Appayadiksita: Vairagyasataka Based on the ed. by Pdt. Durgaprasad and Kasinath Pandurang Parab, Kavyamala [old, cumulative series], vol. 1, 1886 (3rd ed., 1929), pp. 91-99. Input by Dhaval Patel ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ श्रीमदप्पयदीक्षितविरचितं वैराग्यशतकम् । आस्ते कश्चन भिक्षुः संगृह्णन्नव्ययानि दश । न ममेत्यव्यययुगलं याचामस्तं किमस्त्यन्यत् ॥ AppVs_1 ॥ धीसचिवं धैर्यबलं संकल्पविरोधि शान्तिधनम् । विश्वत्रयविषयमिदं वैराग्यं नाम साम्राज्यम् ॥ AppVs_2 ॥ राज्ञो बिभेति लोको राजानः पुनरितो ऽपि वैरिभ्यः । आ ब्रह्मणः कृतान्तादकुतोभयमस्पृहाराज्यम् ॥ AppVs_3 ॥ भिक्षाप्रदा जनन्यः पितरो गुरवः कुमारकाः शिष्याः । एकान्तरमणहेतुः शान्तिर्दयिता विरक्तस्य ॥ AppVs_4 ॥ ये न किमपि चेष्टन्ते कार्यप्रतिकर्ययोर्विरहात् । सन्तस्त एव मुक्ताः संदेहे गौतमः साक्षी ॥ AppVs_5 ॥ पततु नभः स्फुटतु मही चलन्तु गिरयो मिलन्तु वारिधयः । अधरोत्तरमस्तु जगत्का हानिर्वीतरागस्य ॥ AppVs_6 ॥ के चोराः के पिशुनाह के रिपवः के ऽपि दायादाः । जगदखिलं तस्य वशे यस्य वशे स्यादिदं चेतः ॥ AppVs_7 ॥ विषया उपतिष्ठन्तां विषयैर्वा समवयन्तु करणानि । आन्तरमेकं करणं शान्तं यदि का ततश्चिन्ता ॥ AppVs_8 ॥ किं विषयान्परिहर्तुं वस्तव्यं मेरुकंदरेष्वबुधैः । नह्यद्भिरनासेक्तुं धातुषु रोहन्ति पद्मानि ॥ AppVs_9 ॥ अज्ञानमिह निदानं प्राग्रूपं जननमेव भवरोगे । परिपाकः संसरणं भैषज्यं नैष्ठिकी शान्तिः ॥ AppVs_10 ॥ स्वेनोपभुक्तमर्थं सूकरजातिस्मरो मनुष्य इव । दूरे जुगुप्समानो धीरो वैराग्यमद्रियते ॥ AppVs_11 ॥ शैशवमिव कौमारे तत्तरुणिम्नीव स इव वृद्धत्वे । न स्वदते धीराणां कामस्य विचेष्टितं शान्तौ ॥ AppVs_12 ॥ शतशः परीक्ष्य विषयान्सद्यो जहति क्वचित्क्वचिद्धव्याः । काका इव वान्ताशनमन्ये तानेव सेवन्ते ॥ AppVs_13 ॥ चरमौ मातापितरौ चरमा गृहिणी सुताश्चरमाः । कर्तव्ये ऽपि प्रेमणि कथमिह धीरा विरज्यन्ते ॥ AppVs_14 ॥ तृणवद्भ्रमन्ति चपलाः स्त्रीनामनि चण्डमारुते चलति । धरणिधरा इव सन्तस्तत्र न किंचित्प्रकम्पन्ते ॥ AppVs_15 ॥ कामिजनपरमभोग्ये कामसुखे धारयन्ति बीभत्सम् । सन्तः शमसुखरसिकाः सुधाशनाः सूकरान्न इव ॥ AppVs_16 ॥ विक्षेपमात्रभाजो vikÃsakëÂÃgataj¤ÃnÃ÷ / स्वस्यापि चेष्टितानि स्वयमीक्षन्ते परस्येव ॥ AppVs_17 ॥ अस्थाने ऽभिनिविष्टान्मूर्खानस्थान एव संतुष्टान् । अनुवर्तन्ते धीराः पितर इव krŬato बालान् ॥ AppVs_18 ॥ पुष्णति पुरुषे सलिलैर्मुष्णति पुष्पं फलं च तरव इव । वर्तन्ते सन्तः सममुपकर्तरि चापकर्तरि च ॥ AppVs_19 ॥ नित्यानित्यविवेकः सर्वेषां घटघटत्वयोरास्ते । स विवेको यः शान्तिकृदविवेको ऽन्यः समस्तो ऽपि ॥ AppVs_20 ॥ अनधिगते कामसुखे कालेन यथा प्रवर्तते तरुणः । एवं ब्रह्मसुखे ऽपि प्रवर्तते को ऽपि भाग्यवशात् ॥ AppVs_21 ॥ पुत्रगुणाः स्वातन्त्र्ये दारगुणाश्चाधिवेदनावसरे । भ्रातृगुणा दायविधौ द्रष्टव्या मोक्ष्यमाणेन ॥ AppVs_22 ॥ का मे गतिरिति पृच्छति चरमश्वासे ऽपि यः स्वार्थम् । तस्य जनस्यापि कृते पापाः पापानि कुर्वन्ति ॥ AppVs_23 ॥ पितृभिः कलहायन्ते पुत्रानध्यापयन्ति पितृभक्तिम् । परदारानुपयन्तः पठन्ति शास्त्राणि दारेषु ॥ AppVs_24 ॥ शान्तिरलभ्यादुपरतिरपात्रभावः प्रतिग्रहनिवृत्तिः । क्षान्तिर्दुर्बलतेति च निवृत्तिधर्माः कलावेते ॥ AppVs_25 ॥ नीतिज्ञा नियतिज्ञा वेदज्ञा अपि भवन्ति शास्त्रज्ञाः । ब्रह्मज्ञा अपि लभ्याः स्वाज्ञानज्ञानिनो विरलाः ॥ AppVs_26 ॥ कलिकलुषे मनसि स्वे कथमिव जगदार्जवं लभते । चक्षुर्दोषे जाग्रति चन्द्रद्वित्वं कुतो यातु ॥ AppVs_27 ॥ विषयाननुकूलयितुं विषयिणि हृदये विधीयतां यत्नः । दृशि देयमौषधं को दृश्ये दत्त्वा सुखी भवति ॥ AppVs_28 ॥ दाराः पुत्रेषु रताः पुत्राः पितृधनपरिग्रहव्यग्राः । रोदनशरणा जननी परलोकगतस्य को बन्धुः ॥ AppVs_29 ॥ पश्यन्ति म्रियमाणान्मरिष्यतो ऽनुमिमते स्मरन्ति मृतान् । कथयन्ते चैवमसच्चेष्टन्ते नित्यवत्तु परम् ॥ AppVs_30 ॥ कलहायन्ते mƬhÃ÷ कः प्रतिभूः श्वः प्रभात इति । तस्यामेव रजन्यां कः प्रतिभूः स्वस्य सत्तायाम् ॥ AppVs_31 ॥ कुल्याः कृता विशालाः कुड्यान्युपलैर्निबद्धानि । क्रीता बलिनो महिपाः कृतकृत्याः स्म इति मन्यन्ते ॥ AppVs_32 ॥ आ प्रपदमा शिरस्कं चान्तः कलिमलमलीमसे वपुषि । विफलं गङ्गाजलमपि मद्यघटे दर्भमुष्टिरिव ॥ AppVs_33 ॥ दण्ड्यं यत्सुखहेतोः पुष्णन्ति जनाः कथं तदेव वपुः । नहि ÓarkarÃbhilëibhirik«o÷ काण्डानि पूज्यन्ते ॥ AppVs_34 ॥ प्रायो मुह्यति चेतः प्राणभृतः प्राणनिर्गमावसरे । पुण्येन यदि न मुह्यति पुत्रानेव स्मरन्म्रियते ॥ AppVs_35 ॥ शमयितुमौदरमग्निं संसाराख्याम्बुधौ निमज्जन्ति । तुहिनव्यथानिवृत्त्यै नहि वेश्मनि पावको देयः ॥ AppVs_36 ॥ आहृत्य परित्यक्ता जनयन्त्यर्थाः सुखाभासम् । अत्यन्तपरित्यक्ताः परमानन्दाय कल्पन्ते ॥ AppVs_37 ॥ अर्थानामधिकानां राज्ञा चौरेण वा नाशः । अन्ने खल्वतिमुक्ते वमनं वा स्याद्विरेको वा ॥ AppVs_38 ॥ प्रणमति परिसान्त्वयति[प्रणि]पतति सदा परिभ्रमति । आविष्ट इव पिशाच्या पुरुषस्तृष्णावशं यातः ॥ AppVs_39 ॥ जननादृष्टात्पितरौ पुत्रा जामातरो ऽप्ययादृष्टात् । कलहादृष्टाज्ज्ञातय इति निर्णीते किमेष्टव्यम् ॥ AppVs_40 ॥ स्वपितुः परलोकाय स्वयमनुदिवसं यदाचरति । क्रियतामिदमुपमानं किं नालं पुत्रवैराग्ये ॥ AppVs_41 ॥ अननुगते दारिद्र्ये किमनुगतं लक्षणं दृष्टम् । कामस्यापूर्तिर्यदि कृपणं जगदा चतुर्वदनात् ॥ AppVs_42 ॥ न खलु धनत्वं जातिर्यस्य यदिष्टं तदेव तस्य धनम् । तत्तदिव पामराणामाकिंचन्यं धनं विदुषाम् ॥ AppVs_43 ॥ स्वीक्रियते यदि तृष्णा स्वीकर्तव्यं जगत्समस्तमपि । स्वीक्रियते यदि शान्तिः स्वात्मापि स्वस्य भवति न वा ॥ AppVs_44 ॥ यद्दातारं वशयति यत्परिजनमस्य सान्त्वयति । यदपत्रपते नान्तर्भावालाभः स कस्य समः ॥ AppVs_45 ॥ प्रादेशमात्रमुदरं परिपूरयितुं कियानयं यत्नः । चुलकेनाम्भः पातुं स्वनितव्यः किं तटाको ऽपि ॥ AppVs_46 ॥ यामार्धमसंस्काराद्यामद्वयमनशनाच्च सुव्यक्ते । शारीरे सौन्दर्ये ऽप्यभिनिविशन्ते kiyanmƬhÃ÷ ॥ AppVs_47 // वन्ध्येत्याहुस्तरुणीं जरतीति परित्यजन्ति बहुपुत्राम् । अभिनिन्दन्त्यल्पसुतां का गृहिणी कामिनो हृद्या ॥ AppVs_48 ॥ यान्ति शुचमकृतदारा द्वे भार्ये नेति कृतदाराः । ते परदारा नेति स्त्रीभिस्तृप्तान्न पश्यामः ॥ AppVs_49 ॥ मदनस्याज्ञाकरणे मन्ये जगदखिलमेकरूपमिदम् । तिर्यञ्च इति नरा इति देवा इत्यन्यतो भेदः ॥ AppVs_50 ॥ शुक्रविमोकस्थानं मलमूत्रत्यागदेशवत्किमपि । स्त्रिय इति विहितं विधिना कियदत्र जना निमज्जन्ति ॥ AppVs_51 ॥ वेदानधीत्य विधिवन्मीमांसित्वा तदर्थं च । दाराः कर्तव्या इति केनेदं प्रहसनं कथितम् ॥ AppVs_52 ॥ दुःखेनोपार्ज्यन्ते पाल्यन्ते प्रत्यहं च लाल्यन्ते । वामाः स्त्रियो vimƬhairupabhu¤jÃnÃ÷ सुखं विगुणम् ॥ AppVs_53 ॥ अश्नीत पिबत स्वादत जाग्रत संविशत तिष्ठत वा । सकृदपि चिन्तयताह्नः सावधिको देहबन्ध इति ॥ AppVs_54 ॥ किं विजितया पृथिव्या किं käcanabhÆbh­tà करस्थेन । किं दिव्याभिः स्त्रीभिर्मर्तव्ये ब्रह्मणा लिखिते ॥ AppVs_55 ॥ जीवति कतिचिन्निमिषान्कतिचित्तेषु श्रुतीरधीत इव । तावत्सैवाकुलयति तन्त्राणि नवानि चातनुते ॥ AppVs_56 ॥ स्वल्पो जीवनकालः स्वल्पा धीः परिचयः स्वल्पः । तदपि तरेम कथंचिच्छ्रुतयो यदि नोपजायन्ते ॥ AppVs_57 ॥ कुत आगतं न जाने क्व नु वा गन्तव्यमिदमपि न जाने । संचरसि क्वेदानीं संसारपथे महातमसि ॥ AppVs_58 ॥ तमसावृत्ताश्चरन्तः सविधे दूरे च नावयन्त्यर्थान् । अवयन्ति तु विस्पष्टं तडिताभिहते शिरसि mƬhÃ÷ ॥ AppVs_59 // निमिषन्त्यत्र तरुण्यस्तत्र तरुण्यो न निमिषन्ति । ईदृक्षो हि विशेषः स्वर्गः स्वर्ग इति किं तत्र ॥ AppVs_60 ॥ कोपो मैत्रावरुणेः शापो वा तार्किकस्य मुनेः । संस्मर्यते यदि सकृच्छत्रोरपि मास्तु शक्रपदम् ॥ AppVs_61 ॥ गच्छत्यमरावत्यां गच्छतु चतुराननस्य वा नगरे । पुनरागन्तव्यं यदि पुंसा किं साधितं भवति ॥ AppVs_62 ॥ भुक्ता बहवो दारा लब्धाः पुत्राश्च पौत्राश्च । नीतं शतमप्यायुः सत्यं वद मर्तुमस्ति मनः ॥ AppVs_63 ॥ विश्लेषणस्वभावान्पश्यन्विषयान्करोति को ममताम् । नश्यदवस्थापन्नं कः क्रीणीते धनैरश्वम् ॥ AppVs_64 ॥ अन्नाभावे मृत्युः शालिभिरन्नानि शालयो वृष्ट्या । वृष्टिस्तपसेति वदन्नमृत्यवे तत्तपश्चरतु ॥ AppVs_65 ॥ किं न निगृह्णन्ति मनः किं न भजन्ते जनाः शिवं शरणम् । अभिसंधिभेदमात्रान्मोक्षोपाये न बध्यन्ते ॥ AppVs_66 ॥ भोगाय पामराणां योगाय विवेकिनां शरीरमिदम् । भोगाय च योगाय च न कल्पते दुर्विदग्धानाम् ॥ AppVs_67 ॥ ब्राह्मणचण्डाला इत्याह मुनिर्यन्महापथिकान् । भवमार्गमहापथिकानधिकृत्यैव प्रवर्तितं चैतत् ॥ AppVs_68 ॥ एकद्वाः क्षितिपतिषु द्वित्रा देवेषु पञ्चषा द्रुहिणे । एतावन्तो जगति ब्रह्मानन्दार्णवस्य कणाः ॥ AppVs_69 ॥ अज्ञानेनापिहिते विज्ञाने कर्म किं कुरुते । विकले चक्षुषि तमसा व्यादाय मुखं किमीक्षेत ॥ AppVs_70 ॥ atikalu«amÃÓunaÓvaramÃpÃtasphuraïamanabhilëakaram / अपि हृष्यन्ति जनाः कथमवलम्ब्य ज्ञानखद्योतम् ॥ AppVs_71 ॥ अयुतं नियुतं वापि प्रदिशन्तु प्राकृताय भोगाय । क्रीणन्ति न बिल्वदलैः कैवल्यं pa¤ca«airmƬhÃ÷ // AppVs_72 // यावत्किल चेष्टन्ते तावत्पाशे निबध्यते ग्रन्थिः । निभृतं यदि वर्तन्ते कालेन स्रंसते पाशः ॥ AppVs_73 ॥ उपरुन्धन्ति श्वासान्मुनयो नाश्नन्ति न पिबन्ति । स्तूयन्ते सुजनैः किं कण्ठे कुर्वन्ति कनकपाशमिमे ॥ AppVs_74 ॥ कामं जनाः स्मयन्ते कैलासविलासवर्णनावसरे । साधनकथनावसरे साचीकुर्वन्ति वक्त्राणि ॥ AppVs_75 ॥ वङ्गाः कथमङ्गाः कथमित्यनुयुङ्क्ते वृथा देशान् । कीदृक्कृतान्तपुरमिति को ऽपि न जिज्ञासते लोकः ॥ AppVs_76 ॥ त्यक्तव्यो ममकारस्त्यक्तुं यदि शक्यते नासौ । कर्तव्यो ममकारः किं तु स सर्वत्र कर्तव्यः ॥ AppVs_77 ॥ पुत्रा इति दारा इति पोष्यान्मूर्खो जनान्ब्रूते । अन्धे तमसि निमज्जन्नात्मा पोष्य इति नावैति ॥ AppVs_78 ॥ यच्चिन्तितमधिगर्भं यच्च चिरं चिन्तितं नरके । विषयानिलसंसर्गान्ममृजे तत्सर्वमेकपदे ॥ AppVs_79 ॥ बाह्यगतागतशीला प्राणस्य श्वासलक्षणा वृत्तिः । कर्षति मनसो वृत्तिं कुलटेव कुलस्त्रियं मुग्धाम् ॥ AppVs_80 ॥ अतिगम्भीरमनाविलमक्षोभ्यमदृष्टपारमविलङ्घ्यम् । अविरलतरङ्गसंकुलमैक्षिषि विज्ञानसागरं महताम् ॥ AppVs_81 ॥ घोरं भवमपहातुं केचिदघोरं प्रपद्यन्ते । संसरणकातराणां संशरणं शांभवी शक्तिः ॥ AppVs_82 ॥ पाशो यदि मोक्तव्यः पशुपतिरेवोपसर्तव्यः । न खलु व्यतिमुच्यन्ते पशवः पाशेन संबद्धाः ॥ AppVs_83 ॥ अलमलमनुभूताभिर्मातृभिरलमस्तु पितृभिश्च । भवितव्यं यदि नित्यवदर्थं मातुः पितुश्चास्तु ॥ AppVs_84 ॥ धन्यास्ते बहुदेवाः स्वामिनि येषां न दुर्भिक्षम् । जातु न जानीमो वयमेकं तं स्वामिनं पूर्णम् ॥ AppVs_85 ॥ सन्तु बृहन्तो देवाः किं तु न तान्नन्तुमीहते चेतः । ìhyavadÃnyanyÃyÃdantakajitameva चिन्तयेन्मनसि ॥ AppVs_86 ॥ निध्यायसि विषयसुखं न ध्यायसि विषममस्य परिपाकम् । बन्धुं तमेव चिन्तय बद्धुं मोक्तुं च यः क्षमते ॥ AppVs_87 ॥ सदनं गुरूपसदनं शरणं पञ्चाक्षरीपुरश्चरणम् । dhanamabhilëanirodhanamantyÃÓramavartinÃæ पुंसाम् ॥ AppVs_88 ॥ कौ पितरौ कः पुत्रः कः स्वामी यः प्रपञ्चस्य । प्रत्यस्तमिते भेदे किमिदं किमिदमिति विप्रश्नः ॥ AppVs_89 ॥ स विधिर्यत्ते विदधति स प्रतिषेधो यतो निवर्तन्ते । सोपनिषद्यद्ब्रुवते शैवाश्रवमर्तिनो धीराः ॥ AppVs_90 ॥ त्यज संसारमसारं भज शरणं पार्वतीरमणम् । विश्वसिहि श्रुतिशिखरं विश्वमिदं तव निदेशकरम् ॥ AppVs_91 ॥ भव्यमभव्यं वा नः प्रलिखतु वेधाः सुदुर्मेधाः । सव्यमसव्यं वा नः शरणं चरणं महेशस्य ॥ AppVs_92 ॥ वेधाः कथं हरिः कथमिति तु प्रश्ने वयं मूकाः । शिवमेकं जानीमो न शिवादन्यं विजानीमः ॥ AppVs_93 ॥ दारुणमसिपत्त्रवनं दारुणतममन्धतामिस्रम् । का वा ततः क्षतिर्नः शैवा वयमा चतुर्वदनात् ॥ AppVs_94 ॥ कृतदीक्षो घोरमखे कुलकूटस्थो भरद्वाजः । विद्येश्वरेषु कश्चन पितामहो न इति विस्रम्भः ॥ AppVs_95 ॥ कलहः कदापि मास्त्विति कलितशरीरैक्ययोः शिवयोः । अहमस्म्यहमस्मीति प्राप्तः कलहो मम त्राणे ॥ AppVs_96 ॥ नरकायापि न भोगान्नराधमायापि नान्यसुरान् । मन्यन्ते कतिचिदमी माहेश्वरमाश्रिता योगम् ॥ AppVs_97 ॥ ज्ञातुं हातुं विषयं श्रोतुं मन्तुं गृहीतुमात्मानम् । वत्सा यदि न हि घटते तत्साधयताविमुक्ताय ॥ AppVs_98 ॥ सांख्यं योगं निगमा भक्तिः कर्म प्रतीतिरिति । एकत्र सकलमेतत्केवलमविमुक्तमेकत्र ॥ AppVs_99 ॥ बद्धः कस्ते वक्ष्यति मुक्तो मुक्तिं विजानाति । यास्यसि चेदविमुक्तं ज्ञास्यसि विश्वेश्वरस्य मुखात् ॥ AppVs_100 ॥ न गृहीतं श्रुतिहृदयं न च न गृहीतं परिप्लवं हृदयम् । इच्छामि च धाम परं गच्छामि तु विश्वनाथपुरीम् ॥ AppVs_101 ॥ इति श्रीमदप्पयदीक्षितविरचितं वैराग्यशतकं संपूर्णम् ।