Appayadiksita: Vairagyasataka
Based on the ed. by Pdt. Durgaprasad and Kasinath Pandurang Parab,
Kavyamala [old, cumulative series], vol. 1, 1886 (3rd ed., 1929), pp. 91-99.



Input by Dhaval Patel




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







śrīmadappayadīkṣitaviracitaṃ vairāgyaśatakam /

āste kaścana bhikṣuḥ saṃgṛhṇannavyayāni daśa /
na mametyavyayayugalaṃ yācāmastaṃ kimastyanyat // AppVs_1 //
dhīsacivaṃ dhairyabalaṃ saṃkalpavirodhi śāntidhanam /
viśvatrayaviṣayamidaṃ vairāgyaṃ nāma sāmrājyam // AppVs_2 //
rājño bibheti loko rājānaḥ punarito 'pi vairibhyaḥ /
ā brahmaṇaḥ kṛtāntādakutobhayamaspṛhārājyam // AppVs_3 //
bhikṣāpradā jananyaḥ pitaro guravaḥ kumārakāḥ śiṣyāḥ /
ekāntaramaṇahetuḥ śāntirdayitā viraktasya // AppVs_4 //
ye na kimapi ceṣṭante kāryapratikaryayorvirahāt /
santasta eva muktāḥ saṃdehe gautamaḥ sākṣī // AppVs_5 //
patatu nabhaḥ sphuṭatu mahī calantu girayo milantu vāridhayaḥ /
adharottaramastu jagatkā hānirvītarāgasya // AppVs_6 //
ke corāḥ ke piśunāha ke ripavaḥ ke 'pi dāyādāḥ /
jagadakhilaṃ tasya vaśe yasya vaśe syādidaṃ cetaḥ // AppVs_7 //
viṣayā upatiṣṭhantāṃ viṣayairvā samavayantu karaṇāni /
āntaramekaṃ karaṇaṃ śāntaṃ yadi kā tataścintā // AppVs_8 //
kiṃ viṣayānparihartuṃ vastavyaṃ merukaṃdareṣvabudhaiḥ /
nahyadbhiranāsektuṃ dhātuṣu rohanti padmāni // AppVs_9 //
ajñānamiha nidānaṃ prāgrūpaṃ jananameva bhavaroge /
paripākaḥ saṃsaraṇaṃ bhaiṣajyaṃ naiṣṭhikī śāntiḥ // AppVs_10 //
svenopabhuktamarthaṃ sūkarajātismaro manuṣya iva /
dūre jugupsamāno dhīro vairāgyamadriyate // AppVs_11 //
śaiśavamiva kaumāre tattaruṇimnīva sa iva vṛddhatve /
na svadate dhīrāṇāṃ kāmasya viceṣṭitaṃ śāntau // AppVs_12 //
śataśaḥ parīkṣya viṣayānsadyo jahati kvacitkvaciddhavyāḥ /
kākā iva vāntāśanamanye tāneva sevante // AppVs_13 //
caramau mātāpitarau caramā gṛhiṇī sutāścaramāḥ /
kartavye 'pi premaṇi kathamiha dhīrā virajyante // AppVs_14 //
tṛṇavadbhramanti capalāḥ strīnāmani caṇḍamārute calati /
dharaṇidharā iva santastatra na kiṃcitprakampante // AppVs_15 //
kāmijanaparamabhogye kāmasukhe dhārayanti bībhatsam /
santaḥ śamasukharasikāḥ sudhāśanāḥ sūkarānna iva // AppVs_16 //
vikṣepamātrabhājo vikāsakāṣṭāgatajñānāḥ /
svasyāpi ceṣṭitāni svayamīkṣante parasyeva // AppVs_17 //
asthāne 'bhiniviṣṭānmūrkhānasthāna eva saṃtuṣṭān /
anuvartante dhīrāḥ pitara iva krīḍato bālān // AppVs_18 //
puṣṇati puruṣe salilairmuṣṇati puṣpaṃ phalaṃ ca tarava iva /
vartante santaḥ samamupakartari cāpakartari ca // AppVs_19 //
nityānityavivekaḥ sarveṣāṃ ghaṭaghaṭatvayorāste /
sa viveko yaḥ śāntikṛdaviveko 'nyaḥ samasto 'pi // AppVs_20 //
anadhigate kāmasukhe kālena yathā pravartate taruṇaḥ /
evaṃ brahmasukhe 'pi pravartate ko 'pi bhāgyavaśāt // AppVs_21 //
putraguṇāḥ svātantrye dāraguṇāścādhivedanāvasare /
bhrātṛguṇā dāyavidhau draṣṭavyā mokṣyamāṇena // AppVs_22 //
kā me gatiriti pṛcchati caramaśvāse 'pi yaḥ svārtham /
tasya janasyāpi kṛte pāpāḥ pāpāni kurvanti // AppVs_23 //
pitṛbhiḥ kalahāyante putrānadhyāpayanti pitṛbhaktim /
paradārānupayantaḥ paṭhanti śāstrāṇi dāreṣu // AppVs_24 //
śāntiralabhyāduparatirapātrabhāvaḥ pratigrahanivṛttiḥ /
kṣāntirdurbalateti ca nivṛttidharmāḥ kalāvete // AppVs_25 //
nītijñā niyatijñā vedajñā api bhavanti śāstrajñāḥ /
brahmajñā api labhyāḥ svājñānajñānino viralāḥ // AppVs_26 //
kalikaluṣe manasi sve kathamiva jagadārjavaṃ labhate /
cakṣurdoṣe jāgrati candradvitvaṃ kuto yātu // AppVs_27 //
viṣayānanukūlayituṃ viṣayiṇi hṛdaye vidhīyatāṃ yatnaḥ /
dṛśi deyamauṣadhaṃ ko dṛśye dattvā sukhī bhavati // AppVs_28 //
dārāḥ putreṣu ratāḥ putrāḥ pitṛdhanaparigrahavyagrāḥ /
rodanaśaraṇā jananī paralokagatasya ko bandhuḥ // AppVs_29 //
paśyanti mriyamāṇānmariṣyato 'numimate smaranti mṛtān /
kathayante caivamasacceṣṭante nityavattu param // AppVs_30 //
kalahāyante mūḍhāḥ kaḥ pratibhūḥ śvaḥ prabhāta iti /
tasyāmeva rajanyāṃ kaḥ pratibhūḥ svasya sattāyām // AppVs_31 //
kulyāḥ kṛtā viśālāḥ kuḍyānyupalairnibaddhāni /
krītā balino mahipāḥ kṛtakṛtyāḥ sma iti manyante // AppVs_32 //
ā prapadamā śiraskaṃ cāntaḥ kalimalamalīmase vapuṣi /
viphalaṃ gaṅgājalamapi madyaghaṭe darbhamuṣṭiriva // AppVs_33 //
daṇḍyaṃ yatsukhahetoḥ puṣṇanti janāḥ kathaṃ tadeva vapuḥ /
nahi śarkarābhilāṣibhirikṣoḥ kāṇḍāni pūjyante // AppVs_34 //
prāyo muhyati cetaḥ prāṇabhṛtaḥ prāṇanirgamāvasare /
puṇyena yadi na muhyati putrāneva smaranmriyate // AppVs_35 //
śamayitumaudaramagniṃ saṃsārākhyāmbudhau nimajjanti /
tuhinavyathānivṛttyai nahi veśmani pāvako deyaḥ // AppVs_36 //
āhṛtya parityaktā janayantyarthāḥ sukhābhāsam /
atyantaparityaktāḥ paramānandāya kalpante // AppVs_37 //
arthānāmadhikānāṃ rājñā caureṇa vā nāśaḥ /
anne khalvatimukte vamanaṃ vā syādvireko vā // AppVs_38 //
praṇamati parisāntvayati[praṇi]patati sadā paribhramati /
āviṣṭa iva piśācyā puruṣastṛṣṇāvaśaṃ yātaḥ // AppVs_39 //
jananādṛṣṭātpitarau putrā jāmātaro 'pyayādṛṣṭāt /
kalahādṛṣṭājjñātaya iti nirṇīte kimeṣṭavyam // AppVs_40 //
svapituḥ paralokāya svayamanudivasaṃ yadācarati /
kriyatāmidamupamānaṃ kiṃ nālaṃ putravairāgye // AppVs_41 //
ananugate dāridrye kimanugataṃ lakṣaṇaṃ dṛṣṭam /
kāmasyāpūrtiryadi kṛpaṇaṃ jagadā caturvadanāt // AppVs_42 //
na khalu dhanatvaṃ jātiryasya yadiṣṭaṃ tadeva tasya dhanam /
tattadiva pāmarāṇāmākiṃcanyaṃ dhanaṃ viduṣām // AppVs_43 //
svīkriyate yadi tṛṣṇā svīkartavyaṃ jagatsamastamapi /
svīkriyate yadi śāntiḥ svātmāpi svasya bhavati na vā // AppVs_44 //
yaddātāraṃ vaśayati yatparijanamasya sāntvayati /
yadapatrapate nāntarbhāvālābhaḥ sa kasya samaḥ // AppVs_45 //
prādeśamātramudaraṃ paripūrayituṃ kiyānayaṃ yatnaḥ /
culakenāmbhaḥ pātuṃ svanitavyaḥ kiṃ taṭāko 'pi // AppVs_46 //
yāmārdhamasaṃskārādyāmadvayamanaśanācca suvyakte /
śārīre saundarye 'pyabhiniviśante kiyanmūḍhāḥ // AppVs_47 //
vandhyetyāhustaruṇīṃ jaratīti parityajanti bahuputrām /
abhinindantyalpasutāṃ kā gṛhiṇī kāmino hṛdyā // AppVs_48 //
yānti śucamakṛtadārā dve bhārye neti kṛtadārāḥ /
te paradārā neti strībhistṛptānna paśyāmaḥ // AppVs_49 //
madanasyājñākaraṇe manye jagadakhilamekarūpamidam /
tiryañca iti narā iti devā ityanyato bhedaḥ // AppVs_50 //
śukravimokasthānaṃ malamūtratyāgadeśavatkimapi /
striya iti vihitaṃ vidhinā kiyadatra janā nimajjanti // AppVs_51 //
vedānadhītya vidhivanmīmāṃsitvā tadarthaṃ ca /
dārāḥ kartavyā iti kenedaṃ prahasanaṃ kathitam // AppVs_52 //
duḥkhenopārjyante pālyante pratyahaṃ ca lālyante /
vāmāḥ striyo vimūḍhairupabhuñjānāḥ sukhaṃ viguṇam // AppVs_53 //
aśnīta pibata svādata jāgrata saṃviśata tiṣṭhata vā /
sakṛdapi cintayatāhnaḥ sāvadhiko dehabandha iti // AppVs_54 //
kiṃ vijitayā pṛthivyā kiṃ kāñcanabhūbhṛtā karasthena /
kiṃ divyābhiḥ strībhirmartavye brahmaṇā likhite // AppVs_55 //
jīvati katicinnimiṣānkaticitteṣu śrutīradhīta iva /
tāvatsaivākulayati tantrāṇi navāni cātanute // AppVs_56 //
svalpo jīvanakālaḥ svalpā dhīḥ paricayaḥ svalpaḥ /
tadapi tarema kathaṃcicchrutayo yadi nopajāyante // AppVs_57 //
kuta āgataṃ na jāne kva nu vā gantavyamidamapi na jāne /
saṃcarasi kvedānīṃ saṃsārapathe mahātamasi // AppVs_58 //
tamasāvṛttāścarantaḥ savidhe dūre ca nāvayantyarthān /
avayanti tu vispaṣṭaṃ taḍitābhihate śirasi mūḍhāḥ // AppVs_59 //
nimiṣantyatra taruṇyastatra taruṇyo na nimiṣanti /
īdṛkṣo hi viśeṣaḥ svargaḥ svarga iti kiṃ tatra // AppVs_60 //
kopo maitrāvaruṇeḥ śāpo vā tārkikasya muneḥ /
saṃsmaryate yadi sakṛcchatrorapi māstu śakrapadam // AppVs_61 //
gacchatyamarāvatyāṃ gacchatu caturānanasya vā nagare /
punarāgantavyaṃ yadi puṃsā kiṃ sādhitaṃ bhavati // AppVs_62 //
bhuktā bahavo dārā labdhāḥ putrāśca pautrāśca /
nītaṃ śatamapyāyuḥ satyaṃ vada martumasti manaḥ // AppVs_63 //
viśleṣaṇasvabhāvānpaśyanviṣayānkaroti ko mamatām /
naśyadavasthāpannaṃ kaḥ krīṇīte dhanairaśvam // AppVs_64 //
annābhāve mṛtyuḥ śālibhirannāni śālayo vṛṣṭyā /
vṛṣṭistapaseti vadannamṛtyave tattapaścaratu // AppVs_65 //
kiṃ na nigṛhṇanti manaḥ kiṃ na bhajante janāḥ śivaṃ śaraṇam /
abhisaṃdhibhedamātrānmokṣopāye na badhyante // AppVs_66 //
bhogāya pāmarāṇāṃ yogāya vivekināṃ śarīramidam /
bhogāya ca yogāya ca na kalpate durvidagdhānām // AppVs_67 //
brāhmaṇacaṇḍālā ityāha muniryanmahāpathikān /
bhavamārgamahāpathikānadhikṛtyaiva pravartitaṃ caitat // AppVs_68 //
ekadvāḥ kṣitipatiṣu dvitrā deveṣu pañcaṣā druhiṇe /
etāvanto jagati brahmānandārṇavasya kaṇāḥ // AppVs_69 //
ajñānenāpihite vijñāne karma kiṃ kurute /
vikale cakṣuṣi tamasā vyādāya mukhaṃ kimīkṣeta // AppVs_70 //
atikaluṣamāśunaśvaramāpātasphuraṇamanabhilāṣakaram /
api hṛṣyanti janāḥ kathamavalambya jñānakhadyotam // AppVs_71 //
ayutaṃ niyutaṃ vāpi pradiśantu prākṛtāya bhogāya /
krīṇanti na bilvadalaiḥ kaivalyaṃ pañcaṣairmūḍhāḥ // AppVs_72 //
yāvatkila ceṣṭante tāvatpāśe nibadhyate granthiḥ /
nibhṛtaṃ yadi vartante kālena sraṃsate pāśaḥ // AppVs_73 //
uparundhanti śvāsānmunayo nāśnanti na pibanti /
stūyante sujanaiḥ kiṃ kaṇṭhe kurvanti kanakapāśamime // AppVs_74 //
kāmaṃ janāḥ smayante kailāsavilāsavarṇanāvasare /
sādhanakathanāvasare sācīkurvanti vaktrāṇi // AppVs_75 //
vaṅgāḥ kathamaṅgāḥ kathamityanuyuṅkte vṛthā deśān /
kīdṛkkṛtāntapuramiti ko 'pi na jijñāsate lokaḥ // AppVs_76 //
tyaktavyo mamakārastyaktuṃ yadi śakyate nāsau /
kartavyo mamakāraḥ kiṃ tu sa sarvatra kartavyaḥ // AppVs_77 //
putrā iti dārā iti poṣyānmūrkho janānbrūte /
andhe tamasi nimajjannātmā poṣya iti nāvaiti // AppVs_78 //
yaccintitamadhigarbhaṃ yacca ciraṃ cintitaṃ narake /
viṣayānilasaṃsargānmamṛje tatsarvamekapade // AppVs_79 //
bāhyagatāgataśīlā prāṇasya śvāsalakṣaṇā vṛttiḥ /
karṣati manaso vṛttiṃ kulaṭeva kulastriyaṃ mugdhām // AppVs_80 //
atigambhīramanāvilamakṣobhyamadṛṣṭapāramavilaṅghyam /
aviralataraṅgasaṃkulamaikṣiṣi vijñānasāgaraṃ mahatām // AppVs_81 //
ghoraṃ bhavamapahātuṃ kecidaghoraṃ prapadyante /
saṃsaraṇakātarāṇāṃ saṃśaraṇaṃ śāṃbhavī śaktiḥ // AppVs_82 //
pāśo yadi moktavyaḥ paśupatirevopasartavyaḥ /
na khalu vyatimucyante paśavaḥ pāśena saṃbaddhāḥ // AppVs_83 //
alamalamanubhūtābhirmātṛbhiralamastu pitṛbhiśca /
bhavitavyaṃ yadi nityavadarthaṃ mātuḥ pituścāstu // AppVs_84 //
dhanyāste bahudevāḥ svāmini yeṣāṃ na durbhikṣam /
jātu na jānīmo vayamekaṃ taṃ svāminaṃ pūrṇam // AppVs_85 //
santu bṛhanto devāḥ kiṃ tu na tānnantumīhate cetaḥ /
āḍhyavadānyanyāyādantakajitameva cintayenmanasi // AppVs_86 //
nidhyāyasi viṣayasukhaṃ na dhyāyasi viṣamamasya paripākam /
bandhuṃ tameva cintaya baddhuṃ moktuṃ ca yaḥ kṣamate // AppVs_87 //
sadanaṃ gurūpasadanaṃ śaraṇaṃ pañcākṣarīpuraścaraṇam /
dhanamabhilāṣanirodhanamantyāśramavartināṃ puṃsām // AppVs_88 //
kau pitarau kaḥ putraḥ kaḥ svāmī yaḥ prapañcasya /
pratyastamite bhede kimidaṃ kimidamiti vipraśnaḥ // AppVs_89 //
sa vidhiryatte vidadhati sa pratiṣedho yato nivartante /
sopaniṣadyadbruvate śaivāśravamartino dhīrāḥ // AppVs_90 //
tyaja saṃsāramasāraṃ bhaja śaraṇaṃ pārvatīramaṇam /
viśvasihi śrutiśikharaṃ viśvamidaṃ tava nideśakaram // AppVs_91 //
bhavyamabhavyaṃ vā naḥ pralikhatu vedhāḥ sudurmedhāḥ /
savyamasavyaṃ vā naḥ śaraṇaṃ caraṇaṃ maheśasya // AppVs_92 //
vedhāḥ kathaṃ hariḥ kathamiti tu praśne vayaṃ mūkāḥ /
śivamekaṃ jānīmo na śivādanyaṃ vijānīmaḥ // AppVs_93 //
dāruṇamasipattravanaṃ dāruṇatamamandhatāmisram /
kā vā tataḥ kṣatirnaḥ śaivā vayamā caturvadanāt // AppVs_94 //
kṛtadīkṣo ghoramakhe kulakūṭastho bharadvājaḥ /
vidyeśvareṣu kaścana pitāmaho na iti visrambhaḥ // AppVs_95 //
kalahaḥ kadāpi māstviti kalitaśarīraikyayoḥ śivayoḥ /
ahamasmyahamasmīti prāptaḥ kalaho mama trāṇe // AppVs_96 //
narakāyāpi na bhogānnarādhamāyāpi nānyasurān /
manyante katicidamī māheśvaramāśritā yogam // AppVs_97 //
jñātuṃ hātuṃ viṣayaṃ śrotuṃ mantuṃ gṛhītumātmānam /
vatsā yadi na hi ghaṭate tatsādhayatāvimuktāya // AppVs_98 //
sāṃkhyaṃ yogaṃ nigamā bhaktiḥ karma pratītiriti /
ekatra sakalametatkevalamavimuktamekatra // AppVs_99 //
baddhaḥ kaste vakṣyati mukto muktiṃ vijānāti /
yāsyasi cedavimuktaṃ jñāsyasi viśveśvarasya mukhāt // AppVs_100 //
na gṛhītaṃ śrutihṛdayaṃ na ca na gṛhītaṃ pariplavaṃ hṛdayam /
icchāmi ca dhāma paraṃ gacchāmi tu viśvanāthapurīm // AppVs_101 //

iti śrīmadappayadīkṣitaviracitaṃ vairāgyaśatakaṃ saṃpūrṇam /