ASVAGHOSA: BUDDHACARITA (input Peter Schreiner) Plain text version (without analysis of compounds, sandhis etc.) ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Ronald E. Emmerick's encoding for ³ ³ WordPerfect 5.1 DOS and related utility programmes ³ ³ BHELA, CARAKA etc. (DOS versions): ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 195 ³ ³ long A ù 249 ³ ³ long i Å 197 ³ ³ long I ý 253 ³ ³ long u Æ 198 ³ ³ long U ô 244 ³ ³ vocalic r ­ 173 ³ ³ vocalic R ã 227 ³ ³ long vocalic r Ì 204 ³ ³ vocalic l Ê 202 ³ ³ long vocalic l Ë 203 ³ ³ velar n Ç 199 ³ ³ velar N § 167 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t  194 ³ ³ retroflex T è 232 ³ ³ retroflex d ¬ 172 ³ ³ retroflex D Ö 214 ³ ³ retroflex n ï 239 ³ ³ retroflex N × 215 ³ ³ palatal s Ó 211 ³ ³ palatal S Á 193 ³ ³ retroflex s « 171 ³ ³ retroflex S å 229 ³ ³ anusvara æ 230 ³ ³ capital anusvara õ 245 ³ ³ visarga ÷ 247 ³ ³ capital visarga ê 234 ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ The four padas are marked: 1: $ 2: & 3: % 4: // n.n // ************************************************************************** [A/svagho.sa] Johnston, E. H. The Buddhacarita: Or, Acts of the Buddha. Part I -- Sanskrit Text <imprint> <publ.city> Calcutta <publisher> Baptist Mission Press <publ.date> 1935 <citn.detail> 21, 165 pp. <series> Panjab University Oriental Publications No. 31 <\imprint> <\source.description> <source.description> <author> [A/svagho.sa] <editor> Cowell, Edward B. <title> The Buddha--Karita or Live of Buddha by Asvaghosha, Indian poet of the early second century after Christ. Sanskrit text, edited from a Devanagari and two Nepalese manuscripts with variant readings, a preface, notes and in index of names. <imprint> <publ.city> Amsterdam (orig. Oxford) <publisher> Oriental Press NV (orig. Oxford University Press) <publ.date> 1970 (orig. 1893) <citn.detail> 16, 175 pp. <series> Anecdota Oxoniensia, Aryan Series,Part VII <editorial.notes> Annotations, remarks etc. by the editor of the transliteration are enclosed in square brackets. Annotations by the editor(s) of the edition which served as source of the transliteration (e..g. conjectures, markers for lacunae etc.) which are part of the printed edition are enclosed in pointed parentheses. <\editorial.notes> <colophons> Colophons which are part of the printed edition are enclosed by double square brackets. <\colophons> <variae.lectiones> <variants> The beginning of the passage for which a variant exists is marked by opening parenthesis. In deciding about the extension of the text thus marked, the changes generated for the text format had to be taken into consideration. This meant that occasionally words which are identical in the base text and in the variant are included in the parentheses, since in the text format (sa.mhita) the beginning of a variant could not be printed if that word is joined to the preceding word in vowel sandhi. Thus we write "... (mah-a+-atm-a Xmah-a+puru.sa.h) ...", even though the "mah-a+" is identical in both versions. The beginning of the variant is marked by a siglum, viz. by a single capital letter (capital letters are used exclusively for that purpose in the transliteration). Several sigla are separated by a comma (no blank) -- which does not occur in this file of course. There is no blank between the siglum and the variant. If there are several variants for the same passage of the base text, they are listed sequentially. The variant (or the last variant if there is more than one) is closed by the closing parenthesis. The blank before the next word is considered to belong to the variant and is put inside the parentheses. The continuation of the base text follows without intermediate blank. Schematic pattern: (... A... )... (... A,B... )... (... A... B... )... <\variants> <interpolations> Interpolations are treated as "variants without base text", i..e. siglum follows immediately upon the opening parenthesis. The siglum is repeated before the closing parenthesis which marks the end of the interpolation. This allows for the input of variants within interpolations which are attested in more than one source. Long interpolations may be entered as a sequence of separate interpolations (e..g. verse by verse). Interpolated lines are (may be) marked by "X" at the beginning of the line (which is meant to mark "star"--passages as e..g. in the criticial edition of the MBh). <\interpolations> <omissions> Passages from the base text which are omitted in any of the variant texts are marked by double parentheses plus siglum enclosing the omitted passage (which may also be individual words). Schematic patterns: ((S... S)) ... ((S... S))... <\omissions> <\variae.lectiones> <\analysis> <reference.system> The full reference (chapter and verse) is given at the end of the verse to which it refers. (While transliterating the full reference needs to be typed only for the first verse of each chapter.) The reference consists of two figures separated by a (single) dot. The first number refers to the chapter, the second number refers to the verse--number within the chapter. The beginning of references is marked by double exclamation mark (i..e. da.n.da) and the end is marked by a single exclamation mark. Always after a reference a new line begins. <revision.history> <who> Peter Schreiner <\who> <date> October 1989 to February 1990 <\date> <what> transliteration, entry of variants; cursory proof--reading <\what> <\revision.history> <\TEI.header> <text> <\text> <\TEI.1> ***************************************************************** X(C Óriyaæ parÃrdhyÃæ vidadhad vidhÃt­jit $ tamo nirasyann abhibhÆtabhÃnubh­t & Xnudan nidÃghaæ jitacÃrucandramÃ÷ % sa vandyate 'rhann iha yasya nopamà C) // 1.1 // X(CÃsÅd viÓÃlonnatasÃnulak«myà $ payodapaÇktyeva parÅtapÃrÓvaæ & Xudagradhi«ïyÃæ gagane 'vagìhaæ % puraæ mahar«e÷ kapilasya vastu C) // 1.2 // X(Csitonnateneva nayena h­tvà $ kailÃsaÓailasya yad abhraÓobhÃm & XbhramÃd upetÃn vahadambuvÃhÃn % saæbhÃvanÃæ và saphalÅcakÃra C) // 1.3 // X(CratnaprabhodbhÃsini yatra lebhe $ tamo na dÃridryam ivÃvakÃÓam & XparÃrdhyapaurai÷ sahavÃsato«Ãt % k­tasmitevÃtirarÃja lak«mÅ÷ C) // 1.4 // tasmin vane ÓrÅmati rÃjapatnÅ $ prasÆtikÃlaæ samavek«amÃïà & ÓayyÃæ vitÃnopahitÃæ prapede % nÃrÅsahasrair abhinandyamÃnà // 1.8 // tata÷ prasannaÓ ca babhÆva pu«yas $ tasyÃÓ ca devyà vratasaæsk­tÃyÃ÷ & pÃrÓvÃt suto lokahitÃya jaj¤e % nirvedanaæ caiva nirÃmayaæ ca // 1.9 // X[Verse 1.9 corresponds to 1.25 in ed. Cowell.] Æror yathaurvasya p­thoÓ ca hastÃn $ mÃndhÃtur indrapratimasya mÆrdhna÷ & kak«ÅvataÓ caiva bhujÃæsadeÓÃt % tathÃvidhaæ tasya babhÆva janma // 1.10 // X(CprÃta÷ payodÃd iva tigmabhÃnu÷ $ samudbhavan so 'pi ca ma-t­kuk«e÷ & Xsphuran mayÆkhair vihatÃndhakÃraiÓ % cakÃra lokaæ kanakÃvadÃtam C) // 1.26 // X(Ctaæ jÃtamÃtram atha käcanayÆpagauraæ $ prÅta÷ sahasranayaïa÷ Óanakair g­hïÃt & XmandÃrapu«panikarai÷ saha tasya mÆrdhni % khÃn nirmale ca vinipetatur ambudhÃre C) // 1.27 // X(CsurapradhÃnai÷ paridhÃryamÃïo $ dehÃæÓujÃlair anura¤jayaæs tÃn & XsaædhyÃbhrajÃloparisaænivi«Âaæ % navo¬urÃjaæ vijigÃya lak«myà C) // 1.28 // krameïa garbhÃd abhini÷s­ta÷ san $ babhau (cyuta÷ Cgata÷ )khÃd iva yonyajÃta÷ & kalpe«v an(eke«u ca Ceke«v iva )bhÃvitÃtmà % ya÷ saæprajÃnan su«uve na mƬha÷ // 1.11 // dÅptyà ca dhairyeïa (ca yo CÓriyà )rarÃja $ bÃlo ravir bhÆmim ivÃvatÅrïa÷ & tathÃtidÅpto 'pi nirÅk«yamÃïo % jahÃra cak«Ææ«i yathà ÓaÓÃÇka÷ // 1.12 // sa hi svagÃtraprabhayojjvalantyà $ dÅpaprabhÃæ bhÃskaravan mumo«a & mahÃrhajÃmbÆnadacÃruvarïo % vidyotayÃm Ãsa diÓaÓ ca sarvÃ÷ // 1.13 // (anÃkulÃnyubjaCanÃkulÃny abja)samudgatÃni $ (ni«pe«avadvyÃyataCni«pe«avanty Ãyata)vikramÃïi & tathaiva dhÅrÃïi padÃni sapta % saptar«itÃrÃsad­Óo jagÃma // 1.14 // bodhÃya jÃto 'smi jagaddhitÃrtham $ antyà (bhavotpattir Ctathotpattir )iyaæ mameti & caturdiÓaæ siæhagatir vilokya % vÃïÅæ ca bhavyÃrthakarÅm uvÃca // 1.15 // khÃt prasrute candramarÅciÓubhre $ dve vÃridhÃre ÓiÓiro«ïavÅrye & (ÓarÅrasaæsparÓasukhÃntarÃya CÓarÅrasaukhyÃrtham anuttarasya % nipetatur mÆrdhani tasya saumye // 1.16 // ÓrÅmadvitÃne kanakojjvalÃÇge $ vai¬ÆryapÃde Óayane ÓayÃnam & yadgauravÃt käcanapadmahastà % yak«ÃdhipÃ÷ saæparivÃrya tasthu÷ // 1.17 // (<xxxxxÓ> ca CmÃyÃtanÆjasya )divaukasa÷ khe $ yasya prabhÃvÃt praïatai÷ Óirobhi÷ & ÃdhÃrayan pÃïdaram Ãtapatraæ % bodhÃya jepu÷ paramÃÓi«aÓ ca // 1.18 // mahoragà dharmaviÓe«atar«Ãd $ buddhe«v atÅte«u k­tÃdhikÃrÃ÷ & yam avyajan bhaktiviÓi«Âanetrà % mandÃrapu«pai÷ samavÃkiraæÓ ca // 1.19 // tathÃgatotpÃdaguïena tu«ÂÃ÷ $ ÓuddhÃdhivÃsÃÓ ca viÓuddhasattvÃ÷ & devà nanandur vigate 'pi rÃge % magnasya du÷khe jagato hitÃya // 1.20 // (yasya prasÆtau Cyasmin prasÆte )girirÃjakÅlà $ vÃtÃhatà naur iva bhÆÓ cacÃla & sacandanà cotpalapadmagarbhà % papÃta v­«Âir (gaganÃd CgagaïÃd )anabhrÃt // 1.21 // vÃtà vavu÷ sparÓasukhà manoj¤Ã $ divyÃni vÃsÃæsy avapÃtayanta÷ & sÆrya÷ sa evÃbhyadhikaæ cakÃÓe % jajvÃla saumyÃrcir anÅrito 'gni÷ // 1.22 // prÃguttare cÃvasathapradeÓe $ kÆpa÷ svayaæ prÃdur abhÆt sitÃmbu÷ & anta÷purÃïy ÃgatavismayÃni % yasmin kriyÃs tÅrthae iva pracakru÷ // 1.23 // dharmÃrthibhir bhÆtagaïaiÓ ca divyais $ taddarÓanÃrthaæ (vanam ÃpupÆre Cbalam Ãpa pÆra÷ ) & kautÆhalenaiva ca pÃda(pebhya÷ CpaiÓ ca ) % (pu«pÃïy akÃle 'pi <xxxxx> CprapÆjayÃm Ãsa sagandhapu«.pai÷ ) // 1.24 // <xxxx> & nidarÓanÃny atra ca no nibodha // 1.40 // yad rÃjaÓÃstraæ bh­gur aÇgirà và $ na cakratur vaæÓakarÃv ­«Å tau & tayo÷ sutau saumya sasarjatus tat % kÃlena ÓukraÓ ca b­haspatiÓ ca // 1.41 // sÃrasvataÓ cÃpi jagÃda na«Âaæ $ vedaæ punar yaæ dad­Óur na pÆrve & vyÃsas tathainaæ bahudhà cakÃra % na yaæ vasi«Âha÷ k­tavÃn aÓakti÷ // 1.42 // vÃlmÅkir Ãdau ca sasarja padyaæ $ jagrantha yan na cyavano mahar«i÷ & cikitsitaæ yac ca cakÃra nÃtri÷ % paÓcÃt tad Ãtreya ­«ir jagÃda // 1.43 // yac ca dvijatvaæ kuÓiko na lebhe $ tad gÃdhina÷ sÆnur avÃpa rÃjan & velÃæ samudre sagaraÓ ca dadhre % nek«vÃkavo yÃæ prathamaæ babandhu÷ // 1.44 // ÃcÃryakaæ yogavidhau dvijÃnÃm $ aprÃptam anyair janako jagÃma & khyÃtÃni karmÃïi ca yÃni Óaure÷ % ÓÆrÃdayas te«v abalà babhÆvu÷ // 1.45 // tasmÃt pramÃïaæ na vayo na (vaæÓa÷ CkÃla÷ $ kaÓcit kvacic chrai«Âhyam upaiti loke & rÃj¤Ãm ­«ÅïÃæ ca (hi tÃni ChitÃni )tÃni % k­tÃni putrair ak­tÃni pÆrvai÷ // 1.46 // evaæ n­pa÷ pratyayitair dvijais tair $ ÃÓvÃsitaÓ cÃpy abhinanditaÓ ca & ÓaÇkÃm ani«ÂÃæ vijahau manasta÷ % prahar«am evÃdhikam Ãruroha // 1.47 // prÅtaÓ ca tebhyo dvijasattamebhya÷ $ satkÃrapÆrvaæ pradadau dhanÃni & bhÆyÃd ayaæ bhÆmipatir yathokto % yÃyÃj jarÃm etya vanÃni ceti // 1.48 // atho nimittaiÓ ca tapobalÃc ca $ taj janma janmÃntakarasya buddhvà & ÓÃkyeÓvarasyÃlayam ÃjagÃma % saddharmatar«Ãd asito mahar«i÷ // 1.49 // taæ brahmavidbrahma(vidaæ CvidÃæ )jvalantaæ $ brÃhmyà Óriyà caiva tapa÷Óriyà ca & rÃj¤o gurur gauravasatkriyÃbhyÃæ % praveÓayÃm Ãsa narendrasadma // 1.50 // sa pÃrthivÃnta÷purasaænikar«aæ $ kumÃrajanmÃgatahar«a(vega÷ Cvegaæ ) // viveÓa dhÅro (vanasaæj¤ayeva Cbalasaæj¤ayaiva % tapa÷prakar«Ãc ca jarÃÓrayÃc ca // 1.51 // tato n­pas taæ munim Ãsanasthaæ $ pÃdyÃrghyapÆrvaæ pratipÆjya samyak & nimantrayÃm Ãsa yathopacÃraæ % purà vasi«Âhaæ sa ivÃntideva÷ // 1.52 // dhanyo 'smy anugrÃhyam idaæ kulaæ me $ yan mÃæ did­k«ur bhagavÃn upeta÷ & Ãj¤ÃpyatÃæ kiæ karavÃïi saumya % Ói«yo 'smi viÓrambhitum arhasÅti // 1.53 // evaæ n­peïopamantrita÷ san $ sarveïa bhÃvena munir yathÃvat & (sa vismayotphullaCsavismayotphulla)viÓÃlad­«Âir % gambhÅradhÅrÃïi vacÃæsy uvÃca // 1.54 // mahÃtmani tvayy upapannam etat $ priyÃtithau tyÃgini dharmakÃme & sattvÃnvayaj¤ÃnavayoanurÆpà % snigdhà yad evaæ mayi te mati÷ syÃt // 1.55 // etac ca tad yena n­par«ayas te $ dharmeïa (sÆk«meïa dhanÃny avÃpya CsÆk«mÃïi dhanÃny apÃsya ) // nityaæ tyajanto vidhivad babhÆvus % tapobhir ìhyà vibhavair daridrÃ÷ // 1.56 // prayojanaæ yat tu mamopayÃne $ tan me Ó­ïu prÅtim upehi ca tvam & divyà (mayÃdityaCmayÃdivya)pathe Órutà vÃg % bodhÃya jÃtas tanayas taveti // 1.57 // Órutvà vacas tac ca manaÓ ca yuktvà $ j¤Ãtvà nimittaiÓ ca tato 'smy upeta÷ & did­k«ayà ÓÃkyakuladhvajasya % Óakradhvajasyeva samucchritasya // 1.58 // ity etad evaæ vacanaæ niÓamya $ prahar«asaæbhrÃntagatir narendra÷ & ÃdÃya dhÃtry-aÇkagataæ kumÃraæ % saædarÓayÃm Ãsa tapodhanÃya // 1.59 // cakrÃÇkapÃdaæ sa (tato Ctathà )mahar«ir $ jÃlÃvanaddhÃÇgulipÃïipÃdam & sorïabhruvaæ vÃraïavastikoÓaæ % savismayaæ rÃjasutaæ dadarÓa // 1.60 // dhÃtry-aÇkasaævi«Âam avek«ya cainaæ $ devy-aÇkasaævi«Âam ivÃgnisÆnum & babhÆva (pak«mÃntavica¤citÃÓrur Cpak«mÃntar iva a¤citÃÓrur % niÓvasya caiva tridivonmukho 'bhÆt // 1.61 // d­«ÂvÃsitaæ tv aÓrupariplutÃk«aæ $ snehÃt (tanÆjasya Ctu putrasya )n­paÓ cakampe & sagadgadaæ bëpaka«ÃyakaïÂha÷ % papraccha (sa Cca )präjalir ÃnatÃÇga÷ // 1.62 // alpÃntaraæ yasya vapu÷ (surebhyo Cmune÷ syÃd $ bahvadbhutaæ yasya ca janma dÅptam & yasyottamaæ bhÃvinam Ãttha cÃrthaæ % taæ prek«ya kasmÃt tava dhÅra bëpa÷ // 1.63 // api sthirÃyur bhagavan kumÃra÷ $ kaccin na ÓokÃya mama prasÆta÷ & (labdhà Clabdha÷ )kathaæcit saliläjalir me % na khalv imaæ pÃtum upaiti kÃla÷ // 1.64 // apy ak«ayaæ me yaÓaso nidhÃnaæ $ kaccid dhruvo me kulahastasÃra÷ & api prayÃsyÃmi sukhaæ paratra % (supto 'pi Csupte 'pi )putre 'nimi«aikacak«u÷ // 1.65 // kaccin na me jÃtam aphullam eva $ kula(pravÃlaæ CprabÃlaæ )pariÓo«abhÃgi & k«ipraæ vibho brÆhi na me 'sti ÓÃnti÷ % snehaæ sute vetsi hi bÃndhavÃnÃm // 1.66 // ity ÃgatÃvegam ani«Âabuddhyà $ buddhvà narendraæ sa munir babhëe & mà bhÆn matis te n­pa kÃcid % anyà ni÷saæÓayaæ tad yad avocam asmi // 1.67 // nÃsyÃnyathÃtvaæ prati vikriyà me $ svÃæ va¤canÃæ tu prati viklavo 'smi & kÃlo hi me yÃtum ayaæ ca jÃto % jÃtik«ayasyÃsulabhasya boddhà // 1.68 // vihÃya rÃjyaæ vi«aye«v anÃsthas $ tÅvrai÷ prayatnair adhigamya tattvam & jagaty ayaæ mohatamo nihantuæ % jvali«yati j¤Ãnamayo hi sÆrya÷ // 1.69 // du÷khÃrïavÃd vyÃdhivikÅrïaphenÃj $ jarÃtaraÇgÃn maraïogravegÃt & uttÃrayi«yaty ayam uhyamÃnam % (Ãrtaæ CÃrttaæ )jagaj j¤ÃnamahÃplavena // 1.70 // praj¤ÃmbuvegÃæ sthiraÓÅlavaprÃæ $ samÃdhiÓÅtÃæ vratacakravÃkÃm & asyottamÃæ dharmanadÅæ prav­ttÃæ % t­«ïÃrdita÷ pÃsyati jÅvaloka÷ // 1.71 // du÷khÃrditebhyo vi«ayÃv­tebhya÷ $ saæsÃrakÃntÃrapathasthitebhya÷ & ÃkhyÃsyati hy e«a vimok«amÃrgaæ % mÃrgaprana«Âebhya ivÃdhvagebhya÷ // 1.72 // vidahyamÃnÃya janÃya loke $ rÃgÃgninÃyaæ vi«ayendhanena & prahlÃdam ÃdhÃsyati dharmav­«Âyà % v­«Âyà mahÃmegha ivÃtapÃnte // 1.73 // t­«ïÃrgalaæ mohatama÷kapÃÂaæ $ dvÃraæ prajÃnÃm apayÃnaheto÷ & vipÃÂayi«yaty ayam uttamena % saddharmatìena durÃsadena // 1.74 // svair mohapÃÓai÷ parive«Âitasya $ du÷khÃbhibhÆtasya nirÃÓrayasya & lokasya saæbudhya ca dharmarÃja÷ % kari«yate bandhanamok«am e«a÷ // 1.75 // tan mà k­thÃ÷ Óokam imaæ prati tvam $ (asmin sa Óocyo 'sti Ctat saumya Óocye hi )manu«yaloke & mohena và kÃmasukhair madÃd và % yo nai«Âhikaæ Óro«yati nÃsya dharmam // 1.76 // bhra«Âasya tasmÃc ca guïÃd ato me $ dhyÃnÃni labdhvÃpy ak­tÃrthataiva & dharmasya tasyà ÓravaïÃd ahaæ hi % manye vipattiæ tridive 'pi vÃsam // 1.77 // iti ÓrutÃrtha÷ sasuh­t sadÃras $ tyaktvà vi«Ãdaæ mumude narendra÷ & evaævidho 'yaæ tanayo mameti % mene sa hi svÃm api (sÃravattÃm CsÃramattÃm ) // 1.78 // (Ãr«eïa CÃryeïa )mÃrgeïa tu yÃsyatÅti $ cintÃvidheyaæ h­dayaæ cakÃra & na khalv asau na priyadharmapak«a÷ % saætÃnanÃÓÃt tu bhayaæ dadarÓa // 1.79 // atha munir asito nivedya tattvaæ $ sutaniyataæ sutaviklavÃya rÃj¤e & sabahumatam udÅk«yamÃïarÆpa÷ % pavanapathena yathÃgataæ jagÃma // 1.80 // k­ta(mitir Cmatir )anujÃsutaæ ca d­«Âvà $ munivacanaÓravaïe ca tanmatau ca & bahuvidham anukampayà sa sÃdhu÷ % priyasutavad viniyojayÃæ cakÃra // 1.81 // narapatir api putrajanmatu«Âo $ vi«aya(gatÃni CmatÃni )vimucya bandhanÃni & kulasad­Óam acÅkarad yathÃvat % priya(tanayas Ctanayaæ )tanayasya jÃtakarma // 1.82 // daÓasu pariïate«v aha÷su (caiva Ccaivaæ $ prayatamanÃ÷ parayà mudà parÅta÷ & akuruta japahomamaÇgalÃdyÃ÷ % (paramabhavÃya CparamatamÃ÷ sa )sutasya devatejyÃ÷ // 1.83 // api ca ÓatasahasrapÆ­nasaækhyÃ÷ $ sthirabalavattanayÃ÷ sahemaÓ­ÇgÅ÷ & anupagatajarÃ÷ payasvinÅr gÃ÷ % svayam adadÃt sutav­ddhaye dvijebhya÷ // 1.84 // bahuvidhavi«ayÃs tato yatÃtmà $ svah­dayato«akarÅ÷ kriyà vidhÃya & guïavati (niyate Cdivase )Óive muhÆrte % matim akaron mudita÷ purapraveÓe // 1.85 // dviradaradamayÅm atho mahÃrhÃæ $ sitasitapu«pabh­tÃæ maïipradÅpÃm & abhajata ÓivikÃæ ÓivÃya devÅ % tanayavatÅ praïipatya devatÃbhya÷ // 1.86 // puram atha purata÷ praveÓya patnÅæ $ sthavirajanÃnugatÃm apatyanÃthÃm & n­patir api jagÃma paurasaæghair % divam amarair maghavÃn ivÃrcyamÃna÷ // 1.87 // bhavanam atha vigÃhya ÓÃkyarÃjo $ bhava iva «aïmukhajanmanà pratÅta÷ & idam idam iti har«apÆrïavaktro % bahuvidhapu«ÂiyaÓaskaraæ vyadhatta // 1.88 // iti narapatiputrajanmav­ddhyà $ sajanapadaæ kapilÃhvayaæ puraæ tat & dhanadapuram ivÃpsaraso 'vakÅrïaæ % muditam abhÆn nala(kÆbaraCkÆvara)prasÆtau // 1.89 // [[iti (CÓrÅC)buddhacarite mahÃkÃvye bhagavatprasÆtir nÃma prathama÷ sarga÷ -- 1 --]] à janmano janma(jarÃntagasya CjarÃntakasya $ tasyÃtmajasyÃtmajita÷ sa rÃjà & ahany ahany arthagajÃÓvamitrair % v­ddhiæ yayau sindhur ivÃmbuvegai÷ // 2.1 // dhanasya ratnasya ca tasya tasya $ k­tÃk­tasyaiva ca käcanasya & tadà hi (naikÃn sa nidhÅn avÃpa CnaikÃtmanidhÅn avÃpi % manorathasyÃpy atibhÃrabhÆtÃn // 2.2 // ye padmakalpair api ca dvipendrair $ na maï¬alaæ Óakyam ihÃbhinetum & madotkaÂà haimavatà gajÃs te % vinÃpi yatnÃd upatasthur enam // 2.3 // nÃnÃÇkacihnair navahemabhÃï¬air $ (vibhÆ«itair CabhÆ«itair )lambasaÂais tathÃnyai÷ & saæcuk«ubhe cÃsya puraæ turaægair % balena maitryà ca dhanena cÃptai÷ // 2.4 // pu«ÂÃÓ ca tu«ÂÃÓ ca (tathÃsya CtadÃsya )rÃjye $ sÃdhvyo 'rajaskà guïavatpayaskÃ÷ & udagravatsai÷ sahità babhÆvur % bahvyo bahuk«ÅraduhaÓ ca gÃva÷ // 2.5 // madhyasthatÃæ tasya ripur jagÃma $ madhya(sthaCsva)bhÃva÷ prayayau suh­ttvam & viÓe«ato dÃr¬hyam iyÃya mitraæ % dvÃv asya pak«Ãv aparas tu (nÃsa CnÃÓam ) // 2.6 // tathÃsya mandÃnilameghaÓabda÷ $ saudÃminÅkuï¬ala(maï¬itÃbhra÷ Cmaï¬itÃÇga÷ ) // vinÃÓmavar«ÃÓanipÃtado«ai÷ % kÃle ca deÓe pravavar«a deva÷ // 2.7 // ruroha (sasyaæ Csaæyak )phalavad yathartu $ tadÃk­tenÃpi k­«iÓrameïa & tà eva (cÃsyau«adhayo Ccaivau«adhayo )rasena % sÃreïa caivÃbhyadhikà babhÆvu÷ // 2.8 // ÓarÅrasaædehakare 'pi kÃle $ saægrÃmasaæmardae iva prav­tte & svasthÃ÷ sukhaæ caiva nirÃmayaæ ca % prajaj¤ire (kÃlavaÓena CgarbhadharÃÓ ca )nÃrya÷ // 2.9 // (p­thag vratibhyo Cyac ca pratibhvo )vibhave 'pi (garhye CÓakye $ na prÃrthayanti sma narÃ÷ parebhya÷ & abhyarthita÷ sÆk«madhano 'pi (cÃryas CcÃyaæ % tadà na kaÓcid vimukho babhÆva // 2.10 // (nÃgauravo CnÃÓa vadho )bandhu«u nÃpy adÃtà $ naivÃvrato nÃn­tiko na hiæsra÷ & ÃsÅt tadà kaÓcana tasya rÃjye % rÃj¤o yayÃter iva nÃhus.asya // 2.11 // udyÃnadevÃyatanÃÓramÃïÃæ $ kÆpaprapÃpu«kariïÅvanÃnÃm & cakru÷ kriyÃs tatra ca dharmakÃmÃ÷ % pratyak«ata÷ svargam ivopalabhya // 2.12 // muktaÓ ca durbhik«abhayÃmayebhyo $ h­«Âo jana÷ (svargae Csvargam )ivÃbhireme & patnÅæ patir và mahi«Å patiæ và % parasparaæ na vyabhiceratuÓ ca // 2.13 // kaÓcit si«eve rataye na kÃmaæ $ kÃmÃrtham arthaæ na jugopa kaÓcit & kaÓcid dhanÃrthaæ na cacÃra dharmaæ % dharmÃya kaÓcin na cakÃra hiæsÃm // 2.14 // steyÃdibhiÓ cÃpy (aribhiÓ CabhitaÓ )ca na«Âaæ $ svasthaæ svacakraæ paracakramuktam & k«emaæ subhik«aæ ca babhÆva tasya % (purÃnaraïyasya CpurÃïy araïyÃni )yathaiva rëÂre // 2.15 // tadà hi tajjanmani tasya rÃj¤o $ manor ivÃdityasutasya rÃjye & cacÃra har«a÷ praïanÃÓa pÃpmà % jajvÃla dharma÷ kalu«a÷ ÓaÓÃma // 2.16 // evaævidhà rÃja(kulasya saæpat Csutasya tasya $ sarvÃrthasiddhiÓ ca yato babhÆva & tato n­pas tasya sutasya nÃma % sarvÃrthasiddho 'yam iti pracakre // 2.17 // devÅ tu mÃyà vibudhar«ikalpaæ $ d­«Âvà viÓÃlaæ tanayaprabhÃvam & jÃtaæ prahar«aæ na ÓaÓÃka so¬huæ % tato (nivÃsÃya CavinÃÓÃya )divaæ jagÃma // 2.18 // tata÷ kumÃraæ suragarbhakalpaæ $ snehena bhÃvena ca nirviÓe«am & mÃt­«vasà mÃt­samaprabhÃvà % saævardhayÃm Ãtmajavad babhÆva // 2.19 // tata÷ sa bÃlÃrka ivodayastha÷ $ samÅrito vahnir ivÃnilena & krameïa samyag vav­dhe kumÃras % tÃrÃdhipa÷ pak«ae ivÃtamaske // 2.20 // tato mahÃrhÃïi ca candanÃni $ ratnÃvalÅÓ cau«adhibhi÷ sagarbhÃ÷ & m­gaprayuktÃn rathakÃæÓ ca haimÃn % Ãcakrire 'smai suh­dÃlayebhya÷ // 2.21 // vayoanurÆpÃïi ca bhÆ«aïÃni $ (hiraïmayÃn Chiraïmayà )hasti(m­gÃÓvakÃæÓ Cm­gÃÓvakÃÓ )ca & (rathÃæÓ CrathÃÓ )ca (goputrakasaæprayuktÃn CgÃvo vasanaprayuktà % (putrÅÓ CgantrÅÓ )ca cÃmÅkararÆpyacitrÃ÷ // 2.22 // evaæ sa tais tair vi«ayopacÃrair $ vayoanurÆpair upacaryamÃïa÷ & bÃlo 'py abÃlapratimo babhÆva % dh­tyà ca Óaucena dhiyà Óriyà ca // 2.23 // vayaÓ ca kaumÃram atÅtya (samyak Cmadhyaæ $ saæprÃpya (kÃle pratipattikarma CbÃla÷ sa hi rÃjasÆnu÷ ) // alpair ahobhir bahuvar«agamyà % jagrÃha vidyÃ÷ svakulÃnurÆpÃ÷ // 2.24 // nai÷Óreyasaæ tasya tu bhavyam arthaæ $ Órutvà purastÃd asitÃn mahar«e÷ & kÃme«u saÇgaæ janayÃæ babhÆva % (vanÃni yÃyÃd iti ÓÃkyarÃja÷ Cv­ddhir bhavacchÃkyakulasya rÃj¤a÷ ) // 2.25 // kulÃt tato 'smai sthiraÓÅla(yuktÃt CsaæyutÃt $ sÃdhvÅæ vapurhrÅvinayopapannÃm & yaÓodharÃæ nÃma yaÓoviÓÃlÃæ % (vÃmÃbhidhÃnaæ CtulyÃbhidhÃnaæ )Óriyam ÃjuhÃva // 2.26 // (vidyotamÃno vapu«Ã pareïa CathÃparaæ bhÆmipate÷ priyo 'yaæ $ sanatkumÃrapratima÷ kumÃra÷ & sÃrdhaæ tayà ÓÃkyanarendravadhvà % Óacyà sahasrÃk«a ivÃbhireme // 2.27 // kiæcin mana÷k«obhakaraæ pratÅpaæ $ (kathaæ na Ckathaæca )paÓyed iti so 'nucintya & vÃsaæ n­po (vyÃdiÓati Chy ÃdiÓati )sma tasmai % harmyodare«v eva na bhÆpracÃram // 2.28 // tata÷ ÓarattoyadapÃï¬are«u $ bhÆmau vimÃne«v iva räjite«u & harmye«u sarvartusukhÃÓraye«u % strÅïÃm udÃrair vijahÃra tÆryai÷ // 2.29 // kalair hi cÃmÅkarabaddhakak«air $ nÃrÅkarÃgrÃbhihatair m­daÇgai÷ & varÃpsaron­tyasamaiÓ ca n­tyai÷ % kailÃsavat tad bhavanaæ rarÃja // 2.30 // vÃgbhi÷ kalÃbhir lalitaiÓ ca (hÃvair ChÃrair $ madai÷ sakhelair madhuraiÓ ca hÃsai÷ & taæ tatra nÃryo ramayÃæ babhÆvur % bhrÆva¤citair ardhanirÅk«itaiÓ ca // 2.31 // (tata÷ sa CtataÓ ca )kÃmÃÓrayapaï¬itÃbhi÷ $ strÅbhir g­hÅto ratikarkaÓÃbhi÷ & vimÃnap­«ÂhÃn na mahÅæ jagÃma % vimÃnap­«thÃd iva puïyakarmà // 2.32 // n­pas tu tasyaiva viv­ddhihetos $ tadbhÃvinÃrthena ca codyamÃna÷ & Óame 'bhireme virarÃma pÃpÃd % bheje damaæ saævibabhÃja sÃdhÆn // 2.33 // nÃdhÅravat kÃmasukhe sasa¤je $ na saærara¤je vi«amaæ jananyÃm & dh­tyendriyÃÓvÃæÓ capalÃn vijigye % bandhÆæÓ ca paurÃæÓ ca guïair jigÃya // 2.34 // nÃdhyai«Âa du÷khÃya parasya vidyÃæ $ j¤Ãnaæ Óivaæ yat tu tad adhyagÅ«Âa & svÃbhya÷ prajÃbhyo hi yathà tathaiva % sarvaprajÃbhya÷ Óivam ÃÓaÓaæse // 2.35 // (bhaæ Ctaæ )bhÃsuraæ cÃÇgirasÃdhidevaæ $ yathÃvad Ãnarca tadÃyu«e sa÷ & juhÃva havyÃny ak­Óe k­ÓÃnau % dadau dvijebhya÷ k­Óanaæ ca gÃÓ ca // 2.36 // sasnau ÓarÅraæ pavituæ manaÓ ca $ tÅrthÃmbubhiÓ caiva guïÃmbubhiÓ ca & vedopadi«Âaæ samam Ãtmajaæ ca % somaæ papau ÓÃntisukhaæ ca hÃrdam // 2.37 // sÃntvaæ babhëe na ca nÃrthavad yaj $ jajalpa tattvaæ na ca vipriyaæ yat & sÃntvaæ hy atattvaæ paru«aæ ca tattvaæ % hriyÃÓakan nÃtmana eva vaktum // 2.38 // i«Âe«v ani«Âe«u ca kÃryavatsu $ na rÃgado«ÃÓrayatÃæ prapede & Óivaæ si«eve (vyavahÃraÓuddhaæ CavyavahÃralabdhaæ % yaj¤aæ hi mene na tathà (yathà tat CyathÃvat ) // 2.39 // ÃÓÃvate cÃbhigatÃya sadyo $ deyÃmbubhis tar«am (acechidi«Âa Cacecchidi«Âa ) // yuddhÃd ­te v­ttaparaÓvadhena % dvi¬darpam udv­ttam abebhidi«Âa // 2.40 // ekaæ vininye sa jugopa sapta $ saptaiva tatyÃja rarak«a pa¤ca & prÃpa trivargaæ bubudhe trivargaæ % jaj¤e dvivargaæ prajahau dvivargam // 2.41 // k­tÃgaso 'pi pratipÃdya vadhyÃn $ nÃjÅghanan nÃpi ru«Ã dadarÓa & babandha sÃntvena phalena caitÃæs % tyÃgo 'pi te«Ãæ hy (anayÃya d­«Âa÷ CanapÃyad­«Âa÷ ) // 2.42 // Ãr«Ãïy acÃrÅt paramavratÃni $ vairÃïy ahÃsÅc cirasaæbh­tÃni & yaÓÃæsi cÃpadguïagandhavanti % rajÃæsy (ahÃr«Ån CahÃsÅn )malinÅkarÃïi // 2.43 // na cÃjihÅr«Åd balim aprav­ttaæ $ na cÃcikÅr«Åt paravastvabhidhyÃm & na cÃvivak«Åd dvi«atÃm adharmaæ % na (cÃvivak«Åd CcÃdidhak«Åd )dh­dayena manyum // 2.44 // tasmiæs tathà bhÆmipatau prav­tte $ bh­tyÃÓ ca paurÃÓ ca tathaiva ceru÷ & ÓamÃtmake cetasi viprasanne % prayuktayogasya yathendriyÃïi // 2.45 // kÃle tataÓ cÃrupayodharÃyÃæ $ yaÓodharÃyÃæ (svaCsu)yaÓodharÃyÃm & Óauddhodane rÃhusapatnavaktro % jaj¤e suto rÃhula eva nÃmnà // 2.46 // athe«Âaputra÷ paramapratÅta÷ $ kulasya v­ddhiæ prati bhÆmipÃla÷ & yathaiva putraprasave nananda % tathaiva pautraprasave nananda // 2.47 // (putrasya Cpautrasya )me putragato (mameva Cmamaiva $ sneha÷ kathaæ syÃd iti jÃtahar«a÷ & kÃle sa taæ taæ vidhim Ãlalambe % putrapriya÷ svargam ivÃruruk«an // 2.48 // sthitvà pathi prÃthamakalpikÃnÃæ $ rÃjar«abhÃïÃæ yaÓasÃnvitÃnÃm & ÓuklÃny amuktvÃpi tapÃæsy atapta % (yaj¤aiÓ Cyaj¤e )ca hiæsÃrahitair aya«Âa // 2.49 // ajÃjvali«ÂÃtha sa puïyakarmà $ n­paÓriyà caiva tapa÷Óriyà ca & kulena v­ttena dhiyà ca dÅptas % teja÷ sahasrÃæÓur ivotsis­k«u÷ // 2.50 // svÃyaæbhuvaæ cÃrcikam arcayitvà $ jajÃpa putrasthitaye sthitaÓrÅ÷ & cakÃra karmÃïi ca du«karÃïi % prajÃ÷ sis­k«u÷ ka ivÃdikÃle // 2.51 // tatjyÃja Óastraæ vimamarÓa ÓÃstraæ $ Óamaæ si«eve niyamaæ vi«ehe & vaÓÅva kaæcid vi«ayaæ na bheje % piteva sarvÃn vi«ayÃn dadarÓa // 2.52 // babhÃra rÃjyaæ sa hi putraheto÷ $ putraæ kulÃrthaæ yaÓase kulaæ tu & svargÃya Óabdaæ divam Ãtmahetor % dharmÃrtham Ãtmasthitim ÃcakÃÇk«a // 2.53 // evaæ sa dharmaæ vividhaæ cakÃra $ sadbhir nipÃtaæ ÓrutitaÓ ca siddham & d­«Âvà kathaæ putramukhaæ suto me % vanaæ na yÃyÃd iti nÃthamÃna÷ // 2.54 // rirak«i«anta÷ Óriyam Ãtma(saæsthÃæ Csaæsthà $ rak«anti putrÃn bhuvi bhÆmipÃlÃ÷ & putraæ narendra÷ sa tu dharmakÃmo % rarak«a dharmÃd (vi«aye«u mu¤can Cvi«aye«v amu¤cat ) // 2.55 // vanam anupamasattvà bodhisattvÃs tu sarve $ vi«ayasukharasaj¤Ã jagmur utpannaputrÃ÷ & ata upacitakarmà rƬhamÆle 'pi hetau % sa ratim upasi«eve bodhim (Ãpan na yÃvat CÃpannayÃvat ) // 2.56 // [[iti (CÓrÅC)buddhacarite mahÃkÃvye 'nta÷puravihÃro nÃma dvitÅya÷ sarga÷ -- 2 --]] tata÷ kadÃcin m­duÓÃdvalÃni $ puæskokilonnÃditapÃdapÃni & ÓuÓrÃva padmÃkaramaï¬itÃni % (gÅtair CÓÅte )nibaddhÃni sa kÃnanÃni // 3.1 // Órutvà tata÷ strÅjanavallabhÃnÃæ $ manoj¤abhÃvaæ purakÃnanÃnÃm & bahi÷prayÃïÃya cakÃra buddhim % antarg­he nÃga ivÃvaruddha÷ // 3.2 // tato n­pas tasya niÓamya bhÃvaæ $ putrÃbhidhÃnasya manorathasya & snehasya lak«myà vayasaÓ ca yogyÃm % Ãj¤ÃpayÃm Ãsa vihÃrayÃtrÃm // 3.3 // nivartayÃm Ãsa ca rÃjamÃrge $ saæpÃtam Ãrtasya p­thagjanasya & mà bhÆt kumÃra÷ sukumÃracitta÷ % saævignacetà (iti Civa )manyamÃna÷ // 3.4 // pratyaÇgahÅnÃn vikalendriyÃæÓ ca $ jÅrïÃturÃdÅn k­païÃæÓ ca (dik«u Cbhik«Æn ) // tata÷ samutsÃrya pareïa sÃmnà % ÓobhÃæ (parÃæ Cparà )rÃjapathasya cakru÷ // 3.5 // tata÷ k­te ÓrÅmati rÃjamÃrge $ ÓrÅmÃn vinÅtÃnucara÷ kumÃra÷ & prÃsÃdap­«ÂhÃd avatÅrya kÃle % k­tÃbhyanuj¤o n­pam abhyagacchat // 3.6 // atho narendra÷ sutam ÃgatÃÓru÷ $ Óirasy upÃghrÃya ciraæ nirÅk«ya & gaccheti cÃj¤Ãpayati sma vÃcà % snehÃn na cainaæ manasà mumoca // 3.7 // tata÷ sa jÃmbÆnadabhÃï¬abh­dbhir $ yuktaæ caturbhir nibh­tais turaægai÷ & aklÅba(vidvacCvidyuc)chuciraÓmidhÃraæ % hiraïmayaæ syandanam Ãruroha // 3.8 // tata÷ prakÅrïojjvalapu«pajÃlaæ $ vi«aktamÃlyaæ pracalatpatÃkam & mÃrgaæ prapede sad­ÓÃnuyÃtraÓ % candra÷ sanak«atra ivÃntarÅk«am // 3.9 // kautÆhalÃt sphÅtataraiÓ ca netrair $ (nÅlotpalÃrdhair CnÅlotpalÃbhair )iva (kÅryamÃïam CkÅryamÃïa÷ ) // Óanai÷ Óanai rÃjapathaæ jagÃhe % paurai÷ samantÃd abhivÅk«yamÃïa÷ // 3.10 // taæ tu«Âuvu÷ saumyaguïena kecid $ vavandire dÅptatayà tathÃnye & saumukhyatas tu Óriyam asya kecid % vaipulyam ÃÓaæsi«ur Ãyu«aÓ ca // 3.11 // ni÷s­tya kubjÃÓ ca mahÃkulebhyo $ vyÆhÃÓ ca kairÃtakavÃmanÃnÃm & nÃrya÷ k­ÓebhyaÓ ca niveÓanebhyo % devÃnuyÃnadhvajavat praïemu÷ // 3.12 // tata÷ kumÃra÷ khalu gacchatÅti $ Órutvà striya÷ pre«yajanÃt prav­ttim & did­k«ayà harmyatalÃni jagmur % janena mÃnyena k­tÃbhyanuj¤Ã÷ // 3.13 // tÃ÷ srastakäcÅguïavighnitÃÓ ca $ suptaprabuddhÃkulalocanÃÓ ca & v­ttÃntavinyastavibhÆ«aïÃÓ ca % (kautÆhalenÃnibh­tÃ÷ CkautÆhalenÃpi bh­tÃ÷ )parÅyu÷ // 3.14 // prÃsÃdasopÃnatalapraïÃdai÷ $ käcÅravair nÆpuranisvanaiÓ ca & (vitrÃsayantyo CvibhrÃmayantyo )g­hapak«isaæghÃn % anyoanyavegÃæÓ ca samÃk«ipantya÷ // 3.15 // kÃsÃæcid ÃsÃæ tu varÃÇganÃnÃæ $ jÃtatvarÃïÃm api sotsukÃnÃm & gatiæ gurutvÃj jag­hur viÓÃlÃ÷ % ÓroïÅrathÃ÷ pÅnapayodharÃÓ ca // 3.16 // ÓÅghraæ samarthÃpi tu gantum anyà $ gatiæ nijagrÃha yayau na tÆrïam & (hriyÃpragalbhà vinigÆhamÃnà Chriyà pragalbhÃni nigÆhamÃnà % (raha÷prayuktÃni Craha÷ prayuktÃni )vibhÆ«aïÃni // 3.17 // parasparotpŬanapiï¬itÃnÃæ $ saæmarda(saæk«obhitaCsaæÓobhita)kuï¬alÃnÃm & tÃsÃæ tadà sasvanabhÆ«aïÃnÃæ % vÃtÃyane«v apraÓamo babhÆva // 3.18 // vÃtÃyanebhyas tu vini÷s­tÃni $ paras(parÃyÃsitaCparopÃsita)kuï¬alÃni & strÅïÃæ virejur mukhapaÇkajÃni % saktÃni harmye«v iva paÇkajÃni // 3.19 // tato vimÃnair yuvatÅ(karÃlai÷ CkalÃpai÷ $ kautÆhalodghÃÂitavÃtayÃnai÷ & ÓrÅmat samantÃn nagaraæ babhÃse % viyadvimÃnair iva sÃpsarobhi÷ // 3.20 // vÃtÃyanÃnÃm aviÓÃlabhÃvÃd $ anyoanyagaï¬Ãrpitakuï¬alÃnÃm & mukhÃni reju÷ pramadottamÃnÃæ % baddhÃ÷ kalÃpà iva paÇkajÃnÃm // 3.21 // (taæ tÃ÷ Ctasmin )kumÃraæ pathi vÅk«amÃïÃ÷ $ striyo babhur gÃm iva gantukÃmÃ÷ & ÆrdhvonmukhÃÓ cainam udÅk«amÃïà % narà babhur dyÃm iva gantukÃmÃ÷ // 3.22 // d­«Âvà ca taæ rÃjasutaæ striyas tà $ jÃjvalyamÃnaæ vapu«Ã Óriyà ca & dhanyÃsya bhÃryeti Óanair avoca¤ % Óuddhair manobhi÷ khalu nÃnyabhÃvÃt // 3.23 // ayaæ kila vyÃyatapÅnabÃhÆ $ rÆpeïa sÃk«Ãd iva pu«paketu÷ & tyaktvà Óriyaæ dharmam upai«yatÅti % tasmin (hi tà Chità )gauravam eva cakru÷ // 3.24 // kÅrïaæ tathà rÃjapathaæ kumÃra÷ $ paurair vinÅtai÷ ÓucidhÅrave«ai÷ & tat pÆrvam Ãlokya jahar«a kiæcin % mene punarbhÃvam ivÃtmanaÓ ca // 3.25 // puraæ tu tat svargam iva prah­«Âaæ $ ÓuddhÃdhivÃsÃ÷ samavek«ya devÃ÷ & jÅrïaæ naraæ nirmamire prayÃtuæ % saæcodanÃrthaæ k«itipÃtmajasya // 3.26 // tata÷ kumÃro jarayÃbhibhÆtaæ $ d­«Âvà narebhya÷ p­thagÃk­tiæ tam & uvÃca saægrÃhakam ÃgatÃsthas % tatraiva ni«kampanivi«Âad­«Âi÷ // 3.27 // ka e«a bho÷ sÆta naro 'bhyupeta÷ $ keÓai÷ sitair ya«Âivi«aktahasta÷ & bhrÆsaæv­tÃk«a÷ ÓithilÃnatÃÇga÷ % kiæ vikriyai«Ã prak­tir yad­cchà // 3.28 // ity evam ukta÷ sa rathapraïetà $ nivedayÃm Ãsa n­pÃtmajÃya & saærak«yam apy artham ado«adarÓÅ % tair eva devai÷ k­tabuddhimoha÷ // 3.29 // rÆpasya (hantrÅ ChartrÅ )vyasanaæ balasya $ Óokasya yonir nidhanaæ ratÅnÃm & nÃÓa÷ sm­tÅnÃæ ripur indriyÃïÃm % e«Ã jarà nÃma yayai«a bhagna÷ // 3.30 // pÅtaæ hy anenÃpi paya÷ ÓiÓutve $ kÃlena bhÆya÷ (paris­ptam Cparim­«Âam )urvyÃm & krameïa bhÆtvà ca yuvà vapu«mÃn % krameïa tenaiva jarÃm upeta÷ // 3.31 // ity evam ukte calita÷ sa kiæcid $ rÃjÃtmaja÷ sÆtam idaæ babhëe & kim e«a do«o bhavità mamÃpÅty % asmai tata÷ sÃrathir abhyuvÃca // 3.32 // Ãyu«mato 'py e«a vaya÷(prakar«o Cprakar«Ãn $ ni÷saæÓayaæ kÃlavaÓena bhÃvÅ & evaæ jarÃæ rÆpavinÃÓayitrÅæ % jÃnÃti caivecchati (caiva Ccai«a )loka÷ // 3.33 // tata÷ sa pÆrvÃÓayaÓuddhabuddhir $ vistÅrïakalpÃcitapuïyakarmà & Órutvà jarÃæ saævivije mahÃtmà % mahÃÓaner gho«am ivÃntike gau÷ // 3.34 // ni÷Óvasya dÅrghaæ (svaÓira÷ Csa Óira÷ )prakampya $ tamiæÓ ca jÅrïe viniveÓya cak«u÷ & tÃæ caiva d­«Âvà janatÃæ sahar«Ãæ % vÃkyaæ sa (saævigna Csaævignam )idaæ jagÃda // 3.35 // evaæ jarà hanti ca nirviÓe«aæ $ sm­tiæ ca rÆpaæ ca parÃkramaæ ca & na caiva saævegam upaiti loka÷ % pratyak«ato 'pÅd­Óam Åk«amÃïa÷ // 3.36 // evaæ gate sÆta nivartayÃÓvÃn $ ÓÅghraæ g­hÃïy eva bhavÃn prayÃtu & udyÃnabhÆmau hi kuto ratir me % jarÃ(bhaye Cbhave )cetasi vartamÃne // 3.37 // athÃj¤ayà bhart­sutasya tasya $ nivartayÃm Ãsa rathaæ niyantà & tata÷ kumÃro bhavanaæ tad eva % cintÃvaÓa÷ ÓÆnyam iva prapede // 3.38 // yadà tu tatraiva na Óarma lebhe $ jarà jareti praparÅk«amÃïa÷ & tato narendrÃnumata÷ sa bhÆya÷ % krameïa tenaiva bahir jagÃma // 3.39 // athÃparaæ vyÃdhiparÅtadehaæ $ tae eva devÃ÷ sas­jur manu«yam & d­«Âvà ca taæ sÃrathim Ãbabhëe % Óauddhodanis tadgatad­«Âir eva // 3.40 // sthÆlodara÷ ÓvÃsacalaccharÅra÷ $ srastÃæsabÃhu÷ k­ÓapÃïdugÃtra÷ & ambeti vÃcaæ karuïaæ bruvÃïa÷ % paraæ (samÃÓritya CsamÃÓli«ya )nara÷ ka e«a÷ // 3.41 // tato 'bravÅt sÃrathir asya saumya $ dhÃtuprakopaprabhava÷ prav­ddha÷ & rogÃbhidhÃna÷ sumahÃn anartha÷ % (Óakto CÓakro )api yenai«a k­to 'svatantra÷ // 3.42 // ity ÆcivÃn rÃjasuta÷ sa bhÆyas $ taæ sÃnukampo naram Åk«amÃïa÷ & asyaiva (jÃto CjÃta÷ [sic; wrong sandhi in EHJ])p­thag e«a do«a÷ % sÃmÃnyato rogabhayaæ prajÃnÃm // 3.43 // tato babhëe sa rathapraïetà $ kumÃra sÃdhÃraïa e«a do«a÷ & evaæ hi rogaih paripŬyamÃno % rujÃturo har«am upaiti loka÷ // 3.44 // iti ÓrutÃrtha÷ sa vi«aïïacetÃ÷ $ prÃvepatÃmbÆrmigata÷ ÓaÓÅva & idaæ ca vÃkyaæ karuïÃyamÃna÷ % provÃca kiæcinm­dunà svareïa // 3.45 // idaæ ca rogavyasanaæ prajÃnÃæ $ paÓyaæÓ ca viÓrambham upaiti loka÷ & (vistÅrïam aj¤Ãnam CvistÅrïavij¤Ãnam )aho narÃïÃæ % hasanti ye rogabhayair amuktÃ÷ // 3.46 // nivartyatÃæ sÆta (bahi÷Cvahi÷)prayÃïÃn $ narendrasadmaiva ratha÷ prayÃtu & Órutvà ca me rogabhayaæ ratibhya÷ % pratyÃhataæ saækucatÅva ceta÷ // 3.47 // tato niv­tta÷ sa niv­ttahar«a÷ $ pradhyÃnayukta÷ praviveÓa (veÓma Csadma ) // taæ dvis tathà prek«ya ca saæniv­ttaæ % (parye«aïaæ Cpury Ãgamaæ )bhÆmipatiÓ cakÃra // 3.48 // Órutvà nimittaæ tu nivartanasya $ saætyaktam ÃtmÃnam anena mene & mÃrgasya ÓaucÃdhik­tÃya caiva % cukroÓa ru«Âo 'pi ca nogradaï¬a÷ // 3.49 // bhÆyaÓ ca tasmai vidadhe sutÃya $ viÓe«ayuktaæ vi«aya(pracÃram CprakÃram ) // calendriyatvÃd api (nÃma sakto CnÃpi Óakto % nÃsmÃn vijahyÃd iti nÃthamÃna÷ // 3.50 // yadà ca ÓabdÃdibhir indriyÃrthair $ anta÷pure naiva suto 'sya reme & tato (bahir Cvahir )vyÃdiÓati sma yÃtrÃæ % rasÃntaraæ syÃd iti manyamÃna÷ // 3.51 // snehÃc ca bhÃvaæ tanayasya buddhvà $ (sa rÃgaCsaævega)do«Ãn avicintya kÃæÓcit & yogyÃ÷ samÃj¤Ãpayati sma tatra % kalÃsv abhij¤Ã iti vÃramukhyÃ÷ // 3.52 // tato viÓe«eïa narendramÃrge $ svalaæk­te caiva parÅk«ite ca & (vyatyasya CvyatyÃsya )sÆtaæ ca rathaæ ca rÃjà % prasthÃpayÃm Ãsa bahi÷ kumÃram // 3.53 // tatas tathà gacchati rÃjaputre $ tair eva devair vihito gatÃsu÷ & taæ caiva mÃrge m­tam uhyamÃnaæ % sÆta÷ kumÃraÓ ca dadarÓa nÃnya÷ // 3.54 // athÃbravÅd rÃjasuta÷ sa sÆtaæ $ naraiÓ caturbhir hriyate ka e«a÷ & dÅnair manu«yair anugamyamÃno % (<x> bhÆ«itaÓ cÃpy Cyo bhÆ«ito 'ÓvÃsy- )avarudyate ca // 3.55 // tata÷ sa ÓuddhÃtmabhir eva devai÷ $ ÓuddhÃdhivÃsair abhibhÆtacetÃ÷ & avÃcyam apy artham imaæ niyantà % (pravyÃjahÃrÃrthavadÅÓvarÃya CpravyÃjahÃrÃrthavid ÅÓvarÃya ) // 3.56 // buddhÅndriyaprÃïaguïair viyukta÷ $ supto visaæj¤as t­ïakëÂhabhÆta÷ & (saævardhya Csaæbadhya )saærak«ya ca yatnavadbhi÷ % (priyapriyais CpriyÃpriyais )tyajyatae e«a ko 'pi // 3.57 // iti praïetu÷ sa niÓamya vÃkyaæ $ saæcuk«ubhe kiæcid uvÃca cainam & kiæ (kevalo 'syaiva Ckevalasyaiva )janasya dharma÷ % sarvaprajÃnÃm ayam Åd­Óo 'nta÷ // 3.58 // tata÷ praïetà vadati sma tasmai $ sarvaprajÃnÃm (idam Cayam )anta(karma Ckarmà ) // hÅnasya madhyasya mahÃtmano và % sarvasya loke niyato vinÃÓa÷ // 3.59 // tata÷ sa dhÅro 'pi narendrasÆnu÷ $ Órutvaiva m­tyuæ vi«asÃda sadya÷ & aæsena saæÓli«ya ca kÆbarÃgraæ % provÃca nihrÃdavatà svareïa // 3.60 // iyaæ ca ni«Âhà (niyatà Cniyataæ )prajÃnÃæ $ pramÃdyati tyaktabhayaÓ ca loka÷ & manÃæsi ÓaÇke kaÂhinÃni nÌïÃæ % svasthÃs tathà hy adhvani vartamÃnÃ÷ // 3.61 // tasmÃd (ratha÷ Crathaæ )sÆta nivartyatÃæ no $ vihÃra(bhÆmer CbhÆmau )na hi deÓakÃla÷ & jÃnan vinÃÓaæ katham (ÃrtiCÃrtti)kÃle % sacetana÷ syÃd iha hi pramatta÷ // 3.62 // iti bruvÃïe 'pi narÃdhipÃtmaje $ nivartayÃm Ãsa sa naiva taæ ratham & viÓe«ayuktaæ tu narendraÓÃsanÃt % sa padma«aï¬aæ vanam eva niryayau // 3.63 // tata÷ Óivaæ kusumitabÃlapÃdapaæ $ paribhramatpramuditamattakokilam & vimÃnavat (sa kamalaCsakamala)cÃrudÅrghikaæ % dadarÓa tad vanam iva nandanaæ vanam // 3.64 // varÃÇganÃgaïakalilaæ n­pÃtmajas $ tato balÃd vanam (atinÅyate CabhinÅyate )sma tat & varÃpsaro(v­tam Cn­tyam )alakÃdhipÃlayaæ % navavrato munir iva vighnakÃtara÷ // 3.65 // [[iti (CÓrÅC)buddhacarite mahÃkÃvye saævegotpattir nÃma t­tÅya÷ sarga÷ -- 3 --]] tatas tasmÃt purodyÃnÃt $ kautÆhalacalek«aïÃ÷ $ pratyujjagmur n­pasutaæ % prÃptaæ varam iva striya÷ // 4.1 // abhigamya ca tÃs tasmai $ vismayotphullalocanÃ÷ & cakrire samudÃcÃraæ % padmakoÓanibhai÷ karai÷ // 4.2 // tasthuÓ ca parivÃryainaæ $ manmathÃk«iptacetasa÷ & niÓcalai÷ pritivikacai÷ % pibantya iva locanai÷ // 4.3 // taæ hi tà menire nÃrya÷ $ kÃmo vigrahavÃn iti & Óobhitaæ lak«aïair dÅptai÷ % sahajair bhÆ«aïair iva // 4.4 // saumyatvÃc caiva dhairyÃc ca $ kÃÓcid enaæ prajaj¤ire & avatÅrïo mahÅæ sÃk«Ãd % (gƬhÃæÓuÓ CsudhÃæÓuÓ )candramà (iti Civa ) // 4.5 // tasya tà vapu«Ãk«iptà $ (nig­hÅtaæ CnirgrahÅtuæ )jaj­mbhire & anyoanyaæ d­«Âibhir (hatvà Cgatvà % ÓanaiÓ ca viniÓaÓvasu÷ // 4.6 // evaæ tà d­«ÂimÃtreïa $ nÃryo dad­Óur eva tam & na vyÃjahrur na jahasu÷ % prabhÃveïÃsya yantritÃ÷ // 4.7 // tÃs tathà tu nirÃrambhà $ d­«Âvà praïayaviklavÃ÷ & purohitasuto dhÅmÃn % udÃyÅ vÃkyam abravÅt // 4.8 // sarvÃ÷ sarvakalÃj¤Ã÷ stha $ bhÃvagrahaïapaï¬itÃ÷ & rÆpacÃturyasaæpannÃ÷ % svaguïair mukhyatÃæ gatÃ÷ // 4.9 // (Óobhayeta CÓobhayeta )guïair ebhir $ api tÃn uttarÃn kurÆn & kuverasyÃpi (cÃkrŬaæ Cca krŬaæ % prÃg eva vasudhÃm imÃm // 4.10 // ÓaktÃÓ cÃlayituæ yÆyaæ $ vÅtarÃgÃn ­«Ån api & apsarobhiÓ ca kalitÃn % grahÅtuæ vibudhÃn api // 4.11 // bhÃvaj¤Ãnena hÃvena $ (rÆpacÃturyaCcÃturyà rÆpa)saæpadà & strÅïÃm eva ca ÓaktÃ÷ stha % saærÃge kiæ punar n­ïÃm // 4.12 // tÃsÃm evaævidhÃnÃæ vo $ (viyuktÃnÃæ CniyuktÃnÃæ )svagocare & iyam evaævidhà ce«Âà % na tu«Âo 'smy Ãrjavena va÷ // 4.13 // idaæ navavadhÆnÃæ vo $ hrÅniku¤citacak«u«Ãm & sad­Óaæ ce«Âitaæ hi syÃd % api và gopayo«itÃm // 4.14 // (yad Cyady )api syÃd ayaæ (dhÅra÷ CvÅra÷ $ ÓrÅprabhÃvÃn mahÃn iti & strÅïÃm api mahat teja % ita÷ kÃryo 'tra niÓcaya÷ // 4.15 // purà hi kÃÓisundaryà $ veÓavadhvà mahÃn ­«i÷ & tìito 'bhÆt (padà vyÃso CpadanyÃsÃd % durdhar«o (devatair Cdaivatair )api // 4.16 // manthÃlagautamo bhik«ur $ jaÇghayà (vÃraCbÃla)mukhyayà & piprÅ«uÓ ca tadarthÃrthaæ % vyasÆn niraharat purà // 4.17 // gautamaæ dÅrghatapasaæ $ mahar«iæ dÅrghajÅvinam & yo«it saæto«ayÃm Ãsa % varïasthÃnÃvarà satÅ // 4.18 // ­«yaÓ­Çgaæ munisutaæ $ tathaiva strÅ«v apaï¬itam & upÃyair vividhai÷ ÓÃntà % jagrÃha ca jahÃra ca // 4.19 // viÓvÃmitro mahar«iÓ ca $ vigìho 'pi (mahat tapa÷ CmahattapÃ÷ ) // (daÓa var«Ãïy ahar mene CdaÓavar«Ãïy araïyastho % gh­tÃcyÃpsarasà h­ta÷ // 4.20 // evamÃdÅn ­«Åæs tÃæs tÃn $ anayan vikriyÃæ striya÷ & lalitaæ pÆrvavayasaæ % kiæ punar n­pate÷ sutam // 4.21 // tad evaæ sati viÓrabdhaæ $ prayatadhvaæ tathà yathà & iyaæ n­pasya vaæÓaÓrÅr % ito na syÃt parÃÇmukhÅ // 4.22 // yà hi kÃÓcid yuvatayo $ haranti sad­Óaæ janam & nik­«Âotk­«Âayor bhÃvaæ % yà g­hïanti (tà tu [Wrong sandhi in EHJ??] Ctu tÃ÷ )striya÷ // 4.23 // ity udÃyivaca÷ Órutvà $ tà viddhà iva yo«ita÷ & samÃruruhur ÃtmÃnaæ % kumÃragrahaïaæ prati // 4.24 // tà bhrÆbhi÷ prek«itair (hÃvair CbhÃvair $ hasitair (la¬itair Clalitair )gatai÷ & cakrur Ãk«epikÃÓ ce«Âà % bhÅtabhÅtà ivÃÇganÃ÷ // 4.25 // rÃj¤as tu viniyogena $ kumÃrasya ca mÃrdavÃt & (jahu÷ Cjahru÷ )k«ipram aviÓrambhaæ % madena madanena ca // 4.26 // atha nÃrÅjanav­ta÷ $ kumÃro vyacarad vanam & vÃsitÃyÆthasahitah % karÅva himavad vanam // 4.27 // sa tasmin kÃnane ramye $ jajvÃla strÅpura÷sara÷ & ÃkrŬae iva (vibhrÃje CbabhrÃje % vivasvÃn apsarov­ta÷ // 4.28 // madenÃvarjità nÃma $ taæ kÃÓcit tatra yo«ita÷ & kaÂhinai÷ pasp­Óu÷ pÅnai÷ % (saæhatair CsaæghaÂÂair )valgubhi÷ stanai÷ // 4.29 // srastÃæsakomalÃlamba $ m­dubÃhulatÃbalà & an­taæ skhalitaæ kÃcit % k­tvainaæ sasvaje balÃt // 4.30 // kÃcit tÃmrÃdharau«Âhena $ mukhenÃsavagandhinà & viniÓaÓvÃsa karïe 'sya % rahasyaæ ÓrÆyatÃm iti // 4.31 // kÃcid Ãj¤ÃpayantÅva $ provÃcÃrdrÃnulepanà & iha bhaktiæ kuru«veti % (hastasaæÓle«alipsayà Chastaæ saæÓli«ya lipsayà ) // 4.32 // muhur muhur madavyÃja $ srastanÅlÃæÓukÃparà & Ãlak«yaraÓanà reje % sphuradvidyud iva k«apà // 4.33 // kÃÓcit kanakakäcÅbhir $ mukharÃbhir itas tata÷ & babhramur darÓayantyo 'sya % ÓroïÅs tanvaæÓukÃv­tÃ÷ // 4.34 // cÆtaÓÃkhÃæ kusumitÃæ $ prag­hyÃnyà lalambire & suvarïakalaÓaprakhyÃn % darÓayantya÷ payodharÃn // 4.35 // kÃcit padmavanÃd etya $ sapadmà padmalocanà & padmavaktrasya pÃrÓve 'sya % padmaÓrÅr iva tasthu«Å // 4.36 // madhuraæ gÅtam anvarthaæ $ kÃcit sÃbhinayaæ jagau & taæ svasthaæ codayantÅva % va¤cito 'sÅty avek«itai÷ // 4.37 // Óubhena vadanenÃnyà $ bhrÆkÃrmukavikar«iïà & prÃv­tyÃnucakÃrÃsya % ce«Âitaæ (dhÅraCvÅra)lÅlayà // 4.38 // pÅnavalgustanÅ kÃcid $ (dhÃsÃghÆrïitaCvÃtÃghÆrïita)kuï¬alà & uccair avajahÃsainaæ % samÃpnotu bhavÃn iti // 4.39 // apayÃntaæ tathaivÃnyà $ babandhur mÃlyadÃmabhi÷ & kÃÓcit sÃk«epamadhurair % jag­hur vacanÃÇkuÓai÷ // 4.40 // pratiyogÃrthinÅ kÃcid $ g­hÅtvà cÆtavallarÅm & idaæ pu«paæ tu kasyeti % papraccha madaviklavà // 4.41 // kÃcit puru«avat k­tvà $ gatiæ saæsthÃnam eva ca & uvÃcainaæ jita÷ strÅbhir % jaya bho p­thivÅm imÃm // 4.42 // atha loleksaïà kÃcij $ jighrantÅ nÅlam utpalam & kiæcinmadakalair vÃkyair % n­pÃtmajam abhëata // 4.43 // paÓya bhartaÓ citaæ cÆtaæ $ kusumair madhugandhibhi÷ & hemapa¤jararuddho và % kokilo yatra kÆjati // 4.44 // aÓoko d­ÓyatÃm e«a $ kÃmiÓokavivardhana÷ & ruvanti bhramarà yatra % dahyamÃnà ivÃgninà // 4.45 // cÆtaya«Âyà samÃÓli«Âo $ d­ÓyatÃæ tilakadruma÷ & ÓuklavÃsà iva nara÷ % striyà pÅtÃÇgarÃgayà // 4.46 // phullaæ (kurubakaæ Ckuruvakaæ )paÓya $ (nirbhuktÃlaktakaCnirmuktÃlaktaka)prabham & yo nakhaprabhayà strÅïÃæ % nirbhartsita ivÃnata÷ // 4.47 // bÃlÃÓokaÓ ca nicito $ d­ÓyatÃm e«a pallavai÷ & yo 'smÃkaæ hastaÓobhÃbhir % lajjamÃna iva sthita÷ // 4.48 // dÅrghikÃæ prÃv­tÃæ paÓya $ tÅrajai÷ sinduvÃrakai÷ & pÃï¬urÃæÓukasaævÅtÃæ % ÓayÃnÃæ pramadÃm iva // 4.49 // d­ÓyatÃæ strÅ«u mÃhÃtmyaæ $ cakravÃko hy asau jale & p­«Âhata÷ pre«yavad bhÃryÃm % anuvarty- anugacchati // 4.50 // mattasya parapu«Âasya $ ruvata÷ ÓrÆyatÃæ dhvani÷ & apara÷ kokilo (anvak«aæ % pratiÓrutkeva Canutka÷ pratiÓrutyeva )kÆjati // 4.51 // api nÃma vihaægÃnÃæ $ (vasantenÃh­to CvasantenÃhito )mada÷ & na tu (cintayato 'cintyaæ CcintayataÓ cittaæ % janasya prÃj¤amÃnina÷ // 4.52 // ity evaæ tà yuvatayo $ manmathoddÃmacetasa÷ & kumÃraæ vividhais tais tair % upacakramire nayai÷ // 4.53 // evam Ãk«ipyamÃïo 'pi $ sa tu dhairyÃv­tendriya÷ & martavyam iti sodvego % na jahar«a na (vivyathe Csismiye ) // 4.54 // tÃsÃæ (tattve 'navasthÃnaæ Ctattvena vasthÃnaæ $ d­«Âvà sa puru«ottama÷ & (samaæ vignena Csasaævignena )dhÅreïa % cintayÃm Ãsa cetasà // 4.55 // kiæ (v imà Cvinà )nÃvagacchanti % capalaæ yauvanaæ striya÷ & yato rÆpeïa (saæmattaæ $ jarà yan Csaæpannaæ % jareyaæ )nÃÓayi«yati // 4.56 // nÆnam età na paÓyanti $ kasyacid rogasaæplavam & tathà h­«Âà bhayaæ tyaktvà % jagati vyÃdhidharmiïi // 4.57 // anabhij¤ÃÓ ca suvyaktaæ $ m­tyo÷ sarvÃpahÃriïa÷ & (tata÷ Ctathà )svasthà nir(udvignÃ÷ CudvegÃ÷ % krŬanti ca hasanti ca // 4.58 // jarÃæ (vyÃdhiæ ca m­tyuæ Cm­tyuæ ca vyÃdhiæ )ca $ ko hi jÃnan sacetana÷ & svasthas ti«Âhen ni«Åded và % (Óayed Csuped )và kiæ punar haset // 4.59 // yas tu d­«Âvà paraæ jÅrïaæ $ vyÃdhitaæ m­tam eva ca & svastho bhavati nodvigno % yathÃcetÃs tathaiva sa÷ // 4.60 // viyujyamÃne (hi Capi )tarau $ pu«pair api phalair api & patati cchidyamÃne và % tarur anyo na Óocate // 4.61 // iti dhyÃnaparaæ d­«Âvà $ vi«ayebhyo gatasp­ham & udÃyÅ nÅtiÓÃstraj¤as % tam uvÃca suh­ttayà // 4.62 // ahaæ n­patinà datta÷ $ sakhà tubhyaæ k«ama÷ kila & yasmÃt tvayi vivak«Ã me % tayà praïayavattayà // 4.63 // ahitÃt prati«edhaÓ ca $ hite cÃnupravartanam & vyasane cÃparityÃgas % trividhaæ mitralak«aïam // 4.64 // so 'haæ maitrÅæ pratij¤Ãya $ puru«ÃrthÃt parÃÇ(mukha÷ Cmukham ) // yadi (tvà samupek«eya CtvÃæ samupek«eyaæ % na bhaven mitratà mayi // 4.65 // tad bravÅmi suh­d bhÆtvà $ taruïasya vapu«mata÷ & idaæ na pratirÆpaæ te % strÅ«v adÃk«iïyam Åd­Óam // 4.66 // an­tenÃpi nÃrÅïÃæ $ yuktaæ samanuvartanam & tadvrŬÃparihÃrÃrtham % Ãtmaratyartham eva ca // 4.67 // saænatis cÃnuv­ttiÓ ca $ strÅïÃæ h­dayabandhanam & snehasya hi guïà yonir % mÃnakÃmÃÓ ca yo«ita÷ // 4.68 // tad arhasi viÓÃlÃk«a $ h­daye 'pi parÃÇmukhe & rÆpasyÃsyÃnurÆpeïa % dÃk«iïyenÃnuvartitum // 4.69 // dÃk«iïyam au«adhaæ strÅïÃæ $ dÃk«iïyaæ bhÆ«aïaæ param & dÃk«iïyarahitaæ rÆpaæ % ni«pu«pam iva kÃnanam // 4.70 // kiæ và dÃk«iïyamÃtreïa $ bhÃvenÃstu parigraha÷ & vi«ayÃn durlabhÃæl labdhvà % na hy avaj¤Ãtum arhasi // 4.71 // kÃmaæ param iti j¤Ãtvà $ devo 'pi hi puraædara÷ & gautamasya mune÷ patnÅm % ahalyÃæ cakame purà // 4.72 // agastya÷ prÃrthayÃm Ãsa $ somabhÃryÃæ ca rohiïÅm & tasmÃt tatsa(d­ÓÅæ Cd­Óaæ )lebhe % lopÃmudrÃm iti Óruti÷ // 4.73 // (utathyasya Cautathyasya )ca bhÃryÃyÃæ $ mamatÃyÃæ mahÃ(tapa÷ CtapÃ÷ ) // mÃrutyÃæ janayÃm Ãsa % bharadvÃjaæ (b­hasCv­has)pati÷ // 4.74 // (b­hasCv­has)pater mahi«yÃæ ca $ juhvatyÃæ juhvatÃæ vara÷ & budhaæ vibudha(karmÃïaæ CdharmÃïaæ % janayÃm Ãsa candramÃ÷ // 4.75 // kÃlÅm caiva purà kanyÃæ $ jalaprabhavasaæbhavÃm & jagÃma yamunÃtÅre % jÃtarÃga÷ parÃÓara÷ // 4.76 // mÃtaÇgyÃm ak«amÃlÃyÃæ $ garhitÃyÃæ riraæsayà & kapi¤jalÃdaæ tanay.am % vasi«Âho 'janayan muni÷ // 4.77 // yayÃtiÓ caiva rÃjar«ir $ vayasy api vinirgate & viÓvÃcyÃpsarasà sÃrdhaæ % reme caitrarathe vane // 4.78 // strÅsaæsargaæ vinÃÓÃntaæ $ pÃï¬ur j¤ÃtvÃpi kaurava÷ & mÃdrÅrÆpaguïÃk«ipta÷ % si«eve kÃmajam sukham // 4.79 // karÃlajanakaÓ caiva $ h­tvà brÃhmaïakanyakÃm & avÃpa bhraæÓam apy (evaæ Ceva % na tu (seje na Ctyajec ca )manmatham // 4.80 // evamÃdyà mahÃtmÃno $ vi«ayÃn garhitÃn api & ratihetor bubhujire % prÃg eva guïasaæhitÃn // 4.81 // tvaæ punar nyÃyata÷ prÃptÃn $ balavÃn rÆpavÃn yuvà & vi«ayÃn avajÃnÃsi % yatra saktam idaæ jagat // 4.82 // iti Órutvà vacas tasya $ Ólak«ïam Ãgamasaæhitam & meghastanitanirgho«a÷ % kumÃra÷ pratyabhëata // 4.83 // upapannam idaæ vÃkyaæ $ sauhÃrdavya¤jakaæ tvayi & atra ca tvÃnune«yÃmi % yatra mà du«Âhu manyase // 4.84 // nÃvajÃnÃmi (vi«ayÃn Cvi«ayä $ jÃne lokaæ tadÃtmakam & anityaæ tu jagan matvà % nÃtra me ramate mana÷ // 4.85 // jarà vyÃdhiÓ ca m­tyuÓ ca $ yadi na syÃd idaæ trayam & mamÃpi hi manoj¤e«u % vi«aye«u ratir bhavet // 4.86 // nityaæ yady api hi strÅïÃm $ etad eva vapur bhavet & (do«avatsv api Csasaævitkasya )kÃme«u % (kÃmaæ rajyeta me mana÷ CtathÃpi na rati÷ k«amà ) // 4.87 // yadà tu (jarayÃpÅtaæ Cjarayà pÅtaæ $ rÆpam ÃsÃæ bhavi«yati & Ãtmano 'py anabhipretaæ % mohÃt tatra ratir bhavet // 4.88 // m­tyuvyÃdhijarÃ(dharmà Cdharmo $ m­tyuvyÃdhijarÃtmabhi÷ & ramamÃïo (hy Capy )asaævigna÷ % samÃno m­gapak«ibhi÷ // 4.89 // yad apy Ãttha mahÃtmÃnas $ te 'pi kÃmÃtmakà iti & saævego (atraiva Catra na )kartavyo % yadà te«Ãm api k«aya÷ // 4.90 // mÃhÃtmyaæ na ca tan manye $ yatra sÃmÃnyata÷ k«aya÷ & vi«aye«u prasaktir và % yuktir và nÃtmavattayà // 4.91 // yad apy ÃtthÃn­tenÃpi $ strÅjane vartyatÃm iti & an­taæ nÃvagacchÃmi % dÃk«iïyenÃpi kiæcana // 4.92 // na cÃnuvartanaæ tan me $ rucitaæ yatra nÃrjavam & sarvabhÃvena saæparko % yadi nÃsti dhig astu tat // 4.93 // (adhrÂe÷ Can­te )ÓraddadhÃnasya $ saktasyÃdo«adarÓina÷ & kiæ hi va¤cayitavyaæ syÃj % jÃtarÃgasya cetasa÷ // 4.94 // va¤cayanti ca yady (evaæ Ceva $ jÃtarÃgÃ÷ parasparam & nanu naiva k«amaæ dra«Âuæ % narÃ÷ strÅïÃæ n­ïÃm striya÷ // 4.95 // tad evaæ sati du÷khÃrtaæ $ jarÃmaraïa(bhÃginam Cbhoginam ) // na mÃæ kÃme«v anÃrye«u % pratÃrayitum arhasi // 4.96 // aho 'tidhÅraæ balavac ca te manaÓ $ cale«u kÃme«u ca sÃradarÓina÷ & bhaye (atitÅvre Capi tÅvre )vi«aye«u sajjase % nirÅk«amÃïo maraïÃdhvani prajÃ÷ // 4.97 // ahaæ punar bhÅrur atÅvaviklavo $ jarÃvipadvyÃdhibhayaæ vicintayan & labhe na ÓÃntiæ na dh­tiæ kuto ratiæ % niÓÃmayan dÅptam ivÃgninà jagat // 4.98 // asaæÓayaæ m­tyur iti prajÃnato $ narasya rÃgo h­di yasya jÃyate & ayomayÅæ tasya paraimi cetanÃæ % mahÃbhaye (rajyati Crak«ati )yo na roditi // 4.99 // atho kumÃraÓ ca viniÓcayÃtmikÃæ $ cakÃra kÃmÃÓrayaghÃtinÅæ kathÃm & janasya cak«urgamanÅyamaï¬alo % mahÅdharaæ cÃstam iyÃya bhÃskara÷ // 4.100 // tato v­thÃdhÃritabhÆ«aïasraja÷ $ kalÃguïaiÓ ca praïayaiÓ ca ni«phalai÷ & svae eva bhÃve vinig­hya manmathaæ % puraæ yayur bhagnamanorathÃ÷ striya÷ // 4.101 // tata÷ purodyÃnagatÃæ janaÓriyaæ $ nirÅk«ya sÃyaæ pratisaæh­tÃæ puna÷ & anityatÃæ sarvagatÃæ vicintayan % viveÓa dhi«ïyaæ k«itipÃlakÃtmaja÷ // 4.102 // tata÷ Órutvà rÃjà vi«ayavimukhaæ tasya tu mano $ na ÓiÓye tÃæ rÃtriæ h­dayagataÓalyo gaja iva & atha ÓrÃnto mantre bahuvividhamÃrge sasacivo % na so 'nyat kÃmebhyo niyamanam apaÓyat sutamate÷ // 4.103 // [[iti (CÓrÅC)buddhacarite mahÃkÃvye strÅvighÃtano nÃma caturtha÷ sarga÷ -- 4 --]] sa tathà vi«ayair vilobhyamÃna÷ $ (paramÃrhair Cparamohair )api ÓÃkyarÃjasÆnu÷ & na jagÃma (dh­tiæ Cratiæ )na Óarma lebhe % h­daye siæha ivÃtidigdhaviddha÷ // 5.1 // atha mantrisutai÷ k«amai÷ kadÃcit $ sakhibhiÓ citrakathai÷ k­tÃnuyÃtra÷ & vanabhÆmidid­k«ayà Óamepsur % naradevÃnumato (bahi÷ Cvahi÷ )pratasthe // 5.2 // navarukmakhalÅnakiÇkiïÅkaæ $ pracalaccÃmaracÃruhemabhÃï¬am & abhiruhya sa (kanthakaæ CkaïÂhakaæ )sadaÓvaæ % prayayau ketum iva drumÃbjaketu÷ // 5.3 // sa (vik­«ÂatarÃæ Cnik­«ÂatarÃæ )vanÃntabhÆmiæ $ vanalobhÃc ca yayau mahÅ(guïÃc ca Cguïecchu÷ ) // salilourmivikÃrasÅramÃrgÃæ % vasudhÃæ caiva dadarÓa k­«yamÃïÃm // 5.4 // halabhinnavikÅrïaÓa«padarbhÃæ $ hatasÆk«makrimi(kÅÂaCkÃï¬a)jantukÅrïÃm & samavek«ya rasÃæ tathÃvidhÃæ tÃæ % svajanasyeva (vadhe Cbadhe )bh­Óaæ ÓuÓoca // 5.5 // k­«ata÷ puru«ÃæÓ ca vÅk«amÃïa÷ $ pavanÃrkÃæÓurajovibhinnavarïÃn & vahanaklamaviklavÃæÓ ca dhuryÃn % paramÃrya÷ paramÃæ k­pÃæ cakÃra // 5.6 // avatÅrya tatas turaægap­«ÂhÃc $ chanakair gÃæ (vyacarac chucà Cvyacarat Óucà )parÅta÷ & jagato jananavyayaæ vicinvan % k­païaæ khalv idam ity uvÃca (cÃrta÷ CcÃrtta÷ ) // 5.7 // manasà ca viviktatÃm abhÅpsu÷ $ suh­das tÃn anuyÃyino nivÃrya & (abhitaÓ calaCabhitÃrala)cÃruparïavatyà % vijane mÆlam upeyivÃn sa jambvÃ÷ // 5.8 // ni«asÃda (sa yatra ÓaucavatyÃæ Cca patrakhoravatyÃæ $ bhuvi (vai¬ÆryaCvaidÆrya)nikÃÓaÓÃdvalÃyÃm & jagata÷ prabhavavyayau (vicinvan Cvicintya % manasaÓ ca sthitimÃrgam Ãlalambe // 5.9 // samavÃptamana÷sthitiÓ ca sadyo $ vi«ayecchÃdibhir ÃdhibhiÓ ca mukta÷ & savitarkavicÃram Ãpa ÓÃntaæ % prathamaæ dhyÃnam an(ÃsravaCÃÓrava)prakÃram // 5.10 // adhigamya tato vivekajaæ tu $ paramaprÅtisukhaæ ((Cmana÷C))samÃdhim & idam eva tata÷ paraæ pradadhyau % manasà lokagatiæ (niÓÃmya CniÓamya )samyak // 5.11 // k­païaæ (bata Cvata )yaj jana÷ svayaæ sann $ a(vaÓo Craso )vyÃdhijarÃvinÃÓa(dharmà Cdharma÷ ) // jarayÃrditam Ãturaæ m­taæ và % param aj¤o vijugupsate madÃndha÷ // 5.12 // iha ced aham Åd­Óa÷ svayaæ san $ vijugupseya paraæ tathÃsvabhÃvam & na bhavet sad­Óaæ hi tat k«amaæ và % paramaæ dharmam imaæ vijÃnato me // 5.13 // iti tasya vipaÓyato yathÃvaj $ jagato vyÃdhijarÃvipattido«Ãn & balayauvanajÅvita(prav­tto Cprav­ttau % vijagÃmÃtmagato mada÷ k«aïena // 5.14 // na jahar«a na cÃpi cÃnutepe $ vicikitsÃæ na yayau na tandrinidre & na ca kÃmaguïe«u saærara¤je % na (vididve«a Cca didve«a )paraæ na cÃvamene // 5.15 // iti buddhir iyaæ ca nÅrajaskà $ vav­dhe tasya mahÃtmano viÓuddhà & puru«air aparair ad­ÓyamÃna÷ % puru«aÓ copasasarpa bhik«u(ve«a÷ CveÓa÷ ) // 5.16 // naradevasutas tam abhyap­cchad $ vada ko 'sÅti ÓaÓaæsa so 'tha tasmai & (narapuæCsa ca puæ)gava janmam­tyubhÅta÷ % Óramaïa÷ pravrajito 'smi mok«aheto÷ // 5.17 // jagati k«ayadharmake mumuk«ur $ m­gaye 'haæ Óivam ak«ayaæ padaæ tat & sva(jane 'nyajane ca tulyaCjano 'nyajanair atulya)buddhir % vi«ayebhyo vini.vrttarÃgado«a÷ // 5.18 // nivasan kvacid eva v­k«amÆle $ vijane vÃyatane girau vane và & vicarÃmy aparigraho nirÃÓa÷ % paramÃrthÃya yathopapanna(bhaik«a÷ Cbhik«u÷ ) // 5.19 // iti paÓyata eva rÃjasÆnor $ idam uktvà sa nabha÷ samutpapÃta & sa hi tadvapur anya(buddhaCbuddhi)darÓÅ % sm­taye tasya sameyivÃn divaukÃ÷ // 5.20 // gaganaæ khagavad gate ca tasmin $ n­vara÷ saæjah­«e visismiye ca & upalabhya tataÓ ca dharmasaæj¤Ãm % abhiniryÃïavidhau matiæ cakÃra // 5.21 // tata indrasamo (jitendriyÃÓva÷ CjitendriyaÓ ca $ pravivik«u÷ (puram aÓvam CparamÃÓvam )Ãruroha & (parivÃrajanaæ Cparivartya janaæ )tv avek«amÃïas % tata evÃbhimataæ vanaæ na bheje // 5.22 // sa jarÃmaraïak«ayaæ cikÅr«ur $ vanavÃsÃya matiæ sm­tau nidhÃya & praviveÓa puna÷ puraæ na kÃmÃd % vanabhÆmer iva maï¬alaæ dvipendra÷ // 5.23 // sukhità (bata Cvata )nirv­tà ca sà strÅ $ patir Å(d­k«a ihÃyatÃk«a Cd­k tvam ivÃyatÃk«a )yasyÃ÷ & iti taæ samudÅk«ya rÃjakanyà % praviÓantaæ pathi säjalir jagÃda // 5.24 // atha gho«am imaæ mahÃbhragho«a÷ $ pariÓuÓrÃva Óamaæ paraæ ca lebhe & (ÓrutavÃn sa CÓrutavÃæÓ ca )hi nirv­teti Óabdaæ % parinirvÃïavidhau matiæ cakÃra // 5.25 // atha käcanaÓailaÓ­Çgavar«mà $ gajameghar«abhabÃhunisvanÃk«a÷ & k«ayam ak«ayadharmajÃtarÃga÷ % ÓaÓisiæhÃnanavikrama÷ prapede // 5.26 // m­garÃjagatis tato 'bhyagacchan $ n­patiæ mantrigaïair upÃsyamÃnam & samitau marutÃm iva jvalantaæ % maghavantaæ tridive sanatkumÃra÷ // 5.27 // praïipatya ca säjalir babhëe $ diÓa mahyaæ naradeva sÃdhv anuj¤Ãm & parivivraji«Ãmi mok«ahetor % niyato hy asya janasya viprayoga÷ // 5.28 // iti tasya vaco niÓamya rÃjà $ kariïevÃbhihato drumaÓ cacÃla & kamalapratime '¤jalau g­hÅtvà % vacanaæ cedam uvÃca (bëpaCvëpa)kaïÂha÷ // 5.29 // pratisaæhara tÃta buddhim etÃæ $ na hi kÃlas tava dharmasaæÓrayasya & vayasi prathame matau calÃyÃæ % bahudo«Ãæ hi vadanti dharmacaryÃm // 5.30 // vi«aye«u kutÆhalendriyasya $ vratakhede«v asamarthaniÓcayasya & taruïasya manaÓ calaty araïyÃd % anabhij¤asya viÓe«ato (viveke Cavivekam ) // 5.31 // mama tu priyadharma dharmakÃlas $ tvayi lak«mÅm avas­jya (lak«maClak«ya)bhÆte & sthiravikrama vikrameïa dharmas % tava hitvà tu guruæ bhaved adharma÷ // 5.32 // tad imaæ vyavasÃyam uts­ja $ tvaæ bhava tÃvan nirato g­hasthadharme & puru«asya vaya÷sukhÃni bhuktvà % ramaïÅyo hi tapovanapraveÓa÷ // 5.33 // iti vÃkyam idaæ niÓamya rÃj¤a÷ $ kalaviÇkasvara uttaraæ babhëe & yadi me pratibhÆÓ catur«u rÃjan % bhavasi tvaæ na tapovanaæ Órayi«ye // 5.34 // na bhaven maraïÃya jÅvitaæ me $ viharet svÃsthyam idam ca me na roga÷ & na ca yauvanam Ãk«ipej jarà me % na ca saæpattim (imÃæ hared CapÃhared )vipatti÷ // 5.35 // iti durlabham artham ÆcivÃæsaæ $ tanay.am vÃkyam uvÃca ÓÃkyarÃja÷ & tyaja buddhim (imÃm atiCimÃæ gati)prav­ttÃm % avahÃsyo 'timano(ratho 'Cratha)kramaÓ ca // 5.36 // atha merugurur guruæ babhëe $ yadi nÃsti krama e«a (nÃsmi CnÃsti )vÃrya÷ & ÓaraïÃj jvalanena dahyamÃnÃn % na hi (niÓcikrami«u÷ CniÓcikrami«uæ )k«amaæ grahÅtum // 5.37 // jagataÓ ca (yadà Cyathà )dhruvo viyogo $ (nanu Cna tu )dharmÃya varaæ (svayaæviyoga÷ Ctv ayaæ viyoga÷ ) // avaÓaæ nanu viprayojayen mÃm % ak­tasvÃrtham at­ptam eva m­tyu÷ // 5.38 // iti bhÆmipatir niÓamya tasya $ vyavasÃyaæ tanayasya nirmumuk«o÷ & abhidhÃya na yÃsyatÅti bhÆyo % vidadhe rak«aïam uttamÃæÓ ca kÃmÃn // 5.39 // sacivais tu nidarÓito yathÃvad $ bahumÃnÃt praïayÃc ca ÓÃstrapÆrvam & guruïà ca nivÃrito 'ÓrupÃtai÷ % praviveÓÃvasathaæ tata÷ sa Óocan // 5.40 // calakuïdalacumbitÃnanÃbhir $ ghananiÓvÃsavikampitastanÅbhi÷ & vanitÃbhir adhÅralocanÃbhir % m­gaÓÃvÃbhir ivÃbhyudÅk«yamÃïa÷ // 5.41 // sa hi käcanaparvatÃvadÃto $ h­dayonmÃdakaro varÃÇganÃnÃm & ÓravanÃÇgavilocanÃtmabhÃvÃn % vacanasparÓavapurguïair jahÃra // 5.42 // vigate divase tato vimÃnaæ $ vapu«Ã sÆrya iva pradÅpyamÃna÷ & timiraæ vijighÃæsur ÃtmabhÃsà % ravir udyann iva merum Ãruroha // 5.43 // kanakojjvaladÅptadÅpav­k«aæ $ varakÃlÃgurudhÆpapÆrïagarbham & adhiruhya sa vajrabhakticitraæ % pravaraæ käcanam Ãsanaæ si«eve // 5.44 // tata uttamam (uttamÃÇganÃs taæ CuttamÃÓ ca nÃryo $ niÓi tÆryair upatasthur indrakalpam & himavacchirasÅva candragaure % draviïendrÃtmajam apsarogaïaughÃ÷ // 5.45 // paramair api divyatÆryakalpai÷ $ sa tu tair naiva ratiæ yayau na har«am & paramÃrthasukhÃya tasya sÃdhor % abhiniÓcikrami«Ã yato na reme // 5.46 // atha tatra surais tapovari«Âhair $ akani«Âhair vyavasÃyam asya buddhvà & yugapat pramadÃjanasya nidrà % vihitÃsÅd vik­tÃÓ ca gÃtrace«ÂÃ÷ // 5.47 // abhavac chayità hi tatra kÃcid $ viniveÓya pracale kare kapolam & dayitÃm api rukmapattracitrÃæ % kupitevÃÇkagatÃæ vihÃya vÅïÃm // 5.48 // vibabhau karalagnaveïur anyà $ stanavisrastasitÃæÓukà ÓayÃnà & ­ju«aÂpadapaÇktiju«Âapadmà % jalaphenaprahasattaÂà nadÅva // 5.49 // navapu«karagarbhakomalÃbhyÃæ $ tapanÅyojjvalasaægatÃÇgadÃbhyÃm & svapiti sma (tathÃparà Ctathà purà )bhujÃbhyÃæ % parirabhya priyavan m­daÇgam eva // 5.50 // navahÃÂakabhÆ«aïÃs tathÃnyà $ vasanaæ pÅtam anuttamaæ vasÃnÃ÷ & avaÓà (ghananidrayà Cvata nidrayà )nipetur % gajabhagnà iva karïikÃraÓÃkhÃ÷ // 5.51 // avalambya gavÃk«apÃrÓvam anyà $ Óayità cÃpavibhugnagÃtraya«Âi÷ & virarÃja vilambicÃruhÃrà % racità toraïaÓÃlabha¤jikeva // 5.52 // maïikuï¬alada«Âapattralekhaæ $ mukhapadmaæ vinataæ tathÃparasyÃ÷ & Óatapattram ivÃrdha(vakraCcakra)nìaæ % sthitakÃraï¬avaghaÂÂitaæ cakÃÓe // 5.53 // aparÃ÷ Óayità yathopavi«ÂÃ÷ $ stanabhÃrair avanamyamÃnagÃtrÃ÷ & upaguhya parasparaæ virejur % bhujapÃÓais tapanÅyapÃrihÃryai÷ // 5.54 // mahatÅæ parivÃdinÅæ ca kÃcid $ vanitÃliÇgya sakhÅm iva prasuptà & vijughÆrïa calatsuvarïa(sÆtrà CsÆtrÃæ % vadanenÃkula(yoktrakeïa Ckarïikojjvalena ) // 5.55 // païavaæ yuvatir bhujÃæsadeÓÃd $ avavisraæsitacÃrupÃÓam anyà & savilÃsaratÃntatÃntam Ærvor % vivare kÃntam ivÃbhinÅya ÓiÓye // 5.56 // aparà babhur nimÅlitÃk«yo $ vipulÃk«yo 'pi Óubhabhruvo 'pi satya÷ & pratisaækucitÃravindakoÓÃ÷ % savitary astam ite yathà nalinya÷ // 5.57 // ÓithilÃkulamÆrdhajà tathÃnyà $ jaghanasrastavibhÆ«aïÃæÓukÃntà & aÓayi«Âa vikÅrïakaïÂhasÆtrà % gajabhagnà (pratiyÃtanÃÇganeva CpratipÃtitÃÇganeva ) // 5.58 // aparÃs tv avaÓà hriyà viyuktà $ dh­timatyo 'pi vapurguïair upetÃ÷ & viniÓaÓvasur (ulbaïaæ Culvaïaæ )ÓayÃnà % (vik­tÃ÷ k«iptaCvik­tÃk«ipta)bhujà jaj­mbhire ca // 5.59 // vyapaviddhavibhÆ«aïasrajo 'nyà $ (vis­tÃgranthanaCvis­tÃgranthana)vÃsaso visaæj¤Ã÷ & animÅlitaÓuklaniÓcalÃk«yo % na vireju÷ Óayità gatÃsukalpÃ÷ // 5.60 // viv­tÃsyapuÂà viv­ddha(gÃtrÅ CgÃtrà $ prapatadvaktrajalà prakÃÓaguhyà & aparà madaghÆrïiteva ÓiÓye % na (babhÃse Cbabhëe )vik­taæ vapu÷ pupo«a // 5.61 // iti sattva(kulÃnvayÃnurÆpaæ CkulÃnurÆparÆpaæ $ vividhaæ sa pramadÃjana÷ ÓayÃna÷ & sarasa÷ sad­Óaæ babhÃra rÆpaæ % pavanÃvarjita(rugnaCrugïa)pu«karasya // 5.62 // samavek«ya (tathà tathà CtataÓ ca tÃ÷ )ÓayÃnà $ vik­tÃs tà yuvatÅr adhÅrace«ÂÃ÷ & guïavadvapu«o 'pi valgu(bhëà CbhÃso % n­pasÆnu÷ sa vigarhayÃæ babhÆva // 5.63 // aÓucir vik­taÓ ca jÅvaloke $ vanitÃnÃm ayam Åd­Óa÷ svabhÃva÷ & vasanÃbharaïais tu va¤cyamÃna÷ % puru«a÷ strÅvi«aye«u rÃgam eti // 5.64 // vim­Óed yadi yo«itÃæ manu«ya÷ $ prak­tiæ svapnavikÃram Åd­Óaæ ca & dhruvam atra na vardhayet pramÃdaæ % guïasaækalpahatas tu rÃgam eti // 5.65 // iti tasya tadantaraæ viditvà $ niÓi niÓcikrami«Ã samudbabhÆva & avagamya manas tato 'sya devair % bhavanadvÃram apÃv­taæ babhÆva // 5.66 // atha so 'vatatÃra harmyap­«ÂhÃd $ yuvatÅs tÃ÷ Óayità vigarhamÃïa÷ & avatÅrya tataÓ ca nirviÓaÇko % g­hakak«yÃæ (prathamÃæ Cprathamaæ )vinirjagÃma // 5.67 // turagÃvacaraæ sa bodhayitvà $ javinaæ chandakam ittham ity uvÃca & hayam Ãnaya kanthakaæ tvarÃvÃn % am­taæ prÃptum ito 'dya ma yiyÃsà // 5.68 // h­di yà mama tu«Âir adya jÃtà $ vyavasÃyaÓ ca yathà (matau Cdh­tau )nivi«Âa÷ & vijane 'pi ca nÃthavÃn ivÃsmi % dhruvam artho 'bhimukha÷ (sameta Csa me ya )i«Âa÷ // 5.69 // hriyam eva ca saænatiæ ca hitvà $ Óayità matpramukhe yathà yuvatya÷ & viv­te ca yathà svayaæ kapÃÂe % niyataæ yÃtum (ato mamÃdya CanÃmayÃya )kÃla÷ // 5.70 // pratig­hya tata÷ sa bhartur Ãj¤Ãæ $ viditÃrtho 'pi narendraÓÃsanasya & manasÅva pareïa codyamÃnas % turagasyÃnayane matiæ cakÃra // 5.71 // atha hemakhalÅnapÆrïavaktraæ $ laghuÓayyÃstaraïopagƬhap­«Âham & balasattva(javÃnvayopapannaæ Cjavatvaropapannaæ % sa varÃÓvaæ tam upÃninÃya bhartre // 5.72 // pratatatrikapucchamÆlapÃr«ïiæ $ (nibh­tahrasvaCnibh­taæ hrasva)tanÆja(pucchaCp­«Âha)karïam & vinatonnatap­«Âhakuk«ipÃrÓvaæ % vipulaprothalalÃÂakaÂhyuraskam // 5.73 // upaguhya sa taæ viÓÃlavak«Ã÷ $ kamalÃbhena ca sÃntvayan kareïa & madhurÃk«arayà girà ÓaÓÃsa % dhvajinÅmadhyam iva prave«ÂukÃma÷ // 5.74 // bahuÓa÷ (kila Óatravo CkaliÓatravo )nirastÃ÷ $ samare tvÃm adhiruhya pÃrthivena & aham apy am­taæ (padaæ Cparaæ )yathÃvat % turagaÓre«Âha labheya tat kuru«va // 5.75 // sulabhÃ÷ khalu saæyuge sahÃyà $ vi«ayÃvÃptasukhe dhanÃrjane và & puru«asya tu durlabhÃ÷ sahÃyÃ÷ % patitasyÃpadi dharmasaæÓraye và // 5.76 // iha caiva bhavanti ye sahÃyÃ÷ $ kalu«e (karmaïi Cdharmaïi )dharmasaæÓraye và & avagacchati me yathÃntarÃtmà % niyataæ te 'pi janÃs tadaæÓabhÃja÷ // 5.77 // tad idaæ parigamya dharmayuktaæ $ mama niryÃïam (ito Cato )jagaddhitÃya & turagottama vegavikramÃbhyÃæ % prayatasvÃtmahite jagaddhite ca // 5.78 // iti suh­dam ivÃnuÓi«ya k­tye $ turagavaraæ n­varo vanaæ yiyÃsu÷ & sitam asitagatidyutir vapu«mÃn % ravir iva ÓÃradam abhram Ãruroha // 5.79 // atha sa pariharan niÓÅthacaï¬aæ $ parijanabodhakaraæ dhvaniæ sadaÓva÷ & vigatahanurava÷ praÓÃntahe«aÓ % cakitavimuktapada(kramo Ckramà )jagÃma // 5.80 // kanakavalayabhÆ«itaprako«Âhai÷ $ kamalanibhai÷ (kamalÃn iva CkamalÃni ca )pravidhya & avanatatanavas tato 'sya yak«ÃÓ % cakita(gatair Cgater )dadhire khurÃn karÃgrai÷ // 5.81 // guruparighakapÃÂasaæv­tà yà $ na sukham api dviradair apÃvriyante & vrajati n­pasute gatasvanÃs tÃ÷ % svayam abhavan viv­tÃ÷ pura÷ pratolya÷ // 5.82 // pitaram abhimukhaæ sutaæ ca bÃlaæ $ janam anuraktam anuttamÃæ ca lak«mÅm & k­tamatir apahÃya nirvyapek«a÷ % pit­nagarÃt sa tato vinirjagÃma // 5.83 // atha sa (vimalaCvikaca)paÇkajÃyatÃk«a÷ $ puram avalokya nanÃda siæhanÃdam & jananamaraïayor ad­«ÂapÃro % na (puram Cpunar )ahaæ kapilÃhvayaæ (prave«Âà Cpravi«Âà ) // 5.84 // iti vacanam idaæ niÓamya tasya $ draviïapate÷ pari«adgaïà nanandu÷ & pramuditamanasaÓ ca devasaÇghà % vyavasitapÃraïam ÃÓaÓaæsire 'smai // 5.85 // hutavahavapu«o divaukaso 'nye $ vyavasitam asya (sudu«Cca du«)karaæ viditvà & (ak­«ata Cakuruta )tuhine pathi prakÃÓaæ % ghanavivarapra«rtà ivendupÃdÃ÷ // 5.86 // aruïaparu«a(tÃram antarik«aæ CbhÃram antarÅk«aæ $ (sa ca subahÆni CsarasabahÆni )jagÃma yojanÃni // 5.87 // [[iti (CÓrÅC)buddhacarite mahÃkÃvye 'bhini«kramaïo nÃma pa¤cama÷ sarga÷ -- 5 --]] tato (muhÆrtÃbhyudite CmuhÆrte 'bhyudite $ jagaccak«u«i bhÃskare & bhÃrgavasyÃÓramapadaæ % sa dadarÓa n­ïÃæ vara÷ // 6.1 // suptaviÓvastahariïaæ $ svasthasthitavihaægamam & viÓrÃnta iva yad (d­«Âvà Cd­«Âà [sic] % k­tÃrtha iva cÃbhavat // 6.2 // sa vismayaniv­ttyarthaæ $ tapa÷pÆjÃrtham eva ca & svÃæ cÃnuvartitÃæ rak«aïn % aÓvap­«ÂhÃd avÃtarat // 6.3 // avatÅrya ca pasparÓa $ nistÅrïam iti vÃjinam & chandakaæ cÃbravÅt prÅta÷ % snÃpayann iva cak«u«Ã // 6.4 // imaæ tÃrk«yopamajavaæ $ turaægam anugacchatà & darÓità saumya madbhaktir % vikramaÓ cÃyam Ãtmana÷ // 6.5 // sarvathÃsmy anyakÃryo 'pi $ g­hÅto bhavatà h­di & bhart­snehaÓ ca yasyÃyam % Åd­Óa÷ (Óaktir CÓakta )eva ca // 6.6 // asnigdho 'pi samartho 'sti $ ni÷sÃmarthyo 'pi bhaktimÃn & bhaktimÃæs caiva ÓaktaÓ ca % durlabhas tvadvidho bhuvi // 6.7 // tat prÅto 'smi tavÃnena $ mahÃbhÃgena karmaïà & (yasya te Cd­Óyate )mayi bhÃvo 'yaæ % phalebhyo 'pi parÃÇ(mukha÷ Cmukhe ) // 6.8 // ko janasya phalasthasya $ na syÃd abhimukho jana÷ & janÅbhavati bhÆyi«Âhaæ % svajano 'pi viparyaye // 6.9 // kulÃrthaæ dhÃryate putra÷ $ po«Ãrthaæ sevyate pità & (ÃÓayÃc chli«yati CÃÓayÃÓli«yati )jagan % nÃsti ni«(kÃraïà svatà CkÃraïÃsvatà ) // 6.10 // kim uktvà bahu saæk«epÃt $ k­taæ me sumahat priyam & nivartasvÃÓvam ÃdÃya % saæprÃpto 'smÅpsitaæ (padam Cvanam ) // 6.11 // ity uktvà sa mahÃbÃhur $ anuÓaæsacikÅr«ayà & bhÆ«aïÃny avamucyÃsmai % saætaptamanase dadau // 6.12 // (mukuÂÃd dÅpaCmukuÂoddÅpta)karmÃïaæ $ maïim ÃdÃya bhÃsvaram & bruvan vÃkyam idaæ tasthau % sÃditya iva mandara÷ // 6.13 // anena maïinà chanda $ praïamya bahuÓo n­pa÷ & vij¤Ãpyo 'muktaviÓrambhaæ % saætÃpaviniv­ttaye // 6.14 // (janmaCjarÃ)maraïanÃÓÃrthaæ $ pravi«Âo 'smi tapovanam & na khalu svargatar«eïa % nÃsnehena na manyunà // 6.15 // tad evam abhini«krÃntaæ $ na mÃæ Óocitum arhasi & bhÆtvÃpi hi ciraæ Óle«a÷ % kÃlena na bhavi«yati // 6.16 // dhruvo yasmÃc ca viÓle«as $ tasmÃn mok«Ãya me mati÷ & viprayoga÷ kathaæ na syÃd % bhÆyo 'pi sva(janÃd iti CjanÃdibhi÷ ) // 6.17 // ÓokatyÃgÃya ni«krÃntaæ $ na mÃæ Óocitum arhasi & Óokahetu«u kÃme«u % saktÃ÷ ÓocyÃs tu rÃgiïa÷ // 6.18 // ayaæ ca kila pÆrve«Ãm $ asmÃkaæ niÓcaya÷ sthira÷ & iti (dÃyÃdyaCdÃyÃda)bhÆtena % na Óocyo 'smi pathà vrajan // 6.19 // bhavanti hy arthadÃyÃdÃ÷ $ puru«asya viparyaye & p­thivyÃæ dharmadÃyÃdÃ÷ % durlabhÃs tu na santi và // 6.20 // yad api syÃd asamaye $ yÃto vanam asÃv iti & akÃlo nÃsti dharmasya % jÅvite ca¤cale sati // 6.21 // tasmÃd adyaiva me ÓreyaÓ $ cetavyam iti niÓcaya÷ & jÅvite ko hi viÓrambho % m­tyau pratyarthini sthite // 6.22 // evamÃdi tvayà saumya $ vij¤Ãpyo vasudhÃdhipa÷ & prayatethÃs tathà caiva % yathà mÃæ na smared api // 6.23 // api nairguïyam asmÃkaæ $ vÃcyaæ narapatau tvayà & nairguïyÃt tyajyate sneha÷ % snehatyÃgÃn na Óocyate // 6.24 // iti vÃkyam idaæ Órutvà $ chanda÷ saætÃpaviklava÷ & (bëpaCvëpa)grathitayà vÃcà % pratyuvÃca k­täjali÷ // 6.25 // anena tava bhÃvena $ bÃndhavÃyÃsadÃyinà & bharta÷ sÅdati me ceto % nadÅpaÇkae iva dvipa÷ // 6.26 // kasya notpÃdayed (bëpaæ Cvëpaæ $ niÓcayas te 'yam Åd­Óa÷ & ayomaye 'pi h­daye % kiæ puna÷ snehaviklave // 6.27 // vimÃnaÓayanÃrhaæ hi $ saukumÃryam idaæ kva ca & kharadarbhÃÇkuravatÅ % tapovanamahÅ kva ca // 6.28 // Órutvà tu vyavasÃyaæ te $ yad aÓvo 'yaæ (mayÃh­ta÷ Cmayà h­ta÷ ) // balÃtkÃreïa tan nÃtha % daivenaivÃsmi kÃrita÷ // 6.29 // kathaæ hy ÃtmavaÓo jÃnan $ vyavasÃyam imaæ tava & upÃnayeyaæ turagaæ % Óokaæ kapila(vÃstuna÷ Cvastuna÷ ) // 6.30 // tan nÃrhasi mahÃbÃho $ vihÃtuæ putralÃlasam & snigdhaæ v­ddhaæ ca rÃjÃnaæ % saddharmam iva nÃstika÷ // 6.31 // saævardhanapariÓrÃntÃæ $ dvitÅyÃæ tÃæ ca mÃtaram & (devÅæ Cdeva )nÃrhasi vismartuæ % k­taghna iva satkriyÃm // 6.32 // bÃlaputrÃæ guïavatÅæ $ kulaÓlÃghyÃæ pativratÃm & devÅm arhasi na tyaktuæ % (klÅba÷ CklÅva÷ )prÃptÃm iva Óriyam // 6.33 // putraæ yÃÓodharaæ ÓlÃghyaæ $ yaÓodharmabh­tÃæ (varam Cvara÷ ) // bÃlam arhasi na tyaktuæ % vyasanÅvottamaæ yaÓa÷ // 6.34 // atha bandhuæ ca rÃjyaæ ca $ tyaktum eva k­tà mati÷ & mÃæ nÃrhasi vibho tyaktuæ % tvatpÃdau hi gatir mama // 6.35 // nÃsmi yÃtuæ puraæ Óakto $ dahyamÃnena cetasà & tvÃm araïye parityajya % su(mantra Cmitra )iva rÃghavam // 6.36 // kiæ hi vak«yati (mÃæ rÃjà CrÃjà mÃæ $ tvad­te nagaraæ gatam & vak«yÃmy ucitadarÓitvÃt % kiæ tavÃnta÷purÃïi và // 6.37 // yad apy ÃtthÃpi nairguïyaæ $ vÃcyaæ narapatÃv iti & kiæ tad vak«yÃmy abhÆtaæ te % nirdo«asya muner iva // 6.38 // h­dayena salajjena $ jihvayà sajjamÃnayà & ahaæ yadyapi và brÆyÃæ % kas tac chraddhÃtum arhati // 6.39 // yo hi candramasas (taik«ïyaæ Ctaik«ïya [sic] $ kathayec chraddadhÅta và & sa do«Ãæs tava do«aj¤a % kathayec chraddadhÅta và // 6.40 // sÃnukroÓasya satataæ $ nityaæ karuïavedina÷ & snigdhatyÃgo na sad­Óo % nivartasva prasÅda me // 6.41 // iti ÓokÃbhibhÆtasya $ Órutvà chandasya bhëitam & svastha÷ paramayà dh­tyà % jagÃda vadatÃæ vara÷ // 6.42 // madviyogaæ prati cchanda $ saætÃpas tyajyatÃm ayam & nÃnÃbhÃvo hi niyataæ % p­thagjÃti«u dehi«u // 6.43 // svajanaæ yadyapi snehÃn $ na (tyajeyam ahaæ svayam Ctyajeyaæ mumuk«ayà ) // m­tyur anyoanyam avaÓÃn % asmÃn saætyÃjayi«yati // 6.44 // mahatyà t­«ïayà du÷khair $ garbheïÃsmi yayà dh­ta÷ & tasyà ni«phalayatnÃyÃ÷ % kvÃhaæ mÃtu÷ kva sà mama // 6.45 // vÃsav­k«e samÃgamya $ vigacchanti yathÃï¬ajÃ÷ & niyataæ viprayogÃntas % tathà bhÆtasamÃgama÷ // 6.46 // sametya ca yathà bhÆyo $ vyapayÃnti (balÃhakÃ÷ CvalÃhakÃ÷ ) // saæyogo viprayogaÓ ca % tathà me prÃïinÃæ mata÷ // 6.47 // yasmÃd yÃti ca loko 'yaæ $ vipralabhya paraæparam & mamatvaæ na k«amaæ tasmÃt % svapnabhÆte samÃgame // 6.48 // sahajena viyujyante $ parïarÃgeïa pÃdapÃ÷ & anyenÃnyasya viÓle«a÷ % kiæ punar na bhavi«yati // 6.49 // tad evaæ sati saætÃpaæ $ mà kÃr«Å÷ saumya gamyatÃm & lambate yadi tu sneho % gatvÃpi punar Ãvraja // 6.50 // brÆyÃÓ (cÃsmatk­tÃpek«aæ CcÃsmÃsv anÃk«epaæ $ janaæ kapila(vÃstuni Cvastuni ) // tyajyatÃæ tadgata÷ sneha÷ % ÓrÆyatÃæ cÃsya niÓcaya÷ // 6.51 // k«ipram e«yati và k­tvà $ janmam­tyuk«ayaæ kila & ak­tÃrtho nir(Ãrambho CÃlambo % nidhanaæ yÃsyatÅti và // 6.52 // iti tasya vaca÷ Órutvà $ kanthakas turagottama÷ & jihvayà lilihe pÃdau % (bëpam Cvëpam )u«ïaæ mumoca ca // 6.53 // jÃlinà svastikÃÇkena $ (cakraCvakra)madhyena pÃïinà & ÃmamarÓa kumÃras taæ % babhëe ca vayasyavat // 6.54 // mu¤ca kanthaka mà (bëpaæ Cvëpaæ $ darÓiteyaæ sadaÓvatà & m­«yatÃæ saphala÷ ÓÅghraæ % Óramas te 'yaæ bhavi«yati // 6.55 // maïitsaruæ chandakahastasaæsthaæ $ tata÷ sa dhÅro niÓitaæ g­hÅtvà & koÓÃd asiæ käcanabhakticitraæ % (bilÃd CvilÃd )ivÃÓÅvi«am udbabarha // 6.56 // ni«kÃsya taæ cadutpalapattranÅlaæ $ ciccheda citraæ mukuÂaæ sakeÓam & vikÅryamÃïÃæÓukam antarÅk«e % cik«epa cainaæ sarasÅva haæsam // 6.57 // pÆjÃbhilëeïa ca bÃhumÃnyÃd $ divaukasas taæ jag­hu÷ praviddham & yathÃvad enaæ divi devasaÇghà % divyair viÓe«air mahayÃæ ca cakru÷ // 6.58 // muktvà tv alaækÃrakalatravattÃæ $ ÓrÅvipravÃsaæ ÓirasaÓ ca k­tvà & d­«ÂvÃæÓukaæ käcanahaæsa(cihnaæ Ccitram % vanyaæ sa dhÅro 'bhicakÃÇk«a vÃsa÷ // 6.59 // tato m­gavyÃdhavapur divaukà $ bhÃvaæ viditvÃsya viÓuddhabhÃva÷ & këÃyavastro 'bhiyayau samÅpaæ % taæ ÓÃkyarÃjaprabhavo 'bhyuvÃca // 6.60 // Óivaæ ca këÃyam ­«idhvajas te $ na yujyate hiæsram idaæ dhanuÓ ca & tat saumya yady asti na saktir atra % mahyaæ prayacchedam idaæ g­hÃïa // 6.61 // vyÃdho 'bravÅt kÃmada kÃmam ÃrÃd $ anena viÓvÃsya m­gÃn (nihanmi Cnihatya ) // arthas tu Óakropama yady anena hanta % pratÅcchÃnaya Óuklam etat // 6.62 // pareïa har«eïa tata÷ sa vanyaæ $ jagrÃha vÃso 'æÓukam utsasarja & vyÃdhas tu divyaæ vapur eva bibhrat % tac chuklam ÃdÃya divaæ jagÃma // 6.63 // tata÷ kumÃraÓ ca sa cÃÓvagopas $ tasmiæs tathà yÃti visismiyÃte & Ãraïyake vÃsasi caiva bhÆyas % tasminn akÃr«ÂÃæ bahumÃnam ÃÓu // 6.64 // chandaæ tata÷ sÃÓrumukhaæ vis­jya $ këÃya(saæbh­d dh­tiCsaævid v­ta)kÅrtibh­t sa÷ & yenÃÓramas tena yayau mahÃtmà % saædhyÃbhrasaævÅta (ivo¬uCivÃdri)rÃja÷ // 6.65 // tatas tathà bhartari rÃjyani÷sp­he $ tapovanaæ yÃti vivarïavÃsasi & bhujau samutk«ipya tata÷ sa vÃjibh­d % bh­Óaæ vicukroÓa papÃta ca k«itau // 6.66 // vilokya bhÆyaÓ ca ruroda sasvaraæ $ hayaæ bhujÃbhyÃm upaguhya kanthakam & tato nirÃÓo vilapan muhur muhur % yayau ÓarÅreïa puraæ na cetasà // 6.67 // kvacit pradadhyau vilalÃpa ca kvacit $ kvacit pracaskhÃla papÃta ca kvacit & ato vrajan bhaktivaÓena du÷khitaÓ % cacÃra bahvÅr (avasa÷ CavaÓa÷ )pathi kriyÃ÷ // 6.68 // [[iti (CÓrÅC)buddhacarite mahÃkÃvye chandaka(nivartano Cnivartanaæ )nÃma «a«Âha÷ sarga÷ -- 6 --]] tato vis­jyÃÓrumukhaæ rudantaæ $ chandaæ vanacchandatayà nirÃstha÷ & sarvÃrthasiddho vapu«ÃbhibhÆya % tam ÃÓramaæ (siddha Csiddham )iva prapede // 7.1 // sa rÃjasÆnur m­garÃjagÃmÅ $ m­gÃjiraæ tan m­gavat pravi«Âa÷ & lak«mÅviyukto 'pi ÓarÅralak«myà % cak«Ææ«i sarvÃÓramiïÃæ jahÃra // 7.2 // sthità hi hastasthayugÃs tathaiva $ kautÆhalÃc cakradharÃ÷ sadÃrÃ÷ & tam indrakalpaæ dad­Óur na jagmur % dhuryà ivÃrdhÃvanatai÷ Óirobhi÷ // 7.3 // viprÃÓ ca gatvà bahir idhmaheto÷ $ prÃptÃ÷ samitpu«papavitrahastÃ÷ & tapa÷pradhÃnÃ÷ k­tabuddhayo 'pi % taæ dra«Âum Åyur na maÂhÃn abhÅyu÷ // 7.4 // h­«ÂÃÓ ca kekà mumucur mayÆrà $ d­«ÂvÃmbudaæ nÅlam (ivonnamanta÷ Civonnamantaæ ) // Óa«pÃïi hitvÃbhimukhÃÓ ca tasthur % m­gÃÓ calÃk«Ã m­gacÃriïaÓ ca // 7.5 // d­«Âvà tam ik«vÃkukulapradÅpaæ $ jvalantam udyantam ivÃæÓumantam & k­te 'pi dohe janitapramodÃ÷ % prasusruvur homaduhaÓ ca gÃva÷ // 7.6 // kaÓcid vasÆnÃm ayam a«Âama÷ syÃt $ syÃd aÓvinor anyataraÓ cyuto (và Catra ) // uccerur uccair iti tatra vÃcas % taddarÓanÃd vismayajà munÅnÃm // 7.7 // lekhar«abhasyeva vapur dvitÅyaæ $ dhÃmeva lokasya carÃcarasya & sa dyotayÃm Ãsa vanaæ hi k­tsnaæ % yad­cchayà sÆrya ivÃvatÅrïa÷ // 7.8 // tata÷ sa tair ÃÓramibhir yathÃvad $ abhyarcitaÓ copanimantritaÓ ca & pratyarcayÃæ dharmabh­to babhÆva % svareïa (sÃmbhoambuCbhÃdrÃmbu)dharopamena // 7.9 // kÅrïaæ (tathà Ctata÷ )puïyak­tà janena $ svargÃbhikÃmena vimok«akÃma÷ & tam ÃÓramaæ so 'nucacÃra dhÅras % tapÃæsi citrÃïi nirÅk«amÃïa÷ // 7.10 // tapovikÃrÃæÓ ca nirÅk«ya saumyas $ tapovane tatra tapodhanÃnÃm & tapasvinaæ kaæcid anuvrajantaæ % tattvaæ vijij¤Ãsur idaæ babhëe // 7.11 // tatpÆrvam adyÃÓramadarÓanaæ me $ yasmÃd imaæ dharmavidhiæ na jÃne & tasmÃd bhavÃn arhati bhëituæ me % yo niÓcayo (yat Cyaæ )prati va÷ prav­tta÷ // 7.12 // tato dvijÃti÷ sa tapovihÃra÷ $ ÓÃkyar«abhÃyar«abhavikramÃya & kram.ena tasmai kathayÃæ cakÃra % tapo(viÓe«Ãæs CviÓe«aæ )tapasa÷ phalaæ ca // 7.13 // agrÃmyam annaæ salile prarƬhaæ $ parïÃni toyaæ phalamÆlam eva & yathÃgamaæ v­ttir iyaæ munÅnÃæ % bhinnÃs tu te te tapasÃæ vikalpÃ÷ // 7.14 // u¤chena jÅvanti khagà ivÃnye $ t­ïÃni kecin m­gavac caranti & kecid bhujaægai÷ saha vartayanti % valmÅkabhÆtà (vanamÃrutena Civa mÃrutena ) // 7.15 // aÓmaprayatnÃrjitav­ttayo 'nye $ kecit svadantÃpahatÃnnabhak«Ã÷ & k­tvà parÃrthaæ Órapaïaæ tathÃnye % kurvanti kÃryaæ yadi Óe«am asti // 7.16 // kecij jalaklinnajaÂÃkalÃpà $ dvi÷ pÃvakaæ juhvati mantrapÆrvam & mÅnai÷ samaæ kecid apo vigÃhya % vasanti kÆrmollikhitai÷ ÓarÅrai÷ // 7.17 // evaævidhai÷ kÃlacitais tapobhi÷ $ parair divaæ yÃnty aparair n­lokam & du÷khena mÃrgeïa sukhaæ (hy upaiti Ck«iyanti % (sukhaæ Cdu÷khaæ )hi dharmasya vadanti mÆlam // 7.18 // ity evamÃdi dvipendravatsa÷ $ Órutvà vacas tasya tapodhanasya & ad­«Âatattvo 'pi na saætuto«a % Óanair idaæ cÃtmagataæ (babhëe CjagÃda ) // 7.19 // du÷khÃtmakaæ naikavidhaæ tapaÓ ca $ svargapradhÃnaæ tapasa÷ phalaæ ca & lokÃÓ ca sarve pariïÃmavanta÷ % svalpe Órama÷ khalv ayam ÃÓramÃïÃm // 7.20 // (priyÃæÓ CÓriyaæ )ca bandhÆn vi«ayÃæÓ ca hitvà $ ye svarga(hetor Chetau )niyamaæ caranti & te viprayuktÃ÷ khalu gantukÃmà % mahattaraæ (bandhanam Csvaæ vanam )eva bhÆya÷ // 7.21 // kÃyaklamair yaÓ ca tapoabhidhÃnai÷ $ prav­ttim ÃkÃÇk«ati kÃmaheto÷ & saæsÃrado«Ãn aparÅk«amÃïo % du÷khena so 'nvicchati du÷kham eva // 7.22 // trÃsaÓ ca nityaæ maraïÃt prajÃnÃæ $ yatnena cecchanti (puna÷prasÆtim Cpuna÷ prasÆtim ) // satyÃæ prav­ttau niyataÓ ca m­tyus % tatraiva (magnà Cmagno )yata eva (bhÅtÃ÷ CbhÅta÷ ) // 7.23 // ihÃrtham eke praviÓanti khedaæ $ svargÃrtham anye Óramam Ãpnuvanti & sukhÃrtham ÃÓÃk­païo 'k­tÃrtha÷ % pataty anarthe khalu jÅvaloka÷ // 7.24 // na khalv ayaæ garhita eva yatno $ yo hÅnam uts­jya viÓe«agÃmÅ & prÃj¤ai÷ samÃnena pariÓrameïa % kÃryaæ tu tad yatra punar na kÃryam // 7.25 // ÓarÅrapŬà tu yadÅha dharma÷ $ sukhaæ ÓarÅrasya bhavaty adharma÷ & dharmeïa cÃpnoti sukhaæ paratra % tasmÃd adharmaæ phalatÅha dharma÷ // 7.26 // yata÷ ÓarÅraæ manaso vaÓena $ pravartate (cÃpi CvÃpi )nivartate (ca Cvà ) // yukto damaÓ cetasa eva tasmÃc % cittÃd ­te këÂhasamaæ ÓarÅram // 7.27 // ÃhÃraÓuddhyà yadi puïyam i«Âaæ $ tasmÃn m­gÃïÃm api puïyam asti & ye cÃpi bÃhyÃ÷ puru«Ã÷ phalebhyo % bhÃgyÃparÃdhena parÃÇ(mukhÃrthÃ÷ CmukhatvÃt ) // 7.28 // du÷khe 'bhisaædhis tv atha puïyahetu÷ $ sukhe 'pi kÃryo nanu so 'bhisaædhi÷ & atha pramÃïaæ na sukhe 'bhisaædhir % du÷khe pramÃïaæ nanu nÃbhisaædhi÷ // 7.29 // tathaiva ye karmaviÓuddhiheto÷ $ sp­Óanty apas tÅrtham iti prav­ttÃ÷ & tatrÃpi to«o h­di kevalo 'yaæ % na pÃvayis.yanti hi pÃpam Ãpa÷ // 7.30 // sp­«Âaæ hi yad yad guïavadbhir ambhas $ tat tat p­thivyÃæ yadi tÅrtham i«Âam & tasmÃd guïÃn eva paraimi tÅrtham % Ãpas tu ni÷saæÓayam Ãpa eva // 7.31 // iti sma tat tad bahuyuktiyuktaæ $ jagÃda cÃstaæ ca yayau vivasvÃn & tato havirdhÆmavivarïav­k«aæ % tapa÷praÓÃntaæ sa vanaæ viveÓa // 7.32 // abhyuddh­taprajvalitÃgnihotraæ $ k­tÃbhi«ekar«ijanÃvakÅrïam & jÃpyasvanÃkÆjitadevako«Âhaæ % dharmasya karmÃntam iva prav­ttam // 7.33 // kÃÓcin niÓÃs tatra niÓÃkarÃbha÷ $ parÅk«amÃïaÓ ca tapÃæsy uvÃsa & sarvaæ parik«epya tapaÓ ca matvà % tasmÃt tapa÷k«etratalÃj jagÃma // 7.34 // anvavrajann ÃÓramiïas tatas taæ $ tadrÆpamÃhÃtmyagatair manobhi÷ & deÓÃd anÃryair abhibhÆyamÃnÃn % mahar«ayo dharmam ivÃpayÃntam // 7.35 // tato jaÂÃvalkalacÅrakhelÃæs $ tapodhanÃæÓ caiva sa tÃn dadarÓa & tapÃæsi cai«Ãm (anurudhyamÃnas CanubudhyamÃnas % tasthau Óive ÓrÅmati (v­k«amÆle CmÃrgav­k«e ) // 7.36 // athopas­tyÃÓramavÃsinas taæ $ manu«yavaryaæ parivÃrya tasthu÷ & v­ddhaÓ ca te«Ãæ bahumÃnapÆrvaæ % kalena sÃmnà giram ity uvÃca // 7.37 // tvayy Ãgate pÆrïa ivÃÓramo 'bhÆt $ saæpadyate ÓÆnya iva prayÃte & tasmÃd imaæ nÃrhasi tÃta hÃtuæ % jijÅvi«or deham ive«Âam Ãyu÷ // 7.38 // brahmar«irÃjar«isurar«iju«Âa÷ $ puïya÷ samÅpe himavÃn hi Óaila÷ & tapÃæsi tÃny eva tapodhanÃnÃæ % yatsaænikar«Ãd bahulÅbhavanti // 7.39 // tÅrthÃni puïyÃny abhitas tathaiva $ sopÃnabhÆtÃni nabhastalasya & ju«ÂÃni dharmÃtmabhir Ãtmavadbhir % devar«ibhiÓ caiva mahar«ibhiÓ ca // 7.40 // itaÓ ca bhÆya÷ k«amam uttaraiva $ dik sevituæ dharmaviÓe«aheto÷ & na (tu Chi )k«amaæ dak«iïato budhena % padaæ bhaved ekam api prayÃtum // 7.41 // tapovane 'sminn atha ni«kriyo và $ saækÅrïa(dharmÃpatito Cdharmà patito )aÓucir và & d­«Âas tvayà yena na te vivatsà % tad brÆhi yÃvad rucito 'stu vÃsa÷ // 7.42 // ime hi vächanti tapa÷sahÃyaæ $ taponidhÃnapratimaæ bhavantam & vÃsas tvayà hÅndrasamena sÃrdhaæ % b­haspater abhyudayÃvaha÷ syÃt // 7.43 // ity evam ukte sa tapasvimadhye $ tapasvimukhyena manÅ«imukhya÷ & bhavapraïÃÓÃya k­tapratij¤a÷ % svaæ bhÃvam antargatam Ãcacak«e // 7.44 // ­jvÃtmanÃæ dharmabh­tÃæ munÅnÃm $ i«ÂÃtithitvÃt svajanopamÃnÃm & evaævidhair mÃæ prati bhÃvajÃtai÷ % prÅti÷ (parà me CparÃtmà )janitaÓ ca (mÃna÷ CmÃrga÷ ) // 7.45 // snigdhÃbhir Ãbhir h­dayaægamÃbhi÷ $ samÃsata÷ snÃta ivÃsmi vÃgbhi÷ & ratiÓ ca me dharmanavagrahasya % vispandità saæprati bhÆya eva // 7.46 // evaæ prav­ttÃn bhavata÷ ÓaraïyÃn $ atÅva saædarÓitapak«apÃtÃn & yÃsyÃmi hitveti mamÃpi du÷khaæ % yathaiva bandhÆæs tyajatas tathaiva // 7.47 // svargÃya yu«mÃkam ayaæ tu dharmo $ mamÃbhilëas tv apunarbhavÃya & asmin vane yena na me vivatsà % bhinna÷ prav­ttyà hi niv­ttidharma÷ // 7.48 // tan nÃratir me na parÃpacÃro $ vanÃd ito yena parivrajÃmi & dharme sthitÃ÷ pÆrvayugÃnurÆpe % sarve bhavanto hi mahar«ikalpÃ÷ // 7.49 // tato vaca÷ sÆn­tam arthavac ca $ suÓlak«ïam ojasvi ca garvitaæ ca & Órutvà kumÃrasya tapasvinas te % viÓe«ayuktaæ bahumÃnam Åyu÷ // 7.50 // kaÓcid dvijas tatra tu bhasmaÓÃyÅ $ prÃæÓu÷ ÓikhÅ dÃravacÅravÃsÃ÷ & ÃpiÇgalÃk«as tanudÅrghaghoïa÷ % (kuï¬aikaCkuï¬oda)hasto giram ity uvÃca // 7.51 // dhÅmann udÃra÷ khalu niÓcayas te $ yas tvaæ yuvà janmani d­«Âado«a÷ & svargÃpavargau hi vicÃrya samyag % yasyÃpavarge matir asti so 'sti // 7.52 // yaj¤ais tapobhir niyamaiÓ ca tais tai÷ $ svargaæ yiyÃsanti hi rÃgavanta÷ & rÃgeïa sÃrdhaæ ripuïeva yuddhvà % mok«aæ parÅpsanti tu sattvavanta÷ // 7.53 // tadbuddhir e«Ã yadi niÓcità te $ tÆrïaæ bhavÃn gacchatu vindhyÃko«Âham & asau munis tatra vasaty arìo % yo nai«Âhike Óreyasi labdhacak«u÷ // 7.54 // tasmÃd bhavä chro«yati tattvamÃrgaæ $ satyÃæ rucau saæpratipatsyate ca & yathà tu paÓyÃmi matis (tathai«Ã Ctavai«Ã % tasyÃpi yÃsyaty avadhÆya buddhim // 7.55 // (spa«ÂoccaCpu«ÂÃÓva)ghoïaæ vipulÃyatÃk«aæ $ tÃmrÃdharau«Âhaæ sitatÅk«ïadaæ«Âram & idaæ hi vaktraæ tanuraktajihvaæ % j¤eyÃrïavaæ pÃsyati k­tsnam eva // 7.56 // gambhÅratà yà bhavatas tv agÃdhà $ yà dÅptatà yÃni ca lak«aïÃni & ÃcÃryakaæ prÃpsyasi tat prÂhivyÃæ % yan nar«ibhi÷ pÆrvayuge 'py avÃptam // 7.57 // paramam iti tato n­pÃtmajas $ tam ­«ijanaæ pratinandya niryayau & vidhivad anuvidhÃya te 'pi taæ % praviviÓur ÃÓramiïas tapovanam // 7.58 // [[iti (CÓrÅC)buddhacarite mahÃkÃvye tapovanapraveÓo nÃma saptama÷ sarga÷ -- 7 --]] tatas turaægÃvacara÷ sa durmanÃs $ tathà vanaæ bhartari nirmame gate & cakÃra yatnaæ pathi Óoka(nigrahe Cvigrahe % tathÃpi caivÃÓru na tasya (cik«iye Ccik«ipe ) // 8.1 // yam ekarÃtreïa tu bhartur Ãj¤ayà $ jagÃma mÃrgaæ saha tena vÃjinà & iyÃya bhartur virahaæ vicintayaæs % tam eva panthÃnam ahobhir a«Âabhi÷ // 8.2 // hayaÓ ca (saujà vicacÃra Csaujasvi cacÃra )kanthakas $ tatÃma bhÃvena babhÆva nirmada÷ & alaæk­taÓ cÃpi tathaiva bhÆ«aïair % abhÆd gataÓrÅr iva tena varjita÷ // 8.3 // niv­tya caivÃbhimukhas tapovanaæ $ bh­Óaæ jihe«e karuïaæ muhur muhu÷ & k«udhÃnvito 'py adhvani Óa«pam ambu và % yathà purà nÃbhinananda nÃdade // 8.4 // tato vihÅnaæ kapilÃhvayaæ puraæ $ mahÃtmanà tena jagaddhitÃtmanà & krameïa tau ÓÆnyam ivopajagmatur % divÃkareïeva vinÃk­taæ nabha÷ // 8.5 // sapuï¬arÅkair api Óobhitaæ $ jalair alaæk­taæ pu«padharair nagair api & tad eva tasyopavanaæ vanopamaæ % gataprahar«air na rarÃja nÃgarai÷ // 8.6 // tato bhramadbhir diÓi dÅnamÃnasair $ anujjvalair (bëpaCvëpa)hatek«aïair narai÷ & nivÃryamÃïÃv iva tÃv ubhau puraæ % (Óanair apasnÃtam CÓanai raja÷snÃtam )ivÃbhijagmatu÷ // 8.7 // (niÓÃmya CniÓamya )ca srastaÓarÅragÃminau $ vinÃgatau ÓÃkyakular«abheïa tau & mumoca (bëpaæ Cvëpaæ )pathi nÃgaro jana÷ % purà rathe dÃÓarather ivÃgate // 8.8 // atha bruvanta÷ samupetamanyavo $ janÃ÷ pathi cchandakam ÃgatÃÓrava÷ & kva rÃjaputra÷ (puraCkula)rëÂra(nandano Cvardhano ) % h­tas tvayÃsÃv iti p­«Âhato 'nvayu÷ // 8.9 // tata÷ sa tÃn bhaktimato 'bravÅj janÃn $ narendraputraæ na parityajÃmy aham & rudann ahaæ tena tu nirjane vane % g­hasthaveÓaÓ ca visarjitÃv iti // 8.10 // idaæ vacas tasya niÓamya te janÃ÷ $ sudu«karaæ khalv iti niÓcayaæ yayu÷ & patad (dhi jahru÷ Cvijahru÷ )salilaæ na netrajaæ % mano nininduÓ ca (phalottham CphalÃrtham )Ãtmana÷ // 8.11 // athocur adyaiva viÓÃma tad vanaæ $ gata÷ sa yatra dviparÃjavikrama÷ & jijÅvi«Ã nÃsti hi tena no vinà % yathendriyÃïÃæ vigame ÓarÅriïÃm // 8.12 // idaæ puraæ tena vivarjitaæ vanaæ $ vanaæ ca tat tena samanvitaæ puram & na Óobhate tena hi no vinà puraæ % marutvatà v­travadhe yathà divam // 8.13 // puna÷ kumÃro viniv­tta ity atho $ gavÃk«amÃlÃ÷ pratipedire 'ÇganÃ÷ & viviktap­«Âhaæ ca (niÓÃmya CniÓamya )vÃjinaæ % punar gavÃk«Ãïi pidhÃya cukruÓu÷ // 8.14 // pravi«ÂadÅk«as tu sutopalabdhaye $ vratena Óokena ca khinnamÃnasa÷ & jajÃpa devÃyatane narÃdhipaÓ % cakÃra tÃs tÃÓ ca (yathÃÓayÃ÷ CyathÃÓrayÃ÷ )kriyÃ÷ // 8.15 // tata÷ sa (bëpaCvëpa)pratipÆrïalocanas $ turaægam ÃdÃya turaæ(gamÃnuga÷ CgamÃnasa÷ ) // viveÓa ÓokÃbhihato n­(pak«ayaæ CpÃlayaæ % (yudhÃpinÅte Ck«ayaæ vinÅte )ripuïeva bhartari // 8.16 // vigÃhamÃnaÓ ca narendramandiraæ $ vilokayann aÓruvahena cak«u«Ã & svareïa pu«Âena rurÃva kanthako % janÃya du÷khaæ prativedayann iva // 8.17 // tata÷ khagÃÓ ca k«ayamadhyagocarÃ÷ $ samÅpabaddhÃs turagÃÓ ca satk­tÃ÷ & hayasya tasya pratisasvanu÷ svanaæ % narendrasÆnor upayÃna(ÓaÇkina÷ CÓaÇkitÃ÷ ) // 8.18 // janÃÓ ca har«ÃtiÓayena va¤cità $ janÃdhipÃnta÷purasaænikar«agÃ÷ & yathà haya÷ kanthaka e«a he«ate % dhruvaæ kumÃro viÓatÅti menire // 8.19 // atiprahar«Ãd atha ÓokamÆrchitÃ÷ $ kumÃrasaædarÓanalolalocanÃ÷ & g­hÃd viniÓcakramur ÃÓayà striya÷ % ÓaratpayodÃd iva vidyutaÓ calÃ÷ // 8.20 // vilamba(keÓyo CveÓyo )malinÃæÓukÃmbarà $ nira¤janair (bëpaCvëpa)hatek«aïair mukhai÷ & (striyo na rejur m­jayà Ck­«ïà vivarïÃa¤janayà )vinÃk­tà % divÅva tÃrà rajanÅk«ayÃruïÃ÷ // 8.21 // araktatÃmraiÓ caraïair anÆpurair $ akuï¬alair Ãrjava(kandharair Ckarïikair )mukhai÷ & svabhÃvapÅnair jaghanair amekhalair % ahÃrayoktrair mu«itair iva stanai÷ // 8.22 // (nirÅk«ya tà bëpaCnirÅk«ità vëpa)parÅta(locanà Clocanaæ $ nirÃÓrayaæ chandakam aÓvam eva ca & (vi«aïïaCvivarïa)vaktrà rurudur varÃÇganà % vanÃntare gÃva ivar«abhojjhitÃ÷ // 8.23 // tata÷ sa(bëpà Cvëpà )mahi«Å mahÅpate÷ $ prana«Âavatsà mahi«Åva vatsalà & prag­hya bÃhÆ nipapÃta gautamÅ % vilolaparïà kadalÅva käcanÅ // 8.24 // hatatvi«o 'nyà (ÓithilÃæsaCÓithilÃtma)bÃhava÷ $ striyo vi«Ãdena vicetanà iva & na cukruÓur nÃÓru jahur na ÓaÓvasur % na (celur Ãsur likhità Ccetanà ullikhità )iva sthitÃ÷ // 8.25 // adhÅram anyÃ÷ patiÓokamÆrchità $ vilocanaprasravaïair mukhai÷ striya÷ & si«i¤cire pro«itacandanÃn stanÃn % dharÃdhara÷ prasravaïair ivopalÃn // 8.26 // mukhaiÓ ca tÃsÃæ nayanÃmbu(tìitai Ctìitai÷ $ rarÃja tad rÃjaniveÓanaæ tadà & navÃmbukÃle 'mbudav­«Âitìitai÷ % sravajjalais tÃmarasair yathà sara÷ // 8.27 // suv­ttapÅnÃÇgulibhir nirantarair $ abhÆ«aïair gƬhasirair varÃÇganÃ÷ & urÃæsi jaghnu÷ kamalopamai÷ karai÷ % svapallavair vÃtacalà latà iva // 8.28 // karaprahÃrapracalaiÓ ca tà (babhus Cbabhur $ (tathÃpi CyathÃpi )nÃrya÷ sahitonnatai÷ stanai÷ & vanÃnilÃghÆrïitapadmakampitai % rathÃÇganÃmnÃæ mithunair ivÃpagÃ÷ // 8.29 // yathà ca vak«Ãæsi karair apŬayaæs $ tathaiva vak«obhir apŬayan karÃn & akÃrayaæs tatra parasparaæ vyathÃ÷ % karÃgravak«Ãæsy abalà dayÃlasÃ÷ // 8.30 // tatas tu ro«apraviraktalocanà $ vi«Ãda(saæbandhiCsaæbandha)ka«Ãyagadgadam & uvÃca (niÓvÃsaCni÷ÓvÃsa)calatpayodharà % vigìhaÓokÃÓrudharà yaÓodharà // 8.31 // niÓi prasuptÃm avaÓÃæ vihÃya mÃæ $ gata÷ kva sa cchandaka manmanoratha÷ & upÃgate ca tvayi kanthake ca me % samaæ gate«u tri«u kampate mana÷ // 8.32 // anÃryam asnidgham amitrakarma me $ n­Óaæsa k­tvà kim ihÃdya rodi«i & niyaccha (bëpaæ Cvëpaæ )bhava tu«ÂamÃnaso % na saævadaty aÓru ca tac ca karma te // 8.33 // priyeïa vaÓyena hitena sÃdhunà $ tvayà sahÃyena yathÃrthakÃriïà & gato 'ryaputro hy apunarniv­ttaye % ramasva di«Âyà saphala÷ Óramas tava // 8.34 // varaæ manu«yasya vicak«aïo ripur $ na mitram aprÃj¤am ayogapeÓalam & suh­dbruveïa hy avipaÓcità tvayà % k­ta÷ kulasyÃsya mahÃn upaplava÷ // 8.35 // imà hi Óocyà vyavamuktabhÆ«aïÃ÷ $ prasakta(bëpÃvilaCvëpÃvila)raktalocanÃ÷ & sthite 'pi patyau himavanmahÅsame % prana«ÂaÓobhà vidhavà iva striya÷ // 8.36 // imÃÓ ca vik«iptaviÂaÇkabÃhava÷ $ prasaktapÃrÃvatadÅrghanisvanÃ÷ & vinÃk­tÃs tena (sahÃvarodhanair Csahaiva rodhanair % bh­Óaæ rudantÅva vimÃnapaÇktaya÷ // 8.37 // anarthakÃmo 'sya janasya sarvathà $ turaægamo 'pi dhruvam e«a kanthaka÷ & jahÃra sarvasvam itas tathà hi me % jane prasupte niÓi ratnacauravat // 8.38 // yadà samartha÷ khalu so¬hum ÃgatÃn $ i«uprahÃrÃn api kiæ puna÷ kaÓÃ÷ & gata÷ kaÓÃpÃtabhayÃt kathaæ (nv Ctv )ayaæ % Óriyaæ g­hÅtvà h­dayaæ ca me samam // 8.39 // anÃryakarmà bh­Óam adya he«ate $ narendradhi«ïyaæ pratipÆrayann iva & yadà tu nirvÃhayati sma me priyaæ % tadà hi mÆkas turagÃdhamo 'bhavat // 8.40 // yadi hy ahe«i«yata (bodhayan Cbodhaya¤ )janaæ $ khurai÷ k«itau vÃpy akari«yata dhvanim & hanusvanaæ vÃjani«yad uttamaæ % na cÃbhavi«yan mama du÷kham Åd­Óam // 8.41 // itÅha devyÃ÷ paridevitÃÓrayaæ $ niÓamya (bëpaCvëpa)grathitÃk«araæ vaca÷ & adhomukha÷ sÃÓrukala÷ k­täjali÷ % Óanair idaæ chandaka uttaraæ jagau // 8.42 // vigarhituæ nÃrhasi devi kanthakaæ $ na cÃpi ro«aæ mayi kartum arhasi & anÃgasau sva÷ samavehi sarvaÓo % gato n­deva÷ sa hi devi devavat // 8.43 // ahaæ hi jÃnann api rÃjaÓÃsanaæ $ balÃt k­ta÷ kair api daivatair iva & upÃnayaæ tÆrïam imaæ turaægamaæ % tathÃnvagacchaæ vigataÓramo 'dhvani // 8.44 // vrajann ayaæ vÃjivaro 'pi nÃsp­Óan $ mahÅæ khurÃgrair vidh­tair ivÃntarà & tathaiva daivÃd iva saæyatÃnano % hanusvanaæ nÃk­ta nÃpy ahe«ata // 8.45 // (yato bahir Cyadà vahir )gacchati pÃrthivÃtma(je Cjas $ tadÃbhavad dvÃram apÃv­taæ svayam & tamaÓ ca naiÓaæ raviïeva pÃÂitaæ % tato 'pi daivo vidhir e«a g­hyatÃm // 8.46 // (yad aCyadÃ)pramatto 'pi narendraÓÃsanÃd $ g­he pure caiva sahasraÓo jana÷ & tadà sa nÃbudhyata nidrayà h­tas % tato 'pi daivo vidhir e«a g­hyatÃm // 8.47 // yataÓ ca vÃso vanavÃsasaæmataæ $ (nis­«Âam Cvis­«Âam )asmai samaye divaukasà & divi praviddhaæ mukuÂaæ ca tad dh­taæ % tato 'pi daivo vidhir e«a g­hyatÃm // 8.48 // tad evam ÃvÃæ naradevi do«ato $ na tat prayÃtaæ (prati gantum Cpratigantum )arhasi & na kÃmakÃro mama nÃsya vÃjina÷ % k­tÃnuyÃtra÷ sa hi daivatair gata÷ // 8.49 // iti prayÃïaæ (bahudevam Cbahudhaivam )adbhutaæ $ niÓamya tÃs tasya mahÃtmana÷ striya÷ & prana«ÂaÓokà iva vismayaæ yayur % manojvaraæ pravrajanÃt tu lebhire // 8.50 // vi«ÃdapÃriplavalocanà tata÷ $ prana«Âapotà kurarÅva du÷khità & vihÃya dhairyaæ virurÃva gautamÅ % tatÃma caivÃÓrumukhÅ jagÃda ca // 8.51 // mahormimanto m­davo 'sitÃ÷ ÓubhÃ÷ $ p­thak(p­thaÇCp­thag)mÆlaruhÃ÷ samudgatÃ÷ & (praveritÃs CpraceritÃs )te bhuvi tasya mÆrdhajà % narendramaulÅparive«Âanak«amÃ÷ // 8.52 // pralambabÃhur m­garÃjavikramo $ mahar«abhÃk«a÷ kanakojjvaladyuti÷ & viÓÃlavak«Ã ghanadundubhisvanas % tathÃvidho 'py ÃÓramavÃsam arhati // 8.53 // abhÃginÅ nÆnam iyaæ vasuædharà $ tam ÃryakarmÃïam anuttamaæ (patim Cprati ) // gatas tato 'sau guïavÃn hi tÃd­Óo % n­pa÷ prajÃbhÃgyaguïai÷ prasÆyate // 8.54 // sujÃtajÃlÃvatatÃÇgulÅ m­dÆ $ nigƬhagulphau (bisaCvi«a)pu«pakomalau & vanÃntabhÆmiæ kaÂhinÃæ kathaæ nu tau % sacakramadhyau caraïau gami«yata÷ // 8.55 // vimÃnap­«Âhe ÓayanÃsanocitaæ $ mahÃrhavastrÃgurucandanÃrcitam & kathaæ nu ÓÅto«ïajalÃgame«u tac % charÅram ojasvi vane bhavi«yati // 8.56 // kulena sattvena balena varcasà $ Órutena lak«myà vayasà ca garvita÷ & pradÃtum (evÃbhyucito CevÃbhyudito )na yÃcituæ % kathaæ sa bhik«Ãæ parataÓ cari«yati // 8.57 // Óucau Óayitvà Óayane hiraïmaye $ prabodhyamÃno niÓi tÆryanisvanai÷ & kathaæ (bata Cvata )svapsyati so 'dya me vratÅ % paÂaikadeÓÃntarite mahÅtale // 8.58 // imaæ (pralÃpaæ CvilÃpaæ )karuïaæ niÓamya tà $ bhujai÷ pari«vajya parasparaæ striya÷ & vilocanebhya÷ salilÃni tatyajur % madhÆni pu«pebhya iverità latÃ÷ // 8.59 // tato dharÃyÃm apatad yaÓodharà $ vicakravÃkeva rathÃÇgasÃhvayà & ÓanaiÓ ca tat tad vilalÃpa viklavà % muhur muhur gadgadaruddhayà girà // 8.60 // sa mÃm anÃthÃæ sahadharmacÃriïÅm $ apÃsya dharmaæ yadi kartum icchati & kuto 'sya dharma÷ sahadharmacÃriïÅæ % vinà tapo ya÷ paribhoktum icchati // 8.61 // Ó­ïoti nÆnaæ sa na pÆrvapÃrthivÃn $ mahÃsudarÓaprabh­tÅn pitÃmahÃn & vanÃni patnÅsahitÃn upeyu«as % tathà (hi Csa )dharmaæ mad­te cikÅr«ati // 8.62 // makhe«u và vedavidhÃnasatk­tau $ na daæpatÅ paÓyati dÅk«itÃv ubhau & samaæ bubhuk«Æ parato 'pi tatphalaæ % tato 'sya jÃto mayi dharmamatsara÷ // 8.63 // dhruvaæ sa jÃnan mama dharmavallabho $ mana÷ (priyer«yÃkalahaæ Cpriye 'py Ãkalahaæ )muhur mitha÷ & sukhaæ vibhÅr mÃm apahÃya rosaïÃæ % mahendraloke 'psaraso jigh­k«ati // 8.64 // iyaæ tu cintà mama kÅd­Óaæ nu tà $ vapurguïaæ bibhrati tatra yo«ita÷ & vane yadarthaæ sa tapÃæsi tapyate % Óriyaæ ca hitvà mama bhaktim eva ca // 8.65 // na khalv iyaæ svargasukhÃya me sp­hà $ na taj janasyÃtmavato 'pi durlabham & sa tu priyo mÃm iha và paratra và % kathaæ na jahyÃd iti me manoratha÷ // 8.66 // abhÃginÅ yady aham Ãyatek«aïaæ $ Óucismitaæ bhartur udÅk«ituæ mukham & na mandabhÃgyo 'rhati rÃhulo 'py ayaæ % kadÃcid aÇke parivartituæ pitu÷ // 8.67 // aho n­Óaæsaæ sukumÃravarcasa÷ $ sudÃruïaæ tasya manasvino mana÷ & kalapralÃpaæ dvi«ato 'pi har«aïaæ % ÓiÓuæ sutaæ yas tyajatÅd­Óaæ (bata Csvata÷ ) // 8.68 // mamÃpi kÃmaæ h­dayaæ sudÃruïaæ $ ÓilÃmayaæ vÃpy (ayaso 'pi CayasÃpi )và k­tam & anÃthavac chrÅrahite sukhocite % vanaæ gate bhartari yan na dÅryate // 8.69 // itÅha devÅ patiÓokamÆrchità $ ruroda dadhyau vilalÃpa cÃsak­t & svabhÃvadhÅrÃpi hi sà satÅ Óucà % dh­tiæ na sasmÃra cakÃra no hriyam // 8.70 // tatas tathà ÓokavilÃpaviklavÃæ $ yaÓodharÃæ prek«ya vasuædharÃgatÃm & mahÃravindair iva v­«Âitìitair % mukhai÷ sa(bëpair Cvëpair )vanità vicukruÓu÷ // 8.71 // samÃptajÃpya÷ k­tahomamaÇgalo $ n­pas tu devÃyatanÃd viniryayau & janasya tenÃrtaraveïa cÃhataÓ % cacÃla vajradhvanineva vÃraïa÷ // 8.72 // niÓÃmya ca cchandakakanthakÃv ubhau $ sutasya saæÓrutya ca niÓcayaæ sthiram & papÃta ÓokÃbhihato mahÅpati÷ % ÓacÅpater v­tta ivotsave dhvaja÷ // 8.73 // tato muhÆrtaæ sutaÓokamohito $ janena tulyÃbhijanena dhÃrita÷ & nirÅk«ya d­«Âyà jalapÆrïayà hayaæ % mahÅtalastho vilalÃpa pÃrthiva÷ // 8.74 // bahÆni k­tvà samare priyÃïi me $ mahat tvayà kanthaka vipriyaæ k­tam & guïapriyo yena vane sa me priya÷ % priyo 'pi sann apriyavat (praverita÷ Cpracerita÷ ) // 8.75 // tad adya mÃæ và naya tatra yatra sa $ vraja drutaæ và punar enam Ãnaya & ­te hi tasmÃn mama nÃsti jÅvitaæ % vigìharogasya sadau«adhÃd iva // 8.76 // suvarïani«ÂhÅvini m­tyunà h­te $ sudu«karaæ yan na mamÃra (saæjaya÷ Cs­¤jaya÷ ) // ahaæ punar dharmaratau sute gate % (mumuk«ur Camumuk«ur )ÃtmÃnam anÃtmavÃn iva // 8.77 // vibhor daÓak«atrak­ta÷ prajÃpate÷ $ parÃparaj¤asya vivasvadÃtmana÷ & priyeïa putreïa satà vinÃk­taæ % kathaæ na muhyed dhi mano manor api // 8.78 // ajasya rÃj¤as tanayÃya dhÅmate $ narÃdhipÃyendrasakhÃya me sp­hà & gate vanaæ yas tanaye divaæ gato % na mogha(bëpa÷ Cvëpa÷ )k­païaæ jijÅva ha // 8.79 // pracak«va me bhadra tadÃÓramÃjiraæ $ h­tas tvayà yatra sa me jaläjali÷ & ime parÅpsanti hi (taæ Cte )pipÃsavo % mamÃsava÷ pretagatiæ yiyÃsava÷ // 8.80 // iti tanayaviyogajÃta(du÷kha÷ Cdu÷khaæ $ k«itisad­Óaæ sahajaæ vihÃya dhairyam & daÓaratha iva rÃmaÓokavaÓyo % bahu vilalÃpa n­po visaæj¤akalpa÷ // 8.81 // ÓrutavinayaguïÃnvitas tatas taæ $ matisaciva÷ pravayÃ÷ purohitaÓ ca & (samadh­tam Cavadh­tam )idam Æcatur yathÃvan % na ca paritaptamukhau na cÃpy aÓokau // 8.82 // tyaja naravara Óokam ehi dhairyaæ $ kudh­tir ivÃrhasi dhÅra nÃÓru moktum & srajam iva m­ditÃm apÃsya lak«mÅæ % bhuvi bahavo (ChiC) n­pà vanÃny atÅyu÷ // 8.83 // api ca niyata e«a tasya bhÃva÷ $ smara vacanaæ tad ­«e÷ purÃsitasya & na hi sa divi na cakravartirÃjye % k«aïam api vÃsayituæ sukhena Óakya÷ // 8.84 // yadi tu n­vara kÃrya eva yatnas $ tvaritam udÃhara yÃvad atra yÃva÷ & bahuvidham iha yuddham astu tÃvat % tava tanayasya vidheÓ ca tasya tasya // 8.85 // narapatir atha tau ÓaÓÃsa tasmÃd $ drutam ita eva yuvÃm abhiprayÃtam & na hi mama h­dayaæ prayÃti ÓÃntiæ % vanaÓakuner iva putralÃlasasya // 8.86 // paramam iti narendraÓÃsanÃt tau $ yayatur amÃtyapurohitau vanaæ tat & k­tam iti savadhÆjana÷ sadÃro % n­patir api pracakÃra Óe«akÃryam // 8.87 // [[iti (CÓrÅC)buddhacarite mahÃkÃvye 'nta÷puravilÃpo nÃmëÂama÷ sarga÷ -- 8 --]] tatas tadà mantripurohitau tau $ (bëpapratodÃbhihitau CvëpapratodÃbhihatau )n­peïa & viddhau sadaÓvÃv iva sarvayatnÃt % sauhÃrdaÓÅghraæ yayatur vanaæ tat // 9.1 // tam ÃÓramam jÃtapariÓramau tÃv $ upetya kÃle sad­ÓÃnuyÃtrau & rÃjarddhim uts­jya vinÅtace«ÂÃv % upeyatur bhÃrgavadhi«ïyam eva // 9.2 // tau nyÃyatas taæ pratipÆjya vipraæ $ tenÃrcitau tÃv api cÃnurÆpam & k­tÃsanau bhÃrgavam Ãsanasthaæ % chittvà kathÃm Æcatur Ãtmak­tyam // 9.3 // Óuddhaujasa÷ ÓuddhaviÓÃlakÅrter $ ik«vÃkuvaæÓaprabhavasya rÃj¤a÷ & imaæ janaæ vettu bhavÃn (adhÅtaæ CadhÅraæ % Órutagrahe mantraparigrahe ca // 9.4 // tasyendrakalpasya jayantakalpa÷ $ putro jarÃm­tyubhayaæ titÅr«u÷ & ihÃbhyupeta÷ kila tasya hetor % ÃvÃm upetau bhagavÃn avaitu // 9.5 // tau so 'bravÅd asti sa dÅrghabÃhu÷ $ prÃpta÷ kumÃro na tu nÃvabuddha÷ & dharmo 'yam Ãvartaka ity avetya % yÃtas tv arìÃbhimukho mumuk«u÷ // 9.6 // tasmÃt tatas tÃv upalabhya tattvaæ $ taæ vipram (Ãmantrya CÃmanttya )tadaiva sadya÷ & khinnÃv akhinnÃv iva rÃja(bhaktyà Cputra÷ % prasasratus tena yata÷ sa yÃta÷ // 9.7 // yÃntau tatas tau (m­jayà Cs­jayà )vihÅnam $ apaÓyatÃæ taæ (vapu«ojjvalantam Cvapu«Ã jvalantam ) // (upopavi«Âaæ Cn­popavi«Âaæ )pathi v­k«amÆle % sÆryaæ ghanÃbhogam iva pravi«Âam // 9.8 // yÃnaæ vihÃyopayayau tatas taæ $ purohito mantradhareïa sÃrdham & yathà vanasthaæ sahavÃmadevo % rÃmaæ did­k«ur munir aurvaÓeya÷ // 9.9 // tÃv arcayÃm Ãsatur arhatas taæ $ divÅva ÓukrÃÇgirasau mahendram & pratyarcayÃm Ãsa sa cÃrhatas tau % divÅva ÓukrÃÇgirasau mahendra÷ // 9.10 // k­tÃbhyanuj¤Ãv abhitas tatas tau $ (ni«edatu÷ Cni«Ådatu÷ )ÓÃkyakuladhvajasya & virejatus tasya ca saænikar«e % punarvasÆ yogagatÃv ivendo÷ // 9.11 // taæ v­k«amÆlastham abhijvalantaæ $ purohito rÃjasutaæ babhëe & yathopavi«Âaæ divi pÃrijÃte % b­haspati÷ Óakrasutaæ jayantam // 9.12 // tvacchokaÓalye h­dayÃvagìhe $ mohaæ gato bhÆmitale muhÆrtam & kumÃra rÃjà nayanÃmbuvar«o % yat tvÃm avocat tad idaæ nibodha // 9.13 // jÃnÃmi dharmaæ prati niÓcayaæ te $ paraimi te (bhÃvinam CacyÃvinam )etam artham & ahaæ tv akÃle vanasaæÓrayÃt te % ÓokÃgninÃgnipratimena dahye // 9.14 // tad ehi dharmapriya matpriyÃrthaæ $ dharmÃrtham eva tyaja buddhim etÃm & ayaæ hi mà Óokaraya÷ prav­ddho % nadÅraya÷ kÆlam ivÃbhihanti // 9.15 // meghÃmbukak«Ãdri«u yà hi v­tti÷ $ samÅraïÃrkÃgnimahÃÓanÅnÃm & tÃæ v­ttim asmÃsu karoti Óoko % vikar«aïoccho«aïadÃhabhedai÷ // 9.16 // tad bhuÇk«va tÃvad vasudhÃdhipatyaæ $ kÃle vanaæ yÃsyasi ÓÃstrad­«Âe & ani«Âabandhau kuru (mayy apek«Ãæ CmÃpy upek«Ãæ % sarve«u bhÆte«u dayà hi dharma÷ // 9.17 // na cai«a dharmo vanae eva siddha÷ $ pure 'pi siddhir niyatà yatÅnÃm & buddhiÓ ca yatnaÓ ca nimittam atra % vanaæ ca liÇgaæ ca hi bhÅrucihnam // 9.18 // maulÅdharair aæsavi«aktahÃrai÷ $ keyÆravi«Âabdha(bhujair Csrajair )narendrai÷ & lak«my-aÇkamadhye parivartamÃnai÷ % prÃpto g­hasthair api mok«adharma÷ // 9.19 // dhruvÃnujau yau balivajrabÃhÆ $ vaibhrÃjam ëìham athÃntidevam & videharÃjaæ janakaæ tathaiva % (<xx> drumaæ CpÃkadrumaæ )senajitaÓ ca rÃj¤a÷ // 9.20 // etÃn g­hasthÃn n­patÅn avehi $ nai÷Óreyase dharmavidhau vinÅtÃn & (ubhau Cubhe )api tasmÃd yugapad bhajasva % (vittÃdhipatyaæ CcittÃdhipatyaæ )ca n­paÓriyaæ ca // 9.21 // icchÃmi hi tvÃm upaguhya gìhaæ $ k­tÃbhi«ekaæ salilÃrdram eva & (dh­tÃtapattraæ Cdh­tÃtapatraæ. )samudÅk«amÃïas % tenaiva har«eïa vanaæ prave«Âum // 9.22 // ity abravÅd bhÆmipatir bhavantaæ $ vÃkyena (bëpaCvëpa)grathitÃk«areïa & Órutvà bhavÃn arhati tatpriyÃrthaæ % snehena tatsneham anuprayÃtum // 9.23 // ÓokÃmbhasi tvatprabhave hy agÃdhe $ du÷khÃrïave majjati ÓÃkyarÃja÷ & tasmÃt tam uttÃraya nÃthahÅnaæ % nirÃÓrayaæ magnam ivÃrïave (nau÷ CgÃm ) // 9.24 // bhÅ«meïa gaÇgodarasaæbhavena $ rÃmeïa rÃmeïa ca bhÃrgaveïa & Órutvà k­taæ karma pitu÷ priyÃrthaæ % pitus tvam apy arhasi kartum i«Âam // 9.25 // saævardhayitrÅæ (samavehi Cca samehi )devÅm $ agastyaju«ÂÃæ diÓam aprayÃtÃm & prana«ÂavatsÃm iva vatsalÃæ gÃm % ajasram ÃrtÃæ karuïaæ rudantÅm // 9.26 // haæsena haæsÅm iva viprayuktÃæ $ tyaktÃæ gajeneva vane kareïum & (ÃrtÃæ CÃrttÃæ )sanÃthÃm api nÃthahÅnÃæ % trÃtuæ vadhÆm arhasi darÓanena // 9.27 // ekaæ sutaæ bÃlam anarhadu÷khaæ $ (saætÃpam antargatam udvahantam CsaætÃpasaætapta <x x>) // taæ rÃhulaæ mok«aya bandhuÓokÃd % rÃhÆpasargÃd iva pÆrïacandram // 9.28 // ÓokÃgninà tvadvirahendhanena $ ni÷ÓvÃsadhÆmena tama÷Óikhena & tvad(darÓanÃmbv icchati dahyamÃnam CdarÓanÃyarchati dahyamÃna÷ % (anta÷Cso 'nta÷)puraæ caiva puraæ ca k­tsnam // 9.29 // sa bodhisattva÷ paripÆrïasattva÷ $ Órutvà vacas tasya purohitasya & dhyÃtvà muhÆrtaæ guïavad guïaj¤a÷ % pratyuttaraæ praÓritam ity uvÃca // 9.30 // avaimi bhÃvaæ (tanaye pitÌïÃæ Ctanayaprasaktaæ $ viÓe«ato yo mayi bhÆmipasya & jÃnann api vyÃdhijarÃvipadbhyo % bhÅtas tv agatyà svajanaæ tyajÃmi // 9.31 // dra«Âuæ priyaæ ka÷ svajanaæ hi necchen $ (nÃnte CnÃsau )yadi syÃt priyaviprayoga÷ & yadà tu bhÆtvÃpi (ciraæ Cbhaved )viyogas % tato guruæ snigdham api tyajÃmi // 9.32 // maddhetukaæ yat tu narÃdhipasya $ Óokaæ bhavÃn (Ãha na tat Carhati na )priyaæ me & yat svapnabhÆte«u samÃgame«u % saætapyate bhÃvini (viprayoge Cviprayogai÷ ) // 9.33 // evaæ ca te niÓcayam etu buddhir $ d­«Âvà vicitraæ (jagata÷ pracÃram CvividhapracÃram ) // saætÃpahetur na suto na bandhur % aj¤Ãnanaimittika e«a tÃpa÷ // 9.34 // (yathÃdhvaCyadÃdhva)gÃnÃm (iha Civa )saægatÃnÃæ $ kÃle viyogo niyata÷ prajÃnÃm & prÃj¤o jana÷ ko nu bhajeta Óokaæ % bandhu(pratij¤Ãtajanair vihÅna÷ Cpriya÷ sann api bandhuhÅna÷ ) // 9.35 // ihaiti hitvà svajanaæ paratra $ pralabhya cehÃpi puna÷ prayÃti & gatvÃpi tatrÃpy aparatra gacchaty % evaæ (jane tyÃgini Cjano yogini )ko 'nurodha÷ // 9.36 // yadà ca garbhÃt prabh­ti (prav­tta÷ CprajÃnÃæ $ (sarvÃsv avasthÃsu vadhÃya C<xx> nubadhÃya )m­tyu÷ & kasmÃd akÃle vanasaæÓrayaæ me % putrapriyas (tatrabhavÃn Ctatra bhavÃn )avocat // 9.37 // bhavaty akÃlo vi«ayÃbhipattau $ kÃlas (tathaivÃrthavidhau CtathaivÃbhividhau )pradi«Âa÷ & kÃlo jagat kar«ati sarvakÃlÃn % (nirvÃhake CarcÃrhake )Óreyasi (nÃsti kÃla÷ CsarvakÃla÷ ) // 9.38 // rÃjyaæ mumuk«ur mayi yac ca rÃjà $ tad apy udÃraæ sad­Óaæ pituÓ ca & pratigrahÅtuæ mama na k«amaæ tu % lobhÃd apathyÃnnam ivÃturasya // 9.39 // kathaæ nu mohÃyatanaæ n­patvaæ $ k«amaæ prapattuæ vidu«Ã nareïa & sodvegatà yatra mada÷ ÓramaÓ ca % (parÃpacÃreïa CparopacÃreïa )ca dharmapŬà // 9.40 // jÃmbÆnadaæ harmyam iva pradÅptaæ $ vi«eïa saæyuktam ivottamÃnnam & grÃhÃkulaæ (cÃmbv iva sÃravindaæ Cca sthitaæ <xx> % ((CrÃjyaæ hi ramyaæ vyasanÃÓrayaæ ca C)) // 9.41 // ((Citthaæ ca rÃjyaæ na sukhaæ na dharma÷ C) $ ((CpÆrve yathà jÃtagh­ïà narendrÃ÷ & ((Cvaya÷prakar«e 'parihÃryadu÷khe C) % ((CrÃjyÃni muktvà vanam eva jagmu÷ C)) // 9.42 // ((Cvaraæ hi bhuktÃni t­ïÃny araïye C) $ ((Cto«aæ paraæ ratnam ivopaguhya C)) // ((Csaho«itaæ ÓrÅsulabhair na caiva C) % ((Cdo«air ad­Óyair iva k­«ïasarpai÷ C)) // 9.43 // ((CÓlÃghyaæ hi rÃjyÃni vihÃya rÃj¤Ãæ C) $ ((CdharmÃbhilëeïa vanaæ prave«Âum C)) // ((Cbhagnapratij¤asya na tÆpapannaæ C) % ((Cvanaæ parityajya g­haæ prave«Âum C)) // 9.44 // ((CjÃta÷ kule ko hi nara÷ sasattvo C) $ ((CdharmÃbhilëeïa vanaæ pravi«Âa÷ C)) // ((CkëÃyam uts­jya vimuktalajja÷ C) % ((CpuraædarasyÃpi puraæ Órayeta C)) // 9.45 // ((ClobhÃd dhi mohÃd athavà bhayena C) $ ((Cyo vÃntam annaæ punar ÃdadÅta C)) // ((ClobhÃt sa mohÃd athavà bhayena C) % ((Csaætyajya kÃmÃn punar ÃdadÅta C)) // 9.46 // ((CyaÓ ca pradÅptÃc charaïÃt kathaæcin C) $ ((Cni«kramya bhÆya÷ praviÓet tad eva C)) // ((CgÃrhasthyam uts­jya sa d­«Âado«o C) % ((Cmohena bhÆyo 'bhila«ed grahÅtum C)) // 9.47 // ((Cyà ca Órutir mok«am avÃptavanto C) $ ((Cn­pà g­hasthà iti naitad asti C)) // ((CÓamapradhÃna÷ kva ca mok«adharmo C) % ((Cdaï¬apradhÃna÷ kva ca rÃjadharma÷ C)) // 9.48 // ((CÓame ratiÓ cec chithilaæ ca rÃjyaæ C) $ ((CrÃjye matiÓ cec chamaviplavaÓ ca C)) // ((CÓamaÓ ca taik«ïyaæ ca hi nopapannaæ C) % ((CÓÅto«ïayor aikyam ivodakÃgnyo÷ C)) // 9.49 // ((Ctan niÓcayÃd và vasudhÃdhipÃs te C) $ ((CrÃjyÃni muktvà Óamam Ãptavanta÷ C)) // ((CrÃjyÃÇgità và nibh­tendriyatvÃd C) % ((Canai«Âhike mok«ak­tÃbhimÃnÃ÷ C)) // 9.50 // ((Cte«Ãæ ca rÃjye 'stu Óamo yathÃvat C) $ ((CprÃpto vanaæ nÃham aniÓcayena C)) // ((Cchittvà hi pÃÓaæ g­habandhusaæj¤aæ C) % ((Cmukta÷ punar na pravivik«ur asmi C)) // 9.51 // ity Ãtmavij¤ÃnaguïÃnurÆpaæ $ muktasp­haæ hetumad Ærjitaæ ca & Órutvà narendrÃtmajam uktavantaæ % pratyuttaraæ mantradharo 'py uvÃca // 9.52 // yo niÓcayo (dharmavidhau Cmantravaras )tavÃyam $ nÃyaæ na yukto na tu kÃlayukta÷ & ÓokÃya (dattvà Chitvà )pitaraæ vaya÷sthaæ % syÃd dharmakÃmasya hi te na dharma÷ // 9.53 // nÆnaæ ca buddhis tava nÃtisÆk«mà $ dharmÃrthakÃme«v avicak«aïà và & hetor ad­«Âasya phalasya yas tvaæ % pratyak«am arthaæ paribhÆya yÃsi // 9.54 // punarbhavo 'stÅti ca kecid Ãhur $ nÃstÅti kecin niyatapratij¤Ã÷ & evaæ yadà saæÓayito 'yam arthas % tasmÃt k«amaæ bhoktum upasthità ÓrÅ÷ // 9.55 // bhÆya÷ prav­ttir yadi kÃcid asti $ raæsyÃmahe tatra yathopapattau & atha prav­tti÷ parato na kÃcit % siddho 'prayatnÃj jagato 'sya mok«a÷ // 9.56 // astÅti kecit paralokam Ãhur $ mok«asya yogaæ na tu varïayanti & agner yathà hy (au«ïyam Cu«ïam )apÃæ dravatvaæ % tadvat prav­ttau prak­tiæ vadanti // 9.57 // kecit svabhÃvÃd iti varïayanti $ ÓubhÃÓubhaæ caiva bhavÃbhavau ca & svÃbhÃvikaæ sarvam idaæ ca yasmÃd % ato 'pi mogho bhavati prayatna÷ // 9.58 // yad indriyÃïÃæ niyata÷ pracÃra÷ $ priyÃpriyatvaæ vi«aye«u caiva & saæyujyate yaj (jarayÃrtibhiÓ CjarayÃrttibhiÓ )ca % kas tatra yatno nanu sa svabhÃva÷ // 9.59 // adbhir hutÃÓa÷ Óamam abhyupaiti $ tejÃæsi cÃpo gamayanti Óo«am & bhinnÃni bhÆtÃni ÓarÅrasaæsthÃny % aikyaæ ca (gatvà Cdattvà )jagad udvahanti // 9.60 // yat pÃïipÃdodarap­«Âha(mÆrdhnÃæ CmÆrdhnà $ nirvartate garbhagatasya bhÃva÷ & yad Ãtmanas tasya ca tena yoga÷ % svÃbhÃvikaæ tat kathayanti tajj¤Ã÷ // 9.61 // ka÷ kaïÂakasya prakaroti taik«ïyaæ $ vicitrabhÃvaæ m­gapak«iïÃæ và & svabhÃvata÷ sarvam idaæ prav­ttaæ % na kÃmakÃro 'sti kuta÷ prayatna÷ // 9.62 // sargaæ vadantÅÓvaratas tathÃnye $ tatra prayatne puru«a«ya ko 'rtha÷ & ya eva hetur jagata÷ prav­ttau % hetur niv­ttau niyata÷ sa eva // 9.63 // kecid vadanty Ãtmanimittam eva $ prÃdurbhavaæ caiva bhavak«ayaæ ca & prÃdurbhavaæ tu pravadanty ayatnÃd % yatnena mok«Ãdhigamaæ bruvanti // 9.64 // nara÷ pitÌïÃm an­ïa÷ prajÃbhir $ vedair ­«ÅïÃæ kratubhi÷ surÃïÃm & utpadyate sÃrdham ­ïais tribhis tair % yasyÃsti mok«a÷ kila tasya mok«a÷ // 9.65 // ity evam etena vidhikrameïa mok«aæ $ sayatnasya vadanti tajj¤Ã÷ & prayatnavanto 'pi hi vikrameïa % mumuk«ava÷ khedam avÃpnuvanti // 9.66 // tat saumya mok«e yadi bhaktir asti $ nyÃyena sevasva vidhiæ yathoktam & evaæ bhavi«yaty upapattir asya % saætÃpanÃÓaÓ ca narÃdhipasya // 9.67 // yà ca prav­ttà (tava do«aCbhavado«a)buddhis $ tapovanebhyo bhavanaæ prave«Âum & tatrÃpi cintà tava tÃta mà bhÆt % pÆrve 'pi jagmu÷ sva(g­hÃn Cg­haæ )vanebhya÷ // 9.68 // tapovanastho 'pi v­ta÷ prajÃbhir $ jagÃma rÃjà puram ambarÅ«a÷ & tathà mahÅæ viprak­tÃm anÃryais % tapovanÃd etya rarak«a rÃma÷ // 9.69 // tathaiva ÓÃlvÃdhipatir (drumÃkhyo CdrumÃk«o $ vanÃt sasÆnur (nagaraæ viveÓa Csvapuraæ praviÓya ) // brahmar«ibhÆtaÓ ca muner (vasi«ÂhÃd CvaÓi«ÂhÃd % dadhre Óriyaæ sÃæk­tir antideva÷ // 9.70 // evaævidhà dharmayaÓa÷pradÅptà $ vanÃni hitvà bhavanÃny (atÅyu÷ CabhÅyu÷ ) // tasmÃn na do«o 'sti g­haæ (prayÃtuæ Cprave«Âuæ % tapovanÃd dharmanimittam eva // 9.71 // tato vacas tasya niÓamya mantriïa÷ $ priyaæ hitaæ caiva n­pasya cak«u«a÷ & anÆnam avyastam asaktam adrutaæ % dh­tau sthito rÃjasuto 'bravÅd vaca÷ // 9.72 // ihÃsti nÃstÅti ya e«a saæÓaya÷ $ parasya vÃkyair na mamÃtra niÓcaya÷ & avetya tattvaæ tapasà Óamena (ca Cvà % svayaæ grahÅ«yÃmi yad atra niÓcitam // 9.73 // na me k«amaæ (saæÓayajaæ CsaÇgaÓataæ )hi darÓanaæ $ grahÅtum avyakta(parasparÃhatam Cparaæ parÃhatam ) // (budha÷ Cbuddha÷ )parapratyayato hi ko vrajej % jano 'ndhakÃre 'ndha ivÃndha(deÓika÷ CdeÓita÷ ) // 9.74 // ad­«Âatattvasya sato 'pi kiæ tu me $ ÓubhÃÓubhe saæÓayite Óubhe mati÷ & v­thÃpi khedo (hi Capi )varaæ ÓubhÃtmana÷ % sukhaæ na tattve 'pi vigarhitÃtmana÷ // 9.75 // imaæ tu d­«ÂvÃgamam avyavasthitaæ $ yad uktam Ãptais tad avehi sÃdhv iti & prahÅïado«atvam avehi cÃptatÃæ % prahÅïado«o hy an­taæ na vak«yati // 9.76 // g­hapraveÓaæ prati yac ca me bhavÃn $ uvÃca rÃmaprabh­tÅn nidarÓanam & na te pramÃïaæ na hi dharmaniÓcaye«v % alaæ pramÃïÃya parik«atavratÃ÷ // 9.77 // tad evam apy eva ravir mahÅæ pated $ api sthiratvaæ himavÃn giris tyajet & ad­«Âatattvo vi«ayonmukhendriya÷ % Órayeya na tv eva g­hÃn p­thagjana÷ // 9.78 // ahaæ viÓeyaæ jvalitaæ hutÃÓanaæ $ na cÃk­tÃrtha÷ praviÓeyam Ãlayam & iti pratij¤Ãæ sa cakÃra garvito % yathe«Âam utthÃya ca nirmamo yayau // 9.79 // tata÷ sa(bëpau Cvëpau )sacivadvijÃv ubhau $ niÓamya tasya sthiram eva niÓcayam & vi«aïïavaktrÃv anugamya du÷khitau % Óanair agatyà puram eva jagmatu÷ // 9.80 // tatsnehÃd atha n­pateÓ ca bhaktitas tau $ sÃpek«aæ pratiyayatuÓ ca tasthatuÓ ca & durdhar«aæ ravim iva dÅptam ÃtmabhÃsà % taæ dra«Âuæ na hi pathi Óekatur na moktum // 9.81 // tau j¤Ãtuæ paramagater gatiæ tu tasya $ pracchannÃæÓ carapuru«Ã¤ chucÅn vidhÃya & rÃjÃnaæ priyasutalÃlasaæ nu gatvà % drak«yÃva÷ katham iti jagmatu÷ kathaæcit // 9.82 // [[iti (CÓrÅC)buddhacarite mahÃkÃvye kumÃrÃnve«aïo nÃma navama÷ sarga÷ -- 9 --]] sa rÃjavatsa÷ p­thupÅnavak«Ãs $ tau havyamantrÃdhik­tau vihÃya & uttÅrya gaÇgÃæ pracalattaraægÃæ % ÓrÅmadg­haæ rÃjag­haæ jagÃma // 10.1 // Óailai÷ suguptaæ ca vibhÆ«itaæ ca $ dh­taæ ca pÆtaæ ca Óivais tapodai÷ & pa¤cÃcalÃÇkaæ nagaraæ prapede % ÓÃnta÷ svayaæbhÆr iva nÃkap­«Âham // 10.2 // gÃmbhÅryam ojaÓ ca niÓÃmya tasya $ vapuÓ ca dÅptaæ puru«Ãn atÅtya & visismiye tatra janas tadÃnÅæ % sthÃnuvratasyeva v­«adhvajasya // 10.3 // taæ prek«ya yo 'nyena yayau sa tasthau $ (yas tatra CyaÓ cÃtra )tasthau pathi so 'nvagacchat & drutaæ yayau (ya÷ sa jagÃma dhÅraæ Csadayaæ sadhÅraæ % ya÷ kaÓcid Ãste sma sa cotpapÃta // 10.4 // kaÓcit tam Ãnarca jana÷ karÃbhyÃæ $ satk­tya kaÓcic chirasà vavande & snigdhena kaÓcid vacasÃbhyanandan % (nainaæ Cnaivaæ )jagÃmÃpratipÆjya kaÓcit // 10.5 // taæ jihriyu÷ prek«ya vicitrave«Ã÷ $ prakÅrïavÃca÷ pathi maunam Åyu÷ & dharmasya sÃk«Ãd iva (saænikar«e Csaænikar«Ãn % na kaÓcid anyÃyamatir babhÆva // 10.6 // anyakriyÃïÃm api rÃjamÃrge $ strÅïÃæ n­ïÃæ và bahumÃnapÆrvam & (taæ devakalpaæ Ctad eva kalpaæ )naradeva(sÆnuæ CsÆtraæ % nirÅk«amÃïà na (tatarpa Ctu tasya )d­«Âi÷ // 10.7 // bhruvau lalÃÂaæ mukham (Åk«aïe CÅk«aïaæ )và $ vapu÷ karau và caraïau gatiæ và & yad eva yas tasya dadarÓa tatra % tad eva (tasyÃtha babandha CtasyÃnubabandha )cak«u÷ // 10.8 // d­«Âvà (ca sorïaCÓubhorïa)bhruvam ÃyatÃk«aæ $ jvalaccharÅraæ ÓubhajÃlahastam & taæ bhik«u(ve«aæ CveÓaæ )k«itipÃlanÃrhaæ % saæcuk«ubhe rÃjag­hasya lak«mÅ÷ // 10.9 // Óreïyo 'tha bhartà magadhÃjirasya $ (bÃhyÃd CvÃhyÃd )vimÃnÃd vipulaæ janaugham & dadarÓa papraccha ca tasya hetuæ % tatas tam asmai puru«a÷ ÓaÓaæsa // 10.10 // j¤Ãnaæ paraæ và p­thivÅÓriyaæ và $ viprair ya ukto 'dhigami«yatÅti & sa (e«a Ceva )ÓÃkyÃdhipates tanÆjo % nirÅk«yate pravrajito janena // 10.11 // tata÷ ÓrutÃrtho (manasÃgatÃstho Cmanasà gatÃrtho $ rÃjà babhëe puru«aæ tam eva & vij¤ÃyatÃæ kva pratigacchatÅti % tathety athainaæ puru«o 'nvagacchat // 10.12 // alolacak«ur yugamÃtradarÓÅ $ niv­ttavÃg yantritamandagÃmÅ & cacÃra bhik«Ãæ sa tu bhik«uvaryo % nidhÃya gÃtrÃïi calaæ ca ceta÷ // 10.13 // ÃdÃya bhaik«aæ ca yathopapannaæ $ yayau gire÷ prasravaïaæ viviktam & nyÃyena tatrÃbhyavah­tya cainan % mahÅdharaæ pÃï¬avam Ãruroha // 10.14 // tasmin navau lodhravanopagƬhe $ mayÆranÃdapratipÆrïaku¤je & këÃyavÃsÃ÷ sa babhau n­sÆryo % yathodayasyopari bÃlasÆrya÷ // 10.15 // (tatrainam Ctatraivam )Ãlokya sa rÃjabh­tya÷ $ ÓreïyÃya rÃj¤e kathayÃæ cakÃra & saæÓrutya rÃjà sa ca bÃhumÃnyÃt % tatra pratasthe nibh­tÃnuyÃtra÷ // 10.16 // sa pÃï¬avaæ pÃï¬avatulyavÅrya÷ $ Óailottamaæ ÓailasamÃnavar«mà & maulÅdhara÷ siæhagatir n­siæhaÓ % calatsaÂa÷ siæha ivÃruroha // 10.17 // (tata÷ sma Ccalasya )tasyopari Ó­ÇgabhÆtaæ $ ÓÃntendriyaæ paÓyati bodhisattvam & paryaÇkam ÃsthÃya virocamÃnaæ % ÓaÓÃÇkam udyantam ivÃbhra(ku¤jÃt CkÆÂÃt ) // 10.18 // taæ rÆpalak«myà ca Óamena caiva $ dharmasya nirmÃïam ivopavi«Âam & savismaya÷ praÓrayavÃn narendra÷ % svayaæbhuvaæ Óakra ivopatasthe // 10.19 // taæ nyÃyato (nyÃyavidÃæ vari«Âhaæ CnyÃyavatÃæ vari«Âha÷ $ sametya papraccha ca dhÃtusÃmyam & sa cÃpy avocat sad­Óena sÃmnà % n­paæ mana÷svÃsthyam anÃmayaæ ca // 10.20 // tata÷ Óucau vÃraïakarïanÅle $ ÓilÃtale (saæni«asÃda Casau ni«asÃda )rÃjà & (upopaviÓyÃnumataÓ Cn­popaviÓyÃnumataÓ )ca tasya % bhÃvaæ vijij¤Ãsur idaæ babhëe // 10.21 // prÅti÷ parà me bhavata÷ kulena $ kramÃgatà caiva parÅk«ità ca & jÃtà vivak«Ã (svavayo Csuta yà )yato me % tasmÃd idaæ snehavaco nibodha // 10.22 // ÃdityapÆrvaæ vipulaæ kulaæ te $ navaæ vayo dÅptam idaæ vapuÓ ca & kasmÃd iyaæ te matir akrameïa % bhaik«Ãkae evÃbhiratà na rÃjye // 10.23 // gÃtraæ hi te lohitacandanÃrhaæ $ këÃyasaæÓle«am anarham etat & hasta÷ prajÃpÃlanayogya e«a % bhoktuæ na cÃrha÷ paradattam annam // 10.24 // tat saumya rÃjyaæ yadi pait­kaæ tvaæ $ snehÃt pitur necchasi vikrameïa & na ca (kramaæ Ck«amaæ )mar«ayituæ matis te % (bhuÇk«vÃrdham CbhuktvÃrdham )asmadvi«ayasya ÓÅghram // 10.25 // evaæ hi na syÃt svajanÃvamarda÷ $ kÃlakrameïÃpi ÓamaÓrayà ÓrÅ÷ & tasmÃt kuru«va praïayaæ mayi tvaæ % sadbhi÷ sahÅyà hi satÃæ sam­ddhi÷ // 10.26 // atha tv idÃnÅæ kulagarvitatvÃd $ asmÃsu viÓrambhaguïo na te 'sti & (vyƬhÃny anÅkÃni CvyÆhÃny anekÃni )vigÃhya (bÃïair CvÃïair % mayà sahÃyena (parÃn Cparä )jigÅ«a // 10.27 // tad buddhim atrÃnyatarÃæ v­ïÅ«va $ dharmÃrthakÃmÃn vidhivad bhajasva & vyatyasya (rÃgÃd iha CrÃgÃdi ha )hi trivargaæ % pretyeha ca (bhraæÓam CvibhraæÓam )avÃpnuvanti // 10.28 // yo hy arthadharmau paripŬya kÃma÷ $ syÃd dharma(kÃmau CkÃmye )paribhÆya cÃrtha÷ & kÃmÃrthayoÓ coparameïa dharmas % tyÃjya÷ sa k­tsno yadi (kÃÇk«ito 'rtha÷ CkÃÇk«itÃrtha÷ ) // 10.29 // tasmÃt trivargasya ni«evaïena $ tvaæ rÆpam etat saphalaæ kuru«va & dharmÃrthakÃmÃdhigamaæ hy anÆnaæ % n­ïÃm anÆnaæ puru«Ãrtham Ãhu÷ // 10.30 // tan ni«phalau nÃrhasi kartum etau $ pÅnau bhujau cÃpavikar«aïÃrhau & mÃndhÃt­vaj jetum imau hi yogyau % (lokÃn api trÅn iha ClokÃni hi trÅïi hi )kiæ punar gÃm // 10.31 // snehena khalv etad ahaæ bravÅmi $ naiÓvaryarÃgeïa na vismayena & imaæ hi d­«Âvà tava bhik«u(ve«aæ CveÓaæ % jÃtÃnukampo 'smy api cÃgatÃÓru÷ // 10.32 // yÃvat svavaæÓaprati(rÆpa rÆpaæ CrÆparÆpaæ $ na te jarÃbhyety abhibhÆya bhÆya÷ & tad bhuÇk«va bhik«ÃÓramakÃma kÃmÃn % kÃle 'si kartà priyadharma dharmam [PÃdas ab and cd are exchanged in C.] // 10.33 // Óaknoti jÅrïa÷ khalu dharmam Ãptuæ $ kÃmopabhoge«v agatir jarÃyÃ÷ & ataÓ ca yÆna÷ kathayanti kÃmÃn % madhyasya vittaæ sthavirasya dharmam // 10.34 // dharmasya cÃrthasya ca jÅvaloke $ pratyarthibhÆtÃni hi yauvanÃni & saærak«yamÃnÃny api durgrahÃïi % kÃmà yatas tena (pathà Cyathà )haranti // 10.35 // vayÃæsi jÅrïÃni (vimarÓavanti CvimarÓayanti $ dhÅrÃïy avasthÃnaparÃyaïÃni & alpena yatnena ÓamÃtmakÃni % bhavanty a(gatyaiva Cgatyeva )ca lajjayà ca // 10.36 // ataÓ ca lolaæ vi«ayapradhÃnaæ $ pramattam ak«Ãntam adÅrghadarÓi & bahucchalaæ yauvanam abhyatÅtya % nistÅrya kÃntÃram ivÃÓvasanti // 10.37 // tasmÃd adhÅraæ capalapramÃdi $ navaæ vayas tÃvad idaæ vyapaitu & kÃmasya pÆrvaæ hi vaya÷ Óaravyaæ % na Óakyate rak«itum indriyebhya÷ // 10.38 // atho cikÅr«Ã tava dharma eva $ yajasva yaj¤aæ kuladharma e«a÷ & yaj¤air adhi«ÂhÃya hi nÃkap­«Âhaæ % yayau marutvÃn api nÃkap­«Âham // 10.39 // suvarïakeyÆravida«ÂabÃhavo $ maïipradÅpojjvalacitramaulaya÷ & n­par«ayas tÃæ hi gatiæ gatà makhai÷ % Órameïa yÃm eva mahar«ayo yayu÷ // 10.40 // ity evaæ magadhapatir ((Cvaco C))babhëe $ ya÷ samyag valabhid iva (bruvan babhÃse Cdhruvaæ babhëe ) // tac chrutvà na sa (vicacÃla CvicacÃra )rÃjasÆnu÷ % kailÃso girir iva naikacitrasÃnu÷ // 10.41 // [[iti (CÓrÅC)buddhacarite mahÃkÃvye 'Óvagho«ak­te ÓreïyÃbhigamano nÃma daÓama÷ sarga÷ -- 10 --]] athaivam ukto magadhÃdhipena $ suh­nmukhena pratikÆlam artham & svastho 'vikÃra÷ kulaÓaucaÓuddha÷ % Óauddhodanir vÃkyam idaæ jagÃda // 11.1 // nÃÓcaryam etad bhavato (vidhÃnaæ CabhidhÃtuæ $ jÃtasya haryaÇkakule viÓÃle & yan mitrapak«e tava mitrakÃma % syÃd v­ttir e«Ã pariÓuddhav­tte÷ // 11.2 // asatsu maitrÅ sva(kulÃnuv­ttà CkulÃnurÆpà $ na ti«Âhati Órir iva viklave«u & pÆrvai÷ k­tÃæ prÅtiparaæparÃbhis % tÃm eva santas tu vivardhayanti // 11.3 // ye cÃrthak­cchre«u bhavanti loke $ samÃnakÃryÃ÷ suh­dÃæ manu«yÃ÷ & mitrÃïi tÃnÅti paraimi buddhyà % svasthasya v­ddhi«v iha ko hi na syÃt // 11.4 // evaæ ca ye dravyam avÃpya loke $ mitre«u dharme ca niyojayanti & avÃptasÃrÃïi dhanÃni te«Ãæ % bhra«ÂÃni nÃnte janayanti tÃpam // 11.5 // suh­ttayà cÃryatayà ca rÃjan $ (khalv e«a yo mÃæ prati niÓcayas CvibhÃvya mÃm eva viniÓcayas )te & atrÃnune«yÃmi suh­ttayaiva % brÆyÃm ahaæ nottaram anyad atra // 11.6 // ahaæ jarÃm­tyubhayaæ viditvà $ mumuk«ayà dharmam imaæ prapanna÷ & bandhÆn priyÃn aÓrumukhÃn vihÃya % prÃg eva kÃmÃn aÓubhasya hetÆn // 11.7 // nÃÓÅvi«ebhyo (hi Capi )tathà bibhemi $ naivÃÓanibhyo gaganÃc cyutebhya÷ & na pÃvakebhyo 'nilasaæhitebhyo % yathà bhayaæ me vi«ayebhya (eva Cebhya÷ ) // 11.8 // kÃmà hy anityÃ÷ kuÓalÃrthacaurà $ riktÃÓ ca mÃyÃsad­ÓÃÓ ca loke & ÃÓÃsyamÃnà api mohayanti % cittaæ n­ïÃæ kiæ punar ÃtmasaæsthÃ÷ // 11.9 // kÃmÃbhibhÆtà hi na yÃnti Óarma $ tripi«Âape kiæ (bata Cvata )martyaloke & kÃmai÷ sat­«ïasya hi nÃsti t­ptir % yathendhanair vÃtasakhasya vahne÷ // 11.10 // jagaty anartho na samo 'sti kÃmair $ mohÃc ca te«v eva jana÷ prasakta÷ & tattvaæ viditvaivam anarthabhÅru÷ % prÃj¤a÷ svayaæ ko 'bhila«ed anartham // 11.11 // samudravastrÃm api gÃm avÃpya $ pÃraæ jigÅ«anti mahÃrïavasya & lokasya kÃmair na vit­ptir asti % patadbhir ambhobhir ivÃrïavasya // 11.12 // devena v­«Âe 'pi hiraïyavar«e $ dvÅpÃn (samagrÃæÓ CsamudrÃæÓ )caturo 'pi jitvà & Óakrasya cÃrdhÃsanam apy avÃpya % mÃndhÃtur ÃsÅd vi«aye«v at­pti÷ // 11.13 // bhuktvÃpi rÃjyaæ divi devatÃnÃæ $ Óatakratau v­trabhayÃt prana«Âe & darpÃn mahar«Ån api vÃhayitvà % kÃme«v at­pto nahu«a÷ papÃta // 11.14 // ai¬aÓ ca rÃjà tridivaæ vigÃhya $ nÅtvÃpi devÅæ vaÓam urvaÓÅæ tÃm & lobhÃd ­«ibhya÷ kanakaæ jihÅr«ur % jagÃma nÃÓaæ vi«aye«v at­pta÷ // 11.15 // baler mahendraæ nahu«aæ mahendrÃd $ indraæ punar ye nahu«Ãd upeyu÷ & svarge k«itau và vi«aye«u te«u % ko viÓvased bhÃgyakulÃkule«u // 11.16 // cÅrÃmbarà mÆlaphalÃmbubhak«Ã $ jaÂà vahanto 'pi bhujaægadÅrghÃ÷ & yair (nÃnyaCanya)kÃryà munayo 'pi bhagnÃ÷ % ka÷ kÃmasaæj¤Ãn m­gayeta ÓatrÆn // 11.17 // ugrÃyudhaÓ cogradh­tÃyudho 'pi $ ye«Ãæ k­te m­tyum avÃpa bhÅ«mÃt & cintÃpi te«Ãm aÓivà vadhÃya % (sadCtad)v­ttinÃæ kiæ punar avratÃnÃm // 11.18 // ÃsvÃdam alpaæ vi«aye«u matvà $ saæyojanotkar«am at­ptim eva & sadbhyaÓ ca garhÃæ niyataæ ca pÃpaæ % ka÷ kÃmasaæj¤aæ vi«am (ÃdadÅta CÃsasÃda ) // 11.19 // k­«yÃdibhi÷ (karmabhir arditÃnÃæ Cdharmabhir anvitÃnÃæ $ kÃmÃtmakÃnÃæ ca niÓamya du÷kham & svÃsthyaæ ca kÃme«v akutÆhalÃnÃæ % kÃmÃn vihÃtuæ k«amam Ãtmavadbhi÷ // 11.20 // j¤eyà vipatkÃmini kÃmasaæpat $ siddhe«u kÃme«u madaæ hy upaiti & madÃd akÃryaæ kurute na kÃryaæ % yena k«ato durgatim abhyupaiti // 11.21 // yatnena labdhÃ÷ parirak«itÃÓ ca $ ye vipralabhya pratiyÃnti bhÆya÷ & te«v ÃtmavÃn yÃcitakopam e«u % kÃme«u vidvÃn iha ko rameta // 11.22 // anvi«ya cÃdÃya ca jÃtatar«Ã $ yÃn atyajanta÷ pariyÃnti du÷kham & loke t­ïolkÃsad­Óe«u te«u % kÃme«u kasyÃtmavato rati÷ syÃt // 11.23 // anÃtmavanto h­di yair vida«Âà $ vinÃÓam archanti na yÃnti Óarma & kruddhograsarpapratime«u te«u % kÃme«u kasyÃtmavato rati÷ syÃt // 11.24 // asthi (k«udhÃrtà Ck«udhÃrttà )iva sÃrameyà $ bhuktvÃpi yÃn naiva bhavanti t­ptÃ÷ & jÅrïÃsthikaÇkÃlasame«u te«u % kÃme«u kasyÃtmavato rati÷ syÃt // 11.25 // ye rÃjacaurodakapÃvakebhya÷ $ sÃdhÃraïatvÃj janayanti du÷kham & te«u praviddhÃmi«asaænibhe«u % kÃme«u kasyÃtmavato rati÷ syÃt // 11.26 // yatra sthitÃnÃm abhito vipatti÷ $ Óatro÷ sakÃÓÃd api bÃndhavebhya÷ & hiæsre«u te«v Ãyatanopame«u % kÃme«u kasyÃtmavato rati÷ syÃt // 11.27 // girau vane cÃpsu ca sÃgare ca $ (yÃn Cyad )bhraæÓam (archanti vilaÇghamÃnÃ÷ Carchanty abhilaÇghamÃnÃ÷ ) // te«u drumaprÃgraphalopame«u % kÃme«u kasyÃtmavato rati÷ syÃt // 11.28 // (tÅvrai÷ CtÅrthai÷ )prayatnair vividhair avÃptÃ÷ $ k«aïena ye nÃÓam iha prayÃnti & svapnopabhogapratime«u te«u % kÃme«u kasyÃtmavato rati÷ syÃt [Verses 11.29 and 11.30 are exchanged in ed. C.] // 11.29 // yÃn arcayitvÃpi na yÃnti Óarma $ vivardhayitvà paripÃlayitvà & aÇgÃra(kar«ÆCkar«a)pratime«u te«u % kÃme«u kasyÃtmavato rati÷ syÃt // 11.30 // vinÃÓam Åyu÷ kuravo yadarthaæ $ v­«ïyandhakà (mekhalaCmaithila)daï¬akÃÓ ca & (sÆnÃsiCÓÆlÃsi)këÂhapratime«u te«u % kÃme«u kasyÃtmavato rati÷ syÃt // 11.31 // sundopasundÃv asurau yadartham $ anyoanyavairapras­tau vina«Âau & sauhÃrdaviÓle«akare«u te«u % kÃme«u kasyÃtmavato rati÷ syÃt // 11.32 // (ye«Ãæ k­te vÃriïi pÃvake CkÃmÃndhasaæj¤Ã÷ k­payà va ke [sic] )ca $ kravyÃtsu (cÃtmÃnam CnÃtmÃnam )ihots­janti & sapatnabhÆte«v aÓive«u te«u % kÃme«u kasyÃtmavato rati÷ syÃt // 11.33 // (kÃmÃrtham aj¤a÷ CkÃmÃndhasaæj¤a÷ )k­païaæ karoti $ prÃpnoti du÷khaæ vadhabandhanÃdi & kÃmÃrtham ÃÓÃk­païas tapasvÅ % (m­tyuæ Óramaæ cÃrchati Cm­tyuÓramaæ cÃrhati )jÅva(loka÷ Cloke ) // 11.34 // gÅtair hriyante hi m­gà vadhÃya $ rÆpÃrtham agnau ÓalabhÃ÷ patanti & matsyo giraty Ãyasam Ãmi«ÃrthÅ % tasmÃd anarthaæ vi«ayÃ÷ phalanti // 11.35 // kÃmÃs tu bhogà iti (yan mati÷ Cyan mataæ )syÃd $ (bhogà Cbhogyà )na kecit parigaïyamÃnÃ÷ & vastrÃdayo dravyaguïà hi loke % du÷khapratÅkÃra iti pradhÃryÃ÷ // 11.36 // i«Âaæ hi tar«apraÓamÃya toyaæ $ k«unnÃÓahetor aÓanaæ tathaiva & vÃtÃtapÃmbvÃvaraïÃya veÓma % kaupÅnaÓÅtÃvaraïÃya vÃsa÷ // 11.37 // nidrÃvighÃtÃya tathaiva Óayyà $ yÃnaæ tathÃdhvaÓramanÃÓanÃya & tathÃsanaæ sthÃnavinodanÃya % snÃnaæ m­jÃrogyabalÃÓrayÃya // 11.38 // du÷khapratÅkÃranimittabhÆtÃs $ tasmÃt prajÃnÃæ vi«ayà na (bhogÃ÷ CbhogyÃ÷ ) // aÓnÃmi bhogÃn iti ko 'bhyupeyÃt % prÃj¤a÷ pratÅkÃravidhau (prav­tta÷ Cprav­ttÃn ) // 11.39 // ya÷ pittadÃhena vidahyamÃna÷ $ ÓÅtakriyÃæ bhoga iti vyavasyet & du÷khapratÅkÃravidhau prav­tta÷ % kÃme«u kuryÃt sa hi bhogasaæj¤Ãm // 11.40 // kÃme«v anaikÃntikatà ca yasmÃd $ ato 'pi me te«u na bhogasaæj¤Ã & yae eva bhÃvà hi sukhaæ diÓanti % tae eva du÷khaæ punar Ãvahanti // 11.41 // gurÆïi vÃsÃæsy agurÆïi caiva $ sukhÃya (ÓÅte CgÅte )hy asukhÃya (gharme Cdharme ) // candrÃæÓavaÓ candanam eva co«ïe % sukhÃya dukhÃya bhavanti ÓÅte // 11.42 // dvaædvÃni sarvasya yata÷ prasaktÃny $ alÃbhalÃbhaprabh­tÅni loke & ato 'pi naikÃntasukho 'sti kaÓcin % naikÃntadu÷kha÷ puru«a÷ prÂhivyÃm // 11.43 // d­«Âvà (vimiÓrÃæ C ca miÓrÃæ )sukhadu÷katÃæ me $ rÃjyaæ ca dÃsyaæ ca mataæ samÃnam & nityaæ hasaty eva hi naiva rÃjà % na cÃpi saætapyatae eva dÃsa÷ // 11.44 // Ãj¤Ã n­patve 'bhyadhiketi (yat syÃn CyasmÃt $ mahÃnti du÷khÃny ata eva rÃj¤a÷ & ÃsaÇgakëÂhapratimo hi rÃjà % lokasya heto÷ parikhedam eti // 11.45 // rÃjye n­pas tyÃgini (bahvaCvaÇka)mitre $ viÓvÃsam Ãgacchati ced vipanna÷ & athÃpi viÓrambham upaiti neha % kiæ nÃma saukhyaæ cakitasya rÃj¤a÷ // 11.46 // yadà ca jitvÃpi mahÅæ samagrÃæ $ vÃsÃya d­«Âaæ puram ekam eva & tatrÃpi caikaæ bhavanaæ ni«evyaæ % Órama÷ parÃrthe nanu rÃjabhÃva÷ // 11.47 // rÃj¤o 'pi (vÃsoyugam CvÃse yugam )ekam eva $ k«utsaænirodhÃya tathÃnnamÃtrà & Óayyà tathaikÃsanam ekam eva % Óe«Ã viÓe«Ã n­pater madÃya // 11.48 // tu«Âyartham etac ca phalaæ yadÅ«Âam $ ­te 'pi rÃjyÃn mama tu«Âir asti & tu«Âau ca satyÃæ puru«asya loke % sarve viÓe«Ã nanu nirviÓe«Ã÷ // 11.49 // tan nÃsmi kÃmÃn prati saæpratÃrya÷ $ (k«emaæ Ck«eme )Óivaæ mÃrgam anuprapanna÷ & sm­tvà suh­ttvaæ tu puna÷ punar mÃæ % brÆhi pratij¤Ãæ khalu (pÃlayeti CpÃlayanti ) // 11.50 // na hy asmy amar«eïa vanaæ pravi«Âo $ na ÓatrubÃïair avadhÆtamauli÷ & k­tasp­ho nÃpi phalÃdhikebhyo % g­hïÃmi naitad vacanaæ yatas te // 11.51 // yo dandaÓÆkaæ kupitaæ bhujaægaæ $ muktvà vyavasyed dhi punar grahÅtum & dÃhÃtmikÃæ và jvalitÃæ t­ïolkÃæ % saætyajya kÃmÃn sa punar bhajeta // 11.52 // andhÃya yaÓ ca sp­hayed anandho $ baddhÃya mukto vidhanÃya (cìhya÷ Cvìhya÷ ) // unmattacittÃya ca kalyacitta÷ % sp­hÃæ sa kuryÃd vi«ayÃtmakÃya // 11.53 // (bhaik«opabhogÅti ca Cbhik«opabhogÅ vara )nÃnukampya÷ $ k­tÅ jarÃm­tyubhayaæ titÅr«u÷ & ihottamaæ ÓÃntisukhaæ ca yasya % paratra du÷khÃni ca saæv­tÃni // 11.54 // lak«myÃæ mahatyÃm api vartamÃnas $ t­«ïÃbhibhÆtas tv anukampitavya÷ & prÃpnoti ya÷ ÓÃntisukhaæ na ceha % paratra (du÷khai÷ Cdu÷khaæ )pratig­hyate ca // 11.55 // evaæ tu vaktuæ bhavato 'nurÆpaæ $ sattvasya v­ttasya kulasya caiva & mamÃpi vo¬huæ sad­Óaæ pratij¤Ãæ % sattvasya v­ttasya kulasya caiva // 11.56 // ahaæ hi saæsÃra(Óareïa Crasena )viddho $ vini÷s­ta÷ (ÓÃntim CÓÃntam )avÃptukÃma÷ & neccheyam Ãptuæ tridive 'pi rÃjyaæ % nirÃmayaæ kiæ (bata Cvata )mÃnu«e«u // 11.57 // trivargasevÃæ n­pa yat tu k­tsnata÷ $ paro manu«yÃrtha iti tvam Ãttha mÃm & anartha ity (eva mamÃtra darÓanaæ CÃttha mamÃrthadarÓanaæ % k«ayÅ trivargo hi na cÃpi tarpaka÷ // 11.58 // pade tu yasmin na jarà na (bhÅr na ruÇ CbhÅrutà $ na janma naivoparamo na (cÃdhaya÷ CvÃdhaya÷ ) // tam eva manye puru«Ãrtham uttamaæ % na vidyate yatra puna÷ puna÷ kriyà // 11.59 // yad apy avoca÷ paripÃlyatÃæ jarà $ navaæ vayo gacchati vikriyÃm iti & aniÓcayo 'yaæ capalaæ hi d­Óyate % jarÃpy adhÅrà dh­timac ca yauvanam // 11.60 // svakarmadak«aÓ ca (yadÃntako Cyadà tu ko )jagad $ vaya÷su (sarve«v avaÓaæ vikar«ati Csarve«u ca saævikar«ati ) // vinÃÓakÃle katham avyavasthite % jarà pratÅk«yà vidu«Ã Óamepsunà // 11.61 // jarÃyudho vyÃdhivikÅrïasÃyako $ yadÃntako vyÃdha (ivÃÓiva÷ CivÃÓrita÷ )sthita÷ & prajÃm­gÃn bhÃgyavanÃÓritÃæs tudan % vaya÷prakar«aæ prati ko manoratha÷ // 11.62 // (ato Csuto )yuvà và sthaviro 'thavà ÓiÓus $ tathà tvarÃvÃn iha kartum arhati & yathà bhaved dharmavata÷ (k­tÃtmana÷ Ck­pÃtmana÷ % prav­ttir i«Âà viniv­ttir eva và // 11.63 // yad Ãttha (cÃpÅ«ÂaCvà dÅpta)phalÃæ kulocitÃæ $ kuru«va dharmÃya makhakriyÃm iti & namo makhebhyo na hi kÃmaye sukhaæ % parasya du÷kha(kriyayà yad i«yate CkriyayÃpadiÓyate ) // 11.64 // paraæ hi hantuæ vivaÓaæ phalepsayà $ na yuktarÆpaæ karuïÃtmana÷ sata÷ & krato÷ phalaæ yady api ÓÃÓvataæ bhavet % tathÃpi k­tvà kim (u yat k«ayÃtmakam Cupak«ayÃtmakam ) // 11.65 // bhavec ca dharmo yadi nÃparo vidhir $ vratena ÓÅlena mana÷Óamena và & tathÃpi naivÃrhati sevituæ kratuæ % viÓasya yasmin param ucyate phalam // 11.66 // ihÃpi tÃvat puru«asya ti«Âhata÷ $ pravartate yat parahiæsayà sukham & tad apy ani«Âaæ sagh­ïasya dhÅmato % bhavÃntare kiæ (bata Cvata )yan na d­Óyate // 11.67 // na ca pratÃryo 'smi phalaprav­ttaye $ bhave«u rÃjan ramate na me mana÷ & latà ivÃmbhodharav­«ÂitìitÃ÷ % prav­ttaya÷ sarvagatà hi ca¤calÃ÷ // 11.68 // ihÃgataÓ cÃham ito did­k«ayà $ muner arìasya vimok«avÃdina÷ & prayÃmi cÃdyaiva n­pÃstu te Óivaæ % vaca÷ (k«amethà mama tattvaCk«amethÃ÷ Óamatattva)ni«Âhuram // 11.69 // (avendravad Cathendravad )divy ava ÓaÓvad arkavad $ guïair ava Óreya ihÃva gÃm ava & avÃyur Ãryair ava satsutÃn ava % ÓriyaÓ ca rÃjann ava dharmam Ãtmana÷ // 11.70 // himÃriketÆdbhava(saæbhavÃntare CsaæplavÃntare $ yathà dvijo yÃti vimok«ayaæs tanum & himÃri(Óatruk«ayaCÓatruæ k«aya)Óatru(ghÃtane CghÃtinas % tathÃntare yÃhi (vimok«ayan Cvimocayan )mana÷ // 11.71 // n­po 'bravÅt säjalir Ãgatasp­ho $ yathe«Âam (Ãpnotu CÃpnoti )bhavÃn avighnata÷ & avÃpya kÃle k­tak­tyatÃm imÃæ % mamÃpi kÃryo bhavatà tv anugraha÷ // 11.72 // sthiraæ pratij¤Ãya tatheti pÃrthive $ tata÷ sa vaiÓvaætaram ÃÓramaæ yayau & parivrajantaæ (tam udÅk«ya CsamudÅk«ya )vismito % n­po 'pi (vavrÃja puriæ girivrajam Cca prÃpur imaæ giriæ vrajan ) // 11.73 // [[iti (CÓrÅC)buddhacarite mahÃkÃvye (CaÓvagho«ak­te C)kÃmavigarhaïo nÃmaikÃdaÓa÷ sarga÷ -- 11 --]] tata÷ ÓamavihÃrasya $ muner ik«vÃkucandramÃ÷ & arìasyÃÓramaæ bheje % vapu«Ã pÆrayann iva // 12.1 // sa kÃlÃmasagotreïa $ tenÃlokyaiva dÆrata÷ & uccai÷ svÃgatam ity ukta÷ % samÅpam upajagmivÃn // 12.2 // tÃv ubhau nyÃyata÷ p­«Âvà $ dhÃtusÃmyaæ parasparam & dÃravyor medhyayor v­«yo÷ % Óucau deÓe (ni«edatu÷ Cni«Ådatu÷ ) // 12.3 // tam ÃsÅnaæ n­pasutaæ $ so 'bravÅn munisattama÷ & bahumÃnaviÓÃlÃbhyÃæ % darÓanÃbhyÃæ pibann iva // 12.4 // viditaæ me yathà saumya $ ni«krÃnto bhavanÃd asi & chittvà snehamayaæ pÃÓaæ % pÃÓaæ d­pta iva dvipa÷ // 12.5 // sarvathà dh­timac caiva $ prÃj¤aæ caiva manas tava & yas tvaæ prÃpta÷ Óriyaæ tyaktvà % latÃæ vi«aphalÃm iva // 12.6 // nÃÓcaryaæ jÅrïavayaso $ yaj jagmu÷ pÃrthivà vanam & apatyebhya÷ Óriyaæ dattvà % bhuktocchi«ÂÃm iva srajam // 12.7 // idaæ me matam ÃÓcaryaæ $ nave vayasi yad bhavÃn & abhuktvaiva Óriyaæ prÃpta÷ % sthito vi«ayagocare // 12.8 // tad vij¤Ãtum imaæ dharmaæ $ paramaæ bhÃjanaæ bhavÃn & j¤Ãna(plavam CpÆrvam )adhi«ÂhÃya % ÓÅghraæ du÷khÃrïavaæ tara // 12.9 // Ói«ye yady api vij¤Ãte $ ÓÃstraæ kÃlena (varïyate Cvartate ) // gÃmbhÅryÃd vyavasÃyÃc ca % (na parÅk«yo CsuparÅk«yo )bhavÃn mama // 12.10 // iti vÃkyam arìasya $ vij¤Ãya sa (narar«abha÷ CnarÃdhipa÷ ) // babhÆva paramaprÅta÷ % provÃcottaram eva ca // 12.11 // viraktasyÃpi yad idaæ $ saumukhyaæ bhavata÷ param & ak­tÃrtho 'py anenÃsmi % k­tÃrtha iva saæprati // 12.12 // did­k«ur iva hi jyotir $ yiyÃsur iva daiÓikam & tvad(darÓanam CdarÓanÃd )ahaæ manye % titÅr«ur iva ca plavam // 12.13 // tasmÃd arhasi tad vaktuæ $ vaktavyaæ yadi manyase & jarÃmaraïarogebhyo % yathÃyaæ parimucyate // 12.14 // ity arìa÷ kumÃrasya $ mÃhÃtmyÃd eva codita÷ & saæk«iptaæ kathayÃæ cakre % svasya ÓÃstrasya niÓcayam // 12.15 // ÓrÆyatÃm ayam asmÃkaæ $ siddhÃnta÷ Ó­ïvatÃæ vara & yathà bhavati saæsÃro % yathà (caiva nivartate Cvai parivartate ) // 12.16 // prak­tiÓ ca vikÃraÓ ca $ janma m­tyur jaraiva ca & tat tÃvat sattvam ity uktaæ % sthirasattva parehi (tat Cna÷ ) // 12.17 // tatra tu (prak­tiæ Cprak­tir )nÃma $ viddhi prak­tikovida & pa¤ca bhÆtÃny ahaækÃraæ % buddhim avyaktam eva ca // 12.18 // vikÃra iti (budhyasva Cbuddhiæ tu $ vi«ayÃn indriyÃïi ca & pÃïipÃdaæ ca vÃdaæ ca % pÃyÆpasthaæ tathà mana÷ // 12.19 // asya k«etrasya vij¤ÃnÃt $ k«etraj¤a iti saæj¤i ca & k«etraj¤a iti cÃtmÃnaæ % kathayanty ÃtmacintakÃ÷ // 12.20 // saÓi«ya÷ kapilaÓ ceha $ (pratibuddhir Cpratibuddha )iti sm­ti÷ & sa(putro 'pratibuddhas tu Cputra÷ pratibuddhaÓ ca % prajÃpatir ihocyate // 12.21 // jÃyate jÅryate caiva $ (bÃdhyate Cbudhyate )mriyate ca yat & tad vyaktam iti vij¤eyam % avyaktaæ tu viparyayÃt // 12.22 // aj¤Ãnaæ karma t­«ïà ca $ j¤eyÃ÷ saæsÃrahetava÷ & sthito 'smiæs tritaye (jantus Cyas tu % tat sattvaæ (nÃtivartate CnÃbhivartate ) // 12.23 // vipratyayÃd ahaækÃrÃt $ saædehÃd abhisaæplavÃt & aviÓe«ÃnupÃyÃbhyÃæ % saÇgÃd abhyavapÃtata÷ // 12.24 // tatra vipratyayo nÃma $ viparÅtaæ pravartate & anyathà kurute kÃryaæ % mantavyaæ manyate 'nyathà // 12.25 // bravÅmy aham ahaæ vedmi $ gacchÃmy aham ahaæ sthita÷ & itÅhaivam ahaækÃras tv % anahaækÃra vartate // 12.26 // yas tu (bhÃvÃn asaædigdhÃn CbhÃvena saædigdhÃn $ ekÅbhÃvena paÓyati & m­tpiï¬avad asaædeha % saædeha÷ sa ihocyate // 12.27 // ya evÃhaæ sa evedaæ $ mano buddhiÓ ca karma ca & yaÓ (caivai«a Ccaivaæ sa )gaïa÷ so 'ham % iti ya÷ so 'bhisaæplava÷ // 12.28 // aviÓe«aæ viÓe«aj¤a $ pratibuddhÃprabuddhayo÷ & prak­tÅnÃæ ca yo veda % so 'viÓe«a iti sm­ta÷ // 12.29 // namaskÃrava«aÂkÃrau $ prok«aïÃbhyuk«aïÃdaya÷ & anupÃya iti prÃj¤air % upÃyaj¤a pravedita÷ // 12.30 // sajjate yena durmedhà $ mano(vÃgbuddhikarmabhi÷ CvÃkkarmabuddhibhi÷ ) // vi«aye«v anabhi«vaÇga % so 'bhi«vaÇga iti sm­ta÷ // 12.31 // mamedam aham asyeti $ yad du÷kham abhimanyate & vij¤eyo 'bhyavapÃta÷ sa % saæsÃre yena pÃtyate // 12.32 // ity a(vidyÃæ Cvidyà )hi (vidvÃn sa CvidvÃæsa÷ [??] $ pa¤ca(parvÃæ Cparvà )samÅhate & tamo mohaæ mahÃmohaæ % tÃmisradvayam eva ca // 12.33 // tatrÃlasyaæ tamo viddhi $ mohaæ m­tyuæ ca janma ca & mahÃmohas tv asaæmoha % kÃma ity (eva gamyatÃm CavagamyatÃm ) // 12.34 // yasmÃd atra ca bhÆtÃni $ pramuhyanti mahÃnty api & tasmÃd e«a mahÃbÃho % mahÃmoha iti sm­ta÷ // 12.35 // tÃmisram iti cÃkrodha $ krodham evÃdhikurvate & vi«Ãdaæ cÃndhatÃmisram % avi«Ãda pracak«ate // 12.36 // anayÃvidyayà bÃla÷ $ saæyukta÷ pa¤caparvayà & saæsÃre du÷khabhÆyi«Âhe % janmasv abhini«icyate // 12.37 // dra«Âà Órotà ca mantà ca $ (kÃryakaraïam CkÃryaæ karaïam )eva ca & aham ity evam Ãgamya % saæsÃre parivartate // 12.38 // (ihaibhir City ebhir )hetubhir dhÅman $ (janmaCtama÷)srota÷ pravartate & hetva(bhÃvÃt CbhÃve )phalÃbhÃva % iti vij¤Ãtum arhasi // 12.39 // tatra (samyaÇCsamyag)matir vidyÃn $ mok«akÃma catu«Âayam & pratibuddhÃprabuddhau ca % vyaktam avyaktam eva ca // 12.40 // yathÃvad etad vij¤Ãya $ k«etraj¤o hi catu«Âayam & (ÃjavaæjavatÃæ CÃrjavaæ javatÃæ )hitvà % prÃpnoti padam ak«aram // 12.41 // ityarthaæ brÃhmaïà loke $ paramabrahmavÃdina÷ & brahmacaryaæ carantÅha % brÃhmaïÃn vÃsayanti ca // 12.42 // iti vÃkyam idaæ Órutvà $ munes tasya n­pÃtmaja÷ & abhyupÃyaæ ca papraccha % padam eva ca nai«Âhikam // 12.43 // brahmacaryam idaæ caryaæ $ yathà yÃvac ca yatra ca & dharmasyÃsya ca paryantaæ % bhavÃn vyÃkhyÃtum arhati // 12.44 // ity arìo yathÃÓÃstraæ $ vispa«ÂÃrthaæ samÃsata÷ & tam evÃnyena kalpena % dharmam asmai vyabhëata // 12.45 // ayam Ãdau g­hÃn muktvà $ bhaik«Ãkaæ liÇgam ÃÓrita÷ & samudÃcÃravistÅrïaæ % ÓÅlam ÃdÃya vartate // 12.46 // saæto«aæ param ÃsthÃya $ yena tena yatas tata÷ & viviktaæ sevate vÃsaæ % nirdvaædva÷ ÓÃstravitk­tÅ // 12.47 // tato rÃgÃd bhayaæ d­«Âvà $ vairÃgyÃc ca paraæ Óivam & nig­hïann indriyagrÃmaæ % yatate manasa÷ (Óame CÓrame ) // 12.48 // atho viviktaæ kÃmebhyo $ vyÃpÃdÃdibhya eva ca & vivekajam avÃpnoti % pÆrvadhyÃnaæ vitarkavat // 12.49 // tac ca (dhyÃnasukhaæ CdhyÃnaæ sukhaæ )prÃpya $ tat tad eva vitarkayan & apÆrvasukhalÃbhena % hriyate bÃliÓo jana÷ // 12.50 // ÓamenaivaævidhenÃyaæ $ kÃmadve«avigarhiïà & brahmalokam avÃpnoti % parito«eïa va¤cita÷ // 12.51 // j¤Ãtvà vidvÃn vitarkÃæs tu $ mana÷saæk«obhakÃrakÃn & tadviyuktam avÃpnoti % dhyÃnaæ prÅtisukhÃnvitam // 12.52 // hriyamÃïas tayà prÅtyà $ yo viÓe«aæ na paÓyati & sthÃnaæ bhÃsvaram Ãpnoti % deve«v (ÃbhÃsvare«u sa÷ CÃbhÃsure«v api ) // 12.53 // yas tu prÅtisukhÃt tasmÃd $ vivecayati mÃnasam & t­tÅyaæ labhate dhyÃnaæ % sukhaæ prÅtivivarjitam [Ed. C reads 12.57 after 12.54.] // 12.54 // yas tu tasmin sukhe magno $ na viÓe«Ãya yatnavÃn & Óubhak­tsnai÷ sa sÃmÃnyaæ % sukhaæ prÃpnoti daivatai÷ // 12.55 // tÃd­Óaæ sukham ÃsÃdya $ yo na (rajyaty upek«aka÷ Crajyann upek«ate ) // caturthaæ dhyÃnam Ãpnoti % sukhadu÷khavivarjitam // 12.56 // tatra kecid vyavasyanti $ mok«a ity (abhimÃnina÷ Capi mÃnina÷ ) // sukhadu÷khaparityÃgÃd % avyÃpÃrÃc ca cetasa÷ // 12.57 // asya dhyÃnasya tu phalaæ $ samaæ devair b­hatphalai÷ & kathayanti (b­hatkÃlaæ $ b­hatCv­hatphalaæ % v­hat)praj¤ÃparÅk«akÃ÷ // 12.58 // samÃdher vyutthitas tasmÃd $ d­«Âvà do«ÃæÓ charÅriïÃm & j¤Ãnam Ãrohati prÃj¤a÷ % ÓarÅraviniv­ttaye // 12.59 // tatas tad dhyÃnam uts­jya $ viÓe«e k­taniÓcaya÷ & kÃmebhya iva (sa prÃj¤o CsatprÃj¤o % rÆpÃd api virajyate // 12.60 // ÓarÅre khÃni yÃny asmin $ tÃny Ãdau parikalpayan & ghane«v api tato dravye«v % ÃkÃÓam adhimucyate // 12.61 // ÃkÃÓa(gatam Csamam )ÃtmÃnaæ $ saæk«ipya tv aparo budha÷ & (tad evÃnCtadaivÃn)antata÷ paÓyan % viÓe«am adhigacchati // 12.62 // adhyÃtma(kuÓalas tv CkuÓale«v )anyo $ nivartyÃtmÃnam Ãtmanà & kiæcin nÃstÅti saæpaÓyann % Ãkiæcanya iti sm­ta÷ // 12.63 // tato mu¤jÃd i«Åkeva $ Óakuni÷ pa¤jarÃd iva & k«etraj¤o ni÷s­to dehÃn % mukta ity abhidhÅyate // 12.64 // etat tat paramaæ brahma $ nirliÇgaæ dhruvam ak«aram & yan mok«a iti tattvaj¤Ã÷ % kathayanti manÅ«iïa÷ // 12.65 // ity upÃyaÓ ca mok«aÓ ca $ mayà saædarÓitas tava & yadi j¤Ãtaæ yadi (rucir Cruci % yathÃvat pratipadyatÃm // 12.66 // jaigÅ«avyo 'tha janako $ v­ddhaÓ caiva parÃÓara÷ & imaæ panthÃnam ÃsÃdya % muktà hy anye ca mok«iïa÷ // 12.67 // iti tasya sa tad vÃkyaæ $ g­hÅtvà (tu Cna )vicÃrya ca & pÆrvahetubalaprÃpta÷ % pratyuttaram uvÃca (ha Csa÷ ) // 12.68 // Órutaæ j¤Ãnam idaæ sÆk«maæ $ parata÷ parata÷ Óivam & (k«etraj¤asyÃCk«etre«v asyÃ)parityÃgÃd % avaimy etad anai«Âhikam // 12.69 // vikÃraprak­tibhyo hi $ k«etraj¤aæ muktam apy aham & manye prasavadharmÃïaæ % (bÅjaCvÅja)dharmÃïam eva ca // 12.70 // viÓuddho yady api hy Ãtmà $ nirmukta iti kalpyate & ((CbhÆya÷ pratyayasadbhÃvÃd % amukta÷ sa bhavi«yati C)) // 12.71 // ((C­tubhÆmyambuvirahÃd $ yathà bÅjaæ na rohatiC)) & ((Crohati pratyayais tais tais % tadvat so 'pi mato mama C)) // 12.72 // ((Cyat karmÃj¤Ãnat­«ïÃnÃæ $ tyÃgÃn mok«aÓ ca kalpyateC)) & atyantas tatparityÃga÷ % saty Ãtmani na vidyate // 12.73 // hitvà hitvà trayam idaæ $ viÓe«as tÆpalabhyate & Ãtmanas tu sthitir yatra % tatra sÆk«mam idaæ trayam // 12.74 // sÆk«matvÃc caiva do«ÃïÃm $ avyÃpÃrÃc ca cetasa÷ & dÅrghatvÃd Ãyu«aÓ caiva % mok«as tu parikalpyate // 12.75 // ahaækÃraparityÃgo $ yaÓ cai«a parikalpyate & saty Ãtmani parityÃgo % nÃhaækÃrasya vidyate // 12.76 // saækhyÃdibhir amuktaÓ ca $ nirguïo na bhavaty ayam & tasmÃd asati nairguïye % nÃsya mok«o 'bhidhÅyate // 12.77 // guïino hi guïÃnÃæ ca $ vyatireko na vidyate & rÆpo«ïÃbhyÃæ virahito % na hy agnir upalabhyate // 12.78 // prÃg dehÃn na bhaved dehÅ $ prÃg guïebhyas tathà guïÅ & (tasmÃd CkasmÃd )Ãdau vimukta÷ (san Csa¤ % ÓarÅrÅ badhyate puna÷ // 12.79 // k«etraj¤o viÓarÅraÓ ca $ j¤o và syÃd aj¤a eva và & yadi j¤o j¤eyam asyÃsti % j¤eye sati na mucyate // 12.80 // athÃj¤a iti siddho va÷ $ kalpitena kim Ãtmanà & vinÃpi hy ÃtmanÃj¤Ãnaæ % prasiddhaæ këÂhaku¬yavat // 12.81 // parata÷ paratas tyÃgo $ yasmÃt tu guïavÃn sm­ta÷ & tasmÃt sarvaparityÃgÃn % manye k­tsnÃæ k­tÃrthatÃm // 12.82 // iti dharmam arìasya $ viditvà na tuto«a sa÷ & ak­tsnam iti vij¤Ãya % tata÷ pratijagÃma ha // 12.83 // viÓe«am atha ÓuÓrÆ«ur $ udrakasyÃÓramaæ yayau & ÃtmagrÃhÃc ca tasyÃpi % jag­he na sa darÓanam // 12.84 // saæj¤Ãsaæj¤itvayor do«aæ $ j¤Ãtvà hi munir udraka÷ & ÃkiæcinyÃt paraæ lebhe % (asaæj¤Ãsaæj¤ÃtmikÃæ Csaæj¤Ãsaæj¤ÃtmikÃæ )gatim // 12.85 // yasmÃc cÃlambane sÆk«me $ saæj¤Ãsaæj¤e tata÷ param & nÃsaæj¤Å naiva saæj¤Åti % tasmÃt (tatragataCtatra gata)sp­ha÷ // 12.86 // yataÓ ca buddhis tatraiva $ sthitÃnyatrÃpracÃriïÅ & (sÆk«mÃpaÂvÅ CsÆk«mÃpÃdi )tatas tatra % nÃsaæj¤itvaæ na saæj¤ità // 12.87 // yasmÃc ca (tad Ctam )api prÃpya $ punar Ãvartate jagat & bodhisattva÷ paraæ prepsus % tasmÃd udrakam atyajat // 12.88 // tato hitvÃÓramaæ tasya $ ÓreyoarthÅ k­taniÓcaya÷ & bheje gayasya rÃjar«er % nagarÅsaæj¤am ÃÓramam // 12.89 // atha naira¤janÃtÅre $ Óucau ÓuciparÃkrama÷ & cakÃra vÃsam ekÃnta % (vihÃrÃbhiratir C(vihÃrÃbhivratÅ )muni÷ // 12.90 // ((C<xxx> tatpÆrvaæ $ pa¤cendriyavaÓoddhatÃnC)) & ((Ctapa÷ <xx> vratino bhik«Æn ... pa¤ca niraik«ata C)) // 12.91 // (te copatasthur Cpa¤copatasthur )d­«ÂvÃtra $ bhik«avas taæ mumuk«ava÷ & puïyÃrjitadhanÃrogyam % indriyÃrthà iveÓvaram // 12.92 // saæpÆjyamÃnas tai÷ prahvair $ (vinayÃd anuvartibhi÷ CvinayÃnatamÆrtibhi÷ ) // tadvaÓasthÃyibhi÷ Ói«yair % lolair mana ivendriyai÷ // 12.93 // m­tyujanmÃntakaraïe $ syÃd upÃyo 'yam ity atha & du«karÃïi samÃrebhe % tapÃæsy anaÓanena sa÷ // 12.94 // upavÃsavidhÅn naikÃn $ kurvan naradurÃcarÃn & var«Ãïi «a (ÓamaCkarma)prepsur % akarot kÃrÓyam Ãtmana÷ // 12.95 // annakÃle«u caikaikai÷ $ (sa kolaCsakola)tilataï¬ulai÷ & apÃrapÃrasaæsÃra % pÃraæ prepsur apÃrayat // 12.96 // dehÃd apacayas tena $ tapasà tasya ya÷ k­ta÷ & sa evopacayo bhÆyas % tejasÃsya k­to 'bhavat // 12.97 // k­Óo 'py ak­ÓakÅrtiÓrÅr $ hlÃdaæ cakre 'nya(cak«u«Ãm Ccak«u«am ) // kumudÃnÃm iva Óarac % chuklapak«ÃdicandramÃ÷ // 12.98 // tvagasthiÓe«o ni÷Óe«air $ meda÷piÓitaÓoïitai÷ & k«Åïo 'py ak«ÅïagÃmbhÅrya÷ % samudra iva sa vyabhÃt // 12.99 // atha ka«Âatapa÷spa«Âa $ vyarthakli«Âatanur muni÷ & bhavabhÅrur imÃæ cakre % buddhim buddhatvakÃÇk«ayà // 12.100 // nÃyaæ dharmo virÃgÃya $ na bodhÃya na muktaye & jambumÆle mayà prÃpto % yas tadà sa vidhir dhruva÷ // 12.101 // na cÃsau durbalenÃptuæ $ Óakyam ity ÃgatÃdara÷ & ÓarÅrabalav­ddhyartham % idaæ bhÆyo 'nvacintayat // 12.102 // k«utpipÃsÃÓramaklÃnta÷ $ ÓramÃd asvasthamÃnasa÷ & prÃpnuyÃn manasÃvÃpyaæ % phalaæ katham anirv­ta÷ // 12.103 // nirv­ti÷ prÃpyate samyak $ satatendriyatarpaïÃt & saætarpitendriyatayà % mana÷svÃsthyam avÃpyate // 12.104 // svasthaprasannamanasa÷ $ samÃdhir upapadyate & samÃdhiyuktacittasya % dhyÃnayoga÷ pravartate // 12.105 // dhyÃnapravartanÃd dharmÃ÷ $ prÃpyante yair avÃpyate & durlabhaæ ÓÃntam ajaraæ % paraæ tad am­taæ padam // 12.106 // tasmÃd ÃhÃramÆlo 'yam $ upÃya itiniÓcaya÷ & (ÃhÃraCasÆri)karaïe dhÅra÷ % k­tvÃmitamatir matim // 12.107 // snÃto naira¤janÃtÅrÃd $ uttatÃra Óanai÷ k­Óa÷ & bhaktyÃvanataÓÃkhÃgrair % dattahastas taÂadrumai÷ // 12.108 // atha gopÃdhipasutà $ daivatair abhicodità & udbhÆtah­dayÃnandà % tatra nandabalÃgamat // 12.109 // sitaÓaÇkhojjvalabhujà $ nÅlakambalavÃsinÅ & saphenamÃlÃnÅlÃmbur % yamuneva saridvarà // 12.110 // sà (ÓrÃddhÃvardhitaCÓraddhÃvardhita)prÅtir $ vikasallocanotpalà & Óirasà praïipatyainaæ % grÃhayÃm Ãsa pÃyasam // 12.111 // k­tvà tadupabhogena $ prÃptajanmaphalÃæ sa tÃm & bodhiprÃptau samartho 'bhÆt % saætarpita«a¬indriya÷ // 12.112 // paryÃptÃpyÃna(mÆrtiÓ CmÆrtaÓ )ca $ (sÃrthaæ svaCsÃrdhaæ su)yaÓasà muni÷ & kÃnti(dhairye babhÃraika÷ $ ÓaÓÃÇkÃrïavayor dvayo÷ CdhairyaikabhÃraika÷ % ÓaÓÃÇkÃrïavaval babhau ) // 12.113 // Ãv­tta iti vij¤Ãya $ taæ jahu÷ (pa¤ca bhik«ava÷ Cpa¤cabhik«ava÷ ) // manÅ«iïam ivÃtmÃnaæ % nirmuktaæ (pa¤ca dhÃtava÷ Cpa¤cadhÃtava÷ ) // 12.114 // vyavasÃyadvitÅyo 'tha $ ÓÃdvalÃs tÅrïabhÆtalam & so 'ÓvatthamÆlaæ prayayau % bodhÃya k­taniÓcaya÷ // 12.115 // tatas tadÃnÅæ gajarÃjavikrama÷ $ padasvanenÃnupamena bodhita÷ & mahÃmuner ÃgatabodhiniÓcayo % jagÃda kÃlo bhujagottama÷ stutim // 12.116 // yathà mune tvaccaraïÃvapŬità $ muhur muhur ni«ÂanatÅva medinÅ & yathà ca te rÃjati sÆryavat prabhà % dhruvaæ tvam i«Âaæ phalam adya bhok«yase // 12.117 // yathà bhramantyo divi (cëaCvÃya)paÇktaya÷ $ pradak«iïaæ tvÃæ kamalÃk«a kurvate & yathà ca saumyà divi vÃnti vÃyavas % tvam adya buddho niyataæ bhavi«yasi // 12.118 // tato bhujaægapravareïa saæstutas $ t­ïÃny upÃdÃya ÓucÅni lÃvakÃt & k­tapratij¤o ni«asÃda bodhaye % mahÃtaror mÆlam upÃÓrita÷ Óuce÷ // 12.119 // tata÷ sa paryaÇkam akampyam uttamaæ $ babandha suptoragabhogapiï¬itam & bhinadmi tÃvad bhuvi naitad Ãsanaæ % na yÃmi yÃvat k­tak­tyatÃm iti // 12.120 // tato yayur mudam atulÃæ divaukaso $ (vavÃÓire CvavÃsire )na m­ga(gaïÃ÷ Cgaïà [Wrong sandhi in ed. EJH.])na pak«iïa÷ & na sasvanur vanataravo 'nilÃhatÃ÷ % k­tÃsane bhagavati (niÓcitÃtmani CniÓcalÃtmani ) // 12.121 // [[iti (CÓrÅC)buddhacarite mahÃkÃvye (CaÓvagho«ak­te C)arìadarÓano nÃma dvÃdaÓa÷ sarga÷ -- 12 --]] tasmin vimok«Ãya k­tapratij¤e $ rÃjar«ivaæÓaprabhave mahar«au & tatropavi«Âe prajahar«a lokas % tatrÃsa saddharmaripus tu mÃra÷ // 13.1 // yaæ kÃmadevaæ pravadanti loke $ citrÃyudhaæ pu«paÓaraæ tathaiva & kÃmapracÃrÃdhipatiæ tam eva % mok«advi«aæ mÃram udÃharanti // 13.2 // tasyÃtmajà vibhramahar«adarpÃs $ tisro (aratiCrati)prÅtit­«aÓ ca kanyÃ÷ & papracchur enaæ manaso vikÃraæ % sa tÃæÓ ca tÃÓ caiva vaco (abhyuvÃca Cbabhëe ) // 13.3 // asau munir niÓcayavarma bibhrat $ sattvÃyudhaæ buddhiÓaraæ vik­«ya & jigÅ«ur Ãste vi«ayÃn madÅyÃn % tasmÃd ayaæ me manaso vi«Ãda÷ // 13.4 // yadi hy asau mÃm abhibhÆya yÃti $ lokÃya cÃkhyÃty apavargamÃrgam & ÓÆnyas tato 'yaæ vi«ayo mamÃdya % v­ttÃc cyutasyeva videhabhartu÷ // 13.5 // tad yÃvad evai«a na labdhacak«ur $ madgocare ti«Âhati yÃvad eva & yÃsyÃmi tÃvad vratam asya bhettuæ % setuæ nadÅvega (ivÃtiv­ddha÷ CivÃbhiv­ddha÷ ) // 13.6 // tato dhanu÷ pu«pamayaæ g­hÅtvà $ (ÓarÃn jaganmohaCÓarÃæs tathà moha)karÃæÓ ca pa¤ca & so 'ÓvatthamÆlaæ sasuto 'bhyagacchad % asvÃsthyakÃrÅ manasa÷ prajÃnÃm // 13.7 // atha praÓÃntaæ munim Ãsanasthaæ $ pÃraæ titÅr«uæ bhavasÃgarasya & vi«ajya savyaæ karam ÃyudhÃgre % (krŬan CkrŬa¤ )Óareïedam uvÃca mÃra÷ // 13.8 // utti«Âha bho÷ k«atriya m­tyubhÅta $ (cara svadharmaæ Cvarasva dharmaæ )tyaja mok«adharmam & (bÃïaiÓ CvÃïaiÓ )ca (yaj¤aiÓ ca C<xxx> )vinÅya (lokaæ ClokÃn % (lokÃt padaæ ClokÃn parÃn )prÃpnuhi vÃsavasya // 13.9 // panthà hi niryÃtum ayaæ yaÓasyo $ yo vÃhita÷ pÆrvatamair narendrai÷ & jÃtasya rÃjar«ikule viÓÃle % bhaik«Ãkam aÓlÃghyam idaæ prapattum // 13.10 // athÃdya notti«Âhasi (niÓcitÃtman CniÓcitÃtmà $ bhava sthiro mà vimuca÷ pratij¤Ãm & mayodyato hy e«a Óara÷ sa eva % ya÷ (ÓÆrpake CsÆryake )mÅnaripau vimukta÷ // 13.11 // (sp­«Âa÷ Cp­«Âa÷ )sa cÃnena kathaæcid ai¬a÷ $ somasya naptÃpy abhavad vicitta÷ & sa cÃbhavac (chaætanur CchÃætanur )asvatantra÷ % k«Åïe yuge kiæ (bata Cvata )durbalo 'nya÷ // 13.12 // tat k«ipram utti«Âha labhasva saæj¤Ãæ $ (bÃïo CvÃïo )hy ayaæ ti«Âhati lelihÃna÷ & priyÃvidheye«u ratipriye«u % yaæ cakravÃke«v (iva Capi )nots­jÃmi // 13.13 // ity evam ukto 'pi yadà nirÃstho $ naivÃsanaæ ÓÃkyamunir bibheda & Óaraæ tato 'smai visasarja mÃra÷ % kanyÃÓ ca k­tvà purata÷ sutÃæÓ ca // 13.14 // tasmiæs tu (bÃïe CvÃïe )api sa vipramukte $ cakÃra nÃsthÃæ na dh­teÓ cacÃla & d­«Âvà tathainaæ vi«asÃda mÃraÓ % cintÃparÅtaÓ ca Óanair jagÃda // 13.15 // ÓailendraputrÅæ prati yena viddho $ devo 'pi ÓaæbhuÓ calito babhÆva & na cintayaty e«a tam eva (bÃïaæ CvÃïaæ % kiæ syÃd acitto na Óara÷ sa e«a÷ // 13.16 // tasmÃd ayaæ nÃrhati pu«pa(bÃïaæ CvÃïaæ $ na har«aïaæ nÃpi rater niyogam & arhaty ayaæ bhÆtagaïair a(saumyai÷ CÓe«ai÷ % saætrÃsanÃtarjanatìanÃni // 13.17 // sasmÃra mÃraÓ ca tata÷ svasainyaæ $ (vighnaæ Óame Cvidhvaæsanaæ )ÓÃkyamuneÓ cikÅr«an & nÃnÃÓrayÃÓ cÃnucarÃ÷ parÅyu÷ % (ÓalaCÓara)drumaprÃsagadÃsihastÃ÷ // 13.18 // varÃhamÅnÃÓvakharo«Âravaktrà $ vyÃghrark«asiæhadviradÃnanÃÓ ca & ekek«aïà naikamukhÃs triÓÅr«Ã % lambodarÃÓ caiva p­«odarÃÓ ca // 13.19 // (ajÃnusakthà CajÃsu saktà )ghaÂajÃnavaÓ ca $ daæ«ÂrÃyudhÃÓ caiva nakhÃyudhÃÓ ca & (karaÇkavaktrà Ckabandhuhastà )bahumÆrtayaÓ ca % bhagnÃrdhavaktrÃÓ ca mahÃmukhÃÓ ca // 13.20 // (bhasmÃruïà CtÃmrÃruïà )lohita(binduCvindu)citrÃ÷ $ khaÂvÃÇgahastà haridhÆmrakeÓÃ÷ & lambasrajo vÃraïalambakarïÃÓ % carmÃmbarÃÓ caiva nirambarÃÓ ca // 13.21 // ÓvetÃrdhavaktrà haritÃrdhakÃyÃs $ tÃmrÃÓ ca dhÆmrà harayo 'sitÃÓ ca & (vyÃlottarÃsaÇgaCvyìottarÃsaÇga)bhujÃs tathaiva % praghu«ÂaghaïÂÃkulamekhalÃÓ ca // 13.22 // tÃlapramÃïÃÓ ca g­hÅtaÓÆlà $ daæ«ÂrÃkarÃlÃÓ ca ÓiÓupramÃïÃ÷ & urabhravaktrÃÓ ca vihaæ(gamÃk«Ã CgamÃÓ ca % mÃrjÃravaktrÃÓ ca manu«yakÃyÃ÷ // 13.23 // prakÅrïakeÓÃ÷ Óikhino 'rdhamuï¬Ã $ (raktÃmbarà Crajjvambarà )vyÃkulave«ÂanÃÓ ca & prah­«Âavaktrà bh­kuÂÅmukhÃÓ ca % tejoharÃÓ caiva manoharÃÓ ca // 13.24 // kecid vrajanto bh­Óam Ãvavalgur $ anyoanyam Ãpupluvire tathÃnye & cikrŬur ÃkÃÓagatÃÓ ca kecit % kecic ca cerus tarumastake«u // 13.25 // nanarta kaÓcid bhramayaæs triÓÆlaæ $ kaÓ(cid vipusphÆrja Ccid dha pusphÆrja )gadÃæ vikar«an & har«eïa kaÓcid v­«avan (nanarda Cnanarta % kaÓcit prajajvÃla tanÆruhebhya÷ // 13.26 // evaævidhà bhÆtagaïÃ÷ samantÃt $ tad bodhimÆlaæ parivÃrya tasthu÷ & jigh­k«avaÓ caiva jighÃæsavaÓ ca % bhartur niyogaæ paripÃlayanta÷ // 13.27 // taæ prek«ya mÃrasya ca pÆrvarÃtre $ ÓÃkyar«abhasyaiva ca yuddhakÃlam & na dyauÓ cakÃÓe p­thivÅ cakampe % prajajvaluÓ caiva diÓa÷ saÓabdÃ÷ // 13.28 // (vi«vag CviÓvag )vavau vÃyur udÅrïavegas $ tÃrà na rejur na babhau ÓaÓÃÇka÷ & tamaÓ ca bhÆyo (vitatÃna rÃtri÷ CvitatÃra rÃtre÷ % sarve ca saæcuk«ubhire samudrÃ÷ // 13.29 // mahÅbh­to dharmaparÃÓ ca nÃgà $ mahÃmuner vighnam am­«yamÃïÃ÷ & mÃraæ prati krodhaviv­ttanetrà % ni÷ÓaÓvasuÓ caiva jaj­mbhire ca // 13.30 // ÓuddhÃdhivÃsà vibudhar«ayas tu $ saddharmasiddhyartham (abhiprav­ttÃ÷ Civa prav­ttÃ÷ ) // mÃre 'nukampÃæ manasà pracakrur % virÃgabhÃvÃt tu na ro«am Åyu÷ // 13.31 // tad bodhimÆlaæ samavek«ya kÅrïaæ $ hiæsÃtmanà mÃrabalena tena & dharmÃtmabhir lokavimok«akÃmair % babhÆva hÃhÃk­tam (antarÅk«e CantarÅk«am ) // 13.32 // (upaplavaæ Cupaplutaæ )dharma(vidhes Cvidas )tu tasya $ d­«Âvà sthitaæ mÃrabalaæ mahar«i÷ & na cuk«ubhe nÃpi yayau vikÃraæ % madhye gavÃæ siæha ivopavi«Âa÷ // 13.33 // mÃras tato bhÆtacamÆm udÅrïÃm $ Ãj¤ÃpayÃm Ãsa bhayÃya tasya & svai÷ svai÷ prabhÃvair atha sÃsya senà % taddhairyabhedÃya matiæ cakÃra // 13.34 // kecic calan naikavilambijihvÃs $ (tÅk«ïÃgraCtÅk«ïogra)daæ«Ârà harimaï¬alÃk«Ã÷ & vidÃritÃsyÃ÷ sthiraÓaÇkukarïÃ÷ % saætrÃsayanta÷ kila nÃma tasthu÷ // 13.35 // tebhya÷ sthitebhya÷ sa tathÃvidhebhya÷ $ rÆpeïa bhÃvena ca dÃruïebhya÷ & na vivyathe nodvivije mahar«i÷ % (krŬatsuCkrŬan su)bÃlebhya ivoddhatebhya÷ // 13.36 // kaÓcit tato (ro«aCraudra)viv­ttad­«Âis $ tasmai gadÃm udyamayÃæ cakÃra & tastambha bÃhu÷ sagadas tato 'sya % puraædarasyeva purà savajra÷ // 13.37 // kecit samudyamya ÓilÃs tarÆæÓ ca $ vi«ehire naiva munau vimoktum & petu÷ sav­k«Ã÷ saÓilÃs tathaiva % vajrÃvabhagnà iva vindhyapÃdÃ÷ // 13.38 // kaiÓcit samutpatya nabho vimuktÃ÷ $ ÓilÃÓ ca v­k«ÃÓ ca paraÓvadhÃÓ ca & tasthur nabhasy eva na cÃvapetu÷ % saædhyÃbhrapÃdà iva naikavarïÃ÷ // 13.39 // cik«epa tasyopari dÅptam anya÷ $ ka¬aÇgaraæ parvataÓ­ÇgamÃtram & yan muktamÃtraæ gaganastham eva % tasyÃnubhÃvÃc chatadhà (paphÃla CbabhÆva ) // 13.40 // kaÓcij jalann arka ivodita÷ khÃd $ aÇgÃravar«aæ mahad utsasarja & cÆ­nÃni cÃmÅkarakandarÃïÃæ % kalpÃtyaye merur iva pradÅpta÷ // 13.41 // tad bodhimÆle pravikÅryamÃïam $ aÇgÃravar«aæ tu savisphuliÇgam & maitrÅvihÃrÃd ­«isattamasya % babhÆva raktotpala(pattraCpatra)var«a÷ // 13.42 // ÓarÅracittavyasanÃtapais tair $ evaævidhais taiÓ ca nipÃtyamÃnai÷ & naivÃsanÃc chaÃkyamuniÓ cacÃla % (svaniÓcayaæ Csvaæ niÓcayaæ )bandhum ivopaguhya // 13.43 // athÃpare (nirjigilur Cnirjagalur )mukhebhya÷ $ sarpÃn vijÅrïebhya iva drumebhya÷ & te mantrabaddhà iva tatsamÅpe % na ÓaÓvasur (notsas­pur Cnalutsas­jur )na celu÷ // 13.44 // bhÆtvÃpare vÃridharà (b­hanta÷ Cv­hanta÷ $ savidyuta÷ sÃÓanicaï¬agho«Ã÷ & tasmin drume tatyajur aÓmavar«aæ % tat pu«.pavar«aæ ruciraæ babhÆva // 13.45 // cÃpe 'tha (bÃïo CvÃïo )nihito 'pareïa $ jajvÃla tatraiva na ni«papÃta & anÅÓvarasyÃtmani (dhÆyamÃno CdhÆryamÃïo % durmar«aïasyeva narasya manyu÷ // 13.46 // pa¤ce«avo 'nyena tu vipramuktÃs $ tasthur (nabhasy Cnayaty )eva munau na petu÷ & saæsÃrabhÅror vi«ayaprav­ttau % pa¤cendriyÃïÅva parÅk«akasya // 13.47 // jighÃæsayÃnya÷ prasasÃra ru«Âo $ gadÃæ g­hÅtvÃbhimukho mahar«e÷ & so 'prÃpta(kÃmo CkÃlo )vivaÓa÷ papÃta % do«e«v ivÃnarthakare«u loka÷ // 13.48 // strÅ meghakÃlÅ tu kapÃlahastà $ kartuæ mahar«e÷ kila (cittamoham Cmohacittam ) // babhrÃma tatrÃniyataæ na tasthau % calÃtmano buddhir ivÃgame«u // 13.49 // kaÓcit pradÅptaæ praïidhÃya cak«ur $ netrÃgninÃÓÅvi«avad didhak«u÷ & tatraiva (nÃsÅnam CnÃsÅt taæ )­«iæ dadarÓa % kÃmÃtmaka÷ Óreya ivopadi«Âam // 13.50 // gurvÅæ ÓilÃm udyamayaæs tathÃnya÷ $ ÓaÓrÃma moghaæ vihataprayatna÷ & ni÷Óreyasaæ j¤ÃnasamÃdhigamyaæ % kÃyaklamair dharmam ivÃptukÃma÷ // 13.51 // tarak«usiæhÃk­tayas tathÃnye $ praïedur uccair mahata÷ praïÃdÃn & sattvÃni yai÷ saæcukucu÷ samantÃd % vajrÃhatà dyau÷ phalatÅti matvà // 13.52 // m­gà gajÃÓ (cÃrtaCcÃrtta)ravÃn s­janto $ vidudruvuÓ caiva nililyire ca & rÃtrau ca tasyÃm ahanÅva digbhya÷ % khagà ruvanta÷ paripetur (ÃrtÃ÷ CÃrttÃ÷ ) // 13.53 // te«Ãæ praïÃdais tu tathÃvidhais tai÷ $ sarve«u bhÆte«v api kampite«u & munir na tatrÃsa na saæcukoca % ravair garutmÃn iva vÃyasÃnÃm // 13.54 // bhayÃvahebhya÷ pari«adgaïebhyo $ yathà yathà naiva munir bibhÃya & tathà tathà dharmabh­tÃæ sapatna÷ % ÓokÃc ca ro«Ãc ca (sasÃda CsasÃra )mÃra÷ // 13.55 // bhÆtaæ tata÷ kiæcid ad­ÓyarÆpaæ $ viÓi«Âa(bhÆtaæ CrÆpaæ )gaganastham eva & d­«Âvar«aye drugdham avairaru«Âaæ % mÃraæ babhëe mahatà svareïa // 13.56 // moghaæ Óramaæ nÃrhasi mÃra kartuæ $ hiæsrÃtmatÃm uts­ja gaccha Óarma & nai«a tvayà kampayituæ hi Óakyo % mahÃgirir merur ivÃnilena // 13.57 // apy u«ïabhÃvaæ jvalana÷ prajahyÃd $ Ãpo dravatvaæ p­thivÅ sthiratvam & anekakalpÃcitapuïyakarmà % na tv eva jahyÃd vyavasÃyam e«a÷ // 13.58 // yo niÓcayo hy asya parÃkramaÓ ca $ tejaÓ ca yad yà ca dayà prajÃsu & aprÃpya notthÃsyati tattvam e«a % tamÃæsy ahatveva sahasraraÓmi÷ // 13.59 // këÂhaæ hi mathnan labhate hutÃÓaæ $ bhÆmiæ khanan vindati cÃpi toyam & nirbandhina÷ kiæ(cana nÃsty asÃdhyaæ Cca na nÃsya sÃdhyaæ % nyÃyena yuktaæ ca k­taæ ca sarvam // 13.60 // tal lokam (Ãrtaæ CÃrttaæ )karuïÃyamÃno $ roge«u rÃgÃdi«u vartamÃnam & mahÃ(bhi«aÇ Cbhi«ag )nÃrhati vighnam e«a % j¤Ãnau«adhÃrthaæ parikhidyamÃna÷ // 13.61 // h­te ca loke bahubhi÷ kumÃrgai÷ $ sanmÃrgam anvicchati ya÷ Órameïa & sa daiÓika÷ k«obhayituæ na yuktaæ % sudeÓika÷ sÃrthae iva prana«Âe // 13.62 // sattve«u na«Âe«u mahÃndha(kÃre CkÃrair $ j¤ÃnapradÅpa÷ kriyamÃïa e«a÷ & Ãryasya nirvÃpayituæ na sÃdhu % prajvÃlyamÃnas tamasÅva dÅpa÷ // 13.63 // d­«Âvà ca saæsÃramaye mahaughe $ magnaæ jagat pÃram avindamÃnam & yaÓ cedam uttÃrayituæ prav­tta÷ % (kaÓ cintayet CkaÓcin nayet )tasya tu pÃpam Ãrya÷ // 13.64 // k«amÃÓipho dhairyavigìhamÆlaÓ $ cÃritrapu«pa÷ sm­tibuddhiÓÃkha÷ & j¤Ãnadrumo dharmaphalapradÃtà % notpÃÂanaæ hy arhati vardhamÃna÷ // 13.65 // baddhÃæ d­¬haiÓ cetasi mohapÃÓair $ yasya prajÃæ mok«ayituæ manÅ«Ã & tasmin jighÃæsà tava nopapannà % ÓrÃnte jagadbandhanamok«aheto÷ // 13.66 // bodhÃya karmÃïi hi yÃny anena $ k­tÃni te«Ãæ niyato 'dya kÃla÷ & sthÃne tathÃsminn upavi«Âa e«a % yathaiva pÆrve munayas tathaiva // 13.67 // e«Ã hi nÃbhir vasudhÃtalasya $ k­tsnena yuktà parameïa dhÃmnà & bhÆmer ato 'nyo 'sti hi na pradeÓo % (vegaæ CveÓaæ )samÃdher (vi«aheta yo 'sya Cvi«ayo hitasya ) // 13.68 // tan mà k­thÃ÷ Óokam upehi ÓÃntiæ $ mà bhÆn mahimnà tava mÃra mÃna÷ & viÓrambhituæ na k«amam adhruvà ÓrÅÓ % cale pade (vismayam Ckiæ padam )abhyupai«i // 13.69 // tata÷ sa saæÓrutya ca tasya tad vaco $ mahÃmune÷ prek«ya ca ni«prakampatÃm & jagÃma mÃro vi(mano Cmanà )hatodyama÷ % Óarair jagaccetasi yair (vihanyate Cvihanyase ) // 13.70 // gataprahar«Ã viphalÅk­taÓramà $ praviddhapëÃïaka¬aÇgaradrumà & diÓa÷ pradudrÃva tato 'sya sà camÆr % hatÃÓrayeva dvi«atà dvi«accamÆ÷ // 13.71 // dravati sa(paripak«e Cparapak«e )nirjite pu«paketau $ jayati jitatamaske nÅrajaske mahar«au & yuvatir iva sahÃsà dyauÓ cakÃÓe sacandrà % surabhi ca jalagarbhaæ pu«pavar«aæ papÃta // 13.72 // X(CtathÃpi pÃpÅyasi nirjite gate $ diÓa÷ prasedu÷ prababhau niÓÃkara÷ & Xdivo nipetur bhuvi pu«pav­«Âayo % rarÃja yo«eva vikalma«Ã niÓÃC) // 13.73 // [[iti (CÓrÅC)buddhacarite mahÃkÃvye 'Óvagho«ak­te mÃravijayo nÃma trayodaÓa÷ sarga÷ -- 13 --]] tato mÃrabalaæ jitvà $ dhairyeïa ca Óamena ca & paramÃrthaæ vijij¤Ãsu÷ % sa dadhyau dhyÃnakovida÷ // 14.1 // sarve«u dhyÃnavidhi«u $ prÃpya caiÓvaryam uttamam & sasmÃra prathame yÃme % pÆrvajanmaparaæparÃm // 14.2 // amutrÃham ayaæ nÃma $ cyutas tasmÃd ihÃgata÷ & iti janmasahasrÃïi % sasmÃrÃnubhavann iva // 14.3 // sm­tvà janma ca m­tyuæ ca $ tÃsu tÃsÆpapatti«u & tata÷ sattve«u kÃruïyaæ % cakÃra karuïÃtmaka÷ // 14.4 // k­tveha svajanotsargaæ $ punar anyatra ca kriyÃ÷ & atrÃïa÷ khalu loko 'yaæ % paribhramati cakravat // 14.5 // ity evaæ smaratas tasya $ babhÆva niyatÃtmana÷ & kadalÅgarbhani÷sÃra÷ % saæsÃra iti niÓcaya÷ // 14.6 // dvitÅye tv Ãgate yÃme $ so 'dvitÅyaparÃkrama÷ & divyaæ (lebhe Ccak«u÷ )paraæ (cak«u÷ Clebhe % sarvacak«u«matÃæ vara÷ // 14.7 // tatas tena sa divyena $ pariÓuddhena cak«u«Ã & dadarÓa nikhilaæ lokam % ÃdarÓae iva nirmale // 14.8 // sattvÃnÃæ paÓyatas tasya $ nik­«Âotk­«ÂakarmaïÃm & pracyutiæ copapattiæ ca % vav­dhe karuïÃtmatà // 14.9 // ime du«k­takarmÃïa÷ $ prÃïino yÃnti durgatim & ime 'nye ÓubhakarmÃïa÷ % prati«Âhante tripi«Âape // 14.10 // upapannÃ÷ pratibhaye $ narake bh­ÓadÃruïe & amÅ du÷khair bahuvidhai÷ % pŬyante k­païaæ (bata Cvata ) // 14.11 // pÃyyante kvathitaæ kecid $ agnivarïam ayorasam & Ãropyante ruvanto 'nye % ni«Âaptastambham Ãyasam // 14.12 // pacyante pi«Âavat kecid $ ayaskumbhÅ«v avÃÇmukhÃ÷ & dahyante karuïaæ kecid % dÅpte«v aÇgÃrarÃÓi«u // 14.13 // kecit tÅk«ïair ayodaæ«Ârair $ bhak«yante dÃruïai÷ Óvabhi÷ & kecid dh­«Âair ayastuï¬air % vÃyasair Ãyasair iva // 14.14 // kecid dÃhapariÓrÃntÃ÷ $ ÓÅtacchÃyÃbhikÃÇk«iïa÷ & asi(pattravanaæ Cpatraæ vanaæ )nÅlaæ % baddhà iva viÓanty amÅ // 14.15 // pÃÂyante dÃruvat kecit $ kuÂhÃrair (baddhaCbahu)bÃhava÷ & du÷khe 'pi na (vipacyante Cvipadyante % karmabhir dhÃritÃsava÷ // 14.16 // sukhaæ syÃd iti yat karma $ k­taæ du÷khaniv­ttaye & phalaæ tasyedam avaÓair % du÷kham evopabhujyate // 14.17 // sukhÃrtham aÓubhaæ k­tvà $ yae ete bh­Óadu÷khitÃ÷ & ÃsvÃda÷ sa kim ete«Ãæ % karoti sukham aïv api // 14.18 // hasadbhir yat k­taæ karma $ kalu«aæ kalu«Ãtmabhi÷ & etat pariïate kÃle % kroÓadbhir anubhÆyate // 14.19 // yady (evaæ Ceva )pÃpakarmÃïa÷ $ paÓyeyu÷ karmaïÃæ phalam & vameyur (u«ïaæ rudhiraæ Cu«ïarudhiraæ % marmasv abhihatà iva // 14.20 // X(CÓÃrÅrebhyo 'pi du÷khebhyo $ nÃrakebhyo manasvina÷ & XanÃryai÷ saha saævÃso % mama k­cchramatamo mata÷ // [Printed as spurious verse in a footnote in ed. EHJ.]C) // ime 'nye karmabhiÓ citraiÓ $ cittavispandasaæbhavai÷ & tiryagyonau vicitrÃyÃm % upapannÃs tapasvina÷ // 14.21 // mÃæsatvagbÃladantÃrthaæ $ vairÃd api madÃd api & hanyante (k­païaæ Ck­païà )yatra % bandhÆnÃæ paÓyatÃm api // 14.22 // aÓaknuvanto 'py avaÓÃ÷ $ k«uttar«aÓramapŬitÃ÷ & goaÓvabhÆtÃÓ ca vÃhyante % pratodak«atamÆrtaya÷ // 14.23 // vÃhyante gajabhÆtÃÓ ca $ balÅyÃæso 'pi durbalai÷ & aÇkuÓakli«ÂamÆrdhÃnas % tìitÃ÷ pÃdapÃr«ïibhi÷ // 14.24 // satsv apy anye«u du÷khe«u $ du÷khaæ yatra viÓe«ata÷ & parasparavirodhÃc ca % parÃdhÅnatayaiva ca // 14.25 // khasthÃ÷ khasthair hi bÃdhyante $ jalasthà jalacÃribhi÷ & sthalasthÃ÷ sthalasaæsthaiÓ (ca $ prÃpya caivetaretarai÷ Ctu % prÃpyante cetaretarai÷ ) // 14.26 // upapannÃs tathà ceme $ mÃtsaryÃkrÃntacetasa÷ & pit­loke nirÃloke % k­païaæ bhu¤jate phalam // 14.27 // sÆcÅchidropamamukhÃ÷ $ parvatopamakuk«aya÷ & k«uttar«ajanitair du÷khai÷ % pŬyante du÷khabhÃgina÷ // 14.28 // ÃÓayà (samatikrÃntà CsamabhikrÃntà $ dhÃryamÃïÃ÷ svakarmabhi÷ & labhante na hy amÅ bhoktuæ % praviddhÃny aÓucÅny api [This verse is placed after 14.30 in ed. C.] // 14.29 // puru«o yadi jÃnÅta $ mÃtsaryasyed­Óaæ phalam & sarvathà (Óibivad CÓivivad )dadyÃc % charÅrÃvayavÃn api // 14.30 // ime 'nye (narakaprakhye Cnarakaæ prÃpya $ garbhasaæj¤e 'Óucihrade & upapannà manu«ye«u % du÷kham archanti jantava÷ // 14.31 // <xxxxxx> [Ed. C continues with chapter 14 till 14.91, and chapters 15--17.]