज्ञातयो यदा । तदा स्नेहं प्रकुर्वन्ति रिपुत्वं तु विपर्ययात् ॥ Saund_15.37 // अहितो दृश्यते ज्ञातिरज्ञातिर्दृश्यते हितः । स्नेहं कार्यान्तराल्लोकाश्छिनत्ति च करोति च ॥ Saund_15.38 // स्वयमेव यथालिख्य रज्येच्चित्रकरः स्त्रियम् । तथा कृत्वा स्वयं स्नेहं संगमेति जने जनः ॥ Saund_15.39 // यो ऽभवद् बान्धवजनः परलोके प्रियस्तव । स ते कर्मथं कुरुते त्वं वा तस्मै करोषि कम् ॥ Saund_15.40 // तस्माज्ज्ञातिवितर्केण मनो नावेष्टुमर्हसि । व्यवस्था नास्ति संसारे स्वजनस्य जनस्य च ॥ Saund_15.41 // असौ क्षेमो जनपदः सुभिक्षो ऽसावसौ शिवः । इत्येवमथ जायेत वितर्कस्तव कश्चन ॥ Saund_15.42 // प्रहेयः स त्वया सौम्य नाधिवास्यः कथंचन । विदित्वा सर्वमादीप्तं तैस्तैर्दोषाग्निभिर्जगत् ॥ Saund_15.43 // ऋतुचक्रनिवर्ताच्च क्षुत्पिपासाक्लमादपि । सर्वत्र नियतं दुःखं न क्वचिद् विद्यते शिवम् ॥ Saund_15.44 // क्वचिच्छीतं क्वचिद् धर्मः क्वचिद् रोगो भयं क्वचित् । बाधते ऽभ्यधिकं लोकं तस्मादशरणं जगत् ॥ Saund_15.45 // जरा व्याधिश्च मृत्युश्च लोकस्यास्य महद् भयम् । नास्ति देशः स यत्रास्य तद् भयं नोपपद्यते ॥ Saund_15.46 // यत्र गच्छति कायो ऽयं दुःखं तत्रानुगच्छति । नास्ति काचिद् गतिर्लोके गतो यत्र न बाध्यते ॥ Saund_15.47 // रमणीयो ऽपि देशः सन् सुभिक्षः क्षेम एव च । कुदेश इति विज्ञेयो यत्र क्लेशैर्विदह्यते ॥ Saund_15.48 // लोकस्याभ्याहतस्यास्य दुःखैः शारीरमानसैः । क्षेमः कश्चिन्न देशो ऽस्ति स्वस्थो यत्र गतो भवेत् ॥ Saund_15.49 // दुःखं सर्वत्र सर्वस्य वर्तते सर्वदा यदा । छन्दरागमतः सौम्य लोकचित्रेषु मा कृथाः ॥ Saund_15.50 // यदा तस्मान्निवृत्तस्ते छन्दरागो भविष्यति । जीवलोकं तदा सर्वमादीप्तमिव मंस्यसे ॥ Saund_15.51 // अथ कश्चिद् वितर्कस्ते भवेदमरणाश्रयः । यत्नेन स विहन्तव्यो व्याधिरात्मगतो यथा ॥ Saund_15.52 // मुहूर्तमपि विश्रम्भः कार्यों न खलु जीविते । निलीन इव हि व्याघ्रः कालो विश्वस्तघातकः ॥ Saund_15.53 // बलस्थो ऽहं युवा वेति न ते भवितुमर्हति । मृत्युः सर्वास्वस्थासु हन्ति नावेक्षते वयः ॥ Saund_15.54 // क्षेत्रभूतमनर्थानां शरीरं परिकर्षतः । स्वास्थ्याशा जीविताशा वा न दृष्टार्थस्य जायते ॥ Saund_15.55 // निर्वृत्तः को भवेत् कायं महाभूताश्रयं वहन् । परस्परविरुद्धानामहीनामिव भाजनम् ॥ Saund_15.56 // प्रश्वसित्ययमन्वक्षं यदुच्छ्वसिति मानवः । अवगच्छ तदाश्चर्यमविश्वास्यं हि जीवितम् ॥ Saund_15.57 // इदमाश्चर्यमपरं यत्सुप्तः प्रतिबुध्यते । स्वपित्युत्थाय वा भूयो बह्वमित्रा हि देहिनः ॥ Saund_15.58 // गर्भात् प्रभृति यो लोकं जिघांसुरनुगच्छति । कस्तस्मिन् विश्वसेन्मृत्यावुद्यतासावराविव ॥ Saund_15.59 // प्रसूतः पुरुषो लोके श्रुतवान् बलवानपि । न जयत्यन्तकं कश्चिन्नाजयन्नापि जेष्यति ॥ Saund_15.60 // साम्ना दानेन भेदेन दण्डेन नियमेन वा । प्राप्तो हि रभसो मृत्युः प्रतिहन्तुं न शक्यते ॥ Saund_15.61 // तस्मान्नायुषि विश्वासं चञ्चले कर्तुमर्हसि । नित्यं हरति कालो हि स्थाविर्यं न प्रतीक्षते ॥ Saund_15.62 // निःसारं पश्यतो लोकं तोयबुद्बुद्दुर्बलम् । कस्यामरवितर्को हि स्यादनुन्मत्तचेतसः ॥ Saund_15.63 // तस्मादेषां वितर्काणां प्रहाणार्थं समासतः । आनापानस्मृतिं सौम्य विषयीकर्तुमर्हसि ॥ Saund_15.64 // इत्यनेन प्रयोगेण काले सेवितुमर्हसि । प्रतिपक्षान् वितर्काणां गदानामगदानिव ॥ Saund_15.65 // सुवर्णहेतोरपि पांसुधावकौ विहाय पांसून् बृहतो यथादितः । जहाति सूक्ष्मानपि तद्विशुद्धये विशोध्य हेमावयवान् नियच्छति ॥ Saund_15.66 // विमोक्षहेतोरपि युक्तमानसो विहाय दोषान् बृहतस्तथादितः । जहाति सूक्ष्मानपि तद्विशुद्धये विशोध्य धर्मावयवान् नियच्छति ॥ Saund_15.67 // क्रमेणाद्भिः शुद्धं कनकमिह पांसुव्यवहितं यथाग्नौ कर्मारः पचति भृशमावर्तयति च । तथा योगाचारो निपुणमिह दोषव्यवहितं विशोध्य क्लेशेभ्यः शमयति मनः संक्षिपति च ॥ Saund_15.68 // यथा च स्वच्छन्दादुपनयति कर्माश्रयसुखं सुवर्णं कर्मारो बहुविधमलङ्कारविधिषु । मनःशुद्धो भिक्षुर्वशगतमभिज्ञास्वपि तथा यथेच्छं यत्रेच्छं शमयति मनः प्रेरयति च ॥ Saund_15.69 // सौन्दरनन्द महाकाव्ये "वितर्कप्रहाण" नाम पञ्चदश सर्ग समाप्त । _____________________________________________________________________________ षोडशः सर्गः आर्यसत्य एवं मनोधारणया क्रमेण व्यपोह्य किञ्चित् समुपोह्य किञ्चित् । ध्यानानि चत्वार्यधिगम्य योगी प्राप्नोत्यभिज्ञा नियमेन पञ्च ॥ Saund_16.1 ॥ ऋद्धिप्रवेकं च बहुप्रकारं परस्य चेतश्चरितावबोधम् । अतीतजन्मस्मरणं च दीर्घं दिव्ये विशुद्धे श्रुतिचक्षुषी च ॥ Saund_16.2 ॥ अतः परं तत्त्वपरिक्षणेन मनो दधात्यास्रवसंक्षयाय । ततो हि दुःखप्रभृतीनि सम्यक् चत्वारि सत्यानि पदान्यवैति ॥ Saund_16.3 ॥ बाधात्मकं दुःखमिदं प्रसक्तं दुःखस्य हेतुः प्रभवात्मको ऽयम् । दुःखक्षयो निःसरणात्मको ऽयं त्राणात्मको ऽयं प्रशमाय मार्गः ॥ Saund_16.4 ॥ इत्यार्यसत्यान्यवबुध्य बुद्ध्या चत्वारि सम्यक् प्रतिविध्य चैव । सर्वास्रवान् भावनयाभिभूय न जायते शान्तिमवाप्य भूयः ॥ Saund_16.5 ॥ अबोधतो ह्यप्रतिवेधतश्च तत्त्वात्मकस्यास्य चतुष्टस्य । भवाद् भवं याति न शन्तिमेति संसारदोलामधिरुह्य लोकः ॥ Saund_16.6 ॥ तस्माज्जरादेर्व्यसनस्य मूलं समासतो दुःखमवैहि जन्म । सर्वौषधीनामिव भूर्भवाय सर्वापदां क्षेत्रमिदं हि जन्म ॥ Saund_16.7 ॥ यज्जन्मरूपस्य हि सेन्द्रियस्य दुःखस्य तन्नैकविधस्य जन्म । यः संभवश्चास्य समुच्छ्रयस्य मृत्योश्च रोगस्य च संभवः सः ॥ Saund_16.8 ॥ सद्वाप्यसद्वा विषमिश्रमन्नं यथा विनाशाय न धारणाय । लोके तथा तिर्यगुपर्यधो वा दुःखाय सर्वं न सुखाय जन्म ॥ Saund_16.9 ॥ जरादयो नैकविधाः प्रजानां सत्यां प्रवृत्तौ प्रभवन्त्यनर्थाः । प्रवात्सु घोरेष्वपि मारुतेषु न ह्यप्रसूतास्तरवश्चलन्ति ॥ Saund_16.10 // आकाशयोनिः पवनो यथा हि यथा शमीगर्भशयो हुताशः । आपो यथान्तर्वसुधाशयाश्च दुःखं तथा चित्तशरीरयोनिः ॥ Saund_16.11 // अपां द्रवत्वं कठिनत्वमुर्व्या वायोश्चलत्वं ध्रुवमौष्ण्यमग्नेः । यथा स्वभावो हि तथा स्वभावो दुःखं शरीरस्य च चेतसश्च ॥ Saund_16.12 // काये सति व्याधिजरादि दुःखं क्षुत्तर्षवर्षोष्णहिमादि चैव । रूपाश्रिते चेतसि सानुबन्धे शोकारतिक्रोधभयादि दुःखम् ॥ Saund_16.13 // प्रत्यक्षमालोक्य च जन्मदुःखं दुःखं तथातीतमपीति विद्धि । यथा च तद्दुःखमिदं च दुःखं दुःखं तथानागतमप्यवेहि ॥ Saund_16.14 // बीजस्वभावो हि यथेह दृष्टो भूतो ऽपि भव्यो ऽपि तथानुमेयः । प्रत्यक्षतश्च ज्वलनो यथोष्णो भूतो ऽपि भव्यो ऽपि तथोष्ण एव ॥ Saund_16.15 // तन्नामरूपस्य गुणानुरूपं यत्रैव निर्वृत्तिरुदारवृत्त । तत्रैव दुःखं न हि तद्विमुक्तं दुःखं भविष्यत्यभवद् भवेद् वा ॥ Saund_16.16 // प्रवृत्तिदुःखस्य च तस्य लोके तृष्णादयो दोषगणा निमित्तम् । नैवेश्वरो न प्रकृतिर्नं कालो नापो स्वभावो न विधिर्यदृच्छा ॥ Saund_16.17 // ज्ञातव्यमेतेन च कारणेन लोकस्य दोषेभ्य इति प्रवृत्तिः । यस्मान्म्रियन्ते सरजस्तमस्का न जायते वीतरजस्तमस्कः ॥ Saund_16.18 // इच्छाविशेषे सति तत्र तत्र यानासनादेर्भवति प्रयोगः । यस्मादतस्तर्षवशात्तथैव जन्म प्रजानामिति वेदितव्यम् ॥ Saund_16.19 // सत्त्वान्यभिष्वङ्गवशानि दृष्ट्वा स्वजातिषु प्रीतिपराण्यतीव । अभ्यासयोगादुपपादितानि तैरेव दोषैरिति तानि विद्धि ॥ Saund_16.20 // क्रोधप्रहर्षादिभिराश्रयाणामुत्पद्यते चेह यथा विशेषः । तथैव जन्मस्वपि नैकरूपो निर्वर्तते क्लेशकृतो विशेषः ॥ Saund_16.21 // दोषाधिके जन्मनि तीव्रदोष उत्पद्यते रागिणि तीव्ररागः । मोहाधिके मोहबलाधिकश्च तदल्पदोषे च तदल्पदोषः ॥ Saund_16.22 // फलं हि यादृक् समवैति साक्षात् तदागमाद् बीजमवैत्यतीतम् । अवेत्य बीजप्रकृतिं च साक्षादनागतं तत्फलमभ्युपैति ॥ Saund_16.23 // दोषक्षयो जातिषु यासु यस्य वैराग्यतस्तासु न जायते सः । दोषाशयस्तिष्ठति यस्य यत्र तस्योपपत्तिर्विवशस्य तत्र ॥ Saund_16.24 // तज्जन्मनो नैकविधस्य सौम्य तृष्णादयो हेतव इत्यवेत्य । तांश्छिन्धि दुःखाद् यदि निर्मुमुक्षा कार्यक्षयः कारणसंक्षयाद्धि ॥ Saund_16.25 // दुःखक्षयो हेतुपरिक्षयाच्च शान्तं शिवं साक्षिकुरुष्व धर्मं । तृष्णाविरागं लयनं निरोधं सनातनं त्राणमहार्यमार्यम् ॥ Saund_16.26 // यस्मिन्न जातिर्न जरा न मृत्युर्न व्याधयो नाप्रियसंप्रयोगः । नेच्छाविपन्न प्रियविप्रयोगः क्षेमं पदं नैष्ठिकमच्युतं तत् ॥ Saund_16.27 // दीपो यथा निर्वृतिमभ्युपेतो नैवावनिं गच्छति नान्तरिक्षम् । दिशं न कांचिद् विदिशं न कांचित् स्नेहक्षयात् केवलमेति शान्तिम् ॥ Saund_16.28 // एवं कृती निर्वृतिमभ्युपेतो नैवावनिं गच्छति नान्तरिक्षम् । दिशं न कांचिद् विदिशं न कांचित् क्लेशक्षयात् केवलमेति शान्तिम् ॥ Saund_16.29 // अस्याभ्युपायो ऽधिगमाय मार्गः प्रज्ञात्रिकल्पः प्रशमद्विकल्पः । स भावनीयो विधिवद् बुधेन शीले शुचौ त्रिप्रमुखे स्थितेन ॥ Saund_16.30 // वाक्कर्म सम्यक् सहाकायकर्म यथावदाजीवनयश्च शुद्धः । इदं त्रयं वृत्तविधौ प्रवृत्तं शीलाश्रयं कर्मपरिग्रहाय ॥ Saund_16.31 // सत्येषु दुःखादिषु दृष्टिरार्या सम्यग्वितर्कश्च पराक्रमश्च । इदं त्रयं ज्ञानविधौ प्रवृत्तं प्रज्ञाश्रयं क्लेशपरिक्षयाय ॥ Saund_16.32 // न्यायेन सत्याधिगमाय युक्ता सम्यक् स्मृतिः सम्यगथो समाधिः । इदं द्वयं योगविधौ प्रवृत्तं शमाश्रयं चित्तपरिग्रहाय ॥ Saund_16.33 // क्लेशांकुरान्न प्रतनोति शीलं बीजाङ्कुरान् काल इवातिवृत्तः । शुचौ हि शीले पुरुषस्य दोषा मनः सलज्जा इव धर्षयन्ति ॥ Saund_16.34 // क्लेशांस्तु विष्कम्भयते समाधिर्वेगानिवाद्रिर्महतो नदीनाम् । स्थिते समाधौ हि न धर्षयन्ति दोषा भुजंगा इव मन्त्रबद्धाः ॥ Saund_16.35 // प्रज्ञा त्वशेषेण निहन्ति दोषांस्तीरद्रुमान् प्रावृषि निम्नगेव । दग्धा यया न प्रभवन्ति दोषा वज्राग्निनेवानुसृतेन वृक्षाः ॥ Saund_16.36 // त्रिस्कन्धमेतं प्रविगाह्य मार्गं प्रस्पष्टमष्टाङ्गमहार्यमार्यम् । दुःखस्य हेतून् प्रजहाति दोषान् प्राप्नोति चात्यन्तशिवं पदं तत् ॥ Saund_16.37 // अस्योपचारे धृतिरार्जवं च ह्रीरप्रमादः प्रविविक्तता च । अल्पेच्छता तुष्टिरसंगता च लोकप्रवृत्तावरतिः क्षमा च ॥ Saund_16.38 // याथात्म्यतो विन्दति यो हि दुःखं तस्योद्भवं तस्य च यो निरोधम् । आर्येण मार्गेण स शान्तिमेति कल्याणमित्रैः सह वर्तमानः ॥ Saund_16.39 // यो व्याधितो व्याधिमवैति सम्यग् व्याधेर्निदानं च तदौषधं च । आरोग्यमाप्नोति हि सो ऽचिरेण मित्रैरभिज्ञैरुपचर्यमाणः ॥ Saund_16.40 // तद्व्याधिसंज्ञां कुरु दुःखसत्ये दोषेष्वपि व्याधिनिदानसंज्ञाम् । आरोग्यंज्ञां च निरोधसत्ये भैषज्यसंज्ञामपि मार्गसत्ये ॥ Saund_16.41 // तस्मात् प्रवृत्तिंपरिगच्छ दुःखं प्रवर्तकानप्यवगच्छ दोषान् । निवृत्तिमागच्छ च तन्निरोधं निवर्तकं चाप्यवगच्छ मार्गम् ॥ Saund_16.42 // शिरस्यथो वाससि संप्रदीप्ते सत्यावबोधाय मतिविचार्या । दग्धं जगत् सत्यनयं ह्यदृष्ट्वा प्रदह्यते संप्रति धक्ष्यते च ॥ Saund_16.43 // यदैव यः पश्यति नामरूपं क्षयीति तद्दर्शनमस्य सम्यक् । सम्यक् च निर्वेदमुपैति पश्यन् नन्दीक्षयाच्च क्षयमेति रागः ॥ Saund_16.44 // तयोश्च नन्दीरजसोः क्षयेण सम्यग्विमुक्तं प्रवदामि चेतः । सम्यग्विमुक्तिर्मनसश्च ताभ्यां न चास्य भूयः करणीयमस्ति ॥ Saund_16.45 // यथास्वभावेन हि नामरूपं तद्धेतुमेवास्तगमं च तस्य । विजानतः पस्यत एव चाहं ब्रवीमि सम्यक् क्षयमास्रवाणाम् ॥ Saund_16.46 // तस्मात् परं सौम्य विधाय वीर्यं शीघ्रं घटस्वास्त्रवसंक्षयाय । दुःखाननित्यांश्च निरात्मकांश्च धातून् विशेषेण परीक्षमाणः ॥ Saund_16.47 // धातून् हि षड् भूसलिलानलादीन् सामान्यतः स्वेन च लक्षणेन । अवैति यो नान्यमवैति तेभ्यः सो ऽत्यन्तिकं मोक्षमवैति तेभ्यः ॥ Saund_16.48 // क्लेशप्रहाणाय च निश्चितेन कालो ऽभ्युपायस्श्च परीक्षितव्यः । योगो ऽप्यकाले ह्यनुपायतश्च भवत्यनर्थाय न तद्गुणाय ॥ Saund_16.49 // अजातवत्सां यदि गां दुहीत नैवाप्नुयात् क्षीरमकालदोही । काले ऽपि वा स्यान्न पयो लभेत मोहेन शृङ्गाद् यदि गां दुहीत ॥ Saund_16.50 // आर्द्राच्च këÂhÃjjvalanÃbhikÃmo नैव प्रयत्नादपि वह्निमृच्छेत् । këÂhÃcca शुष्कादपि पातनेन नैवाग्निमाप्नोत्यनुपायपूर्वम् ॥ Saund_16.51 // तद्देशकालौ विधिवत् परीक्ष्य योगस्य मात्रामपि चाभ्युपायम् । बलाबले चात्मनि संप्रधार्य कार्यः प्रयत्नो न तु तद्विरुद्धः ॥ Saund_16.52 // प्रग्राहकं यत्तु निमित्तमुक्तमुद्धन्यमाने हृदि तन्न सेव्यम् । एवं हि चित्तं प्रशम न याति प्रवायुना वह्निरिवेर्यमाणः ॥ Saund_16.53 // शमाय यत् स्यान्नियतं निमित्तं जातोद्धवे चेतसि तस्य कालः । एवं हि चित्तं प्रशमं नियच्छेत् प्रदीप्यमानो ऽग्निरिवोदकेन ॥ Saund_16.54 // शमावहं यन्नियतं निमित्तं सेव्यं न तच्चेतसि लीयमाने । एवं हि भूयो लयमेति चित्तमनीर्यमाणो ऽग्निरिवाल्पसारः ॥ Saund_16.55 // प्रग्राहकं यन्नियतं निमित्तं लयं गते चेतसि तस्य कालः । क्रियासमर्थं हि मनस्तथा स्यान्मन्दायमानो ऽग्निरिवेन्धनेन ॥ Saund_16.56 // औपेक्षिकं नापि निमित्तमिष्टं लयं गते चेतसि सोद्धवे वा । एवं हि तीव्रं जनयेदनर्थमुपेक्षितो व्याधिरिवातुरस्य ॥ Saund_16.57 // यत्स्यादुपेक्षानियतं निमित्तं साम्यं गते चेतसि तस्य कालः । एवं हि कृत्याय भवेत्प्रयोगो रथो विधेयाश्व इव प्रयातः ॥ Saund_16.58 // रागोद्धवव्याकुलिते ऽपि चित्ते मैत्रोपसंहारविधिर्न कार्यः । रागात्मको मुह्यति मैत्रया हि स्नेहं कफक्षोभ इवोपयुज्य ॥ Saund_16.59 // रागोद्धते चेतसि धैर्यमेत्य निषेवितव्यं त्वशुभं निमित्तम् । रागात्मको ह्येवमुपैति शर्म कफात्मको रूक्षमिवोपयुज्य ॥ Saund_16.60 // व्यापाददोषेण मनस्युदीर्णे न सेवितव्यं त्वशुभं निमित्तम् । द्वेषात्मकस्य ह्यशुभा वधाय पित्तात्मनस्तीक्ष्ण इवोपचारः ॥ Saund_16.61 // व्यापाददोषक्षुभिते तु चित्ते सेव्या स्वपक्षोपनयेन मैत्री । द्वेषात्मनो हि प्रशमाय मैत्री पित्तात्मनः शीत इवोपचारः ॥ Saund_16.62 // मोहानुबद्धे मनसः प्रचारे मैत्राशुभा वैव भवत्ययोगः । ताभ्यां हि संमोहमुपैति भूयो वाय्वात्मको रूक्षमिवोपनीय ॥ Saund_16.63 // मोहात्मिकायां मनसः प्रवृत्तौ सेव्यस्त्विदम्प्रत्ययताविहारः । mƬhe मनस्येष हि शान्तिमार्गो वाय्वात्मके स्निग्ध इवोपचारः ॥ Saund_16.64 // उल्कामुखस्थं हि यथा सुवर्णं सुवर्णकारो धमतीह काले । काले परिप्रोक्षयते जलेन क्रमेण काले समुपेक्षते च ॥ Saund_16.65 // दहेत् सुवर्णं हि धमन्नकाले जले क्षिपन् संशमेयेदकाले । न चापि सम्यक् परिपाकमेनं नयेदकाले समुपेक्षमाणः ॥ Saund_16.66 // संप्रग्रहस्य प्रशमस्य चैव तथैव काले समुपेक्षणस्य । सम्यङ् निमित्तं मनसा त्ववेक्ष्यं नाशो हि यत्नो ऽप्यनुपायपूर्वः ॥ Saund_16.67 // इत्येवमन्यायनिवर्तनं च न्यायं च तस्मै सुगतो babhëe । भूयश्च तत्तच्चरितं विदित्वा वितर्कहानाय विओधीनुवाच ॥ Saund_16.68 // यथा भिषक् पित्तकफानिलानां य एव कोपं समुपैति दोषः । शमाय तस्यैव विधिं विधत्ते व्यधत्त दोषेषु तथैव बुद्धः ॥ Saund_16.69 // एकेन कल्पेन सचेन्न हन्यात् स्वभ्यस्तभावादसुभान् वितर्कान् । ततो द्वितीयं क्रमामरभेत न त्वेव हेयो गुणवान् प्रयोगः ॥ Saund_16.70 // अनादिकालोपचितात्मकत्वाद् बलीयसः क्लेशगणस्य चैव । सम्यक् प्रयोगस्य च दुष्करत्वाच्छेत्तुं न शक्याः सहसा हि दोषाः ॥ Saund_16.71 // अण्व्या यथाण्या विपुलाणिरन्या निर्वाह्यते तद्विदुषा नरेण । तद्वत्तदेवाकुशलं निमित्तं क्षिपेन्निमित्तान्तरसेवनेन ॥ Saund_16.72 // तथाप्यथाध्यात्मनवग्रहत्वान्नैवोपशाम्येदशुभो वितर्कः । हेयः स तद्दोषपरीक्षणेन सश्वापदो मार्ग इवाध्वगेन ॥ Saund_16.73 // यथा क्षुधार्तो ऽपि विशेष पृक्तं जिजीविषुर्नेच्छति भोक्तुमन्नम् । तथैव दोषावहमित्यवेत्य जहाति विद्वानशुभं निमित्तम् ॥ Saund_16.74 // न दोषतः पश्यति यो हि दोषं कस्तं ततो वारयितुं समर्थः । गुणं गुणे पश्यति यश्च यत्र स वार्यमाणो ऽपि ततः प्रयाति ॥ Saund_16.75 // व्यपत्रपन्ते हि कुलप्रसूता मनःप्रचारैरशुभैः प्रवृतैः । कण्ठे मनस्वीव युवा वपुष्मानचाक्षुषैरप्रयतैर्विषक्तैः ॥ Saund_16.76 // निर्धूयमानास्त्वथ लेशतो ऽपि तिष्ठेयुरेवाकुशला वितर्काः । कार्यान्तरैरध्ययनक्रियाद्यैः सेव्यो विधिर्विस्मरणाय तेषाम् ॥ Saund_16.77 // स्वप्तव्यमप्येव विचक्षणेन कायक्लमो वापि निषेवितव्यः । न त्वेव संचिन्त्यमसन्निमित्तं यत्रावसक्तस्य भवेदनर्थः ॥ Saund_16.78 // यथा हि भीतो निशि तस्करेभ्यो द्वारं प्रियेभ्यो ऽपि न दातुमिच्छेत् । प्राज्ञस्तथा संहरति प्रयोगं समं शुभस्याप्यशुभस्य दोषैः ॥ Saund_16.79 // एवं प्रकारैरपि यद्युपायैर्निवार्यमाणा न पराङ्मुखाः स्युः । ततो यथाश्थूलनिवर्हणेन सुवर्णदोषा इव ते प्रहेयाः ॥ Saund_16.80 // द्रुतप्रयाणप्रभृतींश्च तीक्ष्णात् कामप्रयोगात् परिखिद्यमानः । यथा नरः संश्रयते तथैव प्राज्ञेन दोषेष्वपि वर्तितव्यम् ॥ Saund_16.81 // ते चेदलब्धप्रतिपक्षभावा नैवोपशाम्येयुरसद्वितर्काः । मुहूर्तमप्यप्रतिवध्यमाना गृहे भुजंगा इव नाधिवास्याः ॥ Saund_16.82 // दन्ते ऽपि दन्तं प्रणिधाय कामं tÃlvagramutpŬya च जिव्हयापि । चित्तेन चित्तं परिगृह्य चापि कार्यः प्रयत्नो न तु ते ऽनुवृत्ताः ॥ Saund_16.83 // किमत्र चित्रं यदि वीतमोहो वनं गतः स्वस्थमना न मुह्येत् । आक्षिप्यमाणो हृदि तन्निमित्तैर्न क्षोभ्यते यः स कृती स धीरः ॥ Saund_16.84 // तदार्यसत्याधिगमाय पूर्वं विंशोधयानेन नयेन मार्गम् । यात्रागतः शत्रुविनिग्रहार्थं राजेव लक्ष्मीमजितां जिगीषन् ॥ Saund_16.85 // एतान्यरण्यान्यभितः शिवानि योगानुकूलान्यजनेरितानि । कायस्य कृत्वा प्रविवेकमात्रं क्लेशप्रहाणाय भजस्व मार्गम् ॥ Saund_16.86 // कौण्डिन्यनन्दकृमिलानिरुद्धास्तिष्योपसेनौ विमलो ऽथ राधः । bëpottarau धौतकिमोहराजौ कात्यायनद्रव्यपिलिन्दवत्साः ॥ Saund_16.87 // भद्दालिभद्रायणसर्पदाससुभूतिगोदत्तसुजातवत्साः । संग्रामजिद् भद्रजिदश्वजिच्च श्रोणश्च शोणश्च च कोटिकर्णः ॥ Saund_16.88 // क्षेमाजितो नन्दकनन्दमातावुपालिवागीशयशोयशोदाः । महाव्हयो valkalirëÂrapÃlau सुदर्शनस्वागतमेधिकाश्च ॥ Saund_16.89 // स कप्फिनः काश्यप औरुविल्वो महामहाकाश्यपतिष्यनन्दाः । पूर्णश्च पूर्णश्च स पूर्णकश्च शोनापरान्तश्च स पूर्ण एव ॥ Saund_16.90 // शारद्वतीपुत्रसुबाहुचुन्दाः कोन्देयकाप्यभृगुकुण्ठधानाः । सशैवलौ रेवतकौष्ठिलौ च मौद्गल्यगोत्रश्च गवांपतिश्च ॥ Saund_16.91 // यं विक्रमं योगविधावकुर्वंस्तमेव शीघ्रं विधिवत् कुरुष्व । ततः पदं प्राप्स्यसि तैरवाप्तं सुखावृतैस्त्वं नियतं यशश्च ॥ Saund_16.92 // द्रव्यं यथा स्यत् कटुकं रसेन तच्चोपयुक्तं मधुरं विपाके । तथैव वीर्यं कटुकं श्रमेण तस्यार्थ सिद्ध्यै मधुरो विपाकः ॥ Saund_16.93 // वीर्यं परं कार्यकृतौ हि मूलं वीर्यादृते काचन नास्ति सिद्धिः । उदेति वीर्यादिह सर्वसंपन्निर्वीर्यता चेत् सकलश्च पाप्मा ॥ Saund_16.94 // अलब्धस्यालाभो नियतमुपलब्धस्य विगमस् तथैवात्मावज्ञा कृपणमधिकेभ्यः परिभवः । तमो निस्तेजस्त्वं श्रुतिनियमतुष्टिव्युपरमो नृणां निर्वीर्याणां भवति विनिपातश्च भवति ॥ Saund_16.95 // नयं श्रुत्वा शक्तो यदयमभिवृद्धिं न लभते परं धर्मं ज्ञात्वा यदुपरि निवासं न लभते । गृहं त्यक्त्वा मुक्तौ यदयमुपशान्तिं न लभते । निमित्तं कौसीद्यं भवति पुरुषस्यात्र न रिपुः ॥ Saund_16.96 // अनिक्षिप्तोत्साहो यदि खनति गां वारि लभते । प्रसक्तं व्यामथ्नन् ज्वलनमरणिभ्यां जनयति । प्रयुक्ता योगे तु ध्रुवमुपलभन्ते श्रमफलं द्रुतं नित्यं यान्त्यो गिरिमपि हि भिन्दन्ति सरितः ॥ Saund_16.97 // कृष्ट्वा गां परिपाल्य च श्रमशतैरश्नोति सस्यश्रियं यत्नेन प्रविगाह्य सागरजलं रत्नश्रिया krŬati । शत्रूणामवधूय वीर्यमिषुभिर्भुङ्क्ते नरेन्द्रश्रियं तद्वीर्यं कुरु शान्तये विनियतं वीर्ये हि सर्वर्द्धयः ॥ Saund_16.98 // सौन्दरनन्द महाकाव्ये "आर्यसत्य" नाम षोडश सर्ग समाप्त । _____________________________________________________________________________ सप्तदशः सर्गः अमृतप्राप्ति अथैवमादेशिततत्त्वमार्गो नन्दस्तदा प्राप्तविमोक्षमार्गः । सर्वेण भावेन गुरौ प्रणम्य क्लेशप्रहाणाय वनं जगाम ॥ Saund_17.1 ॥ तत्रावकाशं मृदुनीलशष्पं ददर्श शान्तं तरुषण्डवन्तम् । निःशब्दया nimnagayopagƬhaæ वैडूर्यनीलोदकया वहन्त्या ॥ Saund_17.2 ॥ स पादयोस्तत्र विधाय शौचं शुचौ शिवे श्रीमति वृक्षमूले । मोक्षाय बद्ध्वा व्यवसायकक्षां पर्यङ्कमङ्कावहितं बबन्ध ॥ Saund_17.3 ॥ ऋजुं समग्रं प्रणिधाय कायं काये स्मृतिं चाभिमुखीं विधाय । सर्वेन्द्रियाण्यात्मनि संनिधाय स तत्र योगं प्रयतः प्रपेदे ॥ Saund_17.4 ॥ ततः स तत्त्वं निखिलं चिकीर्षुर्मोक्षानुकूलांश्च विधींश्चिकीर्षन् । ज्ञानेन शीलेन शमेन चैव चचार चेतः परिकर्मभूमौ ॥ Saund_17.5 ॥ संधाय धैर्यं प्रणिधाय वीर्यं व्यपोह्य सक्तिं परिगृह्य शक्तिम् । प्रशान्तचेता नियमस्थचेताः स्वस्थस्ततोभूद् विषयेष्वनास्थः ॥ Saund_17.6 ॥ आतप्तबुद्धेः प्रहितात्मनो ऽपि स्वभ्यस्तभावादथ कामसंज्ञा । पर्याकुलं तस्य मनश्चकार प्रावृट्सु विद्युज्जलमागतेव ॥ Saund_17.7 ॥ स पर्यवस्थानमवेत्य सद्यश्चिक्षेप तां धर्मविघातकर्त्रीम् । प्रियामपि क्रोधपरीतचेता नारीमिवोद्वृत्तगुणां मनस्वी ॥ Saund_17.8 ॥ आरब्धवीर्यस्य मनःशमाय भूयस्तु तस्याकुशलो वितर्कः । व्याधिप्रणाशाय निविष्टवुद्धेरुपद्रवो घोर इवाजगाम ॥ Saund_17.9 ॥ स तद्विघाताय निमित्तमन्यद् योगानुकूलं कुशलं प्रपेदे । आर्तायनं क्षीणबलो बलस्थं निरस्यमानो बलिनारिणेव ॥ Saund_17.10 // पुरं विधायानुविधाय दण्डं मित्राणि संगृह्य रिपून् विगृह्य । राजा यथाप्नोति हि गामपूर्वां नीतिर्मुमुक्षोरपि सैव योगे ॥ Saund_17.11 // विमोक्षकामस्य हि योगिनो ऽपि मनः पुरं ज्ञानविधिश्च दण्डः । गुणाश्च मित्राण्यरयश्च दोषा भूमिर्विमुक्तिर्यतते यदर्थम् ॥ Saund_17.12 // स दुःखजालान्महतो मुमुक्षुर्विमोक्षमार्गाधिगमे विविक्षुः । पन्थान्मार्यं परमं दिदृक्षुः शमं ययौ किंचिदुपात्तचक्षुः ॥ Saund_17.13 // यः स्यान्निकेतस्तमसो ऽनिकेतः श्रुत्वापि तत्त्वं स भवेत् प्रमत्तः । यस्मात्तु मोक्षाय स पात्रभूतस्तस्मान्मनः स्वात्मनि संजहार ॥ Saund_17.14 // सम्भारतः प्रत्ययतः स्वभावादास्वादतो दोषविशेषतश्च । अथात्मवान्निःसरणात्मतश्च धर्मेषु चक्रे विधिवत् परीक्षाम् ॥ Saund_17.15 // स रूपिणं कृत्स्नमरूपिणं च सारं दिदृक्षुर्विचिकाय कायम् । अथाशुचिं दुःखमनित्यमस्वं निरात्मकं चैव चिकाय कायम् ॥ Saund_17.16 // अनित्यतस्तत्र हि शून्यतश्च निरात्मतो दुःखत एव चापि । मार्गप्रवेकेण स लौकिकेन क्लेशद्रुमं संचलयांचकार ॥ Saund_17.17 // यस्मादभूत्वा भवतीह सर्वं भुत्वा च भूयो न भवत्यवश्यम् । सहेतुकं च क्षयि हेतुमच्च तस्मादनित्यं जगदित्यविन्दत् ॥ Saund_17.18 // यतः प्रसूतस्य च कर्मयोगः प्रसज्यते बन्धविघातहेतुः । दुःखप्रतीकारविधौ सुखाख्ये ततो भवं दुःखमिति व्यपश्यत् ॥ Saund_17.19 // यतश्च संस्कारगतं विविक्तं न कारकः कश्चन वेदको वा । समग्र्यतः संभवति प्रवृत्तिः शून्यं ततो लोकमिमं ददर्श ॥ Saund_17.20 // यस्मान्निरीहं जगदस्वतन्त्रं नैश्वर्यमेकः कुरुते क्रियासु । तत्तत्प्रतीत्य प्रभवन्ति भावा निरात्मकं तेन विवेद लोकम् ॥ Saund_17.21 // ततः स वातं व्यजनादिवोष्णे këÂhÃÓritaæ निर्मथनादिवाग्निम् । अन्तःक्षितिस्थं खननादिवाम्भो लोकोत्तरं वर्त्म दुरापमाप ॥ Saund_17.22 // सज्ज्ञानचापः स्मृतिवर्म बद्ध्वा विशुद्धशीलव्रतवाहनस्थः । क्लेशारिभिश्चित्तरणाजिरस्थैः सार्धं युयुत्सुर्विजयाय तस्थौ ॥ Saund_17.23 // ततः स बोध्यङ्गशितात्तशस्त्रः सम्यक्प्रधानोत्तमवाहनस्थः । मार्गाङ्गमातङ्गवता बलेन शनैः शनैः क्लेशचमूं जगाहे ॥ Saund_17.24 // स स्मृत्युपस्थानमयैः पृषत्कैः शत्रून् विपर्यासमयान् क्षणेन । दुःखस्य हेतूंश्चतुरश्चतुर्भिः स्वैः स्वैः प्रचारायतनैर्ददार ॥ Saund_17.25 // आर्यैर्बलैः पञ्चभिरेव पञ्च चेतःखिलान्यप्रतिमैर्बभञ्ज । मिथ्याङ्गनागांश्च tathÃÇganÃgairvinirdudhÃvëÂabhireva सो ऽष्टौ ॥ Saund_17.26 // अथात्मदृष्टिं सकलां विधूय चतुर्षु सत्येष्वकथंकथः सन् । विशुद्धशीलव्रतदृष्टधर्मा धर्मस्य पूर्वां फलभूमिमाप ॥ Saund_17.27 // स दर्शनादार्यचतुष्टयस्य क्लेशैकदेशस्य च विप्रयोगात् । प्रत्यात्मिकाच्चापि विशेषलाभात् प्रत्यक्षतो ज्ञानिसुखस्य चैव ॥ Saund_17.28 // दार्ढ्यात् प्रसादस्य धृतेः स्थिरत्वात् satye«vasaæmƬhatayà चतुर्षु । शीलस्य चाच्छिद्रतयोत्तमस्य निःसंशयो धर्मविधौ बभूव ॥ Saund_17.29 // कुदृष्टिजालेन स विप्रयुक्तो लोकं तथाभूतमवेक्षमाणः । ज्ञानाश्रयां प्रीतिमुपाजगाम भूयः प्रसादं च गुरावियाय ॥ Saund_17.30 // यो हि प्रवृत्तिं नियतामवैति निवान्यहेतोरिह नाप्यहेतोः । प्रतीत्य तत्तत्समवैति तत्तत्स नैष्ठिकं पश्यति धर्ममार्यम् ॥ Saund_17.31 // शान्तं शिवं निर्जरसं विरागं निःश्रेयसं पश्यति यश्च धर्मम् । तस्योपदेष्टारमथार्यवर्यं स प्रेक्षते बुद्धमवाप्तचक्षुः ॥ Saund_17.32 // यथोपदेशेन शिवेन मुक्तो रोगादरोगो भिषजं कृतज्ञः । अनुस्मरन् पश्यति चित्तदृष्ट्या मैत्र्या च शास्त्रज्ञतया च तुष्टः ॥ Saund_17.33 // आर्येण मार्गेण तथैव मुक्तस्तथागतं तत्त्वविदार्यतत्त्वः । अनुस्मरन् पश्यति कायसाक्षी मैत्र्या च सर्वज्ञतया त तुष्टः ॥ Saund_17.34 // स नाशकैर्दृष्टिगतैर्विमुक्तः पर्यन्तमालोक्य पुनर्भवस्य । भक्त्वा घृणां क्लेशविजृम्भितेषु मृत्योर्न तत्रास न दुर्गतिभ्यः ॥ Saund_17.35 // त्वक्स्नायुमेदोरुधिरास्थिमांसकेशादिनामेध्यगणेन पूर्णम् । ततः स कायं समवेक्षमाणः सारं विचिन्त्याण्वपि नोपलेभे ॥ Saund_17.36 // स कामरागप्रतिघौ स्थिरात्मा तेनैव योगेन तनू चकार । कृत्वा महोरस्कतनुस्तनू तौ प्राप द्वितीयं फलमार्यधर्मे ॥ Saund_17.37 // स लोभचापं परिकल्पबाणं रागं महावैरिणमल्पशेषम् । कायस्वभावाधिगतौर्बिभेद योगायुधास्त्रैरशुभापृषत्कैः ॥ Saund_17.38 // द्वेषायुधं क्रोधविकीर्णबाणं व्यापादमन्तःप्रसवं सपत्नम् । मैत्रीपृषत्कैर्धृतितूणसंस्थैः क्षमाधनुर्ज्याविसृतैर्जघान ॥ Saund_17.39 // मूलान्यथ त्रीण्यशुभस्य वीरस्त्रिभिर्विमोक्षायतनैश्चकर्त । चमूमुखस्थान् धृतकार्मुकांस्त्रीनरीनिवारिस्त्रिभिरायसाग्रैः ॥ Saund_17.40 // स कामधातोः समतिक्रमाय पार्ष्णिग्रहांस्तानभिभूय शत्रून् । योगादनागामिफलं प्रपद्य द्वारीव निर्वाणपुरस्य तस्थौ ॥ Saund_17.41 // कामैर्विविक्तं मलिनैश्च धर्मैर्वितर्कवच्चापि विचारवच्च । विवेकजं प्रीतिसुखोपपन्नं ध्यानं ततः स प्रथमं प्रपेदे ॥ Saund_17.42 // कामाग्निदाहेन स विप्रमुक्तो ल्हादं परं ध्यानसुखादवाप । सुखं विगाह्याप्स्विव धर्मखिन्नः प्राप्येव चार्थ विपुलं दरिद्रः ॥ Saund_17.43 // तत्रापि तद्धर्मगतान् वितर्कान् गुणागुणे च प्रसृतान् विचारान् । बुद्ध्वा मनःक्षोभकरानशान्तांस्तद्विप्रयोगाय मतिं चकार ॥ Saund_17.44 // क्षोभं प्रकुर्वन्ति यथोर्मयो हि धीरप्रसन्नाम्बुवहस्य सिन्धोः । एकाग्रभूतस्य तथोर्मिभूताश्चित्ताम्भसः क्षोभकरा वितर्काः ॥ Saund_17.45 // खिन्नस्य सुप्तस्य च निर्वृतस्य बाधं यथा संजनयन्ति शब्दाः । अद्यात्ममैकाग्र्यमुपागतस्य भवन्ति बाधाय तथा वितर्काः ॥ Saund_17.46 // अथावितर्कं क्रमशो ऽविचारमेकाग्रभावान्मनसः प्रसन्नम् । समाधिजं प्रीतिसुखं द्वितीयं ध्यानं तदाध्यात्मशिवं स दध्यौ ॥ Saund_17.47 // तद्ध्यानमागम्य च चित्तमौनं लेभे परां प्रीतिमलब्धपूर्वाम् । प्रीतौ तु तत्रापि स दोषदर्शी यथा वितर्केष्वभवत्तथैव ॥ Saund_17.48 // प्रीतिः परा वस्तुनि यत्र यस्य विपर्ययात्तस्य हि तत्र दुःखम् । प्रीतावतः प्रेक्ष्य स तत्र दोषान् प्रीतिक्षये योगमुपारुरोह ॥ Saund_17.49 // प्रीतेर्विरागात् सुखमार्यजुष्टं कायेन विन्दन्नथ संप्रजानन् । उपेक्षकः स स्मृतिमान् व्यहार्षिद् ध्यानं तृतीयं प्रतिलभ्य धीरः ॥ Saund_17.50 // यस्मात् परं तत्र सुखं सुखेभ्यस्ततः परं नास्ति सुखप्रवृत्तिः । तस्माद् babhëe शुभकृत्स्नभूमिः परापरज्ञः परमेति मैत्र्या ॥ Saund_17.51 // ध्याने ऽपि तत्राथ ददर्श दोषं मेने परं शान्तमनिञ्जमेव । आभोगतो 'pŤjayati स्म तस्य चित्तं प्रवृत्तं सुखमित्यस्रम् ॥ Saund_17.52 // यत्रेञ्जितं स्पन्दितमस्ति तत्र यत्रास्ति च स्पन्दितमस्ति दुःखम् । यस्मादतस्तत्सुखमिञ्जकत्वात् प्रशान्तिकामा यतयस्त्यजन्ति ॥ Saund_17.53 // अथ प्रहाणात् सुखदुःखयोश्च मनोविकारस्य च पूर्वमेव । दध्यावुपेक्षास्मृतिमद् विशुद्धं ध्यानं तथादुःखसुखं चतुर्थम् ॥ Saund_17.54 // यस्मात्तु तस्मिन्न सुखं न दुःखं ज्ञानं च तत्रास्ति तदर्थचारि । तस्मादुपेक्षास्मृतिपारिशुद्धिर्निरुच्यते ध्यानविधौ चतुर्थे ॥ Saund_17.55 // ध्यानं स निश्रित्य ततश्चतुर्थमर्हत्त्वलाभाय मतिं चकार । संधाय मित्रं बलवन्तमार्यं राजेव देशानजितान् जिगीषुः ॥ Saund_17.56 // चिच्छेद कार्त्स्न्येन ततः स पञ्च प्रज्ञासिना भावनयेरितेन । ऊर्ध्वङ्गमान्युत्तमबन्धनानि संयोजनान्युत्तमबन्धनानि ॥ Saund_17.57 // बोध्यङ्गनागैरपि सप्तभिः स सप्तैव चित्तानुशयान् ममर्द । द्विपानिवोपस्थितविप्रणाशान् कालो ग्रहैः सप्तभिरेव सप्त ॥ Saund_17.58 // अग्निद्रुमाज्याम्बुषु या हि वृत्तिः कबन्धवाय्वग्निदिवाकराणाम् । दोषेषु तां वृत्तिमियाय नन्दो निर्वापणोत्पाटनदाहशोषैः ॥ Saund_17.59 // इति त्रिवेगं त्रिझषं त्रिविचमेकाम्भसं पञ्चरयं द्विकूलम् । द्विग्राहमष्टाङ्गवता प्लवेन दुःखार्णवं दुस्तरमुत्ततार ॥ Saund_17.60 // अर्हत्त्वमासाद्य स सत्क्रियार्हो निरुत्सुको निष्प्रणयो निराशः । विभीर्विशुग्वीतमदो विरागः स एव धृत्यान्य इवाबभासे ॥ Saund_17.61 // भ्रातुश्च शास्तुश्च तयानुशिष्ट्या नन्दस्ततः स्वेन च विक्रमेण । प्रशान्तचेताः परिपूर्णकार्यो वाणीमिमामात्मगतां जगाद ॥ Saund_17.62 // नमो ऽस्तु तस्मै सुगताय येन हितैषिणा मे करुणात्मकेन । बहूनि दुःखान्यपवर्तितानि सुखानि भूयांस्युपसंहृतानि ॥ Saund_17.63 // अहं ह्यनार्येण शरीरजेन दुःखात्मके वर्त्मनि कृष्यमाणः । निवर्तितस्तद्वचनाङ्कुशेन दर्पान्वितो नाग इवाङ्कुशेन ॥ Saund_17.64 // तस्याज्ञया कारुणिकस्य शास्तुर्हृदिस्थमुत्पाट्य हि रागशल्यम् । अद्यैव तावत् सुमहत् सुखं मे सर्वक्षये किंबत निर्वृतस्य ॥ Saund_17.65 // निर्वाप्य कामाग्निमहं हि दीप्तं धृत्यम्बुना पावकमम्बुनेव । ह्लादं परं सांप्रतमागतो ऽस्मि शीतं ह्रदं घर्म इवावतीर्णः ॥ Saund_17.66 // न मे प्रियं किंचन नाप्रियं मे न मे ऽनुरोधो ऽस्ति कुतो विरोधः । तयोरभावात् सुखितो ऽस्मि सद्यो हिमातपाभ्यामिव विप्रमुक्तः ॥ Saund_17.67 // महाभयात् क्षेममिवोपलभ्य महावरोधादिव विप्रमोक्षम् । महार्णवात् पारमिवाप्लवः सन् भीमान्धकारादिव च प्रकाशम् ॥ Saund_17.68 // रोगादिवारोग्यमसह्यरूपादृणादिवानृण्यमनन्तसंख्यात् । द्विषत्सकाशादिव चापयानं दुर्भिक्षयोगाच्च यथा सुभिक्षम् ॥ Saund_17.69 // तद्वत्परां शान्तिमुपागतो ऽहं यस्यानुभावेन विनायकस्य । करोमि भूयः पुनरुक्तमस्मै नमो नमो ऽर्हाय तथागताय ॥ Saund_17.70 // येनाहं गिरिमुपनीय रूक्मशृङ्गं स्वर्गं च प्लवगवधूनिदर्शनेन । कामात्मा त्रिदिवचरीभिरङ्गनाभिर्निष्कृष्टो युवतिमये कलौ निमग्नः ॥ Saund_17.71 // तस्माच्च व्यसनपरादनर्थपङ्कादुत्कृष्य क्रमशिथिलः करीव पङ्कात् । शान्ते ऽस्मिन् विरजसि विज्वरे विशोके सद्धर्मे वितमसि नैष्ठिके विमुक्तः ॥ Saund_17.72 // तं वन्दे परमनुकम्पकं महर्षि मूर्ध्नाहं प्रकृतिगुणज्ञमाशयज्ञम् । संबुद्धं दशबलिनं भिषक्प्रधानं त्रातारं पुनरपि चास्मि संनतस्तम् ॥ Saund_17.73 // सौन्दरनन्द महाकाव्य में "अमृतप्राप्ति" नामक सप्तदश सर्ग समाप्त । _____________________________________________________________________________ अष्टादशः सर्गः आज्ञाव्याकरण अथ द्विजो बाल इवाप्तवेदः क्षिप्रं वणिक् प्राप्त इवाप्तलाभः । जित्वा च राजन्य इवारिसैन्यं नन्दः कृतार्थो गुरुमभ्यगच्छत् ॥ Saund_18.1 ॥ द्रष्टुं सुखं ज्ञानसमाप्तिकाले गुरुर्हि शिष्यस्य गुरोश्च शिष्यः । परिश्रमस्ते सफलो मयीति यतो दिदृक्षास्य मुनौ बभूव ॥ Saund_18.2 ॥ यतो हि येनाधिगतो विशेषस्तस्योत्तमांसो ऽर्हति kartumŬyÃm । आर्यः सरागो ऽपि कृतज्ञभावात् प्रक्षीणमानः किमु वीतरागः ॥ Saund_18.3 ॥ यस्यार्थकामप्रभवा हि भक्तिस्ततो ऽस्य सा तिष्ठति rƬhamÆlà । धर्मान्वयो यस्य तु भक्तिरागस्तस्य प्रसादो h­dayÃvagìha÷ ॥ Saund_18.4 // këÃyavÃsÃ÷ कनकावदातस्ततः स मूर्ध्ना गुरवे प्रणेमे । वातेरितः पल्लवताम्ररागः पुष्पोज्ज्वलश्रीरिव कर्णिकारः ॥ Saund_18.5 ॥ अथात्मनः शिष्यगुणस्य चैव महामुनेः शास्तृगुणस्य चैव । संदर्शनार्थं स न मानहेतोः स्वां कार्यसिद्धिं कथयाम्बभूव ॥ Saund_18.6 ॥ यो दृष्टिशल्यो h­dayÃvagìha÷ प्रभो भृशं मामतुदत् सुतीक्ष्णः । त्वद्वाक्यसंदंशमुखेन मे स समुद्धृतः शल्यहृतेव शल्यः ॥ Saund_18.7 ॥ कथंकथाभावगतोस्मि येन छिन्नः स निःसंशय संशयो मे । त्वच्छासनात् सत्पथमागतो ऽस्मि सुदेशिकस्येव पथि प्रनष्टः ॥ Saund_18.8 ॥ यत्पीतमास्वादवशेन्द्रियेण दर्पेण कन्दर्पविषं मयासीत् । तन्मे हतं त्वद्वचनागदेन विषं विनाशीव महागदेन ॥ Saund_18.9 ॥ क्षयं गतं जन्म निरस्तजन्मन् सद्धर्मचर्यामुषितो ऽस्मि सम्यक् । कृत्स्नं कृतं मे कृतकार्य कार्यं लोकेषु भूतो ऽस्मि न लोकधर्मा ॥ Saund_18.10 // मैत्रीस्तनीं व्यञ्जनचारुसास्नां सद्धर्मदुग्धां प्रतिभानशृङ्गाम् । तवास्मि गां साधु निपीय तृप्तस्तृषेव गामुत्तम वत्सवर्णः ॥ Saund_18.11 // यत्पश्यतश्चाधिगमो ममायं तन्मे समासेन मुने निबोध । सर्वज्ञ कामं विदितं तवैतत् स्वं तूपचारं प्रविवक्षुरस्मि ॥ Saund_18.12 // अन्ये ऽपि सन्तो विमुमुक्षवो हि श्रुत्वा विमोक्षाय नयं परस्य । मुक्तस्य रोगादिव रोगवन्तस्तेनैव मार्गेण सुखं घटन्ते ॥ Saund_18.13 // उर्व्यादिकान् जन्मनि वेदिम धातुन् नात्मानमुर्व्यादिषु तेषु किञ्चित् । यस्मादतस्तेषु न मे ऽस्ति सक्तिर्बहिश्च कायेन समा मतिर्मे ॥ Saund_18.14 // स्कन्धांश्च रूपप्रभृतीन् दशार्धान् पश्यामि यस्माच्चपलानसारान् । अनात्मकांश्चैव वधात्मकांश्च तस्माद् विमुक्तो ऽस्म्यशिवेभ्य एभ्यः ॥ Saund_18.15 // यस्माच्च पश्याम्युदयं व्ययं च सर्वास्ववस्थास्वहमिन्द्रियाणाम् । तस्मादनित्येषु निरात्मकेषु दुःखेषु मे तेष्वपि नास्ति संगः ॥ Saund_18.16 // यतश्च लोकं समजन्मनिष्ठं पश्यामि निःसारमसच्च सर्वम् । अतो धिया मे मनसा विबद्धमस्मीति मे नेञ्जितमस्ति येन ॥ Saund_18.17 // चतुर्विधे नैकविधप्रसङ्गे यतो ऽहमाहारविधावसक्तः । अमूर्च्छितश्चाग्रथितश्च तत्र त्रिभ्यो विमुक्तो ऽस्मि ततो भवेभ्यः ॥ Saund_18.18 // अनिश्चितश्चाप्रतिबद्धचित्तो दृष्टश्रुतादौ व्यवहारधर्मे । यस्मात् समात्मानुगतश्च तत्र तस्माद् विसंयोगगतो ऽस्मि मुक्तः ॥ Saund_18.19 // इत्येवमुक्त्वा गुरुबाहुमान्यात् सर्वेण कायेन स गां निपन्नः । प्रवेरितो लोहितचन्दनाक्तो हैमो महास्तम्भ इवाबभासे ॥ Saund_18.20 // ततः प्रमादत् प्रसृतस्य पूर्वं श्रुवा धृतिं व्याकरणं च तस्य । धर्मान्वयं चानुगतं प्रसादं मेघस्वरस्तं munirÃbabhëe ॥ Saund_18.21 // उत्तिष्ठ धर्मे स्थित शिष्यजुष्टे किं पादयोर्मे पतितो ऽसि मुर्ध्ना । अभ्यर्चनं मे न तथा प्रणामो धर्मे यथैषा प्रतिपत्तिरेव ॥ Saund_18.22 // अद्यासि सुप्रव्रजितो जितात्मन्नैश्वर्यमप्यात्मनि येन लब्धम् । जितात्मनः प्रव्रजनं हि साधु चलात्मनो न त्वजितेन्द्रियस्य ॥ Saund_18.23 // अद्यासि शौचेन परेण युक्तो वाक्कायचेतांसि शुचीनि यत्ते । अतः पुनश्चाप्रयतापसौम्यां यत्सौम्य नो वेक्ष्यसि गर्भशय्याम् ॥ Saund_18.24 // अद्यार्थवत्ते श्रुतवच्छ्रुतं तच्छ्रुतानुरूपं प्रतिपद्य धर्मम् । कृतश्रुतो विप्रतिपद्यमानो निन्द्यो हि निर्वीर्य इवात्तशस्त्रः ॥ Saund_18.25 // अहो धृतिस्ते ऽविषयात्मकस्य यत्त्वं मतिं मोक्षविधावकार्षीः । यास्यामि निष्ठामिति बालिशो हि जन्मक्षयात् त्रासमिहाभ्युपैति ॥ Saund_18.26 // दिष्ट्या दुरापः क्षणसंनिपातो नायं कृतो मोहवशेन मोघः । उदेति दुःखेन गतो ह्यधस्तात् कूर्मो युगच्छिद्र इवार्णवस्थः ॥ Saund_18.27 // निर्जित्य मारं युधि दुर्निवारमद्यासि लोके रणशीर्षशूरः । शूरो ऽप्यशूरः स हि वेदितव्यो दोषैरमित्रैरिव हन्यते यः ॥ Saund_18.28 // निर्वाप्य रागाग्निमुदीर्णमद्य दिष्ट्या सुखं स्वप्स्यसि वीतदाहः । दुःखं हि शेते शयने ऽप्युदारे क्लेशाग्निना चेतसि दह्यमानः ॥ Saund_18.29 // अभ्युच्छ्रितो द्रव्यमदेन पूर्वमद्यासि तृष्णोपरमात् समृद्धः । यावत् सतर्षः पुरुषो हि लोके तावत् समृद्धो ऽपि सदा दरिद्रः ॥ Saund_18.30 // अद्यापदेष्टुं तव युक्तरूपं शुद्धोदनो मे नृपतिः पितेति । भ्रष्टस्य धर्मात् पितृभिर्निपातादश्लाघनीयो हि कुलापदेशः ॥ Saund_18.31 // दिष्ट्यासि शान्तिं परमामुपेतो निस्तीर्णकान्तार इवाप्तसारः । सर्वो हि संसारगतो भयार्तो यथैव कान्तारगतस्तथैव ॥ Saund_18.32 // आरण्यकं भैक्षचरं विनीतं द्रक्ष्यामि नन्दं निभृतं कदेति । आसीत् पुरस्तात्त्वयि मे दिदृक्षा तथासि दिष्ट्या मम दर्शनीयः ॥ Saund_18.33 // भवत्यरूपो ऽपि हि दर्शनीयः स्वलंकृतः श्रेष्ठतमैगुर्णैः स्वैः । दोषैः परीतो मलिनीकरैस्तु सुदर्शनीयो ऽपि विरूप एव ॥ Saund_18.34 // अद्य प्रकृष्टा तव बुद्धिमत्ता कृत्स्नं यया ते कृतमात्मकार्यम् । श्रुतोन्नतस्यापि हि नास्ति बुद्धिर्नोत्पद्यते श्रेयसि यस्य बुद्धिः ॥ Saund_18.35 // उन्मीलितस्यापि जनस्य मध्ये निमीलितस्यापि तथैव चक्षुः । प्रज्ञामयं यस्य हि नास्ति चक्षुश्चक्षुर्न तस्यास्ति सचक्षुषो ऽपि ॥ Saund_18.36 // दुःखप्रतीकारनिमित्तमार्तः कृष्यादिभिः खेदमुपैति लोकः । अजस्रमागच्छति तच्च भूयो ज्ञानेन यस्याद्य कृतस्त्वयान्तः ॥ Saund_18.37 // दुःखं न मे स्यात् सुखमेव मे स्यादिति प्रवृत्तः सततं हि लोकः । न वेत्ति तच्चैव तथा यथा स्यात् प्राप्तं त्वयाद्यासुलभं यथावत् ॥ Saund_18.38 // इत्येवमादि स्थिरबुद्धिचित्तस्तथागतेनाभिहितो हिताय । स्तवेषु निन्दासु च निर्व्यपेक्षः k­täjalirvÃkyamuvÃca नन्दः ॥ Saund_18.39 // अहो विशेषेण विशेषदर्शिन् स्त्वयानुकम्पा मयि दर्शितेयं । यत्कामपङ्के भगवन्निमग्नस्त्रातो ऽस्मि संसारभयादकामः ॥ Saund_18.40 // भ्रात्रा त्वया श्रेयसि दैशिकेन पित्रा फलस्थेन तथैव मात्रा । हतो ऽभविष्यं यदि न व्यमोक्ष्यं सार्थात् परिभ्रष्ट इवाकृतार्थः ॥ Saund_18.41 // शान्तस्य तुष्टस्य सुखो विवेको विज्ञाततत्त्वस्व परीक्षकस्य । प्रहीणमानस्य च निर्मदस्य सुखं विरागत्वमसक्तबुद्धेः ॥ Saund_18.42 // अथो हि तत्त्वं परिगम्य सम्यङ्निर्धूय दोषानधिगम्य शान्तिम् । स्वं नाश्रमं सम्प्रति चिन्तयामि न तं जनं नाप्सरसो न देवान् ॥ Saund_18.43 // इदं हि भुक्त्वा शुचि शामिकं सुखं न मे मनः कांक्षति कामजं सुखम् । महार्हमप्यन्नमदैवताहृतं दिवौकसो भुक्तवतः सुधामिव ॥ Saund_18.44 // अहो ऽन्धविज्ञाननिमीलितं जगत् पटान्तरे पश्यति नोत्तमं सुखम् । सुधीरमध्यत्मसुखं व्यपास्य हि श्रमं तथा कामसुखार्थमृच्छति ॥ Saund_18.45 // यथा हि रत्नाकरमेत्य दुर्मतिर्विहाय रत्नान्यसतो मणीन् हरेत् । अपास्य संबोधिसुखं तथोत्तमं श्रमं व्रजेत् कामसुखोपलब्धये ॥ Saund_18.46 // अहो हि सत्त्वेष्वतिमैत्रचेतसस्तथागतस्यानुजिघृक्षुता परा । अपास्य यद्ध्यानसुखं मुने परं परस्य दुःखोपरमाय खिद्यसे ॥ Saund_18.47 // मया नु शक्यं प्रतिकर्तुमद्य किं गुरौ हितैषिण्यनुकम्पके त्वयि । समुद्धृतो येन भवार्णवादहं महार्णवाच्चूर्णितनौरिवोर्मिभिः ॥ Saund_18.48 // ततो मिनिस्तस्य निशम्य हेतुमत् प्रहीणसर्वास्रवसूचकं वचः । इदं babhëe वदतामनुत्तमो यदर्हति श्रीघन एव bhëituæ ॥ Saund_18.49 // इदं कृतार्थः परमार्थवित् कृती त्वमेव धीमन्नभिधातुमर्हसि । अतीत्य कान्तारमवाप्तसाधनः सुदैशिकस्येव कृतं महावणिक् ॥ Saund_18.50 // अवैति बुद्धं नरदम्यसारथिं कृती यथार्हन्नुपशान्तमानसः । न दृष्टसत्यो ऽपि तथावबुध्यते पृथग्जनः किंबत बुद्धिमानपि ॥ Saund_18.51 // रजस्तमोभ्यां परिमुक्तचेतसस्तवैव चेयं सदृशी कृतज्ञता । रजःप्रकर्षेण जगत्यवस्थिते कृतज्ञभावो हि कृतज्ञ दुर्लभः ॥ Saund_18.52 // सधर्म धर्मान्वयतो यतश्च ते मयि प्रसादो ऽधिगमे च कौशलम् । अतो ऽस्ति भूयस्त्वयि मे विवक्षितं नतो हि भक्तश्च नियोगमर्हसि ॥ Saund_18.53 // अवाप्तकार्यो ऽसि परां गतिं गतो न ते ऽस्ति किञ्चित् करणीयमण्वपि । अतःपरं सौम्य चरानुकम्पया विमोक्षयन् कृच्छ्रगतान् परानपि ॥ Saund_18.54 // इहार्थमेवारभते नरो ऽधमो विमध्यमस्तूभयलौकिकीं क्रियाम् । क्रियाममुत्रैव फलाय मध्यमो विशिष्टधर्मा पुनरप्रवृत्तये ॥ Saund_18.55 // इहोत्तमेभ्यो ऽपि मतः स तूत्तमो य उत्तमं धर्ममवाप्य नैष्ठिकम् । अचिन्तयित्वात्मगतं परिश्रमं शमं परेभ्यो ऽप्युपदेष्टुमिच्छति ॥ Saund_18.56 // विहाय तस्मादिह कार्यमात्मनः कुरु स्थिरात्मन् परकार्यमप्यथो । भ्रमत्सु सत्त्वेषु तमावृतात्मसु श्रुतप्रदीपो निशि धार्यतामयम् ॥ Saund_18.57 // ब्रवीतु तावत् पुरि विस्मितो जनस्त्वयि स्थिते कुर्वति धर्मदेशनाः । अहो बताश्चर्यमिदं विमुक्तये करोति रागी यदयं कथामिति ॥ Saund_18.58 // ध्रुवं हि संश्रुत्य तव स्थिरं मनो निवृत्तनानाविषयैर्मनोरथैः । वधूर्गृहे सापि तवानुकुर्वती करिष्यते स्त्रीषु विरागिणीः कथाः ॥ Saund_18.59 // त्वयि परमधृतौ निविष्टतत्त्वे भवनगता न हि रंस्यते ध्रुवं सा । मनसि शमदमात्मके विविक्ते मतिरिव कामसुखैः परीक्षकस्य ॥ Saund_18.60 // इत्यर्हतः परमकारुणिकस्य शास्तुर्मूर्ध्ना वचश्च चरणौ च समं गृहीत्वा । स्वस्थः प्रशान्तहृदयो विनिवृत्तकार्यः पार्श्वान्मुनेः प्रतिययौ विमदः करीव ॥ Saund_18.61 // भिक्षार्थं समये विवेश स पुरं दृष्टीर्जनस्याक्षिपन् लाभालाभसुखासुखादिषु समः स्वस्थेन्द्रियो निस्पृहः । निर्मोक्षाय चकार तत्र च कथां काले जनायार्थिने नैवोन्मार्गगतान् परान् परिभवन्नात्मानमुत्कर्षयन् ॥ Saund_18.62 // इत्येषा व्युपशान्तये न रतये मोक्षार्थगर्भा कृतिः श्रोतृणां ग्रहणार्थमन्यमनसां काव्योपचारात् कृता । यन्मोक्षात् कृतमन्यदत्र हि मया तत्काव्यधर्मात् कृतं पातुं तित्कमिवौषधं मधुयुतं हृद्यं कथं स्यादिति ॥ Saund_18.63 // प्रायेणालोक्य लोकं विषयरतिपरं मोक्षात् प्रतिहतं काव्यव्याजेन तत्त्वं कथितमिह मया मोक्षः परमिति । तद्बुद्ध्वा शमिकं यत्तदवहितमितो ग्राह्यं न ललितं पांसुभ्यो धातुजेभ्यो नियतमुपकरं चामीकरमिति ॥ Saund_18.64 // सौन्दरनन्द महाकाव्य में "आज्ञाव्याकरण" नामक अष्टादश सर्ग समाप्त ।