Abhinanda: Kadambarikathasara (a kavya giving the story of Bana's Kadambari)
Based on the edition by Pdt. Durgaprasad and Kasinath Pandurang Parab,
Kavyamala [second series], vol. 11, 1888.


Input by Harunaga Isaacson.



NOTE:
Interlinear *yugmam* or *yugalakam* / *tilakam* / *cakkalakam*
indicates a group of 2 / 3 / 4 verses respectively.





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









Abhinanda: Kādambarīkathāsāra



śriyaṃ diśantu vaḥ śaurer dvaye tulyaśramāḥ kramāḥ /
ye cādau goṣpadaṃ paścāt trailokyaṃ krāmyataś ca ye // AKad_1.1 //

sarasāḥ sadalaṅkārāḥ prasādamadhurā giraḥ /
kāntās tātajayantasya jayanti jagatīguroḥ // AKad_1.2 //

guṇoddyotanadīpānāṃ satāṃ na param ujjvalam /
yāvan malinam apy eṣāṃ karma dṛṣṭeḥ prasādhanam // AKad_1.3 //

guṇaḥ kṛśo 'pi prathate pṛthur apy apacīyate /
prāpya sādhukhalau candraḥ pakṣāv iva sitāsitau // AKad_1.4 //

śaktināmābhavad gauḍo bhāradvājakule dvijaḥ /
dārvābhisāram āsādya kṛtadāraparigrahaḥ // AKad_1.5 //

tasya mitrābhidhāno 'bhūd ātmajas tejasāṃ nidhiḥ /
janena doṣoparamaprabuddhenārcitodayaḥ // AKad_1.6 //

sa śaktisvāminaṃ putram avāpa śrutaśālinam /
rājñaḥ karkoṭavaṃśasya muktāpīḍasya mantriṇam // AKad_1.7 //

kalyāṇasvāmināmāsya yājñavalkya ivābhavat /
tanayaḥ śuddhayogarddhinirdhūtabhavakalmaṣaḥ // AKad_1.8 //

agādhahṛdayāt tasmāt parameśvaramaṇḍanam /
ajāyata sutaḥ kāntaś candro dugdhodadher iva // AKad_1.9 //

putraṃ kṛtajanānandaṃ sa jayantam ajījanat /
āsīt kavitvavaktṛtvaphalā yasya sarasvatī // AKad_1.10 //

vṛttikāra iti vyaktaṃ dvitīyaṃ nāma bibhrataḥ /
vedavedāṅgaviduṣaḥ sarvaśāstrārthavādinaḥ // AKad_1.11 //

jayantanāmnaḥ sudhiyaḥ sādhusāhityatattvavit /
sūnuḥ samudabhūt tasmād abhinanda iti śrutaḥ // AKad_1.12 //
yugmam

kāvyavistarasaṃdhānakhedālasadhiyaḥ prati /
tena kādambarīsindhoḥ kathāmātraṃ samuddhṛtam // AKad_1.13 //

puruhūtapuraspardhivibhavā bhūṣaṇaṃ bhuvaḥ /
babhūva vidiśā nāma purī vetravatītaṭe // AKad_1.14 //

yā puṇyakarmiṇāṃ tejaḥśālināṃ dyaur ivāspadam /
reje ratnagṛhajyotir jālair indrāyudhaprabhaiḥ // AKad_1.15 //

*yugmam*

tasyāṃ nijabhujodyogavijitārātimaṇḍalaḥ /
ākhaṇḍala iva śrīmān rājā śūdraka ity abhūt // AKad_1.16 //

aṣṭānāṃ lokapālānāṃ rūpaṃ bibhrad api prajāḥ /
śaśvad ānandayaṃs tābhiś candramā ity avedi yaḥ // AKad_1.17 //

*yugmam*

sa medinīṃ vinirjitya caturambhodhimekhalām /
sacivārpitatadbhāras tasyām āsta yathāsukham // AKad_1.18 //

tenānudvejitajanair arthadharmāvirodhibhiḥ /
vinodair atyanīyanta nave vayasi vāsarāḥ // AKad_1.19 //

tasya cānanyalabhyānāṃ sukhānāṃ pāradṛśvanaḥ /
yūno 'pi suratakrīḍāparāṅ mukham abhūn manaḥ // AKad_1.20 //

prayatnenāpi nāvāpi sā yoṣid viṣameṣuṇā /
hartuṃ śaśāka yā tasya hṛdayaṃ cakṣur eva vā // AKad_1.21 //

atha bāhyāṅgaṇasthānavartinaṃ taṃ kadācana /
prasṛtya praṇayaprahvā pratīhārī vyajijñapat // AKad_1.22 //

dūrād upāyanīkṛtya śukam āścaryaceṣṭitam /
caṇḍāladārikā kācid āgatā darśanārthinī // AKad_1.23 //

śrutvā kṣaṇaṃ parāmṛśya mukham ālokya mantriṇām /
samādideśa tāṃ rājā ko doṣaḥ praviśatv iti // AKad_1.24 //

nijena lakṣmaṇā lokasparśaṃ pariharanty atha /
mātaṅgakanyakāvikṣad anujñātā nṛpāṅgaṇam // AKad_1.25 //

tayā ca saha hastasthasaśukasvarṇapañjaraḥ /
vahann ahiṃsram ākāraṃ caṇḍālasthaviro 'viśat // AKad_1.26 //

praviśantīṃ tu tāṃ dṛṣṭvā kanyām adbhutadarśanām /
paraṃ vyasmayata kṣmāpaḥ kṣaṇaṃ caivam acintayat // AKad_1.27 //

idaṃ rūpam iyaṃ kāntir ime lāvaṇyaśīkarāḥ /
martyatām api na prāhurmātaṅgatve tu kā kathā // AKad_1.28 //

tat satyam eva paśyāmi nūnaṃ mātaṅgamāyayā /
channeyaṃ devatā kācin martyalokam upāgatā // AKad_1.29 //

ityādi cintayantaṃ sā pragalbhavaniteva tam /
praṇanāma mahīpālam anākulavilokinī // AKad_1.30 //

tataḥ kṣititalanyastajānuḥ praṇatakandharaḥ /
gāḍhobhayakarāsaktapañjaraḥ sthaviro 'bravīt // AKad_31 //

vaiśampāyananāmāyaṃ ratnam atyadbhutaṃ śukaḥ /
ratnānāṃ cāspadaṃ devo dugdhodadhir ivāparaḥ // AKad_1.32 //

ity ādareṇa naḥ svāmiduhitrāyam upāhṛtaḥ /
prasādaḥ kriyatām asyā vihagaḥ parigṛhyatām // AKad_1.33 //

ity uktvā so 'grato rājñaḥ pañjaraṃ maṇikuṭṭime /
vinidhāya praṇamyainaṃ sapraśrayam apāsarat // AKad_1.34 //

iṅgitajñā pratīhārī vivṛtadvārasampuṭam /
akarot pañjaraṃ tasmān niryayau ca vihaṅgamaḥ // AKad_1.35 //

utkṣipya dakṣiṇaṃ pādaṃ jayaśabdam udīrya saḥ /
prayuktavedamantrāśīr imām āryām athāpaṭhat // AKad_1.36 //

stanayugamaśrusnātaṃ samīpataravarti hṛdayaśokāgneḥ /
carati vimuktāhāraṃ vratam iva bhavato ripustrīṇām // AKad_1.37 //

tām ākarṇya mahīpālo vismayotphullalocanaḥ /
kumārapālanāmānaṃ pradhānāmātyam abravīt // AKad_1.38 //

dṛṣṭaṃ bhavadbhir āścaryam īdṛśaṃ śrutam eva vā /
tiryaktve 'tiśayaḥ ko 'yaṃ yo manuṣyeṣu durlabhaḥ // AKad_1.39 //

śrutādhyayanasaṃskāro mātaṅgajanasaṃgatiḥ /
mātaṅgeṣu ca kanyeyam ity āścaryaparamparā // AKad_1.40 //

amātyas tv abhyadhād deva pūrvasaṃskārakāritāḥ /
bhavanty atiśayāḥ prāyaḥ prāṇināṃ ko 'tra vismayaḥ // AKad_1.41 //

etāni tāni liṅgāni paralokānumāṃ prati /
tārkikair upapādyante lokāyatanirākṛtau // AKad_1.42 //

vicitrā vedhasaḥ sṛṣṭirvicitrā karmavāsanā /
vicitras tadvipākaś ca vicitraḥ kālaparyayaḥ // AKad_1.43 //

ityādiśukasambandhikathāvicchedakāraṇam /
udabhūt tāragambhīro madhyāhṇapaṭahadhvaniḥ // AKad_1.44 //

bahiḥ prakalpyatām asyāḥ sukhāyāvasathādikam /
ayaṃ cābhyantaraṃ patrarathabhūpaḥ praveśyatām // AKad_1.45 //

ity ādiśya pratīhārīṃ sabhām aujjhan mahīpatiḥ /
visasarja ca rājanyacakraṃ sevārtham āgatam // AKad_1.46 //

tataḥ kṛtālpavyāyāmaḥ snātaḥ pūjitadaivataḥ /
hutāgniḥ śrutaviprāśīr bhuktvā śayyāgṛhaṃ yayau // AKad_1.47 //

tatra paryaṅkam āruhya dhyātvaiva kim api kṣaṇam /
tam antaḥpuraviśrāntaṃ śukam ānāyayat punaḥ // AKad_1.48 //

taṃ ca kañcukinānītamādau pṛṣṭvā sukhāsikām /
papraccha kautukākṣiptas tadvṛttāntam anantaram // AKad_1.49 //

vaiśampāyana ko nu tvaṃ kva jātaḥ kvoṣitaś ciram /
kutastyam idam īdṛk te kalāśāstrādikauśalam // AKad_1.50 //

manye jātismaraḥ ko 'pi bhavān bhūmim imāṃ gataḥ /
na hy asty atiśayaprāptir iyatī pakṣijātiṣu // AKad_1.51 //

kena vā bhavato nāma kṛtaṃ viprajanocitam /
īdṛśānyabhidhānāni kuto 'ntyajanaveśmasu // AKad_1.52 //

kathaṃ caṇḍālasamparka iha vā katham āgamaḥ /
iti kārtsnyena vṛttāntam ātmano vaktum arhasi // AKad_1.53 //

iti pṛṣṭaḥ kṣitīśena bahumānapuraḥsaram /
kṣaṇaṃ buddhyānusaṃdhāya śuko vaktuṃ pracakrame // AKad_1.54 //

deva vindhyāṭavī tāvattava śrutipathaṃ gatā /
pūrvāparapayorāśivelāsaṃsparśaśālinī // AKad_1.55 //

yadekadeśe kaṇḍūlagaṇḍebhadalitadrume /
uṣitau daṇḍakāraṇye sasītau rāmalakṣmaṇau // AKad_1.56 //

*yugmam*

yatrāgastyamuner āsīd āśramaḥ śamināṃ mataḥ /
lopāmudrākarākṣiptajalasaṃvardhitadrumaḥ // AKad_1.57 //

tasyopakaṇṭhe pampākhyam asti puṇyajalaṃ saraḥ /
sītākaratalollūnaśravaṇābharaṇotpalam // AKad_1.58 //

tasyāsti paścime tīre jīrṇaḥ śālmalipādapaḥ /
ārohapariṇāhābhyāṃ vyāptavyomadigantaraḥ // AKad_1.59 //

tasmin kṛtakulāyāni vītabhītīni durgame /
vihaṅgamasahasrāṇi nivasanti nirantaram // AKad_1.60 //

divā tāny abhinirvartya prāṇayātrām itas tataḥ /
tatrāgatya svanīḍeṣu sukhaṃ rātriṣu śerate // AKad_1.61 //

tatraiva baddhavasatī abhūtāṃ pitarau mama /
jāto 'ham ekas tanayas tayor vayasi paścime // AKad_1.62 //

udvoḍhumasamarthā sā tīvrāṃ prasavavedanām /
tayaiva pañcatāṃ nītā jananī me durātmanaḥ // AKad_1.63 //

jāyāviyogadagdho 'pi tātaḥ putraiṣaṇāturaḥ /
śokamutsṛjya matprāṇapoṣaṇe yatnam agrahīt // AKad_1.64 //

na śaśāka kvacid gantum ātmanaḥ prāṇavṛttaye /
māṃ vakṣasi nidhāyāsta nīḍa eva divāniśam // AKad_1.65 //

anyapatrarathānītabhuktojjhitaphalādinā /
madāpyāyanaśiṣṭena so 'karod vṛttim ātmanaḥ // AKad_1.66 //

atikrāmati kāle 'tha kiñcidudbhinnapakṣatau /
tātavakṣaḥsthalasthe 'pi mayy uḍḍayanalālase // AKad_1.67 //

akasmād eva sambhrāntamṛgapakṣikulaśrutaḥ /
abhūt kalakalas tasminn araṇye yamadundubhiḥ // AKad_1.68 //
yugmam

tatas tātorasaḥ kiñcid unnamayya śirodharām /
kutūhalavaśāc cakṣur dikṣu nikṣiptavānaham // AKad_1.69 //

athāpaśyam asaṃkhyātakirātaparivāritam /
vane śabarasenānyam āyāntaṃ mṛgayārasāt // AKad_1.70 //

tato mṛtam ivātmānam utkhātam iva śālmalim /
parivṛttam ivāraṇyaṃ bhayenāham acintayam // AKad_1.71 //

hataprāṇisahasrāṅgasravadrudhiracarcitaiḥ /
murhūrtād eva tadvyādhair athāraṇyam apūryata // AKad_1.72 //

senāpatiḥ sa nistriṃśo mṛgayājanitaśramaḥ /
niṣasāda tataḥ pampāsarasas tīraśādvale // AKad_1.73 //

kṣaṇaṃ viśramya pītvāpaḥ prāśya bālamṛṇālikāḥ /
pulindaiḥ saha senānīḥ sa jagāma yathāgatam // AKad_1.74 //

eko jaratpulindas tu pāpas tatra vyalambata /
prāṃśur bhayaṅkarākāraḥ kṛtāntasyeva kiṅkaraḥ // AKad_1.75 //

ajātapiśitaprāptir anubhūtavṛthāśramaḥ /
yamadūtīm iva dṛśaṃ sa dadau tatra śālmalau // AKad_1.76 //

sa durārohatāṃ tasya jānann api mahātaroḥ /
jātānadhyavasāyo 'pi yatnam ārohaṇe 'karot // AKad_1.77 //

athāham asamatrāsaviparyāsitamānasaḥ /
aviśaṃ pitur utsaṅgaṃ tatpakṣāvṛtavigrahaḥ // AKad_1.78 //

sa tu pāpas tam āruhya taruṃ nīḍanivāsinaḥ /
hatvā hatvā yathāśakti śukān bhūmāv apātayat // AKad_1.79 //
krameṇa sa durācāras tātasyāpi śirodharam /
babhañja taṃ ca cikṣepa kṣitau vigatajīvitam // AKad_1.80 //

tadā mama na tacchoko nānyat kiñcic ca cetasi /
kevalaṃ sahajātena bhayenaivāsmi viplutaḥ // AKad_1.81 //

tato 'haṃ pitur utsaṅgādvinirgatya sasādhvasam /
antaraṃ taruśīrṇānāṃ parṇānāṃ tūrṇamāviśam // AKad_1.82 //

pāpaḥ so 'py avaruhyātha śālmaler mūlavartinaḥ /
śukān gatāsūn ādāya vyādhān anusarann agāt // AKad_1.83 //

ahaṃ vidhiniyogāt tu tena duṣkṛtakāriṇā /
jīrṇaparṇasavarṇatvāttadānīṃ nāvadhāritaḥ // AKad_1.84 //

tato dūram atikrānte tasmin dāruṇakarmaṇi /
saṃjātajīvitāśaṃ māṃ pipāsā paryabādhata // AKad_1.85 //

anuḍḍayanasāmarthyāt padbhyām eva yathātathā /
pampāpulinaparyantaṃ gantum aicchaṃ pipāsitaḥ // AKad_1.86 //

tathāpy atinirutsāhaḥ patan muhur itas tataḥ /
tam eva pāpakarmāṇaṃ śaṅkamānaḥ pade pade // AKad_1.87 //

ciraṃ hā tāta tāteti śocan kaṇṭhāntavartibhiḥ /
prāṇair āyāsyamāno 'ham atiṣṭham atiniṣṭhuraḥ // AKad_1.88 //

*yugmam*

tasmād anatidūre 'sti sarasas tapasāṃ nidheḥ /
nirdhūtakleśajālasya jābāler āśramo muneḥ // AKad_1.89 //

tatas tasmin sutas tasya sarasi snātum āgataḥ /
hārītanāmā māṃ tatra tadavasthaṃ vyalokayat // AKad_1.90 //

kaṣṭaṃ kenāpi pāpena pātitaḥ śukaśāvakaḥ /
kulāyātklāmyatītyuktvā kṛpayā māṃ kare 'grahīt // AKad_1.91 //

apāyayat payobindūn marutāśvāsayan muhuḥ /
kṛtāhnikaś ca kāruṇyād anayat pitur āśramam // AKad_1.92 //

samāśvastasya hārītatātaṃ dṛṣṭyaiva paśyataḥ /
padaṃ sthiram iva nyastaṃ hṛdi me jīvitāśayā // AKad_1.93 //

nīḍacyuto 'yamānīto mayā vihagapotakaḥ /
iti pitre praṇamyāsau pāṇisthaṃ māmadarśayat // AKad_1.94 //

atha jābālim adrākṣaṃ sākṣād iva pitāmaham /
mahātmabhiḥ parivṛtaṃ sānukampais tapodhanaiḥ // AKad_1.95 //

jarādhavalamūrdhānaṃ dhāmnā prasaratā bahiḥ /
anatisphuṭasaṃlakṣyaśarīrāvayavākṛtim // AKad_1.96 //

sa tu māṃ kṣaṇam udvīkṣya smayamāna ivāvadat /
idaṃ hi bhujyate 'nena phalaṃ svasyaiva karmaṇaḥ // AKad_1.97 //

trikāladarśī bhagavānsa hi divyena cakṣuṣā /
viśvaṃ paśyati pāṇisthabadarāmalakādivat // AKad_1.98 //

vacas tad ākarṇya kutūhalākulāḥ sametya sarve munayas ta mabruvan /
babhūva ko 'yaṃ bhagavan bhavāntare kim asya vā duścaritaṃ tad ucyatām // AKad_1.99 //

abhyarthito munibhir ity uparudhyamānas tān abravīt kuruta tāvadahaḥkriyāḥ svāḥ /
sāṃdhyaṃ vidhāya vidhim askhalitāvadhānam ākarṇayiṣyatha kathāṃ pṛthum etadīyām // AKad_1.100 //

uktās tathā bhagavatā munayo nijena karmakrameṇa divasaṃ gamayāṃbabhūvuḥ /
hārītahastavihitaiś ca manovinodais tais tair ānīyata mayāpi dināvaśeṣaḥ // AKad_1.101 //

iti śrīvipaścidvarāgragaṇayācāryabhaṭṭaśrījayantasūnorabhinandasya kṛtau kādambarīkathāsāre prathamaḥ sargaḥ


____________________________________________________________________


dvitīyaḥ sargaḥ

atha saṃdhyāsamādhyantāḥ samāpya munayaḥ kriyāḥ /
śuśrūṣavaḥ samāgamya yathāsthānam upāviśan // AKad_2.1 //

aham apy ātmavṛttāntavistaraśravaṇotsukaḥ /
saṃhṛtya cāpalaṃ sarvam āsaṃ sthiramanās tadā // AKad_2.2 //

atha dugdhābdhikalloladhavalair amṛtāñcitaiḥ /
siñcann iva karair indur udagādāśramasthalīm // AKad_2.3 //

bhagavānatha jābāliḥ sukhāsīnaḥ svaviṣṭare /
valkalāhitaparyaṅkabandho vaktuṃ pracakrame // AKad_2.4 //

sarve dattāvadhānāḥ stha śṛṇutemāṃ tapodhanāḥ /
amuṣya pūrvavṛttāntaprastāvopanatāṃ kathām // AKad_2.5 //

asty avantiṣu saṃsāralakṣmyāḥ prasavabhūr iva /
nidhir ujjayinī nāma nagarī guṇasampadām // AKad_2.6 //

laṅkālakāmarāvatyo yeṣāṃ vasatayaḥ priyāḥ /
te 'pi yām abhipaśyantaḥ sukhaṃ tāsu na śerate // AKad_2.7 //

kim anyad yatra kailāsanivāsaprītim ujjhatā /
mahākālābhidhānena rudreṇa svayam āsyate // AKad_2.8 //
tilakam

tasyāṃ bharatamāndhātṛbhagīrathapṛthūpamaḥ /
tārāpīḍa iti śrīmān babhūva pṛthivīpatiḥ // AKad_2.9 //

parasparavirodhena viprakīrṇair itas tataḥ /
visrabdham āsyate yatra sambhūya sakalair guṇaiḥ // AKad_2.10 //

*yugmam*

vihasan buddhivibhavair bhṛgūdvahabṛhaspatī /
amātyaḥ śukanāsākhyo brāhmaṇas tasya cābhavat // AKad_2.11 //

trivikramapadākramya sa rājā pṛthivīm imām /
tasmin mantriṇi tadbhāraṃ nicikṣepa bharakṣame // AKad_2.12 //

tathā ca pālayāmāsa sa mantrī sakalāḥ prajāḥ /
yathā trividham apy etā na duḥkhaṃ kiñcid aspṛśan // AKad_2.13 //

yathā yathā ca loko 'smin pitarīvānvarajyata /
rājā tathā tathātmānaṃ kṛtakṛtyam amanyata // AKad_2.14 //

akleśamarpitaṃ tena svabhuje jagadarjanam /
sambhogavighnakārīti pālanaṃ mantrisātkṛtam // AKad_2.15 //

kṛtakṛtyatayā cāsau kāryaśeṣam acintayan /
viṣayeṣvāhitaprītir āsāṃcakre yathāsukham // AKad_2.16 //

śobhā hi kṛtakṛtyasya rājño bhogavibhūtayaḥ /
asamāptajigīṣasya tā eva tu viḍambanāḥ // AKad_2.17 //

sa yuvā madhurākāras taruṇīnayanotsavaḥ /
kalāsu kuśalaḥ kāmī bubhuje bhogasampadaḥ // AKad_2.18 //

na te bhogā na tāḥ krīḍā na tā goṣṭhyo na te rasāḥ /
na te vilāsā yeṣv asya pāragaṃ nābhavan manaḥ // AKad_2.19 //

samagrasukhasambhogabhūmijño 'pi sa bhūpatiḥ /
sukham ekaṃ tu nājñāsīd apatyālokanodbhavam // AKad_2.20 //

yathā yathāsya kālena vyatīyāya navaṃ vayaḥ /
nirapatyatayā śoko vardhate sma tathā tathā // AKad_2.21 //

mukhyabhūtā ca sarvasminn antaḥpurakadambake /
rājñī vilāsavatyākhyā tasya prāṇasamābhavat // AKad_2.22 //

sā rājamahiṣī gaurīm abhyarcayitum ekadā /
devatāyatanaṃ bāhyaṃ yayau bhartur anujñayā // AKad_2.23 //

purāṇe vācyamāne 'tha prasaṅgapatitāṃ śrutim /
aputrasya kuto lokā iti śuśrāva tatra sā // AKad_2.24 //

prataptalohasūcīva sā śrutiḥ śravaṇāntaram /
viveśa dadatī tasyāḥ parāṃ kām api vedanām // AKad_2.25 //

tataḥ pratinivṛttātha praviśya bhavanaṃ nijam /
vastrāvṛtamukhī bhūmāvupaviśya ruroda sā // AKad_2.26 //

sakhībhiḥ prārthyamānāpi na svām abhajata sthitim /
nodasthāt kartum āhāraṃ virarāma na rodanāt // AKad_2.27 //

athopalabhya tatpīḍāv ārtāṃ parijanān nṛpaḥ /
praviśyāntaḥpuraṃ prāha svairam enāṃ prasādayan // AKad_2.28 //

priye kim idam ārabdhaṃ rudyate kim akāraṇam /
na tvayā matkṛte manyur anubhūtaḥ kadācana // AKad_2.29 //

anyo 'pi manmukhaprekṣī madadhīnātmajīvitaḥ /
kas tavotpādayen manyuṃ yasmai kupyasi sundari // AKad_2.30 //

iti prasādyamānā sā yadā novāca kiñcana /
tadā viditavṛttāntas tatsakhyā nṛpatiḥ kṛtaḥ // AKad_2.31 //

tena vyatikareṇātha so 'pi śokaparāyaṇaḥ /
ruroda vakṣasi nyastasabāṣpadayitāmukhaḥ // AKad_2.32 //

ciraṃ ruditvā niḥśabdaṃ svayam unmṛjya locane /
jagāda gadgadaṃ rājā mahiṣīm upasāntvayan // AKad_2.33 //

mamāpi nanv iyaṃ devi cirāt prabhṛti duḥsahā /
dunoti hṛdayaṃ cintā niṣpratīkārarogavat // AKad_2.34 //

viphalaṃ bata me rājyaṃ viphalā mama sampadaḥ /
viphalā mama sambhogā viphalaṃ mama jīvitam // AKad_2.35 //

kuto 'smākam abhavyānām iyatyo bhāgyasampadaḥ /
yad drakṣyāmas tavotsaṅgaṃ bālakālatyamaṇḍitam // AKad_2.36 //

vāñchan krīḍanakaṃ kiñcit kadā me pāpakarmaṇaḥ /
ākṛṣyati sutaḥ kūrcaṃ kim apy avyaktam ālapan // AKad_2.37 //

ityādi vilapaty asmin bāṣpākulitalocane /
śukanāsa imāṃ vārtāṃ śrutvā satvaramāyayau // AKad_2.38 //

nirapatyaḥ kṛtaḥ so 'pi rājeva hatavedhasā /
tasyāpy anena śokena gṛhe roditi gehinī // AKad_2.39 //

sa tu svāmigataṃ duḥkhaṃ duḥkham ity avadhārayan /
tadduḥkhāpanayopāyapravaṇo dhīram abhyadhāt // AKad_2.40 //

kva dhīraprakṛtirdevaḥ kveyaṃ vilkavacittatā /
śoko 'vakāśaṃ labhate hṛdaye na bhavādṛśām // AKad_2.41 //

yadi hi strīsvabhāvena devī viklavatāṃ gatā /
tat kiṃ pralambakūrcasya yuktaṃ devasya roditum // AKad_2.42 //

ko 'yaṃ hitāhitaprāptipārihārakriyākramaḥ /
yat kapolatalanyastahastaṃ niḥśvasyate ciram // AKad_2.43 //

yadi duḥkhāsikā satyamanapatyatayā tava /
buddhirādhīyatāṃ dharme dharmotsavamavāpyate // AKad_2.44 //

dīyatāṃ vasu viprebhyaḥ pūjyantāṃ sarvadevatāḥ /
pravartyantāṃ prapārāmāḥ khanyantāṃ salilāśayāḥ // AKad_2.45 //

nāsti nāma jagaty asmin puruṣārthaḥ sa kaścana /
yo dharmaniratair dhīrais tvādṛśair nādhigamyate // AKad_2.46 //

ityādi śukanāsoktam ākarṇya vigatajvarau /
utthāya svasthavat sarvā dampatī cakratuḥ kriyāḥ // AKad_2.47 //

tataḥ prabhṛti dānāni yāgahomatapāṃsi tau /
citrāṇy akurutāṃ sarvā vyasmayanta tataḥ prajāḥ // AKad_2.48 //

kadācid atha bhūpālaḥ svapne 'paśyan niśākaram /
vilāsavatyā vadanaṃ praviśantam akhaṇḍitam // AKad_2.49 //

tathā manoramā nāma śukanāsasya gehinī /
svapne sapuṇḍarīkāṅkā sāpi tena vyalokyata // AKad_2.50 //

anyedyurudaye bhānormaṅgalācārapūrvakam /
taṃ svapnaṃ kathayāmāsa śukanāsāya bhūpatiḥ // AKad_2.51 //

sānandaṃ so 'bhyadhād enaṃ sampannās te manorathāḥ /
acirāt soṣyate devī putraṃ pūrṇendusundaram // AKad_2.52 //

dineṣv atha vyatīteṣu keṣucid garbham agrahīt /
mahiṣī tatsakhībhyaś ca tam ajñāsīn nareśvaraḥ // AKad_2.53 //

tābhyaḥ prādāt sa vāsāṃsi citrāṇy ābharaṇāni ca /
krameṇa garbhaliṅgeṣu vyakteṣu mumudetarām // AKad_2.54 //

śukanāsāya covāca praharṣotphullalocanaḥ /
cakāṅkṣa cātako meghān iva prasavavāsarān // AKad_2.55 //

sampūrṇe daśame māsi devī sutam asūta sā /
harṣeṇa ca jagat sarvaṃ parivṛttam ivābhavat // AKad_2.56 //

rājā mahotsavānandapūrṇapātram upāhṛtam /
dṛṣṭvā lokeṣu māti sma na trivikramavat triṣu // AKad_2.57 //

śukanāsas tu rājānaṃ kaṇṭhe jagrāha nirbharam /
autsukyāt sūtikāvāsaṃ tāv ubhāv api jagmatuḥ // AKad_2.58 //

tato dadṛśatur vyaktasakalāṅgaṃ kumārakam /
indor udayarāgārdraṃ navaṃ bimbam ivoditam // AKad_2.59 //

śukanāso nirūpyāṅgamekaikaṃ nipuṇaṃ śiśoḥ /
haste bhūpālam ālambya harṣagarbham abhāṣata // AKad_2.60 //

ayaṃ śaṅkha idaṃ cakram iyam ūrṇedam ambujam /
paśya bālasya cihnāni dṛśyante cakravartinām // AKad_2.61 //

yo 'sau svapne tvayā dṛṣṭaś candro devīmukhaṃ viśan /
sa evāyam ihotpanna iti mā saṃśayaṃ kṛthāḥ // AKad_2.62 //

iti taddarśanānandasudhāplāvitayos tayoḥ /
śukanāsasya rājñaś ca harṣābdhir vavṛdhetarām // AKad_2.63 //

atrāntare mantrigṛhād āgatya dvārarakṣakaḥ /
śukanāsagṛhe putrajanmotsavam acīkathat // AKad_2.64 //

śukanāsam athābhīkṣṇam āliliṅga mahīpatiḥ /
uttarīyaṃ jahārāsya pūrṇapātram iti svayam // AKad_2.65 //

uvāca cainaṃ paśyedaṃ sukhasyopari naḥ sukham /
ime te patitāḥ satyaṃ tuhine somaraśmayaḥ // AKad_2.66 //

sādhv idaṃ vedhasārabdhaṃ cittānuguṇam āvayoḥ /
sahaiva pātratāṃ nītau yad āvāṃ sukhaduḥkhayoḥ // AKad_2.67 //

tatas tūryaravair nṛtyaiś carcarītālaniḥsvanaiḥ /
sindūraghanasārādikṣodaiḥ kuṅkumakardamaiḥ // AKad_2.68 //

anapekṣitanīcoccavyavahāranirargalā /
keliḥ pravavṛte tatra rājagehamahotsave // AKad_2.69 //

rājā tu svagṛhe kelivimardaṃ vīkṣya tādṛśam /
śukanāsagṛhaṃ gatvā dviguṇaṃ tam akārayat // AKad_2.70 //

kṛte 'tha jātakarmādau vṛtte ṣaṣṭhīprajāgare /
vilāsavatyāṃ snātāyāṃ śucau kāla upasthite // AKad_2.71 //

praśaste 'hani daivajñair anujñāto mahīpatiḥ /
snātaḥ suvarṇalakṣeṇa pūjayitvā dvijottamān // AKad_2.72 //

sa bhūṣaṇāni vāsāṃsi varṣan parijane śiśoḥ /
candrāpīḍa iti svapnasadṛśaṃ nāma nirmame // AKad_2.73 //

śukanāso 'pi sampūjya viprān viprajanocitam /
vaiśampāyana ity ātmasūnor nāma praṇītavān // AKad_2.74 //

krameṇa vardhamāno 'tha kṛtacūḍādimaṅgalaḥ /
candrāpīḍo 'bhavat pitroḥ param utsaṅgamaṇḍanam // AKad_2.75 //

ākāreṇendukāntena madhurair bālavalgitaiḥ /
avyaktavarṇair ālāpair aharat sa tayor manaḥ // AKad_2.76 //

prāpte 'tha saptame varṣe vidyāgṛham akārayat /
candrāpīḍasya nagarādbahirbahuguṇaṃ nṛpaḥ // AKad_2.77 //

kṛtopanayanaṃ cainam kāle kṣatrajanocite /
tatra nyaveśayadrājā vidyādhigamasiddhaye // AKad_2.78 //

tarkavyākaraṇābhijñān dhanurvedaviśāradān /
daṇḍanītyādinipuṇān ācāryān paryakalpayat // AKad_2.79 //

śukanāso 'pi taṃ putram upanīya yathāvidhi /
rājaputrānugaṃ cakre vidyāgṛhanivāsinam // AKad_2.80 //

nṛpatis tv agamad draṣṭuṃ putraṃ gurukule sthitam /
prārthito 'pi sa tanmātrā nainam ānāyayad gṛham // AKad_2.81 //

pūrṇaṣoḍaśavarṣo 'tha rājaputraḥ kuśāgradhīḥ /
sakṛdadhyāpito vidyāḥ pūrvābhyastā ivāgrahīt // AKad_2.82 //

sarvaśāstrārthatattvajñaḥ sarvabhāṣāsu satkaviḥ /
sarvavādeṣu vaktābhūtsarvaśāstreṣu kovidaḥ // AKad_2.83 //

prauḍhaḥ kalāsu sarvāsu dakṣaḥ sarveṣu karmasu /
sarveṣu vyavahāreṣu so 'bhūd askhalitakramaḥ // AKad_2.84 //

krameṇa vardhamānaś ca sa vyāyāmam asevata /
śuśubhe ca tadabhyāsaprāptasarvāṅgasauṣṭhavaḥ // AKad_2.85 //

pralambabāhuḥ pīnāṃsaḥ pṛthuvakṣās tanūdaraḥ /
gambhīrabāhur vṛttorus taruṇaḥ karisadgatiḥ // AKad_2.86 //

śukanāsasutas tasya pratibimba ivābhavat /
guṇair aśeṣair anyatra śarīraprāṇagauravāt // AKad_2.87 //

rājā tu taṃ sutaṃ buddhvā kṛtārthaṃ guruveśmanaḥ /
śukanāsagirā geham ānetum upacakrame // AKad_2.88 //

sa balāhakanāmānam āhūya dhvajinīpatim /
puṇye 'hni prāhiṇot putram ānetuṃ kṛtamaṅgalaḥ // AKad_2.89 //

sahasraṃ rājaputrāṇāṃ vinītaṃ bāhuśālinām /
visasarja ca tenaiva saha putrānuvartinam // AKad_2.90 //

tathendrāyudhanāmānaṃ preṣayāmāsa vājinam /
jitoccaiḥśravasaṃ tais tair ananyasadṛśair guṇaiḥ // AKad_2.91 //

balāhakas tato gatvā vidyāgṛhanivāsinam /
adrākṣīdrājaputraṃ taṃ praṇanāma ca sādaram // AKad_2.92 //

ācacakṣe ca rājājñāṃ gṛham āgamyatām iti /
sanāmagrahaṇaṃ cāsmai rājaputrān nyavedayat // AKad_2.93 //

tato balāhakākhyātaśauryādiguṇagauravāḥ /
rājaputrāḥ praṇemustaṃ purandaram ivāmarāḥ // AKad_2.94 //

paryāṇaratnajyotirbhir janitendrāyudhaprabham /
indrāyudhaṃ praveśyāśvaṃ punar āha balāhakaḥ // AKad_2.95 //

imam āroha sindhūttham aśvaratnam ayonijam /
pārasīkādhipatinā devasyopāyanīkṛtam // AKad_2.96 //

candrāpīḍas tu taṃ dṛṣṭvā turaṅgamam anuttamam /
paraṃ vismayam āpede ciraṃ caivam acintayat // AKad_2.97 //

hṛdayaṃ me bravīty evaṃ naiṣa satyaṃ turaṅgamaḥ /
ko 'pi kenāpi śāpena nūnaṃ turagatāṃ gataḥ // AKad_2.98 //

ayonijatvavārteyam etat saṃkalpasākṣiṇī /
rambhā kilāpsaraḥkanyā śāpena vaḍavābhavat // AKad_2.99 //

garutmatīdam uccatvam uccaiḥśravasi vā bhavet /
tejasām ākṛter vāpi na sāmānyeṣu vājiṣu // AKad_2.100 //

iti buddhyā vikalpyātha balāhakasamarpitaiḥ /
kusumasragalaṅkāradukūlaiḥ kṛtamaṇḍanaḥ // AKad_2.101 //

gurūn āmantrya dattāśīrbrāhmaṇair bandibhiḥ stutaḥ /
vaiśampāyanam ārūḍham ālokya turagāntaram // AKad_2.102 //

yo 'si so 'si namas tubhyam ārohātikramas tvayā /
marṣaṇīyo 'yam asmākam āruroheti taṃ vadan // AKad_2.103 //
tilakam

sa indrāyudham āruhya vainateyam ivācyutaḥ /
api trijagatīṃ kṛtsnāṃ mene hastagatām iva // AKad_2.104 //

savaiśampāyanaḥ so 'tha nirgatya bhavanāt tataḥ /
rājaputraiḥ parivṛto viveśa nagarīṃ śanaiḥ // AKad_2.105 //

tam atha purataruṇyo rājamārgeṇa yāntaṃ dadṛśur atulakāntiṃ saudhavātāyanasthāḥ /
vyapagatagurulajjāḥ sambhramotkampitāṅgyaḥ smarajanitavikārair locanair arcayantyaḥ // AKad_2.106 //

iti śrīvipaścidvarāgragaṇyācāryabhaṭṭaśrījayantasūnorabhinandasya kṛtau kādambarīkathāsāre dvitīyaḥ sargaḥ


____________________________________________________________________



tṛtīyaḥ sargas

sa prāpya nṛpatidvāram avatīrya turaṅgamāt /
rājadhānīṃ sasenānīḥ savaiśampāyano 'viśat // AKad_3.1 //

praviśya ca sabhāmadhye harṣabāṣpārdracakṣuṣaḥ /
nyastajānuḥ kṣitau mūrdhnā vavande caraṇau pituḥ // AKad_3.2 //

āliliṅga ca taṃ rājā cucumba śirasi kṣaṇāt /
grahītum aicchad utsaṅge sa tu bhūmāv upāviśat // AKad_3.3 //

draṣṭuṃ punaḥ punaḥ spraṣṭum atṛptenāpi bhūbhujā /
visṛṣṭo 'tha kṣaṇaṃ sthitvā mātaraṃ vandituṃ yayau // AKad_3.4 //

tāṃ sutālokanānandakṣaratkṣīrapayodharām /
praṇamya jananīḥ sarvā nandayāmāsa vandanaiḥ // AKad_3.5 //

abhinandya kṛtaṃ tābhir avatāraṇamaṅgalam /
śukanāsam atha draṣṭum ayāsīt tasya mandiram // AKad_3.6 //

dvāri vājinam utsṛjya praviśya praśrayeṇa tam /
pitṛvat praṇanāmāsau maulinā medinīṃ spṛśan // AKad_3.7 //

namantam enam utthāpya svayam utthāya sādaram /
śukanāsas tu jagrāha kaṇṭhe pulakitānanaḥ // AKad_3.8 //

kṛtayatno 'pi nādhyāsta cārucāmīkarāsanam /
candrāpīḍaḥ kṣitāv eva tasya nyaviśatāgrataḥ // AKad_3.9 //

śukanāsaṃ ca muñcantam āsanaṃ svaṃ nyavārayat /
tatra kṣaṇam iva sthitvā draṣṭum āgān manoramām // AKad_3.10 //

sapraśrayaṃ praṇamyātha tāṃ vilāsavatīm iva /
tato 'vāptavicitrāśīrmaṅgalo niriyāya saḥ // AKad_3.11 //

yādṛk ca candrāpīḍasya darśanāliṅganakramaḥ /
sa vaiśampāyanasyāpi tādṛg eva gṛhadvaye // AKad_3.12 //

na kaścana sutasnehe viśeṣaś ca tayor abhūt /
mantriṇo rājaputre vā mantriputra nṛpasya vā // AKad_3.13 //

sarvopakaraṇopetaṃ pitrā pūrvaṃ prakalpitam /
jagāma candrāpīḍo 'tha kumārabhavanaṃ mahat // AKad_3.14 //

susaṃniveśam ālokya reme tatra cirāya saḥ /
sthitim indrāyudhasyāpi svavāse paryakalpayat // AKad_3.15 //

tataḥ snātānuliptāṅgaṃ kṛtāhāraṃ sukhasthitam /
mātrā visṛṣṭa āgatya kañcukī tam abhāṣata // AKad_3.16 //

iyaṃ hi patralekhākhyā kulūteśvarakanyakā /
kenāpi daivayogena paribhraṣṭā pitur gṛhāt // AKad_3.17 //

bālaiva vardhitā devyā svayam antaḥpure nije /
yogyā sakalavisrambhabhūmis te pārśvavartinī // AKad_3.18 //

matveti devyā prahitā kumāra pratigṛhyatām /
ity uktvopāharat kanyāṃ vinītāṃ priyadarśanām // AKad_19 //
tilakam

sā tu tenārpitā kanyā tataḥ prabhṛti taṃ tathā /
asevata yathā cāsya nijaṃ cittam ivābhavat // AKad_3.20 //

cakāra tāṃ ca tāmbūlakaraṅkasyādhikāriṇīm /
tutoṣa ca guṇair asyāḥ śīlācāranayādibhiḥ // AKad_3.21 //

kiyatsv api vyatīteṣu divaseṣv atha pārthivaḥ /
yauvarājyavidhau sūnor abhiyogam aśiśriyat // AKad_3.22 //

saṃmantrya śukanāsena saha visrambhanirbharam /
sambhārasaṃgrahārambham akarot kṛtamaṅgalaḥ // AKad_3.23 //

saṃnikṛṣṭābhiṣekaṃ ca darśanārtham upāgatam /
candrāpīḍam athovāca śukanāsaḥ savistaram // AKad_3.24 //

tāta vijñātaśāstrasya vinayācāraśālinaḥ /
nālpam apy upadeṣṭavyam asti sthiramates tava // AKad_3.25 //

kiṃ tu lokottarā lakṣmīr abhirāmam idaṃ vapuḥ /
navaṃ vayaḥ parā śaktir iti durviṣaho bharaḥ // AKad_3.26 //

lakṣmīr nāma paraṃ puṃsām anyathābhāvakāraṇam /
viralās te vikārāya na yeṣāṃ tatparigrahaḥ // AKad_3.27 //

puṣṇāti tīvram ūṣmāṇaṃ hinasti vyaktavāditām /
karoti bhaktavidveṣam asamaḥ śrīkṛto jvaraḥ // AKad_3.28 //

na paśyanti na śṛṇvanti nāpekṣante hitāhitam /
na vidmaḥ kiṃ nu ceṣṭante kaṣṭaṃ śrīviplutā narāḥ // AKad_3.29 //

kramāgateti naitasyām āśvāsaḥ ko 'pi vidyate /
hyo 'pi yatroṣitā lakṣmīs tatraivādya na dṛśyate // AKad_3.30 //

vātaraktābhibhūteva bhinnapādeva kaṇṭakaiḥ /
lakṣmīr nidhātuṃ śaknoti na kvacin nirbharaṃ padam // AKad_3.31 //

śrīḥ sapatnīm iva dveṣṭi dṛṣṭiṃ satpathavartinīm /
tāṃ vinā yatra tatraiva patanty andhā iveśvarāḥ // AKad_3.32 //

satpathasyopadeṣṭāras teṣāṃ praviralā narāḥ /
dhūrtair ete hi bhujyante hṛdayānupraveśibhiḥ // AKad_3.33 //

āpātaramaṇīyeṣu viṣayeṣu nirargalam /
tair eva hi pravartyante mukhamādhuryapaṇḍitaiḥ // AKad_3.34 //

dhūrtapratāritāś caite viṣayāsaktacetasaḥ /
akasmāt pralayaṃ yānti gītaraktā mṛgā iva // AKad_3.35 //

viṣayeṣv atikaṣṭo 'yaṃ viṣayaḥ strīti nāma yaḥ /
jīvaty anyaiḥ kilākṛṣṭas tenākṛṣṭo na jīvati // AKad_3.36 //

khaleṣv akṛtavisrambho viṣayeṣv animagnadhīḥ /
sādhuṣv abhimukho nityaṃ mahatīṃ śriyam aśnute // AKad_3.37 //

sa tvaṃ na vañcyase dhūrtair na sādhubhir upekṣyase /
yathā na bādhyase kāmaiḥ prayatethās tathā sadā // AKad_3.38 //

kāmaṃ bhavān prakṛtyaiva dhīraḥ pitrā ca saṃskṛtaḥ /
tvadguṇeṣv atisaṃtoṣo mukharīkurute sma mām // AKad_3.39 //

yugarāja dhuraṃ pitrā kalpitām udvaha sthirām /
vijitām api cānena punar jaya vasuṃdharām // AKad_3.40 //

ity uktvā virarāmāsau tatkalyāṇaparāyaṇaḥ /
candrāpīḍas tu tadvāgbhir alaṅkṛta ivābhavat // AKad_3.41 //

atha puṇye 'hani snātaṃ vidhivat kṛtamaṅgalam /
yauvarājye priyaṃ putram abhyaṣiñcan mahīpatiḥ // AKad_3.42 //

abhiṣekotsavas tasya janmalābhotsavād api /
adhikaḥ sarvalokasya babhūvānandavardhanaḥ // AKad_3.43 //

sarvābhyo digbhya ājagmur gṛhītopāyanā nṛpāḥ /
dvijāś ca tutuṣuḥ prāptagobhūkanakadakṣiṇāḥ // AKad_3.44 //

anyatrāhani daivajñaślāghyayogyaguṇānvite /
dadau digvijaye yātrāṃ yuvarājo nṛpājñayā // AKad_3.45 //

kṛtaprasthānahomo 'sau vidhijñeya purodhasā /
śastrāstracakram abhyarcya śāstroktair mantravistaraiḥ // AKad_3.46 //

kṛtasvastyayano vipraiḥ pracurasvarṇatoṣitaiḥ /
yatnaruddhāsrayā mātrā kṛtaprasthānamaṅgalaḥ // AKad_3.47 //

śaṅkhadundubhinirghoṣamukharīkṛtadiṅmukhaḥ /
stutas tāraṃ paṭhadbhiś ca sūtamāgadhabandibhiḥ // AKad_3.48 //

sragvilepanadīpādisambhārārcitadaivataḥ /
pitarau śukanāsaṃ ca praṇamya niragādgṛhāt // AKad_3.49 //

*cakkalakam*

indrāyudham athāruhya paurajānapadāśiṣaḥ /
śṛṇvan nagaryāḥ pūrveṇa dvāreṇa niriyāya saḥ // AKad_3.50 //

tato 'nugamyamāno 'sau balāhakaniveditaiḥ /
sahasrasaṃkhyaiḥ kṣitipair ullasacchattracāmaraiḥ // AKad_3.51 //

vaiśampāyanam ekatra pārśve śvetāśvavartinam /
anyatra patralekhāṃ ca paśyann aśvaratīsthitām // AKad_3.52 //

tasminn ahani sa stokaṃ prasthāyocchritatoraṇam /
citraṃ nivāsam adhyāsta siprākūle prakalpitam // AKad_3.53 //

*tilakam*

athāparedyur utthāyāśeṣābharaṇabhūṣitaḥ /
prāvartata prabandhena prasthātum atulodyamaḥ // AKad_3.54 //

pīḍayann atha sainyena pātālatalavāsinaḥ /
rajasā ca tadutthena sthagayan gaganasthitān // AKad_3.55 //

namayann unnatān bhūpān ānatān paripālayan /
avaśān utkhanan kāṃścid utkhātān pratiropayan // AKad_3.56 //

viśvāsayann aviśvastān saṃrakṣañ charaṇāgatān /
dasyūn utsādayan daṇḍaiḥ sādhūn saṃmānayan dhanaiḥ // AKad_3.57 //

brāhmaṇebhyo dadad grāmān kurvan devakulāvalīḥ /
navāni nijacihnāni tatra tatra pravartayan // AKad_3.58 //

varṣatritayamātreṇa samagrāmarṇavāvadhim /
sa babhrāma prabandhena māndhāteva vasuṃdharām // AKad_3.59 //
kulakam

jigāya prathamaṃ prācīṃ diśaṃ tadanu dakṣiṇām /
tataḥ pratīcīṃ paścāc ca pratāpanidhiruttarām // AKad_3.60 //

atha hemajaṭākhyānāṃ kirātānāṃ niketanam /
sa suvarṇapuraṃ jitvā daṇḍaṃ jagrāha helayā // AKad_3.61 //

yā ca kailāsasīmāntarbhūrnitāntamanoramā /
tasyāṃ digvijayaśrāntaḥ kiyato 'pyāsta vatsarān // AKad_3.62 //

ekadā tu sa tatsthānād āruhyendrāyudhaṃ vane /
mṛgayānirgato 'paśyat kiṃnaryā saha kiṃnaram // AKad_3.63 //

ālokya kautukākṛṣṭadṛṣṭiraśvamukhau ca tau /
āditsuḥ prerayāmāsa tāv eva prati vājinam // AKad_3.64 //

apūrvapuruṣālokatrāsāt kailāsakandaram /
praveṣṭukāmau mahatā vegenānusasāra tau // AKad_3.65 //

pārṣṇipraharaṇābhyāsagrāhitodagraraṃhasā /
pañcayojanamānā bhūs tenāśvena vyalaṅghyata // AKad_3.66 //

tau ca parvatam ārūḍhāv agratas tasya kiṃnarau /
tatas tadgrahaṇākāṅkṣāṃ hṛdayād utsasarja saḥ // AKad_3.67 //

aśaknod anusartuṃ ca kaścit parijano na tam /
tārkṣyeṇāpy anugamyeta dhāvann indrāyudhaḥ kutaḥ // AKad_3.68 //

atha valgāṃ samākṛṣya śramasvedārdravigraham /
dṛṣṭvaikākinam ātmānaṃ śvasantaṃ ca turaṅgamam // AKad_3.69 //

nirvarṇayaṃs tam uddeśaṃ mānuṣāṇām agocaram /
vihasyaivātmanātmānaṃ sānutāpam acintayat // AKad_3.70 //

aho kim api me maurkhyam asthānābhiniveśinaḥ /
yad ātmā bālakeneva vyartham āyāsito mayā // AKad_3.71 //

agṛhītena ko vārthaḥ ko 'rthaḥ prāptena vāmunā /
kiṃnaradvitayeneti mayā mūḍhena nekṣitam // AKad_3.72 //

panthā nirūpito nāyam āviṣṭeneva dhāvatā /
na cātra labhyate martyo mama mārgasya deśikaḥ // AKad_3.73 //

śrūyate kila varṣasya bhāratasyāvasānabhūḥ /
kailāsasaṃnikṛṣṭeyam iha martyasya kā kathā // AKad_3.74 //

vane parṇatṛṇākīrṇe pādamudrāś ca vājinaḥ /
na syur yadanusāreṇa yāsyāmi śibiraṃ nijam // AKad_3.75 //

kevalaṃ dakṣiṇām āśāṃ puraskṛtya yathātathā /
gantavyaṃ kiṃ tu madhyāhnasamayo 'yam upasthitaḥ // AKad_3.76 //

anubhūto 'timātraṃ ca khedas tad iha sāmpratam /
labdhvā kuto 'py apastābhir yāsyāmi vigataśramaḥ // AKad_3.77 //

iti saṃcintya pānīyam anveṣitum itas tataḥ /
paribhraman ghanasnigdhaṃ śākhināṃ khaṇḍam aikṣata // AKad_3.78 //

tatas tadanukūlena pathā gacchan samīraṇaiḥ /
āhlādyata navotphullakamalāmodavāhibhiḥ // AKad_3.79 //

mattadvipapadāsaktamṛṇāladaladanturam /
sa panthānam athāpaśyad ambhasām anumāpakam // AKad_3.80 //

tena gatvāgakhaṇḍasya madhye jaladhisaṃnibham /
adṛṣṭapāraparyantam āluloke mahatsaraḥ // AKad_3.81 //

tadālokanamātreṇa dūrādapagataklamaḥ /
prāpya tatpulinopāntaṃ vājino 'vatatāra saḥ // AKad_3.82 //

kṛtvāpanītaparyāṇaṃ taṃ sthalīluṭhitotthitam /
gṛhītaśādvalagrāsamāplutādhūtakesaram // AKad_3.83 //

uttārya sarasastīratarau saṃyamya vājinam /
kṣiptvāsidhenulūnāni tṛṇānyetasya cāgrataḥ // AKad_3.84 //

svayaṃ sasnau papau vāri bubhuje bisakandalīḥ /
uttarīyaśirodhāno niṣasāda śilātale // AKad_3.85 //

*tilakam*

tato muhūrtaviśrānta uttarasmin sarastaṭe /
samuccarantaṃ śuśrāva gītadhvanim amānuṣam // AKad_3.86 //

tasyāṃ diśi dṛḍhāsaktacakṣur utkṣiptakandharaḥ /
tam ādau nibiḍaśrotraśuktir indrāyudho 'śṛṇot // AKad_3.87 //

kuto 'tra vijane gītam ity āviṣkṛtakautukaḥ /
utthāya candrāpīḍo 'tha tām eva diśam abhyagāt // AKad_3.88 //

gītaśravaṇalubdhena salīlam abhidhāvatā /
apṛṣṭenāpi mārgo 'sya mārgeṇaiva nyavedyata // AKad_3.89 //

gatvā prāsādam aikṣiṣṭa sphāṭikaṃ nātidūrataḥ /
hasantam iva kailāsaśobhāvibhavamaṃśubhiḥ // AKad_3.90 //

devaṃ caturmukhaṃ tatra ratnapīṭhapratiṣṭhitam /
bhagavantam umākāntaṃ dadarśa praṇanāma ca // AKad_3.91 //

tasyātha dakṣiṇāṃ mūrtim āśritya vihitāsanā /
utsaṅganihitāṃ vīṇāṃ vādayantī kalasvanam // AKad_3.92 //

dehaprabhāvitānena kundagaureṇa sarpatā /
sākṣāl lakṣmīr iva kṣīrajaladher madhyavartinī // AKad_3.93 //

kopāgniśamitānaṅgapratyujjīvanavāñchayā /
ratiḥ prasādayantīva tapasā pārvatīpatim // AKad_3.94 //

nave 'pi vayasi prāptavairāgyābhyāsavāsanā /
vyaloki kanyakā tena dhṛtapāśupatavratā // AKad_3.95 //

candrāpīḍo 'tha tāṃ dṛṣṭvā vismayāviṣṭamānasaḥ /
keyaṃ syāt kanyakā nāsyā divyatāṃ prati saṃśayaḥ // AKad_3.96 //

*cakkalakam*

nāntardhānam iyaṃ gacchen na vā gaganam utpatet /
na maunam avalambeta martyasaṃdarśanena vā // AKad_3.97 //

ityādi cintayann āsta stambhācchāditavigrahaḥ /
gītāvasānasamayapratīkṣaṇaparāyaṇaḥ // AKad_3.98 //

*tilakam*

sātha gītaṃ samāpayya vinidhāya ca vallakīm /
praṇamya candracūḍāya candrāpīḍam abhāṣata // AKad_3.99 //

atithe svāgataṃ te 'stu saumya viśramyatām iha /
prāpto 'si svām imāṃ bhūmim ita āgamyatām iti // AKad_3.100 //

candrāpīḍas tad ākarṇya bahv ātmānam amanyata /
vrajantīm anu vavrāja devatāvat praṇamya tām // AKad_3.101 //

viveśa nātidūre 'tha nijāśramaguhām asau /
sthitājinakuśālābupātradaṇḍakamaṇḍalum // AKad_3.102 //

tatra darbhāsanāsīnam upaviṣṭā mṛgājine /
papraccha candrāpīḍaṃ sā svarūpāgamanādikam // AKad_3.103 //

sa tu sarvaṃ yathāvṛttamācacakṣe savistaram /
sā ca vijñātavṛttāntā nirjagāma tato bahiḥ // AKad_3.104 //

gṛhītabhikṣāpātrā ca kṣaṇam āsta taror adhaḥ /
āpūryata svayaṃ śīrṇaiḥ phalais tad amṛtopamaiḥ // AKad_3.105 //

tatas tadupayogāya candrāpīḍaṃ nyayuṅkta sā /
anvatiṣṭhad vacas tasyāḥ sa ca vismayamānadhīḥ // AKad_3.106 //

tasminn atha kṛtāhāre giriprasravaṇāntikam /
gatvā sāpi phalāhāraprakriyāmātram ācarat // AKad_3.107 //

āgatya ca punas tasminn upaviṣṭā mṛgājine /
tārāpīḍojjayinyādikathayā kṣaṇam āsta sā // AKad_3.108 //

api nāma svavṛttāntaṃ madvad eṣāpi varṇayet /
pṛṣṭety evaṃ kṣaṇaṃ dadhyau candrāpīḍaḥ sakautukaḥ // AKad_3.109 //

dṛṣṭvā cāsyāḥ praśamamadhurām ākṛtiṃ bhāvaśuddhiṃ dākṣiṇyaṃ ca prakṛtisaralaṃ labdhavākyāvakāśaḥ /
ātmodantaṃ niyatam akhilaṃ vakṣyati prārthiteyaṃ candrāpīḍaḥ kṣaṇam atha kṛtapraśnasampratyayo 'bhūt // AKad_3.110 //

iti śrīvipaścidvarāgragaṇyācāryabhaṭṭaśrījayantasūnor abhinandasya kṛtau kādambarīkathāsāre tṛtīyaḥ sargaḥ


____________________________________________________________________


caturthaḥ sargaḥ

sa tadguṇaprabhāvarddhivardhamānakutūhalaḥ /
tām avocata mādhuryavinayodārayā girā // AKad_4.1 //

tvatprasādakṛtenaiva prāgalbhyena mamāmunā /
mano bhagavati praśnacāpale viniyujyate // AKad_4.2 //

na mādṛśadṛśāṃ bhūmir iyam āścaryasaṃtatiḥ /
tadākhyānaprasādena jano 'yam anugṛhyatām // AKad_4.3 //

katamo munigandharvasiddhavidyādharādiṣu /
puṇyena janmanā vaṃśo bhagavatyā vibhūṣitaḥ // AKad_4.4 //

pañcabhūtātmakaṃ cedaṃ dhatte dhavalatāṃ vapuḥ /
kathaṃ kām api digdantidantakāntyatiśāyinīm // AKad_4.5 //

nave vayasi kiṃ cātitīvravairāgyakāraṇam /
yenāraṇyanivāsādi duḥkham īdṛg viṣahyate // AKad_4.6 //

iti tasmin vadaty eva sthūlāśrukaṇavarṣiṇī /
ruroda valkalacchannavadanā divyakanyakā // AKad_4.7 //

akampata manaś caināṃ candrāpīḍasya paśyataḥ /
iyam apy ākṛtir nāma duḥkhair yad abhibhūyate // AKad_4.8 //

asau ciraṃ ruditvā tu valkalonmṛṣṭalocanā /
dīrgham uṣṇaṃ ca niḥśvasya vyāhartum upacakrame // AKad_4.9 //

rājaputra kim etena śokaikavasater mama /
pāpāyā mandabhāgyāyā vṛttāntena śrutena te // AKad_4.10 //

tathāpi yadi te cittaṃ kutūhalavaśīkṛtam /
tad idaṃ varṇyate sarvam ākarṇaya yathākramam // AKad_4.11 //

suprasiddham idaṃ tāvat tava śrutipathaṃ gatam /
yat santy apsaraso nāma surasadmani kanyakāḥ // AKad_4.12 //

caturdaśa ca tadvaṃśāḥ pṛthakpṛthagavasthitāḥ /
somāmṛtasamīrārkadakṣakanyādisambhavāḥ // AKad_4.13 //

dakṣakanyodbhavaṃ teṣu gandharvāṇāṃ kuladvayam /
kanye munir ariṣṭeti dve dakṣasya babhūvatuḥ // AKad_4.14 //
tatra citraratho nāma gandharvāṇām adhīśvaraḥ /
muneḥ śrutayaśāḥ putraś citrasenādipūrvajaḥ // AKad_4.15 //

tumburuprabhṛtīnāṃ tu jyeṣṭho 'riṣṭhāsutaḥ kṛtī /
haṃsābhidhāno gandharvarājaḥ prathitapauruṣaḥ // AKad_4.16 //

akṛtrimam anutpannam anyukāluṣyadūṣaṇam /
rūḍhaṃ parasparaṃ prema tayor gandharvarājayoḥ // AKad_4.17 //

itaś ca nātidūre 'sti nānāratnojjvalo giriḥ /
hemakūṭa iti khyātaḥ sa nivāsas tayor dvayoḥ // AKad_4.18 //

tasmin vasanty asaṃkhyātās tadbhujastambhasaṃśritāḥ /
gandharvās tau ca visrambhabhūmir janmadviṣaḥ parā // AKad_4.19 //

atha yat somasambhūtam ekam apsarasāṃ kulam /
gaurī nāmodabhūt kanyā tasmin pratikṛtir vidhoḥ // AKad_4.20 //

haṃso gandharvarājas tām udūhe tuhinaprabhām /
tato yathārthaṃ nāmāpa sarvathā haṃsagāminī // AKad_4.21 //

cirasambhṛtavisrambhanirbharaṃ gṛhavāsinoḥ /
tayor udabhavat sūnur eko 'pi na mahātmanoḥ // AKad_4.22 //

ahaṃ tu mandabhāgyaikā kanyā duṣkṛtakāriṇī /
udabhūvaṃ tayor asya duḥkhabhārasya bhājanam // AKad_4.23 //

anapatyatayā tāto majjanma sutajanmavat /
abhyanandatkṛtānandaḥ kṛtodāramahotsavaḥ // AKad_4.24 //

dehacchāyām imāṃ vīkṣya tātaḥ somakramāgatām /
cakre varṇānurūpaṃ sa mahāśveteti nāma me // AKad_4.25 //

sāhaṃ pitṛgṛhe bālā vallakīva kalasvanā /
saṃcarantī svabandhūnāmaṅkādaṅkamaharniśam // AKad_4.26 //

anavāptarasāsvādasnehādidvandvasaṃtatiḥ /
atyavāhayamakleśapeśalasthiti śaiśavam // AKad_4.27 //
yugalakam

atha bālyāt paraṃ prāpam ahaṃ nānārasāspadam /
manobhavavikārāṇām ekam āyatanaṃ vayaḥ // AKad_4.28 //

kadācid atha ramyeṣu madhumāsadineṣv aham /
acchodasarasi snātum āgateha sahāmbayā // AKad_4.29 //

adṛṣṭapūrvām anyatra vibhūtim iha mādhavīm /
sakhībhiḥ saha paśyantī kānane vyaciraṃ ciram // AKad_4.30 //

ekasmiṃstu pradeśe 'nyapuṣpagandhābhibhāvinam /
abhyajighramanāghrātapūrvamāmodamadbhutam // AKad_4.31 //

tasya prabhavajijñāsārasena vihitatvarā /
nātidūraṃ tato gatvāpaśyaṃ munikumārakam // AKad_4.32 //

aspṛṣṭam iva kandarpam īśānanayanārciṣā /
kalaṅkavipruṣā bimbam adūṣitam ivaindavam // AKad_4.33 //

viruddhair api rūpasya mekhalājinavalkalaiḥ /
kṛtādhikamanohārirūpātiśayavibhramam // AKad_4.34 //

tena karṇe kṛtā kācid apūrvatarumañjarī /
tataḥ pravṛttam āmodaṃ samāghrātavatī muhuḥ // AKad_4.35 //

taṃ kuto 'py āgataṃ kāntaṃ lāvaṇyāmṛtanirjharam /
cakṣuṣā sampibantīva kautukotkṣiptapakṣmaṇā // AKad_4.36 //

rūpaikapakṣapātena guṇadoṣānapekṣiṇā /
tataḥ kusumabāṇena nītāsi vaśam ātmanaḥ // AKad_4.37 //

tato 'pasartukāmāham apragalbhatayā muhuḥ /
kenāpi preryamāṇeva tadantikam upāgamam // AKad_4.38 //

vandyo munijanaś ceti pracalanmaṇikuṇḍalam /
akārṣaṃ vandanaṃ tasmai tanmukhanyastalocanā // AKad_4.39 //

tataḥ kṛtapraṇāmāyāṃ mayi so 'pi manobhuvaḥ /
patito gocare citram alaṅghyā bhavitavyatā // AKad_4.40 //

smaropadiṣṭayevātha buddhvā tadvikṛtiṃ dhiyā /
labdhāsthā tatsvarūpādipraśnaprāgalbhyam āgamam // AKad_4.41 //

atha pārśvastham aprākṣam anyaṃ munikumārakam /
tulyatejas tapoveṣaṃ tasya sabrahmacārinam // AKad_4.42 //

bhagavan kathyatāṃ ko 'yaṃ kimākhyaḥ kim ihāgataḥ /
karṇe ca nihitānena kasyeyaṃ mañjarī taroḥ // AKad_4.43 //

so 'bravīt suraloke 'sti surāsuraśirorcitaḥ /
śvetaketur iti khyāto rūpeṇāpratimo muniḥ // AKad_4.44 //

puṇḍarīkasaraḥ snātum agamat sa kadācana /
nityaṃ saṃnihitā tatra lakṣmīr enaṃ vyalokayat // AKad_4.45 //

sā tadāliṅganeneva darśanenaiva kevalam /
puṇḍarīke kṛtārthatvam avāpa svāsanīkṛte // AKad_4.46 //

udapādi tadaivāsya kumāraḥ sa tayā śriyā /
tava putro 'yam ity uktvā nyavedi śvetaketave // AKad_4.47 //

so 'pi yogadṛśā dṛṣṭvā yathāvat sutam agrahīt /
nāma janmocitaṃ cāsya puṇḍarīka iti vyadhāt // AKad_4.48 //

yojayāmāsa saṃskārair enaṃ munijanocitaiḥ /
atīte bālabhāve ca nyayuṅkta tapase pitā // AKad_4.49 //

ayaṃ sa puṇḍarīkas te varṇitaḥ śṛṇu mañjarīm /
caturdaśīti kṛtvādya prasthito 'yaṃ śivālayam // AKad_4.50 //

vrajato nandanenāsya vanadevatayā svayam /
tvadākṛter alaṅkāras tulyo 'yam iti sādaram // AKad_4.51 //

pārijātadrumād eṣā dugdhodadhisamudbhavāt /
ādāya mañjarī karṇe 'nicchato 'pi niveśitā // AKad_4.52 //

*yugalakam*

iti tasmin vadaty eva capale gṛhyatām iyam /
kim anena tava praśnalobhenety abhidhāya mām // AKad_4.53 //

anāyi muninā tena sā suradrumamañjarī /
apanīya nijāt karṇān mama karṇāvataṃsatām // AKad_4.54 //

*yugalakam*

matkapolatalasparśaprakampataralāṅguleḥ /
tena praskhalitā hastād akṣamālā na lakṣitā // AKad_4.55 //

aprāptaiva ca sā bhūmiṃ gṛhītā sahasā mayā /
asminn avasare chattragrāhiṇī mām avocata // AKad_4.56 //

snātā devī ciraṃ bhartṛdārike gamyatām iti /
tataḥ pratinivṛttāyāṃ mayi taṃ sa sakhāvadat // AKad_4.57 //

vayasya kim idaṃ cetas tava viplutam īdṛśam /
hṛtām apy anayājñāsīr akṣamālāṃ na kanyayā // AKad_4.58 //

hṛtā nāmeyam anayā hṛdayaṃ nanu rakṣyatām /
tato 'sau punar āgatya kṛtakopam ivāvadat // AKad_4.59 //

apahṛtyākṣamālāṃ me kva cauri nanu gamyate /
atha mandaṃ vihasyeva mayāsya nihitā kare // AKad_4.60 //

avamucyākṣamāleti kaṇṭhān muktāvalī nijāt /
sāpy alakṣyata nānena manmukhāsaktadṛṣṭinā // AKad_4.61 //

*yugalakam*

sakhībhir api me dṛṣṭam idaṃ cāpalam ity aham /
kiñcitsaṃjātalajjeva sarasastīram āgamam // AKad_4.62 //

atrāham asvatantraiva kṣaṇaṃ snātvā yathā tathā /
agaccham ambayā sākaṃ tadguṇādhyāyinī gṛham // AKad_4.63 //

gatvā savedanāsmīti visṛjya sakalāḥ sakhīḥ /
praviśyaikākinī geham āsaṃ mohavisaṃsthulā // AKad_4.64 //

kva gatāsmi kim uktāsmi tena ko 'sāvahaṃ ca kā /
kim idaṃ kaḥ prakāro 'yam iti nājñāsiṣaṃ tadā // AKad_4.65 //

muhūrtād eva tāmbūlakaraṅkagrāhiṇī mama /
priyā taralikā nāma praviśyedam athābravīt // AKad_4.66 //

karṇe munikumāreṇa kṛtā te yena mañjarī /
tvayyāgatāyāṃ pṛṣṭāsmi svarūpaṃ tena tāvakam // AKad_4.67 //

tacchrutvā ca svayaṃ tena likhitvā vastrapaṭṭikā /
ekākinyai tvayā tasyai deyetyuktvā samarpitā // AKad_4.68 //

tatas taralikāyās tāṃ hastād ādāya paṭṭikām /
tasyāṃ tu likhitām āryām imām aham avācayam // AKad_4.69 //

dūraṃ muktālatayā bisasitayā vipralobhyamāno me /
haṃsa iva darśitāśo mānasajanmā tvayā nītaḥ // AKad_4.70 //

sā tu taimirikasyeva babhūva bahulakṣapā /
mohāyāryāpy anāryeva sutarāṃ manaso mama // AKad_4.71 //

vada tena kim uktāsi sa kim uktas tvayāpi vā /
tadantike ca visrabdham uṣiṭāsi kiyacciram // AKad_4.72 //

itthaṃ taralikāṃ tat tad ālapantī punaḥ punaḥ /
kāñcid ahnas tato mātrām unmattevātyavāhayam // AKad_4.73 //

atha pralambamāne 'rke pratīhārī praviśya me /
bhartṛdārikayā dṛṣṭau yau tau munikumārakau // AKad_4.74 //

tayor anyataro dvāri tiṣṭhatīti nyavedayat /
śīghraṃ praveśayety uktā mayā tadabhiśaṅkayā // AKad_4.75 //

sā ca praveśayāmāsa tasya taṃ sahacāriṇam /
satkāreṇocitenāhaṃ bhaktyā cainam apūjayam // AKad_4.76 //

muhūrtam iva viśramya paryaṅke madupāhṛte /
maduttarīyasaṃmṛṣṭasudhautacaraṇadvayaḥ // AKad_4.77 //

dṛṣṭiṃ taralikāyāṃ sa vaktukāmaḥ kṣaṇaṃ nyadhāt /
mayā so 'jñāyi pṛṣṭas tu lajjamāna ivābhyadhāt // AKad_4.78 //

ahaṃ kapiñjalo nāma tasya bālasuhṛn muneḥ /
na vāk pravartate me 'sminn anabhyasta ivādhvani // AKad_4.79 //

kvāyaṃ munijanaḥ śāntaḥ kva cāmī rāgavibhramāḥ /
tathāpi vyavasāyo 'yaṃ suhṛtsnehavaśānugaḥ // AKad_4.80 //

tad ucyate prayātāyāṃ rājaputri tadā tvayi /
haste muktāvalīṃ bibhrat sa madantikam āgataḥ // AKad_4.81 //

aho ramyākṣamāleyaṃ tvayānīteti tatkṣaṇam /
vihasya sa mayā noktaḥ kiñcic cintopaśāntaye // AKad_4.82 //

nopadeśaprakāro 'sau na sa dṛṣṭāntavistaraḥ /
na so 'sty upāyo mantro vā yo mayā nābhyadhīyata // AKad_4.83 //

vacobhiḥ khidyamāno me trapānataśirodharaḥ /
kṣaṇam antarhito mattaḥ sutarāṃ mām apīḍayat // AKad_4.84 //

kṛcchrād iva mayā labdho vicitya sakalaṃ vanam /
anya eva sa saṃvṛtto vacasāṃ yo na gocaraḥ // AKad_4.85 //

tadavasthaṃ samālokya vigatāśaḥ prabodhane /
ahaṃ tatprāṇarakṣārtham evaṃ yatnaparo 'bhavam // AKad_4.86 //

āstīrya nalinīpattraśayanaṃ candanokṣitam /
tatrasthasyāsya karpūrapāṃsūn aṅgeṣv avākiram // AKad_4.87 //

trapayā tadavastho 'pi sa kiñcid vaktum akṣamaḥ /
sabāṣpamalināṃ dīnāṃ mayi dṛṣṭim apātayat // AKad_4.88 //

tato 'ham idam evātra prāptakālam acintayam /
rājaputri suhṛtprāṇadakṣiṇārtham upāgataḥ // AKad_4.89 //

ataḥ paraṃ tu sāmarthyagatārthā mama yā giraḥ /
kaṇṭhe viparivartante nūnaṃ tvam api vettha tāḥ // AKad_4.90 //

iti tasmin vadaty eva praviśya prāha kañcukī /
tvam asvasthaśarīreti jñātvā devī samāgatā // AKad_4.91 //

tac chrutvā janasaṃmardabhīrur yātaḥ kapiñjalaḥ /
na sa prativacaḥ kiñcin māmakīnam apaikṣata // AKad_4.92 //

taduktāṃ tu daśāṃ tasya janasyāvetya tādṛśīm /
āgatāṃ nāgatāṃ vāpi nāham ambām alakṣayam // AKad_4.93 //

tataḥ kamalinīṃ raktāṃ tyaktvā kvāpi gate ravau /
udite sarvathā vāme vidhau vaidhuryadāyini // AKad_4.94 //

unmūliteva kāmena dagdheva virahāgninā /
punas taralikām eva sāśrukaṇṭham avādiṣam // AKad_4.95 //

ahaṃ yathā tathā vāpi bhaveyaṃ sa tu matkṛte /
kathaṃ bhaviṣyatīty eṣā cintā dalayatīva mām // AKad_4.96 //

itaḥ śāstraṃ kulācāro lajjā gurujanādbhayam /
itaḥ kāmo vasanto 'pi viraho maraṇād bhayam // AKad_4.97 //

vada kiṃ karavāṇy atra muhyatīva mano mama /
mā bhūn me varake vipraprāṇabādhena majjanam // AKad_4.98 //

ityādi vilapantyā me tatkālasulabhodayā /
jahāra cetanāṃ mūrchā nidreva nayanadyutim // AKad_4.99 //

atha māṃ grāhayitvāsau saṃjñāṃ śītajalānilaiḥ /
nipatya pādayoḥ sāśrunetrā taralikābravīt // AKad_4.100 //

kiṃ śāstraṃ guravaḥ ke ca kā lajjā kā kulasthitiḥ /
rakṣyantām ātmanaḥ prāṇā yūnas tasya ca sarvathā // AKad_4.101 //

gandharvāṇāṃ vivāho 'yam icchayānyonyasaṃgamaḥ /
śāstreṣu paṭhitas tasmāt tūrṇam uttiṣṭha gamyatām // AKad_4.102 //

tayaivam uktā tatkālayogyaveṣagrahā gṛhāt /
tām ekām agrataḥ kṛtvā nirgatāham alakṣitā // AKad_4.103 //

abhyāgamam imāṃ bhūmim autsukyacaṭulaiḥ padaiḥ /
tadā me dakṣiṇaṃ cakṣur aspandata muhur muhuḥ // AKad_4.104 //

avyaktam iva cāśrauṣaṃ kānane ruditadhvanim /
tena cotpannaśaṅkāham agaccham adhikatvaram // AKad_4.105 //

padāni katicidgatvā hā vayasya taponidhe /
puṇḍarīka kva yāto 'si śūnyaṃ kṛtvā jagattrayam // AKad_4.106 //

hā hato 'smi vilīno 'smi dagdho 'smi karavāṇi kim /
gatvā tātasya vakṣyāmi śvetaketoḥ kim agrataḥ // AKad_4.107 //

ayi pāpe mahāśvete na tuṣṭāsyakṣamālayā /
hṛtā me suhṛdo 'muṣya prāṇavṛttir api tvayā // AKad_4.108 //

vayasya dehi me vācaṃ na jīvāmi tvayā vinā /
tato 'śṛṇavam ityādi vilapantaṃ kapiñjalam // AKad_4.109 //

*cakkalakam*

atha pravepamānāṅgī visaṃsthulapadakramā /
kenāpyutkṣipya nīteva taṃ pradeśamayāśiṣam // AKad_4.110 //

gatvā tam aham adrākṣaṃ tatkṣaṇotkrāntajīvitam /
kiṃ cireṇāgatāsīti ruṣitveva tathā sthitam // AKad_4.111 //

etāvad uktvā mūrchādhiṃ svavṛttāntam ataḥ param /
vivakṣantīva sā kanyā nipapāta śilātale // AKad_4.112 //

pranaṣṭacetanāṃ caināṃ candrāpīḍo 'valokayan /
praśnakāriṇam ātmānaṃ kṛtāgasam amanyata // AKad_4.113 //

sasambhramaṃ samutthāya kadalīdalamārutaiḥ /
toyaiś ca śiśirasvacchaiḥ saṃjñām enām ajigrahat // AKad_4.114 //

avāpya cetanām eṣā smṛtvā tadvyasanaṃ nijam /
tad evānubhavantīva ruroda vilalāpa ca // AKad_4.115 //

tarūṇām apy abhajyanta hṛdayāni tadā śucā /
pratiśabdanibhenoccaiḥ kakubho 'py arudann iva // AKad_4.116 //

candrāpīḍo 'tha tām āha bāṣparuddhavilocanaḥ /
āstāṃ na śakyate vaktuṃ śrotuṃ cānyad ataḥ param // AKad_4.117 //

katham apy upasaṃhṛtya śokāvegaṃ tu sāvadat /
kim ataḥ param asty anyad vācyaṃ śrotavyam eva vā // AKad_4.118 //

kiṃ tu kleśāya yenāśāleśena hatajīvitam /
rājaputra bibharmīdaṃ tad āścaryaṃ bravīmi te // AKad_4.119 //

tadā tasyātitīvrasya duḥkhabhārasya tādṛśī /
na kācin maraṇādanyā mayāgrāhi pratikriyā // AKad_4.120 //

maraṇavyavasāyaniścalā kṛtavaty asmi ca saṃvidhānakam /
niriyāya ca candramaṇḍalāt puruṣaḥ ko 'pi himopamadyutiḥ // AKad_4.121 //

so 'vatīrya gaganān mahītale taṃ nidhāya bhujapañjarāntare /
utpatan divam udārayā girā mām avocata piteva sāntvayan // AKad_4.122 //

virama maraṇodyogād asmāt priyeṇa tavāmunā punar api mahāśvete vatse bhaviṣyati saṃgamaḥ /
iti giram ahaṃ tasmāc chrutvā sasambhramavismayā kim idam iti taṃ tatrāpṛcchaṃ prasṛtya kapiñjalam // AKad_4.123 //

priyasakham apahṛtya kvādhunā gacchasīti sphuritavikaṭakopāṭopamuktordhvadṛṣṭiḥ /
mama vacanam adattvā kiñcid evātivegā kṛtaparikarabandhaḥ so 'py agād antarikṣam // AKad_4.124 //

paśyantyāṃ mayi te trayo 'pi viviśuḥ śītatviṣo maṇḍalaṃ tatsampratyayasaṃhṛtocitavidhiḥ sāhaṃ śritedaṃ vratam /
tātenaitya tataḥ prabhṛty aham ihāsīnātha netuṃ gṛhaṃ yatnenāpi na pāriteti suciraṃ sthitvā gataḥ svān gṛhān // AKad_4.125 //

iti śrīvipaścidvarāgragaṇyācāryabhaṭṭaśrījayantasūnor abhinandasya kṛtau kādambarīkathāsāre caturthaḥ sargaḥ


____________________________________________________________________



pañcamaḥ sargaḥ

ity āveditanirvyājanijavṛttāntavistarā /
virarāma mahāśvetā niḥśvāsaglapitādharā // AKad_5.1 //

candrāpīḍas tu taddhyāyanmanobhavavijṛmbhitam /
sakampavismayo 'py antas tām avocata sāntvayan // AKad_5.2 //

mayā te ciravṛtto 'pi pariṇāmamapaśyatā /
śokaḥ pratyagratāṃ nītaḥ kautukāviṣṭacetasā // AKad_5.3 //

sā tvamarhasi kalyāṇi na śokaṃ kartum īdṛśam /
āśvāsitāsi devena nūnaṃ candramasā svayam // AKad_5.4 //

ko 'nyas tathāvidhākāras tacchaktir maṇḍalāt tataḥ /
nirgatya tatraiva viśan niśi sambhāvyate naraḥ // AKad_5.5 //

śrūyante gatayaś citrā devatānām anekaśaḥ /
varaśāpatapaḥśaktiyogavaicitryanirmitāḥ // AKad_5.6 //

śvetaketuś ca tasyāste prajāpatisamaḥ pitā /
nāsty eva tasya tapasām asādhyaṃ nāma kiñcana // AKad_5.7 //

ityādiyuktyupanyāsair itihāsanidarśanaiḥ /
mahāśvetāṃ samāśvāsya punaḥ papraccha tām asau // AKad_5.8 //

sā te taralikā nāma visrambhanibhṛtā sakhī /
gatā bhagavati kvādya na hi sā tvāṃ vimuñcati // AKad_5.9 //

athovāca mahāśvetā kvāsau yāti tapasvinī /
śṛṇvannāpi nimittaṃ te yathā sā prahitā mayā // AKad_5.10 //

yaḥ sa citraratho nāma gandharvādhipatirmayā /
varṇito yena devo 'yaṃ pratyaṣṭāpi maheśvaraḥ // AKad_5.11 //

yena khānitam atyaccham acchodākhyam idaṃ saraḥ /
yena caitrarathaṃ nāma kṛtam etac ca kānanam // AKad_5.12 //

tasyāmṛtasamudbhūte prasūtāpsarasāṃ kule /
mahiṣī madirā nāma jīvitād api vallabhā // AKad_5.13 //

tayoḥ kādambarī nāma kanyāsti navayauvanā /
lakṣmīm upahasantīva rūpalāvaṇyavibhramaiḥ // AKad_5.14 //

tayā saha mahat prema bālyāt prabhṛti me tathā /
yathaikam eva jānāti jano jīvitam āvayoḥ // AKad_5.15 //

viditvā dagdhavṛttāntam imaṃ sapadi māmakam /
sāgrahīn niyamaṃ bālā vāryamāṇāpi bandhubhiḥ // AKad_5.16 //

mahāśvetāsya duḥkhasya yāvan na labhate 'vadhim /
tāvan mayā na kartavyaṃ pāṇigrahaṇam ātmanaḥ // AKad_5.17 //

ato yathā yathā tasyā yauvanaśrīr vijṛmbhate /
tathā tathā tato dhatte khedaṃ citrarathaḥ param // AKad_5.18 //

saṃdiṣṭaṃ tena me putri yatasvāvahitā tathā /
yathemaṃ durgrahagranthiṃ vimuñcati tava svasā // AKad_5.19 //

atas taralikā tatra mayā prakaraṇocitam /
prahitā bahu saṃdiśya śvaś cāganteha sā punaḥ // AKad_5.20 //

itītthaṃ kathayā nītvā mahāśvetāśrame dinam /
candrāpīḍaḥ prayāte 'stam arke saṃdhyāvidhiṃ vyadhāt // AKad_5.21 //

tatrendrāyudham ānīya saṃyamya nicule kvacit /
mahāśvetodite deśe parṇaśayyām akalpayat // AKad_5.22 //

tasyāṃ tasya niṣaṇṇasya śrāntasyāpi yathāśrutām /
kathām āścaryabahulāṃ tām eva dhyāyataś ciram // AKad_5.23 //

punaś cintayataḥ senāṃ vaiśampāyanam eva ca /
pattralekhāṃ ca sā rātrir gatā prāyeṇa jāgrataḥ // AKad_5.24 //

indrāyudhas tu bāṣpārdrāṃ mahāśvetāmukhe dṛśam /
sapratyabhijñam aśvo 'pi bhṛśaṃ mānuṣavad dadau // AKad_5.25 //

prayātāyāṃ tu yāminyāṃ kṛtaprābhātikakriye /
samādher utthitāṃ buddhvā mahāśvetāṃ tadantikam // AKad_5.26 //

candrāpīḍe praviṣṭe 'tha nātidūrodite ravau /
sagandharvakumārāsau tatas taralikā yayau // AKad_5.27 //

sā praviśya mahāśvetāṃ praṇipatyopaviśya ca /
siddhārthāsīti tatpṛṣṭā valitagrīvam abravīt // AKad_5.28 //

tvatsaṃdeśaṃ niśamyoktaṃ yattayā bhartṛdārike /
tattvaṃ tacchāsanāyātakeyūrakamukhācchṛṇu // AKad_5.29 //

atha keyūrakaḥ prāha nānabhijñāsi cetasaḥ /
svasya svameva cedaṃ te manmanaḥ kiṃ parīkṣase // AKad_5.30 //

athavā bhūmir asyāham upālambhasya bhūyasaḥ /
tapovananivāsinyāṃ tvayi svagṛhavartinī // AKad_5.31 //

ākarṇya tava saṃdeśavacas taralikāmukhāt /
eṣa te pratisaṃdeśaḥ priyasakhyā niveditaḥ // AKad_5.32 //

iti śrutvā mahāśvetā kṣaṇaṃ niścalalocanā /
cintayitvā kim apy antaś candrāpīḍam abhāṣata // AKad_5.33 //

rājaputra tavākāraḥ sadācāraś ca peśalaḥ /
tanoti sarvabhāvena niḥspṛhāṇām api spṛhām // AKad_5.34 //

kādambarīvacaś cedaṃ śrutaṃ keyūrakāt tvayā /
tatra ko vā pratīkāraḥ svayaṃ madgamanād ṛte // AKad_5.35 //

ito na dūre gandharvarājadhānī tadadya tām /
paśyāsmadanusedhena śvo gantāsi svavāhinīm // AKad_5.36 //

udāttamadhurāmetāṃ darśayantyā tavākṛtim /
bahu gandharvalokasya mayāpyupakṛtaṃ bhavet // AKad_5.37 //

candrāpīḍas tu tāṃ prāha bahūktvā bhavagaty alam /
anatikramaṇīyaṃ me munīnām api śāsanam // AKad_5.38 //

prāvartata tato gantuṃ sa mahāśvetayā saha /
padbhyām eva niyujyāśvaṃ prati keyūrakaṃ dṛśā // AKad_5.39 //

keyūrako 'grato gatvā kādambaryai nyavedayat /
tasyāgamanam ākāraṃ guṇāṃś cāhitavismayān // AKad_5.40 //

sa gatvā kiñcid adhvānaṃ candrāpīḍaḥ samāsadat /
gandharvarājanagarīm aparām amarāvatīm // AKad_5.41 //

āsādya rājadhānīṃ ca tuṅgasphaṭikatoraṇām /
sapta kakṣā atikramya kanyāntaḥpuram abhyagāt // AKad_5.42 //

keyūrakopadiṣṭena vartmanātha praviśya saḥ /
bhāsvanmaṇimayastambhaṃ śrīmaṇḍapam alokayat // AKad_5.43 //

tanmadhye maṇiparyaṅkamadhyāsīnāṃ mahīyasā /
ratnābharaṇacitreṇa straiṇena parivāritām // AKad_5.44 //

dehaprabhāvitānena ratnakāntyabhibhāvinā /
prataptakanakoddyotadhautā vidadhatīṃ diśaḥ // AKad_5.45 //

taṭastham apy ārdrayataḥ sadācāram abhindataḥ /
sthitāṃ navasya lāvaṇyasindhor antas taraṅgiṇaḥ // AKad_5.46 //

sarvopameyabhāvānām upamānatvam āgatām /
kādambarīṃ dadarśāsau dūravisphāritekṣaṇaḥ // AKad_5.47 //

parātiśayakoṭistharūpalāvaṇyasampadam /
tasyāṃ nirūpayann antar acintayad atha kṣaṇam // AKad_5.48 //

satyaṃ na kaścid āścaryanirmāṇeṣv avadhir vidheḥ /
īdṛśāny api ratnāni sraṣṭuṃ prabhavati sma yaḥ // AKad_5.49 //

moghaṃ yāti hareḥ kālo lakṣmīṃ vakṣasi bibhrataḥ /
dehārdhena vahan gaurīṃ vañcitaś candraśekharaḥ // AKad_5.50 //

kṛtam akṣṇāṃ sahasreṇa nirnimeṣeṇa vajriṇaḥ /
ananyakarmaṇā yena nityam eṣā na dṛśyate // AKad_5.51 //

ityādi cintayaty asminn atha citrarathātmajā /
pratyudyayau mahāśvetām abhyutthāya sasambhramam // AKad_5.52 //

mahāśvetā tu niḥśaṅkam āliṅgya snehanirbharam /
tāṃ candrāpīḍanirdeśapuraḥsaram abhāṣata // AKad_5.53 //

ayaṃ hi bhārate varṣe sārvabhaumasya bhūpateḥ /
tārāpīḍasya tanayaś candrāpīḍa ihāgataḥ // AKad_5.54 //

aneneha praviṣṭena dṛṣṭer viṣayavartinā /
bhavatv akhilagandharvakuṭumbakamahotsavaḥ // AKad_5.55 //

atha kādambarī tasmin pakṣmotkṣepavikāsinīm /
ākarṇaprasṛtāpāṅgāṃ ciraṃ dṛśam apātayat // AKad_5.56 //

dvāreṇa vivṛtenātha tenaiva nijamāyayā /
madano 'ntaḥ praviśyāsyā babandha hṛdaye padam // AKad_5.57 //

ratnapīṭhopaviṣṭe tu candrāpīḍe tadantike /
adhyāsātāṃ kathām ekāṃ haṃsacitrarathātmaje // AKad_5.58 //

lajjāstimitam āsīnām atha kādambarīṃ balāt /
mahāśvetā gṛhācāraṃ candrāpīḍe nyadhāpayat // AKad_5.59 //

śarīranirviśeṣāsyāḥ kādambaryāḥ priyā sakhī /
madalekhābhidhānāsya caraṇākṣālanaṃ vyadhāt // AKad_5.60 //

kādambarī tu sasvedaprakampikarapallavā /
tāmbūlacchadmanātmānaṃ svayam asmai nyavedayat // AKad_5.61 //

tadaṅgulitalasparśamādhuryahṛtamānasā /
nālakṣayata sā ratnavalayaṃ skhalitaṃ karāt // AKad_5.62 //

candrāpīḍo 'pi tatpāṇisaṃsparśasukhasampadā /
tadā tribhuvanādhīśam ivātmānam amanyata // AKad_5.63 //

tatas tūṣṇīm upāsīne sarvasmin kanyakājane /
śukaśārikayor āsit kalahaḥ kelikāraṇam // AKad_5.64 //

tatprasaṅge ca sotprāsaṃ tayoḥ kalahavṛddhaye /
candrāpīḍo 'bravīd yena sarvā jahasuraṅganāḥ // AKad_5.65 //

tāś ca dantaprabhādhautadiṅmukhā madhurasvarāḥ /
candrāpīḍagiro jahrustarāṃ kādambarīmanaḥ // AKad_5.66 //

kṣaṇamātre vyatīte 'tha praviśya prāha kañcukī /
rājaputryau yuvāṃ draṣṭuṃ devī nirvighnam icchati // AKad_5.67 //

krīḍāparvatake kṛtvā sutāramaṇimandire /
candrāpīḍaṃ sukhāsīnam āyātaṃ mātur antikam // AKad_5.68 //

tatrādhyāsitaparyaṅkaṃ keyūrakapuraḥsarāḥ /
mukhyāḥ kādambarīsakhyaś candrāpīḍaṃ siṣevire // AKad_5.69 //

snānānulepanāhārakriyāḥ sa tadupāhṛtaiḥ /
cakre 'martyapuraprāpyair vibhavair upapāditāḥ // AKad_5.70 //

atha mandaprabhe bhānau bheje kādabarī nijam /
madalekhādvitīyaiva mahāprāsādamastakam // AKad_5.71 //

candrāpīḍaṃ ca tatrasthā krīḍāparvatavartinam /
niravarṇayadākarṇaprasṛtāpāṅgayā dṛśā // AKad_5.72 //

candrāpīḍe tadā tasyāḥ kaṭākṣās tīkṣṇakoṭayaḥ /
samaṃ nipetus tasyāṃ ca kusumāyudhasāyakāḥ // AKad_5.73 //

kaṭākṣair upanītaṃ ca kṣipraṃ kṛtasamāgamaiḥ /
tallāvaṇyaṃ pibantīva madalekhām uvāca sā // AKad_5.74 //

na mayā madano nāma kathāsvapi sakhi śrutaḥ /
adya pratyakṣato dṛṣṭaḥ sa candrāpīḍavigrahaḥ // AKad_5.75 //

na mahāśvetayā kiñcid uktaṃ prakṛtavastuni /
atha cehānayantyāmuṃ sarvam uktam anakṣaram // AKad_5.76 //

api nāma vikāro me tadānīṃ lakṣitas tayā /
kiṃ vā na lakṣayed eṣā dṛṣṭamanmathavikriyā // AKad_5.77 //

adyāpi nijasaṃkalpaviruddhāṃ vikriyām imām /
manasaḥ saṃharāmy eva sthūlām api yathātathā // AKad_5.78 //

kiṃ tv asau śeṣahāro 'syāstulyaṃ maṇḍanam ākṛteḥ /
urasy anicchato 'py asya tūrṇam āmucyatāṃ tvayā // AKad_5.79 //

madalekhā gṛhītvā taṃ hāraṃ gatvā tadantike /
tathovāca yathā tena pratyuktā sā na kiñcana // AKad_5.80 //

āmucyata tataḥ kaṇṭhe hāro 'sya madalekhayā /
śaradindukarodāraprabhāpūritadiṅmukhaḥ // AKad_5.81 //

candrāpīḍaś ca hāreṇa rarāja kṛtamaṇḍanaḥ /
pūrṇendur iva nakṣatrakalāpaparivāritaḥ // AKad_5.82 //

kādambarī ciraṃ tv enam avalokya niśāgame /
prāsādaśikharāt tasmān mandamandam avātarat // AKad_5.83 //

utthāya candrāpīḍo 'tha kṛtasaṃdhyāvidhis tataḥ /
avālambata dehena śayyāṃ cintāṃ ca cetasā // AKad_5.84 //

kiṃ syur gandharvakanyāyā vilāsāḥ sahajā ime /
utemaṃ janam uddiśya bālāṃ nartayati smaraḥ // AKad_5.85 //

dṛṣṭirnipuṇadūtīva yathā tvasyā viceṣṭate /
tathā sambhāvanā hīyaṃ mama cetasi vartate // AKad_5.86 //

avaimi puṣpitas tāvat kiṃnarānusṛtikramaḥ /
sa kālapariṇāmena na jāne kiṃ phaliṣyati // AKad_5.87 //

athavā yauvanonmādakṛta eṣa mama bhramaḥ /
kva mānuṣyaḥ kva gandharva iti kiṃ tena saṃgatam // AKad_5.88 //

ātmasambhāvanā ceyamāstāmasadṛśakramā /
kālena vyajyate sarvaṃ kathaṃ ca mama sainikāḥ // AKad_5.89 //

iti cintayatas tasya nidrā sucirasambhṛtā /
cakāra mukulākāre cakṣuṣī ā niśātyayāt // AKad_5.90 //

aparedyur athotthāya kṛtaprābhātikakramaḥ /
kādambarīmahāśvete dṛṣṭvā labdhvā cirād iva // AKad_5.91 //

tadanujñāṃ tadādiṣṭagandharvaparivāritaḥ /
sa indrāyudham āruhya pratasthe pṛtanāṃ prati // AKad_5.92 //

atha kenāpy upāyena labdhamārgam asau nijam /
saṃniviṣṭaṃ sarastīre skandhāvāraṃ vyalokayat // AKad_5.93 //

tatra dṛṣṭvā nṛpān sarvān mantriputraṃ rahasy asau /
svavṛttāntavidaṃ cakre pattralekhāṃ viśeṣataḥ // AKad_5.94 //

niśi tasyām atītāyām anyedyur udite ravau /
keyūrakastam āgatya hemakūṭād abhāṣata // AKad_5.95 //

kādambarī na paṭvīti tvām abhīṣṇaṃ didṛkṣate /
vismṛtaṃ śayanīye ca śeṣahāram upāharat // AKad_5.96 //

keyūrakavacaḥ śrutvā sametaḥ pattralekhayā /
candrāpīḍaḥ punas tūrṇaṃ hemakūṭam athāgamat // AKad_5.97 //

abhivandya mahāśvetāṃ ślāghitāgamanas tayā /
kādambarīm athāpaśyat pattralekhāpuraḥsaraḥ // AKad_5.98 //

udyānanalinītīrakalpite himamandire /
kadalīdalaśayyāntarniṣaṇṇāṃ mlānavigrahām // AKad_5.99 //

tadālokanamātreṇa muhur āśvāsiteva sā /
tata utthātum icchantī śayānaivāsta tadgirā // AKad_5.100 //

tataḥ kuśalasampraśnasukhamātrapavitritāḥ /
nānānarmavilāsārdrāḥ prāvartanta tayor giraḥ // AKad_5.101 //

tathā tatra ciraṃ sthitvā tāṃ tathā vaśavartinīm /
bhaṅgībhaṇitibhir vyaktam āvedya nijam āśayam // AKad_5.102 //

tadabhyarthanayādiśya pattralekhāṃ tadantike /
keyūrakadvitīyo 'sau jagāma kaṭakaṃ punaḥ // AKad_5.103 //

tatrojjayinyāḥ samprāptaṃ pūrvedyur lekhahārakam /
avalokya tadānīṃ taṃ lekhaṃ svayam avācayat // AKad_5.104 //

pitur ājñāṃ tato jñātvā śīghrāgamanaśaṃsinīm /
keyūrakakare nyasya taṃ lekhaṃ kūṇitekṣaṇaḥ // AKad_5.105 //

tadartham atha saṃmantrya saha mantrisutena saḥ /
evam etad iti dhyāyan prasthānasthairyam agrahīt // AKad_5.106 //

satyaṃ vacmi bhavatprasādarasikaṃ ceto mamaitatpadaṃ gantuṃ necchati kiṃ tu śāsanam idaṃ nollaṅghanīyaṃ guroḥ /
manyuḥ samprati sahyatāṃ punar ihāgantāsmi kādambarīṃ saṃdiśyeti sabāṣpagadgadam asau keyūrakaṃ prāhiṇot // AKad_5.107 //

vaiśampāyanam abhyabhāṣata bhavān saṃvāhayan vāhinīṃ paścād eṣyati yāmi satvaram ahaṃ svalpair ito vājibhiḥ /
niścityeti tadā prayāṇapaṭahe datte pratasthe tato gatvā kiñcana caṇḍikāśramataṭīm adhyāsta tasmin dine // AKad_5.108 //

tatroddhatadraviḍadhārmikarūpaveṣabhāṣātapaścaraṇasiddhikathāvinodaiḥ /
nītvā niśāṃ satatamaskhalitaprayāṇaiḥ svalpair dinais tvaritamujjayinīmavāpa // AKad_5.109 //

iti śrīvipaścidvarāgragaṇyācāryabhaṭṭajayantasūnor abhinandasya kṛtau kādambarīkathāsāre pañcamaḥ sargaḥ


____________________________________________________________________



ṣaṣṭhaḥ sargaḥ

atha praviśya nagarīmupāsya pitarau ciram /
śukanāsaṃ ca so 'dhyāsta kumārabhavanaṃ punaḥ // AKad_6.1 //

tatra kādambarīdhyānanirataikāgracetasaḥ /
babhūva rataye nāsya kiñcitsthāsnu cariṣṇu ca // AKad_6.2 //

nākarot priyam āhāraṃ nābodhi madhuraṃ rasam /
na cādriyata vāsāṃsi na siṣeve vilepanam // AKad_6.3 //

sārthacyuta ivādhvanyo yūthabhraṣṭa iva dvipaḥ /
vāgurāpāśasaṃruddha iva sāraṅgaśāvakaḥ // AKad_6.4 //

divā vibhāvarīṃ dhyāyan niśi vāñchan dināgamam /
udīcīm eva sāsrākṣo vīkṣamāṇo 'niśaṃ diśam // AKad_6.5 //

keyūrakādihāyātaṃ jñātvā māṃ kiṃ bhajedasau /
kiṃ vadet pattralekhāṃ vā sāpi kiṃ vocyate tayā // AKad_6.6 //

iti naktandinaṃ dhyāyann anavāpitanirvṛtiḥ /
kālaṃ kiyantam apy evaṃ candrāpīḍo 'tyavāhayat // AKad_6.7 //

ākāraḥ saṃvṛtas tv īdṛg asya gūḍhātmano 'bhavat /
yathā tāṃ śūnyatāṃ tasya pitarau nādhijagmatuḥ // AKad_6.8 //

dineṣv atha vyatīteṣu pattralekhā tadantikam /
prāpad balāhakāśvīyanirvṛttapathasauṣṭhavā // AKad_6.9 //

candrāpīḍo 'pi tāṃ dṛṣṭvā samucchvasitamānasaḥ /
kādambarīm ivāmaṃsta pasparśa ca muhurmuhuḥ // AKad_6.10 //

atha visrabdham aprākṣīd vada kādambarīkathām /
kim asmākaṃ smaraty eṣā ruṣitehāgamanena kim // AKad_6.11 //

sābhyasūyam ivālokya candrāpīḍam uvāca sā /
kim etaccintayā deva gurūn ārādhaya sthiram // AKad_6.12 //

asau hi suprasannena svayaṃ makaraketunā /
tvayyarpitā vidhivaśācchrīpatau śrīrivābdhinā // AKad_6.13 //

tāṃ cābhinavabhāvārdrāṃ bālāṃ tarulatām iva /
tīvre virahadāvāgnau kṣiptavānasi kiṃ vṛthā // AKad_6.14 //

keyūrakamukhād buddhvāgamanaṃ deva tāvakam /
vajrāśanihatā śālivallarīva vyakampata // AKad_6.15 //

labdhasthairyāvadan māṃ ca pattralekhe kim īdṛśam /
yuktam etasya yanmanye rakṣāṃsy api na kurvate // AKad_6.16 //

tataḥ prabhṛti niḥśvāsair vardhamānair dinair iva /
krāntā grīṣmaniśevāsāvakṣīyata śanaiḥ śanaiḥ // AKad_6.17 //

alabdhakusumāmodāḥ prāgabhyāsādupāgatāḥ /
dūrātpariharantyasyāḥ kabarīmadya ṣaṭpadāḥ // AKad_6.18 //

rodanāruṇitāpāṅge ciraṃ vismṛtakajjale /
netre mādhuryamutsṛjya gate tasyāḥ kaṣāyatām // AKad_6.19 //

ciraṃ pattralatālekhyaṃ vihāya kriyate navam /
maṇḍanaṃ gaṇḍayor aśrukaṇamuktāvalī tayā // AKad_6.20 //

mṛduḥ svabhāvaraktaś ca pravṛddhair asamoṣmabhiḥ /
mlānim ānīyate tasyā niḥśvāsair adharaḥ svaraiḥ // AKad_6.21 //

stanau ca virahe tasyāḥ śokān na hi bahiṣkṛtau /
dāhapratikriyābhyastair hārakarpūracandanaiḥ // AKad_6.22 //

virahajvalanas tasyā lāvaṇyarasanirjharaiḥ /
vāḍavaś cābdhinā naiti śamam ity adbhutadvayam // AKad_6.23 //

muhuḥ sarasi haṃsīva mṛgīvopavane muhuḥ /
puline cakravākīva muhur luṭhati vihvalā // AKad_6.24 //

muhur bhavantam āliṅgya puraḥ saṃkalpakalpitam /
śūnye bhujalate vīkṣya vilakṣā patati kṣitau // AKad_6.25 //

mā gād ayam upālabdhaḥ saṃkalpād api dūrataḥ /
ity upālabhate na tvāṃ bhīteva manasāpi sā // AKad_6.26 //

tvadākāramayaṃ dhyānaṃ tvadgotrapravaṇā giraḥ /
tvadgātrakīlitā dṛṣṭis tasyāḥ samprati vartate // AKad_6.27 //

kiyatī varṇyate tasyāḥ pareṇa virahavyathā /
svasaṃvedanagamyā hi sā tayaivānubhūyate // AKad_6.28 //

kim apy ākhyātukāmeva bahuśaḥ sphuritādharā /
hṛdayasthena kenāpi guruṇeva niṣidhyate // AKad_6.29 //

bhūmau viveṣṭamānāṅgī bhujaṅgīva kadāpy asau /
diśo vīkṣya madutsaṅge nidhāya mukham abravīt // AKad_6.30 //

uttiṣṭhānaya taṃ gatvā jīvantīṃ māṃ yadīcchasi /
ahaṃ gantum aśaktā hi sudūram idam antaram // AKad_6.31 //

sthitāyāṃ tvayi jīvāmi tvatsparśena yathā tathā /
gatāyāṃ tu ciraṃ kālaṃ na sahante mamāsavaḥ // AKad_6.32 //

iti śrutvā ca dṛṣṭvā ca samāyātāsmy ataḥ param /
devaḥ pramāṇam ity uktvā rudatī virarāma sā // AKad_6.33 //

candrāpīḍas tad ākarṇya gatasmṛtir ivābhavat /
labdhasmṛtiś ciraṃ dadhyau gamane hetum ātmanaḥ // AKad_6.34 //

dineṣv atha vyatīteṣu vaktuṃ kādambarīdaśām /
āgāt keyūrako 'py āśu dīrghādhvaśrāntavāhanaḥ // AKad_6.35 //

sa cojjayinyā vibhavaṃ praviśan vīkṣya vismitaḥ /
sthāne nanu mano lagnaṃ svāminyā ity amanyata // AKad_6.36 //

praviśya dadṛśe tena candrāpīḍaḥ kṛśākṛtiḥ /
cakravāka ivaikākī priyāvirahavihvalaḥ // AKad_6.37 //

dadhatyā pārśvavartinyā cāmaraṃ pattralekhayā /
saṃvījyamānaḥ paryaṅkaniṣaṇṇaglānavigrahaḥ // AKad_6.38 //

praṇipatyopaviṣṭo 'sau gāḍhaṃ śirasi paspṛśe /
kurvatā kuśalapraśnaṃ candrāpīḍena sādaram // AKad_6.39 //

tataḥ kādambarīvārtāṃ pṛṣṭaḥ keyūrako 'munā /
pattralekhāmukhaṃ vīkṣya saṃkṣiptam idam abravīt // AKad_6.40 //

ukto 'si nānayā kiñcid uktaś cet kim iha sthitaḥ /
uktaś ceha sthitaś cāsi kṛtam āgamanena me // AKad_6.41 //

tathāpi vada saṃdeśam iti tena tu coditaḥ /
punaḥ keyūrakaḥ prāha na hi vijñāpyase mṛṣā // AKad_6.42 //

kathaṃ jīvatsu yuṣmāsu viraho hanti mām iti /
tasyāḥ sākūtayā dṛṣṭyā visṛṣṭo 'smi na tadgirā // AKad_6.43 //

kim atra bahunoktena tathāsyā virahavyathā /
adyāpi jīvatīty atra yathā dolāyate manaḥ // AKad_6.44 //

tatkathābhis tathā sthitvā tasminn atha dine ciram /
candrāpīḍaḥ sukhāvāsaṃ keyūrakam akārayat // AKad_6.45 //

na rākṣaso na cāṇḍālo na kirātaś ca yady aham /
acchodasarasas tīraṃ prāptaṃ māṃ vettha sarvathā // AKad_6.46 //

anyedyur iti saṃdiśya sahitaṃ pattralekhayā /
keyūrakam asau ratnaiḥ prāhiṇot kṛtamaṇḍanam // AKad_6.47 //

tayos tu gatayor āsta sutarāṃ khinnamānasaḥ /
gamanāya dhiyā kiñcin nimittam anusaṃdadhat // AKad_6.48 //

śuśrāvātha niyuktebhyaḥ skandhāvāram upāgatam /
yojanadvayamātraṃ ca punaḥ kṛtaniveśanam // AKad_6.49 //

vaiśampāyanato lapsye kiñcit kāraṇam ity asau /
pratyudgantum agād enaṃ kaṭakaṃ pitur ājñayā // AKad_6.50 //

tatra rājakam ālokya balāhakaniveditam /
kva vaiśampāyanāvāsa iti senānyam abhyadhāt // AKad_6.51 //

balāhakas tv adhodṛṣṭir ullikhan medinīṃ muhuḥ /
na vaiśampāyano 'treti sannakaṇṭham abhāṣata // AKad_6.52 //

tato 'vatīrya turagādupaviśya taror adhaḥ /
hā vayasyeti vilapanprāvartata sa roditum // AKad_6.53 //

balāhako nipatyātha candrāpīḍasya pādayoḥ /
deva maivaṃ kṛthāḥ so 'sti jīvann evety avocata // AKad_6.54 //

candrāpīḍas tu taṃ prāha naiva śraddhīyate maya /
na vaiśampāyano jīvan muhūrtaṃ māṃ vimuñcati // AKad_6.55 //

iti sambhrāntacittaṃ taṃ punar āha balāhakaḥ /
śrūyatāṃ deva tadvṛttaṃ yathāsāv iha nāgataḥ // AKad_6.56 //

deva tādṛśam ādiśya prasthitaṃ tvām anuvrajat /
tataḥ pratinivṛtto 'sau tatraivāsta yathāsthiti // AKad_6.57 //

aparedyur athotthāya vidhāya prakṛtāḥ kriyāḥ /
vinodayitum ātmānaṃ sa cacāra vanasthalīḥ // AKad_6.58 //

tatra sapratyabhijñānaṃ sthānaṃ sthānaṃ nirūpayan /
kiñcin naṣṭam ivānveṣṭum aicchad uttrastalocanaḥ // AKad_6.59 //

tato 'stābhimukhe bhānāv asmābhiḥ so 'bhyadhīyata /
sthīyatām adya śiṣṭās tu śvo draṣṭāsi vanasthalīḥ // AKad_6.60 //

athāsau vicarann eva sābhyasūyam ivāvadat /
yāta yūyaṃ na gantavyaṃ yāvajjīvam ito mayā // AKad_6.61 //

sa bahūni dināny āsta tatraiva vicaran vane /
na ca kenāpyupāyena śaktaś calayituṃ tataḥ // AKad_6.62 //

kṛtaprāyopaveśena pādayoḥ patatāniśam /
iyatā rājacakreṇa nārthito 'py atyajad graham // AKad_6.63 //

tatas tatra ciraṃ sthitvā kāryaśeṣam apaśyatā /
āyātam iha sainyena tvaṃ pramāṇam ataḥ param // AKad_6.64 //

iti śrutvā nipatitaḥ śokavismayasaṃkaṭe /
candrāpīḍastathaivāsta tarumūle kṛtāsanaḥ // AKad_6.65 //

atha vārtāṃ viditvemāṃ sāmātyāntaḥpuro nṛpaḥ /
anapekṣitavṛttāntas tam evoddeśam āgamat // AKad_6.66 //

tatra kṣaṇam iva sthitvā svayaṃ pṛṣṭvā balāhakam /
adhikṣipann iva prāha candrāpīḍaṃ kṣitīśvaraḥ // AKad_6.67 //

nūnamutpādito manyur avinīta tvayāsya saḥ /
yenāntaḥsphuratā so 'dya tvāṃ vihāya vanaṃ śritaḥ // AKad_6.68 //

viyuktau na purā dṛṣṭau yuvāṃ kṣaṇam api kvacit /
kiṃ jātamadhunā yena tvaṃ gṛhe sa tapovane // AKad_6.69 //

vinā na hi nimittena śakyā soḍhuṃ garīyasī /
mātāpitṛsuhṛdbandhudeśavittaviyogitā // AKad_6.70 //

ity uktavati bhūpāle śukanāsas tataḥ param /
antaḥ sphuritaśoko 'pi stambhitakṣobham abhyadhāt // AKad_6.71 //

kim etad avicāryaiva vastutattvam atarkayan /
śaṅkānumānamātreṇa kṛtadhīr api bhāṣase // AKad_6.72 //

alātavṛṣṭir indor vā kṣīrād vā kaṇṭakodgamaḥ /
tasya manyuḥ kumārād vā kasya sambhāvanāspadam // AKad_6.73 //

pāpaḥ sa eva durjātaḥ suciraṃ pāṭhitaḥ śukaḥ /
yatrāmṛtaraso 'py uptaḥ phalitaḥ kālakūṭavat // AKad_6.74 //

sa tvaṃ kumāra sarvasyāḥ pṛthivyā ekajīvitam /
durātmano na tasyārthe śokam udvoḍhum arhasi // AKad_6.75 //

tasmin viratavākye tu patitvā pādayoḥ pituḥ /
sāśrukaṇṭham athovāca candrāpīḍaḥ kṛtāñjaliḥ // AKad_6.76 //

tāta śaṅkitadoṣasya prāyaścittam idaṃ mama /
gatvā tam ānayāmīha tvam anujñātum arhasi // AKad_6.77 //

tam āgatam ihālokya pṛṣṭvā śapathapūrvakam /
tato guṇaṃ vā doṣaṃ vā krameṇa mama vetsyasi // AKad_6.78 //

tatrasthaṃ tam anānīya mayaitat svagṛhaṃ punaḥ /
na praveṣṭavyam ity eṣa gṛhyatāṃ mama niścayaḥ // AKad_6.79 //

tathoktavati tasmiṃs tu rājā bāṣpākulekṣaṇaḥ /
apaśyan mantriṇo vaktraṃ sa ca tatra bahūktavān // AKad_6.80 //

sarvopāyaprayogeṇa pitrā tena ca mantriṇā /
candrāpīḍo niruddho 'pi nācalan niścayāt tataḥ // AKad_6.81 //

siñcantī bāṣpadhārābhir maulim asya manoramā /
karuṇaṃ vilapantī ca ciram enam abodhayat // AKad_6.82 //

tvayi sthite nijotsaṅgasthitaṃ paśyāmi putrakam /
nūnam andhībhavāmy eva tvayi putra gate punaḥ // AKad_6.83 //

itthaṃ vilāsavatyā ca tayā ca karuṇoktibhiḥ /
ciram ārdrīkṛto 'pyeṣa na jahāti sma niścayam // AKad_6.84 //

tato 'śrubharasaṃruddhagadgadākṣarayā girā /
yathā jānāsi putreti katham apy avadan nṛpaḥ // AKad_6.85 //

dattānujñas tataḥ pitrā praṇamya sakalān gurūn /
śrutvā ca yatnasaṃruddhabāṣpadhārās tadāśiṣaḥ // AKad_6.86 //

candrāpīḍaḥ pathi śrāntān vinivartya yathā tathā /
pārthivān parivāreṇa prātiṣṭhata laghīyasā // AKad_6.87 //

kiṃ tan mayābhyadhāyīti dūyamānamanāḥ śucā /
senayā saha rājāpi viveśa nagarīṃ śanaiḥ // AKad_6.88 //

balāhakas tu senānīr vāryamāṇo 'pi bhūbhujā /
svagṛhān apraviśyaiva sa candrāpīḍam anvagāt // AKad_6.89 //

candrāpīḍas tato gacchan dayitādarśanotsukaḥ /
amanyata tṛṇāyaiva madhyaṃ kailāsavindhyayoḥ // AKad_6.90 //

nājīgaṇad drumān adrīn na nadīr na vanasthalīḥ /
na rātriṃ nāpi divasaṃ dhāvann indrāyudhena saḥ // AKad_6.91 //

tataḥ prāvartata prāvṛṭ pīnonnatapayodharā /
kāntā navarasārdreva pratyudgantum ivāgatā // AKad_6.92 //

tām apy agaṇayitvāsau vrajan katipayair dinaiḥ /
acchodasarasas tīram avāpākaluṣāmbhasaḥ // AKad_6.93 //

apanītasamāyogaḥ parivartya ca vāsasī /
mahāśvetām atha draṣṭuṃ sa jagāma tadāśramam // AKad_6.94 //

tatrāpaśyanmahāśvetāṃ tadālokanalajjitām /
vadantīṃ nijadaurātmyaṃ pralāpakaruṇasvanām // AKad_6.95 //

tatkāraṇāparijñānamohaniṣpandapakṣmaṇā /
nirīkṣya cakṣuṣā pṛṣṭā candrāpīḍena sābravīt // AKad_6.96 //

keyūrakamukhād buddhvāgataṃ tvāṃ pitur ājñayā /
dināni katicit sthitvā kādambaryā niketane // AKad_6.97 //

tata etya yathānyāyam āsīnātra tapovane /
vipraṃ yuvānam adrākṣaṃ vicinvantaṃ vanasthalīḥ // AKad_6.98 //

*yugalakam*

sapratyabhijñam ālokya mām asau manmathonmukhaḥ /
tīvram udvejayāmāsa narmavakrokticāpalaiḥ // AKad_6.99 //

tato nirbhartsyamāno 'pi vāryamāṇo 'pi yatnataḥ /
sa bahūni dināny āsta tathā mām upapīḍayan // AKad_6.100 //

ekadā tu śayānāṃ mām āgatya niśi nistrapaḥ /
kṛtāñjalir anaṅgārto yayāce ratidakṣiṇām // AKad_6.101 //

tato dhigiti sakrodham abhidhāya kamaṇḍaloḥ /
jalam uddhṛtya śapto 'sau mayānudhyāya devatāḥ // AKad_6.102 //

śukavanmukharāgeṇa vaktum evāsi śikṣitaḥ /
gaccha dūraṃ durācāra śuka eva bhaviṣyasi // AKad_6.103 //

śāpena tena mahatā madanāgninā vā janmāntaropacitaduṣkṛtakarmaṇā vā /
citreṇa vā bhagavataś caritena dhātuḥ prāṇān asāv udasṛjan nipapāta corvyām // AKad_6.104 //

ākrandataḥ parijanātmaśuco 'paredyur jñāto mayā sa śukanāsasutaḥ sakhā te /
tat paśya māṃ priyavayasyaviyogahetum astatrapām akaruṇāṃ prakhalām abhavyām // AKad_6.105 //

iti śrutvā bhinnaḥ prasabham iva śūlāgraśikhayā kadā tvāṃ paśyeyaṃ kamalamukhi kādambari punaḥ /
vadann evaṃ śokasphuṭitahṛdayas tatkṣaṇam asūñ jahac candrāpīḍas tarur iva papāta kṣititale // AKad_6.106 //

tato bhugnagrīvaṃ mukulitasitāpāṅganayanaṃ prabhāṃ tanvīṃ dīnām iva vidadhataṃ dikṣu śanakaiḥ /
kṣitau visrastāṅgaṃ patitam amum ālokya vivaśā mahāśvetā sadyaḥ katham api na yāti sma dalaśaḥ // AKad_6.107 //

draṣṭuṃ dīnām iva vasumatīm akṣamas tena śūnyāṃ kurvannudyandviradakaruṇākrandinaś cakravākān /
abrahmaṇyadhvanim iva karaurūrdhvaśākhair vimuñcann astaṃ tigmadyutir api tataḥ kṣāmadhāmā jagāma // AKad_6.108 //

iti śrīvipaścidvarāgragaṇyācāryaśrībhaṭṭajayantasūnor abhinandasya kṛtau kādambarīkathāsāre ṣaṣṭhaḥ sargaḥ //


____________________________________________________________________


saptamaḥ sargaḥ

tasminn avasare bālā kādambary api vedhasā /
tatraivānīyatānekamāyāvaicitryakāriṇā // AKad_7.01 //

asau hi pattralekhāyā mukhāt keyūrakasya ca /
asaṃśayaṃ samāyātaṃ candrāpīḍam abudhyata // AKad_7.02 //

tataḥ sakalavisrambhayogyaṃ vigatayantraṇam /
mahāśvetāśramaṃ prāptaṃ pratyudgantum iyeṣa tam // AKad_7.03 //

vaiśampāyanavidhvaṃsavṛttāntasamanantaram /
candrāpīḍamanaḥpīḍāṃ vayasyavirahodbhavām // AKad_7.04 //

śaṅkamānā mahāśvetā tatsamāśvāsakāraṇam /
kādambarīṃ parijñāya tadāgamanasatvarā // AKad_7.05 //

tasyās taralikāṃ gehaṃ śīghram āgamyatām iti /
saṃdiśya prāhiṇot sā ca tūrṇaṃ gatvā tathāvadat // AKad_7.06 //
tilakam

jātotsāhā mahāśvetāsaṃdeśena garīyasīm /
gamanotkalikāṃ dadhre buddhau kādambarī tataḥ // AKad_7.07 //

tāmbūlapaṭavāsādisaṃvidhānavidagdhayā /
hṛdayaprakhyayā sakhyā sahitā madalekhayā // AKad_7.08 //

patralekhāṃ puraskṛtya priyacarcāvicakṣaṇām /
keyūrakaṃ ca tatraiva dine tāṃ bhuvamāyayau // AKad_7.09 //

āyāntyāś ca tadā tasyā durnimittaparamparā /
prādurbabhūva bālāyā hṛdayotkampakāriṇī // AKad_7.10 //

mahāśvetāśramopāntamāpadastaṃ gate ravau /
udite ca niśānāthe saṃtaptakaruṇāhrade // AKad_7.11 //

āsādya ca tam uddeśaṃ karuṇaṃ rodanadhvanim /
vanāntakandarodbhūtapratiśabdam athāśṛṇot // AKad_7.12 //

manye saiva mahāśvetāvartmanīyam upasthitā /
ity asau śaṅkamāneva viveśa drutam āśramam // AKad_7.13 //

tataḥ praviśya sāpaśyat prāṇanāthaṃ tathāsthitam /
mahāśvetāṃ ca tām ārtaninādaṃ rudatīṃ bhṛśam // AKad_7.14 //

tāmudvīkṣya mahāśvetāṃ vikasacchokavihvalā /
nitāntatāḍitoraskaṃ rudatī moham āgamat // AKad_7.15 //

patralekhāpi tadrūpacandrāpīḍavilokinī /
mumoca sahasā prajñāṃ nipatantī śilātake // AKad_7.16 //

kādambaryā tu dhairyeṇa pṛṣṭā taralikā tadā /
ācacakṣe yathāvṛttaṃ sarvaṃ tanmaraṇakramam // AKad_7.17 //

tad ākarṇya vihāyaiva vaiklavyaṃ strījanocitam /
labdhasaṃjñāṃ mahāśvetāṃ madalekhāṃ ca sāvadat // AKad_7.18 //

saṃtatasthūladhāreṇa cirāt prabhṛti rohatā /
khinnāham adhunānena rodanena garīyasā // AKad_7.19 //

yathāyogyena gacchāmi na hi śaknomi roditum /
sakhi me darśitaḥ panthā nāthenaiva mahātmanā // AKad_7.20 //

ayaṃ suhṛdviyogena nārodīdvilalāpa vā /
prāṇāneva priyānaujjhītsa panthāḥ kva gato mama // AKad_7.21 //

yuktaṃ sakhi mahāśvete tava prāṇitum īdṛśam /
jīvitā devatābhis tvaṃ punas tatsaṃgamāśayā // AKad_7.22 //

ahaṃ sarvaprakāraṃ tu vidhibhagnamanorathā /
karomi durbhagaiḥ prāṇaiḥ kiṃ kalyāṇabahiṣkṛtā // AKad_7.23 //

madalekhe tathā kuryās tāto 'mbā ca kule sthitau /
madviyogopatāpena yathā na dhṛtim ujjhataḥ // AKad_7.24 //

svayam evāsitavyaṃ tu madvāsabhavane tvayā /
yathā maṇigavākṣeṣu śerate noṇanābhayaḥ // AKad_7.25 //

kumāras tatra citrastho mayaiva likhitaḥ svayam /
rakṣaṇīyo yathā nāstam eti citrasthito 'py asau // AKad_7.26 //

śayanīyaśirobhāge ratnabhittiniveśitaḥ /
kāmadevapaṭaḥ kvāpi nikṣeptavyo vṛthārcitaḥ // AKad_7.27 //

krīḍāparvatako deyaḥ praśāntāya tapasvine /
tatroṣitaṃ kumāreṇa na hi so 'nyasya śobhate // AKad_7.28 //

dīrghikārāmamadhye me padminīkhaṇḍamaṇḍitā /
tatrāste kṛtavāstavyaṃ rājahaṃsakadambakam // AKad_7.29 //

dhārāyantraiḥ prapūrṇā ca krīḍāvāpī tadantike /
snehān mayā svayaṃ siktam asti līlāvanaṃ navam // AKad_7.30 //

tasmin kṛtanavodvāhā bakule mālatī mayā /
muktaḥ kaṅkaṇako nāsyā mocanīyas tvayaiva saḥ // AKad_7.31 //

mayā putrīkṛtaś cāsāv aśokatarubālakaḥ /
vardhanīyaḥ svahastāmbusekaiḥ stanyapayonibhaiḥ // AKad_7.32 //

gṛhe muhur apaśyantī mām asau capalekṣaṇā /
nūnaṃ hariṇikā cāste prāpayes tāṃ ca kānanam // AKad_7.33 //

śukaḥ sa parihāso me kālinī sā ca śārikā /
yathā na kalahāyete tathā kuryāḥ pratikṣaṇam // AKad_7.34 //

nityam eva madutsaṅgalālitā nakulāṅganā /
svāṅke śāyayitavyāsau yathā yāti na dūrataḥ // AKad_7.35 //

kiṃ kāryam athavā gehe cintayā dīrghayānayā /
sampādaya citām āśu prajvalajjātavedasam // AKad_7.36 //

keyūraka ciraṃ kiṃ mām atidīnām avekṣase /
uttiṣṭha cinu kāṣṭhāni samāhāra hutāśanam // AKad_7.37 //

lāvaṇyāmbumayo dehaḥ kriyate katham agnisāt /
kumāram amum ādāya patāmi varam ambhasi // AKad_7.38 //

kumāre mitraduḥkhena tatkṣaṇojjhitajīvite /
iyantam api jīvantī kālaṃ lajje 'ham ātmanā // AKad_7.39 //

draṣṭavyāsi kadety evam abhidhāyaiva māṃ gataḥ /
seyaṃ cirayatīty evam adhunābhidadhīta saḥ // AKad_7.40 //

iti kādambarīṃ sadyo maraṇavyavasāyinīm /
śiśirajyotirālokya kampamāna ivābhavat // AKad_7.41 //

yena dugdhābdhikallolaplāvyamāna ivābhavat /
pravṛttadantavīṇaś ca sakalaḥ kanyakājanaḥ // AKad_7.42 //

atha divyākṛtiḥ ko 'pi puruṣo gaganasthitaḥ /
garjadghanaghaṭādhīragambhīradhvanirabhyadhāt // AKad_7.43 //

tvaṃ hi vatse mahāśvete pūrvamāśvāsitā mayā /
sthito madantike 'dyāpi puṇḍarīkastava priyaḥ // AKad_7.44 //

candrāpīḍas tv ayaṃ kiñcitkālaṃ nidrāyamāṇavat /
atraivāvicalatkāntir āstāṃ kādambarīpriyaḥ // AKad_7.45 //

anena hi punar labdhanirāpāyasthirāyuṣā /
gāḍhakaṇṭhagrahānandaḥ kādambaryāḥ kariṣyate // AKad_7.46 //

bhavatyor ayam evāstu cittasampratyayo dṛḍhaḥ /
na sprakṣyati vikāro yad enaṃ bhūtasvabhāvajaḥ // AKad_7.47 //

ity uktvā jyotiṣā tena sahasaiva tirodadhe /
savismayas tadā cābhūd akhilaḥ kanyakājanaḥ // AKad_7.48 //

pattralekhā ca tenaiva jyotiṣo vacanena sā /
labdhasaṃjñā samutthāya gatvā ca tvaritaiḥ padaiḥ // AKad_7.49 //

tam indrāyudhanāmānam aśvam ādāya kesarāt /
tenaiva sahitāgādham aviśan madhyam ambhasaḥ // AKad_7.50 //

śaṅkiteva ca tāṃ vegayātāṃ taralikānvagāt /
sā dadarśa payomadhyād udgacchantaṃ kapiñjalam // AKad_7.51 //

prasṛtya vyācacakṣe ha yathālokitamadbhutam /
tenāpi vismayastāsāṃ kanyānāṃ vavṛdhetarām // AKad_7.52 //

atha bibhraj jaṭās tanvīḥ srutāmbukaṇadanturāḥ /
jalārdravalkalas tābhir adṛśyata kapiñjalaḥ // AKad_7.53 //

svayam evopasṛtyāsau mahāśvetām abhāṣata /
rājaputry api nāmāyaṃ pratyabhijñāyate janaḥ // AKad_7.54 //

ahaṃ kapiñjalas tasya vayasyo dayitasya te /
cirāgamanadaurātmyād upālabhyo 'smi na tvayā // AKad_7.55 //

kādambaryā tvayā caitāḥ śrutāś candramaso giraḥ /
madīyam api vṛttāntam adhunā śṛṇutaṃ yuvām // AKad_7.56 //

apy utkṣipya tathā nīte vayasye tena tatkṣaṇam /
ahaṃ gaganam utplutya tam evānusarann agām // AKad_7.57 //

tato 'sau dūram utplutya praviśya śaśimaṇḍalam /
paścād eva praviṣṭaṃ mām avalokyedam abravīt // AKad_7.58 //

kapiñjala mṛgāṅkaṃ māṃ viddhi so 'haṃ tavāmunā /
vayasyena vṛthā śapto hemakūṭagate tvayi // AKad_7.59 //

voḍhavyā lokayātrā hi lokapālatayā mayā /
udito 'haṃ nije kāle tataḥ pravikiran karān // AKad_7.60 //

ayaṃ madaṃśusaṃsparśapravṛddhādhikamanmathaḥ /
kaṇṭopāntagalaprāṇo rūkṣaṃ māṃ vīkṣya śaptavān // AKad_7.61 //

yathādya virahārto 'hametya vyāpāditas tvayā /
mariṣyasi tathaiva tvamindo janmani janmani // AKad_7.62 //

pratiśapto mayāpyeṣa tvam apy evaṃ mariṣyasi /
madvad evety anāgaskaśāpatāpoditakrudhā // AKad_7.63 //

tataḥ pratanumanyor me paritāpa ivābhavat /
jāmātāyaṃ mahāśvetāsambandhād iti paśyataḥ // AKad_7.64 //

kuryādapi pratīkāraṃ śvetaketurmahātapāḥ /
śarīramasya rakṣāmi sāmṛtair aham aṃśubhiḥ // AKad_7.65 //

ity utkṣipya mayehāyam ānītas tvaṃ ca satvaram /
gatvā nivedayemaṃ tu vṛttāntaṃ śvetaketave // AKad_7.66 //

iti candramaso vākyaṃ śrutvāhaṃ divamutpatan /
tvaritaprasṛtaḥ kañcidvaimānikamalaṅghayam // AKad_7.67 //

sa ca mām aśapat kopād aśveneva tapobalāt /
tvayāhaṃ laṅghitas tasmād aśva eva bhaviṣyasi // AKad_7.68 //

sa mayā praṇipatyoktaḥ suhṛc chokāndhacetasaḥ /
pramādān na tapodarpān mama tat saṃhara krudham // AKad_7.69 //

sa tv abhāṣata datto 'yaṃ śāpo bhavati nānyathā /
tārāpīḍasya putrārtham ujjayinyāṃ tapasyataḥ // AKad_7.70 //

rājño yāsyati putratvaṃ candramāḥ sanidarśanam /
puṇḍarīkastadīyasya śukanāsasya mantriṇaḥ // AKad_7.71 //

tārāpīḍasutasyendorgantā vāhanatāṃ bhavān /
tasyāvasāne snātvaiva śāpasyānto bhaviṣyati // AKad_7.72 //

tad ākarṇyārṇave tūrṇam apataṃ śāpamūrchitaḥ /
tato 'śvībhūta evāham udatiṣṭham ayonijaḥ // AKad_7.73 //

smṛtis turagabhāve 'pi na me naṣṭā kadācana /
mamaivāyam ihānītaḥ kiṃnarānusṛtikramāt // AKad_7.74 //

vīpsānvitaś ca śāpo 'yaṃ parasparam abhūt tayoḥ /
dvitīyajanmayogena tayor bhāvyam ato dhruvam // AKad_7.75 //

tad gacchāmi yathāvṛttam ākhyātuṃ śvetaketave /
dvitīyajanmagrahaṇaṃ kva tayoś ceti veditum // AKad_7.76 //

kapiñjalakathātas taṃ vaiśampāyanavigraham /
puṇḍarīkaṃ parijñāya mahāśvetānvatapyata // AKad_7.77 //

dvitīye 'py aham evāsya jātā janmani mṛtyave /
śapto madanurakto 'sau mayeti vilalāpa sā // AKad_7.78 //

kapiñjalas tadā tv evaṃ rudatīṃ tām avārayat /
abravīc cāvadhiḥ pūrṇaḥ prāyo duḥkhasya vartate // AKad_7.79 //

alpenaiva hi kālena puṇḍarīkasya sasmitam /
akṣamālāṃ punaḥ pāṇipallave vinidhāsyasi // AKad_7.80 //

kādambary api mādhuryamugdhasmitasudhāñcitaiḥ /
pramodayiṣyate sāndraiś candrāpīḍasya bhāṣitaiḥ // AKad_7.81 //

kādambarī tam aprākṣīd bhagavan sā kva vartate /
pattralekheti sa tv āha mayā nājñāyi tadgatiḥ // AKad_7.82 //

ity uktvodapatad vyoma romakūpāmbuvipruṣaḥ /
acchodabindusaṃdigdhāḥ kirann atha kapiñjalaḥ // AKad_7.83 //

tasmin gate mahāśvetākādambaryau tathaiva tām /
saśokavismayotkampe kathayā ninyatur niśām // AKad_7.84 //

mahāśvetākathāvṛtte tatrāpy adhikaniścayā /
kādambaryāḥ sthiraṃ citte sā pratyayam ajījanat // AKad_7.85 //

aparedyur atha sphītasphaṭikopalavedikām /
hṛdyām āropya karpūratuṣārakaṇadanturaiḥ // AKad_7.86 //

abhiṣicya jalaiḥ svacchair anulipya ca candanaiḥ /
ānarca candrāpīḍasya dehaṃ kādambarī ciram // AKad_7.87 //

yadi satyo 'yam āśvāsaḥ sarvaṃ svastham athānyathā /
kva gato me tadā mṛtyur ity antar niścikāya sā // AKad_7.88 //

jagāda ca mahāśvetām idānīṃ nanu na trape /
sakhīti vyāharantī tvāṃ duḥkhasabrahmacāriṇīm // AKad_7.89 //

vidhinā vidadhānena samānasukhaduḥkhatām /
āvayoś cirasaṃrūḍhaṃ sakhīprema na dūṣitam // AKad_7.90 //

tataḥ prabhṛti sā mūrtim arcayantyāsta tāpasī /
candrāpīḍasya candrārdhacūḍasyeva divāniśam // AKad_7.91 //

divaseṣv atha gacchatsu nirvikāraśarīratām /
candrāpīḍasya paśyantī sthirām āśāṃ babandha sā // AKad_7.92 //

tataḥ senānyamā hūya balāhakam abhāṣata /
viditas tava sarvo 'rtho vṛttānto bahuvismayaḥ // AKad_7.93 //

dehakāntyavināśena jātaḥ sampratyayaś ca naḥ /
arhasy ujjayinīṃ gantuṃ prabhor āśvāsakāraṇāt // AKad_7.94 //

so 'bravīd devi tatrānyaṃ prajñātaṃ prahiṇomy aham /
yuvarājam ihotsṛjya na gantuṃ svayam utsahe // AKad_7.95 //

tatas tvaritako nāma rājño nikaṭasevakaḥ /
prahitas tena lekhaś ca svahastalikhitākṣaraḥ // AKad_7.96 //

sa gatvojjayinīṃ prāpya sarvaṃ rājñe nyavedayat /
rājā sāntaḥpurāmātyas tad aśrauṣīd yathākramam // AKad_7.97 //

tatas tanayahṛdbhaṅgaśrutivyāmūḍhacetanaḥ /
uttarasmiṃś ca vṛttānte na dṛḍhapratyayo 'bhavat // AKad_7.98 //

śukanāsas tu taṃ prāha karmavaicitryavedinaḥ /
śrutetihāsaśāstrasya deva ko 'tra tava bhramaḥ // AKad_7.99 //

devatānām ṛṣīṇāṃ ca martyadehaparigrahaḥ /
śrūyate hi purāṇeṣu smṛtāv api ca paṭhyate // AKad_7.100 //

citrāś cātiśayāḥ puṃsām amānuṣajanocitāḥ /
kim apy alaukikaṃ bījam anumāpayituṃ kṣamāḥ // AKad_7.101 //

kumāraś ca guṇair indor atidūraṃ na bhidyate /
sā kāntir ākṛtiḥ śaktiḥ kva dṛṣṭā cānyamānuṣe // AKad_7.102 //

svapne devīmukhe dṛṣṭaś candramās tu viśaṃs tvayā /
mayā ca puṇḍarīkāṅkā brāhmaṇī samadṛśyata // AKad_7.103 //
śāpa eva tayor āsīd āvayos tu paro varaḥ /
devatāḥ putratāṃ yānti yadgṛhe martyadharmiṇām // AKad_7.104 //

kapiñjalaḥ punas tādṛg aviluptagatir divi /
ācakṣīta kathaṃ mithyā turago nu kva tādṛśaḥ // AKad_7.105 //

idaṃ kvānyatra dṛṣṭaṃ vā jīvitenojjhito 'pi yaḥ /
pañcabhūtātmako dehaḥ sa yad eti na vikriyām // AKad_7.106 //

brūyāttvaritako mithyā likhenmithyā balāhakaḥ /
suparīkṣitabhṛtyasya neyaṃ śaṅkā tavocitā // AKad_7.107 //

vidadhatamasamollasatpramodaṃ jagad acirād avalokayiṣyasi tvam /
śaśinam iva vidhuntudena muktaṃ vyapagataśāpakadarthanaṃ kumāram // AKad_7.108 //

iti mantrivacāṃsi śṛṇvato 'pi svasutasnehavisaṃsthulasya rājñaḥ /
na dhṛtiṃ pratipadyate sma ceto gamane ca vyavasāyam ālalambe // AKad_7.109 //

atha saha mahiṣībhir bāṣpapūrṇekṣaṇābhir nijasacivasameto 'gacchadacchodatīram /
śithilitasakalāsthaḥ pārthivas taṃ ca yāntaṃ janapadapuralokaḥ sarva evānvagacchat // AKad_7.110 //

tasmin gate 'tha vijanāpaṇavīthikāntā kāntārabhūr iva tadojjayinī babhūva /
yāte divaṃ sakalalokamanobhirāme rāme yathā hatasamṛddhir abhūd ayodhyā // AKad_7.111 //

gatvā nṛpaḥ sutam avekṣya ciraṃ ruditvā tat tad vilapya saha tatra vilāsavatyā /
utsṛjya rājyavibhavaṃ yativad vyadhatta tatraiva valkaladharaḥ sthitim adya tāvat // AKad_7.112 //

ity uktvā kṛtajṛmbhikaḥ kṣaṇam iva sthitvācacakṣe punar jābalir bhagavān aho bata rasād dīrghā kathā varṇitā /
tadyo 'sau śukanāsasūnur anayā śapto mahāśvetayā vaiśampāyana eṣa so 'dya śukatāṃ tenāgataḥ karmaṇā // AKad_7.113 //

api cāvinayena kopitaḥ śukanāso 'sya pitā yad abravīt /
śuka eva vṛthā sa pāṭhitaḥ phalitaṃ tac ca vaco 'dya śāpavat // AKad_7.114 //

śrutvaitāṃ tu kathāṃ tapodhanagaṇaiḥ pṛṣṭaḥ punar vismitaiḥ ko hetur bhagavan yad asya madanas tāvān muner apy abhūt /
jābāliḥ punar āha nanv abhihitaṃ strīvīryataḥ kevalād utpanno 'yam ato rajasvalatayā nārīsvabhāvo 'bhavat // AKad_7.115 //

viratavacasi tasminn etad uktvā maharṣau rajanir api samāptiṃ sā kathāvat prapede /
tadanu munijanenākāri pūrvāhṇasaṃdhyāsamayasamuciteṣu dhyānakāryeṣu siddhiḥ // AKad_7.116 //

iti śrīvipaścidvarāgragaṇyācāryaśrībhaṭṭajayantasūnor abhinandasya kṛtau kādambarīkathāsāre saptamaḥ sargaḥ


____________________________________________________________________



aṣṭamaḥ sargaḥ

atha māṃ śrutajābāliproktākhilakathākramam /
aspṛśad bālabhāve 'pi prāgjanmacaritasmṛtiḥ // AKad_8.1 //

śvetaketusuto bhūtvā śukanāsasuto 'bhavam /
sa vaiśampāyano 'dyāhaṃ jātaḥ putraḥ patattriṇaḥ // AKad_8.2 //

mama jātasmṛter vyaktā prāvartata sarasvatī /
svayaṃ prāgjanmavidyāś ca hṛdayaṃ pratipedire // AKad_8.3 //

yathaiva cānye saṃskārāḥ prāktanā mām upāgaman /
mahāśvetānurāgo 'pi tathaiva samupāgamat // AKad_8.4 //

athābhyadhikahārītasnehasaṃvardhitaḥ kramāt /
gaganākramaṇe śaktim avāpaṃ jātapakṣatiḥ // AKad_8.5 //

divaseṣv atha gacchatsu śanair ārūḍhayauvanaḥ /
gantum aicchaṃ mahāśvetāśramaṃ taddarśanotsukaḥ // AKad_8.6 //

acintayaṃ ca janmedaṃ vihagasyāpi yātu me /
mahāśvetāśramopānte tarukoṭaraśāyinaḥ // AKad_8.7 //

ekadā tv atha jābāler āśramaṃ samupāgamat /
tātājñayā suhṛtsnehaparādhīnaḥ kapiñjalaḥ // AKad_8.8 //

sa ca papraccha hārītaṃ kva vaiśampāyanaḥ śukaḥ /
utpannapratyabhijño 'ham ayam asmīty avādiṣam // AKad_8.9 //

tataś ciram arodīt sa svavakṣasi nidhāya mām /
vayasyapuṇḍarīkasya dhig iyaṃ vartate daśā // AKad_8.10 //

mayāpi rudatokto 'sau kiṃ rodiṣi kapiñjala /
tvayāpi matkṛte dṛṣṭā sakhe kaṣṭatarā daśā // AKad_8.11 //

kva heṣā kva japābhyāsaḥ kva paryāṇaṃ kva valkalam /
kvopavītaṃ kva vā valgā kva muniḥ kva turaṅgamaḥ // AKad_8.12 //

tataḥ kṣaṇam iva sthitvā tātasaṃdeśam abravīt /
kapiñjalaḥ samāsena punar gamanasatvaraḥ // AKad_8.13 //

tātas tvām ādideśaivaṃ vatsa doṣas tavātra kaḥ /
rajovikṛtayo yuktāḥ śuddhastrībījajanmanām // AKad_8.14 //

alpāyuṣaṃ viditvāpi jāte tvayi na yan mayā /
kṛtā pratikriyā tatra tadālasyaṃ hi māmakam // AKad_8.15 //

adyāyuṣkāmayāgas tu prastutaḥ sa samāpyate /
na yāvad bhavatā tāvan na gantavyam itaḥ kvacit // AKad_8.16 //

ahaṃ tvadantike sthātum icchann api nivāritaḥ /
tātena tatra karmaikadeśaleśāṅgatāṃ gataḥ // AKad_8.17 //

ity ākhyāya pariṣvajya kriyābhyāvartanena mām /
krameṇāmantrya sa munīn pratasthe divam utpatan // AKad_8.18 //

gṛhītatātādeśo 'pi kāle gacchaty ahaṃ balāt /
nīto vāritavāmena kāmena vaśam ātmanaḥ // AKad_8.19 //

anubhūya ciraṃ tatra citrāḥ smarabibhīṣikāḥ /
akārṣaṃ dhiyam utkrāntagurvājño gamanaṃ prati // AKad_8.20 //

ekadā tv āśramaṃ śūnyaṃ vīkṣya nirgatatāpasam /
ekākī sahasoḍḍīya prasthito 'smy uttarāṃ diśam // AKad_8.21 //

adūroḍḍīna evāham anabhyastādhvalaṅghanaḥ /
krāntas tṛṣā ca klāntyā ca jalaṃ kvacid atarkayam // AKad_8.22 //

tataḥ kvāpi payaḥ pītvā kiñcid ādaśya cañcunā /
viśrāntaye 'viśaṃ śrāntas taroḥ kasyāpi koṭare // AKad_8.23 //

kṣaṇaṃ tatra niṣaṇṇasya tadā me nidrayā manaḥ /
gāḍhayā pāśapaṅktyā ca śarīrakam agṛhyata // AKad_8.24 //

atha suptotthito 'paśyam agrato nātidūragam /
kṛtārtham iva mātaṅgayuvānaṃ mama bandhanāt // AKad_8.25 //

ākṛtyā karmaṇā cāsya samarthyāpiśitārthitām /
prārthanāpeśalaṃ kiñcid ātmamokṣārtham abhyadhām // AKad_8.26 //

bhadra saumyākṛtis tvaṃ hi na māṃsārthīva dṛśyase /
na hi māṃsārthino yuktaṃ nidrāchedapratīkṣaṇam // AKad_8.27 //

tad unmuñcatu māṃ bhadraḥ sukhaṃ yāmi yathepsitam /
mayā baddhena ko 'rthas te kā vimuktena vā kṣatiḥ // AKad_8.28 //

so 'bravīn na svatantreṇa gṛhīto 'si mayā śuka /
prathitas tvaṃ hi jālāber āśrame suciraṃ sthitaḥ // AKad_8.29 //

sa tvaṃ gato mama svāmiduhituḥ karṇagocaram /
tanniyogād gṛhīto 'si katham unmucyase mayā // AKad_8.30 //

punar ākhyām amuṃ saumya yuvāsi smaravedanām /
jānāsi na priyotkaṇṭhākṛṣṭaṃ māṃ roddhum arhasi // AKad_8.31 //

so 'bhāṣata na bhṛtyena taruṇenāpi śāsanam /
svāmino 'laṅghanīyaṃ tat kathaṃ tvāṃ tyaktum utsahe // AKad_8.32 //

avocaṃ punar apy enaṃ śāpāj jātismaro muniḥ /
śukībhūto 'smi māṃ muñca paraṃ puṇyam avāpsyasi // AKad_8.33 //

sa tvāha nāhaṃ jānāmi muniṃ gandharvameva vā /
rākṣasaṃ vā piśācaṃ vā nīta evāsi pakvaṇam // AKad_8.34 //

ity uktvādāya pāṇau mām anaiṣīt pakvaṇaṃ balāt /
prāveśayac ca caṇḍālakumārīveśma kaśmalam // AKad_8.35 //

dṛṣṭvā tadārdragomāṃsavasāsṛkpaṅkapicchalam /
procchalatkrimi matprāṇair utkrāntam iva durbhagaiḥ // AKad_8.36 //

atha mātaṅgakanyāyai sa mām asyai nyavedayat /
svāminy ayam ihānītaḥ sa vaiśampāyanaḥ śukaḥ // AKad_8.37 //

sākūtam iva māṃ vīkṣya snehabāṣpārdrayā dṛśā /
kṣaṇaṃ vakṣasi dhṛtvaiṣā nyakṣipad baddhapañjare // AKad_8.38 //

tato 'timahatā cakre śokena hṛdi me padam /
munir bhūtvādya caṇḍālyā ahaṃ krīḍāśukaḥ sthitaḥ // AKad_8.39 //

vyaktāṃ vidadhatā vācaṃ jātiṃ smarayatā nijām /
aho jābālinā divyadṛṣṭināpakṛtaṃ mama // AKad_8.40 //

aho bata mahat kaṣṭam aviṣahyam upasthitam /
brāhmaṇena mayā neyaḥ kālaś caṇḍālaveśmani // AKad_8.41 //

bhavatvanaśanenaiva tyajāmi hatajīvitam /
tāḍyamāno 'pi nāśnāmi na vācaṃ visṛjāmi ca // AKad_8.42 //

evamudvejitaiṣā māṃ hanyādvā yadi vā tyajet /
bhavaty ubhayathāpy eṣa panthāḥ śreyaskaro mama // AKad_8.43 //

ity upārūḍhasaṃkalpam upāhṛtaphalodakā /
eṣā caṇḍālakanyā mām ākhyan madhurayā girā // AKad_8.44 //

phalāny aśāna pānīyam upayuṅkṣva kim īkṣase /
bhagnamaunavrato 'py adya kiṃ maunam avalambase // AKad_8.45 //

munir jātismaro 'si tvaṃ yadi ko 'pi tathāpi te /
tiryagjātyucitā prāṇavṛttir evādya saṃmatā // AKad_8.46 //

na tiryagadhikāraṃ hi śāstraṃ śāstravido viduḥ /
tiraścāṃ kva ca saṃskārāś cauḍopanayanādayaḥ // AKad_8.47 //

bhakṣyābhakṣyavicārādi yadi cādya cikīrṣasi /
tat kim ucchiṣṭaśaucādi nāśrame 'py āśritaṃ tvayā // AKad_8.48 //

āpatkāle dvijātīnām apy anāśyaṃ na vidyate /
hastād asmākam ādatta viśvāmitraḥ śvajāghanīm // AKad_8.49 //

kṛtadvitropavāso 'pi jihāsur iva jīvitam /
lakṣyase vatsa mā maivaṃ kṛthā bhuṅkṣva phalodakam // AKad_8.50 //

ity acaṇḍālasadṛśair vākyair astrījanocitaiḥ /
tasyā vismayamāno 'haṃ ciram evam acintayam // AKad_8.51 //

nūnam eṣā na caṇḍālī madvat kenāpi karmaṇā /
manye gatim imāṃ prāptā madarthenaiva vā punaḥ // AKad_8.52 //

bibharty urasi māteva paśyati snigdhayā dṛśā /
vakti caivam ato 'muṣyāḥ karomi vacanaṃ varam // AKad_8.53 //

iti matvāsṛjaṃ vācam abhavaṃ bhojanonmukhaḥ /
abhojayac ca mām eṣā jananīva dine dine // AKad_8.54 //

tattvam asyāḥ parijñātum anvahaṃ prārthanāṃ vyadhām /
na tv eṣā prārthyamānāpi nijaṃ rūpam adīdṛśat // AKad_8.55 //

nityam āśaṅkamāno 'ham etāṃ kām api devatām /
poṣyamāṇo 'nayā kālam anaiṣaṃ tatra pakvaṇe // AKad_8.56 //

ekadā ca triyāmānte parityakto 'smi nidrayā /
adrākṣaṃ pakvaṇaṃ sarvam āryaprāyajanāvṛtam // AKad_8.57 //

ātmānaṃ ca navodārahemapañjaravarṇitam /
kanyakām īdṛśīṃ caitāṃ dṛṣṭā devena yādṛśī // AKad_8.58 //
yugalakam

tat ko 'haṃ kim ahaṃ tatra rakṣitaś ciram enayā /
kasya hetor ihānīta iti rājan na vedmy aham // AKad_8.59 //

ity ākarṇya kathām etāṃ vaiśampāyanavarṇitām /
sa rājā śūdrakaḥ śayyāgṛhād aṅganam āgamat // AKad_8.60 //

sasambhramaṃ ca nirgatya tūrṇam ānāyayat punaḥ /
āsthānāvasare dṛṣṭāṃ tāṃ mātaṅgakumārikām // AKad_8.61 //

atha sā praviśya vitatena tejasā dadatīva dikṣu śaradinducandrikām /
jitāraveṇuravabhinnavallakīdhvaninā svareṇa gadituṃ pracakrame // AKad_8.62 //

he rohiṇīramaṇa sarvakalāniketa tārāpate rajaninātha sudhānidhāna /
kādambarīrasaguṇeṣu nibaddhabhāvam ātmānam arpitaśarīram anusmarendoḥ // AKad_8.63 //

māṃ ca viddhi śaśaketana śriyaṃ sāham asya jananī durātmanaḥ /
pūrvaceṣṭitam avaitv ato bhavān ity amuṃ tava samīpam ānayam // AKad_8.64 //

ayam api guruśāsanāṃ vilaṅghya smaraparatantramanāḥ prayātukāmaḥ /
avinayapariśaṅkinā tadānīm avikalayogadṛśā vyaloki pitrā // AKad_8.65 //

tasyājñayaivam anubhāvayituṃ vipākam āsannam eva guruśāsanalaṅghanasya /
atrāvatīrya vipine janasaṅgabhītyā mātaṅgabhaṅgim avalambya tathā sthitāsmi // AKad_8.66 //

gacchantam enaṃ viniyamya pāśais tīvrāṇi duḥkhāny anubhāvayantī /
śāpāvasānaṃ yuvayoḥ kratoś ca samāptim āsaṃ ciram īkṣamāṇā // AKad_8.67 //

muner avabhṛthāvadhiḥ pitur amuṣya siddhaḥ kratuḥ kṛtas tvam api saṃsmṛtasvatanur adya tacchāsanāt /
tadujjhitamalīmasedṛśaśarīrayogau yuvāṃ nijena vapuṣādhunānubhavatāṃ priyāsaṃgamam // AKad_8.68 //

ity uktvoccair gamanarabhasapraślathībhūtabandhasragvisrastaiḥ kusumavidalair arcayitveva pṛthvīm /
dikcakraṃ ca pracalaraśanānūpurotthair ninādair āmantryeva drutam udapatad dyām asau divyakāntiḥ // AKad_8.69 //

svatanukāntitiraskṛtacandrikāṃ gaganam utpatitām avalokya tām /
suciram ūrdhvaniveśitalocanaḥ kam api vismayam āpa jano 'khilaḥ // AKad_8.70 //

athāsya rājño hṛdi śūdrakasya nirastadhairyādiguṇaprabandhaḥ /
kādambarīsaṃsmaraṇānubandhalabdhāvakāśo madano jajṛmbhe // AKad_8.71 //

na rājalakṣmīṃ bahu manyate sma norvīṃ na kīrtīṃ na sarasvatīṃ ca /
sa tadrasakṣība ivālalambe kādambarīm eva nitāntam antaḥ // AKad_8.72 //

parāṅmukhaḥ sparśaraseṣv ajasraṃ nādatta karṇau madhure 'pi sa dhvanau /
jagāma nirlakṣyaniviṣṭalocanaḥ krameṇa sarvendriyavṛttiśūnyatām // AKad_8.73 //

na guror upadeśam agrahīd bubudhe vastu tato na mūḍhadhīḥ /
yatate sma na tasya siddhaye na parispanditum apy apārayat // AKad_8.74 //

bhūtābhibhūta iva mūḍha iva krameṇa niḥsaṃjñatāṃ virahavedanayopanītaḥ /
muktvā manobhavarujaṃ suciraṃ sa rājā prāṇān mumoca sahasaiva vihaṅgamo 'pi // AKad_8.75 //

jīvātmakaṃ cāndramasaṃ ca tejaḥ kṛtāspadaṃ tasya tanau yadāsīt /
tad eva saṃkrānamathānyadehe citrā hi viśvaprakṛter vikārāḥ // AKad_8.76 //

atrāntare citrarathātmajāyās tanuṃ priyasyānvaham arcayantyāḥ /
tathaiva kālaḥ sumahānagacchad āchodatīre tapasi sthitāyāḥ // AKad_8.77 //

atha madhusamaye vijṛmbhite sā madanamahotsavavāsare sarāgam /
malayajaghanasārahārapuṣpais tanum atimātram alañcakāra bhartuḥ // AKad_8.78 //

taṃ vīkṣya tāpasadṛśāpi tadā jagāma kāmasya gocaram asau madhujṛmbhitasya /
ekākinī sapad dikṣu nidhāya cakṣuḥ kāntaṃ svapantam iva nirbharamāliliṅga // AKad_8.79 //

candrāpīḍaṃ sā ca jagrāha gāḍhaṃ kaṇṭhasthāne jīvitaṃ ca prapede /
tenāpūrvāṃ sā samullāsalakṣmīm induspṛṣṭā sindhuveleva bheje // AKad_8.80 //

śilāśayyāṃ tyaktvā tadanu cirasuptotthita iva kṣaṇaṃ sthitvā jṛmbhālasavadanam unmīlya nayane /
tataś candrāpīḍaḥ prahatamurajadhvānapaṭunā svareṇa svenaiva smitamadhuram āha priyatamām // AKad_8.81 //

tvagamṛtaprabhave 'psarasāṃ kule sutanu janma samarthitavaty asi /
yad amunā parirambhalavena te sapadi jīvitam āpad ayaṃ janaḥ // AKad_8.82 //

mām anvabībhavad imām iyatīm avasthāṃ śāpaḥ kalaṅka iva kāntiharo dvitīyaḥ /
tvadviprayogakṛta eva babhūva tāpas tanvaṅgi śūdrakatanor api mṛtyave me // AKad_8.83 //

saṃrakṣitā tanur iyaṃ tu tava priyeti śāpaḥ kṛśodari virāmam avāpa pāpaḥ /
adyaprabhṛty akhilam eva hi candralokaṃ śādhi svapādakṛtamudram imaṃ ca lokam // AKad_8.84 //

sakhyāḥ priyaṃ pitṛtapobhir avāptadivyajīvaṃ kapiñjalakarārpitapāṇipadmam /
manmaṇḍalād avatarantam akhaṇḍakāntim āpāṇḍugaṇḍam avalokaya puṇḍarīkam // AKad_8.85 //

kautūhalāt saha mayaiva gatendulokam ālokayiṣyasi kadācana pattralekhām /
kāpi priye sahacarī mama sā tatastyā mā te 'dya bhūt tadanavāptikṛto viṣādaḥ // AKad_8.86 //

śrutveti tasya giram utsukatāṃ gatāsau romāñcakañcukamakṛtrimam udvahantī /
kādambarī caraṇayor nipapāta patyur ānandabāṣpakaṇaśīkaritekṣaṇaśrīḥ // AKad_8.87 //

utthāya tvaritopasṛtya ca mahāśvetāṃ pariṣvajya sā pratyakṣīkṛtapuṇḍarīkapadavīṃ kṛtvā ca labdhotsavām /
diṣṭyā vardhayituṃ nyayuṅkta rabhasenāhūya keyūrakaṃ tārāpīḍatapovane parijanaṃ pitror gṛhe cāparam // AKad_8.88 //

tārāpīḍaḥ kṛśapariṇato 'py āyayau tatra tūrṇasānandāntaḥpuraparijanāmātyavargānuyātaḥ /
tasmin kāle sakhisahacaraḥ puṇḍarīko 'pi nākāt kiñcillajjāvanatavadano vallabhāṃ svām upetaḥ // AKad_8.89 //

candrāpīḍaḥ svām api jānann atha mūrtiṃ tārāpīḍaṃ putravad eva praṇanāma /
tadvat taṃ ca praśrayaśīlaḥ śukanāsaṃ dattānando 'vandata sarvāś ca janitrīḥ // AKad_8.90 //

māyā dhātur iyaṃ bhaved bhagavataḥ kiṃ śvetaketor idaṃ sāmarthyaṃ tapasām athendumahasām atrendrajālāyitam /
vaiśampāyana ity avedi yad asāv eko 'pi tadbandhubhir yac cāsau sa tu puṇḍarīka iti te tasmin bhave saṃsthitāḥ // AKad_8.91 //

sa puṇḍarīko munir apy apaśyad ātmānam antaḥ śukanāsaputram /
praṇamya bhūmau pitaraṃ krameṇa manoramādyā jananīr vavande // AKad_8.92 //

atha vilāsavatī samanoramā stanayugasrutadugdhakaṇāvaliḥ /
sutavapuḥparirambhamahotsavaṃ phalitasarvamanoratham anvabhūt // AKad_8.93 //

tārāpīḍas tu pādānatam anavarataprasrutānandabāṣpaś candrāpīḍaṃ bhujābhyāṃ katham api sahasotthāpya kaṇṭhe gṛhītvā /
śāpenātrāvatīrṇo yadi tad api bhavān uttamo lokapālaḥ prakhyāpyeti pratīpaṃ praṇatatanur asāv asya pādau vavande // AKad_8.94 //

tasmai nivedya nṛpacakram anicchate 'pi yatnāt kramopanatayā saha rājalakṣmyā /
nojjhāñcakāra cirasaṃcitam āśramaṃ sat tatprārthito 'pi mahiṣīsahitaś caturtham // AKad_8.95 //

ājagmus tatra valgatturagakhurapuṭoddhūtadhūlīkaḍāraiś cūḍāpratyuptabhāsvanmaṇiruciruciraiḥ śobhamānāḥ śirobhiḥ /
candrāpīḍendusaṃdarśanarabhasasamutphullalolekṣaṇābjā nirvyājautsukyasajjīkṛtaniratiśayopāyanāḥ pārthivendrāḥ // AKad_8.96 //

saṃkalpādhikalābhaharṣarabhasojjṛmbhāvilolībhavadgandharvapramadākadambakṛtakrīḍākarāsphālanām /
sārdhaṃ citrarathas tato madirayā haṃsaś ca gauryā saha draṣṭuṃ nṛttamayīm iva vyavasitām ājagmatur medinīm // AKad_8.97 //

tābhyām etya nirasya tāpasatanucchāyāṃ duhitroḥ kṛte bhāsvatkautukamaṅgale navavadhūveṣe manohāriṇi /
nirvṛtte ca samantrahomasubhagārambhe vivāhotsave tatrānyonyasamāgamapramuditāḥ sarve mudaṃ lebhire // AKad_8.98 //

iti vitatavilāsaḥ puṇḍarīkeṇa sākaṃ divi bhuvi ca vicitrodyānalīlāvihāraḥ /
abhimataphalasampadvardhamānābhinandaḥ śriyam abhajata candrāpīḍamūrtir mṛgāṅkaḥ // AKad_8.99 //

iti śrīsakalavipaściccakravartiśrībhaṭṭajayantasūnor abhinandasya kṛtau kādambarīkathāsāre 'ṣṭamaḥ sargaḥ ||